SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ * जीवितनिर्विण्ण । इव त्वं विनिरीक्ष्यसे ।। यदीदृशि स्फुरत्क्रोध-व्याधभूम्यामुपस्थितः ।।१।। मकरोऽपि * प्र.५१ * व्याकरोत्- कपींद्र यस्य यत्स्थानं । निर्ममे पद्मजन्मना ।। रतिः स्यात्तस्य तत्रैवा-त्रार्थे श्रीरामगीरियं ।।१।। उ.६० मकरण सर्वस्वर्णमयी लंका । न मे लक्ष्मण! रोचते ।। पितृक्रमागताऽयोध्या । निर्धनापि सुखावहा ।।२।। अपि सह च-जणणी जम्मणभूमी । पियसंगो जीवियं धणासा य || पच्छिमनिद्दा पियका-मिणी य दुक्खेहिं मुंचंति । मित्रता * ।।१।। तन्मे जन्मेह भूभागे । भवदीयनिभालनात् ।। फलेग्रहि बभूवाद्य । जीवितव्यं तथापि च ।।३।। * यदुक्तं-साधूनां दर्शनं पुण्यं । तीर्थभूता हि साधवः ।। तीर्थं फलति कालेन । सद्यः साधुसमागमः ।।१।।* - अतोऽहमेवं स्वस्वान्ते । मन्ये यः स्थलसंभवः ।। धन्यः प्राणिगणो यत्र । दृश्यन्ते हि भवादृशाः ।।४।। * वानरेंद्रोऽपि तद्वचनचातुरीरंजितो जगौ-मकरात्र त्वमेवैकः । सौहार्दिषु शिरोमणिः । अतोऽतःप्रभृति के * प्रीति-र्ममास्तु भवता सह ।।१।। इत्युदीर्य कपिवर्यः काननात्कदलीप्रमुखशाखिफलान्यानीय मकरायार्पयत् । * - इदमेवाऽवद्यं प्रीतिलक्षणं, यतः-ददाति प्रतिगृह्णाति । गुह्यमाख्याति जल्पति ।। भुंक्ते भोजयते चैवं । के षड्विधं प्रीतिलक्षणं ।।१।। मकरोऽपि तानि फलानि गृहीत्वा हृष्टः स्वदयितायै प्रादात, तयापि फलाप्तिवृत्तं * पृष्टो मकरो यथास्थितमगदत्, साऽपि गर्भानुभावादेवं व्यभावयत्-यः स्वादूनि सदैवात्ति । फलानीदंशि के प्रश्नो. वानरः ।। सुधातोऽप्यधिकं तस्यौरस्कं । मांसं भविष्यति ।।१।। इति ध्यात्वा सा पतिमूचुषी-स्वामिन् - सटीका * गर्भवशात्कपि-हृदयपलास्वाददोहदोऽभून्मे ।। तद्यदि पूरयसि तदा । प्राणिमि मृतिरन्यथा शरणम् ।।१।। * ३३६ J ucato Interation For Parsons & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy