SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ * यद्यप्यसौ व्याघुटितो-ऽग्निकुंडादिव कुंडलात् ।। तथाप्यस्य शिरस्यद्य साधुता ननु पात्यते ।।२।। ततः स पापः * प्र.४८ * स्वस्यापशकुनमिव कुंडलमादाय सहस्राम्रवनमध्यस्थचेत्यांतः समेत्य तथास्थं नागदत्तं दृष्ट्वा तत्कण्ठे गुणप्रोतं * उ.५४ वसुदत्तकपट * कर्णाभरणं निक्षिप्य पत्तीन्मुक्त्वा स्वयमुपनृपं गत्वा चेति व्यजिज्ञपत्-देव यच्चंदनादग्नेः । पीयूषकरमंडलात् ।। अ * गरलस्य भवेद् वृष्टि-स्तत्र किं प्रविधीयते? ।।१।। तथैव यः पुरस्तंभः । श्रेष्ठ्यस्ति धनदत्तकः ।। तस्यांगजेन । * तज्जतॆ । नागदत्तेन कुंडलम् ।।२।। स बाह्याभ्यंतरं युष्म-दाज्ञया पश्यता पुरम् ।। सहस्राम्रवने दृष्टः । स्थगयन् * * कर्णकुंडलम् ||३।। ततस्तत्रस्थचैत्यांत-र्धारितः सोऽस्ति पत्तिभिः ।। अतः परं य आदेशो । भवतां स * विधीयते ।।४।। राजापि तत् श्रुत्वा क्रोधादित्यूचे-पुरारक्ष रयाद् गत्वा । धनदत्तस्य वेश्मनि ।। मुच्यतां पत्तयो । * गुप्तौ। क्षिप्यतां च स दुष्टधीः ।।१।। तथा स कुण्डलाहारी चैत्य एव धृतोऽस्तु सांप्रतम् ।। प्रातः पुनर्जनाध्यक्षं। * * नानामारेण मार्यताम् ।।२।। स्वामिन्नोमित्युदीर्य स पापो धनदत्तगृहे पत्तीन्मुक्त्वा सकुटुंबमपि तं गुप्तिगृहेऽक्षिपत्। * अथैतत्स्वरूपमजानाना नागवसुः सखीयुता प्रातः सहस्राम्रवनभूषणायमाने चैत्ये गता सती यावज्जिनानर्चयितुं + * प्रावर्तत, तावद् भूपादियुग्वसुदत्तस्तत्राभ्येत्य प्रोच्चैरूचे- अरेऽतिरेकं भूभर्तु-रेष कुंडलतस्करः ।। गृह्यतां गृह्यतां * * वेगा-द्वध्यतां बध्यतां पुनः ।।१।। नागदत्तोऽपि तस्मि-न्नपकारिण्यपि कारुण्यपूर्णाशय इति व्यमृशत्-अस्मिन् * प्रश्नो . व्यतिकरे राज्ञः । पुरतो विनिवेदिते।। अहहास्य वराकस्य । मृत्युरेव न संशयः ।।१।। सहतां तत्क्षणं कायः । * - प्राक्कृतं दुष्कृतं मम ।। अस्मिंश्च क्षपिते पुंसां । सौख्यं न पुनरन्यथा ।।२।। ततो वसुदत्तगिरा भृत्यैर्यष्टिमुष्ट्यादिना - २९८ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy