SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जनयन्ती स्वयंवरमंडपममंडयत्, भूपा अपि तां पश्यन्तोऽचिंतयन्- विद्मस्तमेव सुभगं । यस्यैषा कंठकंदले मालाम् ।। निक्षिपति पुरीपरिमल-मिलदलिमालां वरणमालाम् ||१|| इति चिंतयत्सु तेषु पत्रलेखा बंधुमतीमित्यूचेअयं मगधनायको गुणगणैर्गरीयानयं । वितीर्णरिपुवर्णिनीसुरतरंगभंगोंगराट् || अयं सुकृतनिर्जितोद्धुरकलिः कलिंगेश्वरोऽयमर्दितसुदुर्दमक्षितिधवोंगबंगाधिपः || १॥ अनया परिपाट्या प्रकटीयमानेषु महीनेषु विमुखीं सुमुखीं वीक्ष्य 'देवि ! पुरः पश्य' इति वदन्ती पुनः पत्रलेखाचख्यौ–अयं नरेंद्रः सुरसुंदराख्यो - ऽवंतीश्वरो मार इवाऽभिरामः । यद्यत्र वांछास्ति तदस्य कंठे । निवेशयेमां वरणस्रजं स्राक् ||१|| इति श्रुत्वोदंचद्रोमांचा बंधुमती सुरसुंदरभूपालकंठकंदले वरमालामिलापालसमक्षमक्षिपत् । हृष्टं तत्परिकरेण, विषण्णमन्यराजवर्गेण, साधु साध्वनया वरो वृत इति सर्वत्र प्रससार साधुवादः, कारितो धवलमंगलपूर्वं पाणिपीडनमहामहः, दत्तं पाणिमोचनपर्वणि करितुरगादि । ततः सत्कृतिपूर्वमुर्वीश्वरेषु विसृष्टेषु शालकभूपालेन स्थापितः कतिपयदिनानि स सबहुमानं भगिनीपतिः । तदनु सुरसुंदरभूपुरंदरस्तामलिप्तीश्वरं मुत्कलाप्य सपत्नीको ययौ विशालां प्राविशच्चोत्पताकं स्वकं निकेतनम् । ततो बंधुमत्या समं धर्मार्थवर्जनात्कामार्थमेव सेवतेस्म । करोतिस्मांतरांतरा सुरापानं, शिथिलयतिस्म राज्यचिंताम् । एवं प्रमत्ते राज्ञि राज्ये राष्ट्रे च सीदति सति मंत्र्याद्यैः किमप्यालोच्य तत्पुत्रं राज्ये न्यस्य मद्यं पाययित्वा पुनरनागमनसूचकलेखपूर्वं तौ दंपती निशि प्रसुप्तौ शून्यारण्ये मोचयांचक्राते । प्रातः शकुंतकुलकलकलगलन्निद्रः क्ष्मेंद्रः करिहरिहरिणादिक्षुद्रसत्त्वतारं कांतारं Only प्र. १२ प्रमत्तराज्ञः शून्याऽरण्ये मोचनम् प्रश्नो. सटीका ॥१०५॥ brary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy