SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्र.२९ उ.३१ मंत्रिणो दिव्यपरी क्षेच्छा 7 सुमनस्समूहैः ।। निषेवितो नंदनराजमाना-ऽभ्यर्णप्रदेशो न तु शून्यभावः ।।१।। तस्य क्षेमादित्यो नाम मंत्री, यस्य के प्रकामं कमनीयबुद्धि-प्रागल्भ्यखर्वीकृतसर्वगर्वः ।। नाऽद्यापि पीयूषभुजां गुरुस्त-ज्जिगीषयेवोज्झति लेखशालाम् * ॥१॥ तस्य चाप्यखिलराज्यकार्यकरणत्वेन राज्ञोऽभीष्टस्याप्यन्ये द्विषो धीसखप्रमुखास्तद्विनाशच्छलं शाकिनीवदा-* लोकयन्तः कदाचित्तत्पुरुषान् दानादिना वशीकृत्य भूपव्यापादनायाभिमरकत्वेन व्यापारयामासुः, ततो । विधिवशाद्राजपुरुषैः प्राप्ताः सन्तस्ते इति पृष्टाः-अरे रे ब्रत के यूयं ? काख्या वः ? कस्य सेवकाः ? तेऽपि * भीता इत्यचिवांसः-हहो जना वयं भत्याः । क्षेमादित्यस्य मंत्रिणः ।।१॥ ततस्ते तत्स्वरूपं भपाय राजाऽपि क्षेमादित्यमाकार्य सभ्रूभंगमाक्षिपत्-चेद् दुष्टत्वमभीष्टोऽपि । यदेवं मयि चेष्टसे ।। तदवश्यमहं मन्ये । । * यमेन कवलीकृतः ।।१।। इति श्रुत्वाऽप्यक्षुब्धमना मंत्री व्यजिज्ञपत्-देवाहं कीटिकामात्रे-ऽप्यवश्यं करुणापरः॥ * अतः कथं त्वयि द्वेषी । द्विषां त्वेतद्विचेष्टितम् ।।१।। तथाप्यविमृश्यकारिणा राज्ञा वधायाऽऽज्ञप्तोऽमात्य में इत्यूचे-देवासन्नपि दोषोऽयं । मयि तावन्निवेशितः । तथाप्याकर्ण्यतामत्र । यः कश्चिद्दोषभाग्भवेत् ।।१।। 7 तस्मान्निष्काश्यते युष्मद्-गृहपाश्चात्यभागके ।। अशोकवनिकायां वा-स्तरङ्गावलिमालितात् ॥२।। अनेक* कैरवांभोज-राजितान्मकरादिभिः ।। क्रूरैर्जलचरैः पूर्ण-क्रीडावाप्यंतरात्कजम् ।।३।। युग्मम् ।। यद्यानयेत्करेणाब्जं । * * मकराद्यविदारितः ।। तदा स्याद्दिव्यशुद्धः सो-ऽन्यथा तैस्तु विदार्यते ।।४।। तथैव चाहमप्येतत् । कुर्वे चेत्स्याद्भव-* * द्वचः ।। न कदाचन शंकन्ते । सदाचारपरा नराः ।।५।। उक्तं च-सर्वत्र शुचयो धीराः । स्वकर्मबलगर्विताः ।। प्रश्नो. सटीका ॥१९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy