Book Title: Shantinath Mahakavyam Part 03
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
Catalog link: https://jainqq.org/explore/004314/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ A MOM KONKA KINAKYA K आचार्यवयं-श्री मुनिभद्रसूरिवर-विरचितं श्री शान्तिनाथमहाकाव्यम् "प्रबोधिनी " वृति च भाषान्वितम् टीकाकार प. पू. A. म. श्रीविजयदर्शनसूरीश्वर श्री नेमि-दर्शन-ज्ञानशाला पालीताणा (सौराष्ट्र) Page #2 -------------------------------------------------------------------------- ________________ ग्रन्यांक : 10 आचार्यवर्य-श्रीमुनिभद्र-सूरिवर-विरचितम् श्री शान्तिनाथ महाकाव्यम् 'प्रबोधिनी' वृत्त्यागूर्जरभाषानुवादेनचसमन्वितम् तृतीयो विभागः [चतुर्दशतः एकोनविंशसर्गपर्यन्तषष्ठसर्गात्मकः ] वृत्तिकारा : शासन सम्राट् सूरिचक्रचक्रवर्तिजगद्गुरु-कदम्बगिरि प्रमुखतीर्थोद्धारकतपागच्छाधिपति भट्टारकाचार्य-महाराज श्रीविजयनेमिसूरीश्वर महाराज प्रधानपट्टधर शास्त्रविशारद-न्यायवाचस्पतिपूज्यपादाचार्य महाराज श्री विजयदर्शनसूरीश्वर महाराजाः प्रकाशिका : श्री-ने-मि-द-शे-न ज्ञा-न-शा-ला पालीताणा (सौराष्ट्र) श्री वीरनि संवत् 2494 श्री विक्रमसंवत् मूल्यम् 10 रुप्यकाणि Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक: चुनीलाल उकालाल श्री नेमिदर्शन ज्ञानशाला पालीताणा ( सौराष्ट्र) प्राप्तिस्थान: श्री सरस्वती पुस्तक भण्डार पंडित भूरालाल कालिदास हाथीखाना, रतनपोल-अहमदाबाद द्वितीय प्राप्तिस्थान: शा. चंदुलाल नगीनदास ठे. श्रीपालनगर बंगला नं. 17 आश्रमरोडउस्मानपुरा पासे अमदावाद 13. मुद्रक : धैर्यकुमार सी. शाह आशा प्रिन्टर्स 108 केशवनी नायकरोड मुंबई नं. 9. Page #4 -------------------------------------------------------------------------- ________________ सं पा द कि य शासन सम्राट जगद्गुरु तपागच्छाधिपति भट्टारकाचार्य श्रीमद् विज्यनेमिसूरीश्वरजीना पट्टालंकार आचार्य महाराज श्रीमद् विजय विज्ञानसूरीश्वरना प्राकृत साहित्य विशारद श्रीमद् विज्यसूरसूरीश्वरजीना पट्टालंकार कवि शिरोमणी समर्थ व्याख्यानकार आचार्य महाराजश्रीमद् विजय यशोभद्रसूरीश्वरजीना वरद हस्ते महाराष्ट्र पुना नगरमां उपाध्यायजी महाराज श्री प्रियंकरविजयजी गणिवर्य तथा उपाध्यायजी महाराज श्री शुभंकरविज्यजी गणिने संवत 2024 ना पोष वदि 6 रविवारे शुभमुहुते आचार्यपद अर्पण करवामां आव्युं हतुं. तथा पंन्यास श्री महिमा प्रभविज्यजीने उपाध्यायपद अर्पण थयुं हतुं. उपरोक्त प्रसंगे आशरे सात हजारनी मानव मेदनी वच्चे घणा उल्लासपूर्वक अने ते निमिते 31 छोडनुं उजमणुं बृहद शान्तिस्नात्र रूषिमंडळपूजन अने माणीभद्रनी प्रतिष्ठा विगेरे अनेक प्रसंगोए आवेल जैन संघनुं स्वामिवात्स विगेरे बहुज सन्मानपूर्वक थयेल अने आ बधे आभार परमपूज्य तपगच्छाधिपति आचार्य महाराजश्री विज्यौदयसूरीश्वरजी महाराज साहेब तथा तेमना पटटधर आचार्य श्रीमद विजयनंदनसूरीश्वरजीना आपेल मुहुर्ते चमत्कार ना सर होय? ते समये भाविक भक्त तरफथी जाणे कंबलरत्ननी वृष्टि थवा लागी. अने ते साथे पारला जैन संघ इस्ट ने वेस्टमांथी खास बस करीने आचार्यपद तथा उपाध्यायपदारोपण पर आवी चातुर्मासनी कृताथता बतावी अने पुना संघे सकल आचार्य महाराजने परिवारसहित चातुर्मासनी विनंती करी अने चातुर्मास पूज्य आचार्यदेवनुं मंगळमय थयुं अनेकजन उपयोगी कार्यो थया. तथा पूज्य नूतन आचार्य महाराजश्री विज्य प्रियंकरसूरीश्वरजी विहार करी चोक थई करजतसंघनी अत्यंत आग्रहभरी विनंतीने मान आपी गौत्र मासनी एनी उपर करजत जील्ला कोलाबा पधार्या अने सशे वाजते गाजते धामधूमथी प्रवेश करावी रौत्र सुदी 1 ने शुक्रवारे बृहत सिद्धचक्र पूजन स्वामिवात्सल्य सहित थयुं. तथा 16 पूजाए तथा आयंबिलनी ओळी विगेरे महेसव थयो. अने चोमासानी अत्यंत आग्रहभरी विनंतीथी चोमासुं पूज्य आचार्यश्रीनुं शरू थयुं अने आ समयमां पुस्तकनुं कामकाज स्थगित रहेवाथी बृहद मुंबई आवी सं 2025मां पूर्ण करवामां आव्युं छे बाकीनुं काम शासनदेवने प्रार्थना करीए छीए के जल्दी पूर्ण थाय ए ज भावना साथे विरमुं छुं. ली. भावुक Page #5 -------------------------------------------------------------------------- ________________ करजत-कलाबाना सहायकनी यादी . : : 501 शा प्रतापचंदजी नवाजी 301 शा कस्तुरचंद वर्धाजी 101 शा शेषमलजी खुशालचंदजी 101 शा हजारीमलजी सांकळा 101 शा बाबुलाल भाणजी 101 शा जीवराज भेराजी 101 शा केशरीमलजी नवलाजी 101 शा धरमचंद तेलाजी 101 शा प्रतापचंदजी टेकाजी 101 शा शान्तिलाल जमलजी 101 शा मीश्रीमेल छगनलाल 101 शा जवारमलजी वरधाजी 1 1 शा माणेकचंद चमनाजी 101 शा चुनीलाल भाणजी 101 खंडाला जैन संघ तरफथी 101 शा शेषमल सांकलाजी 101 शा शान्तिमल सरदारमल 101 शा हिमतलाल एन्ड कु. 51 शो बाबुलाल भेराजी 51 शा बाबुलाल रामनाजी 51 शा भबुतमलजी रतनाजी . 51 शा भीकमचंद रायचंद 51 शा समरथमलजी टेका 51 शा देवीचंद हीराजी 51 शा हंसराज रतनाजी 51 शा जवारमलजी भुवाजी 50 शा डुंगरशी वाडीलाल गोरेगाम श्रीनगर सोसायटी 50 शा रायशी शीवजी छेडा घाटकोपर 31 शा वकतावरमल जवानमलजी 31 शा फोजमल मकनाजी 31 शा धनराजजी फुलाजी 31 शा केशरीमलजी पीताजी 31 शा धरमचंदजी मेती 30 शा पोपटलाल माणेकलाल - सांगलीवाळा हाल गेरेगांव , 21 शा रतनचंद अदाजी खंडालावाला : 25 शा लाधुराम जशाजी, 25 शा लहमीचंदभाई रायचंद सरवैया 25 शा मेहनलाल मोतीचंदे छे. - 21 शा आईदानमलजी मनाई 21 शा वस्तीमल रकबाजी 21 शा छगमल रकबाजी , 21 शा पुखराजजी छोगाजी' 21 शा घेबरचंदजी पन्नाजी 21 शा मूलचंदजी इंदाजी . 21 शा चुनिलाल असलाजी, 20 शा चंपाबेन एडनवाळा वेस्ट पाल 20 तपस्वी मुनिश्री केवलविज्यजीना - उपदेशथी 11 शा खीमचंद मोतीचंद सरवैया 10 शा लखमशी घेलाभाई नीरंजन नीवास, ईस्ट पाला '10 शा ताराचंद हजारीमलजी वेलाबा 10. शा छोटुभाई मगनलाल ईस्ट पाल 10 शा वर्धमान मानचंद शहेर 51 शा भाईलाल अमृतलाल बोरसद 41 दहेज जैन संघ Page #6 -------------------------------------------------------------------------- ________________ उपोदुधात आ महान काव्यमय ग्रंथ मूल अनुष्यए लोकनुं प्रमाण 627र थाय छे, ने प्रबोधिनी टीका तेनाथी बमणी छे अने तेनुं भाषांतर आ बाल गोपाल वांची समजी शके तेवो गुजराती अनुवाद अमारा गुर "उपाध्याय" श्री प्रियंकरविजयजी गणीए आप्यो छे. सरल स्वभावी 5. पू. अमारा गुरुना गुरु श्री आचार्य महाराजश्रीए आ काव्यमां सरल प्रबोधिनी नामनी टीका रचीने संस्कृत ज्ञानने धरावनार माटे सुगमता करी आपी छे. आ ग्रंथना मूल कर्ता मुनि भद्रसूरि महाराज छे आ चरित्र वांचवाथी छनी अशांति दूर थाय छे अने 12 भवोनुं वर्णनमय तथा उपदेशीक चमत्कारीक महान कथाओ बीजे क्यांय जोवा जाणवा मळे तेम नथी. जो के "जैन" तेमज जैनेतर महाकाव्य छे. पण तेनाथी आ पर छे, अथवा जगतमां श्रेष्ठ चक्रवर्तिनी पदवी तथा तीर्थंकर पदनी पदवी एक भवमां मेळवनार महान शान्तिनाथ 16मा भगवाननुं AM चरित्र महान उत्तम छे जेम साकरना महान भागमां जे मीठाश छे, तेवी ज तेना कणेकणमां मीठाशज भरेली छे. 1. सर्वार्थ सिद्धविमानथी च्यवन कल्याण.............................. श्रावण वदि 7 2. कुरुदेशे गजपुर नगरमां जन्म..........................वैशाख वदि 13 3. तेज नगरीमां एक हजार पुरुष साथे दीक्षा...... ...वैशाख वदि 14 4. हस्तिनापुरमां केवळज्ञान.............पष सुदि 8 5. समेत शिखर काउसग्ग ध्याने निर्वाण.. वैशाख वदि 13 मोक्षकल्याणक 6. सुवर्ण वर्णी काया 7. मृग लांछनवाळा 8. दस लाख वर्षना आयुष्यवाळा 8. ra000 बासठ हजार साधु 61600 एकसठहजार छसो साध्वी सामुदाय हतो. 10. गरुड यक्ष अने निर्वाणी पक्षीणी ईन्दुषेण ने बीन्दुषणथी शरू करी जेमां बारे भवेनुं वर्णन विस्तारथी Apela che. le. muni हर्षचंद विजयजी Page #7 -------------------------------------------------------------------------- ________________ आ ग्रंथमां सहाय केनी नामावली 1110) एक सदगृहस्थ हा. मणीलाल डाह्याभाई नंदरबार 1001) वाडीलाल आर. शाह तरफथी 800) जवाहरनगर जैनसंध ज्ञान खाते 750) लीलाधर वीरचंद महेता दादर वाकाण भुवन 500) माटुंगा तपगच्छ जैनसंध 300) शा. डाह्याभाई घेलाभाई ज्ञानखाता तरफथी 300) शा. लक्ष्मीचंद नचंद काररेड बोरीवली 350) एक सद्गहस्थ छे. पेमचंदभाई 250) शा. कान्तीलाल न्यालचंद पायधुनी, मुंबई 250) पारला जैन संघ शानखाते 250) गोडीजी जैनज्ञान समिति 250) शेठ रमणलाल दलसुखभाई श्रेफ, मुंबई 200) शा. रतीलाल खेमचंद अमदावाद दालीया बील्डींग 200) शांताक्रुझ जैन संघ ज्ञानखातामांथी, 200) प. पू. A. भ. श्री मेरूप्रभ सूरजना उपदेशथी ज्ञान खाते देलतनगरमां जेओ श्रीनी वरद हस्ते सं. 2023 ना पिष सुद 15 ने गुरुवारे उपधाननी माळ समये उपाध्यायपद 5. पियंकरविज्यजीने अर्पण करवामां आव्युं हतुं. 150) सेमचंद शंकरलाल महेता मंधेश्वररेड बोरीवल्ली 150) एक आविका तरफथी 110) मालाड जैन संघ देवकरणमूलजीनी पेढी 100) अधेरी जैन गुजराती संध तरफथी ईरला हा. शाकरचंद सरकार 100) शा. त्रीकमलाल डाह्याभाई 100) शा. जयंतिभाई मोतीलाल अनुसंधान पेज नं. 7 उपर जुओ Page #8 -------------------------------------------------------------------------- ________________ प्रास्तविकम् जैन जगत्सु "श्री शान्तिनाथ चरितम्" महाकाव्यमिदं परत्र प्रसिद्धेषु पञ्चमहाकाव्येषुनैषधीय चरित प्रतिनिधिरितिनाविदितं महामहिम शालिना माईत शासन प्रभावनाभिवृद्धि निदानावदात प्रतिभावतां विदुषाम् । सर्ग बन्धता धीरोदात्त धीर प्रशान्तान्यतरात्मनायकतादि-महाकाव्य लक्षणं सर्वथा महाकाव्यमिद मञ्चतीति शान्तरस प्रधानमिदं जगतीतले ऽद्वितीय मनुपमञ्चाभ्युपगतं विपश्चिद्वन्दानाम् । महाकाव्यमिदं श्री मुनिभद्रसूरीश्वर प्रणीत मनुशीलयद्भिर्मनीषिभिः "द्वित्राः पञ्चषा वा महाकवयः" इति वदतां श्रीमदानन्द वर्धमानाचार्य महोदयानां चेतसिद्वित्रेषु तेषु महाकवे रेतन्महाकाव्य प्रणेतुः स्थानं परिकल्पनीयमेव । परन्तु दैवयोगात् प्रसिद्धेऽपि महाकाव्येऽस्मिन् रघुवंशादि महाकाव्य स्वरस्य तात्पर्य प्रकटन पटीयान् मल्लिनाथः कवीन्द्र इवनोदपद्यत कथं कोऽपीति किमपि चिन्तयद्भिर्नन्यन्याय-वाचस्पति शास्त्रविशारदाचार्य श्रीमद्विजय दर्शनसूरीश्वर महाराज प्रवरैः महाकाव्य मिदमतिसरलतरया रीत्याऽलङ्कार ध्वनि निर्देश पुरस्सरं टीकयितुं प्रायत्यत, स्वकीयेनात्यद्भुत प्रतिभाश्रम बलेनाल्पीयसाऽनेहसैव टीकाकृत्यं साधु निर्वतितम् । नन्य न्याय दर्शनाम्भो निधिभिःकविकुल कुमुद-कलाकरैः श्रीमद्भिः तथा न्याख्यातं यथाल्प मेघोभिरपि सुगममवगन्तव्यं भवति काव्यतत्त्वम् । शब्द शास्त्र निष्णाततया कान्य परम मर्म वित्त्वेन च गुरुवरैः परम्परानु सारिणी स्ता स्ता अशुद्धीः संशोध्यानेकार्थ श्लोकान् कतिचित्तथा व्याख्यातं यथाऽऽधुनिकैर्विद्वद्भिः सातिशय प्रमोदभरैः सशिरः कम्पनमभिनन्द्यते, आनन्दातिरेकश्चानुभूयते ? पूज्य टीकाकार महानुभावै रेव सटीकस्य ग्रन्थस्यास्य मुद्रापणे सर्वमपि संशोधनकार्यभारं व्याकरणन्य्यायसाहित्यदर्शनसम्बन्धिनानाग्रन्थसार्थप्रणयनयशः कुसुमसौरभसुवासित समस्त दिगन्तः 'सफलींकृतसिद्धान्त - भारतीव्याकरण विद्यावारिधि-दर्शनचिन्तामणि-कविशिरोमणि ज्योतिर्विद् दिनमणी' तिबिरुदावलीनिकरस्यसूरिचक्रचक्रवर्तितीथोंद्धारक तपागच्छाधिपति शासनसम्राड जगद्गुरु श्री 1008 भट्टारकाचार्य महाराजाधिराज नेमिसूरीश्वर महाराजपट्टालङ्कार शास्त्रविशारद कविरत्नपीयूषपाणि श्रीमदाचार्य श्री विजयप्रवर विजयामृतसूरीश्वर महाराज विनेयरत्न वयोवृद्ध पुण्यप्रकृतिपन्यासप्रवर श्री पुण्यविजयजिन्महाराज-विनेय श्रीमदाचार्य विजयधर्मधुरन्धर सूरिवरस्योपरि निक्षिप्यस्वस्थैरभावीति टीकाया अस्याः प्राशस्त्यं सर्वसहृदयविद्वद्भिरनुमेयमेव । पूज्य टीकाकारकृन्महाभागाचार्यैः शत्रुञ्जयतीर्थे पीयूषोपमन्याख्यान प्रभावित-सुश्रावकोदारता वितीर्ण द्रव्यंसमुचप जीम्य " नेमिदर्शन ज्ञानशाला संस्थापिता सैव च प्रकृत टीका निर्माणभूमिरिति सर्वथैव साप्यवश्यं वन्दनीयतामञ्चति, लिखित श्रीमदाचार्यवर्य चरणचारीकोपाध्याय श्री प्रियंकरविजयजी गणिवर्येण । Page #9 -------------------------------------------------------------------------- ________________ प्रकाशकीय: पूज्य गुरुदेवनी प्रबळ ईच्छा मुद्रण कराववानी हती. अने केटलाक सर्गोनी टीकानी प्रेस कोपी तैयार करावी हती. पण अकस्मातथी शत्रु जय महातीर्थ भूमीमां पूर्ण समाधिपूर्वक तेओश्री काल धर्म पाम्या. ते पछी केटलाक गुरुदेवना भाग्यशाळी भकतनी द्रव्य सहायता मेळवी आ ग्रंथनुं मुद्रण कार्य शरू कर्युं अने गुरुकृपाथी आ महा काव्यनुं कार्य समाप्त थयुं. परम पूज्य उपाध्याय श्री प्रियंकर विजयजी गणीवर्य महाराज साहेबे गुर्जर प्रांतीय लोक प्रसिद्धिने लक्ष्यमां राखी गुर्जर भाषामां लेक सारांश अति संक्षिप्तमां आपी आ काम समाप्त कर्युं छे. जेथी चालुं युगमां आ ग्रंथनुं महत्तव घणुं सिद्ध थशे. संस्कृतने नहि भणेला पण गुजरातीमां वांची आ महा काव्यनी परमानंदता प्राप्त करशे. पूज्य महाराज साहेबना प्रथम पटटालंकार अनुपम प्रतिभाथी दीपमान आचार्य महाराज श्री विजय जयानंदसूरिजीना आशिर्वाद रूपी सहायताथी आ ग्रंथनी शोभामां तेओश्रीनी अनुपम लागणी अनुभवीए छीए. पूज्य महाराज श्रीना बीजा विनय रत्न, शिष्य हेमलधु प्रक्रियाना संक्षिप्त टीकाकार पूज्य उपाध्याय श्री प्रियंकर विजयजी महाराजना उपदेशथी आ पुस्तक बहार पाडवा अमे समर्थ थया छीए. वर्तमान तपागच्छाधिपति वयोवृद्ध आचार्य श्रीमद विजय उदय सुरीश्वरजी महाराजना करकमलमां अर्पण करतां खुब आनंद अनुभवीए छीए. पूज्य उपाध्यायजी महाराजना शिष्य सरळ स्वभावि सेवा भावि मुनिश्री हर्षचक्र विजयजीनी कार्यदक्षताज ग्रंथ छपाववामां अमने संपूर्ण मददकर्ता बनी छे. वाणारसीथी "श्री यशोविजय जैन ग्रंथमाला प्रकाशित" शान्तिनाथ महाकाव्यने मूल ग्रंथ रूपमां आधार स्तंभ बनी प्रधिनी नामटीका युकत ग्रंथ प्रकाशित करवाने अपूर्व अवसर मळ्यो छे. तथा आ ग्रंथमां उपकारि एवा पूज्य A. भ. श्री. गुरूजी तथा गुरुना-गुरू तथा उपाध्यायजी तथा मुनि श्री. हर्षचंद्र विजयजीना फोटाओ आपवामां आवेल छे. अंतमां पिताना द्रव्यनो सद्दौपयोग करनारनी साथे नामावली पण आपी छे. अने आ काममां दरेक रीते सहायक थनार जे जे महानुभावो ने संस्थाओ छे. ते दरेकने अमे धन्यवाद आपीए छीए अने तेने आभार मानीए छीए. दा. झवेरी चुनीलाल उकालाल नेमिदर्शन ज्ञानशाळाना ट्रस्टी Page #10 -------------------------------------------------------------------------- ________________ $ 8 > -8 सर्वतंत्रस्वतंत्र-शासन सम्रा-सूरिचक्रचक्रवर्ति तपागच्छाधिपति जगद्गुरु-भट्टारकाचार्य श्रीमान विजयनेमिसूरीश्वरजी महाराज साहेबश्रीजी $ G 8 %=@@@@ %>Page #11 -------------------------------------------------------------------------- _ Page #12 -------------------------------------------------------------------------- ________________ 100) zA. रतीलाल नभुभाई 100) शा. साराभाई जमनादास 100) शा. छोटालाल मगनलाल 100) शा. कान्तीलाल मोहनलाल 100) शा. जयंतिलाल लवजीभाई 100) आर. बालुभाई 100) शान्तिलाल ठाकरसी 100) बालाभाई मगनलाल 11) शा. नगीनदास गगलदासना स्मरणार्थे हस्ते चंदुलाल एन. शाह छे. श्रीपाळनगर बं. 13, अमदावाद 100) शांतिलाल एन्ड कुं. ha8 बनीयन रेड, गुलालवाडी, मुंबई 100) शा. कान्तीलाल शीवलाल वीछीयावाळा दोलतनगर 101) शा. जयंतिलाल वाडीलाल हाल माटुंगा, जी. AI. पी. 100) शा. जशवंतलाल अमृतलाल कलोलवाळा, ठे. पायनगर 100) अमुभाई सेमचंद छे. शांताक्रुझ, गोळीबार रोड 101) शा. रसीक्लाल चीमनलाल केलसावाळा, अमदावाद : 101) शेठ सोमचंद चूनीलाल ह. प्रविणचंद डो. सेन्डर्स रोड 100) नवलबेन नागजीभाई ह. रसीकलाल, शांताक्रुझ 100) शेठ ताराचंद नथुभाई देना बेंक बोरीवली 100) शेठ नगीनदास पोपटलाल महुवा हाल नवसारी देरासर पासे 100) शांतीलाल चुनीलाल कपासी वालकेश्वर कमला निकेतन मुं. 6 100) जशपरा जैन संध 101) शान्तीलाल फूलचंद शाह गुलालवाडी मुं. 4 100) शा. ललुभाई पीतांबरदास विलेपार्ला वेस्ट 100) जेतसीभाई मेघजीभाई जवाहरनगर Page #13 -------------------------------------------------------------------------- ________________ 100) जेसींगभाई चुनीलाल गोरेगांव त्रीपाठी भुवन 101) शा. पुनमचंद पीथाचंद , , 101) शा. रमणलाल करमचंद , वेरहाउस 101) शा. प्रविणचंद मोहनलाल सरवैया , , देना बेंक उपर 101) देवचंद त्रीभोवनदास हा. रमणीकलाल तथा हीराभाई जवाहरनगर 101) शा. गीसुलाल धनराज, गोरेगांव हा. मांगीलालजी 101) खीमजी लालजी फूगावाळा , इष्ट 101) गेडीझ जैन श्राविका मंडळ तरफथी 101) शा. पुजालाल खेमचंद अमदावाद स्वस्तीक सेसायटी 86) मलाड श्रावका संध तरफथी 61) तारदेव जैन संघ ज्ञान खाताना हस्ते चंपकलाल मणीलाल 14) भूरालाल के. शाह. प) शा. मोहनलाल ताराचंद चेपारी 50) शाकरचंद छगनलाल सरकार अधेरी 50) शा. मफतलाल मूलचंद खंभाती, देलतनगर 50) शा. भुरमलजी चीमनाजी चामुंडेरी, मारवाड 50) शा. ठाकरसी छगनलाल वराडीया, मुंबई 50) शा. हीरालाल नाथालाल डभोडा, हाल शांताक्रुझ 50) झवेरी डाहीबेन दोलतनगर 50) अमुलख सुंदरजी पासी चुडाना हस्ते जयंतिलाल 50) शा. धीरजलाल चुनीलाल शीव 50) न्यालचंद हंसराज वेस्ट शांताक्रुझ प्लोट नं. 4 50) सुखडीया ललुभाई सुरतना हा. शांताक्रुझ महेश्वरकुंज 50) e. अम्रतलाल एन्ड कंपनी पायधूनी Page #14 -------------------------------------------------------------------------- ________________ 51) भेगीलाल DI. शाह जवाहरनगर 50) न्यु वोरहाउस चीनुभाई कडीवाळा 51) शेषमलजी माहिमवाळा 50) शा. गीरधरलाल जीवणलाल जशपराना 51) शा. रमणलाल छोटालाल गोधराना हाल शेखमेमणस्ट्रीट प) शेठ डाह्याभाई घेलाभाई पार्ला 50) शेठ नानचंद जेठाभाई मुंबई 51) नगीनदास सौभाग्यचंदना स्मरणार्थे हस्ते रजनीकांत दादर , 51) कुंवरजी छगनलाल दूधवाळा हाल शिवसायन 50) चीमनलाल जगजीवनदास सोपारीवाळा माटुंगा 51) TI. मोहनलाल चुनीलाल कार्टर रोड सादडीना बोरीवली 51) जीवराज गर्धनदास पारेख मलाड 51) शा. रतीलाल चीमनलाल वखारीया राजेन्द्रवीवा देलतनगर 51) पी. बाबुलाल गोरेगांव वेस्ट 50) वृजलाल वाडीलाल ,, , 35) संघवी गगलदास हालचंद ह. वाडीलाल जवाहरनगर प्लोट नं. 268 30) शा. रीखवदास चंपालाल पार्ला 30) शा. धरमचंद रूगनाथ पार्ला 30) राधवजी हीरजी मलाड सोमवारी बजार 30) शा. छोटालाल रायचंद विलेपार्ला बापटीस्टारड नरेनवला 30) शा. बालुभाई स्पेस्यलवाळा 30) शा. मेहनलाल कुंदनमल वागोलवाळा 30) रतीलाल माणेकचंद कांदीवली प्रभासदन 30) रमणलाल के. शाह जवाहरनगर 30) शा. खातीलाल लालचंद पायधुनी Page #15 -------------------------------------------------------------------------- ________________ 30) शा. पुखराज कस्तुरचंद वाली हाल पिपनाड 30) शा. रीखवचंद केवळचंद 30) गुणवंत कपुरचंद 30) शा. चुनीलाल जेशीगदास belAsaNavALA delatanagara 30) Ara. ema. तरूण कुमार कुं. मंगलदास मारकीट 30) शा. भुरमलजी पन्नालाल धरला राजस्थान ईष्ट पार्ला माणेकबाई सेनेटरीयम 25) शा. भोगीलाल चुनीलाल सेनाना बटनवाळा माटुंगा 25) शा. महिपतराय जादवजी 21 राम हाउस 1ले माळे मुं. 7 20) भीखुभाई विठलदास पार्ला 20) कस्तुरचंद सरूपचंद पार्ला 20) धरमचंद दामोदर पार्ला 21) शा. चीनुभाई अमथालाल वडोदराना हाल बोरीवली करंडिकरनी चाल 20) शा. बावचंद झवेरचंद उना हाल मलाड 20) शा. हीरजीभाई पोपटलाल दादर 20) शा. खुबचंद रतनचंद सेन्डर्स रोड हस्ते पुखराजभाई 20) फडीया जेशीलाल मोहनलाल सरदारपुर हाल कार्टर रोड 20) परीख अमृतलाल मनसुखलाल जुनुं खार 20) शा. लक्ष्मीचंद भीखाभाई डुबवाळा हाल गोरेगांव 20) शा. शान्तीलाल मोहनलाल गोरेगांव लक्ष्मी सोसायटी अंनं. 61 20) शा. लालजी जेठाभाई दादर आश्रम बील्डींग भवानीशंकर रोड 20) शा. राजमलजी जशराजजी जवाहरनगर 20) शा. बटुकभाई शीवलाल खंभाती चाल देलतनगर स्वर्गस्थ जुठालालना स्मरणार्थे 20) ह. रायशी रामजी तेजपाल फाटकरोड 10) खान्तीलाल भायचंद वरलीवाळा Page #16 -------------------------------------------------------------------------- ________________ 10) मानकोरएन महुवाना आगम श्री दर्शन सूरिजीनी भत्रीजी तरफथी 10) सौ. जेना शाह ह. जगुभाई शाह मंगळ निवास महात्मागांधी रोड विलेपार्ला इस्ट 30) खंभाती जैनचाल पार्ला इष्ट ज्ञान पुजनना 20) लीलावंतीब्लेन पन्नालाल झवेरी खंभाती नीवास, पार्ला 20) रवीलाल हाथीभाई अजादरेड मेताचाल, ईष्ट 50) बापुबेन भोगीलाल वेस्ट पार्ला 10) केशरीचंद नगीनदास कीरीट नीवास बाबुलाल माणेकचंद अंधेरी 11) शा. मूलचंद रामजी 20) हिरालाल जी. शाह वेष्ट पार्ला हा. चंपाबेन 10) ठाकरसी नागशी लोडाया मुलुंड 10) जयंतिलाल वाडीलाल ईष्ट पार्ला कृष्ण भुवन 10) नवीन नगीनदास लीलाचंद हरसेलीवाला 10) प्रतापराय हेमचंद वासा शाहपुर वाया कल्याण 20) शा. चंदुलाल डाह्याचंद पाटणवाळा समीर चर्च रोड 30) शा. चंदुलाल लक्ष्मीचंद वी. पी. रेड अशोकवीला वेष्ट पार्ला 56 30) शा. चोथमलजी कुंदनमलजी महाविर गोल्ड शिल्वर कंपनी 30) शा. महासुखलाल कंपनी कातीलाल के. दावन रूम नं. 47, वेस्ट पार्ला 20) शा. धीरजलाल जंबुभाई गांधी देतनगर 20) शा. हिमतलाल दीपचंद हा. मगनभाई दादर 20) शा. नगीनदास प्रेमचंद महुवा हा. हरहर बील्डींग, मुंबई 20) शा. हीरालाल गोपाळजी भावनगर हा. बारभाई महेल्लो, मुंबाई 20) शा. लाभुभाई प्राणजीवन महेता राजकोटना, जुना नागरदास रेड, बे बील्डींग नं. 2. 1ले माळे, मुंबई. 10) शा. कान्तीलाल शीवलाल ज्ञानखाते पार्ला, बजाज रोड 15) शा. रजनीकांत मगनलाल, प्लोट नं. 126 जवाहर नगर Page #17 -------------------------------------------------------------------------- ________________ 12 10) ज्ञानखाते हा. भोळाभाई जुहु 10) जीवणभाई चुनीलाल दलतनगर क्रीयाकारक 10) शा. रसीलाल नेमचंद जवाहर नगर 10) सेमचंद भेगीलाल गोरेगांव वेस्ट 10) सोमचंद भाणजी गोरेगांव वेस्ट 10) शंकरभाई पटेल जवाहर नगर 10) कमलाबेन जवाहर नगर प्लोट नं. 07 10) जुठाभाई सरूपचंद, मोती निवास 10) शांतीलाल तुलसीदास, मोती निवास स्लेट नं. 22 10) शा. शकरचंदभाई लीबेदरावाळा, प्लोट न. 22 जवाहर नगर 10) शा. रतनसी गांगजी जवाहर नगर 10) वेलजी वणवीर जवाहर नगर अजाणी स्टोर प्लेट नं. 18 10) शा. भेगीलाल प्रेमचंद जवाहर नगर 10) शा. वाडीलाल करसनजी वांकानेरना जवाहर नगर 10) शा. चेकसी जेशीलाल मणीलाल जवाहर नगर 10) शा. फतेचंद दुर्लभदास बेरीवल्ली मंडपेश्वर रोड कृष्णप्रभा बील्डींग 10) रमणभाई कोदरभाई भणशाळी बील्डींग दालतनगर 10) शा. जयंतिलाल नहालचंद कार्टर रोड मारूति निवास 10) शा. चीमनलाल ओधडभाई देलतनगर, 10) शा. कपुरचंद बावचंद उना ठे. उन्नति सदन देतनगर 10) शा. झवेरचंद मोतीचंद सुरती, जैन चाल रू. न. 18, दलितनगर 10) शा. रायचंद हरिचंद चाणस्मा हा. भीमडी 10) शा. पासुभाई वीरजी नागदा भीमंडी नवी चाला 10) शा. गुलाबचंद डाबाजी वाली हाल पियनाड 10) शेषमलजी नवलोजी पियनाड Page #18 -------------------------------------------------------------------------- ________________ 10) शा. छोटालाल डाह्याभाई कापडीया व्यारा हाल बोरीवली 10) हरकीशनदास चंदुलाल महुवा हाल बेरीवली 10) शा. चुनीलाल रणछोडदास सुरतना हाल गोरेगांव 10) डे. हरीलाल शीवजीभाई त्रीपाठीभुवन , 10) शनीलाल चंबकलाल जवाहरनगर 10) फूलचंद भणसाली पायनगर 10) शा. रमणीकलाल मणीलाल साहित्यसदन देलतनगर 10) शा. खीमचंद ताराचंद दोशी जवाहरनगर 12) ज्ञानखाते हा. जगजीवनदास त्रीकमदास बोरीवली वेस्ट 10) गौलवाड हाउस, राजस्थानी 10) एक सग्रुहस्थ 10) साकरलाल गीरधरलाल पार्ला 8) शा. पुनमचंद पुंजीराम पार्ला अठ्ठम तप निमित्ते 10) शा. भगवानदास खुशालदास कुमकुम एपार्टमेन ब्लोक नं. 9, वेस्ट पार्ला 10) तेजाजी ईश्वरलाल - 10) पीतांबरदास दमणीया मुंबई 10) शा. रतीलाल दीपचंद विजयनगर सामे, दादर वेस्ट 10) लाकडीयावाळा हरखचंद मेपसी स्टेशन सामे, मनसुख पेपर माटे 1) नलीनीबेन रामराय नागर मणीनगर अठ्ठम तप निमित्ते हा. हजु आर्टीस्ट विलेपार्ला 10) शा. डाह्याभाई सोमचंद दहेजवाळा 1ला उपधान tapa nimitte Page #19 -------------------------------------------------------------------------- _ Page #20 -------------------------------------------------------------------------- ________________ che. sva. शासनसम्राट-तपागच्छाधिपति-सर्वतंत्रस्वतंत्र-रिचक्रचक्रवति-प्रौढप्रभावशालि जगद्गुरू-प्रातःस्मरणीय पूज्यपाद भट्टारकाचार्य श्रीमद् विजयनेमिसूरीश्वरजी महाराजश्रीजीना पट्टाम्बरभास्कर. * भट्टारकाचार्य श्रीमद् विजयदर्शनसूरीश्वरजी महाराजश्रीजी. जन्म-स'. 1943 पोष सुद 15 महुवाबंदर, दीक्षा-स', 1959 अषाड सुद 10 भावनगर गणिपद-सं', 1969 अषाड सुद 5 (कपडवंज ) पन्यासपद-सं. 1969 अषाड सुद 9 कपडवंज, उपाध्यायपद-न्यायवाचस्पति-शास्त्रविशारद पदप्रदान-सं. 1972 मागशर वद 3 सादडी (मारवाड), आचार्यपद-सं. 1979 वैशाख वद 2 खंभात. Page #21 -------------------------------------------------------------------------- _ Page #22 -------------------------------------------------------------------------- ________________ oM hau~ aI नमः । * श्री शान्तिनाथायाईते भगवते नमः । अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः । _ नमो नमः श्री गुरुनेमिसूरये । न्यायवाचस्पति-शास्त्रविशारद-तपागच्छाचार्यमहाराज-श्री विजयदर्शनसूरीश्वरजित्संदृब्धया 'प्रबोधिनी' त्याख्यया व्याख्यया समलङ्कृतं महासाहित्यवादिशिरोमणि -श्रीपेरोजमहोमहेन्द्रसमधिगतप्रतिष्ठोदय श्रीमुनिभद्रसूरिप्रवरविरचितम् । श्रीशान्तिनाथ-महाकाव्यम् (तृतीयो विभागः) अथ चतुर्दशः सर्गः सर्गादौ-मङ्गलमाचरति ग्रन्थकारः यदिति यदच्छसंवेदनपुण्डरीकके, श्रिता त्रिलोकी भ्रमरीयते तराम् । मनीषितं वः सफलं तनोतु सः, श्रियांनिधिः शान्तिजिनेश्वरः सदा ॥ 1 ॥ - यस्य शान्तिजिनेश्वरस्य अच्छे सकलावरणक्षयाच्छुद्धे संवेदने केवलज्ञानरूपे पुण्डरीकके कमले श्रिता विषयभावेन सम्बद्धा त्रिलोकी भ्रमरीयते तराम् भ्रमरवदाचरति, स तादृशः श्रियां निधिराकरः सकलातिशयसम्पन्नः शान्तिजिनेश्वरः वः श्रोतृणां वाचकानाञ्च मनोरथं सफलम् तनोतु, यः सर्वज्ञः सर्वश्रीकश्च, ततो मनोरथलाभः सम्भवत्येवेतिभावः ॥ 1 ॥ Page #23 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । अथ वक्ष्यमाणकथाभूमिकामाह युगादीति युगादिनाथस्य तनूभुवां शतं, बभूव तन्मध्यग एककः कुरुः । पिता यमस्याऽदित देशमंशतः, स तस्य नाम्ना कुरुरेव पप्रथे ॥ 2 ॥ युगादिनाथस्य श्रीवृषभस्वामिनः तनूभुवां पुत्राणां शतं बभूव, तेषां मध्यगोऽन्तवर्ती एककः एकः पुत्रः कुरुः तदाख्यः, आसीदितिशेषः । अस्य कुरोः कृते पिता श्रीयुगादिनाथः अंशतः भागप्राप्तं यं देशं राज्यं कर्तुमदित दत्तवान् , स देशः तस्य कुरोर्नाम्ना एव कुरुरिति पप्रथे ख्यातः कुरुरिति देशनाम नृपनामानुसारेणैव जातमित्यर्थः ॥ 2 ॥ संप्रति तं देशमेव वर्णयति भवन्तीति भवन्ति धान्यान्यपि यत्र सन्ततं, स्पृहां प्रकुर्वन्ति सुपर्वणामपि । पवर्तमानं त्वपरोपवर्तने, क्षमाणि दुर्भिक्षमपासितुं परम् ॥ 3 ॥ यत्र कुरुदेशे धान्यानि सस्यप्रभृतीनि सन्ततं भवन्ति, न तु देशान्तरवत्कालविशेषाधीनमिति विलक्षणगुणः स देश इति भावः । तथा यत्र जनाः सुपर्वणां देवानामपि सुखविशेषलाभात्स्पृहां स्पर्धा कुर्वन्ति, तु पुनः अपरोपवर्त्तने परचक्र प्रवर्त्तमानं परमसह्यं दुर्भिक्षमपि अपासितुं दूरीकर्तुं यानि धान्यानि क्षमाणि, समर्थानि एतेन धान्यानामतिबाहुल्यं, तेन च देशे सम्पदाधिक्यं तत एव देवस्पर्धित्वं चेति वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ 3 ॥ बजेष्विति व्रजेषु गावो विदुषामिवाऽऽसते, हिमाद्रिवद् यत्र समुन्नतोज्ज्वलाः । विनैव यत्नं परिपोषमाश्रिता, महात्ममां पुण्यभरैः कृता इव. ॥ 4 ॥ यत्र कुरुदेशे, व्रजेषु गोष्ठेषु गावः सुरभयः विदुषां विपश्चितां, गावः वाण्यः इव आसते सन्ति पवित्रत्वात् साम्यमिति भावः तथा हिमादिवत्समुन्नताः अत्युच्चा, उज्ज्वलाः धवलाश्च आसते, न तु ह्रस्वाकारा मलिनाश्च, यत्नं विनैव परिपोषमाश्रिताः परिपुष्टाः पीना इत्यर्थः, एतेन गोभक्ष्यतृणादिसमृद्धिः सूचिता, अत एव महात्मनामुत्तमजनानां पुण्यभरैः कृता निर्मिता इव स्थिता इत्यर्थः, पुण्यं विना नायनपोषः साध्य इति भावः । अत्रोपमोत्प्रेक्षयोः संसृष्टिः ॥ 4 ॥ गोष्ठा इति गोष्ठा यत्र विभान्ति गोभिरभितो नीरैस्तडागा इव, ग्रामा गोष्ठकुलैश्च यत्र नितरां नीराणि पौरिव । ग्रामैर्यत्र पुराणि निर्भरतरं पद्मानि भृङ्गैरिवाइन्योन्यस्पर्धविवृद्धहुंकृतिभरैर्भुङ्गा इव श्रीः पुरैः ॥ 5 ॥ Page #24 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । यत्र कुरुदेशे गोष्ठाः गोशालाः गोभिः अभितः सर्वतः नीरैः जलैः तडागा इव पूर्णाः विभान्ति, तथा यत्र कुरुदेशे ग्रामाः गोष्ठकुलैः गोशालासमूहैः पद्मः कमलैः नीराणि जलानीव नितरामत्यन्तं विभान्ति यत्र कुरुदेशे पुराणि नगराणि ग्रामैः पार्श्वस्थितैः कृत्वा भृङ्गैः भ्रमरैः पद्मानीव निर्भरतरं सातिशयं विभान्ति श्रीः पुरादिशोभा च पुरैः नगरैः कृत्वा अन्योन्यस्पर्धया विवृद्धैः अधिकमुच्चरितैः हुंकृतिभरैः गुञ्जारवैः भृङ्गा इव विभान्ति । अत्र परं परं प्रति पूर्वपूर्वस्य विशेषेणत्वेन स्थापनादेकावल्यलङ्कारः ॥ 5 ॥ वत्सेति वत्सो वत्सलभावमाश्रयति नो संवर्ण्यमानः सतां, नाङ्गः किश्चन चङ्गिमानमधिकं पुष्णाति तृष्णावहः । धत्ते मालवसत्त्वमेव सुतरां नो मालवस्तत्त्वतो, लाटश्चाटवपाटवं न तनुते यस्मिन् समालोकिते ॥ 6 ॥ यस्मिन् कुरुदेशे समालोकिते दृष्टे सति संवर्ण्यमानः स्तूयमानः वत्सः तदाख्यो देशः सतां तज्ज्ञानां वत्सलभावं प्रीतिपात्रतां नाश्रयति कुरोर्वत्सादप्यधिकत्वादिति भावः तृष्णावहः औत्सुक्यापादकः अङ्गः तदाख्यदेशोऽपि किञ्चन किमपि अधिकं चङ्गिमानम् सौन्दर्याधिक्यं न पुष्णाति, कुरोरङ्गादप्यधिकसुन्दरत्वादिति भावः । तथा मालवः तदाख्यदेशः तत्त्वतोऽर्थतः सुतरामत्यन्तमेव माया लक्ष्म्याः लवस्याल्पांशस्याऽपि सत्त्वं न धत्ते, कुरोरपेक्षया मालवो नितरां निःश्रीक इति तस्य नान्वर्थ नामेति भावः । तथा लाटः तदाख्यदेशः चाटवस्य श्लाघायाः पाटवं योग्यता न तनुते, ततोऽपि कुरोरेव श्लाध्यत्वादिति भावः, अत्रोपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकः ॥ 6 ॥ देशमिति देशं गुर्जरमेव जर्जरतमं प्राज्ञाः समाचक्षते, कर्णाटं न च कर्णगोचरगतं पीडाकरं क्र्न्न्योः। वैय्यर्थ्यं सुमहापदोपपदयोर्नाम्नोः पुना राष्ट्रयोहूंणं भ्रूणनिविष्टमेव कमलालीलागृहं वीक्ष्य यम् ॥ 7 ॥ (पइभिः कुलकम्) कमलायाः लष्म्याः लीलागृहमिव क्रीडागृहतुल्यं कुरुदेशं वीक्ष्य प्राज्ञाः गूर्जरं तदाख्यं देशं जर्जरतममतिर्णिमेव समाचक्षते वर्णयन्ति कुरुवल्लावण्यविरहादिति भावः । कर्णगोचर-. गतं श्रुतं सत् कर्णयोः पीडाकरमपि यम् श्रुतिसुखवर्णाऽघटित्वादिति भावः, कर्णाटं तदाख्यदेशं च न, समाचक्षते, यस्य नामैव अप्रियं स स्वतः कथं प्रिय इति भावः, पुनः सुपदं महापदं चोपपदं ययोस्तयोः राष्ट्रयोः सुराष्ट्रमहाराष्ट्रयोः तदाख्यदेशयोः नाम्नोः वैयर्थ्यम् कुर्वपेक्षया Page #25 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । तयोः शोभनत्वस्य महत्त्वस्य चाभावान्नान्वर्थत्वमित्यर्थः । हूणं तदाख्यदेशमपि भ्रणे गर्भ निविष्टमेव 'गर्भो भ्रूण' इत्यमरः । गर्भनिविष्टवत्कुरुमपेक्ष्याजातकल्पमेव, लेशतोऽपि, कुरुसादृश्याभावादिति भावः । अत्रापि पूर्ववद् व्यतिरेकः ॥ 7 ॥ तदिति तदस्ति तस्मिन्नुरु हस्तिनापुरं, पुरं सुराणामिव वासवा सितम् कवेर्बुधस्यापि गुरोश्च केवलं, विरोधिता यत्र मिथो न दृश्यते ॥ 8 ॥ तस्मिन् कुरुदेशे उरु विशालं हस्तिनापुरमस्ति, तत्पुरम्, सुराणां देवानां वासेन निवासेन वासितं ख्यातं यद्वा बासवेनेन्द्रेणासितमधिश्रितं सुराणां पुरममरावतीवास्ति, साम्यस्य भेदाऽविना भावित्वात्तयोर्भेदमाह-केवलं यत्र हस्तिनापुरे कवेः काव्यकर्तुः, अथ च शुक्रस्य बुधस्य विदुषः अथ च, तदाख्यग्रहविशेषस्य गुरोः कलाचार्यादेः अथ च बृहस्पतेरपि च मिथः परस्परं विरोधिता विरोधो न दृश्यते, सुरपुरे तु तेषां विरोध इत्यतो द्वयोर्भेद इति भावः विरोधभावाभावाभ्यां न्यूनाधिक्ययोरुपक्षिप्तत्वाव्यतिरेकाऽलङ्कारः ॥ 8 ॥ रसैरिति रसैरनन्तैः परिपूरितान्तरा, विकाशिपङ्केरुहदीर्घलोचनाः । विभान्ति यस्मिन् द्विजराजराजिता, बहिः सरस्यो ललनाश्च mdhytH॥9॥ yasmin हस्तिनापुरे अनन्तैरपरिमेयैः रसैः शृङ्गारादिरसैः रागैर्वा, जलैश्च परिपूरितमन्तरं मनः मध्यभागश्च येषां तास्तादृशाः तथा विकाशीनि पङ्केरुहाणि कमलान्येव दीर्घाणि लोचनानि यासां तास्तादृश्यः, तथा विकाशिपङ्केरुहाणीव दीर्घाणि लोचनानि यासां तास्तादृश्यः तथा द्विजराजैः पक्षिभिः, अथ च विप्रश्रेष्टैः राजिताः शोभिताः, "दन्तविप्राण्डजा द्विजाः" इत्यमरः । बहिः बहिःप्रदेशे सरस्यः तडागाः मध्यतोऽन्तःप्रदेशे च ललनाः स्त्रियो विभान्ति "तडागोऽस्त्रि कासारः सरसी सरः" इत्यमरः । अत्र द्वयोः प्रकृतयोः सरसीललनयो रसायेकधर्माभिसम्बन्धात्तुल्ययोगिताऽलङ्कारः स च रूपकाऽनुप्राणित इति सङ्करः ॥ 9 ॥ नेति-- न धर्मराजस्य पुरी पराभवं, निजश्रिया येन सलीलमापिता । . पुनस्तिरस्कारपदानवाप्तये, ध्रुवं न किं संयमिनी बभूव सा ? ॥ 10 ॥ येन हस्तिनापुरेण सलीलमनायासेनैव निजश्रिया निजसम्पदा कृत्वा धर्मराजस्य यमस्य पुरी नगरी संयमिन्याख्यपुरी पराभवं न्यूनतारूपं न आपिता ? अपितु प्रापितैव, ननु कुत एतदित्यत आह-सा धर्मराजपुरी पुनः भूयोऽपि तिरस्कारपदानवाप्तयेऽपराभवाय संयमिनी संयमवती Page #26 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । न बभूव किं ? किन्तु ध्रुवं बभूवैव, कथमन्यथा संयमिनीति तस्या नाम, संयमेन, पराभवो नश्यतीति भावः अत्र व्यतिरेकाऽनुप्राणितातिशयोक्तिः ॥ 10 ॥ भवन्निति-- भवन् स यस्याः किल पारदारिकः, पतिर्न सौन्दर्यकलामलीलवत् । अनीदृशं रज्जयता स्वनायक, न येन लङ्का समतामुपैति सा ॥ 11 ॥ यस्याः लङ्कायाः पतिः रावणः परदारेषु प्रवर्त्तते इति स तादृशः पारदारिकः परस्त्रीलम्पटः भवन् सीतायास्तेन हरणादिति भावः किलेल्यैबैतिह्ये सौन्दर्य कलां सौन्दर्यांशमलीलवत् लुनाति स्म यदि हि सा लङ्का सुन्दरी किन्तर्हि तत्पतिः पारदारिकोऽभवदिति न सा सुन्दरीति भावः, अनीह शमपारदारिकम् पुण्यबुद्धिम् स्वनायकं रञ्जयता स्वसौन्दर्येणानुकलयतो येन हस्तिनापुरेण सा लङ्का समतां तुल्यतो नोपैति । व्यतिरेकालङ्कारः ॥ 11 ॥ भोगेति भोगावत्यपि भोगिनामपि कुलै रत्नांशुभिर्भासुरैः, संरुद्धापि न येन सामधिकं स्पधी विधातुं क्षमा । सर्वानेव दुरात्मनो द्विरसनान्निस्य लक्ष्मीश्रिता, पातालं विशति स्म तद्विरसनाधिष्ठानपापादिव ॥ 12 ॥ येन हस्तिनापुरेण साधू भोगिनां सर्पाणाम् अथ च सुखैश्वर्यादिमताम् कुलैः समूहैः भासुरैः भास्वरैः रत्नांशुभिरपि संरुद्धाऽपि भोगावती पातालस्थतदाख्यनगर्यपि समन्विताऽपि अधिकं स्पर्धा विधातुं न क्षमा, सती सर्वानेव दुरात्मनः दुराशयान् द्विरसनात् सर्पान् पिशुनांश्च निर्वास्य दूरं निःसार्य लक्ष्मीश्रिता श्रीसमन्विता सत्यपि तेषां निर्वासितानां द्विरसनानां सर्पाणां पिशुनानां च अधिष्ठानस्य स्वस्मिन् निवासस्य पापादिव पापभवात् प्रभावादिव पातालं विशति स्म, पापिनामधःपातो भवतीति भावः । अत्रातिशयोक्त्यनुप्राणितो व्यतिरेकाऽलङ्कारः ॥ 12 ॥ प्राय इति प्रायोऽमी अमरावतीं पुरममं यद् वर्णयन्ते बुधाः किं तेषां स कदाग्रहो व्यसनिता यद्वाऽविवेकात्मता । यस्मिन् सत्यपि धर्मशर्मजनके सत्कर्मनित्योत्सवे किञ्चिन्नश्वरमेयसौख्यललितां पुण्यक्रियावर्जिताम् ? ॥ 13 ॥ ___ (षड्भिः कुलकम्) यस्मिन् हस्तिनापुरे धर्मस्य शर्मणः सुखस्य च जनके, तत्र हेतुगर्भ विशेषणमाह सन्ति कर्माणि सदाचरणानि सदनुष्टानानि च नित्यमुत्सवश्च यस्मिन् तादृशे, सत्कर्मणा धर्मस्योत्सवेन च Page #27 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । सुखस्य जनके हस्तिनापुरे सत्यपीत्यर्थः । अमी बुधा विद्वांसः यत् किञ्चिदल्पं नश्वरमनित्यमेवं सावधिकं च यत्सौख्यं तेन ललितामभिलषणीयकल्पाम् पुण्याभिः पुण्यजनकाभिः क्रियाभिः चरित्रक्रियाभिः वर्जिताम् अमूं निकृष्टाममरावतीं पुरं देवनगरी वर्णयन्ते प्रशंसन्ति, स तद्वर्णनप्रसङ्गः प्रायो बाहुल्येन तेषां बुधानां कदाग्रहः निमित्ताभावेऽपि वर्णनीयमेव मयेति दुराग्रहः, व्यसनिता, यस्य कस्यापि वर्णनेऽविचार्यैव वर्णनप्रवृत्तिरूपोऽभ्यासो वा, वा किं यद्वा अविवेकात्मता तारतम्यस्य भेदेन ग्रहाऽसामर्थ्य वा किं कथमन्यथोत्कृष्टे हस्तिनापुरे सत्यपि अमरावती वर्णयन्तीति भावः । अत्र व्यतिरेकमूलकबुधोपालम्भातिशयोक्तिः ॥ 13 / . सेति स तत्र भूमिपतितारतारक-प्रभासमद्योतनतारकप्रभुः । समग्रदिग्व्यापकविश्वसैन्यको, बभूव भूवल्लभविश्वसेनकः ॥ 14 ॥ तत्र हस्तिनापुरे स प्रसिद्धः भूमिपतयः ताराणि उच्चानि तारकाणि नक्षत्राणीव-तेषां प्रभाभिः समं द्योतनः प्रकाशकः तारकप्रभुः चन्द्र इव, समग्रासु दिक्षु व्यापकं विश्वं सर्व सैन्यं यस्य स तादशः सैन्यवशीकृतसर्वादिक्कः भूवल्लभः नृपः विश्वसेनकः विश्वसेनाख्यः बभूव ॥ 14 ॥ विभूषित इति विभूषितो भृतिभिरात्मना विभुर्बिभर्ति यां मूर्ध्नि ललाटलोचनः । यदग्रतो देवसरस्वती जलं, वहत्युपान्तस्थितिमास्थितैव. सा ॥ 15 ॥ . विभुः प्रभुः ललाटे लोचनं तृतीयनेत्रं यस्य स तादृशः शिवः भूतिभिः भस्मभिः ऐश्वर्यैश्च विभूषितः सन् आत्मना स्वयमेव यां गङ्गां मूर्ध्नि मस्तकोपरि बिभर्ति धारयति, शिवस्य गङ्गाधरत्वं प्रसिद्धमेवेति भावः । सा तादृशी, तादृशमहामहिमशिवपूजिताऽपि देवसरस्वती गङ्गा यस्य नृपस्याग्रतः जलं वहतीति, नदीरूपत्वादिति भावः, जलहारिणी वेति ध्वनिः, उपान्ते समीपे स्थितिमास्थिता एव समीप एव तस्थौ इत्यर्थः । हस्तिनापुरसमीपे गङ्गा वहति, तत्र नृपजलधारिणीत्वातिशयोक्तिः ॥ 15 ॥ चतुरिति चतुर्भुजत्वं स्ववशश्रियाऽऽश्रयन् , भुजं-ददद् दक्षिणमात्मनो द्विषाम् । पुनः स्वजन्मपतिपत्तिमानिना-मवाप यो न स्वरसाद् विहस्तताम् ॥ 16 ॥ यः विश्वसेन नृपः स्ववशा या श्रीः तया कृत्वा चतुर्भुजत्वं विष्णुत्वमाश्रयन् , विष्णोर्हि लक्ष्मीर्वशेति भावः, स्वरसात् कृपावशतः पुनः स्वजन्मनः प्रतिपत्तिं प्राप्ति मन्यन्ते इति तेषामात्मनः स्वस्य द्विषां शत्रणां दक्षिण भुजं दददभयदानं दददित्यर्थः अनेन दत्तामयदानेन स्वपुनर्जन्मैव Page #28 -------------------------------------------------------------------------- ________________ म्म्म्म्म्म्म् आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मन्यन्ते शत्रयः इति भावः । विहस्ततां व्याकुलत्वं नावाप जीविताः शत्रवः पश्चादपकरिष्यन्तीति चिन्ता न गतः अनुत्तमप्रतापशालित्वादितिभावः । एतेन नृपस्य महाशयत्वं दयावत्वं च सूचितम् ॥ 16 ॥ विनिरिति-- विनिर्जितः शारदसारचन्द्रमा, विसत्वरैर्यस्य यशोभिरुज्ज्वलैः । दधौ हृदन्तर्यदशर्म तत् परं, कलङ्करूपं कविभिर्विवर्ण्यते ॥ 17 ॥ यस्य नृपस्य विश्वसेनस्य उज्ज्वलैः धवलैः विसृत्वरैः दिक्षु प्रसरणशीलैः यशोभिः विनिर्जितः निष्प्रभीकृतः शारदः शरदृतुभवः सारः सम्पूर्णत्वाद् दृढः चन्द्रमाः हृदन्तः मनसि यदशर्म पराजयजन्यं दुःखं दधौ, तत् परमुत्कृष्टं तदेव कविभिः कलङ्करूपं विवर्ण्यते, न तु चन्द्रकलङ्कोऽन्यः पदार्थः इति भावः अतिशयोक्तिरलङ्कारः ॥ तेन च तद्यशः चन्द्राधिकमुज्ज्वलं दिग्व्यापि चेति व्यतिरेको ध्वन्यते इत्यलङ्कारेणालङ्कारध्वनिः ॥ 17 ॥ य इति.यस्तापं तनुते समाश्रयति यस्तां वारुणी रागवान्, द्वेषं यः कविना सह प्रकुरुते ख्यातेन काव्याख्यया । आलोकप्रकटीकृताखिलजगत् सामान्यमप्यास्थितो नायं येन समानतामकलयत् सूरः स भास्वानपि ॥ 18 ॥ यः सूर्यः तापमातपं दुःखं च तनुते करोति, अथ रागवान् विषयेच्छुः सन् तथा च रक्तः वारुणी पंश्चिमां दिशमथ च मदिरां समाश्रयति-"सुरा प्रत्यक्च, वारुणी" इत्यमरः तथा यः सूर्यः काव्यः शुक्रः इत्याख्यया ख्यातेन कविना शुक्रेण सह द्वेषं प्रकुरुते- 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः । सूर्यः स्वकरैस्तापं कुरुते रक्तवर्णश्च पश्चिमायामस्तमेति, शुक्रश्च सूर्यसमीपस्थोऽस्तमेतीति तयोयोद्वेर्ष इति दैवज्ञाः इति भावः । भास्वान् प्रभावान्, अत एव आलोकेन प्रकाशेन प्रकटीकृतम् प्रकाशितमखिलं जगधेन स तादृशः सोऽयं सूरोऽपि सूर्योऽपि सामान्यं तुल्यतामास्थितः कर्तुमुद्युक्तोऽपि जगत्प्रकाशकत्वधर्मेण तौल्याय कृतप्रयत्नोऽपीत्यर्थः येन विश्वसेननृपेण सह समानता नाकलयद्दधौ, यतो नृपः न तापकारी न वा वारुणीं श्रितः न च कविदेषीति भावः अत्र श्लेषमूलो व्यतिरेकालङ्कारः ॥ 17 ॥ ___ya इति यः संकोचयति स्म कोशनिचयं पद्माकराणां करैयः सर्वत्र कलङ्कपङ्ककलनाद् दोषाकरो विश्रुतः । स स्फूर्जद्गुणरत्नरत्नगिरिणा नक्षत्रलक्ष्मीकृता, साम्यं येन समं समाश्रयदयं राजा कलावानपि ॥ 19 ॥ Page #29 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः srgH। यः राजा नृपः चन्द्रश्च 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोरि" ति विश्वः । करैः भागधेयैः बलिभिः राजग्राह्यभागैरिति यावत् अथ च किरणैः "कृत्वा, बलिहस्तांशवः कराः, भागधेयो बलिः कर" इति चामरः । पद्मानां लक्ष्मीनामाकराः तेषाम् धनिनां नृपाणामित्यर्थः । अथ च पद्मसमूहानाम्, कोशनिचयम् , वित्तनिधिम् अथ च बीजकोषम्, सङ्कोचयति स्म न्यूनं करोति स्म, अथ च मुद्रितं करोति स्म, नृपः करग्रहणेन कृत्वा प्रतिपक्षनृपकोशं सङ्कोचयति, चन्द्रश्च स्वकिरणेन पद्मं मुद्रयति इति भावः । तथा य नृपः चन्द्रश्च सर्वत्र कलङ्कोऽनय एव पङ्कस्तस्य कलनान्नीत्या दूरीकरणाद्धेतोः अथ च कलङ्कः लाञ्छनं तदेव पङ्कः तस्य कलनाद्धारणाद्वेतोः, दोषं पापं न करोतीति स दोषाकरः निर्दुष्टः, अथ च दोषस्य आकरः दोषां रात्रिं करोतीति वा स तादृशः विश्रुतः ख्यातः कलावान् चतुषष्टिकलाज्ञः, अथ च षोडशकलः अपि अयं स राजा नृपश्चन्द्रश्च, स्फूर्जद्गुणानि प्रकटगणानि रत्नानि यस्मिन् स तादृशः रत्नगिरिः मेरुः येन स तादृशश्चन्द्रः तेन चन्द्रप्रकाशेन मेरुरत्नप्रकाशनादिति भावः । अथ च स्फूर्जन्तः गुणाः रत्नानीव तेषां रत्नगिरिरिव स तेन, नक्षत्राणां लक्ष्मी करोतीति तेन, चन्द्रे सत्येव नक्षत्राणां, प्रकाशनादिति भावः, अथ च न क्षत्राः क्षत्रियास्ते नक्षत्राः ब्राह्मणादयः, तेषां लक्ष्मी दानादिना समृद्धिं करोतीति सः तेन. क्षत्रियाणां तु लक्ष्मीहरणमेव करोतीति भावः । येन नृपेण चन्द्रेण वा समं सह साम्यं तुल्यतां समाश्रयत् अत्र राजपदेन नृपग्रहणे येनेति चन्द्रग्रहणम्. अन्यथा त्वन्यथेति बोध्यम्, अत एवोभयाश्रयेण व्याख्यातं मया, अत्र श्लेषमूलोपमाऽलङ्कारः ॥ 19 ॥ न्याय इति न्यायः संश्रित एक एव भुवने पुष्णाति कीर्ति परां, संबद्धः स विसर्जनेन सह चेत् स्वर्णस्य तत् सौरभम् तद् द्वैतं विनयेन भूषयति वा लोकोत्तरः कश्चनेत्येतद्वैदुषवाक्यसंप्रवणतो येनाऽऽदृतं तत्त्रयम् ॥ 20 ॥ येन विश्वसेननृपेण एकः न्यायः नीतिरेव संश्रितः सन् भुवने परामुत्कृष्टां कीर्ति पुष्णाति नीत्या कीर्तिर्लभ्यत इति भावः । सन्यायः विसर्जनेन दानमुत्सर्जने विसर्जने इत्यमरोक्तेः तद् द्वैत विनयेन सह दानेन सह चेत्सम्बद्धः, तन्न्यायदानयोः सम्बन्धः स्वर्णस्य सौरभं सौगन्ध्यमिव, जायते इति शेषः । तद् द्वैतं न्यायदानद्वयं लोकोत्तरः अलौकिकगुणयुक्तः कश्चन विरल एव विनयेन भूषयति, वा. नीतिमत्त्व-दातृत्व-विनयवत्वानामेकत्र स्थितिरतिदुर्लभेति भावः, इत्येतदुक्तप्रकारस्य वैदुषवाक्यस्य विद्वद्वचसः संश्रवणतः श्रवणात्तेषां न्यायदानविनयानां त्रयमादृतं स्वीकृतम् , स विश्वसेनः नीतिमान् दाता विनयी चासीदित्यर्थः ॥ 20 ॥ Page #30 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । विश्राण इति विश्राणोऽप्यास्यविवरगता द्वे सहस्रे रसज्ञा, यच्छेषो यं द्विरसनपतिः स्तोतुमेवामभुष्णुः । शौर्यौदार्यादिकगुणगणं यस्य विश्वप्रसिद्धं, तस्थौ तेनावनितलमरं लज्जयैव प्रविश्य ॥ 21 ॥ (अष्टभिः कुलकम्) आस्यं विवरमिव मुखान्तः गताः स्थिताः द्वे सहने सहस्रद्वयसंख्याकाः रसज्ञाः जिह्वाः विश्राणः धारयन्नपि सहस्रशीर्षत्वाद् द्विजिह्वत्वाच्चेति भावः, द्विरसनानां भुजगानां पतिः शेषः शेषनागः यस्य विश्वसेनस्य विश्वस्मिन् प्रसिद्धं ख्यातं, यं शौर्योदार्यादिकगुणगणं स्तोतुं वर्णयितुमेव यद्यतोऽप्रभविष्णुरसमर्थो जातः गुणानामानन्त्यात्स्तुतिसाधनरसज्ञानां च परिमितत्त्वादिति भावः, तेन हेतुना एव लज्जया विशिष्टसाधनसत्त्वेऽपि कार्यापटुत्वजन्यया इव अरं शीघ्रम् अवनितलं पातालं प्रविश्य तस्थौ, लज्जितो हि आत्मानं गोपायतीति भावः ॥ उत्प्रेक्षा ॥ 21 ॥ अथतद्भार्यामाह - * महाशया तन्महिषी महाशयाऽचिराभिधाना चिरपुण्यसंचया । - बभूव कान्तेन महेशपार्वती, प्रपञ्चितपीतिमुदाजहार या ॥ 22 ॥ महेति-महाशया उदारा चिरं पुण्यस्य संचयो यस्याः सा तादृशी पुण्यातिशयवती अचिरेत्यभिधानं यस्याः सा तादृशी अचिरानाम्नी तस्य विश्वसेनस्य महिषी पट्टराज्ञी बभूव, या अचिरा कान्तेन कृत्वा महेशपार्वतीभ्यां प्रपञ्चितां विस्तारितां प्रीतिमुदाजहार ॥ 22 ॥ विलोक्येति विलोक्य लोकोत्तरमेव रोहणी, यदग्र्यसौभाग्यमभङ्गरं तपः । ____ चकार सौभाग्यकृते नु रोहिणी तपः प्रसिद्धं तदिदं जिनागमे ॥ 23 ॥ यस्या अचिरायाः अग्र्यमुत्तमं सौभाग्यम् अभङ्गुरं स्थिरं तपश्च लोकोत्तरं लोकदुर्लभ विलोक्य एव रोहिणी सौभाग्यकृते निजसौभाग्याथ रोहिणीत्यभिधेयं तपः चकार नु कृतवतीव, ततो हेतोः इदं तपः जिनागमे प्रसिद्धम् रोहिणीतपोऽभिधयाख्यातम् , उत्प्रेक्षामूलाऽतिशयोक्तिः ॥ 23 ॥ आस्यमिति आस्यं यस्या हसति सुतरां पौर्णमास्याः सुधांशुं, तेनैवायं प्रतिपदमितः प्रेक्ष्यते क्षीयमाणः । आलोकाय प्रकृतिमहसा सवेथा व्यासताना, युक्तं चैतज्जगति महतां निर्जितानां परेण ॥ 24 ॥ Page #31 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । यस्या अचिराया आस्यं मुखम् पौर्णमास्याः सुधांशुं पूर्णचन्द्रमित्यर्थः । सुतरामत्यमन्तं हसति, निष्कलङ्को हि कलङ्किन हसत्येवेति भावः । ननु कुत एतत्त्वया ज्ञातमिति चेत्तत्राहतेन तद्धासहेतुनैवायं चन्द्रः इतः पूर्णिमाऽनन्तरं प्रतिपदं पदे पदे, प्रतिपत्तिथरारभ्य वा क्षीयमाणः प्रेक्ष्यते, कृष्णे चन्द्रकलानां क्रमशः क्षयादिति भावः । स च क्षय उचित एवेत्याह-आलोकाय प्रकृतिमहसा प्रकाशाय स्वाभाविकतेजसा सर्वथा व्यावृतानां रहितानां परेणान्येन निर्जितानां तिरस्कृतानां महतां जगति एतत्क्रमशः क्षयः युक्तञ्चोचितमेव, पराजितो महान् प्रकाशशीलस्वाभाविकतेजसा हीयते क्षीयते च स्वयमपीति लोकसिद्धमेवेति भावः । अत्रातिशयोक्तिमूलार्थान्तरन्यासः ॥ 24 ॥ आस्थानीति आस्थानी रूपलक्ष्म्या भुवनविजयिनो राजधानी स्मरस्य, क्रीडास्थानं गुणानां शरदिजशशिनः कौमुदीसन्निभानाम् । सौन्दर्यस्येकपात्रं निरुपममहिमा वज्रवज्राकरोवीं, पौलोमी या द्वितीयाऽवनिभुवनगता वेधसाऽसर्जि नूनम् ॥ 25 ॥ या अचिरा वेधसा ब्रह्मणा रूपलक्ष्म्या आकृतिश्रियः आस्थानी आस्पदम्, भुवनविजयिनः स्मरस्य कामदेवस्य राजधानी तद्रूपा शरदिजस्य शरतोः सम्बन्धिनः शशिनः चन्द्रस्य कौमुदीसन्निभानां. चन्द्रिकातुल्यानामत्युज्ज्वलानां गुणानां दयादाक्षिण्यादीनां क्रीडास्थानम्, सौन्दर्यस्य एकं मुख्य पात्रम्, निरुपमः महिमा एवं वज्रं तस्य वज्राकरोवीं वज्राकरभूः तद्रूपा अवनिभुवनं मर्त्यलोकम् गता द्वितीया अपरा पौलोमीन्द्राणी असर्जि निर्मिता, नूनम् ध्रुवम् ॥ उत्प्रेक्षास्लङ्कारः ॥ 25 ॥ दिवेति दिवा वियोगः प्रथितश्चकोरयो-स्तथा निशायामपि च्क्र्वाक्योः। अतो न ताभ्यामुचिता समानता, तयोरजस्रं सुखसिन्धुमग्नयोः ॥ 26 ॥ चकोरयोः पक्षिविशेषयोः स्त्रीपुंसयोः दिवा दिवसे वियोगः प्रथितः ख्यातः तथा चक्रवाकयोरपि निशायां वियोगः प्रथितः अतः अजस्रं दिवानिशं सुखसिन्धौ मग्नयोः वियोगाभावादिति भावः । तयोः अचिराविश्वसेनयोः ताभ्यां चकोरचक्रवाकाभ्यां समानतोपमा, न उचिता, साम्यस्यैवाभावादिति भावः ॥ व्यतिरेकः ॥ 26 ॥ जगामेति जगाम भोगानुपभुञ्जतोस्तयोः, कियाननेहाः प्रियतानुरक्तयोः । परस्परप्रेम विना कृतं बुधा, विदुर्न किं जम्पतिसङ्गमं वृथा ? ॥ 27 ॥ Page #32 -------------------------------------------------------------------------- ________________ 1 आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___भोगान् सुखानि उपभुञ्जतोः प्रियतया प्रेम्णा अनुरक्तयोः परस्परमनुरागवतोस्तयोरचिराविश्वसेनयोः कियान् अनेहाः कालः जगाम व्यतीयाय, बुधाः परस्परस्य प्रेम्णा विना रहितं कृत जायाश्च पतिश्च जम्पती तयोः सङ्गमं वृथा निःसारं न विदुः किम् ? अपि तु विदुरेव तयोस्तु सप्रेमसङ्गमः सार्थक एवेति भावः ॥ 27 ॥ अथाचिराया गर्भधारणमाह जन्तुरिति जन्तुर्मेघरथस्य सोऽथ निखिलं स्वायुः प्रपूर्य त्रयस्त्रिंशसिन्धुमितं विमानकलितस्तस्माद् विमानाच्च्युतः । मासो भाद्रपदस्य सप्तमतिथौ कृष्णे भरण्यां विधौ, तस्याः कुक्षिमभूषयत् त्रिभुवनस्याभूषणाया विभुः ॥ 28 ॥ अथानन्तरम् स पूर्ववर्णितः विभुः जगत्पतिः मेघरथस्य जन्तु वः विमानकलितः सर्वार्थसिद्धविमानस्थितः सन् त्रयस्त्रिंशत्सिन्धुमितं त्रयस्त्रिंशत्सागरोपमप्रमाणं निखिलं सम्पूर्णमेव स्वायुः प्रसूर्य समाप्य, भाद्रपदस्य मासः मासस्य कृष्णे कृष्णपक्षे सप्तम्यां तिथौ भरण्यां तदाख्यनक्षत्रे विधौ चन्द्रे अनुकूले सति त्रिभुवनस्य आभूषणायाः मण्डयित्र्याः तस्याः अचिरायाः कुक्षिं गर्भमभूषयत् अचिरागर्भस्थो जात इत्य्र्थ्ः-॥28॥ जात्येति जात्याष्टापदवासवेश्मनि तदा मुक्तावितानोज्ज्वले, सा कृष्णागुरुसारधूपसुरभौ चित्रविचित्रः श्रिते । निद्रामुद्रितलोचनाम्बुजयुगा किञ्चित्महृष्टा महा देवीसौस्थ्यभृता चतुर्दशमास्वप्नानिमानैक्षत ॥ 29 ॥ तदा मेघरथजीवस्य गर्भावतारसमये जात्यस्य विशुद्धस्याष्टापदस्य सुवर्णस्य वासवेश्मनि वासगृहे मुक्तानां वितानेन चन्द्रातपेनोज्ज्वले कृष्णागुरुसारधूपेन सुरभौ सपरिमले विचित्रैः नैकप्रकारैर तैर्वा चित्रैरालेख्यैः श्रिते समन्विते जात्याष्टापदवासवेश्मनि निद्रया मुद्रितं लोचनाम्बुजयुगं नेत्रकमलद्वयं यस्याः सा तादृशी सुप्तेत्यर्थः सौस्थ्यभृता सुस्थिता सा महादेवी अचिरा किञ्चित्प्रहृष्टा ईषत्प्रबुद्धा सती इमान् वक्ष्यमाणान् चतुर्दशमहास्वप्नान् ऐक्षत ddrsh॥29॥ ___ अथ स्वामानेव वर्णयति-तत्र प्रथममैरावतहस्तिदर्शनमाह हिमगिरिति हिमगिरिशिलाकायच्छायं यशः किल मूर्तिमत्, शुभशुभमयैरंशैर्दन्तैश्चतुर्भिरलङ्कृतम् । सुरभितदिशं श्चोतदानाम्भसा शुचिसादिशो, वदनकमले सा शक्रेभं विशन्तमवैक्षत ॥ 30 ॥ Page #33 -------------------------------------------------------------------------- ________________ 12 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । सा महादेवी अचिरा हिमगिरेः हिमालयस्य शिलायाः कायस्य स्वरूपस्य छाया-कान्तिरिव कान्तिर्यस्य तादृशं हिमधवलम्, अत एव मूर्तिमद् यशः किल, यश इव स्थितम् , शुभ-शुभमयैः अतिशुभैः चतुर्भिरशैः भागैरिव दन्तैः चतुभिर्दन्तैः अलङ्कृतम् तथा श्चोतता स्रवता दानाम्भसा मदजलेन सुरभिता सत्परिमलीकृता दिशः येन तादृशम् , तथा शुचिः धवलः सादी हस्तिपको यस्य तादृशं शुचिसादिशः मत्त्वर्थे शस् प्रत्ययः शक्रेभमैरावतम् वदनं कमलमिव तस्मिन् विशन्तमवैक्षत ॥ 30 ॥ शरदीति शरदिजशशिज्योत्स्नागौरं शुभं तनुतां गतं, किल वसुमतीं शृङ्गाग्राभ्यामुदच्य वहत्तमम् । ध्रुवमुपहृतं यानं स्वीयं द्वितीयमरुत्वता, तदनु वृषभं देव्यद्राक्षीद् दिवोऽप्यवतारिणम् ॥ 31 ॥ तदनु तत्पश्चाद् देवी अचिरा, शरदिजस्य शारदस्य शशिनः ज्योत्स्नेव गौरं धवलम् अत एव शुभ-"मङ्गलं-शुभम्" इत्यमरः । तनुतां कायत्वं गतं शृङ्गयोरग्राभ्यां कोटिभ्यामुदञ्च्य उत्तोल्य वसुमती पृथिवीं वहत्तमम् वहन्तम् द्वितीयमरुत्वता द्वितीयेन ईशानेन्द्रेण देवेन्द्रेण स्वीयं स्वकीयं यानं वाहनं ध्रुवमुपहृतमुपकृतमिव दिवः स्वर्गादवतारिणमवतरन्तं वृषभमद्राक्षीत् ॥ 31 ॥ अथ सिंहस्वप्रमाह वपुषीति वपुषि सितिमाऽद्वैतं स्फीतं वहन्तमकल्पितं, नयनकपिलज्योतिः पुजैविद्युततडित्प्रभम् । बलमदभृतो न्यक्कुर्वाणं रवैरपि दिग्गजान् , नयनपदवीमेणाधीशं ततो नयति स्म सा ॥ 32 ॥ ___ ततः तदनन्तरं सा अचिरादेवी, वपुषि शरीरे अकल्पितं स्वाभाविकं स्फीतं वृद्धिमत् सितिम्नः धावल्यस्याद्वैतमसाधारण्यं वहन्तम्, धारयन्तम्, नयनयोः कपिलानां पीतानां ज्योतिषां पुजैः विद्युता पराजिता तडितः विद्युतः प्रभा येन तं तादृशम् , रवैः स्वशब्दैः बलं मदश्च बिभ्रतीति तान् बलवतः मदमत्तांश्च दिग्गजान्-न्यक्कुर्वाणं पराजयन्तमेणाधीशं सिंहं नयनपदवीं नेत्रगोचर नयति स्म ददर्शेत्यर्थ. ॥ 32 ॥ अथलक्ष्मीदेवीस्वप्नमाह निरवधीति निरवधिमहासौन्दर्यैकक्रयाणकटिका, . सुमशरनृपस्वाम्योरोधाक्षरार्जुनपट्टिका । Page #34 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । समुदितजगत्सुभ्ररूपाभिमानविजित्वरी, प्रथमवदसौ देवी लक्ष्मीमवैक्षत विक्षताम् ॥ 33 ॥ निरवधेः निःसीम्नः महासौन्दर्यस्य एकस्यासाधारणस्य क्रियाणकस्य पण्यस्य हट्टिका पण्यवीथितुल्या, सुमानि पुष्पाणि शरा यस्य तस्य नृपस्वामिनः कामदेवनृपस्योद्बोधस्योद्दीपनस्य अक्षरस्य शब्दस्य अर्जुनपट्टिका धवलपत्ररूपा, समुदितानां मिलितानां जगतां सुभ्रुवां स्त्रीणाम् रूपाभिमानस्य सौन्दर्यगर्वस्य विजित्वरी जेत्री असौ देवी अचिरा प्रथमवत्पूर्ववत् विक्षतामविकलाम् , सर्वाङ्गमनोहराम, लक्ष्मीमवैक्षत , अत्र देवी विशेषणानि द्वितीयान्ततया लक्ष्मीविशेषणान्यपि सम्भवन्ति, तदेव चोचितं प्रतिभाति, स्वप्नवर्णनप्रस्तावे देवीवर्णनस्यानवसरग्रस्तत्वादिति सुधीभिरनुसन्धानीयम् ॥ 33 ॥ __अथ पुष्पमालास्वप्नमाह व्यजयतेति ब्यजयत पुरा माऽस्याः श्वासो मृदुत्वमिदं ततो, .. दधदतिशयं सर्वोत्कृष्टं पदौ शरणं श्रये । विविधकुसुमामोदाकृष्टप्रभूतमधुव्रता, सरससुमनोमाला तस्या इतीव मुखेऽविशत् ॥ 34 ॥ अस्या अचिराया श्वासः मा मां व्यजयत स्वपरिमलेन न्यूनामकरोत्, ततो हेतोः अतिशयमिदं दृश्यमानं मृदुत्वं कोमलत्वं दधत् सर्वोत्कृष्टं परमोत्तमं पदौ अचिरापादद्वयरूपं शरणं श्रये पराजितो हि शरणगो भवतीति भावः । इतीव उक्तप्रकारं विचिन्त्य इव विविधानां कुसुमानामामोदैः परिमलैः कृत्वा-आकृष्टा प्रभूताः बहवो मधुव्रता भ्रमरा यया सा तादृशी परिमललुब्धभ्रमरविराजिता सरसा समकरन्दा सुमनोमाला कुसुमस्रक् तस्या अचिराया मुखेऽविशत् । अत्र * 'पदौ श्रये इति बुद्धया मुखेऽविशदित्युक्तिः कथं सङ्गतिमेतीति सुधीभिरेव विभावनीयम् ॥ 34 ॥ __ अथ चन्द्रस्वप्नमाह वदनेति वदनकमलेनैतस्याः प्राग जितोऽस्मि यतो नभे, दिवससमये किञ्चिद् नैव प्रभा प्रभवत्यपि । अविकलकला मद्विभ्रत्याः कलाश्च चतुर्गुणा, इति शशधरस्तस्या वक्त्रे विवेश सिसेविषुः ॥ 35 ॥ मत् मत्तः मां चन्द्रमपेक्ष्येत्यर्थः, चतुर्गुणाः चतुष्षष्टिसङ्ख्याकाः चन्द्रस्य षोडशकलत्वात् गीतादिकलानाञ्च चतुष्षष्टिसङ्ख्यायास्त रुक्तत्वादिति भावः अविकलाः समग्राः कला अंशा यासां ताः सर्वाङ्गपूर्णा इत्यर्थः कलाः गीतनृत्यादिन् कान्तीश्च विभ्रत्या एतस्या अचिराया वदनकमलेन मुखेन यतः प्राग् जितोऽस्मि अतः नभे आकाशे दिवससमये दिने किञ्चिदपि प्रभा मम चन्द्रस्य Page #35 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । नैव प्रभवति भवति, पराजितो हि निष्प्रभो जायते इति भावः इति हेतोः शशधरश्चन्द्रः तस्या अचिराया मुखे सिसेविषुः सेवितुमिच्छुः सन् विवेश. अन्योऽपि हि पराजितः जेतारं सेवते इति भावः । अतिशयोक्तिः ॥ 35 ॥ ____ अथ सूर्यस्वप्नमाह जयमित अयमपि विभुर्भव्यान् पद्माकरानिव भोत्स्यते, निजकमहसा सर्वानन्यान् प्रसह्य विजेष्यते । अहमिव जगच्चक्षुर्भावी भजाम्यमुमेव तत् , प्रथममिव तद्वक्त्रे भास्वानविक्षदवेक्षितुम् ॥ 36 ॥ अयं गर्भावतीणों विभुः प्रभुः अहमिव पद्माकरानिव भव्यान् प्राणिनः भोत्स्यते प्रबोधं दास्यति तथा निजकमहसा स्वतेजसा प्रसह्य बलादिव सर्वानन्यान् तेजस्विनो विजेष्यते अहमिवेति शेषः तथा, अहमिव जगतांचक्षुः यथावस्थितवस्तुप्रकाशकत्वाच्चक्षुरिव भावी भविष्यति तत्ततः अमुं गर्भावतीर्णमेव विभुं भजामि, इति हेतोः प्रथमं जन्मनः पूर्वमेवावेक्षितुं द्रष्टुमिव भास्वान् सूर्यः तस्या अचिराया वक्त्रे मुखेऽविक्षत्प्रविवेश ॥ 36 ॥ ... अथ ध्वजस्वप्नमाह गिरीति गिरिपदजुषो वंशस्याग्रेसरोऽहमिव प्रभुः, समधिकतरस्फूर्जत्मौढ्या सुपर्वकृतश्रियः । जगति भविता नानाकोटीश्वरालयभूषणं, स्वयमिति कृतस्वान्तस्तस्या विवेश मुखे ध्वजः ॥ 37 ॥ समधिकतरयाऽतिप्रचुरया स्फूर्जन्त्या विजृम्भमाणया प्रौढ्या प्रौटतया दृढतमा व सुपर्वभिः देवैः प्रन्थिविशेषैश्च कृतश्रियः विहितशोभस्य गिरिपदजुषः गिरिशब्दसमन्वितस्थ वंशस्य कुलस्य, अथ च गिरिवदुच्चस्य तृणध्वजस्य प्रभुः अहं ध्वज इवाग्रेसरः प्रधानं भक्तिआ, जगतिध्वज इव, नानाकोटीनां अनेककोटिद्रव्याणां विविधश्रेणीनां चेश्वराणां नृपाणामालयस्य प्रसादस्य भूषणं, भविता इतीत्थं स्वयमेव कृतस्वान्तः कृतमतिः ध्वजः तस्या अचिराया मुखे विवेश ॥ 37 ॥ अथ कनककलशस्वप्नमाह जलनिधीति- - जलनिधिवदाकण्ठं पूर्ण जलैमधुरैः परं, विकचसुमनोमालाकीर्ण जिनेश्वरबिम्बवत् । उपहृतमिव स्वनाथेनाग्रतोऽपि निधिं नवं, कमककलशं कल्याणाप्तौ विलोकयति स्म सा ॥ 38 ॥ . Page #36 -------------------------------------------------------------------------- ________________ 15 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । साऽचिरा जलनिधिवत् आकण्ठं कण्ठपर्यन्तम् वेलापर्यन्तश्च मधुरैः जलैः परं सविशेषं पूर्णम् । जिनेश्वरविम्बवत् विकचानां पुष्पितानां सुमनसां पुष्पाणां मालाभिराकीर्णं व्याप्तम् , स्वर्नाथेनेन्द्रेण अमतोऽप्रे उपहृतमुपदीकृतं नवं विलक्षणं निधिमिव कनककलशं कल्याणाप्तौ कल्याणाप्तिनिमित्तं विलोकयति स्म ॥ 38 ॥ मथ पचाकरस्प्नमाह प्रतिनिधिमिवेति प्रतिनिधिमिव क्षीरोदस्याऽमृतैरमृतपभैविशदविशदैरपाल्यन्तं गतैः परिपूरितम् । पतगमिथुनै नारूपैरुपासितमाचितं विकसिततरैः पद्मः पद्माकरं च सकैक्षत ॥ 39 ॥ सका साऽचिरा, विशदविशदैः परमनिर्मलैः अत एव अमृतप्रभैः सुधासहोदरैः आपाल्यन्तं गले बटोर्वभागान्तं व्यासैः अमृतैः जलैः सुधाभिश्च "सलिलं कमलं जलम् पयः कीलालममृतमि" स्यामः ॥ परिपूरितम, अत एव , क्षीरोदस्य प्रतिनिधिमिव स्थितम्, नानारूपैः अनेकाकारैः पनगमिधुनः पक्षिदन्ट्रैः उपासितं सेवितं विकसिततरैः पद्मराचितं व्याप्तं पद्माकरं सरोवरं चैक्षत ॥ 39 ॥ अथ समुद्र स्वप्नमाह प्रियतमेति - प्रियतमतया क्रोडक्रीडत्सुतोपलसंविदाऽवगणितमहारत्नज्योतिर्विभासितसैकतम् । पवनचलनोत्थास्नूर्मीणां सहस्रसमाकुलं, प्रमुदितमनाः पारावारं निभालयति स्म सा ॥ 40 ॥ साऽचिरा, प्रमुदितमनाः प्रहृष्टचित्ता सती, प्रियतमतयाऽतिप्रियतया क्रोडे उत्संङ्गे, मध्ये इत्यर्थः क्रीडन्तः तरङ्गवेगेनेतस्सतः सञ्चलन्तः सुताः पुत्रा इव ये उपला मणयः तेषां संविदा बुद्धया अगणितानि तिरस्कृतानि यानि महान्ति रत्नानि तेषां ज्योतिर्भिः विभासितानि सेकतानि वालकामयभूमयः यस्य तं तादृशम् मणिकनिष्ठरत्नप्रकाशितसैकतम् , पवनस्य चलनैः कृत्वा उत्थानस्नूनामुद्भवतामुशानामूर्मिणां तरङ्गानां सहस्रैः समाकुलं व्याप्तं पारावारं समुद्रं 'समुद्रोऽब्धिरकूपारः पारावारः सरिस्पतिः' इत्यमरः । निभालयति पश्यति स्म ॥ 40 ॥ ' अथ विमानस्वप्नमाह प्रविशतीति पविशति तमो यस्मिन्नैव प्रभाकरमण्डलं, प्रतिरजनि चाऽऽदायाऽऽदायाऽऽहितं च विरिञ्चिना । मुखसमुदयान्मुक्तेः संवावदकमलं सुखं, नृपतिदयिता वीक्षाञ्चक्रे विमानमनुत्तरम् ॥ 41 ॥ Page #37 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । यस्मिन् विमाने तमोऽन्धकारं नैव प्रविशति तादृशम्, सततप्रकाशमयत्वादिति भावः तादृशत्वे हेतुगर्भ विशेषणमाह प्रतिरजनि प्रतिरात्रि, प्रभाकरमण्डलं, सूर्यमण्डलम् , आदायादाय पुनः पुनर्गृहीत्वा, अतएव रात्रौ सूर्यमण्डलं न दृश्यते इति भावः, विरिश्चिना ब्रह्मणा आहितम् निर्मितम् , सुखसमुदयान् सुखोपलब्धेहेतोः मुक्तेः संवावदूकम् दृष्टान्तरूपम् , अलं सुखं सातिशयसुखकरम् अनुत्तरम् प्रधानं विमानं व्योमयानं-"व्योमयानं विमानोऽस्त्री" इत्यमरः । वीक्षाञ्चके ॥ 41 ॥ अथरत्नस्तोमस्वप्नमाह इतरेति इतरभवने जानात्य न कश्चन मामकं कथमपि विदन् न स्वीकतुं दधाति समर्थताम् । इति जिनपतेः कर्तु सेवामिव प्रगुणीभवन्- .. महिमविधृतौ रत्नस्तोमं तदाननमाविशत् ॥ 42 ॥ इतरेषां धनिनां भवने गृहे मामकं रत्नसम्बन्धि अधैं मूल्यम्, 'मूल्ये पूजाविधावर्षः' इत्यमरः कश्चन कोऽपि न जानाति तत्त्वाज्ञानादिति भावः, यश्च कथमपि रत्नशात्राध्ययनादिना विदन् रत्नमूल्यवेत्ता स स्वीकतुं ग्रहीतुं समर्थताम् सामर्थ्य न दधाति तथाविधवित्तविरहादितिभावः, इति हेतोः निर्विष्णः महिमविधृतौ स्वमहत्त्वरक्षणे प्रगुणीभवत् साकाई रत्नस्तोमं जिनपतेः सेवां कर्तुमिव तस्याः अचिराया आननं मुखमाविशत् ॥ 42 ॥ अथ नधूमाऽग्निस्वप्नमाह ममेति मम तनुभवा धूमेनेदं जगन्मलिनीकृतं, त्रिभुवनगुरो ! त्वं तत् सर्व पवित्रय चित्रवाक् । इति जिनपतिं विज्ञीप्सुः किं जनेश्वरवल्लभा मुखविधुमयं निधृमोऽग्निविवेश विभास्वरः ॥ 43 ॥ त्रिभुवनगुरो ! जिनेश्वर ! मम अग्नेः तनुभुवा जन्येन धूमेन इदं जगत् मलिनीकृतं धूमलं कृतम् तत्ततः त्वं जिनेश्वरः चित्रवाक् वागतिशयसम्पन्नः सन् सर्वं जगत् पवित्रय मलरहितं कुरु ! इतीत्थं जिनपतिं विज्ञीप्सुः विज्ञपितुमिच्छुः सन् अयं निर्धूमः शुद्धः विभास्वरः ज्वलन्नाग्निर्जनेश्वरस्य विश्वसेननृपस्य वल्लभायाः मुखं विधुश्चन्द्र इव तं विवेश किमित्युत्प्रेक्षायाम् ॥ 43 ॥ अथचतुर्दशस्वप्ने हेतुमुत्प्रेक्षते यो ज्ञास्यते किल चतुर्दशरज्जुलोकं, विद्याश्चतुर्दश तथा च सुत्स्त्दीय्ः। रत्नानि पास्यति चतुर्दश दर्शनीयः, स्वप्नांश्चतुर्दश ददर्श च सा ततोऽपि ॥ 44 ॥ तदीयः अचिरायाः यः भावी सुतः पुत्रः चतर्दशरज्जुपरिमाणं लोकं भुवनं ज्ञास्यति किल, तथा चतुर्दशान्वीक्षिक्यादिविद्याश्च ज्ञास्यति, किञ्च दर्शनीयः मनोज्ञाकृतिः स चतुर्दशर Page #38 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् त्नानि पास्यति रक्षिष्यति, ततोऽपि ततो हेतोश्च सा अचिरा चतुर्दश स्वप्नान् ददर्श, कथमन्यथा नोनाधिकं ददर्शेति भावः ॥ 44 ॥ खद्योतेतिखद्योतपोतप्रतिभाससन्निभो, यस्मिन् परिस्फूर्जति दृश्यते रविः । विष्वक्तमःस्तोमपरासनोत्कटः, कोऽपि प्रकाशः स महांस्तदाऽभवत् ॥ 45 ॥ तदा स्वप्नदर्शनान्तरम् यस्मिन् प्रकाशे परिस्फूर्जति विजृम्भमाणे सति, रविः सूर्यः खद्योतः कीटविशेषः तस्य पोतः शिशुः तस्य प्रतिभासः प्रकाशः तत्सन्निभः दृश्यते, यस्मिन् प्रकाशिते रविः खद्योतवत्प्रतिभाति इत्यर्थः विष्वक् समन्तात्, तमःस्तोमस्यान्धकारसमूहस्य परासने नाशने उत्कट उग्रः कोऽप्यनिर्वचनीयः महान् प्रकाशोऽभवत् ॥ 45 ॥ जगदितिजगत्त्रयोच्छ्वासविधानलालसः, क्षणस्तदा सौख्यमयो बभूव सः । सुधामयो नाम यथा सुधारुचि-यथैव विज्ञानमयोऽयमङ्गवान् ॥ 46 ॥ तदा अगत्त्रयस्य उच्छ्वासस्य उद्धर्षस्य विधानलालसः करणेच्छुरिव स स्वप्नावलोकनक्षणः सौख्यमयः सुखनिर्भरो ब्भूव्। तत्र मालोपमामाह-यथा नाम सुधारुचिः सुधांशुः सुधामयोऽमृतात्मा यथैव चाङ्गवान् प्राणी शरीरी विज्ञानमयः ज्ञानात्मा, तथा इत्यर्थः । उपयोगलक्षणो जीव इत्युतेरिति भावः ॥ 46 ॥ देवीति देवी सोत्थाय तल्पात प्रमुदितहृदया मन्दमन्दं चलन्ती, __ गत्वा राज्ञः समीपं धृतकुसुमफला स्वप्नजातं ज्गाद्। सोऽप्यूचे देवि ! पुत्रस्तव किल भविताऽसाम्यरूपः प्रकृत्या, श्रुत्वैवं तोषपूर्णा समुचितशकुनग्रन्थिमेषा बबन्ध ॥ 47 ॥ सा देवी अचिरा प्रमुदितहृदया सती, शुभस्वप्नदर्शनादितिभावः, तल्पात् शय्यात् उत्थाय मन्दमन्दं चलन्ती, गर्भप्रभावाद्वेति सौकुमार्यादिति भावः । राज्ञः विश्वसेनस्य समीपं गत्वा धृतकुसुमफला धृतानि कुसुमानि फलानि यया सा तादृशी निवेद्येत्यर्थः, रिक्तहस्तस्य फलप्रश्ननिषे धादिति भावः । स्वप्नजातं हृष्टं हृष्टानि चतुर्दश स्वप्नानि जगाद, सः विश्वसेनोऽप्यूचे किमित्याह-देवि ! तव किल निश्चयेन प्रकृत्या स्वभावेन असाम्यरूपः अनुपमरूपः असाधारणशील इत्यर्थः, पुत्रः भविता, एवमुक्तप्रकारं श्रुत्वा तोषपूर्णा नितरां तुष्टा एषा अचिरा समुचितां शकुनसूचिकां प्रन्थि वस्त्रग्रन्थि बबन्ध । तथाऽऽचारादिति भावः ॥ 47 ॥ शा. 3 Page #39 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । विबुध्येतिविबुध्य विबुधेश्वरा अवधिरूपविज्ञानतः, स्वविष्टरविकम्पनप्रकृतिकारणादात्मनः । प्रमोश्च्यवनमादरात् समुपगत्य सर्वे तदा, दुरन्तदुरितक्षयप्रवणमेव चक्रुः स्तवम् ॥ 48 ॥ विबुधेश्वरा ! देवा ! अवधिरूपविज्ञानतः अवधिज्ञानतः स्वविष्टरस्य स्वासनस्य विकम्पनरूपात् प्रकृतिकारणात् प्रभोः मेघरथस्य आत्मनः जीवस्य भावितीर्थेशितुः च्यवनं विबुध्य ज्ञात्वा, तदा सर्वे देवा आदरादसमुपगत्य आगत्य दुरन्तानां दुष्परिणामानां दुरितानां पापानां क्षये प्रवणमुन्मुखम्, स्तवं स्तोत्रमेवं वक्ष्यमाणप्रकारेण चक्रुः ॥ 48 ॥ स्तवमेवाह अनुत्तरेतिअनुत्तरविमानकादपि विभो ! महोमण्डलं, समुन्नतमनुत्तरं त्वदधिवासतो मन्महे । तवात्र कथमन्यथाऽवतरणं यतः संभवेद्, दरिद्रसदने किमु द्विरदराजसंभावना ? ॥ 49 ॥ विभो ! त्वदधिवासतः त्वसन्निवासाद्धेतोः महीमण्डलम् अनुत्तरविमानकादपि अनुत्तरं श्रेष्ठतमं समुन्नतमुच्चं च मन्महे स्वीकुर्मः । अन्यथा बाधकमाह-यतः अन्यथा पृथिव्याः विमानादनुत्तरत्वाभावे अत्र पृथिव्यां तव अवतरणं कथं सम्भवेत् ? न सम्भवेदित्यर्थः । तत्र दृष्टान्तमाह-दरिद्रसदने द्विरदराजस्य गजराजस्य सम्भावना किमु ? नैवेत्यर्थः । तस्येभ्याश्रयत्वादिति भाव एवञ्च गजेनेभ्यत्वानुमानवत् त्वत्स्थित्या पृथिव्या अनुत्तरत्वं सिद्धयतीति ॥ 49 ॥ मतीतिमतिप्रमुखचित्त्रयीत्रिपथगातुषाराचल-प्रभ ! त्रिभुवनश्रियः कुलबलोपचारमियः । मनोभवमहोरगोपशमवैनतेयस्थिते ! प्रकाशितसदागमव्यवहृते ! चिरं तज्जय ॥ 50 ॥ मतिप्रमुखानां चितां ज्ञानानां त्रयी त्रयाणां मतिश्रुतावधीनां समाहार एव त्रिपथगा गङ्गा तस्याः तुषाराचलप्रभ ! हिमादितुल्य ! हिमवतः गङ्गायाः प्रभववत्ततो ज्ञानत्रयप्रवृत्तेरितिभावः । त्रिभुवनश्रियः सर्वलक्ष्म्याः कुलैः बलैरुपचारैश्च प्रिय ! सर्वलक्ष्मीसमन्वितेत्यर्थः । कुलीने बलवति व्यवहारपरौ च लक्ष्मीस्थितेरिति भावः । मनोभवः काम एव महोरगः महासर्पः तत्कृते वैनतेयस्य-गरुडस्य स्थितिरिव स्थितिर्यस्य तादृश ! कामजेतः ! प्रकाशिता सदागमस्य व्यवहृतिः व्यपदेशो येन स तादृशः ! आगमप्रवर्तक ! तवृथिव्यवताराद्धेतोः चिरं जय ॥ 50 ॥ इतीति इति जिनपतिं नुत्वा नत्वा जिनस्य च मातरं प्रमदनिचयपोल्लासैकप्रयोगनिबन्धनम् । दिविषदधिपा यात्रां नन्दीश्वरे विरचय्य च, प्रकृतमहिम स्वं स्वं धामाऽगन् महितद्धयः ॥ 51 ॥ Page #40 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शन सूरीश्वरकृत-प्रबोधिनीयुतम् इत्युक्तप्रकारेण नुत्वा जिनपतिं जिनस्य मातरं च नत्वा दिविषदधिपाः देवेन्द्राः प्रमदनिचयेन हर्षातिरेकेण यः प्रोल्लासः शुभोत्साहः तस्माद्धेतोर्य एकः कोऽपि प्रयोगः व्यापारस्तन्निबन्धनम् तद्धेतुकं नन्दीश्वरे यात्रां विरचय्य च, हर्षावसरलाभतः सोत्साहाः जनाः शुभादिकिमपि कुर्वन्तीति भावः । महितर्द्धयः उत्कृष्टर्धिमन्तः ते देवेन्द्राः प्रकृतमहिम गौरवास्पदं स्वं स्वं धाम स्थानमगमन् ॥ 51 ॥ - बुधैरिति बुधैः सुपुत्रेण तिरश्च्यपि स्तुता, परं किमन्याऽत्र vivekshaalinii। क्षमाभरं धारयता सुदुर्वहं, न कच्छपी सा किल कच्छपेन किम् ? ॥ 52 ॥ तिरश्ची निकृष्टयोनिः अज्ञप्रकृतिरपि सुपुत्रेण हेतुना बुधैः स्तुता प्रशंसिता अन्या विवेकशालिनी काचिन्मानुषी अत्रेदृशे विषये सुपुत्रसत्वे' परं स्तुतेति किं वक्तव्यमित्यर्थः का तिरश्ची स्तुतेति चेत्तत्राह-सुदुर्वहं वोढुमक्यं क्षमाभरं पृथ्वीभारं धारयता कच्छपेन पुत्रेण सा कच्छपमाता कच्छपी न किं. स्तुतेति ज्ञेयम् , अपि तु स्तुतैवेति । सुपुत्रो हि पितरौ स्तूयेते इति भावः, कूर्मः पृथिवीं पृष्ठे वहतींति पौराणिकाः । एवञ्च तीर्थेशमातुः स्तुतिरुचितैवेति भावः ॥ 52 ॥ महमितिअहं समालोक्य जिनेन्द्रमातरं, स्वमण्डलं पावयिताऽस्मि निर्भरम् । इतीव पूर्वाचलसानुमुन्नतं, रविः समारोहदनन्तरागभृत् ॥ 53 ॥ अहं सूर्यः जिनेन्द्रमातरमचिरां समालोक्य स्वमण्डलं स्वबिम्ब निर्भर-सुतरां पावयिताऽस्मि इति विचिन्त्येव रविः सूर्यः अनन्तं रागं प्रेम, उदयकालिकरक्ततां च बिभर्तीति सः तादृशः सन् उन्नतं पूर्वाचलस्य सानुं प्रस्थं समारोहत् । अन्योऽपि हि दूरस्थं वतु उच्चं वृक्षादारुह्य पश्यतीति भावः ॥ 53 ॥ परीति परिदृढमिमं गर्भस्थानं विचिन्त्य विचेष्टितैः, प्रमदकलिता द्यौरेषा दिग्वधूभिरनुद्रुता ॥ उदयविसरत्सूर्योस्रालीकुसुम्भमहाम्बरा विहगविरुतव्याजेनोच्चैःस्वरा किल गायति ॥ 54 ॥ विचेष्टितैः बाह्यव्यापारैः इमं परिवृढम् प्रभु "प्रभुः परिवृढोऽधिपः" इत्यमरः गर्भे स्थानं स्थितिर्यस्य तं तादृशं गर्भस्थं विचिन्त्यानुमाय प्रमदकलिता हृष्टा एषा दृश्यमाना द्यौः दिशो वध्व इव ताभिरनुद्रुता सहिता नत्वेकिकैव, उदयेन विसरन्ती प्रसरन्ती सूर्यस्य किरणोस्रमयूखांशु' इत्यमरोक्तेः उस्राणां किरणानां माली श्रेणी एव कुसुम्भं कुसुम्भरक्तं महत् अम्बरं Page #41 -------------------------------------------------------------------------- ________________ 20 MAAAAA श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः वस्त्रं यस्याः सा तादृशी सती विहगानां पक्षिणां विरुतस्य शब्दस्य व्याजेन च्छलेन उच्चैःस्वरा सती गायति किलेत्यलीके । अन्यापि हि हर्षावसरे रक्तवस्त्रं परिधाय वधूभिः सहोच्चायतीति भावः ॥ 54 ॥ प्रातरिति प्रातःकृत्यमसौ विधाय विधिवच्छीविश्वसेनो नृपः, सामन्तैः सचिवैः सहातिविनतैरध्यास्य सिंहासनम् । जानन्निन्द्रसमागमादपि जिनं गर्भावतीर्ण प्रिया प्रीत्यै स्वमविचारशास्त्रचतुरानष्टौ समाजूहवत् ॥ 55 ॥ असौ प्रस्तुतः श्रीविश्वसेनो नृपः विधिवद्यथाविधि प्रातःकृत्यं स्नानपूजावन्दनादिकं विधाय अतिविनतैः विनम्रतेरैः सामन्तैः सचिवैश्च सह सिंहासनमध्यास्य इन्द्रसमागमात् गर्भा क्तीण जिनं जानन्नपि गर्भे जिनेश्वर एव अवतीर्णोऽस्ति, इन्द्रागमनान्यथानुपपत्तेरिति भावः । प्रियायाः प्रीत्यै मनस्तोषाय स्वप्नविचारशास्त्रे चतुरान् अष्टौं दैवज्ञान् समाजूहवत् ॥ 55 ॥ मायाता इति आयाता विनिवेशितेष्वपि पुरा भद्रासनेष्वासिता, दृष्टस्वमफलोदयं विनयतो राज्ञाऽनुयुक्ताः स्वयम् । तेऽप्यूचुनरदेवसिंह भविता ते धर्मचक्री सुत चक्री वेतिनिशम्य हृष्टमनसा तेनाऽपि ते सत्कृताः ॥ 56 ॥ आयाता आगताः पुरा प्रागेव विनिवेशितेषु स्थापितेषु भद्रासनेषु आसिता अपि उपवेशिताश्च राज्ञा विश्वसेनेन स्वयमेव विनयतः विनयपूर्वकम् दृष्टानां स्वप्नानां फलोदयं फलप्राप्तिमनुयुक्ताः पृष्टाः ते दैवज्ञा अपि ऊचुः, किमित्याह नरदेवसिंह । नृपश्रेष्ठ! चक्रीव चक्रवर्तीव धर्मचक्री धर्मचक्रप्रवर्त्तयिता ते तव सुतः भविता इतीत्थं निशम्य हृष्टमनसा तेन नृपेण ते दैवज्ञाः सत्कृताः ॥ 56 ॥ रत्नेति रत्नस्वर्णविभूषणैर्बहुविधैर्देव्याऽपि ते पूजितास्तुष्टा धाम ययुनिजं जवनिकाऽन्तर्धानपीठश्रिताः । सामीप्यं समुपेत्य मानसमुदे सिंहासनादुत्थितः, स्वमार्थ कथितं श्रुतं च नृपतिस्तस्याः पुरो व्याकरोत् ॥ 57 ॥ ते दैवज्ञाः देव्या अचिरयाऽपि बहुविधैः रत्नस्वर्णविभूषणैः पूजिताः अत एव तुष्टाः सन्तः जवनिकायाः परकुड्यस्यान्तर्धानेन व्यवधिना पीठश्रिताः विमुखाः भूत्वा निजं धाम गृहं ययुः Page #42 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शन सूरीश्वरकृत-प्रबोधिनीयुतम् सिंहासनादुत्थितः नृपतिश्च देव्याः सामीप्यं समुपेत्यागत्य मानसमुदे चेतस्तुष्ट्यै दैवज्ञैः कथितं श्रुतं च स्वप्नार्थं तस्या देव्याः पुरोऽग्रे-व्याकरोन्निवेदयामास ॥ 57 / / दधारेतिदधार सा गर्भमनन्तरं सती, सतीव सौभाग्यगुणेन मानिनी । गुणोज्ज्वलं शुक्तिरवाप्तसंवरा, महाशया मौक्तिकवद् मनोहरम् ॥ 58 ॥ अनन्तरं सौभाग्यगुणेन सती पार्वतीव मानिनी मानार्हा महाशयोदारा सा सती अचिरा अवाप्तसंवरा प्राप्ता सती शुक्तिः मौक्तिकवत्, गुणोज्ज्वलं मनोहरं गर्भ दधार ॥ 58 ॥ गर्भप्रभावमाह रुग्मेति रुग्मारिप्रमुखाशिवानि शतशः पूर्व बभूवुस्तदा, माणघ्नानि शरीरिणां जनपदे तस्मिन् कुरौ सर्वतः । तन्नाशाय जनश्चकार विविधोपायान् समग्रान् परं. शाम्यन्ति स्म न तानि तैरपि जलैरब्धेरिवौर्वाग्नयः ॥ 59 ॥ रुगिति, तदा पूर्व तीर्थशस्य गर्भावतारात्पूर्व तस्मिन् कुरौ जनपदे देशे सर्वतः सर्वत्र शरीरिणां प्राणिनां प्राणघ्नानि मृत्युकारकाणि शतशः अनेकानि रुंजः रोगाः रोगभूताः मारयः मरकीत्याख्यप्राणहररोगविशेषाः । तत्प्रमुखानि अशिवानि अमङ्गलकराणि उपद्रवानि बभूवुः तेषां अशिवानां नाशाय जनः समग्रान् शक्यान् विविधानुपायान् प्रतीकारान् चकार, परं किन्तु अब्धेः जलैरौर्वाग्नयः वडवानला इव तैरुपायैरपि तानि अशिवानि न शाम्यन्ति स्म ॥ 59 ॥ ... देव्या इति देव्याः कुक्षिमुपागते जिनपतौ सर्वाणि तान्यक्रमात् , ___ तत्कालं विशरारुतामुपययु-धर्मा इवेन्दये । ईदृग् यस्य महाप्रभावविभवो गर्भावतारेऽप्यभू ज्जातो दर्शनमात्रतः स भविनां-किं किं न कर्ता सुखम् ? ॥ 60 ॥ जिनपतौ देव्या अचिरायाः कुक्षिं गर्भमुपागते प्राप्ते सति अक्रमायुगपदेव, इन्दूदये चन्द्रोदये धर्मा ऊष्माण इव तत्कालं विशरारुतां नाशमुपययुः । यस्य तीर्थेशस्य गर्भावतारेऽपि ईदृगुक्तप्रकारः महतः प्रभावस्य विभवः स तं लोकासाध्यकार्यानुकलाचिन्त्यसामर्थ्यविशेषः अभूत् , स तीर्थेशः जातः उत्पन्नः सन् दर्शनमात्रत एव भविनां किं किं सुखं न कर्ता ? अपि सर्वप्रकारं सुखं करिष्यतीत्यर्थः ॥ 6 ॥ Page #43 -------------------------------------------------------------------------- ________________ श्रीशान्तिमाथमहाकाव्यम् चतुर्दशः सर्गः । प्रपेतिप्रपद्यमानेऽभ्युदयं जिनेश्वरे, महार्यतां यास्यति जातिरेकिका । इतीव वर्षासु विकाशमासदद्, गुणप्रकर्षण व जातिरात्मनः ॥ 61 ॥ जिनेश्वरे अभ्युदयं जन्म प्रपद्यमाने प्राप्ते सति एकिका केवलं जातिः सामान्यं महार्घतां दुर्लभतां यास्यति तेन स्याद्वादोपदेशनात्तत्र वस्तुनः सामान्यविशेषात्मकस्यैव समर्थनादेकम् विशेषात्पृथक् तन्त्रान्तरसम्म सामान्य दुर्लभं भवेदित्याशयः । इति हेतोरिव वर्षासु आत्मनः स्वस्य गुणप्रकर्षेण महार्घत्वरूपगुणातिशयेनव इव जातिः मल्लिकालताविकाशमासदत् पुष्पिता । श्लेषमूलोत्प्रेक्षाऽलङ्कारः ॥ 61 ॥ द्वीतिद्विजिह्वभावं न सहिष्यते प्रभुः, पुराऽपि तन्नाशमतो विदध्महे । इति द्विजिहक्षयबद्धविश्रमाः, कलापिनः प्रादृषि नेदुरुन्महाः ॥ 62 ॥ प्रभुः द्विजिह्वभावं पिशुनतां न सहिष्यते सत्यव्रतत्वादिति भावः तत्ततोऽतः पुराऽपि प्रागेव तस्य द्विजिह्वस्य सर्पस्य नाशं विदध्महे । इति हेतोः प्रावृषि वर्षौं उन्महाः उन्मदाः सन्तः कलापिनः मयूराः द्विजिह्वानां सर्पाणां क्षये बद्धः विभ्रमः विलासः येषां तादृशाः सर्पनाशबद्धपरिकरा इव नेदुः जगुः । / 62 ॥ . जडेतिजडाशयानां कलुषत्वशालिनां, न दर्शनं तस्य विभोर्भ्विस्स्य्ति। इतीव तन्निर्मलतां प्रकुर्वती, समाययौ हंसकनादिनी शरत् ॥ 63 ॥ कलुषत्वशालिनां पापिनां जडाशयानां मन्दानाम् अथ च वर्षौं रजोमिश्रितत्वाद् अनच्छानां तडागानाम्. तस्य विभोर्जिनेशस्य दर्शनं न भविष्यति, पापितया मन्दबुद्धितया तस्मिन् श्रद्धाऽभावात् अप्कायविराधना मा भूदिति तडागादौ अगमनात् चातुर्मास्ये विहाराकरणाच्चेति भावः । इति हेतोरिव तेषां जडाशयानां निर्मलतां प्रकुर्वती हंसकनादिनी हंसरवा शरदऋतुः समाययौ शरदि जलान्यच्छानि भवन्तीति भावः ॥ 63 ॥ . मह इतिमहः प्रभोर्यद्यपि भावी चासमं, तथाऽपि वयं मयका सहैव तत् । इतीव यस्यां वधे स्वतेजसा, रविः प्रमोदातिशयादिवात्मनः ॥ 64 ॥ प्रभोर्जिनेशस्य महः तेजो यद्यपि असमं निष्प्रतिम भावि भविष्यति तथापि तज्जिनतेजः मयका रविणा सहैव वयं स्यात्, तेजसि व्युपमाया प्रसिद्धेरिति भावः इति हेतोरिव Page #44 -------------------------------------------------------------------------- ________________ 23 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् आत्मनः प्रमोदातिशयादिव रविः स्वतेजसा यस्यां शरदि ववृधे अग्रतेजा अभूदित्यर्थः शरदि रविः प्रचण्डकिरणो जायते स च सहेतुकत्वेनोत्प्रेक्षितः ॥ 64 ॥ अमुष्येतिअमुष्य पश्चादपि पर्युपासनां, परे करिष्यन्ति जना अहं पुनः । मुनीनमाऽऽगर्भमिनं मुनिर्भजे, त्वितीव यस्यामुदगादगस्त्यकः ॥ 65 ॥ ___ यस्यां शरदि, अमुष्य जिनेश्वरस्य परे जनाः पश्चादपि जन्मानन्तरमपि पर्युपासनां करिष्यन्ति, अहं पुनः मुनीनं मुनीन्द्रम् इनं स्वामिनं जिनेशमागर्भ गर्भादेवारभ्य भजे इति बुद्धयेव तु मुनिरगत्यकः अगस्त्यो मुनिः नक्षत्रविशेषरूपः उदगादुदयमियाय, शरदि अगस्त्योदयः सहेतुकत्वेनोप्रेक्षितः ॥ 65 ॥ मुखमितिमुखं स्वभावेन सुवर्णकेतकी-दलाभमस्या अपि पाण्डुतां द्धौ। विनापि काश्मीरविलेपनं रसैः प्रवर्धमानोत्तमगर्भसङ्गमात् ॥ 66 ॥ अस्या अचिरायाः स्वभावेनैव सुवर्णकेतकीलतायाः दलाभं पत्रप्रभं मुखम् प्रवर्धमानस्योतमस्य गर्भस्य सङ्गमात्प्रभावात् रसैः कृत्वा काश्मीरस्य कुङ्कुमस्य विलेपनं विनैव पाण्डुतां दधौ, गर्भवत्या मुखं पाण्डु जायते इति भावः ॥ 66 ॥ : इयमितीयं स्वभावादपि चारुताधिका, ततोऽतिरिक्ता महिषीपदं श्रिता । अनेन गर्भण न दृष्टिदूषिता, भवेदिति श्याममुखौ स्तनौ तदा ॥ 6 ॥ - इयमचिरा स्वभावादपि स्वभावत एव चारुतया अधिका अधिकरमणीया, महिषीपदं श्रिता सति ततोऽप्यधिकाप्यतिरिक्ता अधिकतमरमणीया जाता, गुणानां . स्थाने अतिशयाधानादिति भावः । अनेन गर्भेण कृत्वा दृष्टिदूषिता न भवेदिति हेतोरिव तदा तस्याः श्याममुखौ कृष्णाग्रौ स्तनौ जातो, गर्भावस्थायां स्तनमुखं नीलायते इति भावः । अन्योऽपि हि दृष्टिदोषनिरणाय * क्षेत्रादौ कृष्णभाण्डादि स्थापयतीति भावः स्तनमुखनीलता सहेतुकत्वेनोत्प्रेक्षिता ॥ 67 ॥ ... बभूवेति बभूव देव्या जठरं न पीवरं तदाऽपि गर्ने परिपुष्यति श्रियम् । अजिज्ञपत् तं मुखपाण्डिमा परं, कपोलपर्यन्तविमृत्वरद्युतिः ॥ 68 ॥ तदा गर्ने श्रियं वृद्धिं परिपुष्यति प्राप्तवत्यपि सति देव्या अचिराया जठरमुदरं पवीरं न बभूव, ननु गर्भे वर्धमाने उदरमुच्छ्रयत्येव, अन्यथा गर्भसत्त्वं नेति चेत्तत्राह-परं किन्तु Page #45 -------------------------------------------------------------------------- ________________ 24 IN का श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। कपोलपर्यन्तं विसृत्वरा द्युतिर्यस्य स तादृशः मुखपाण्डिमा मुखस्य पाण्डुतैव तं गर्भमजिज्ञपन्निवेदयति स्म, एवञ्च गर्भस्थप्रभावादेव कष्टकारिण्युदरस्य वृद्धिर्नेति बोध्यमिति भावः ॥ 68 ॥ स्वेति स्वभावतो देव्यपि मन्दगामिनी, विशेषतो गर्भभरेण साऽभवत् । विसारिणा केवलदानवारिणा, यथा महावारणराजवल्लभा ॥ 69 ॥ देबी अचिराऽपि स्वभावतः मन्दगामिनी उत्तमस्त्रीत्वादिति भावः । सा गर्भभरेण गर्भभारेण विशेषतः पूर्वापेक्षयाऽधिकमेव सा तादृशी मन्दगामिन्यभवत् । यथा विसारिणा प्रसरणशीलेन केवलेन दानवारिणा मदजलेन महावारणराजस्य वल्लभा प्रिया करिणी मन्दगमना भवति तथेति भावः ॥ 69 ॥ . जाडयमिति जाडयं मत्तः प्रभवति जने यत्कलङ्कं तमेव, जाने स्वस्याऽहमपि यशसां संक्षयस्यैकहेतुम् । मा भूद् युष्मचरणकमलानुग्रहात् तद् ममेति । माग् विज्ञप्तिं रचयितुमिवाऽथाऽऽर हेमन्तकालः ॥ 70 ॥ अथ शरदनन्तरम् मत्तः हेमन्ततः जाड्यं शीताधिक्यं जडता च प्रभवति इति जने लोके यः यत्कलकोऽपवादः तं कलङ्कमेवाऽहमपि 'कलकोऽपवादयोः' इत्यमरः । हेमन्तर्तुः स्वस्य निजस्य हेमन्तस्य यशसां संक्षयस्यैकं मुख्य हेतुं कारणं जाने तद्यशःक्षयः युष्माकं जिनेश्वराणां चरणकमलानुग्रहात् मम हेमन्तस्य मा भूत् , जिनेशेन सम्यग्ज्ञानोपदेशेन जडताया विनाशनादिति भावः इतीत्थं विज्ञप्तिं रचयितुं कर्तुमिव हेमन्तकालः प्रागेवाऽऽराऽऽजगाम । श्लेषमूला हेमन्तागमने सहेतुकत्वोत्प्रेक्षा ॥ 7 ॥ ममेति मम प्रकाशेन निरर्थकेन किं, जिनस्य यस्मिन् न जनिर्भविष्यति । इतीदृशं दुःखभरं श्रयद् दिनं, दिने दिने यत्र दधार तुच्छताम् ॥ 71 ॥ यस्मिन् हेमन्ते दिनं दिवसम् मम हेमन्तदिनस्य निरर्थकेणाफलेन प्रकाशेन किं ? न किमपीत्यर्थः नैष्फल्यहेतुमाह न यस्मिन् हेमन्तदिने जिनस्य जनिर्जन्म न भविष्यति तदेवं दिनं सफलं यत्र जिनजन्मेति भावः इतीदृशमुक्तप्रकारं दुःखभारं चिन्ताखेदं श्रयदिव दिने दिने तुच्छतामल्पतामदीर्घतां दधार । हेमन्ते दिनानि हूस्वानि जायन्ते, तत्र सहेतुकत्वोत्प्रेक्षा, सा च व्यन्जकेवाद्यप्रयोगाद्गम्या ॥ 71 ॥ Page #46 -------------------------------------------------------------------------- ________________ . A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 25 दिनमितिदिनं प्रकाशं दधतां स्वमानतो, निजस्य याऽस्मासु भविष्यते जनिः । इति क्षपा यत्र दधुर्नतानवं, प्रमोदमेदस्वितयेव ता नवम् ॥ 72 ॥ दिनं स्वमानतः स्वप्रमाणतः प्रकाशं सूर्यप्रकाशं दधताम् आधिक्यं न गच्छतु, तेन किम् ? जिनस्य जनिर्जन्म चास्मासु रात्रिष्वेव भविष्यते प्राप्स्यसि भूधातोः प्राप्त्यर्थकस्यात्मनेपदिनो रूपमिदभिति बोध्यम् । इति हेतोः ताः हेमन्तस्य क्षपा रात्रयः प्रमोदेन मेदस्वितया स्थूलतया इव नवं विलक्षणं, नतानवं दीर्घतां दधुः, हेमन्ते रात्रयो दीर्घा भवन्ति तदेव अत्र सहेतुकत्वेनोत्प्रेक्षितम् ॥ 72 ॥ जात इति - जातेऽस्मिन् परमेश्वरे जिनपतावाचूलमापन्नखं, रागः पुण्यविधौ न येषु भविता तेन प्रशंसापदम् । इत्यादावपि संविमृश्य हृदये यं संनिधातुं जना, यस्मिन् कुङ्कुमपङ्कलेपनमिषादभ्यासमेवार्जयन् ॥ 73 ॥ यस्मिन् हेमन्ते जिनपतौ परमेश्वरे जाते उत्पन्ने सति अस्मिन् जिनजन्मरूपे पुण्यविधौ पुण्यकर्मणि येषु जनेषु आचूलमाशिखमापदः चरणस्य नखं यावत् रागः कुङ्कुमद्रवादिरूपः अथ च प्रीतिः न भविता ते तादृशजनाः प्रशंसापदं न अपि तु निन्दनीया एव इति हेतोः आदौ जन्मनः प्रागपि हृदये संविमृश्य विचार्य जना यं राग संविधातुं कर्तुं कुङ्कुमपङ्कस्य लेपनमिषाल्लेपनव्याजेन अभ्यासमेवार्जयन्नकुर्वन् , हेमन्ते क्रियमाणस्य कुङ्कुमादिलेपस्य सहेतुकत्वोप्रक्षा |73 ॥ मातुरिति मातुस्तीर्थपतेर्न किञ्चन मुखच्छायां दधन्ते तरामेतानि प्रसभं विभोर्नयनयोः स्पक्ष्यन्ति कान्ति न च । साम्यं नो करपल्लवेन न पदाऽप्यासादयन्ते ततो, मा भूवन्निति कोपतोऽथ शिशिरः पद्मान्यधाक्षीदयम् ॥ 74 ॥ ____ अथ हेमन्तानन्तरमयं वर्तमानः शिशिरः एतानि पद्मानि तीर्थपतेः मातुः मुखच्छायां मुखकान्ति किञ्चनाण्वपि न दधन्ते तराम् । किञ्च विभोर्जिनेशस्य नयनयोः कान्ति च न स्प्रक्ष्यति, तथा करपल्लवेन साम्यं नासादयन्ते पदा चरणेनाऽपि साम्यं नासादयन्ते, पद्मापेक्षया तेषामुत्कृष्टत्वादिति भावः, ततः निष्प्रयोजनवादेतानि पद्मानि मा भूवन् माऽस्तु इति कोपतः शा. Page #47 -------------------------------------------------------------------------- ________________ 26 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । क्रोधात् प्रसभं हठात्पद्मानि अधाक्षीन्नाशयामास, शिशिरे पनानि नश्यन्ति तत्र व्यतिरेकपोषितसहेतुकत्वोत्प्रेक्षा ॥ 7 ॥ वृद्धाभिरिति वृद्धाभिः स्वकुलाबलाभिरुदयत्पुत्रान्विताभिस्ततस्तस्याः शीलविभूषणाभिरुचिताचारोपचारप्रियः । भर्तृस्नेहवशंवदाभिरमलपज्ञाभिरावाल्यतः, सीमन्तोन्नयनं व्यदीधपदयं क्ष्मापालचूडामणिः ॥ 7 ॥ ततोऽनन्तरम् उचिताचारस्योपचारे विधाने प्रियः रुचिमान् आचारपालकः क्षमापालचूडामणिः अयं विश्वसेनः वृद्धाभिः स्वकुलस्याबलाभिः स्त्रीभिः उदयता वर्द्धमानेन पुत्रेणाऽन्विताभिः, सपुत्राभिरित्यर्थः, तथा, शीलविभूषणाभिः भर्तृस्नेहवशंवदाभिः पतिप्रियतमाभिः तथा आबाल्यतः बाल्यादेवाऽऽरभ्य अमलप्रज्ञाभिः बुद्धिमतीभिः कृत्वा तस्या अचिरायाः सीमन्तोन्नयनं सीमन्तकर्म व्यदीधपत् कारयामास, गर्भाधानानन्तरं सीमन्तोन्नयनविधानाचारादिति भावः ॥ 75 / / जातिरिति-- जातियत्र प्रकटयति न स्वं निलीनेव गूढं, पद्मानामप्यपचितिरभूनिःस्ववद् यत्र सत्यम् । माकन्दानां परिमलभरः स्मयते यत्र तत्र, कुन्दैरेभिर्विकसितमहो हि ! विचित्रैव सृष्टिः ॥ 76 ॥ यत्र शिशिरे जातिः गूढं, मालती 'सुमना मालती जातिः' / इत्यमरः । गुप्तं निलीनाऽन्तर्हिता इव स्वमात्मानं पुष्पोद्गमादिना न प्रकटयति, शिशिरे जातिपुष्पोद्गमाभावादिति भावः । , तथा यत्र शिशिरे पद्मानां कमलानामप्यपचितिः क्षयः सत्यं निःस्ववदरिद्रवदभूत् , दरिद्रस्य जाड्यनिवारणावरणवस्त्राभावात् , पद्मानां हिमात् शिशिरेऽपचयो भवतीति भावः । सत्यमेवैतत् । तत्र शिशिरे यत्र तत्र सर्वत्र माकन्दानां परिमलभरः आमोदातिशयः स्मर्यते न तु प्राप्यते शिशिरे माकन्दविकाशाभावादिति भावः तत्र शिशिरे एभिरतिलघुभिः कुन्दैः माध्यापरनामकैः पुष्पैः विकसितं अहो ! इत्याश्चर्ये यत्र तादृशानां प्रसिद्धानामभावः तत्र लघुनो विकास इत्याश्चर्यमिति भाव्ः। यद्वा हीति खेदे, सृष्टिविचित्रा गौरवलाघवविवेकरहितेति खेद इति भावः, शिशिरे कुन्दानि विकसन्तीति भावः ॥ 76 ॥ कन्दर्पस्येति-- कन्दर्पस्य सदर्पकस्य जयिनः श्रीमद्वसन्तप्रभो ! त्याज्यं नैव कदाचनाऽपि सुहृदः साहाय्यमस्य त्वया । Page #48 -------------------------------------------------------------------------- ________________ 27 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् यस्माद्भाव्यचिराङ्गजः सबलवान् वैरीति पुस्कोकिलस्येदृग्वाक्श्रवणादिवाऽथ सुरभिस्तूर्ण समाजग्मिवान् ॥ 77 ॥ अथ शिशिरानन्तरम् पुंस्कोकिलस्य इतीदृशः वाचः श्रवणादिव सुरभिः वसन्ततः "सुरभिश्चंपके स्वर्णे jAtIphalavasantayo"riti विश्वः तूर्ण समाजग्मिवान् , वसन्तकालः प्राप्त इत्यर्थः । इतीति किमित्याह श्रीमद्वसन्तप्रभो ! जयिनः लोकवशीकरणाज्जयवतः सदर्पकस्याभिमानिनः कन्दर्पस्य कामदेवस्य सुहृदः स्वमित्रस्यास्य साहाय्य साहायकं त्वया भवता वसन्तेन कदाचनाऽपि नैव त्याज्यम् , ननु तस्य मम सहाय्येन किमिति चेत्तत्राह यस्माद्यतो हेतोः अस्य कामस्य बलवान् वैरी, लेन कामजयादिति भावः । स प्रसिद्धः अचिराङ्गजः अचिरासूनुः षोडशतीर्थङ्करो भावी भविष्यति, एवञ्च भाविन्यां तकृतपराजये मित्रधर्ममनुरुध्य त्वया साहाय्यक विधेयम् , न तु त्याज्यमिति भावः, वसन्ते पुंस्कोकिलो रौति, कामश्च जागतीति भावः ॥ 77 ॥ पात्रेति-- पात्राधीशस्त्रिभुवनगुरुस्तद्विमानं विमुच्य, देव्या गर्भ श्रयति वसुधामण्डलाऽऽभूषणायाः । पत्राणां नस्तदुपरिवृतां सत्यमाशातना स्यादित्यालोच्य क्षितिरुहचयाद् यत्र पत्राणि पेतुः ॥ 78 ॥ यत्र वसन्ते क्षितिरुहचयाद् वृक्षसमुदयात्पत्राणि इत्यालोच्य इव पेतुः गलन्ति स्म, इतीति किमित्याह-पात्राणां सतामधीशः त्रिभुवनगुरुः जिनेशः तं प्रसिद्धं विमानं विमुच्य त्यक्त्वा वसुधामण्डलस्य आभूषणायाः मण्डयित्र्याः देव्या अचिराया गर्भ श्रयति, तत्ततः तस्य उपरि ऊर्ध्वप्रदेशे वृतां वर्तिनां नोऽस्माकम् पत्राणामाशातनाऽविनयः स्यात् , पूज्यापेक्षयोर्ध्वदेशस्थितिरविनय इति भावः ॥ 78 ॥ कौशुम्भमिति-- कौशुम्भं वचनं च किंशुकमुमा-भारच्छलाद बिभ्रती, चञ्चच्चम्पकपुष्पकुङ्कुमघनालेपस्फुरत्पाण्डिमा । माकन्दप्रसवोत्पतद्वहुरजोवासा जिनं गर्भगं, रङ्गाद् यत्र वनस्थली पिकरवा गातुं समागादिव ॥ 79 ॥ यत्र वसन्ते vanasthalIvanapradezaH"palAze किंशुकः" इत्यमरः । किंशुकानां पलाशानां सुमानां पुष्पाणां भारस्याधिक्यस्य च्छलाद् व्याजेन कौशुम्भं वसनं रक्तवस्त्रमित्यर्थः । बिभ्रती, तथा चञ्चलां विकसतां चम्पकानां पुष्पाणि एव कुङ्कमस्य काश्मीरजस्य घनः गाढः आलेपः उद्वर्त्तनम् तेन स्फुरन् प्रकटः पाण्डिमा यस्याः सा तादृशी तथा माकन्दस्य प्रसवाणां पुष्पाणां 'प्रसवस्तु फले पुष्पे' Page #49 -------------------------------------------------------------------------- ________________ 28 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । / इत्यमरः । उत्पततामुड्डीयन्ति उड्डीयमानि बहूनि रजांसि एव वासो वस्त्रं यस्याः सा तादृशी पिकस्य कोकिलस्य इव रखो यस्याः सा पिकरवा सती रङ्गाद्धर्षात् गर्भगं जिनं गातुं समागात् गानं कृतवतीव । रूपकानुप्राणितोत्प्रेक्षा ॥ 79 ॥ निरस्येतिनिरस्य जाडयं प्रसरं पराश्रितं, समाश्रयन् धाम सुदुःसहं खलु । अथोग्रकमेक्षयदारुणाशयः, प्रवतयामास तपः स्वशासनम् ॥ 8 ॥ अथ वसन्तानन्तरम् तपः ऊष्मागमः ग्रीष्म रिति यावत् , "ऊष्ण उष्मागमस्तप" इत्यमरः तथा तपति तपस्यतीति स कश्चिन्महान् तपस्वी जिनेशप्रभृतिः पराश्रितम् जनतास्थितम् जाड्यस्य शीतस्य अज्ञानस्य च प्रसरं प्रवृत्तिं निरस्य दूरीकृत्य खलु निश्चयेन सुदुःसहं परतेजोऽभिभावकं धाम तेजः ग्रीष्मे सूर्यस्य प्रचण्डकिरणत्वाजिनेशस्य च परमतेजस्वित्वादिति भावः । समाश्रयन्, उग्राणाम् परिश्रमसाध्यानाम् अथ च दुष्परिणामानां कर्मनां कृत्यादीनां हिंसादीनां च क्षये दूरीकरणे दारुणः कठोर आशयो यस्य स तादृशः, ग्रीष्मे कृत्यादिकर्मनिवृत्तेः, जिनेन अहिंसोपदेशाच्चेति भावः । स्वशासनम् स्वप्रभावं स्वप्रवचनं च प्रवर्त्तयामास । श्लेषः । / 80 ॥ मयीतिमयि प्रभोर्वत्सलता विलोक्यते, जनुर्यदन्यत्र ऋतौ बभूव । इतीव मल्लीसुमदम्भसघशा, बभार तेजःपसरं तपागमः ॥ 8 ॥ मयि ग्रीष्मत्तौं प्रभोर्जिनेशस्य वत्सलता स्नेहः विलोक्यते ज्ञायते, तत्र हेतुमाह यद्यतः अन्यत्रान्यस्मिन् ऋतौ जनिः जिनेशजन्म न बभूव किन्तु ग्रीष्मद्वेव भावि, इति हेतोरिव मल्ल्याः मल्लिकायाः सुमानां पुष्पाणां दम्भेन व्याजेन सद्यशाः धवलयशाः तपागमो ग्रीष्मर्तुः तेजःप्रसरं तापसम्पदं बभार । तपागमे तापवृद्धिः सहेतुकत्वेनोत्प्रेक्षिता ॥ 81 ॥ स्वेतिस्वनायकं सेवकवृद्धिसंक्षयौ, सदाऽनुयातः कथमन्यथा त्पे। प्रवर्धमाने दिननायके दिनं, प्रवर्धते चापरथा न कि हिमे ? ॥ 82 ॥ सेवकस्य वृद्धिरभ्युदयः संक्षयोऽवनतिश्च तौ वृद्रिहासौ सदा स्वनायकं स्वामिनमनुयातोऽनुसरतः, स्वामिवृद्धिहासाभ्यां सेवकस्य अपि वृद्धिहासौ इति भावः, अन्यथाऽनुपपत्तिमाहान्यथा प्रकारान्तरे तपे ग्रीष्मे दिननायके सूर्ये प्रवर्धमाने तेजोवृद्धयेति भावः । दिनं कथं प्रवर्धते ? ततोऽन्वयः सिध्यतीति भावः, व्यतिरेकमाह-हिमे हेमन्तौ अपरथा सूर्यतेजोहासे कथं न? प्रवर्धते, तदेवमन्वयव्यतिरेकावुक्तमर्थं साधयतीति भावः ॥ 82 ॥ Page #50 -------------------------------------------------------------------------- ________________ 29 A0 श्रीविजयदर्शनसरीश्वरकृत-प्रबोधिनीयुतम् सुरैरिति सुरैर्मदीयानि फलानि तत्क्षणं, जिनेन्द्रजन्मस्नपनोत्सवे कृते । कृतार्थनीयानि पुरो निवेशना-दितीव चूता ननृतुः स्फुरदलैः ॥ 83 ॥ . ग्रीष्मे, चूताः आम्राः, जिनेन्द्रजन्मनि स्नपनोत्सवे स्नात्रमहोत्सवे कृते करणीये समये सति सुरैः देवैः तत्क्षणं मदीयानि आम्रस्य फलानि, यथासमयत्वादिति भावः, पुरः प्रथम निवेशनात्स्थापनात् कृतार्थनीयानि कृतकृत्यानि कृतानि करिष्यमाणानि सन्ति इति हेतोः जातहर्षादिव स्फुरद्भिः चलद्भिदलैः पत्रैः कृत्वा ननृतुः अन्योऽपि हि हर्षे सति नृत्यतीते भावः ॥ 83 ॥ अथ युग्मेन जिनेशजन्माह दुष्पूरेष्वपि दोहदेषु तरसा संपूर्यमाणेश्वरं, ज्ञायं ज्ञायमनुक्षणं नृपतिना तस्याः सखीनां मुखात् । एवं मास्सु नवस्वितेषु दिवसः साधं च सार्धाष्टमइज्येष्ठे मास्यसिते त्रयोदशतिथौ तस्यां भरण्यां च भे ॥ 84 ॥ उच्चेषु त्रिषु केन्द्रतामुपगतेष्वन्येषु तत्सु ग्रहेविन्दु माघवतीव दिक् स्म महिषी सूते मृगाङ्क सुतम् । पीयूषधतिमण्डले मलिनिमा प्राप्यः कलङ्काङ्करः, संपूर्णत्वमुपेयुषि प्रतिकलं वृद्धया न तस्मिन् परम् ॥ 85 ॥ युग्मम् नृपतिना विश्वसेनेन तस्या अचिराया सखीनां मुखात् , लज्जया साक्षादनिवेदनादिति भावः । अनुक्षणं ज्ञायं ज्ञामं दोहदानि पुनः पुनः ज्ञात्वा दुष्प्रेषु अन्यैः असाध्येष्वपि दोहदेषु गर्भमनोरथेषु तरसा जवेन अरमत्यर्थं सम्पूर्यमाणेषु एवमुक्तप्रकारेण सार्धाष्टमैः अर्धाधिकाष्टमैः दिवसैः सार्धं सह नवसु नवसङ्ख्याकेषु मास्सु मासेष्वितेषु व्यतीतेषु ज्येष्ठे मासि असिते कृष्णपक्षे त्रयोदशी चासौ तिथिश्च तस्यां तस्यां भरण्यां च मे नक्षत्रे त्रिषु तत्सु चन्द्रगुरुशुक्रेषुशुभेषु ग्रहेषु उच्चेषु उच्चस्थानस्थितेषु तत्सु अन्येषु ग्रहेषु केन्द्रतां केन्द्रस्थानं प्रथमचतुर्थसप्तमदशमस्थानमुपगतेषु प्राप्तेषु तत्सु माधवती पूर्वादिगिन्दुमिव महिषी अचिरा देवी मृगाकं मृगलाच्छनं षोडशजिनरूपं सुतं सूते स्म, प्रतिकलम् कलया कलया कृत्वा वृद्धया वर्द्धनाद्धेतोः सम्पूर्णत्वमुपेयुषि प्राप्ते पीयूषद्युतेः चन्द्रस्य मण्डले कलङ्काङ्कुरः लाञ्छनाकृतिरूपः मलिनिमा मालिन्यं प्राप्यः लभ्यः परं किन्तु तस्मिन् युगपदेव सम्पूर्णत्वमुपेयुषि जिनेश्वरे न मलिनिमा प्राप्यः, तद्धेतोः प्रतिकलं वृद्धेरेवाभावदिति भावः ॥ 85 ॥ Page #51 -------------------------------------------------------------------------- ________________ ____ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । वपुरिति वपुर्यथाऽऽभ्यन्तरदोषलक्षणे-मलैविमुक्तं परमेशितुस्तथा । तथाऽवदातं बहिरप्यभूद् मलै-र्जरायुदोषप्रमुखैविनाकृतम् ॥ 86 ॥ परमेशितुः जिनेश्वरस्य वपुः शरीरम् आभ्यन्तरैरन्तरङ्गैः दोषलक्षणैः रागदिरूपैरेव मलैः . यथा विमुक्तं रहितमभूत्, तथा तदा जन्मनि सति बहिरपि जरायुदोषः गर्भाशयदोषः प्रमुखः तैः मलैरपि विनाकृतं रहितं सदवदातं विशुद्धमभूत् । तादृशातिशयमाहात्म्यादिति भावः ॥ 86 ॥ तदेति-- तदा सुखं दुर्गतिवासिनामपि, क्षणं महानन्दविवर्णिकाऽभवत् । समुल्ललास त्रिजगत्प्रकाशक-स्तदा प्रकाशः समभानुभूरिव ॥ 87 ॥ तदा जिनजन्मावसरे, क्षणं किञ्चित्कालं दुर्गतिवासिनां नरकवासिनामपि. किमुतान्यत्रवासिनामित्यपेरर्थः । सुखमनायासेनैव महानन्दस्य विवर्णिका ख्यातिरभवत्, नारका अपि महानन्दमनुभवन्ति स्मेत्यर्थः । तदा तथा जिनजन्मकाले समा सर्वा भानोः सूर्यस्य भूरिव प्रदेश इव त्रिजगत्प्रकाशकः प्रकाशः तेजःपुञ्जः समुल्ललास आविर्बभूव, यद्वा समे सर्वे भानवो मरीचयः यस्यां सा चासौ भूश्च सेव, सकलभानुमती पृथ्वीव जातमित्यर्थः ॥ 87 ॥ दिशामितिदिशां दशानामपि संबभूव यः, परः प्रकाशः स बुधैर्वित्र्कित्ः। न किंचिदन्यत् समवायिकारणं, न्यवीविदत् स्वस्य जनुर्विनाऽर्हतः ॥ 88 ॥ दशानां दशसङ्ख्याकानामपि दिशां यः परोऽतिमहान् प्रकाशः संबभूव, स बुधैः वितर्कितः किमेवमभूत् , किमस्योपादानकारणमित्यादि चिन्तितम् किन्तु, स्वस्य स्वश्रद्धेयस्यार्हतः जिनस्य जनुः जन्म विना जन्मनोऽन्यत् किश्चित्समवायिकारणं तेजस उपादानकारणं न न्यवीविदत्, विवेद अर्हज्जन्मप्रभावादेव तादृशः प्रकाशः न तु तस्य कारणान्तरमित्येवं निश्चिकायेत्यर्थः ॥ 88 ॥ . दिवीतिदिवि स्वयं दुन्दुभयोऽनदंस्तमां, तदा प्रणुन्ना इव पुण्यकर्मणा । तथाऽनुकूलाः पवना ववुः परं, निजां ब्रुवाणा इव कामरूपताम् ॥ 89 ॥ तदा जिनजन्मनि दिवि आकाशे-"यौ दिवौ द्वे स्त्रियामभ्रं vyome"tyamaraH पुण्यकर्मणा पुण्येन प्रणुन्नाः प्रेरिता इव दुन्दुभयः स्वयं परेणावादिताः अनदंस्तमाम् नेदुः । तथा पवनाः निजां स्वीयां कामरूपताम् यथेच्छरूपताम् अनुकूलत्वस्य प्रतिकूलत्वस्य वा स्वाधीनतां ब्रुवाणाः ख्यापयन्त इव परमत्यन्तमेव अनुकूलाः सुखस्पर्शाः सन्तः ववुः वान्ति स्म ॥ 89 ॥ Page #52 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् विज्ञायेतिविज्ञायाऽऽसनकम्पनादवधिना तीर्थेशितुः षोडशस्योत्पत्तिं वसुधातलादथ जिनान्ते दिक्कुमार्यस्तदा । अष्टावेत्य जिनं जिनस्य जननी चानम्य भोगङ्करामुख्या निर्भयमित्युदीर्य च वयं जन्मोत्सवायाऽऽगताः ॥ 90 ॥ आसनस्य स्वविष्टरस्य कम्पनाद्धेतोः अवधिनाऽवधिज्ञानद्वारा षोडशस्य तीर्थेशितुरुत्पत्ति जन्म विज्ञाय, अथानन्तरम् तदा दिक्कुमार्यः अष्टौ भोगङ्करामुख्याः वसुधातलादधोलोकात् जिनान्ते जिनसमीपे एत्यागत्य जिनं जिनस्य जननीञ्चानम्य निर्भयं जिनजन्मोत्सवाय वयमागता इत्युदीर्येत्युक्त्वा च ॥ 90 ॥ क्वापीति क्यापि स्थास्यति नाऽऽनन्तरं किल रजो जातेऽहतीतीव ता, यावदयोजनमार्हतेन मरुता संहृत्य भूमौ रजः । व्याख्यानावनिमानमेव जगतां प्रख्यातुमेवाऽऽदृता, गायन्त्यो धवलान् जिनेश्वरगुणांस्तस्थुः समन्ताज्जिनम् ॥ 11 ॥ अर्हति जिने जाते उत्पन्ने सति आन्तरं मानसं रजोमलं धूलिश्च क्वापि न स्थास्यतीति हेतोखि जगतां ता अष्टौ दिक्कुमार्यः यावद् योजनं सूतिगृहादाऽऽयोजनं आहृतेन विकुर्वितेन मारुता संवर्तेन वायुना भूमौ रजः संहृत्य क्ष्मां शोधयित्वा जगतां जगज्जीवानां व्याख्यानावनिः व्याख्यानस्य भूमिः तस्या मानं योजनप्रमाणमेव प्रख्यातुं कथितुमेवादृतास्समाचरन्त्यः धवलान् उज्ज्वलान् जिनेश्वर* गुणान् गायन्त्यो जिनं शान्तिनाथं समन्तात्परितः तस्थुः ॥ 91 ॥ अष्टाविति अष्टावेत्योर्चलोकादथ विधिनियता मञ्जु मेघङ्कराद्या, दिक्कन्या भक्तिभङ्गया जिनपतिजननी चापि नत्वा च नुत्वा । स्वाऽऽयाने हेतुमुक्त्वा विकृतजलधराः पापमालिन्यभाजो, . मेदिन्याः पावनायै ददुरधिकतरं गन्धवार्भिश्छटास्ताः ॥ 92 ॥ अधोलोकादिक्कुमारिकाऽऽगमनानन्तरम् ऊर्ध्वलोकादिवः विधिनियताः जिनजन्मोत्सवादिविधिकृतनियताचाराः नियोगनिश्चयाः मेघङ्कराधा अष्टौ दिक्कन्या मक्षु ऐत्य भक्तिभङ्गया भक्तिपूर्व कम् जिनपतेः जननी चापि, अपिना जिनञ्चेत्यर्थः । नत्वा नुत्वा च स्वस्य आयाने आगमने हेतुमुक्त्वा पापेन कृत्वा मालिन्यभाजः मलिनाया मेदिन्याः पृथिव्याः पावनायै शुचिकरणाय ताः Page #53 -------------------------------------------------------------------------- ________________ 32 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । दिक्कन्याः विकृताः जलधरा मेघाः याभिस्तास्तादृश्यः सत्यः । वैक्रियजलधरमुत्पाद्य गन्धवार्भिः सुरभिसलिलैः छटाः सिञ्चनानि अधिकतरं निःशेषेण शुचीकरणं यथास्यात्तथा ददुः कुर्वन्ति स्म ॥ 12 ॥ युग्मम् वृष्टेति-- . दृष्ट्वा पुष्पाणि यावत सुकृतभृतहृदस्ताः स्थितास्तावदेवाऽष्टाऽन्याः पौरस्त्यपूर्वादिह लघुरुचकाद् दिक्कुमार्यः समीयुः । / हृष्टा नन्दोत्तराद्या जिनजिनजननीपादयुग्मं प्रणम्य, सूनोस्ते चात्र रूपं परमिति सुमता दर्षणान् दर्शयन्त्यः ॥ 13 ॥ इमा गायन्त्योऽस्थुर्जिनपतिगुणान्माच्यककुभि, स्वयं दिक्कन्योऽष्टावथ सुमतयोऽपाच्यरुचकात् । समाहारामुख्याः करसजलभृङ्गारसुभगाः, प्रणम्रास्तद्वत् ता यमककुभि तस्थुः प्रमुदिताः ॥ 94 ॥ ताः ऊर्चलोकाद् आगता दिक्कुमार्यः सुकृतेन शुभकर्मणा भृतं पूर्ण हृद् यासां ताः पुण्यशालिन्यः पुष्पाणि वृष्ट्वा पुष्पवर्षणं कृत्वा यावत्तस्थुः तावदेव इह जिनजन्मसूतिगृहे पौरस्त्यपूर्वात् लघुरुचकात् पौरस्त्यलघुरुचकादित्यर्थः । अन्याः उक्तेभ्य इतरा अष्टौ दिक्कुमार्यः समीयुरागत वत्यः, ताः नन्दोत्तराद्याः हृष्टाः सत्यः जिनस्य जिनजनन्याश्च पादयुग्मं प्रणम्यात्र ते तव सूनोर्जिनस्य रूपं परमत्युत्कृष्टमितीत्थं सुमताः समर्थनपराः दर्पणान् आदर्शान् दर्शयन्त्यः, इमा नन्दोत्तराद्याः जिनपतिगुणान् गायन्त्यः प्राच्यककुभि पूर्वदिशायामस्थुः, अथानन्तरम् अपाच्यरुचकादक्षिणरुचकात् सुमतयः शुभबुद्धयः स्वयमेव करे सजलैः भृङ्गारैः सुभगाः शोभासम्पन्नाः समाहारामुख्याः अष्टौ दिक्कन्यः दिक्कुमार्यः तद्वत् पूर्वोक्तदिक्कुमारीवत् प्रणम्राः कृतप्रणामाः सत्यः ताः सर्वाः प्रमुदिताः यमककुभि दक्षिणदिशि तस्थुः ॥ 93 / / 94 ॥ दिक्कन्य इति दिक्कन्योऽथ पराः प्रतीच्यरुचकादष्टौ समागुर्मुदेलादेवीप्रमुखा महाव्यजनबद्धस्ताः prshstaa''shyaaH| नत्वा देव्यचिरायुतं जिनपति ताः सिद्धिसङ्घाप्तये, कुर्वाणागुणगानमन्तिकगतास्तस्थुः प्रतीच्यां दिशि ॥ 15 ॥ अथानन्तरम्, प्रतीच्यरुचकात् पश्चिमरुचकात् परा उत्कृष्टाः अन्या वा प्रशस्ताशयाः शुभाशयाः महाव्यजनवन्तः महातालवृन्तवन्तः हस्ता यासां ताः करधृतमहाव्यजनाः सत्यः इलादेवीप्रमुखाः अष्टौ दिक्कन्यः मुदा समागुः समागतवत्यः, ताः दिक्कन्यः सिद्धिसङ्घाप्तये . Page #54 -------------------------------------------------------------------------- ________________ 33 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सकलकल्याणलाभाय देवी या अचिरा तदाख्या जिनजननी तद्युत जिनपतिं नत्वा गुणगानं कुर्वन्त्यः प्रतीच्यां दिशि अन्तिकगताः जिनसमीपस्था एव तस्थुः ॥ 95 / / अष्टविति अष्टोदगुरुचकात् समेयुरथ दिक्कन्यस्तथाऽलम्बुशामुख्याश्चामरराजिपाणिकमलाः साम्राज्यजल्पोन्मुखाः । एतास्तीर्थकरं विनम्य मनसा तीर्थेशमात्रा समं कौवेर्या ककुभि. स्थिता जिनगुणान् गायन्त्य एव स्थिरम् ॥ 96 ॥ अथानन्तरम् उदग्रुचकादुत्तररुचकात् तथा पूर्ववदेव अलम्बुशामुख्याः साम्राज्यस्य जल्पे कथने उन्मुखाः जिनसाम्राज्यं वर्णयन्त्यः चामरराजीनि पाणिकमलानि यासां तास्तादृशः चामरहहस्ताः अष्टौ दिक्कन्यः समेयुरागतवत्यः । एताः दिक्कुमार्यः तीर्थेशस्य मात्रा अचिरया समं सह तीर्थकरं मनसा विनम्य जिनगुगान् गायन्त्य एव कौबेर्यामुत्तरस्यां ककुभि दिशि स्थिरं स्थिताः ॥ 96 / / दिक्कन्या इति दिक्कन्या अपराविदिग्ररुचकतोऽप्येयुश्चतस्रो जग टीपं तीर्थकरं वदन्त्य इव ता दीपं दधानाः करे । भक्त्या तीर्थकरं प्रणम्य कलितं मात्रा सुतेरामुखा देव्यो गीतकलाविनिर्जितसुधाः स्थैर्य विदिक्षु श्रिताः ॥ 97 ॥ विदिगूचकतोऽपि सुतेरामुखाः देव्यः गीतकलाभिः स्वरमाधुर्येण विनिर्जिता सुधा याभिः तास्तादृशः तीर्थकरं जगद्दीपं भवान् जगत्प्रकाशक इत्येवं वदन्त्यः स्तुवन्त्य इव करे दीपं दधानाः सत्यः अपराश्चतस्रः दिक्कन्या एयुराजग्मुः, तथा भक्त्या मात्रा कलितं सहितं तीर्थकरं प्रणम्य विदिक्षु स्थैर्य स्थिरतां श्रिताः तस्थुरित्यर्थः ॥ 97 ॥ रूपाद्या इति रूपाचा अपि मध्यमैकरुचकादेताश्चतस्रोऽथ ता, वन्दित्वा चतुरङ्गलस्थितिपरं छित्त्वैव नालं विभोः। भूमौ तद्विनिखाय रत्ननिचयैरापूर्य तत्रोश्चकैदेर्वापीठमरोपयन् रविहयस्पर्धाविवृद्धादरम् ॥ 98 ॥ अथानन्तरम् मध्यमान्मध्यदिक्स्थात् एकस्मात्प्रधानाद्रुचकाद् चतस्रः रूपाद्या दिक्कन्या अपि एता आगताः ता रूपाद्याः वन्दित्वा जिनं प्रणम्य चतुरङ्गुलस्थितिपरं चतुरङ्गुलमात्रं मुक्त्वैव विभोः जिनस्य नालं बहिर्नाभितन्तुं छित्त्वा भूमौ तन्नालं विनिखाय खाते निधाय रत्नैरापूर्य्य तत्र शा. 5 Page #55 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । खातोपरि रवेः सूर्यस्य हयानामश्वानां स्पर्धायां विवृद्ध आदर आग्रहो यस्य तं तादृशम् रविहयेभ्योऽधिकहरितम् उच्चकैरुच्चं दूर्वापीठम् दुर्वाङ्कुरास्तरणमरोपयन् स्थापयामासुः ॥ 98 ॥ याम्यामिति याम्यां प्राच्यामुदीच्यामपि ककुभि च ता मूलसौधादकार्युः सम्यगम्भानिकेतत्रितयमपि चतुःशालसिंहासनभ्राट् । अभ्यङ्गोद्वर्तने ता यमककुभि चतुःशालमध्ये निषाद्य सत्तैलोद्वर्तनाभ्यां जिनजिनजननीगात्रयोस्तन्वते स्म ॥ 19 ॥ ता दिक्कुमायः मूलसौधापेक्षया याम्यां दक्षिणस्याम् प्राच्या पूर्वस्यामुदीच्यामुत्तरस्यामपि च ककुभि दिशि चतुःशालेन सिंहासनेन च भ्राजते इति तादृशम् रम्भाणां कदलीनिर्मितानां निकेतानां गृहाणां त्रितयमपि सम्यग् रचनाचार अकार्षः । तथा ता दिक्कुमार्यः यमककुभि दक्षिणदिक्स्थिते चतुःशालमध्ये निषाद्य जिनं तज्जननों चोपवेशयित्वा सद्भयां प्रशस्ताभ्याम् तलमुद्वर्तोऽभ्यङ्गस्ताभ्यां जिनजिनजननीगात्रयोः अभ्यङ्गोद्वर्त्तने तन्वते कुर्वन्ति स्म ॥ 99 ॥ चतुरिति चतुःशाले प्राच्ये मणिकनकसिंहासनजुषौ, विधाप्य स्वैरं तावपि सवनचाचिक्यसुभगौ । ततो divyairvastraiya'taniSata ता मण्डिततनू , न तादृश्यः क्वापि क्रममपनयन्तीह यदि वा ॥ 10 ॥ ता दिक्कुमार्यः प्राध्ये पूर्वदिक्स्थे चतुःशाले सवनेन स्नानेन चाचिंक्येनानुलेपनेन च सुभगौ शोभासम्पन्नौ तौ जिनजिनजनन्यौ द्वावपि स्वैरं स्वेच्छानुसारेण मणीनां कनकानां च यत्सिंहासनं तज्जुषौ तदुपरि स्थतौ विधाप्य कृत्वा मणिकनकसिंहासन उपवेश्येत्यर्थः ततो दिव्यैः वस्त्रैः कृत्वा मण्डिततनू भूषितशरीरौ व्यतनिषताकारिषत, ननु किमिति क्रमश एतत् सर्व कृत्यमनुष्ठितमित्यत आह-यदि वा यतः इह ईदृशेऽवसरे तादृश्यः दिक्कुमार्यः क्रमपरिपाटीम् पउपियं वा नापनयन्ति त्यजन्ति ॥ 100 ॥ नीत्वेति नीत्वा ता द्वितयं तदुत्तरचतुःशाले विघृष्याऽरणेवह्नौ पातितदीपिते लघुहिमक्षोणीधरादाहृतैः । गीर्वाणैरभियोगिभिः सुरभिभिर्दिव्यैर्हतैश्चन्दनै, रक्षापोट्टलिकां विधाय विधिवद् पाणौ बबन्धुर्द्वयोः ॥ 101 ॥ . . Page #56 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ता दिक्कन्याः तज्जिनजिनजननीरूपं द्वितयं द्वयं उत्तरचतुःशाले नीत्वा विवृष्य घर्षणं कृत्वा, अरणिं निर्मथ्येत्यर्थः । अरणेः तदाख्यकाष्ठशेषात् पूर्व पातिते पश्चाद्दीपिते ज्वालिते वह्नौ अभियोगिभिः दासकल्पैः गीर्वाणैर्देवैराभियोगिकसुरैः लघुहिमक्षोणीधराक्षुल्लहिमाद्रेहतैराहतैरानीतैः सुरभिभिः सुपरिमलैः दिव्यैः मनुष्यदुर्लभैः चन्दनैः श्रीखण्डकाष्ठैः हुतैरग्निसमर्पितैः तद्भस्मभिरिति यावत् , विधिवद्यथाविधि रक्षार्थ पोडलिकां विधाय द्वयोः जिनजिनजनन्योः पाणौ बबन्धुः जातकस्य प्रसूतेश्च पाणौ रक्षापोट्टलिकां बघ्नन्तीत्याचारः ॥ 101 / / हरिदिति हरित्कुमारीभिरवन्धि रक्षिका, जिनस्य मातुश्च कराम्बुजेऽपि यत् । तदत्र जीतं भजते निदानतां, न तस्य रक्षाऽखिललोकरक्षितुः ॥ 102 ॥ ननु किमिति सर्वातिशयवतो जिनस्यापि रक्षापोट्टलिकाबन्धनमिति चेत्तत्राह-हरितां दिशांकुमारीभिः यज्जिनस्य मातुश्च जिनमातुश्चापि कराम्बुजे रक्षिका रक्षार्थपोट्टलिका अबन्धि, तदत्र विषये जीतं कल्पः तथाविधलोकाचार एव निदानतां हेतुताम् , भजते, यतः अखिललोकानां रक्षितुः रक्षकस्य तस्य जिनस्य रक्षा परनिहिता रक्षा न, किन्तु स्वतः तस्य रक्षा, अन्येषां सर्वे. षामेव तद्रक्ष्यत्वाद् , रक्ष्यस्य रक्षकरक्षा न युज्यते इति भावः ॥ 102 ॥ घरेति धराधरायर्भव तीर्थनायके-त्युदीर्य कर्णद्वितयीतटे प्रभोः । ___ इमाः स्वयं प्रस्तरगोलकद्वयं, विशङ्कमास्फालितवत्य उद्धतम् ॥ 103 ॥ इमाः दिक्कन्याः तीर्थनायक ! धराधरस्य पर्वतस्यायुरिवायुर्यस्य तादृशः चिरजीवी भव ! इत्याशीर्वचनमुदीर्योक्त्वा प्रभोर्जिनस्य कर्ण द्वितय्यास्तटे प्रान्ते स्वयमेव प्रस्तरस्य गोलकयोः द्वयम् विशङ्कम् आघातादिशङ्कारहितम् उद्तम् दृढं च यथास्या तथा आस्फलितवत्यः आघातमकार्षुः, तथाऽऽचारादिति भावः ॥ 103 ॥ अरिष्टेति अरिष्टमन्तः स्म नयन्ति ता जिनं, समं जनन्या जनितप्रमोदया । __ अथैकपल्यङ्कगतौ विधाय तौ, गुणोत्करोगानपराः स्थितिं श्रिताः ॥ 104 ॥ अथोपचारानन्तरम् ता दिक्कन्यः जिनं जनितप्रमोदया हृष्टया जनन्या मात्रा समं सहैव अरिष्टम् प्रसूतिगृहस्यान्तः नयन्ति स्म, तथा तौ जिनजिनजनन्यौ एकपल्यङ्के गतौ स्थितौ विधाय, एकस्मिन् पल्यङ्क एव स्थापयित्वा गुणोत्कराणां गुणगणानामुद्गाने पराः तत्पराः सत्यर स्थितिं श्रिताः स्थिता इत्यर्थः ॥ 104 / / Page #57 -------------------------------------------------------------------------- ________________ 36 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH॥ घण्टेति घण्टावादनपीठकम्पनमुखैश्विजिनेशो जनिं, प्रज्ञातावधिना विबुध्य मुदितः सौधर्मभर्ताऽथ स्ः। नाय्यालोकमपास्य संभ्रमवशादुत्थाय सिंहासनात् , सप्ताष्टानि पदान्यभीत्य विदुरस्तुष्टाव तुष्टः प्रभुम् ॥ 105 ॥ अथाऽनन्तरम् स प्रसिद्धः विदुरः ज्ञानी सौधर्मभर्ता सौधर्मेन्द्रः घण्टाया वादनं पीठस्यासनस्य कम्पनं च मुखं प्रधानं येषां तादृशैः चिहनैर्लिङ्गैः प्रज्ञातेन प्रयुक्तेनावधिनाऽवधिज्ञानेन जिनेश: जिनेशस्य जनि जन्म विबुध्य ज्ञात्वा मुदितः सन् नाय्यस्यालोकमालोकनमपास्य त्यक्त्वा सम्भ्रमवशात्वरातः सिंहासनादुत्थाय सप्त वा अष्टौ वा तानि पदानि अभीत्य सन्मुखं समेत्य तुष्टः सन् प्रभुं जिनेशं तुष्टाव ॥ 105 ॥ विमानमथ पालकं समधिरुह्य शक्रोऽभितचतुष्कगुणिताऽष्टकामविमानलक्षवृतः । अतीत्य तरसा बहून् विविधवारिधिद्वीपकानवापपरमेशितुझंगिति सूतिकामन्दिरम् ॥ 106 ॥ अथानन्तरम् शक्र इन्द्रः पालकं तदारव्यं विमानमधिरुह्य चतुष्केण चतुःसङ्ख्यया गुणितो योऽष्टकः अष्टसङ्ख्या,द्वात्रिंशत्सङ्खयेत्यर्थः स प्रमा प्रमाणं येषां तैस्तत्सङ्ख्यकैः विमानानां लक्षः द्वात्रिंशल्लक्षविमानैः वृतः सन् तरसा वेगेन बहूननेकान् विविधान् वारिधीन् द्वीपकांश्चातीत्यातिक्रम्य झगिति परमेशितुः जिनस्य सूतिकामन्दिरमरिष्टगृहमवाप । / 106 ॥ प्रदेति प्रदक्षिणपुरःसरं जिनपतिं जनन्या समं, विनम्य परभक्तितः प्रतिकृति विमुच्य प्रभोः । समं परिकरेण तां जिनपतेः पुनर्मातरं, निमीलितविलोचनां प्रविरचय्य निद्राभरैः ॥ 107 ॥ जिनस्य सर्वोऽपि तनोति पूजनं, स्वशक्तिमानेन जनो जगत्त्रये । इति स्वचित्तेन विचिन्त्य वासव-श्चकार शक्त्या किल रूपपञ्चकम् ॥ 108 ॥ युग्मम् ___ प्रदक्षिणपुरःसरं प्रदक्षिणपूर्वकम् जनन्या समं सह जिनपतिं परभक्तितोऽतिभक्तितः विनम्य प्रभोः प्रतिकृति बिम्बं विमुच्य जिनस्थाने तद्विम्बं मुक्त्वा पुनस्तथा परिकरेण परिजनेन समंजिनपतेः तामचिराख्यां मातरम् निद्राभरैः निमीलितविलोचनां मुद्रितनेत्रां विरचय्य कृत्वा वासव Page #58 -------------------------------------------------------------------------- ________________ 37 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् इन्द्रः, जगत्रये सर्वोऽपि जन: स्वशक्तिमानेन जिनस्य यथाशक्ति पूजनं तनोति करोतीति स्वचित्तेन विचिन्त्य शक्त्या स्वरूपविकरणशक्त्या रूपपञ्चकम् स्वशरीरपञ्चकं चकार, किलेत्यैतिये ॥ 107-108 / / ||युग्म्म्॥ रूपपञ्चकविकरणानन्तरं शक्रः किं कृतवानित्याह सौरेति सौरभ्योत्कटपाणिसंपुटगतं चक्रेऽभ्यनुज्ञाग्रहा--- देकेन प्रभुमातपत्रमधृत स्वाराट् तथैकेन च । द्वाभ्यामेव च चामरे पत्रिमहो ! अन्येन धृत्वा ततः, स्वर्णाद्रावतिपाण्डुकम्बलशिलापीठं समासेदिवान् ॥ 209 ॥ स्वाराडिन्द्रः अभ्यनुज्ञाग्रहाज्जिनानुज्ञामागृह्य एकेन रूपेण प्रभुं जिनं सौर येणामोदेनोत्कटे अत्युत्कटसुरभिणि पाणिसम्पुटे गतं स्थितं चक्रे तथा एकेनान्येन रूपेण च आतपत्रं छत्रमधृत, द्वाभ्यां रूपाभ्यां च चामरे चामरद्वयमधृत, अहो इत्याश्चयें, ततोऽन्येन पञ्चमेन रूपेण पविं वनं धृत्वा स्वर्णाद्रौ मेरौ अतिपाण्डुकमलशिलापीठं अतिपाण्डुकमलाख्यमासनं समासेदिवान् प्राप्त्ः॥109॥ निजेति निजाङ्कपर्यङ्कविराजिनं जिनं, वितत्य सौधर्मपतिः प्रमोदवान् । स्वदारपूर्वाभिमुखः स्वगौरव-प्रदर्शयंस्तत्र निषेदिवानयम् ॥ 110 ॥ प्रमोदवान् मुदितोऽयं सौधर्मपतिः जिनं निजस्याङ्कः उत्सङ्ग एव पर्यङ्कः तत्र विराजिनं वितत्य कृत्वा स्वाङ्के कृत्वेत्यर्थः, स्वदारः स्वाभार्या या पूर्वादिक, इन्द्रस्य पूर्वदिक्पतित्वादिति भावः । तदभिमुखः सन् स्वगौरवं सर्वाधिपो जिनो मदके स्थित इत्यवं स्वमहत्त्वं प्रदर्शयन् तत्र मेरौ शिलापीठं निषेदिवानुपाविशत् ॥ 110 ॥ द्वितीयकल्पाधिपतिस्त्रिशूलभृ-च्चतुर्गुणैः सप्तभिरावृतोऽभितः । विमानलक्षेटेषवाहनस्तदा, समाययौ पुष्पकयानमास्थितः ॥ 111 ॥ तदा तस्मिन् काले द्वितीयस्य कल्पस्य अधिपतिरीशः त्रिशूलभृत् वृषवाहनः ईशानेन्द्रः पुष्पकारल्यं यानं विमानमास्थितः चतुर्गणैः सप्तभिः अष्टाविंशतिभिर्विमाननां लक्षैः अष्टविंशतिलक्षविमानैर्वृतः समन्वितः सन् समाययौ ॥ 111 ॥ विमानेतिविमानलझे रविसंमितैर्वतः, सनत्कुमाराभिधकल्पवासवः । सुवर्णशैले सुमनोविमानगः, समागमत् तत्र पवित्रिताशयः ॥ 112 ॥ ___ पवित्रिताशयः निर्मलाशयः सनत्कुमाराभिधस्य कल्पस्य वासवः इन्द्रः सुमनोविमानगः सुमनोनामविमानस्थः रविसंमितैः द्वादशभिः विमानलक्षैर्वृतः सन् तत्र सुवर्णशैले मेरौ समागमत् । / 112 ॥ Page #59 -------------------------------------------------------------------------- ________________ 38 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । श्रीति श्रीवत्साख्यविमानगः सुरगिरौ माहेन्द्रभर्ताऽऽययौ, लक्षैरष्टभिरावृतोऽथ विलसद्वैमानिकानां जवात् । नन्द्यावर्तविमानगोऽप्युपजिनं ब्रह्माधिपोऽथागमत् , स्वानन्देन विमानिनामुपजिनं लक्षैश्चतुर्भिः समम् ॥ 113 ॥ अथानन्तरम् , माहेन्द्रकल्पस्य भर्ती पतिरिन्द्रः श्रीवत्साख्यविमानगः विलसतां शोभमानानां वैमानिकानाम् विमानस्थानामष्टभिः लक्षैरावृतः सन् सुरगिरौ मेरावुपजिनं जिनसमीपमाययौ । अथ तथा नन्द्यावर्तविमानगः ब्रह्माख्योऽधिपोऽपीन्द्रोऽपि स्वानन्देनात्यानन्दपूर्वकम् विमानिनां चतुभिर्लक्षैः सममुपजिनमागमदाययौ ॥ 113 ॥ लक्षेति-- लक्षार्धेन विमानिनां सममरं श्रीलान्तकाधीश्वरः, श्रित्वा कामगवं विमानमसमं स्वर्णाद्रिमेवागमत् । विंशत्या द्विगुणीकृतैर्दिविषदां युक्तः सहस्रः श्रितो, . यानं प्रीतिगमं स सप्तमदिवाधीशः सुरेन्द्रोऽपि च ॥ 114 ॥ श्रीलान्तकाधीश्वरः कामगवं तदाख्यमसममनुपमं विमानं श्रित्वा अधिरुह्य विमानिनां वैमानिकानां लक्षार्धेन पञ्चाशत्सहस्रैः समं सह अरं शीघ्रमेव स्वर्णाद्रिमगमत् , तथा स प्रसिद्धः सप्तमदिवाधीशः सुरेन्द्रोऽपि च प्रीतिगमं तदाख्यं यानं विमानं श्रितः दिविषदां देवानां विंशत्या द्विगुणीकृतैः चत्वारिंशत्सहस्रैः युक्तः, अगमत् ॥ 114 / विमेतिविमानिनां षड्भिरथो सहस्रकैः, समं सहस्रारसुपर्वनायकः । विमानमास्थाय मनोरमं स्यात् , समाययौ स्वर्णमहीधरे मुदा ॥ 115 ॥ अथानन्तरम् , सहस्रारस्य तदाख्यकल्पस्य सुपर्वणां देवानां नायक इन्द्रः मनोरमं तदाख्य विमानमास्थायाधिरुह्य विमानिनां षभिः सहस्रकैः समं मुदा सहर्षम् स्वर्णमहीधरे मेरौ समाययौ ॥ 115 ॥ अथेति-- अथाऽऽनतप्राणतकल्पनायकः, शतैश्चतुर्भिः सहितो विमानिनाम् । श्रितो यथार्थ विमलं विमानकं, सुमेरुशैलं रभसासमासदत् ॥ 116 ॥ अथानन्तरम् आनतप्राणतकल्पनायक इन्द्रः यथार्थम् सार्थकं विमलं तदाख्यं विमानक विमानं श्रितः विमानिनाम् चतुर्भिः शतैः सहितः रभसा वेगात्सुमेरुशैलं समासदत् ॥ 116 / Page #60 -------------------------------------------------------------------------- ________________ 39 आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् शतैरिति शतैत्रिभिर्नाकसदां परावृतः, प्रभाभृतामाऽऽरणकाच्युतप्रभुः । स सर्वतोभद्रविमानमाश्रितः, समागमत् स्वर्णगिरौ मुदाऽञ्चितः ॥ 117 ॥ सः प्रसिद्धः आरणकाच्युतकल्पयोः प्रभुरच्युतेन्द्रः सर्वतोभद्रं तदाख्यं विमानमाश्रितः प्रभाभृतां तेजस्विनां नाकसदां देवानां त्रिभिः शतैः परावृतः समन्वितः मुदाञ्चितः मुदितः सन् स्वर्णगिरौ समागमत् ॥ 117 ॥ अन्ये इति अन्ये विंशतिरत्र मङक्षु भुवनाधीशाः समायासिषु त्रिंशत् परमधिभारकलितास्ते व्यन्तराधीश्वराः । सूर्याचन्द्रमसौ द्विरुक्तमहसौ ज्योतिष्कनाथौ मुदे त्येवं संमिलिताश्च ते किल चतुःषष्टिः सुराधीश्वरा ॥ 118 ॥ अन्ये उक्तेभ्य इतरे विंशतिः तत्सङ्ख्याका भुवनाधीशाः भुवनपतीन्द्राः अत्र सुमेरौ मङ्खक्षु शीघ्रं समायासिषुः समागतवन्तः तथा ते प्रसिद्धाः परमाणामुत्कृष्टानां ऋद्धीनां भारैरतिशयैः कलिताः समन्विताः द्वात्रिंषद् व्यन्तराधीश्वराः तथा ज्योतिप्काणां तदाख्यदेवानां नाथावधीश्वरौ द्विरुक्तमहसौ द्विगुणिततेजस्को सन्तौ सूर्याचन्द्रमसौ च मुदा समागतवन्तः इत्येवमुक्तप्रकारेण सुराधीश्वराः चतुःषष्टिः किल निश्चयेन सम्मिलिताः मेरावेकत्रिताः ॥ 118 ॥ ___ अथेति अथाच्युतेन्द्रस्य निदेशमात्रतः, सुरा विचक्रुश्च निदेशकारिणः । सहस्रमष्टोत्तरमष्टधा तदा करीरकाणां रजतादिवस्तुभिः ॥ 119 ॥ अथ सकलेन्द्रागमनानन्तरम् अच्युतेन्द्रस्य निदेशमात्रत आज्ञां प्राप्य निदेशकारिणः आभियोगिकाः सुराः तदा अष्टधा अष्टप्रकारैः रजतादिवस्तुभिः स्वर्णादिवस्तुभिः करीरकाणाम् शान्तिकलशानामप्टोत्तरं सहस्रं प्रत्येकमष्टोत्तरसहस्रकलशान् विचक्रुः ॥ 119 ॥ क्षीरेति क्षीराम्भोनिधिपुष्कराम्बुधिभवाः पद्महदाद् भारतक्षेत्ररावतवर्षतीर्थनिवहात् पाथोजपाथोमृदः । सिद्धार्थाश्च महौषधीश्च सहसा क्षुद्राद्धिमाद्रेस्तथा ते स्नात्राय सुमेरुकाननचयात् पुष्पाणि भक्त्याऽऽनयन् ॥ 120 ॥ ते आभियोगिका देवाः क्षीराम्भोनिधेः क्षीरसमुद्रात्पुष्कराम्बुधेश्च पुष्करवरसमुद्राच्च तथा पग्रहदात् भारतक्षेत्रस्य ऐरावतवर्षस्य च तीर्थनिवहात् तीर्थसमूहात् पाथोजानि कमलानि पाथांसि Page #61 -------------------------------------------------------------------------- ________________ 40 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । जलानि मृदः मृत्तिकाश्च तथा क्षुद्राल्लघोः हिमाद्रेः सिद्धार्थाश्च सर्षपाश्च महौषधीश्च सुमेरोः काननचयानसमूहात्पुष्पाणि च स्नात्राय स्नात्रमहोत्सवाय भक्त्या सहसा द्रागेवानयन् ॥ 120 ॥ अथेति अथ व्यमुञ्चत् कुसुमाञ्जलिं पुरा, सुरैः समं द्वादशकल्पवासवः । सुमैः स तैरेव सरोजमिश्रितैः, पदग्धकृष्णागुरुधृपधुपितैः ॥ 121 ॥ अथसामग्रीघटनानन्तरम्, पुरा आदौ स प्रसिद्धः द्वादशकल्पवासवो अच्यतेन्द्रः सुरैः समम् प्रदग्धानां ज्वालितानां कृष्णागुरूणां धूपैः धूपधूमैः धूपितैः सुरभीकृतैः सरोजमिश्रितैः कमलसहितैः तैः सद्य आनीतैरव सुमैः पुष्पैः कृत्वा कुसुमाञ्जलिं व्यमुञ्चददौ ॥ 121 ॥ . विस्फूर्जदिति विस्फूर्जन्मुखपद्मकोशकलिताः संवीतदिव्यांशुकाः, . पुष्पाभ्यार्चिततत्तदयकलशान् धृत्वा कराब्जेषु ते । सम्यग्दैवतदेवतासु सुतरां सर्वासु तूर्यत्रिकव्यग्रासु प्रयतेऽथ किन्नरगणे गानं वितन्वत्यपि ॥ 122 ॥ तीर्थेशस्य गुणान् पठत्सु दिविषद्वैतालिकेपूच्चकै . . स्तीर्थाधीश ! जयेति चारणगणेपूच्चारयत्सु स्तुतिम् कान्त्या शारदशर्वरीपरिदृढज्योत्स्नाजयन्तस्ततः शक्र अच्युतवासवप्रभृतयः स्नात्रं जिनेशो व्य्धुः॥123॥ (युग्मम्) अथानन्तरम् विस्फूर्जद्भिः विकसितैः मुखान्येव पद्मकोशास्तैः कलिताः शोभिताः हर्षप्रफुल्लमुखाः संवीतानि परिहितानि दिव्यान्यंशुकानि वासांसि यैस्तादृशाश्च सन्तः कराब्जेषु करकमलेषु पुष्पाभ्यर्चितान् तान् तानग्रयान् उत्कृष्टान् कलशान् धृत्वा सर्वासु दैवतदेवतासु सुतरामतिशयेन सम्यक् तूर्यत्रिकेषु नृत्यगीतवाद्येषु व्यग्रासु व्यापृतासु सत्सु प्रयते सावधाने किन्नरगणे गानं वितन्वति कुर्वत्यपि सति दिविषदां देवानां वैतालिकेषु मङ्गलपाठकेषु तीर्थेशस्य गुणान् उच्चकैरुच्चस्वरेण पठत्सु सत्सु चारणगणेषु तीर्थाधीश ! जयेत्येवं स्तुतिमुच्चारयत्सु सत्सु च ततोऽनन्तरम् कान्त्या शारदः शारदर्तुभवः यः शर्वर्याः रात्रेः परीवृढः पतिश्चन्द्रः तस्य ज्योत्स्नाः जयन्तः अच्युतवासवप्रभृतयः अच्युतेन्द्रादयः शक्राः देवा जिनेशः जिनेशस्य स्नात्रं व्यधुः चक्रुः ॥122॥123॥yugmm Page #62 -------------------------------------------------------------------------- ________________ 51 A0 श्रीविजयदशनसूरीश्वरकत-प्रबोधिनीयुतम् ये इति ये पुष्पस्तबकन्ति मूर्धनि मुखे कपूरपूरन्ति ये, कण्ठे माणवकन्ति ये च हृदये श्रीखण्डलेपन्ति ये । सर्वाङ्गेषु यशश्चयन्ति च जयश्रीणां कटाक्षन्ति ये, वार्वाहाः कलशेभ्य एव पतिताः क्षीराम्बुधेस्ते प्रभोः ॥ 124 ॥ ये वार्वाहः जलप्रवाहः प्रभोः जिनेशस्य मूर्धनि मस्तके पुष्पस्तबकन्ति पुष्पाणां स्तबकानि गुच्छानि इवाचरन्ति मस्तकपाताहतानां जलानां स्थूलबिन्दुवृन्दानां गुच्छकारत्ववाद्धावल्याच्चेति भावः । तथा, ये जलप्रवाहा मुखे, जिनेशस्येति सर्वत्र सम्बध्यते कर्पूरपूरन्ति कर्पूरपूरवदाचरन्ति, शैत्यात्सौरभ्याच्चेति भावः । तथा ये कण्ठे माणवकन्ति, हास्वदाचरन्ति गलस्योभयतो हाराकारेणाम्भःपातादिति भावः । तथा हृदये श्रीखण्डलेषन्ति श्रीखण्डलेपवदाचरन्ति शैत्यात्सौरभ्याच्चैवेति भावः । सर्वाङ्गेषु यशश्चयन्ति यशश्चयवदाचरन्ति धावल्यादेवेति भावः तथा ये जयश्रीणां विजयलक्ष्मीणाम् कटाक्षन्ति कटाक्षवदाचरन्ति धावल्यादेवेति भावः । ते तादृशाः कलशेभ्यः पतिताः वार्वाहाः जलप्रवाहाः क्षीराम्बुधेः क्षीरोदधेरेव पतितः जलानामतिनिर्मलत्वाद् दुग्धसाम्यदिति भावः ॥उप्मा ॥ 124 ॥ विभाविति विभौ त्रिषष्टया स्नपिते सुरेश्वरैः, परस्परालम्बितशुद्धसंवरैः । तदद्भुतं निर्मलतामवाप्य यद धुवासिभिर्नितिरापि तैस्तदा ॥ 125 ॥ सुरेश्वरैः शनैः त्रिषष्टया त्रिषष्टिसङ्ख्यकैः विभौ जिनेशे स्नपिते सति, एकस्य शक्रेन्द्रस्य त्वङ्के एव जिनेशः इति स्नपनेऽव्यापारस्त्रिषष्टयेत्युक्तामिति बोध्यम् । परस्परमालाम्बितमाश्रितं शुद्धं संवरं कर्मसंवरं यैस्तैस्तादृशै तैः धुवासिभिर्देवैः निर्मलताम् निरञ्जनत्वमवाप्यं यन्निवृतिः सुखमपि तदद्भूतमाचर्यम् स्नाता हि निर्मलतामाप्य निर्वृतिमेति, अत्र तु स्नपयितेति तदाश्चर्यमिति भावः, जिनेशसेवातः शुद्धान्तराः सुखमायन्तीति यावत् ॥ 125 ॥ वपुश्चेति वपुश्च संमाय' सुगन्धिवाससा, विलिप्य गोशीर्षकदिव्यचन्दनैः । व्यभूषि पुष्पैरपि तैर्जिनस्य यत्, तदद्भुतं यत् फलमापि तत्क्षणम् ॥ 126 ॥ सुगन्धिना सुवासितेन वाससा जिनस्य वपुः शरीरं संमार्ण्य स्नान जलरहितं कृत्वा च गोशीर्षकैः गोरोचनैः दिव्यचन्दनैश्च विलिप्य अनुलेपनं कृत्वा तैरेवैः यत्पुष्पैः व्यभूषि विभूषितं तं कृतमपि तदद्भूतम् यद्यतः तत्क्षणमेव फलम् जिनसेवाफलमापि ॥ 126 ॥ zA06 Page #63 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः विधायेति-- विधाय सम्यक् स्नपनार्चने ततः सुराधिनाथा जिननाथमानमन् । जगत्त्रयीनायकभावमग्रतो, विभोर्बवाणा इव शैशवेऽपि ते ॥ 127 / ततोऽनन्तम् सुराधिनाथाः शक्रा विभोर्जिनस्य स्नपनार्चने स्नपनपूजने सम्यग्यथाविधि विधाय ते शक्राः देवाः शैशवे बाल्येऽपि अग्रतोऽने जगत्त्रय्याः नायकभावमीयत्वं ब्रुवाणा इव जिननाथमानमन्नमन्ति स्म ॥ 127 ॥ साविति-- सौधर्मपभुवद् विधाय तरसेशानप्रभुः पञ्चकं, रूपाणामकृतककेन स जिनं स्वोत्सङ्गपर्यगम् । अन्येनातपवारणं विधृतवान् द्वाभ्यां सिते चामरे, शुलं मोल्ललयन् दधार पुरतोऽप्यन्येन मूलं श्रियाम् ॥ 12 ॥ सौधर्मप्रभुः सौधर्मेन्द्रस्तद्वत् इशानप्रभुः ईशानेन्द्रोऽपि तरसा झटिति रूपाणां पञ्चक विधाय स ईशानेन्द्रः एककेनैकेन रूपेण जिनं स्वस्योत्सङ्गेऽङ्क एव पर्यङ्कस्तद्गम् अकृत स्वोत्सङ्गेऽस्थापयदित्यर्थः । तथा अन्येन द्वितीयेन स्वरूपेण आतपवारणं छत्रं विधृतवान्, द्वाभ्यां सिते धवले चामरे विधृतवान् तथा अन्येन पञ्चमेन स्वरूपेण श्रियां मूलं निदानं शूलं तदाख्यमायुधं प्रोल्ललयन् भ्रामयन् पुरतोऽप्रतोऽपि स्थितः दधार मूलं धृतवान् ॥ 128 ॥ स्फटिकेति स्फटिकवृषभान् सुत्रामाथ व्यधत्त चतुर्मितान्, सुकृतदलिकाद् मूर्ति प्राप्तानिवेशदिदृक्षया । सुरशिखरिणश्छाया येषु स्वयं प्रतिबिम्बिता, कनकमयतामेवाऽऽचष्टाऽक्षवृत्तिविबोधिनी ॥ 129 ॥ अथ रूपपञ्चकविकरणाद्यनन्तरम् सुत्रामा शकेन्द्रः ईशस्य जिनस्य दिदृक्षया द्रष्टुमिच्छया सुकृतदलिकात् पुण्यदलिकात् मूर्ति रूपादिमत्त्वै प्राप्तानिव चतुर्मितान् चतुरः स्फटिकस्य वृषभान् बलीवर्दान् व्यधत्त, विचकार, येषु वृषभेषु स्वयं स्वत एवं प्रतिबिम्बिता सुरशिखरिणो मेरोच्छाया प्रतिबिम्बम् अक्ष्णां नेत्राणां वृत्तेः विबोधिनी चामुषज्ञानजनिका सती कनकमयतां वृषभाणां कनकनिर्मिततामेवाचष्ट कथितवती, स्फटिके सुवर्णप्रतिभासात्सुवर्णमया ददृशिरे वृषभा इत्य्र्थ्ः॥129॥ वेषामिति तेषामुन्नतशृङ्गभागनिरयत्पीयूषविक्षेपकाम्मोधाराभिरमर्त्यराइ व्यरचयत् स्नात्रं जिनस्याऽष्टभिः । Page #64 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अष्टानां ककुभां ध्रुवं परिवृद्वैः स्वच्छाम्बुधारामिषात्, संप्राप्तानि तदा यशांस्युपहृतान्येतानि मौलौ विभोः ॥ 130 ॥ अमर्त्यराट् शक्रेन्द्रः अष्टभिः अष्टसङ्ख्याकाभिः तेषां वृषभाणामुन्नतेभ्यः शृङ्गेभ्यः भागे विषाणेभ्यः निरयन्तीभिः प्रवहन्तीभिः पीयूषविक्षेपिकाभिः सुधाकृद्भिः अम्भसा जलानां धराभिः जिनस्य स्नात्रं व्यरचयच्चकार तदुत्प्रेक्षते तदा यत्तदोर्नित्यसंबन्धाद् यदा स्नात्रकाले एतानि स्नात्रजलानि विभोर्जिनस्य मौलौ मस्तके अष्टानां ककुभां दिशां परिवृढरीशैः अष्टदिक्पालैः स्वच्छानामम्बूनां धाराणां मिषाद् व्याजात् उपहृतानि उपदीकृतानि स्थापितानि तदा यशासि सम्प्राप्तानि अवाप्तानि तानि ध्रुवमित्युत्प्रेक्षायाम्, धावल्यादिति भावः ॥ 130 ॥ प्रक्षिप्तमिति प्रक्षिप्तं सुरनायकैः स्वशिरसि स्नानाम्बु कैश्चित् प्रभोरन्यैस्तद्विनिपातुकं नयनयोराधायि यत्नादपि । कैश्चिच्चन्दनपङ्कवत् विनिहितः स स्नात्रपङ्कोऽलिके, धन्यैरेव जनुःसहखकलुषोच्छेद्याऽऽप्यते तत्परम् ॥ 131 ॥ कैश्चित् सुरनायकैरिन्द्वैः प्रभोः जिनस्य विनिपातुकं पतत्तत्स्नानाम्बु स्नानजलम् स्वस्य शिरसि प्रक्षिप्तं सिक्तम् तथा अन्यैः कैश्चित् यत्नाद्यत्नपूर्वकम् नयनयोरप्याधायि प्रक्षिप्तम् तथा कैश्विञ्चन्द्रनपङ्कवत् स स्नात्रपङ्कः स्नानजलधूलिमिश्रणाज्जातः पङ्कः अलिके विनिहितः ननु किमित्थं तैरकारांति चेत्तत्राह-परं दुर्लभं तत्स्नात्रजलादि जनुषां जन्मनां सहस्राणां कलुषाणां पापानामुच्छेदि विनाशकं तत्स्नात्रजलादि धन्यैः तादृशाद्भुतभाग्यशालिभिरेवाऽऽप्यते नतु सर्वेरपीत्यर्थः ॥ 131 ॥ सौधेति सौधर्मेन्द्रस्त्रिभुवनगुरोर्वष्म समाय' गन्धकाषाय्याऽयो मलयजरसैमएण्क्तिपूर्व विलिप्य । चक्रे पूजामवधिनियतां विश्रुतामष्टभेदां, बुद्धिस्तस्य स्खलति किमहो ! तादृशे वाऽपि कार्ये ॥ 132 ॥ अथो अनन्तरम् सौधर्मन्दः त्रिभुवनगुरोजिनस्य वर्म शरीरम् 'शरीरं वर्म विग्रह' इत्यमरः गन्धकाषाय्या सुगन्धिकषायवस्त्रेण सम्माय' सम्प्रोच्छच भक्तिपूर्व मलयजरसैः चन्दनद्रवैविलप्य अवधिनियतामष्टभेदां विश्रुतां प्रसिद्धां पूजां चक्ने । ननु किमिति अवधिनियतैव पूजा कृता, न जातु स्खलितेति चेत्तत्राह अहो तादृशे जिनपूजारूपेऽपि कायें तस्येन्द्रस्य बुद्धिः स्खलति प्रमा Page #65 -------------------------------------------------------------------------- ________________ 44 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । धति किं ? नैवेत्यर्थः असाधारणे कायें चेत्प्रमाचेत्तहिं क्वाप्रमत्ता स्यादिति भावः ॥ 132 ॥ का साऽष्टभेदा पूजेत्यत आहगन्धैरिति-- गन्धैश्चन्दनचन्द्रकुङ्कममुखैधूपैश्च कृष्णागुरुपोदभूतैर्गरुडाक्षतैरविकलैः पुष्पैश्च नानाविधैः । दीपैः स्नेहदशासमृद्धिकलितैर्वविचित्रैः फलैः नैवेद्यैश्च जलैरपीति सुकृती पूजां व्यधादष्टधा ॥ 133 ॥ चन्दनं चन्द्रः कर्पूरः "धनसारश्चन्द्रसंज्ञः कपूर" इत्यमरः कुंकुमं घुसृणं च मुखं प्रधानं येषाम् तैस्तादृशः गन्धैरनुलेपनै कृष्णागुरुभिः हृतैः सद्भिः प्रोद्भूतैः जातैः धूपैश्च अविकलैर खण्डितैः गरुडाक्षतैः गरुडवद्धवरक्षतैस्तण्डुलैः नानाविधैः पुष्पैश्च स्नेहः धृतादिद्रवः दशा वर्तिः तेषां समृद्धयाऽधिक्येन कलितैः समन्वितैः दीपैः वर्यैः सत्तमैः विचित्रैर्नानाविधैः फलैः नैवेद्यैर्मोदकादिरूपैर्जलैरपीत्येवमष्टधा पूजाम् सुकृतीन्द्रः व्याधात् ॥ 133 ॥ पुरेति पुरन्दरोऽथाद्भुतरत्नपट्टकेऽष्टमङ्गली तन्दुलकैर्वभार च । दुरन्तकर्माष्टकभेदहेतवे प्रसिद्धसिद्धयष्टकलब्धये तथा ॥ 134 ॥ अथ पूजानन्तरम्, पुरन्दर इन्द्रः अद्भुतेऽलौकिके रत्नस्य पट्टके दुरन्तानां दुष्परिणामानां कर्माष्टकानां भेदस्य हेतवे नाशार्थम् तथा प्रसिद्धस्य सिद्धीनामणिमादीनामष्टकस्य लब्धये प्राप्तये तन्दुलकैः रूप्यतण्डुलैः अष्टानां मङ्गलानां समाहारस्ताम् अष्टमङ्गलान्यलिखत् बभारा पूरयत् च ॥ 134 ॥ का साष्टमङ्गलीत्यत आह आदर्श इति आदर्श परिदृश्य एव विदुषां भद्रासनं भद्रकृद्, याथार्थेन च वर्धमान उदितः श्रीपूर्णकुम्भस्तथा । वयं मत्स्ययुगं समुज्झितजडं श्रीवत्सकस्वस्तिको, नन्धावत इतीरिता मुनिवरैः सा ज्ञानरत्नाकरैः ॥ 135 / / विदुषां विद्वज्जनानां परिदृश्यः दर्शनीयः आदर्शः दर्पणः एव भदकृत्कल्याणकृत् भद्रासनम् तथा याथार्थेन यथार्थतः वर्धमानः, उदितः कथितः निरावरणः समृद्धिमान् पूर्णकुम्भः पूर्णकलशः समुज्झितं त्यक्तं जडं जडता च यतस्तादृशं वर्ण्य प्रशस्तं . मत्स्ययुगम् श्रीवत्सकस्वस्तिको नन्द्यावर्त इतीत्थं ज्ञानरत्नाकरैः ज्ञानिभिः मुनिवरैः साऽष्टमङ्गलीरिता कथिता ॥ 135 ॥ Page #66 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनोयुतम् - तंत इति-- ततोऽपमृत्यामरनायको मनाक् प्रपन्च्य चाऽऽरात्रिमुच्छलच्छिखम् । सुमङ्गलं मङ्गलदीपकं विभोः सहर्षमुत्तारयति स्म भावतः ॥ 136 ॥ ततोऽष्टमङ्गलीपूरणानन्तरम्, अमरनायकश्शको मनादृगीषदेवापसृत्य दूरं गत्वा उच्छलन्ती उद्गच्छन्ती शिखा ज्वाला यस्य तादृशमारात्रिकं नीराजनं प्रपञ्चय विधाय च भावतो भक्तितोः सह. र्षम् विभोर्जिनस्य सुमङ्कलं मङ्गलदीपम् उत्तारयति स्म ॥ 136 ॥ प्रणम्येति-- प्रणम्य गीर्वाणाग्रणीस्ततः समं स गीर्वाणगणेन तत्क्षणम् । प्रचक्रमे स्तोतुमनन्तभक्तिभाग जिनेश्वरं चित्त्रयभास्वरमभम् ॥ 137 ॥ ततोऽनन्तरम् स गीर्वाणगणाग्रणीरिन्द्रः तत्क्षणम् गीर्वाणगणेन समं प्रणभ्य अनन्तभक्तिभाक् सन् चित्त्रयेण मतिश्रुतावधिरूपेण ज्ञानत्रयेण भास्वरा प्रभा यस्य तं जिनेश्वरं स्तोतुं प्रचक्रमे ॥ 137 ॥ स्तुतिमेवाह जिनेति जिनपते ! स्तवनं विदधे तव प्रतिपदा पदमाप्तुमनश्वरम् । उपधिभावमपास्य निषेविताः, पददते प्रभवा हि समीहितम् ॥ 138 ॥ जिनपते ! अनश्वरम् शाश्वतम् प्रतिप्रदां ज्ञानानां पदं स्थानम्, मोक्षपदमित्यर्थः आप्तुं प्राप्तुं तव स्तवनं स्तुति विदधे, कुतस्तादृगाशा तवेति चेत्तत्राह हि यतः प्रभवः भवादृशाः अतिशयवन्तः उपधिभावं छलमपास्य निष्कपटमित्यर्थः निषेविताः स्तुतिपूजादिना सेविताः सन्तः समीहितं ददते ॥ 138 ॥ अन्विति अनुपमा तव मूर्तिरियं मया, ध्रुवमवैक्षि विभो ! न भवान्तरे । अपरथा न ममाऽपि भवान्तरं, कथमपि प्रभवेद् भवतो यथा ॥ 139 ॥ विभो ! मया इन्द्रेण अनुपमा तवेयं वर्तमाना दृश्यमाना च भूर्तिः भवान्तरे पूर्वजन्मनि न अवैक्षि, ध्रुवमेतत्, अपरथा अन्यथा भवान्तरे तवेदगमूर्तिदर्शने सति ममाऽपि कथमपि भवान्तरं जन्मान्तरं न प्रभवेत् न स्यात् भवतस्तव यथा, जन्मान्तरं न भविता तथेत्यर्यः तवेदग्रूपदर्शनान्न भवान्तरं भवति प्राणिन इत्यभिप्रायः स्तोतुः ॥ 139 ॥ .. भवेति भवशतार्जितकल्मपसन्ततिर्भवदवेक्षणतो जिन ! नश्यति । शममुपैति दवानलसंहतिर्नवबलाहकवर्षणतो यथा ॥ 10 ॥ Page #67 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । जिन ! भवतोऽवेक्षणतोऽवलोकनतः भवशतेषु अर्जितानां कल्मषाणां पापानां सन्ततिः नश्यति, तत्रोपमामाह-यथा नवस्य बलाहकस्य मेघस्य-"अभं मेघो वारिवाहः स्तनयित्नुर्बलाहकः" इत्यमरः । वर्षगत दवानलसंहतिः शमं शान्तिमुपैति, तथेत्यर्थः ॥ 140 ॥ अमृतेति-- . अमृतदीधितिदीधितिसन्निभैस्तव . गुणैरसमानतया shrtaiH। सकललोकनिकामविमृत्वरैः, किमु कणादमतं न हतं प्रभो ! ॥ 14 ॥ प्रभो ! सकलेषु लोकेषु निकामतया अप्रतिहततया विसृत्वरैः प्रसरद्भिः, अत एव असमानतया अनुपमतया श्रुतः ख्यातैः अनुपमैरित्यर्थः, तव, अमृतदोधितेश्चन्द्रस्य दीधितीनां मरी. चीनां सन्निभैस्तुल्यैः गुणैः निर्मलैर्गुणैरित्यर्थः, कणादस्य तदाख्यमुनेः मतं चतुर्विशतिर्गुणाः ते च न सर्वे सर्वत्र किन्तु विभक्ताः यद्वा तन्मते आत्मनो बुद्धीच्छादयोऽष्टगुणाः इत्येवं . रूपम् हतं . खण्डितं किमु न ? अपि त्ववश्यं हतम्, भवद्गुणानामानन्त्यात्सर्वगत्वाच्चेति भावः ॥ 14 ॥ द्रुतेति दुतसुवर्णरसेन तवाङ्गकं, ध्रुवमिदं घटितं शुभकर्मणा । विकचचम्पकपुष्परसेन वा, विम्ल्पीत्सुग्न्ध्गुन्नास्त्त्ः॥142॥ तवेदं दृश्यमानमङ्गकं बालत्वाद्-हस्वमङ्गं, बालशरीरमित्यर्थः, शुभकर्मणा कारणीभूतेन पुण्यकर्मणा द्रुतस्य विलीनस्य सुवर्णस्य रसेन द्रवेण धटितं निर्मितम्, ध्रुवमेतत्, वा अथवा विकचना प्रफुल्लानां चम्पकपुष्पाणां रसेन घटितं ततो हेतोस्तव भवदङ्गे विमला. पीतं पीतता सुगन्धः, सौरभ्यं विमलं नैर्मल्यं च गुणाः, कारणगुणा कार्यगुणानारभन्ते इति न्यायात्कार्या, कारणानुमानादिति भावः ॥ 142 ॥ जिनेति जिन ! विमानमनुत्तरसंज्ञकं, न सुषमा दधते भवतो विना। गृहमणौ भवनादपसारिते, स्फुरति किं तिमिरं न निरर्गलम् ? ॥ 143 ॥ जिन अनुत्तरसंज्ञक विमानम् भवतः विना, तव च्यवनेनात्रावताराद्भवहितम्, मुषमा परमा शोभा न दधते, तत्र दृष्टान्तमाह भवनाद् गृहाद् गृहमणौ दीपे अपसारीते दूरीकृते सति निरर्गलमप्रतिहतं तिमिरं ध्वान्तं न स्फुरति वर्धते किम् ? अपि त्ववश्यं वर्धते तथा भवतो विना अनुत्तरविभानं प्रकासरहितमित्यर्थः ॥ 143 / / हृदयेति हृदयवासमलं कुरु मे विभो, परिभवन्तितमा न यथैव माम् । कथमपि प्रतिषणमुखा द्विपस्तव पराक्रमकुण्ठितविक्रमाः ॥ 144 ॥ Page #68 -------------------------------------------------------------------------- ________________ A* श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ____ विभो ! मे मम हृदये वासमलङ्गुरु स्वीकुरु हृदयरूपं वासं वासस्थानमिति वा मम हृदयस्थो भवतु भवानित्यर्थः, तत्र तव प्रयोजनाभावेऽपि ममैव प्रयोजनमित्याह यथा तब पराक्रमेण प्रभावेन कुष्ठितविक्रमाः प्रतिहतप्रभावाः सन्तः प्रतिधप्रसुखाः क्रोधादयः, "कोपकोघामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रिया" मित्यमरः द्विषः अन्तरारयः मां न परिभवन्तितमां नितरां पौडयन्त्येव ॥ 14 ॥ कमपीति कमपि कश्चन चेद् विनिषेवते, न खलु सोऽपि कदाचन सीदति । परमहं भुवनत्रितयप्रभो !, न सुखमेमि कथं तव सेवकः ॥ 145 ॥ कश्चन पुरुषः कमपि ममर्थं विनिषेवते सेवते चेत्, सोऽपि खलु कदाचन न सीदती पीडामनुभवति, सेव्येन सेवकरक्षणादिति भावः परं किन्तु भुवनत्रितयप्रभो ! अहं तव सेवकः सन्नपि कथं न सुखं मोक्षसुखमेमि प्राप्नोमि इतरवत्त्वमपि मां रक्षेत्यर्थः ॥ 145 ॥ समेति समधिगम्य परं तव दर्शनं, निखिलनास्तिकपक्षविघातनात् । अनुभवागमसाधनबद्धधी-विबुधराज्यमिदं चरितार्थये ॥ 146 ॥ तव परं परमार्थरूपं दर्शन सम्यग्दर्शनम् त्वदुक्ततत्त्वश्रद्धानलक्षणं समधिगम्य बुध्वा निखिलानां नास्तिकपक्षाणामनात्मवादिमतानां विधातनात्तवदर्शनेन खण्डनाद्धेतोः अनुभवेन प्रत्यक्षादिरूपेण आगमेन तव प्रवचनरूपेण च साधनेन हेतुना कृत्वा बद्धधीः दृढबुद्धिरहमिदमनुभूयमानं विबुधराज्यं देवराज्यं चरितार्थये सफलयामि, नास्तिवान मतस्य देवादिभवनीषेधात्मकस्य खण्डनात् मम राज्यं यथार्थमेव प्रकटयामीति भावः ॥ 146 ॥ सुकृतेति-- सुकृतवासनया तव सेवन, विरचयन् न कथं भववासनः ? भवति नैव कुकर्मविघातने, तदहमारचयामि जिनेश्वर ! ॥ 147 ॥ जिनेश्वर ! सुकृतवासनया पुण्येच्छया तव सेवनं विरचयन् कुर्वन कथं भवे वासना यस्य स तादशः भवानुबन्धी न नैव भवति, अपि तु भवमेवानुबध्नाति, पुण्यफलस्य भवस्यावश्यम्भावादिति भावः, अहं तत्सेवनं कुकर्मणां कर्माष्टकाणां विघातने विनाशनिमित्तमारचयामि करोमि, यथा सकलकर्मक्षयतः पुनर्भवो मा भूदिति भावः ॥ 147 ॥ स्तवमिति स्तवं वितत्येति सुपर्वनायको, जिनेशमीशानषाङ्कतस्ततः । करे समादाय स पञ्चरूपभागरिष्टवेश्मान्तरमाशु जग्मिवान् ॥ 148 ॥ Page #69 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः. ईस्युक्तप्रकारेण स्तवं वितत्य कृत्वा ततोऽनन्तरम् पश्चरूपभाक् कृतपञ्चशरीरः स सुपर्वनायकः शकेन्द्रः ईशानवृषाङ्कतः ईशानेन्द्रोत्सङ्गतः "वजी वासवो वृत्रहा वृषा" इति-"उत्सङ्गचिह्नयोरक" इति चामरः । जिनेशं करे स्वकरे समादाय आशु शीघ्रमेव अरिष्टवेश्मनः प्रसूतिगृहस्यान्तः जग्मिवान् ॥ 148 ॥ हृत्वेति हृत्वाऽपस्वापिनों तां प्रतिकृतिमपि तामाईतीमाईतो दाग, मुक्त्वा मातुः समीपे जिनपतिमुपधौ कुण्डले दिव्यवस्त्रे । न्यस्योल्लोचे च सारं विविधमणिमयं कन्दुकं लम्बमानं, यस्मिन् दृष्टिविनोदं भजति भगवतस्त्वस्य च स्याद् न दृष्टिः ॥ 149 ॥ जिनेश्वराः स्तन्यपिवा भवन्ति न.क्रम विजानन्निति नाक्नाय्क्ः। .. प्रभोः कराङ्गुष्ठतलेऽतिनिर्मले स्वभक्तिशक्त्या समचारयत् सुधाम् ॥ 150 ॥ आर्हतः अर्हतोऽयं स शक्रेन्द्रः तां पूर्वकृताम् अपस्वापिनी निदां तथा तां पूर्वन्यस्तामाहतीम् अर्हतः प्रतिकृति बिम्बमपि हृत्वा संहस्य जिनपतिं मातुः समीषे मुक्त्वा निधाय कुण्डले दिव्ये वस्त्रे भ उपधावुच्छीर्षे यस्य परिधाप्य उल्लोचे विताने . "अस्त्री वितानमुल्लोच" इत्यमरः सारं श्रेष्ठमम् विवषमणिमयं लम्बमानं कन्दुकं स्वर्णगेन्दुकं च, न्यस्य, यस्मिन् कन्दुके भगवतः दृष्टिर्नेत्रं विनोदं कौतुकं भुजति, वस्यान्यस्य दृष्टिदोषश्च न स्यात्, लम्बमानं चित्रं वस्तु दृष्ट्वा बालकः क्रीडति, भागतेन च प्रथमं तद्विलोकनात्पश्चाद्वालकावलोकनाश्च दृष्टिदोषोऽपि निवर्तते, अतस्तथाकरणाचार इति भावः तथा नाकनायकः शक्रेन्द्रः जिनेश्वरः स्तन्यपिबाः मातृस्तनोद्भवदुग्धपातारो न भवन्तीथं क्रमम् व्यवहार जानन् सन् प्रभोर्जिनस्यातिनिर्मले करस्याङ्गुष्ठतले स्वस्य भक्त्या सक्त्या सुधाममृतं समाचारयत्, सुधासञ्चारं कृतवानित्यर्थः ॥ 149 ॥ ॥150||युग्म्म् कोटीरिति कोटीः षोडश रुक्मणां द्विगुणिता रूप्याणि रत्नान्यर्पि, प्रत्येकं च पृथक पृथक् पृथुमतिर्नन्दासनानि क्रमात् । सद्भद्रासनयुज्यमुच्चदसमं नेपथ्यवस्त्रादिकं, स्वर्नाथस्य निदेशतो धनपतिः श्रीविश्वसेनौकसि ॥ 151 ॥ स्वर्नाथस्येन्द्रस्य निदेशतः आज्ञातः पृथुमतिः विशालबुद्धिः धनपतिः कुबेरः श्रीविश्वसेनस्य राज्ञः ओकसि गृहे रुक्मणां स्वर्णानां षोडश कोटीः द्विगुणताः द्विगुणीकृताः द्वात्रिंशत्कोटीरित्यर्थः तथा रूम्याणि रत्नान्यपि च प्रत्येकं पृथक् पृथक् द्वात्रिंशत्कोटीनि क्रमात् सद्भद्रासनयुखि भद्रास Page #70 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । नयुक्तानि नन्दासनानि असममनुपमं नेपथ्यस्य राजवेषस्य योग्यं वस्त्रादिकञ्चामुञ्चत् निदधौ ॥ 151 ॥ अर्हदिति-- अर्हन्मातुरुताहतोऽशुभमहो यः किञ्चन ध्यास्यति, भेत्स्यत्यर्जकमञ्जरीव नियतं तन्मस्तकं सप्तधा । एवं तारतरस्वराः खलु सुरा आघोषयामासुराः, शक्रादेशनिरूपणप्रणयिनो देवेषु सर्वेष्वपि ॥ 152 ॥ अहो ! AH ! महाश्चर्यमेतत् यत् शक्रस्य आदेशस्य निरूपणे पालने प्रणयिनः प्रीतिमन्तः सुराः खलु तारतरस्वराः उच्चैःस्वराः सन्तः एवं सर्वेष्वपि देवेषु विषये आघोषयामासुः एवमिति किमित्याह यः कोऽपि अर्हन्मातुरचिरायाः उताथवा अर्हतः किञ्चनाशुभमनिष्टं ध्यास्यति चिन्तयिष्यति, करणस्य तु कथैव केत्यर्थः तस्य मस्तकं नियतं निश्चयेन अर्जकस्य वृक्षविशेषस्य मञ्जरीव सप्तधा सप्तखण्डः कृत्वा भेत्स्यति विशीर्णं भविष्यति ॥ 152 ॥ धात्रीति धात्रीकर्मणि शर्मणि त्रिशदराडू मुक्त्वाऽप्सरःपञ्चक स्नानाभ्यन्जनपालनापटु गतो द्वीपेऽथ नन्दीश्वर । तत्राष्टाहमहोत्सवं विधिपराः संपाद्य राकाथुतः, स्वं स्वं धाम मुदाऽञ्चिता ययुरथो सर्वे सुपर्वेश्वराः ॥ 153 ॥ अथानन्तरम् त्रिदशराट्र शक्रः शर्मणि कल्याणनिमित्तं धात्री उपमाता "धात्री स्यादुपमाताऽपि" इत्यमरः तस्याः कर्मणि कृत्ये स्नाने अभ्यञ्जने पालनायाञ्च पटु निपुणमप्सरसां पञ्चक पञ्चाप्सरसो मुक्त्वा स्थापयित्वा विनियुज्य वा नन्दीश्वरे द्वीपे गतः तत्र नन्दीश्वरद्वीपे राकादिनतः पूर्णिमामारभ्य विधिपराः विधिज्ञाः सर्वे सुपर्वेश्वराः इन्द्राः अष्टाहमहोत्सवं सम्पाद्य अथो अनन्तरम् मुदाऽञ्चिताः सहिताः सन्तः स्वं स्वं धाम स्थानं ययुः ॥ 153 ॥ अथेति अथ प्रभाते विकसत्प्रभाभरे व्यपेतनिद्रा समवेक्षताऽङ्गजम् । अरिष्टदीपस्य महांसि तेजसा विनिर्जयन्तं वसुधेशवल्लभा ॥ 154 ॥ अथानन्तरम् विकसन् प्रसरन् प्रभाभरः यस्मिन् तादृशे प्रभाते प्रातःकाले वसुधेशवल्लभा नृपप्रिया अचिरा व्यपेतनिद्रा प्रबुद्धा सती अरिष्टदीपस्य प्रसूतिकागृहस्थदीपस्य महांसि तेजांसि तेजसा स्वप्रभया विनिर्जयन्तमङ्गजं पुत्रं समवैक्षत् ॥ 154 ॥ Page #71 -------------------------------------------------------------------------- ________________ 50 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । सेति स सौविदल्लीभिरुपेत्य वर्धितः सुतप्रसूत्या वसुधासुधाकरः ददद् वदान्यः परितुष्टः मानसे न योग्यमेतद् भवतीति वेद न ॥ 155 ॥ स वसुधायां सुधाकरश्चन्द्र इव विश्वसेनः सौविदल्लिभिः कञ्चुकिनीभिः उपेत्यागत्य सुतस्य प्रसूत्योप्तत्या कृत्वा वर्धितः वर्धापितः वदान्यः अनुत्तरो दाता परितुष्टमानसः सन् ददत् दानं कुर्वत् एतदपरिमितं दानं यस्मैकस्मैचिदपात्रायापि दानाद्योग्यमुचितं न भवतीति न वेद बुबुधे अपरिमिते दाने हि पात्रापात्रविचारो दुष्कर इति भावः ॥ 255 ॥ सुतेति सुतप्रभावं विनिशम्य नागरैः, श्रुतप्रभावं पृथिवीपतेरथ । विनाऽपि निर्देशमकारि सोत्सवं, विचित्रमञ्चैरपि तच्च पत्तनम् ॥ 156 ॥ .. अथानन्तरम् , नागरैः पुरवासिभिः पृथवीपतेः विश्वसेनस्य श्रुतप्रभावं ख्यातप्रभावं सुतस्य प्रभावमुत्पत्ति विनिशम्य निर्देशं राजाज्ञां विनापि भक्तिहर्षातिशयात् तत्पत्तनं नगरम् विचित्रैः नानाविधैः मञ्चैः उपलक्षणत्वात्तोरणादिभिश्च सोत्सवमकारि ॥ 156 ॥ जिनेन्द्रति जिनेन्द्रजन्मोत्सवतोषपूरितं, पुरं तदानीमपि हस्तिनापुरम् । मरुत्समुद्धतविलोलकेतनैर्मरुत्वतस्तर्जयति स्म पत्तनम् ॥ 157 ॥ तदानीम् तस्मिन् समये जिनेन्द्रस्य जन्मनः उत्सवेन तोषेणानन्देन पूरितं हस्तिनापुरं तदाख्यं पुरम् मरुता पवनेन समुद्भूतैः कम्पितैः विलोलैः स्फुरायमाणैः केतनैः ध्वजैः कृत्वा मरुत्वतः इन्द्रस्य पत्तनममरावतीमपि तर्जयति निर्भत्सर्यति स्म ॥ "इन्द्रो मरुत्वान्मघवा विडोजाः पाकशासनः" / इत्यमरः ॥ 157 ॥ मुक्तेति मुक्तास्वस्तिकसंचयः प्रतिगृहं रेजे तरां निर्मितः, सर्वाभिः पुरसुन्दरीभिरुदयहृत्समदाभिस्तदा । भव्यानां सुकृतप्रसाधनविधौ न्यस्ताशयानां ध्रुवं, जाते तीर्थकरेऽवदातयशसामुप्तानि बीजानि व ॥ 158 ॥ तदा तीर्थकरे जाते जन्मोत्सवे प्रवृत्ते च सति सर्वाभिः उदयन्त आविर्भवन्तः हृदः सम्मदा हर्षा यासां ताभिरतिहृष्टाभिः पुरसुन्दरीभिः प्रतिगृहं गृहे गृहे निर्मितः मुक्तानां स्वस्तिकस्य मङ्गलचिह्नविशेषस्य संचयः राशिः रेजे तरामशोभत, किमिवेत्याह सुकृतस्य पुण्यस्य Page #72 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । प्रप्साधनविधावुपार्जने न्यस्ताशयानां तत्परमनसाम् , अवदातयशसामुज्वलयशसां भव्यानामुप्तानि रोपितानि बीजानि व इव, ध्रुवमित्युत्प्रेक्षायाम् ॥ 158 ॥ त्वमेवेति त्वमेव नाथाऽसतपात्रमेककः, परं गुणानामपि संपदामपि । इति ब्रुवाणा इव नागराङ्गनाः, समीयुरत्राऽक्षतपात्रसंयुताः ॥ 159 ॥ * नाथ ! जिन ! एककः एकाकी त्वमेव नत्वन्योऽपीत्यर्थः सम्पदा श्रीणामपि गुणानामपि च परं सर्वोत्कृष्टमक्षतपात्रमविकलभाजनमितीत्थं ब्रुवाणाः सूचयन्त्य इव अक्षतानां तण्डुलादीनां पात्रेण भाजनेन संयुताः सहिताः नागराङ्गनाः अत्र जिनसमीपे समीयुराजग्मुः मङ्गलार्थमिति शेषः ॥ 159 ॥ विभो ! इति विभोः विधातासि समानि मातृकामुखानि शास्त्राणि जिनेति प्न्न्द्दिताः। तदापठच्छात्रकुलैरलंकृता, अदीदृशन्नेत्य च सूतमातृकाः ॥ 160 ॥ विभो ! जिन ! समानि सकलानि मातृकामुखानि त्रिपदीप्रभृतीनि शास्त्राणि विधाता उपदेष्टा असीति ब्रुवन्त इव पठद्भिः छात्रकुलैरलङ्कृताः समन्विताः पण्डिताः एत्यागत्य तदा सूतमातृकाः जातकं तन्मातरञ्चादीदृशन् ॥ 160 ॥ दिनोदेति दिनोदयेऽस्मै प्रभवे दिनेशिता, दिने तृतीये जनकेन दर्शितः । प्रभाकरत्वेन समानयोरपि, द्वयोर्विशेष महसोः परीक्षितुम् ॥ 161 ॥ जनकेन पित्रा विश्वसेनेन तृतीये दिने जन्मनस्तृतीयदिवसे दिनोदये प्रातःकाले अस्मै प्रभवे जिनाय दिनेशिता सूर्यः प्रभाणाम् आकरत्वेन करत्वेन च समानयोस्तुल्ययोरपि द्वयोः प्रभाकरत्वतौल्येऽपीत्यर्थः । द्वयोः जिनसूर्ययोः महसोः तेजसोः विशेषमतिशयं परीक्षितुमिव दर्शितः, जातकस्य तृतीयदिने सूर्यदर्शनस्य विहितत्वादिति भावः ॥ 161 ॥ अदीति अदर्शि तत्रैव दिने दिनात्यये, स तस्य पित्राऽस्य निशीथिनीपतिः । बिलोकनादेव तवेश ! केवलं, कलङ्कितादूषणमस्य यात्विति ॥ 16 ॥ तत्र तृतीय एव दिने दिनस्यात्यये निगमे रात्रावित्यर्थः, स जिनः तस्य जिनस्य पित्रा जनकेन विश्वसेनेन निशीथिनीपतिश्चन्द्रः ईश ! जिन ! केवलं तव विलोकनादेव विलोकनमात्रत एव अस्य चन्द्रस्य कलङ्कितारूपं दूषणं यातु नश्यतु इति । हेतोरिवादर्शि, जिनदर्शनस्य सकलकलङ्कनाशकत्वादिति ध्वनिः दर्शनं तु तथाऽऽचारादिति भावः ॥ 162 / / Page #73 -------------------------------------------------------------------------- ________________ 52 wwwwwww श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । षष्ठीति षष्ठीजागरणोत्सवं व्यरचयत् श्रीविश्वसेनो नृपः, स्वर्णालङ्कतिपट्टसूत्रवसनैः सर्वाश्च संतोषयन् । गेहे यस्य समुदगतो जिनपतिः कल्पद्रुमो जङ्गमः, को वा विस्मयमातनोति सुमतिर्दानेन तस्याऽधिकम् ॥ 163 ॥ श्रीविश्वसेनो नृपः स्वर्णालङ्कृतिभिः पट्टसूत्राणां क्षौमाणां वसनैर्वस्त्रैश्च सर्वान् यथेष्टदानतः संतोषयन् निर्याचनं कुर्वन् षष्ठयां जन्मनः षष्ठीतिथौ जागरणोत्सवं च व्यरचयत् , तादृशदाने मृषोद्यतां परिहरनाह- यस्य जनस्य गेहे जङ्गमः कल्पद्रुमः सकलेच्छापूरकत्वात् तत्तुल्यः जिनपतिः समुद्गतोऽवतीर्णः, तस्य जनस्य अधिकं लोकाधिकं यथास्यात्तथा दानेन कर्मणा को. वा सुमतिः मर्मज्ञः विस्मयमातनोति आश्चर्यं करोति ? न कोऽपीत्यर्थः । तादृशमहामहिमप्रभावान्न किमपि तस्य दुष्करमिति न किमपि आश्चर्यकारणमिति भावः ॥ 163 ॥ अथजिननामकरणमाह गर्भेति गर्भस्थेऽप्यशिवानि शान्तिमगमन् येनाऽत्र सर्वाण्यपि, पोचे तज्जनकेन सोऽपि भगवान् श्रीशांतिरित्याख्यया । संबोध्यैव महाजनं निजगिरा नाम्नो विधानोत्सुकं, प्रत्याय्य स्वसुवासिनीजनमपि प्राप्ते दिने द्वादशे ॥ 164 ॥ द्वादशे दिने प्राप्ते, जन्मदिनापेक्षयेतिभावः, "एकादशे द्वादशे वाऽहनि पिता नाम kuryAdi"tyukteriti भावः । तस्य जिनस्य जनकेन पित्रा विश्वसेनेन निजगिरा स्ववचसा नाम्नः विधाने करणे उत्सुकं जातोत्कण्ठं महाजनं सम्बोध्याभिमुखीकृत्य स्वसुवासिनीजनमपि प्रत्याय्यज्ञापयित्वा, सर्वानुमतेनेत्यर्थः, अत्र बाले गर्भस्थेऽपि सर्वाण्यपि अशिवानि अशर्मकराणि ईती: येन हेतुना शान्ति विनाशमगमन् , ततो हेतोः स भगवानपि जिनः शान्तिरित्याख्या प्रोचे ॥ 164 ॥ पिबन्निति पिबन् निजाङ्गुष्ठमनारतं प्रभुविंडोजसा संक्रमितामितामृतम् । अनेकधात्रीभिरनेकखेलनैः प्रपाल्यमानो वधे तमां क्रमात् ॥ 165 ॥ प्रभुः शान्तिजिनः बिडौजसा इन्द्रेण सङ्क्रमितं सञ्चारितममितममृतं यस्मिन् तादृशं निजाङ्गुष्ठमनारतं सततम् न तु जननीस्तन्यमपि पिबन् अनेकधात्रीभिः अनेकखेलनैः क्रीडनकैः कृत्वा प्रपाल्यमानः क्रमाद्ववृधे तमाम् ॥ 165 ॥ Page #74 -------------------------------------------------------------------------- ________________ 53 53 www mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् गुणैरितिगुणैः प्रवृद्धोऽपि सुधांशुनिर्मलैः स बाललीलाः कलयन् व्यराजत । विचेष्टितं चित्त्रयभासिनोऽपि यद विभासते तद् न परस्य वा कथम् ? ॥ 16 ॥ स शान्तिजिनः सुधांशुः चन्द्र इव निर्मलैः गुणैः कृत्वा प्रवृद्धः ज्यायानपि बाललीलाः कलयन् कुर्वन् व्यराजत नितरामशोभत, तदेव समर्थयन्नाह-यद्विचेष्टितं बालललितं परस्य सामान्यबालकस्याऽपि विभासते ज्ञानत्रयेण भासिनः विराजमानस्य जिनस्य कथं न ? अपि तु विभासत एव ॥ 166 ॥ उत्तान इति- . उत्तानो मणिपालने मुकुरवच्छेते कुमारः स तद्, यत् प्राप्नोति निरन्तरं किल पुमानुत्तानशायी बलम् । यद्वाऽऽवेदयतीव दुर्गतिरधः क्षिप्ता मया मन्मुखप्रेक्षाकाङ्क्षणदक्षिणैकमनसां पुंसां स पुण्यात्मनाम् ॥ 167 / / कुमारः स शान्तिजिनः तत्ततो हेतोः मणिनिर्मिते पालने पालनासने मुकुरः दर्पण:"दर्पणे मुकुरादर्शी" इत्यमरः । स इवोत्तानः ऊर्ध्वमुखः शेते sma'kuta इति यत्तत्राह-यद्यत उत्तानशायी पुमान् निरन्तरं बलं प्राप्नोति किल, ननु तस्य बलस्य स्वयं सिद्धत्वात्किमुपचारेणेति चेत्तत्राह-यद्वा स जिनः मम मुखस्य प्रेक्षायाः दर्शनस्य काङ्क्षणेऽभिलाषे दक्षिणमुन्मुखावलोनैकोत्कण्ठितचेतसां पुण्यात्मनां पुसाम् दुर्गतिः मया जिनेन अधः नीचैः क्षिप्ता विनाशिता इत्यर्थः इतीत्थमावेदयति ज्ञापयतीव उत्तानशयनस्यैव जातके सम्भवादिति भावः ॥ 167 ॥ . दिनेति दिनाधिनाथोऽपि करप्रसारणं समाचरंस्त्र्यस्यति सैहिकेयतः । इतीव विश्वत्रितयाभयप्रदः प्रबद्धमुष्टिः समजायत प्रभुः ॥ 168 ॥ अथ बालसुलभमुष्टिबद्धतामुत्प्रेक्षते दिनाधिनाथः सूर्योऽपि करप्रसारण किरणप्रसारणं सामाचरन् कुर्वन्, अथ च पाणिप्रसारणं कुर्वन् सैहिकेयतः राहुतः "तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुद" इत्यमरः व्यस्यति बिभेति ग्रासहेतोरिति भावः, इति हेतोरिव विश्वत्रितयस्याभयप्रदः अहिंसाधुपदेशनादिनेति भावः । प्रभुः शान्तिजिनः प्रबद्धमुष्टिः समजायत ॥ 168 ॥ कदापीति कदापि तिष्ठन् हृदयाऽऽस्यमस्तके पितुर्जनन्याश्च परिच्छदस्य च । __विभूषणोद्धासकदेहकान्तिभृद् भवेऽपि कैवल्यसुखं ततान sH॥169॥ Page #75 -------------------------------------------------------------------------- ________________ 54 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । स शान्तिजिनः विभूषणानाम् उद्भासिकां शोभिकां देहकान्तिं बिभर्तीति स तादृशः सन् कदापि क्वचित्समये पितुर्विश्वसेनस्य जनन्या अचिरायाश्च परिच्छदस्य परिजनस्य हृदये आस्ये मस्तके च तिष्ठन् भवे संसारेऽपि कैवल्यवत् मोक्षवत् "मुक्तिः kaivalyanirvANe"tyamaraH सुखं ततान दधार चकार, बालालिङ्गने पित्रादीनामनुपम Anand iti भावः ॥ 169 ॥ कदेति कदाचिदाभाषित एव नोत्तरं ददावकिञ्चिज्ज्ञ इव स्थितः प्र्भुः। कदाचन प्रौढविदग्धवद् गिरः प्रवर्तयामास सभाऽनुरब्जिकाः ॥ 170 ॥ कदाचिदाभाषितः आलपित एव अकिञ्चिज्ञः अज्ञ इव स्थितः प्रभुः शान्तिजिनः उत्तरं प्रतिवचनं न ददौ विनयभावादिति भावः कदाचिच्च स्वसाधारणत्वमपि प्रदर्शितवानित्याह, कदाचन प्रौढविदग्धवत् प्रखरपटुवासभाऽनुरञ्जिकाः गिरः वाचः प्रवर्तयामास जगौ 170 ॥ .. विभोरिति विभोः समासाद्य पदं वसुन्धरा न रत्नगर्भत्वमनर्थकं दधौ . त्रिविष्टपस्त्रीसुभगत्वगर्वहृद् बभूव सातेन च तेन किन्तु सा ॥ 171 ॥ वसुन्धरा पृथिवी विभोः शान्तिजिनस्य चलनादौ पदं तत्स्पर्श समासाद्य अनर्थकम् मृषार्थकं स्नगर्भत्वं न पृथिव्या रत्नगर्भेत्यपरं नामेति भावः । दधौ, जिनपदो रत्नतुल्यत्वादिति भावः । किन्तु सा पृथिवी तेन शान्तिपदरूपेण-सातेन शर्मलाभेन सौभाग्येन वा त्रिविष्टपस्त्रीणां देवीनां सुभगत्वगर्व सौभाग्याभिमानं हरतीति तादृग्बभूव । तासां तादृशसातलाभाभावादिति भावः ॥ 171 ॥ व्यलोकीति-- व्यलोकि लोकैः किल काकपक्षभृद यदा तदाऽप्युच्छ्वसितं स्व्चेत्सा। प्रभुः स च स्तूयत एव यः समो, मरालपक्षेऽपि च काकपक्षके ॥ 172 ॥ यदा काकपक्षभृद् संस्कृतकचविशेषधारकः प्रभुः लोकैः व्यलोकि किल तदा लोकैः स्वचेतसा उच्छ्वसितं हृष्टमपि, तथा मरालस्य हंसस्य पक्षे काकस्य पक्षके चापि समः तुल्यादरः स प्रभुः, रागादिहीनत्वादिति भावः, स्तूयते एव च, समदृष्टित्वादिति भावः ॥ 172 ॥ यदेवेति-- यदेव यत् क्रीडनमैहत प्रभुः सुरेन्द्रशिष्टया त्रिदशैः समर्पि तत् । विचित्ररूपैरनिशं सुरबजो मनोऽनुरूपेण विभोविचेष्टते ॥ 173 ॥ प्रभुः शान्तिजिनः यदा यदेव क्रीडनं क्रीडासाधनमैहतैच्छत्, सुरेन्द्रस्य शिष्ट्या आज्ञया त्रिदशैर्देवैः तदैव तत्क्रीडनं समर्पि, जिनपाचे सर्वदैव सुराणां सत्त्वादिति भावः तदेवाह-सुराणां Page #76 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् _ 55 वजः सङ्घः अनिशं सततमेव विचित्रैः नानाविधैः रूपैः लोकालक्ष्यैः कृत्वा विभोः शान्तिजिनस्य मनसः अनुरूपेणानुसारेण विचेष्टते प्रवर्तते स्म ॥ 173 ॥ इतीति-- इति क्रीडाः कुर्वस्त्रिदशनिचयः सार्धमुचिताः, पितृणामानन्दं प्रतिसमयमेवोपजनयन् । क्रमाच्चत्वारिंशद्धनुरनुगताङ्गपमितिमानवापत् तारुण्यं त्रिभुवनगुरुमैरुमहिमा ॥ 174 ॥ इत्युक्तप्रकाराः उचिताः स्वयोग्याः क्रीडाः त्रिदशानां देवानां निचयैर्वृन्दैः सह कुर्वन् , तथा प्रतिसमयमनुक्षणमेव पितॄणां जनकादीनामानन्दमुपजनयन् मेरुरिवात्युच्चो महिमा यस्य स महामहिमा त्रिभुवनगुरुः शान्तिजिनः क्रमात् चत्वारिंशद्वनुर्भिः अनुगता taya'sadRzadaiyopalakSitA या अङ्गस्य प्रमितिः प्रमाणं तद्वान् सन् तारुण्यम् यौवनम् अवापत् ॥ 174 / / अपारेति अपारसिन्दूरपरागपूरिते जगत्त्रयस्याऽपि रमा स्वमूर्धनि । न्यधत्त पादद्वितयं यदीशितू रसात् तदा ताम्रतलं बभूव तत् ॥ 175 / / जगत्त्रयस्य त्रिभुवनस्यापि रमा लक्ष्मीः अपारैरपरिमतैः सिन्दूरपरागैः सिन्दूरचूर्णैः पूरिते स्त्रियः सौभाग्यसूचनाय सिन्दूरं मस्तकैः कुर्वन्तीति भावः स्वमूर्धनि निजमस्तके यद्यतः तदा प्रभोस्तारुण्ये ईशितुः शान्तिजिनस्य पादद्वितयम् रसादनुरागान्न्यधत्त स्थापितवती, तस्य पादद्वितयाश्रिताः सर्वलक्ष्म्य इति भावः तत्ततो हेतोः तज्जिनपादद्वितयं ताम्रतलं रक्तवर्णतलं बभूव जिनपादयोः रक्तवर्णताऽतिशयोक्त्या समर्थिता ॥ 175 / / प्रणति __प्रणम्रगीर्वाणगणाग्रणीशिरोमणी मणीघर्षणतोऽरुणा नखाः । विभोदधन्ते स्म पदोदेशाऽमला दिशां दशानामपि दर्पणश्रियम् ॥ 176 ॥ प्रणम्रानां प्रणामं कुर्वताम् गीर्वाणगणाग्रणीनां शक्राणां शिरोमणीनां मुकुटानां मणीनां घर्षणतः पुनः पुनः स्पर्शतः अरुणाः रक्तवर्णाः विभोः शान्तिजिनस्य पदोः चरणयोरमला दशनखाः दशानां तत्सङ्खयकानामपि दिशां दर्पणश्रियं दधन्ति स्म प्रभोर्नखाः रक्तवर्णाः दर्पणवदमलाश्चेति ॥ 176 / / अङ्गुल्य इति अङ्गुल्यो vivabhuma'NAlamRdulA नेतुर्दशांघ्रयोर्द्वयोः, कल्पाधीशमरुत्वतां युगपदाऽऽनन्तुं समासेदुषाम् । Page #77 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। सन्मानप्रतिपत्तये समतया संवाहनाय ध्रुवं, क्लप्ता इत्यपि तर्कयामि महतां सर्वत्र साम्यं यतः ॥ 177 ॥ नेतुः ईशस्य शान्तिजिनस्य द्वयोरंध्रयोः चरणयोः मृणालवन्मृदुलाः कोमलाः दशाङ्गुल्यः विबभुः शुशुभिरे दशसङ्ख्यंत्वमुत्प्रेक्षते आनन्तुं युगपत्सहैव समासेदुषामागतानाम् . कल्पाधीशानां मरुत्वतां शक्राणाम् समतया यथासङ्ख्यतुल्यतया ये सन्मानं प्रत्यायनाय संवाहनाय सेवनाय कॢप्ताः धृताः ध्रुवम् नात्र सन्देहः कल्पाधीशशक्राणां दशसत्यत्वादिति भावः । इतीत्थमपि तर्कयामि संभावयामि समतया समानप्रतिपत्तिं समर्थयति -यतो हेतोर्महतां सर्वत्र साम्यं तुल्या वृत्तिः न तु मुखप्रेक्षिकयेति भावः ॥ 177 / / प्रमादेति प्रमादभारेण भवाम्बुधौ पतद् गृहस्थनिर्ग्रन्थजनद्वयस्य सत् । ... . अजस्रमालम्बनमेव तत्परं पदाम्बुजद्वन्द्वमभूज्जिनेशितुः ॥ 178 ॥ प्रमादस्य भारेणातशयेन भवाम्बुधौ पततः जन्मजरामृत्युमनुभवतः गृहस्थस्य निर्ग्रन्थस्यानगारस्य जनस्य तद्वयस्य अजस्रं सततमेव सत् फलसाधकमालम्बनं पतननिवारणे आधारभूतसाधनम् परं सर्वोत्कृष्टं तज्जिनेशितुः शान्तिजिनस्य पदाम्बुजद्वन्द्वमभूत् , तच्चरणाश्रितानां भवान्मुक्तिर्भवतीति भावः ॥ 17 ॥ प्रकाशेति प्रकाशभावं कलयिष्यति प्रभो रहो ! चतुर्धा समुदाय सन्ततिः । इतीव तद्गुल्फचतुष्टयं स्वयं निगूढभावं बिभराम्बभूव च ॥ 179 / / जिनस्य गुल्फा गुप्ताः इत्याह अहो इति हर्षोद्गारे प्रभोः शान्तिजिनस्य चतुर्धा चतुष्प्रकारा । समुदायसन्ततिः साधुसाध्वीश्रावकश्राविकासङ्घः प्रकाशभावं ख्याति कलयिष्यति प्राप्स्यतीतीव हेतोः तस्य जिनस्य गुल्फचतुष्टयं पदग्रन्थिविशेषः स्वयं निगूदभावं गुप्ततां बिभराम्बभूव दधौ, गुल्फगूढता सामुद्रिकलक्षणमिति भावः ॥ 179 ॥ . अभूवेति अभूव भूवल्लभवन्धसत्पदाऽऽश्रयौ स्त्रियावप्यतिसारसारतः । इतीव जो पृथुले जिनेशितुः, शुभे सुवृत्ते सुभगे ब्भूव्तुः॥180॥ स्त्रियौ स्त्रीलिङ्गशब्दप्रयोज्ये अपि अतिसारसारतः अत्युत्तमत्वतः भूवल्लभैः नृपैः वन्द्यौ यौ सत्पदौ तदाश्रयौ अभूव भवेव इतिमती इव जिनेशितुः शान्तिजिनस्य जो पृथुले विशाले सुवृत्ते गोलाकारे सुभगे सुन्दरे शुभे सामुदिकलक्षणवत्त्वाच्छुभसूचके च बभूवतुः । जछाशब्दस्य । स्त्रीलिङ्गत्वादियमुत्प्रेक्षा ॥ 180 ॥ Page #78 -------------------------------------------------------------------------- ________________ 57 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । भुजीति भुजिक्रियाऽनन्तरमेव नौ स्पृशन्, प्रियं समासादयते न चान्यथा । इतीव गुप्ते स्वसमाधिमास्थिते जिनस्य भातः स्म सदैव जानुनी ॥ 181 ॥ भुजिक्रियायाः भोजनादनन्तरम् नावावा जानुनी स्पृशन्नेव प्रियमिष्टं समासादयते प्रानोति अन्यथा न च नैव, भोजनानन्तरम् जानुस्पर्शस्यारोग्यकरत्वमिति वैया इति भावः । इतीवेति हेतोरिव गुप्ते न तु उन्नते, अत एव सदैव स्वसमाधि स्वस्थतामास्थिते, स्थिरे इति यावत् । जिनस्य शान्तिजिनस्य जानुनी भातः स्म ॥ 181 ॥ रम्मेति रम्भास्तम्भा न हि जिनपतेः साम्यमूर्वोः श्रयन्ते, संसाराब्धेस्तरणकरणव्यापृतस्य स्तवोऽपि । निश्चैतन्यात् सुकृतविहितौ विस्फुरच्छीतकत्वाद् निःसारत्वात् परिमितफलार्थप्रभूतित्ववृत्तेः ॥ 182 ॥ रम्भास्तभाः कदलीकाण्डाः स्वतोऽपि स्वभावत एव संसाराब्धेः तरणकरणव्यापृतस्य उद्धारकस्य जिनपतेः शान्तिजिनस्य ऊर्वोः सक्थ्नोः साम्यं तुल्यतां नहि नैव श्रयन्ते, तत्र हेतुमाहसुकृतस्य विहितौ विधाने निश्चैतन्यात् जडत्वात् , तथा विस्फुरन् प्रकटः शीतः शीतगुणः, यस्य तद्भावस्तत्त्वात्, अतिशीतत्वादित्यर्थः, तथा निःसारत्वादन्तर्बलरहितत्वात् तथा परिमितफलरूपो योऽर्थः, तत्प्रभूतित्ववृत्तेः तत्कारणत्वात् रम्भाफलानि हि परिमितान्येव भवन्तीति भावः, जिनोरू च सचेतनौ अनुष्णाशीतौ किञ्च ससारौ दृढौ अपरिमितफलौ चेति भावः । व्यतिरेकः ॥ 182 ॥ ... अहमिति अहं कलत्रं सहचारि सर्वदा, यथा कलत्राण्यपराणि नो त्था। इति स्वसंबद्धमहाभिमानतः, प्रभोः कलत्रं पृथुतामगाहत ॥ 183 ॥ ____ अहं सर्वदा सहचारि सहवासशीलं कलत्रं श्रोणिः यथा अपराणि स्त्रीरूपाणि कलत्राणि, सर्वदा न सहचारीणि तथा नो नैव, इत्यपरकलत्रापेक्षया स्ववैशिष्टरूपात् स्वसम्बद्धात् स्वस्थितान्महतोऽभिमानतः गौरवतः प्रभोः शान्तिजिनस्य कलत्रं कटिः पृथुतां विपुलतामगाहत "अथ कटः कटिः श्रोणिः कलत्र" मितिहैमः । जिनस्य श्रोणिः पृथुलेति भावः ॥ 183 ॥ गुणेति गुणाश्रयं नौमि न पूर्वकायक, कथं कथं वोत्तरकायकं तथा ? __ यथार्थवादव्ययचिन्तया प्रभोरितीव मध्यः कृशतां समाश्रयत् ॥ 184 ॥ शा. 8 . Page #79 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। __ गुणाश्रयं गुणयुक्तं सामुद्रिकादिशुभलक्षणयुक्तं च कायस्य पूर्वो भागः स एव तं पूर्वकायकम् कथं न नौमि स्तौमि तथा उत्तरकायकं मध्योर्ध्वकायकं गुणाश्रयं कथं वा न नौमि गुणाश्रयत्वादुभावेव स्तुत्यौ, समत्वेनैकतरपक्षपाते कारणाभावादिति भावः, इत्युक्तप्रकारया यथार्थवादस्य अथानुकूलस्तुतेः व्ययस्य लोपस्य चिन्तया इव एकस्यैव स्तुतौ गुणी सर्वोऽपि स्तुत्य इति यथार्थवादो लुप्यते इति भावः । प्रभोः शान्तिजिनस्य मध्यः कटिप्रदेशः कृशतां तनुत्वं समाश्र- . यत् । चिन्तितो हि कृशो भवत्येवेतिभावः । जिनस्य मध्यः कृशः इत्यर्थः ॥ 184 ॥ . अपायीति अपायि लावण्यरसो वधुजनै-न नाभिकपस्थित एव यैः प्र्भोः। अपायि तेषां न यदङ्गतृष्णयो-चितं तदेवाद्भुतमन्यथा परम् ॥ 185 ॥ यैः वधूजनैः भार्यावर्गः प्रभोः शान्तिजिनस्य नाभिः गभीरत्वात्कूप इव तत्र स्थितः लावण्यं रस इव स न अपायि पीतः तेषां वपूजनानाम् अङ्गतृष्णया शरीरसङ्गेच्छया यत् न अपायि विनष्टम् तदुचितमेव, नाभिलावण्यरसाऽपाने शेषाङ्गलावण्यरसे तृष्णासत्त्वमुचितमेव, नाभिलावण्यरसपाने तु तन्मात्रतस्तृप्तत्वादितरतृष्णानिवृत्तिरपि कञ्चित्सम्भाव्यते, अतृप्तस्य तु सा नैव निवर्तते इति भावः तदाह-अन्यथा नाभिलावण्यरसपानेऽपि तत्तृष्णासत्त्वं परमत्यन्तमद्भुतमाश्चर्यम्, तृप्तस्य पुनस्तृष्णाऽयोगादिति भावः ॥ 185 ॥ इमानीति इमानि रोमाणि न भर्तुरङ्गके, विभान्ति किं नाम नु संविदकरा । कषायसंवासितमातृमानस-प्रसङ्गतः श्यामलकान्तिभागिनः ? ॥ 186 ॥ भर्तुरीशस्य शान्तिजिनस्याङ्गकेऽङ्के इमानि रोमाणि न, विभान्ति किन्तु संविदां ज्ञानानामकुराः प्ररोहाः, नाम नु इत्युत्प्रेक्षायाम् ननु तर्हि तज्जानां निर्मलत्वादेषां कृष्णता कथमिति चेत्तत्राह-कषायैः रागाथैः संवासितस्य सम्बद्धस्य मातुः मानसस्य गर्ने प्रसङ्गतः सम्बन्धतः श्यामलकान्तिभागिनः श्यामाः इत्यर्थः "संसर्गजा दोषगुणा भवन्ती" त्युक्तेरिति भावः ॥ 186 ॥ विशालेति विशालवक्षःस्थलकैतवस्फुरत्कपाटविन्यासनसंनिबन्धनात् । सनातनं वित्तिरमानिकेतनं जिनाधिनाथस्य मयाऽनुमीयते ॥ 187 ॥ मया कविना जिनाधिनाथस्य शान्तिजिनस्य विशालस्य वक्षःस्थलस्य कैतवेन च्छलेन विस्फुरतः दृढस्य शोभमानस्य च कपाटस्य विन्यासनस्य स्थापनस्य संनिबन्धनादादरणात् सनातनं शाश्वतं वित्तिरमायाः ज्ञानलक्ष्म्याः निकेतनं गृहमनुमीयते, कपाटस्य गृहे एवोपयोगात्, कपाटवद्विशालवक्षा जिन इत्यर्थः ॥ 187 ॥ Page #80 -------------------------------------------------------------------------- ________________ -wwwwwwwwwwwwwwwwwww Ao श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अगण्येति अगण्यकारुण्यरसौघसंभृते vivekvibhaajithNssNshrite| समुन्नतेऽस्मिन् जिनहृत्सरोवरे कराक्षिवत्राम्बुरुहाणि रेजिरे ॥ 188 ॥ अगण्यस्यापरिमेयस्य कारुण्यं नामेव रसः रस इव तस्यौघेन पूरेण संभते पूर्ण विवेक एव विभ्राजितः शोभमानो हंसः तेन संश्रिते समन्विते समुन्नते उच्छ्वसिते अस्मिन् वर्ण्यमाने जिनस्य हृद् हृदयं सरोवरमिव तस्मिन् करौ अक्षिणि वक्त्रं च तानि अम्बुरुहाणि कमलानीव तानि रेजिरे ॥ 188 ॥ विजित्येति-- विजित्यकन्दर्पमदपकं विभुः स्वरूपलक्ष्म्यैव यमग्रहीज्झषम् । स. एव सामुद्रकशास्त्रकोविदः करे समग्रैरपि वीक्षितो जनैः ॥ 189 ॥ विभुः शान्तिजिनः स्वरूपस्याकृतेः लक्ष्म्या एव-विशिष्टसज्ज्ञानवैराग्यादिस्वरूपलक्ष्म्यैव न दर्पकोऽभिमानी यतः तं तादृशं महाभिमानं कन्दर्प कामं विजित्य यं झषं 'मीनकेतनः कन्दर्प' इत्यमरः तत्केतुश्चिरं मीनमग्रहीदाचिच्छेद विजितस्य वसूनि हरन्तीति लोकप्रसिद्धमिति भावः, स हृतः झष एव समग्रैः सर्वैरपि सामुद्रिकशास्त्रे कोविदैः मर्मज्ञैः जनैः करे शान्तिजिनहस्ते वीक्षितः करे मीनचिह्नमलौकिकाभ्युदयसूचकमिति सामुद्रिकलक्षणवत्त्वं सूचितम् । अतिशयोक्तिरलङ्कारः ॥ 179 ॥ प्रभोरिति-- प्रभोर्भुजाभ्यां विजितानि लीलया ध्रुवं मृणालानि न तानि चान्यथा । निलीयमन्दाक्षभरादिवानिशं जलाशयान्तः स्थितिमेव चक्रिरे ॥ 190 ॥ प्रभोर्जिनस्य भुजाभ्याम् मृणालानि कमलनालानि लीलयाऽतिमृदुत्वाद्दीर्घत्वाच्चानायासेनैव विजितानि, ध्रुवं नात्र संशयः, अन्यथा कारणान्तरतः तानि मृणालानि मन्दाक्षस्य त्रपायाः भरादतिशयादिव "मन्दाक्षं हीनपा vIDe"tyamaraH । अनिशं जलाशयान्तः तडागे निलीयात्मानं तिरोधाय स्थितिमवस्थानं नैव चक्रिरे किन्तु प्रभुभुजविजितत्वादेव अन्योऽपि पराजितो लज्जया निलीय क्वापि तिष्ठतोति भावः ॥ 190 ॥ आस्यमिति आस्यं पीयूषसिन्धुः सुवचनममृतं मौक्तिकानि द्विजाली, बिम्बाभौष्ठप्रवालव्रततिकिशलयौ श्मश्रु तालीवनानि । शुण्डादण्डानुकारा शमसलिलगजस्यैव नासा विराजचक्षुर्वीचिप्रपञ्चो जयति जिनपतेर्हास्यडिण्डीरपिण्डः ॥ 191 ॥ Page #81 -------------------------------------------------------------------------- ________________ 80 60 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । जिनपतेः शान्तिजिनस्य आस्यम् मुखं तद्रूपं पीयूषसिन्धुः अमृतार्णवः तत्र सुवचनं मधुरत्वादमृतमिव यस्य तादृशः द्विजानां दन्तानामाली पङ्क्तिः "दन्तविप्राण्डजाः द्विजा" इत्यमरः मौक्तिकानीव, बिम्बाभौ बिम्बतुल्यावोष्ठौ रक्तत्त्वात् प्रवालस्य मणिविशेषस्य व्रततिः लतेव "वल्ली तु व्रततिलेते" त्यमरः किशलयं पल्लवमिव च तो तादृशौ श्मश्रु हनुगण्डादिस्थितलोमसमूहः नीलत्वात् तालीनां भूम्यामलकीवृक्षाणां वनानीव शमाख्यस्य सलिलगजस्य जलहस्तिनः शुण्डादण्डानुकारा शुण्डादण्डतुल्या नासा एव नासिकाऽपि विराजन्ती चक्षुषी वीचिप्रपञ्चः तरङ्गविस्तारः यस्य तादृशः हास्यं धावल्यात् डिण्डीरस्य फेनस्य पिण्ड इव यत्र स तादृशः "डिण्डिरोऽब्धिकफः फेन" इत्यमरः एतादृशः पीयूषसिन्धुः जयति सर्वोत्कर्षेण वर्तते । 191 / समग्रेति-- समग्रजैवातृकगोत्रमण्डले जिनस्य जाने मुखचन्द्रमुद्गतम् । ... अवाप्तसाम्राज्यपदं किमन्यथा कपोलचन्द्रौ कुरुतोऽस्य सेवनम् ? ॥ 192 ॥ समग्रे सकले जैवातृकाणाम् कलानिधीनामब्जानां वा "अब्जौ जैवातृकः सोमो ग्लौ मृगाङ्कः कलानिधि" रित्यमरः । गोत्रे कुलरूपे मण्डले राष्ट्रे उद्गतम् उदयं गतं जिनस्य शान्तिजिनस्य मुखचन्द्रम् अवाप्तं साम्राज्यस्य पदं स्थानं येन तादृशं राजानं जाने उत्प्रेक्षे, राष्ट्रे राजस्थितिरुचिरैवेति भावः तत्र हेतुमाह-अन्यथा राजत्वाभावे सति अस्य जिनमुखचन्द्रस्य कपोलौ एव चन्द्रौ किं कुतः सेवनं कुरुतः ? राजानमेव हि सेवथन्ति इति भावः उत्प्रेक्षा ॥ 192 ॥ यदिति यदर्धचन्द्रेण ललाटपट्टकं ससर्ज धाता जिनचक्रवर्तिनः । कदापि ते नैव न पूर्णमण्डलः शशी समालोक्यत एष चैषकः ॥ 193 ॥ धाता ब्रह्मा जिनचक्रवर्तिनः शान्तिजिनस्य ललाटः पट्टकमिव तम् अर्धचन्द्रेण चन्द्रस्यार्धभागेन यद्यतः ससर्ज निर्ममौ, ते नैव हेतुनाऽर्थस्यापहारहेतुना एषकः एष शशी चन्द्रः कदापि पूर्णमण्डलः समग्रशरीरः नैव समालोक्यते, अर्धचन्द्रसदृशः जिनकपाल इति भावः ॥ 193 ॥ श्रीवत्स इति श्रीवत्सः पुरुषोत्तमत्वमुरसि स्थास्नुः समावेदयत्याज्ञामात्रवशीकृताखिलजगत् shriishaantnaathprbhoH| ऊष्णीषोऽप्युपरिस्थितश्च शिरसो देदीप्यमानः श्रिया, पुण्यानामुदयेन किं न महतां बीजं प्रसिद्धर्भवेत् । / 194 ॥ आज्ञामात्रेण वशीकृतानि अखिलानि जगन्ति येन तादृशस्य श्रीशान्तिनाथग्रंभोः उरसि वक्षसि स्थानुः स्थितः श्रीवत्सः तदाख्यं चिह्न पुरुषोत्तमत्वं नरश्रेष्ठत्वमथ च विष्णुत्वम् समा Page #82 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwmmmmmmm A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् वेदयति ज्ञापयति श्रीवत्सस्य शान्तिप्रभोरुरसि तच्चिह्नस्य विष्णोरुरसि स्थितत्वात्सौभाग्यसूचकत्वाच्चेतिभावः । शिरसः जिनस्य मस्तकस्य उपरि स्थितः श्रिया लक्ष्म्या देदीप्यमानः ऊष्णीषो पुरुषोत्तमत्वं समावेदयति अन्यपुरुषाणां तदभावादिति भावः उत्तमा एव तद्धारयन्ति । ननु किमिति सर्वमेव वस्तु उत्तमत्वमेव सूचयतीति चेद्विशिष्टपुण्यमेवात्र कारणमित्याह-महताम् पुण्यानामुदयेन पुण्यप्रभावेण किं वस्तु प्रसिद्धेः ख्यातेः बीजं कारणं न भवेत्, अपि सर्वमपि ख्यातिबीजं भवेदित्यर्थः ॥ 19 ॥ दृष्टेति दृष्ट्वा शान्तेनिरुपममिदं केशपाशं चमर्यः, संभाव्यैतद् व्यपगतफलं स्वस्य बालमियत्वम् । लज्जाऽऽक्रान्ता हिमगिरिभुवं संश्रयन्ते स्म नूनं, युक्तं स्त्रीत्वे व्यवसितमिदं मानिनी सा हि जातिः ॥ 195 ॥ शान्तेः शान्तिजिनस्य निरुपममसाधारणमिदं केशपाशं दृष्ट्वा चमर्यः स्वस्य एतत्प्रसिद्ध बालप्रियत्वम् सर्वोत्तमत्वाद्धेतोः जातं केशस्नेहं व्यपगतफलम् , सर्वोत्तमत्वरूपफलहीनं सम्भाव्य विचार्य लज्जया स्वपराजयत्रपयाऽऽक्रान्ता युक्ता सती हिमगिरिभुवं हिमाचलप्रदेशं संश्रयन्ते स्म नूनम् ध्रुवमेतत् । किञ्च स्त्रीत्वे सती इदं दूरगमनरूपं व्यवसितं प्रवृत्तिः युक्तमुचितम् हि यतः सा जातिः स्त्रीजातिः मानिनी मानवती एवञ्च मानभङ्गसम्भवे तदक्षणाय दूरगमनमुचितमेवेति भावः उत्प्रेक्षाऽर्थान्तरेण पुष्टा ॥ 195 ॥ सुदुरिति .. . सुदुर्जयं वाडवजातवेदसा प्रतापराशिं दधतोऽपि यद्वपुः । जिनेशितुः स्वेदलवैर्विवर्जितं विचित्रमन्यत् किमिवाऽभिधीयताम् ॥ 196 / / वाडवजातवेदसा वडवानलेन सुदुर्जयमत्युग्रत्वादनभिभवनीयं प्रतापराशिम् तापाधिक्यमथ च प्रभावातिशयम् दधतः अपि जिनेशितुः शान्तिजिनस्य यद्यतः वपुः शरीरम् स्वेदलवैः धर्मसलिलैः विवर्जितम्, अतः अन्यत् विचित्रमतिशयं किमिव केन प्रकारेणाभिधीयताम् ? वर्ण्यताम् जिनातिशयस्यानिर्वचनीयत्वात् जिनस्य न स्वेद इत्यागमः । अत्र स्वेदहेतौ सत्यपि तापे तदभाव इति विरोधः अर्थान्तरेण च विरोधपरिहार इति विरोधाभासोऽलङ्कारः । / 196 ॥ वपुरिति वपुजिनेन्द्रस्य सुवर्णकेतकी-पलाशसारैर्मृदुभिर्विनिर्ममे । ध्रुवं गृहीतैः शुभकर्मणाऽन्यथा, सुगन्धि पीतं मृदुनैव तद् भवेत् ॥ 197 / / Page #83 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। jinendrasya शान्तिजिनस्य वपुः अपूर्वरूपं शरीरम् शुभकर्मणा पुण्योदयेन गृहीतैः सञ्चितैः मृदुभिः कोमलैः सुवर्णस्य केतक्या पलाशस्य चेव सारैः प्रधानैः प्रशान्तरागकृद्भिः परमाणुभिः विनिर्ममे रचितम् ध्रुवं सत्यमेतत् पक्षान्तरेऽनुपपत्तिमाह अन्यथा प्रकारान्तरेण निर्माण तत् सुगन्धि पीतं मृदु च नैव भवेत् ? कारणगुणाः कार्यगुणानारभन्ते इति न्यायादिति भावः ॥ 19 ॥ हृदीति हृदि स्फुरन्निर्मलबोधसङ्गमादिवाऽवदाते अपि मांसशोणिते । जिनस्य कण्ठोत्पलगन्धवासनाश्रयादिव श्वासभरोऽतिसौरभः ॥ 198 ॥ __ जिनस्य शान्तिजिनस्य मांसशोणिते अपि हृदि स्फुरतः प्रकाशं उन्मेषं गच्छतः निर्मलस्य बोधस्य ज्ञानस्य सङ्गमादिव अवदाते निर्मले शुक्ले वा । 'अवदातः सितो गौरः' इत्यमरः तथा जिनस्य श्वासभरः श्वासपरम्परा कण्ठस्थितस्योत्पलस्य कण्ठरूपस्योत्पलस्य वा गन्धस्य परिमलस्य वासनायाः सङ्गमणस्याश्रयात्प्राप्तेरिवातिसौरभोऽतिसुगन्धिः "संसर्गजाः दोषगुणा bhavantI"tinyAyAditi भावः ॥ 198 ॥ रोगा इति - रोगा वैद्यविशारदैनिगदिताः सर्वेऽप्यजीर्णोद्भवा, बहाहारभवं तदेव स तु नाऽऽहारः समालोक्यते । नीहारोऽपि न यस्य चर्मनयनै रोगाः कुतस्तत्पभोयद्वा विस्मयमादधाति चरितं सर्व हि पुण्यात्मनाम् ॥ 199 ॥ वैयेषु विशारदैनिपुणैः सर्वेऽपि रोगा अजीर्णोद्भवाः आहारापक्वताजाताः निगदिताः कथिताः तदजीणं च बह्वाहारभवम् बुभुक्षाधिकाऽऽहारजातम् स तु आहारः नीहारः मलमूत्रविसगश्च चर्मनयनैः मत्यैः यस्य जिनस्य न समालोक्यते तस्य - प्रभोः जिनस्य रोगाः कुतः ? नैव कुतोऽपि, अजीर्णादेस्तत्कारणस्य बह्वाहारादेश्चानवलोक्यमानत्वादितिभावः । नन्वेतदाश्चर्यमिति चेदेवमेतदित्याह, यद्वा अथवा हि पुण्यात्मनां सर्वं चरितं प्रवृत्तिः न तु आहाराद्यात्मकमेव विस्मयमाश्चर्यमादधाति करोति अचिन्त्याद्भुतचरिता महात्मान इति भावः ॥ 199 ॥ इतीति इति त्रिलोकीवनिताविलोचनोन्मदिष्णुरोलम्बकुलाम्बुजप्रभम् । अगण्यलावण्यनिवेशसेवधिर्वभूव रूपं समताऽतिगं विभोः ॥ 20 ॥ इत्युक्तवर्णनानुसारेण त्रिलोक्याः वनितानां स्त्रीणां विलोचनानि नेत्राण्येवोन्मदिष्णूनि उन्मादशीलानि रोलम्बानां भ्रमराणां कुलानि तेषां कृते अम्बुजं कमलं तद्वत्प्रभातीति तादृशं सकल Page #84 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । स्त्रीनेत्रहरंम्, तथा अगण्यानामपरिमेयानां लावण्यानां तरलत्वविशेष्याणां निवेशस्याधिष्ठानस्य सेवधिराकरः विभोः शान्तिजिनस्य रूपं स्वरूपं समताया उपमाया अतिगमविषयः, अनुपममित्यर्थः । बभूव ॥ 20 ॥ वसुन्धरेति वसुन्धराधीशसुतायशोमतीमुखाः सुमुख्यो जनकोपरोधतः । महोत्सवेऽतुच्छतमे प्रसर्पति प्रभुः प्रभूताः प्रथिता व्यवाहयत् ॥ 201 ॥ प्रभुः शान्तिजिनः जनकस्य पितुः विश्वसेनस्योपरोधतोऽनुरोधतः नतु स्वेच्छातः, अनित्ये विषयसुखे स्वस्यानीहत्वादिति भावः । अतुच्छतमे महत्तमे महोत्सवे प्रसर्पति प्रवर्त्तमाने सति सुमुख्यः (सुष्टु मुखं यासां ताः) सुन्दर्यः प्रभूताः बहव्यः प्रथिताः प्रसिद्धाः यशोमतीमुखाः यशोमतीप्रभृतीः वसुन्धराधीशसुताः राजकन्याः व्यवाहयत्परिणीतवान् ॥ 202 ॥ समेति समासहसेष्वथ पञ्चविंशतिप्रमेषु यातेषु निमेषवत् सुखम् । न्य,त्त राज्ये नृपविश्वसेनकः प्रतापदिक्चक्रविभासकं विभुम् ॥ 202 ॥ अथ विवाहानन्तरम्, पञ्चविंशतिप्रमेषु समानां वर्षाणां सहस्रेषु पञ्चविंशतिसहस्रवर्षेषु निमेषवत्क्षणमिव सुखं सुखपूर्वकं यातेषु व्यतीतेषु सत्सु नृपः विश्वसेनकः विश्वसेनः प्रतापेन दिक्चक्रस्य विभासकं प्रकाशकम् , प्रतापाक्रान्तदिङ्मण्डलं प्रभु शान्तिजिनं राज्ये न्यधत्त स्थापयामास ॥ 202 ॥ तवेति - तवोत्तमाङ्ग ! क्रमवन्दनात् प्रभो ! ममोत्तमाङ्गस्य स्दोत्त्मान्ग्ग्ता। अजायतैवेति विमृश्य राट् तदा निजोत्तमाङ्गं नमयाम्बभूव सः ॥ 203 ॥ प्रभो उत्तमाङ्ग ! सुरूप ! शान्तिजिन ! तब क्रमयोश्चरणयोर्वन्दनाद्धेतोर्ममोत्तमाङ्गस्य मस्तकस्य "उत्तमाङ्गं शिरः शीर्ष मूर्धा ना mastako'striyA"mityamaraH / सदा उत्तमाङ्गता उत्तमश्च तदङ्गमुत्तमाङ्गं तस्य भावः जिनवन्दनस्योत्तमाङ्गतातत्प्रयोजकत्वादिति भावः । अजायत एवेति, विमृश्य विचार्य स राट् राजा बिश्वसेनः तदा शान्तिजिनराज्याभिषेके निजमुत्तमाङ्गं शिरो नमयाम्बभूब ॥ 203 ॥ * seti___ स विश्वसेनोऽवनिपालपुङ्गवः समाचचार स्वहितं ततः स्वयम् । न हि प्रमादं परलोकसाधने बुधाः प्रकुर्वन्ति कदापि तादृशाः ॥ 204 ॥ Page #85 -------------------------------------------------------------------------- ________________ 64 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । ___ ततः शान्तिजिनराज्याभिषेकानन्तरं सोऽवनिपालपुङ्गवः नृपश्रेष्ठः विश्वसेनः स्वयं स्वहितमात्महितं तपोऽनुष्ठानादि समाचचार, तदेव समर्थयति-हि यतः तादृशाः विश्वसेनसदृशाः बुधाः परलोकसाधने प्रमादमालस्यं कदापि न प्रकुर्वन्ति ॥ 204 ॥ शुभेग्विति शुभेषु कार्येषु नृणां विहस्तता बभूव रोमाञ्चगतोऽथ कण्टकः । स भीमरूपः शिव एव विश्रुतः प्रभौ भुवं शासति शासितद्विपि ॥ 205 ॥ शासिता निर्मथिता वशीकृता द्विषश्शत्रवो येन स तस्मिन् जितारौ प्रभौ शान्तिजिने भुवं महीं शासति पालयति- सति नृणां शुभेषु कार्येषु पुण्यकृतेषु विमुस्तता व्यग्रता तत्परता बभूव, न तु अनिष्टेषु कार्येषु, प्रजा शुभप्रवृत्तयो जाता इत्यर्थः । "विहस्तो व्याकुलो vyagra"ityamaraH / अथ तथा कण्टकः स्वनामप्रसिद्धः विन्नो वा क्षुद्रशत्रुर्वा रोमाञ्चगतः हर्षादिजन्यः रोमाञ्च एव कण्टकव्यपदेश्योऽभून्नत्वन्यः कोऽपि इत्यर्थः- "कण्टकः क्षुद्रशत्रौ रामाञ्चे च माक्षे च । (itivishvprkaashH)| तथा भीमरूपः भयङ्कराकारः स प्रसिद्धः शिवः महादेव एव विश्रुतः प्रसिद्धः, नत्वन्योऽपि सर्वे सौम्यदर्शना अभवन्नित्यर्थः । परिसङ्ख्याऽलङ्कारः ॥ 205 ॥ अथदृढरथजीवच्यवनमाह दृढस्येति दृढस्य जीवः सरथस्य विच्युतो य्थार्थ्स्र्वार्थ्म्हाविमान्त्ः। स चक्रकस्वप्ननिवेदितागमो यशोमतीकुक्षिमभूषयत् ततः ॥ 206 ॥ ततः शान्तिजिने महीं शासति सति स मेघरथानुजः सरथस्य दृढस्य दृढरथस्य जीवः यथार्थात् गुणनिष्पन्ननाम्नः सर्वार्थाख्यमहाविमानतः चक्रकस्य चक्रस्य स्वप्नेन निवेदितः आगमोऽवतारो यस्य स तादृशः यशोमत्याः कुक्षिं गर्भमभूषयत् यशोमतीगर्भगतो बभूवेत्यर्थः । अजीति अजीजनत् सा तनयं नृपपिया, महौजसं लक्षणलक्षिताङ्गकम् । प्रभोः प्रतिच्छायिकयेव निर्मितं, प्रदीपतो दीपमिवाऽतिभासुरम् ॥ 20 ॥ सा नृपस्य शान्तिजिनस्य प्रिया यशोमती प्रभोः शान्तिजिनस्य प्रतिष्ठायिकया प्रतिबिम्बेनेव निर्मितम् प्रदीपतः प्रदीपितं दीपमिवातिभासुरम् तेजस्विनम् लक्षणैः सामुद्रिकलक्षणैः लक्षिताङ्गकम् समन्वितावयवम् महौजसं महाबलवन्तं तनयमजीजनत् ॥ अथ तस्य नामकरणमाह गर्भाधानमिति-- गर्भाधानं भजति भगवत्यत्र मात्रा निरैक्षिस्वप्ने चक्रं समुदितविभाचक्रकाष्ठावभासम् । Page #86 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् - अस्माच्चक्रायुध इति सुतस्याऽस्य नामाभिधानं श्रीमान् शान्तियंधित विधिवल्लोककल्पद्रकल्पः ॥ 208 ॥ अत्रास्मिन् शान्तिपुत्रे भगवति गर्भाधानं गर्भवासं भजति कुर्वति सति मात्रा यशोमत्या स्वप्ने समुदितेन विभाचक्रेण प्रभामण्डलेन काष्ठा दिशः अवभासयतीति तादृशं चकं निरैक्षि दृष्टमित्यस्माद्धेतोः लोकानां सकलेच्छापूरकत्वात् कल्पद्रुकल्पः कल्पद्रुमोपमः श्रीमान् शान्तिर्जिनः अस्य सुतस्य चक्रायुध इति नामाभिधानं विधिवत् सविधि व्यधित ॥ 208 ॥ कला-इति कलाः समभ्यस्य कलागुरोः कलाः कलाविदां मानसमापयन् मुदम् । ततः समासादितमुक्तशैशवः क्रमात् स तारुण्यभरं समासदत् ॥ 209 ॥ स चक्रायुधः ततो नामकरणानन्तरम् क्रमात् पूर्व समासादितः पञ्चान्मुक्तः शैशवो बाल्यावस्था येन स तादृशः किशोरः कलागुरोः कलाचार्यतः कलाः मधुराः, अपेक्षितत्वादिति भावः कलाः चतुष्पष्टिकलाः समभ्यस्य कलाविदाम् मानसं मुदं स्वकलाकौशल्यसम्पादितहर्षमापयन् तारुण्यभरं यौवनं समासदत् ॥ 209 ॥ नरेन्द्रेति नरेन्द्रकन्या रतिरूपसंपदः परार्ध्यसौभाग्यसमृद्धिशालिनम् । स तं धनुर्वेदनिवेद्यकौशलं, विवाहयामास पिता प्रभूत्तमः ॥ 210 ॥ प्रभुषु उत्तमः स पिता शान्तिजिनः परार्ययाऽपरिमितया सौभाग्यसमृद्धया शालते इत्येवं शीलम्, प्रचुरसौभाग्यवन्तम्, धनुर्वेदे निवेद्यम् वर्णनीयं कौशलं यस्य तं तादृशं तं चक्रायुधम् रतिरिव रूपसंपद्यासां तास्तादृश्यः सुरूपाः नरेन्द्रकन्याः विवाहयामास ॥ 210 ॥ वसुन्धरेति वसुन्धरामण्डलमस्य शासतः सतः प्रभोः shaantimhaamhiishituH| समासहस्रा व्यतिचक्रमुपैरुपास्यमानस्य च पञ्चविंशतिः ॥ 211 ॥ प्रभोरस्य शान्तिमहामहीशितुः शान्तिजिनाख्यमहानृपस्य वसुन्धरामण्डलं पृथ्वीमण्डलं शासतः सतः नृपैः उपास्यमानस्य च पञ्चविंशतिः समानां वर्षाणां सहस्राः वर्षसहस्राणि-("हायनोऽस्त्री शरल्समाः" इत्यमरकोशः, सहस्रशब्दः पुल्लिङ्गे क्लीबे च-) व्यतिचक्रमुः व्यतीयुः ॥ 211 ॥ ___ अथेति-. अथाऽऽयुधागारिक एत्य सत्वरं व्यजिज्ञपत् तं प्रणिपत्य कृत्यवित । त्वमायुधागारविभासिना त्विषां चयेन चक्रेण नरेन्द्र ! वयंसे ॥ 212 ॥ 'शा. 9 Page #87 -------------------------------------------------------------------------- ________________ 66 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । अथानन्तरम्, आयुधागारिकः शास्त्रागाराध्यक्षः एत्यागत्य कृत्यविद्विधिज्ञः स सत्वरं प्रणिपत्य तं शान्तिजिनं व्यजिज्ञपत् , किमित्याह-नरेन्द्र ! त्विषां प्रभाणां चयेन समूहेन आयुधागारं विभासयतीत्येवं शीलेन चक्रेण स्वयं प्रकटितेन चक्राख्यरत्नेन त्वं vaya'se प्रशस्यसे तवायुधागारे चक्ररत्नं प्रकटितमिति यावत् । / 212 ॥ अथ चक्रमेव वर्णयति सहस्रति-- सहस्रभानुस्तव शस्त्रसद्मनि, स्फुरत्सहस्रारकचक्रकैतवात् । प्रविश्य सान्निध्यमवाप्य सांप्रतं, किमु स्वयं राहुमयं जिगीषति ? ॥ 213 ॥ तव शस्त्रसमनि शस्त्रागारेऽयं प्रसिद्धः सहस्रभानुः सूर्यः स्फुरतः प्रभासतः सहस्रारकस्य चक्रस्य तदाख्यरत्नस्य कैतवाद्याजात् प्रविश्य सांप्रतं तव सान्निध्यमवाप्य स्वयं राहुं स्वग्रसितारं शत्रु जिगीषति जेतुमिच्छति किमु वितर्के इति मन्ये सर्वोऽपि हि बलवत्सान्निध्यमवाप्य स्वशत्रु जयतीति भावः । सूर्यवत्तेजस्वि तच्चक्रमिति यावत् । उत्प्रेक्षा ॥ 213 ॥ सेति स चक्ररत्नस्य नृरत्नमात्मना, व्यदीधपत् पूजनमष्टवासरान् । न किं विजानन्ति तरां हि संविदां, त्रयेण विद्योतितचेतसोऽथवा ? ॥ 214 ॥ स नृरत्नम् शान्तिजिनः आत्मना स्वयमेव चक्ररत्नस्य अष्टवासरान् यावत्पूजनं व्यदीधपत्, फारयामास, विधिज्ञत्वादिति भावः, तदेवाह-अथवा, यतः संविदां ज्ञानानां त्रयेण मतिश्रुत्यपधिरूपेण विद्योतितचेतसः शुद्धहृदयाः शान्तिजिनसदृशाः किं न विजानन्ति तराम् ! अपि सर्वमेव विधि जानन्त्येवेत्यर्थः ॥ 214 ॥ अथ शान्तिजिनस्य षट्खण्डसाधनविधि धर्णयति अष्टेतिअष्टाहिकाविरमणे सति तच्च चक्रं व्योम्ना चचाल हरित प्रति वासवस्य । तेनैव वासरमणे वमेकचक्रः ख्यातो रथः सविधदेशविवर्तिनाऽपि ॥ 215 ॥ अष्टाहिकायाः अष्टाहिकामहोत्सवस्य विरमणे सति समाप्तौ सत्याम् तदायुधागारस्थं चक्र च व्योम्ना आकाशमार्गेण वासवस्येन्द्रस्य हरितं दिशा पूर्वदिशामित्यर्थः, प्रति चचाल, सविधदेशे समीपदेशे विवर्तिना व्योम्ना गमनेन कृत्वा तेन चक्रेणैव वासरमणेः सूर्यस्य रथोऽपि एकमेव चक्रं यस्य स तादृशः, शान्तिजिनचक्रस्यैकत्वादिति भावः, ख्यातः प्रसिद्धः, ध्रुवमेवमनुमिनोमीत्यर्थ ॥ उत्प्रेक्षा ॥ 215 ॥ यक्षैरिति यौरधिष्ठितमधिष्ठितवित्तरक्षेस्तत् संततं दशशतीममितैः सलक्षैः । सैन्योत्थितेन रजसा ककुभां विभागानाच्छादयन्ननु ययौ जिनचक्रवर्ती ॥ 216 Page #88 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् जिनचक्रवर्ती जिनेन्द्रः श्रीशान्तिः सलक्षैः सावधानैः दशशतीप्रमितैः सहस्रप्रमाणैः अधिष्ठिता आश्रिता वित्तस्य धनस्य रक्षा येषु तैस्तादृशैः वित्तरक्षानियुक्तैः यक्षैः अधिष्ठितम् तच्चक्रमनु सैन्यैः उत्थितेन गमनेन कृत्वा उद्भूतेन रजसा धूलीभिः ककुभां दिशां विभागान् दशदिशा इत्यर्थः, आच्छादयन् व्याप्नुवन् सततं ययौ ॥ 216 ॥ पुरेति पुरस्कृताः सम्पति मन्दगामिनोऽप्यनेन भर्ना वयमेव केवलम् । इतीव वेगेन गजाः प्रतस्थिरे क्षरन्मदप्लावितरेणुसंचयाः ॥ 217 ॥ अनेन भर्ना शान्तिजिनेन सम्प्रति मन्दगामिनः, स्थूलत्वादिति भावः, अपि केवलं वयं गजा एव, न त्वन्ये, पुरस्कृताः, अग्रेसराः कृताः, सैन्यप्रयाणे गजा एवाग्रतो भवन्तीति भावः क्षरता मदेन प्लाविता रेणुसञ्चयाः धूलिराशयो यैस्तादृशा मदस्राविणो गजाः वेगेन प्रतस्थिरे जग्मुः सर्वोऽपि पुरस्कृतः कार्येषूत्सहते इति भावः ॥ 217 ॥ हिरेति हिरण्मयैः पल्ययनैविराजितास्तुरङ्गमा नैकविधास्ततोऽचलन् । प्रभजनः खज्जित एव यैर्धवं जवेन न स्याद् मृगवाहनोऽन्यथा 218 ॥ ततः गजाननु हिरण्मयैः सौवर्णैः पल्ययनैः-"पर्याणं तु पल्ययनं'-( इत्यभिधानचिन्तामणिः) विराजिताः नेकविधाः अनेकप्रकारास्तुरङ्गमा अचलन् , यैः तुरङ्गमैः, जवेन वेगेन कृत्वा प्रभञ्जनः महावात एव खञ्जितः गतिविकलः कृतः, तुरङ्गमानां पवनातिगवेगत्वादिति भावः ध्रुवमेतत् , अन्यथा मृगवाहनः न स्यात् , प्रभञ्जन इत्याल्लभ्यते पद्भ्यामशक्तो हि वाहनेन सञ्चरते इति भावः ॥ 218 ॥ ___ ददाविति ददौ त्रिलोकीपतिरात्मनः पदं सनातनं नः प्रमना जगत्त्रये । इतीव चीत्कारमिषाद् निजस्तवं विनिर्मिमाणैश्चलितं रथोत्तमैः ॥ 219 ॥ त्रिलोकीपतिः शान्तिजिनः प्रमनाः प्रसन्नः सन् नोऽस्माकं रथानाम् जगत्त्रये आत्मनः स्वस्य सनातनं पदं ददौ, इतीवेति मन्वान इव चीत्कारस्य चक्रादिधर्षणजन्यशब्दस्य मिषाद्व्याजान्निजस्य स्वस्य रथस्यैव स्तवं गुणकीर्तनं विनिर्मिमाणैः कुर्वाणैः आत्मानं श्लाघमानैः रथोत्तमैः चलितम् प्रस्थानं कृतम् ॥ 219 ॥ प्रभोरिति प्रभोः प्रचेलुर्विजयश्रियोद्भटा भटाः समज्ञाग्रहणैकलम्पटाः । अनेकशः पासकृपाणपाणयः पतिपतीकं रचिता इवौजसा ॥ 220 ॥ Page #89 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । प्रभोः शान्तिजिनस्य विजयश्रिया उद्भटाः भटश्रेष्ठाः समज्ञायाः यशसः ग्रहणे उपार्जने लालसोऽपि च" इतिचामरः । अनेकशः बहुशः प्रासाः कुन्ताः भालाख्यास्त्र विशेषाः "प्रासस्तु कुंत" इत्यमरः कृपाणा खड्गाश्च पाणिषु येषां, तादृशाः, अत एव प्रतिप्रतीकं-"अङ्गांप्रतीकोऽवयवः इत्यमरः"--प्रत्यवयवमोजसा बलेन रचिता इव स्थिता भटा योद्धारः प्रचेलुः ॥ 220 ॥ मृदङ्गेति-- मृदङ्गढक्कादिकवाधनिस्वनै रवे रयाश्वेषु पलाय्य यत्सु च तुरङ्ग एक क्वचनापि यद् ययौ तदत्र ते पाथिरे न सप्तते किम् ? ॥ 221 ॥ __ मृदङ्गढक्कादिनां वाद्यानां निस्वनैः शब्दैः कृत्वा रवेः सूर्यस्य रथस्याश्वेषु पलाय्य अभूतपूर्वशब्दश्रवणजन्यभयान्नंष्ट्वा, शब्दभयात्पलायनमश्वस्वभाव इति भावः यत्सु गच्छत्सु. सत्सु च एकः तुरङ्गः क्वचनाज्ञातप्रदेशे यद्यतो ययौ, तत्ततो हेतोः एकोनत्वात् अत्र लोके ते रवितुरङ्गमाः सप्त न पाथिरे ख्याताः किमिति प्रश्ने, न हि साधारणो लोकः रवेः सप्तहयाः कथमिति जानाति इति भावः ॥ 221 ॥ तदेति-- तदा जगन्नाथचमूमहाभराद् महीतले न्यञ्चति भोगिनां प्तिः। फणासहस्रं धृतये विजज्ञिवान् मणिप्रभावाऽगणितोरुयातनः ॥ 222 ॥ तदा प्रयाणसमये जगन्नाथस्य शान्तिजिनस्य चमूनां सेनानां महतोऽसहनीयाद्भराद् भाराद् हेतोः महीतले न्यश्चति नीचैः गच्छति सति मणिप्रभावैः अगणिता न ज्ञाता उर्वी सैन्यभरजन्या यातना तीवेदना येन स तादृशाः भोगिनां सर्पाणां पतिरीशः शेषनागः धृतये पृथिव्यवलम्बनाय फणानां फटानां सहस्रं विजज्ञिवान् उत्यादयामास, स्वाभाविकपणासहस्रं प्रागुक्तरीत्याध्यवसितमिति असम्बन्धे सम्बन्धरूपाऽतिशयोक्तिः ॥ 222 ॥ . चमूसेति-- चमूसमुत्खातरजोभरैः प्रभोवितायमाने सति दुर्दिने घने । न राजहंसाः परदेशमैयरुश्चमूचराणां किमयं न विस्मयः ? ॥ 223 ॥ प्रभोः शान्तिजिनस्य चमूभिः सेनाभिः समुत्खातैः समुद्भूतैः रजोभरैः धूलिसञ्चयैः घने मेघे दुर्दिने मेघाच्छन्नदिने वितायमाने क्रियमाणे सति राजानो हंसा इव ते परदेशमन्यदेशं प्रति न ऐयरुः जग्मुः धनागमे हंसाः एतद्देशं विहाय मानसं यान्ति दुर्बला राजनोऽपि परभीताः स्वदेशं त्यजन्ति, किन्तु शान्तिंजिनसैन्यधूलिं दृष्ट्वाः दुर्दिनत्वादिग्ज्ञानाभावाद् हंसा इव राजानोऽपि ततद्देशं न त्यजन्ति स्म अयमुदन्तः-चमूचराणां सैन्यानां विस्मयः विस्मय Page #90 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् जनकः किं न ? अपि तु विस्मय जनक एव चमूत्खातधूलिं दृष्टदैव नृपपलायने कर्तव्ये सत्यपि तन्न कृतमिति विस्मय इति भावः ॥ 223 ॥ गत्वेति गत्वा योजनमात्मशक्तिनियते श्रीचक्ररत्ने स्थिते । स्वामी द्वादशयोजनानि शिबिरं न्यास्थद् व्यवस्थापरः । नास्मार्षीद् निजवेश्मनामपि जनः कश्चिच्च सेनाचर स्तिष्ठन् वार्धकिरत्ननिर्मितगृह-स्तोमेषु रम्येष्वलम् ॥ 224 ॥ योजनं योजनप्रमाण क्षेत्रं गत्वा आत्मशक्त्या नियते नियन्त्रिते श्रीचक्ररत्ने स्थिते, गतिविरते सति व्यवस्थापरः सैन्यव्यवस्थालग्नः स्वामी शान्तिजिनः द्वादशयोजनानि द्वादशयोजनप्रमाणदेशं यावत् शिविरं, सेनानिवेशं न्यास्थत् सैन्यव सस्थानं चकार । 'निवेशः शिबिरं' इत्यमरः सेनाषु चरतीति तादृशः सेनासमवेतः कश्चिज्जनश्च अलमत्यर्थं रम्येषु वार्धकिरत्नेन सूत्रधारश्रेष्ठेन निर्मितेषु गृहाणां स्तोमेषु श्रेणीषु तिष्ठन् निवसन् निजवेश्मनामपि नास्मार्षीत् , स्वगृहमपेक्ष्याऽपि अत्र सौविध्यविशेष्यलाभादिति भावः ॥ 224 ॥ गच्छन्निति गच्छन्नैवं प्रतिदिनमविच्छिन्नरूपैः प्रयाणैविश्वोत्तापं व्यपगमयितुं प्राप्तविस्तारसारः । पूर्वाम्भोधिं सुकृतविदुषां वन्दनीयोऽमराणां, पाप स्वामी रसमय इव स्वःस्रवन्त्याः प्रवाहः ॥ 225 ॥ एवमुक्तप्रकारेण प्रतिदिनमविच्छिन्नरूपैः निरन्तरैः प्रयाणैः प्रस्थानैः कृत्वा गच्छन् विश्वस्योत्तापं दुःख तापं वा व्यपगमयितुं दूरीकर्तुं प्राप्तः विस्तारः विपुलः सारो बलमतिशयश्च येन सः, तथा विस्तरसारोऽतिविस्तृतः पटविस्तारो वा येन स शान्तिजिनः प्रवाहश्च, सुकृतविदुषाम् पुण्यवतां धीमताम् अमरानां देवानां वन्दनीयः स्वामी शान्तिजिनः रसमयः जलमयः शान्तिपक्षे गुणमयश्व, "गुणे रागे द्रवे रसः' इत्यमरः, स्वःस्रवन्त्याः गङ्गायाः प्रवाह इव पूर्वाम्भोधिं पूर्वसमुद्रं प्राप ॥ 225 / / सरेति सरस्वतीनामविनश्वरं पर्द, स्वबन्धुवत् सद्गुणरत्नसञ्चयम् । समीरणरिप्रेतवीचिबाहुभिः, समालिलिङ्गेव विभुं पयोनिधिः ॥ 226 ॥ ___पयोनिधिः समुद्रः सरस्वतीनां विद्यानां नदीनां च अविनश्वरं स्थिरं पदं स्थानं सद्गुणा एव रत्नानि तेषां संचयो यस्मिन् स तादृशः तम् विभुं शातिजिनं स्वबन्धुवत् समुद्र इव तह Page #91 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। ndhurapi रत्नसंचयावान् सरस्वतीपदं च सम्भाव्यते इति तादृशः जिनः स्वबन्धुरेवेति भावः, समीरणेन पवनेन प्रेरितैः उत्तालीकृतैः विचयास्तरङ्गा बाहव इव तैः समालिलिङ्गेव कथमन्यथा तरङ्गोत्थानमिति भावः श्लेषपुष्टोपमा ॥ 226 ॥ अधोइति अथो निविष्टः स च सिंहविष्टरे, स्वयं प्रभुर्मागधतीर्थसंमुखम् । जिनेन्द्रचक्रिद्वयवृत्तवर्तिनां, ललामभूतः कमनीयविग्रहः ॥ 227 ॥ अथो अनन्तरम् जिनेन्द्राणां चक्रिणां च चक्रवर्तिनां च द्वयं युगलं तस्य वृत्तं चारः तत्र वर्तन्ते इति तेषां जिनेन्द्राणां चक्रवर्तिनाञ्च ललामभूतः तिलकरूपः कमनीयविग्रहः रमणीयशरीरः प्रभुः स शान्तिजिनः स्वयं पूर्वदिशि समुद्रतटात् मागधतीर्थसम्मुखम् सिंहविष्टरे सिंहासने निविष्टः उपविवेश ॥ 227 ॥ - अवेति अवस्थितो द्वादशयोजनान्तके, स्वकीयसिंहासनकम्पनादनु । समुत्पतत्क्षोभसमाकुलाशयो, व्यचिन्तयद् मागधतीर्थनायकः ॥ 228 ॥ द्वादशयोजनानामन्तकेऽन्तेऽवस्थितः मागधतीर्थस्य नायकः देवः मागधकुमारनामा स्वकीयसिंहासनस्य कम्पनादनु पश्चात् समुत्पतद्भिः उत्पद्यमानैः क्षोभैः व्याकुलताभिः समाकुलः पीडितः आशयो यस्य स तादृशः अकस्मात्सिंहासनकम्पनात् क्षुब्धः सन् व्यचिन्तयत् ॥ 228 ॥ मागधतीर्थेशचिन्तामेवाह-मदिति मत्सिंहासनकम्पमाप यदिदं निष्कम्पमेवान्वहं, तत्किं मे च्यवनं किमद्भुतमहो! विघ्नोऽपि भावी किमु ? / शत्रोरेव विचेष्टितं किमथवा कस्यापि चैतन्मम, ध्यात्वैवं स च संशयापहतये प्रायुक्त बोधं निजम् ? ॥ 229 ॥ अन्वहं सर्वदैव निष्कम्प स्थिरमिदं मत्सिंहासनम् एवं स्वभावे सत्यपि यद् मत्सिंहासनकंपम् कंपनमाप, किमिति वितर्के तन्मे किं च्यवनम् अहो किमद्भुतमाश्चर्य विघ्नोऽपि विघ्नो वा किं भावी, अथवा एतत्सिंहासनकम्पनम् कस्यापि मम शत्रोरेव विचेष्टितम् किम् ? एवमित्थं ध्यात्वा वितळ संशयस्यापहतये भेदनाय स मागधतीर्थेशश्च निज बोधं प्रायुक्त निजावधिज्ञानोपयोगं ददावित्यर्थः ॥ 229 ॥ अवेत्येति अवेत्य तं षोडशधर्मचक्रिणं, समागतं पञ्चमचक्रवर्तिनम् । / व्यचारयद् मागधतीर्थनायकः, स्वचेतसैवं पुनरृद्धचेतनः ॥ 230 ॥ . Page #92 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसुरीश्वरकृत-प्रबोधिनीयुतम् __ - षोडशधर्मचक्रिणं तीर्थङ्करं पञ्चमचक्रवत्तिनम् तं शान्तिजिनं समागतमवेत्य ज्ञात्वा ऋद्धा सातिशया चेतना बुद्धिर्यस्य स तादृशः धीमान् मागधतीर्थनायकः पुनः स्वचेतसा एवं वक्ष्यमाणप्रकारेण व्यचारयत् दध्यौ ॥ 230 ॥ तविचारणामेवाह अहो! इति अहो! धिगज्ञानमिदं ममाधुना, प्रभुत्वमेतद् धिगपि प्रसृत्वरम् । - . viz2अम्भणाद् यस्य न शान्तिमागतं, कथञ्चिदज्ञासिषमेव नायकम् ॥ 231 ॥ अहो इति खेदावेदे । अधुना मम idama'jJAnaM धिक् , निन्दितमित्यर्थः, एतद्वतमानं प्रसृत्वरं वर्धमानं प्रभुत्वमिति धिक्, निन्दने हेतुमाह-यस्याज्ञानस्य प्रभुत्वस्य च विजृम्भणान्मोहादिरूपस्वप्रभावप्रकाशनाद्धेतोः कथञ्चिन्मदीयपुण्यसम्भारादितः आगतं नायकं शान्तिजिनं न अज्ञासिषम् ॥ 231 ॥ उपेति उपासनामल्पितकल्पशाखिनः, प्रकुर्वते यस्य च कल्पवासिनः । प्रभोः सपर्यामपि तस्य कीदृशी-महं करिष्यामि तनिष्ठऋद्धिकः ? ॥ 232 ॥ यस्य शान्तिजिनस्य अल्पितः लघूकृतः चिन्तितादप्यधिकफलदानादिना कल्पशाखी कल्पवृक्षो येन तस्य प्रभोः कल्पवासिनः वैमानिकाः देवाश्चोपासना सेवाम् प्रकुर्वते, तस्य प्रभोः शान्तिजिनस्य तनिष्ठऋद्धिकोऽत्यल्पशक्तिः अहं मागधतीर्थेशः कीदृशीं किम्प्रकारां सपर्यामर्हणामपि करिष्यामि ? मत्कृतार्हणाऽत्यल्पैव भवेदिति भावः ॥ 232 ॥ - स्वेतिस्वसंपदोऽस्याऽप्यनुसारतः प्रभोस्तथापि भक्तिं वितनोमि सांप्रतम् । महात्मनां कार्मणकर्मणि स्फुटं, विहाय भक्तिं न परं हि साधनम् ॥ 233 / / तथापि अल्पर्द्धित्वेऽपि स्वसम्पदः अनुसारतोऽपि अनुरूपतोऽपि साम्प्रतमस्य प्रभोः शान्तिजिनस्य भक्तिम् सेवां वितनोमि करोमि, भक्तिरेव सेवायां प्रधानं, न सम्पदित्याह हि यतः महात्मनाम् पुरुषोत्तमानां तीर्थङ्करादीनां कार्मणकर्मणि कैङ्कर्ये भक्तिं विहाय परं सम्पदादिसाधनं न, स्फुटमेतत्,,महात्मनां स्वयं सर्वाधिकतरकित्वात्तत्र भक्तरेव योग्यतेति भावः ॥ 233 ॥ इदमितीदं विनिश्चित्य निजेन चेतसो, पदां समादाय समेत्य सत्वरम् । पदारविन्दद्वितयं पुरः प्रभो नाम नक्षत्रपथे कृतस्थितिः ॥ 234 ॥ Page #93 -------------------------------------------------------------------------- ________________ 72 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । इदमुक्तप्रकारं निजेन चेतसा विनिश्चित्य उपदामुपहारं समादाय सत्वरं समेत्य प्रभोः शान्तिजिनस्य पुरः नक्षत्रपथेऽन्तरीक्षे कृतस्थितिः स्थितः सन् देवानामभूमिस्पृक्त्वादिति भावः । पदारविन्दद्वितयं शान्तिजिनपादपद्मयुगं ननाम ॥ 234 ॥ व्यजीतिव्यजिज्ञपञ्चाभयदानदक्षिण ! त्वया विभो ! मत्पदमायता स्वयम् । सुरेषु रेखा मम नैव केवलं, निवेशिता किन्तु सुरेश्वरेष्वपि ॥ 235 ॥ ___ व्यजिज्ञपत् मागधतीर्थशः न्यवेदयच्च कित्यिआह-अभयदाने दक्षिण ? समर्थ ! प्रभो ! स्वामिन् ! मत्पदम् मत्स्थानं स्वयमेवायताऽऽगच्छना त्वया मम केवलं सुरेष्वेव रेखा पङ्क्तिः न निवेशिता, किन्तु सुरेश्वरेष्वपि * मदीया रेखा निवेशिता, सुरेश्वरपङ्क्तावेव मम पङ्क्तिरपि न्यस्तेत्यर्थः ॥ 235 ॥ सुरेष्वेति सुरेश्वराणां न कदापि यत्पदं स्वपादपद्मस्त्वयका पवित्रितम् । पवित्रितं देव ! ममैव तत्परं कृतः कृतार्थोऽस्मि निकृत्यपासिना ॥ 236 ॥ यद्यतः निकृत्यपासिना भवबन्धननाशकेन त्वयका त्वया स्वपादपद्मः सुरेश्वराणां पदं स्थानं कदापि न पवित्रितम् , देव ! परं किन्तु ममैव तत्स्थानं पवित्रितमित्यतः कृतार्थः । कृतकृत्यः कृतोऽस्मि, सुरेन्द्रेभ्योऽपि उक्तहेतोस्तव मय्यधिकोऽनुग्रह इत्यर्थः ॥ 236 ॥ अत इति अतः परं ते विनियोगवर्तिनां पुरस्सरोऽस्म्येष विशेषवेदितः । निदेशदानेन यदा कदाचन, प्रसादनीयः स्मृतिपूर्वकं त्वया ॥ 237 / / अतः परमितोऽप्रे विशेषवेदितः वैशिष्टयम् निजागमनादिना प्रापितः एषोऽहम् मागधतीर्थेशः ते तव विनियोगवर्तिनामाज्ञास्वीकुर्वतां पुरस्सरोऽप्रेसरोऽस्मि, त्वया यदा कदाचन स्मृतिपूर्वकं स्मृत्वा निदेशदानेनाज्ञाप्रदानेन कृत्वा प्रसादनीयोऽनुप्राह्योऽस्मि ॥ 237 ॥ इतीति इतीरयित्वा मणिपत्य नित्यगीः सुरस्ततोऽस्मै मणिभूषणाऽञ्चितम् । . उपायनं सन्निधिमानुपानयद् न तादृशां रजनमन्यदस्ति यत् ॥ 238 ॥ इत्युक्तप्रकारमीरयित्वा प्रणिपत्य प्रणम्य नित्यगीः सत्यवाक्सुरः मागधतीर्थदेवः ततः प्रणामानन्तरम् सन्निधिमान् समीपस्थः सन् मणिभूषणाञ्चितम् उपायनमुपहारमुपानयदुपढोकितवान् , ननु किमिति साधारणं द्रव्यादि नोपानयदित्यत आह- यद्यतः तादृशां महतामन्यत्साधारणद्रव्यादि रञ्जनं मनःप्रीतिजनकं नास्ति महतां महद्भिरेव तृप्तिरिति भावः ॥ 238 ॥ Page #94 -------------------------------------------------------------------------- ________________ 73 www A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । विसेति-- विसर्जितः सत्कृतिपूर्वकं सुरः प्रसादभाजा स च शान्तिचक्रिणा । __ ययौ निजस्थानमनाहतक्रमं समुल्लसत्तोषपरीतमानसः ॥ 239 ॥ प्रसादभाजा प्रसन्नेन शान्तिचक्रिणा चक्रवर्तिना शान्तिनाथेन सत्कृतिपूर्वकम् ससत्कारं विसर्जितोऽनुज्ञातः स सुरः मागधतीर्थेशश्च समुल्लसता तोषेण हर्षेण परीतं पूर्ण मानसं यस्य स नितरां तुष्टहृदयः सन् अनाहतक्रमं क्रममनतिक्रम्य निजस्थानं ययौ ॥ 239 ॥ तत इति ततः क्षणादक्षिणवाधिरोधसि स्थितः स्थिराधीशनतक्रमाम्बुजः । असाधयद् मागधवत् समागधः सुरं स्वशक्त्या वरदामनायकम् ॥ 240 ॥ ततो मागधेशगमनानन्तरम् क्षणात्स्वल्पकालत एव स्थिरायाः पृथिव्याः अधीशैः महीशैः नते प्रणते क्रमांबुजे पादपद्म यस्य स तादृशः समागधः मागधेन सहितः शान्तिजिनः दक्षिणवार्धेः दक्षिणसमुद्रस्य रोधसि तीरे-"कूल रोधश्च तीरश्चे"-त्यमरः" ! स्थितः सन् वरदामस्य तदाख्यतीर्थस्य नायकमीशं सुरं देवम् स्वशक्त्या मागधवन्मागधतीर्थेशवदसाधयत् स्ववशीचकार ॥ 240 ॥ सैन्यमिति सैन्यं पश्चिमवारिधेरनुतटं विन्यस्य zAntiprabhudattAnaya'maNIvibhUSaNagaNaM शिष्टिमतीष्टिवतम् । समान्यप्रतिभासमानममरं तं च प्रभासेश्वरं, वाताधीशदिगध्वना चलितवान् श्रीसिन्धुदेवी प्रति ॥ 241 ॥ शान्तिप्रभुः पश्चिमवारिधेः अनुतटम् तटे सैन्यं विन्यस्य स्थापयित्वा दत्त उपदीकृतः अनयाणाममूल्यानां मणीविभूषणानां गणो येन तं तादृशम् शिष्टौ निजाज्ञायाम् "शिष्टिश्चाज्ञा चेत्यमरः" / प्रतीष्टिः प्रीतिः व्रतं यस्य तं तादृशमाज्ञापालकं प्रतिभासमानम् प्रभासस्य तदाख्यतीर्थस्य ईश्वरमधिनायकममरं देवं तश्च सम्मान्यानुमतं कृत्वा वातः पवनोऽधीशः पतिः यस्याः तद्दिगध्वना वायव्यदिङ्मार्गेण श्रीसिन्धुदेवी प्रति चलितवान् ॥ 241 ॥ स्वामीति स्वामी सैन्यं न्यधित सुमतिः सिन्धुसिन्धोः प्रतीरे, वामे वामे सविधसविधे सिन्धुदेवीगृह्स्य्। . यस्मिंस्ताणे न च जलमपि प्रायशो धन्वनीव, सैन्यानहें वदनरदनश्रोत्रकाश्मल्यभित्त्यै ॥ 242 ॥ . zA. 10 mA Page #95 -------------------------------------------------------------------------- ________________ 7. ___ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । सुमतिः ज्ञानी स्वामी शान्तिजिनः सिन्धुसिन्धोः सिन्धुनद्याः-"सिन्धुः समुद्रे नद्यां चेति विश्वकोशः" प्रतीरे तटे "प्रतीरं च तटं त्रिष्वित्यमरः । " सिन्धुदेव्याः गृहस्य मंदिरस्य सविधसविधे अतिसमीपे वामे रम्ये वामे वामभागे-"वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेषु चेत्य मरः" / सैन्यं न्यधित निवेशयामास सैन्यानामनहेऽयोग्ये यस्मिन् तटे धन्वनि मरुदेश iva"marudhanvAnau इत्यमरः" / प्रायशः वदनानां मुखानां, रदनानां दंतानां, श्रोत्राणाञ्च काश्मल्यस्य कृष्णतायाः भित्यै भेदनाय दूरीकरणाय ताणं तृणसमूहः जलमपि च न नाभूत् ॥ 242 ॥ शान्तिमिति शान्ति स्वाभिमुखं जगत्त्रयपति सिंहासनस्थायिनं, विज्ञायाऽवधिनोपदाभृतकरा श्रीसिन्धुदेवी मुदा । आगत्य प्रणिपत्य विज्ञपयति स्मैनं प्रभुं प्राञ्जलिधन्याऽहं तव दर्शनादिह विभो ! स्थास्नुनिदेश्या सदा ॥ 243 ॥ जगत्त्रयपति शातिं शातिजिनं स्वाभिमुखं सिंहासनस्थायिनमवधिनाऽवधिज्ञानोपयोगेन विज्ञाय मुदा उपदाभिः भृतः पूर्णः करो यस्याः सा गृहीतोपदा श्रीसिन्धुदेवी आगत्य प्रणिपत्य प्राञ्जलिबद्धाञ्जलिः सती एवं प्रभु शान्ति विज्ञपयति स्म, एवमिति किमित्याह-विभो ! इहात्र स्थास्नुः स्थिताऽहं तव दर्शनाद्धन्या प्रशस्या जाता, सदा निदेश्या आज्ञातव्या च त्वयेति shessH॥243॥ इतीति इत्यालप्य समर्प्य भास्वरतरं दिव्यं विभूषाचयं, जात्याष्टापदभूरिरत्नसक्नद्रोणीघटान् सा समान् । विश्वेशः प्रतिपद्य शिष्टिममरी सत्कारमाप्याऽगमत् , स्वस्थानं वृषभध्वजस्य च दिशा वैताढयशैलं प्रभुः ॥ 244 ॥ इत्युक्तप्रकारमालप्योक्त्वा सा सिन्धुदेवी भास्वरतरमतिभास्वरं दिव्यं विभूषाणामलङ्काराणां चयं rAzimasamAna'nupamAn समर्प्य शान्तिजिनायोपहृत्य अमरी शिष्टिमाज्ञां सत्कारञ्चाप्य स्वस्थानम् अगमत् जगाम, विश्वेशः शान्तिजिनश्च प्रभुः प्रतिपद्य सिन्धुदेव्युपहृतं स्वीकृत्य वृषभ ध्वजस्येशानस्य दिशा ईशानदिशा वैताढ्यशैलमगमत् ॥ 244 ॥ ज्ञात्वेति ज्ञात्वा स्वामिनमागतं सपृतनं वैताढयशैलप्रभुआगाऽऽगत्य विनत्य चाऽऽदित विभोः शिष्टिं कृतोपायनः । / Page #96 -------------------------------------------------------------------------- ________________ More A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् * चक्री चक्रमनुव्रजंश्च सबलः प्राप्तस्तमिस्रां गुहा मासीनः कृतमालकाभिधसुरं चक्रे सहेलं वशम् ॥ 245 ॥ वैताढ्यशैलस्य प्रभुरीशो देवः सपृतनं ससैन्यं स्वामिनं शान्तिजिनमागतं ज्ञात्वा कृतोपायनः उपहृतोपायनः सन् द्राक् शीघ्रमागत्य विनत्य प्रणम्य च विभोः शान्तिजिनस्य शिष्टिमाज्ञामादित स्वीकृतवान् चक्री शान्तिजिनश्च सबलः ससैन्यः चक्रमनुत्रजन्-चक्रमनुगच्छन् तमिस्रां तदाख्या, गुहां कंदरां प्राप्तः "दरी तु कंदरोवा स्त्री देवखातबिले गुहे" त्यमरः । तत्राऽऽसीनः स्थितस्सन् प्रभुः कृतमालकाभिधं सुरं सहेलमनायासेनैव वशं स्वाधीनं चक्रे ॥ 245 ॥ आक्षप्त इति- . आज्ञप्तः प्रभुणा चमूपतिरथो सिंधु नदीं चर्मणा, पोत्तीर्य स्ववशंवदं व्यरचयत् तन्निष्कुटं दक्षिणम् । तामिस्रं विहिताष्टमः स च जवादुद्घाटयामासिवान् , द्वारं स्वामिनिदेशतः पृथुमतिर्दण्डेन रत्नेन तत् ॥ 246 ॥ अथो-अनन्तरम् प्रभुणा-शान्तिजिनेन आज्ञतः चमूपतिः सेनापतिः चर्मणा चर्मरत्नेन सद्यानपात्रीभूतेन स सिन्धु नदी प्रोत्तीर्य दक्षिणं दक्षिणादिक्थं तन्निष्कुटं स्ववशवदं व्यरचयत् । तथा स्वामिनः शान्तिजिनस्य निदेशतः आज्ञप्तः विहितम् अष्टमं तदाख्यं तपो येन स तादृशः पृथुमतिर्महाबुद्धिः चमूपतिः दण्डेन रत्नेन दण्डरत्नेन तामित्रं-द्वारम् जवात् शीघ्रमेवोद्घाटयामासिवान् ॥ 24 ॥ प्रविश्येति प्रविश्य बाष्पोपरमे तदन्तरे महेभमारुह्य चम्रपरिष्कृतः । निधेश्य कुम्भे मणिमेव दक्षिणे दरीतमच्छेदयति स्म चक्रभृत् ॥ 247 ॥ बाष्पस्य-"बाष्प ऊष्मा" इति हैमः,, तमिस्रागुहावत्तिन ऊष्मण उपरमे निवृत्तौ सत्यां चक्रभृत् शान्तिजिनः महेभं गजराजमारुह्य चमूभिः सेनाभिः परिष्कृतः समन्वितः तदन्तरे तस्या तमिस्राया अभ्यन्तरे प्रविश्य दक्षिणे कुम्भे गजापसव्यकुम्भे मणिं निवेश्य स्थापयित्वा एव दर्याः कन्दरायाः तमोऽन्धकारं छेदयति नाशयति स्म ॥ 247 ॥ तदेति तद्भित्त्योरपि मण्डलानि विलिखन्नेकोनपश्चाशतं, काकिन्या मणिना प्रभुः स पुरतोऽयासीत् प्रयासं विना । चक्री वर्धकिना निबद्धसरणिः क्षिप्रं निमग्नाभिधोन्मग्नाख्यं हृदिनीद्वयं परमवातारीत् तदन्तःस्थितम् ॥ 248 ॥ Page #97 -------------------------------------------------------------------------- ________________ 76 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। तस्याः तमिस्राकन्दराया भित्योः कुडययोरपि काकिन्या तदाख्येन मणिना एकोनपश्वाशतं मण्डलानि विलिखन् स प्रभुः शान्तिजिनः प्रयासं श्रमं विनैव पुरतोऽग्रतोऽयासीत् । तथा चक्री शान्तिजिनः वर्धकिना सूत्रधारेण क्षिप्रं शीघ्रमेव निबद्धसरणिः निर्मितमार्गः सन् रचितसेतुनेति भावः तस्या गुहाया अन्तः मध्ये स्थितं परं विशालं निमग्नाभिधमुन्मग्नाख्यम् च हृदि न्योनद्योयम् अवातारीत् ॥ 248 ॥ तदेति तदाऽऽत्मनैवोद्धटितं तदौत्तरं महागुहाद्वारमुपागते विभौ । न चात्र चित्रं प्रतिभासते सतां शुभात्मनां यत् सकले सुसम्भवम् ॥ 249 ॥ तदा उद्भित्त्यवतारसमये विभौ शान्तिजिने उत्तरद्वारसन्निध उपागते तस्या औत्तरं तदौत्तरमुत्तरदिक्स्थं तमिस्राख्यमहागुहाया द्वारम् आत्मना स्वत एव उद्घटितम्, ननु एतच्चित्रम् पिहितं द्वारं कथं स्वयमेवोद्विटितमिति चेत् तत्राह- अत्र स्वयं द्वारोद्घाटनविषये चित्रमाश्चर्य नच नैव प्रतिभासते यद्यतः शुभात्मनां पुण्यवतां सतां महतां सकलं शक्यमशक्यं सर्वमेव सुसम्भवम् युज्यते, पुण्यप्रभावतो-'शक्यमपि शक्यं भवतीति भावः ॥ 249 / / विजेतुमितिविजेतुमेवोत्तरभारतं पृथु कुबेरदिग्द्वारिकयैव निःसृतम् । ससैन्यमायान्तमवेक्ष्य चक्रिणं सहासमापातशका मिथो जगुः ॥ 250 ॥ पृथु विशालमुत्तरभारतं विजेतुमेव नतु केवलं पर्यटितुम् कुबेरदिश उत्तरदिशः द्वारिकया द्वारेणैव निःसृतम् गुहाबहिर्गतम् चक्रिणं शान्तिजिनं ससैन्यमायान्तमवेक्ष्य आपातशकाः शकनातीयाः जनाः मिथः परस्परं सहासम् अवज्ञासूचकहाससहितं जगुः ब्रुवन्ति स्म ॥ 250 ॥ शकवाचमेवाह-are ! are ! चतुर्धा बलमानशालितः क एव निःशङ्कमुपैति ग्र्वित्ः॥ बलावलेपेन परोपवर्तनं ग्रहीतुकामः क इवाभिवर्ण्यताम् ॥ 251 ॥ अरे ! निकृष्टसम्बोधनमिदम् , चतुर्धा गजाश्वरथपत्तिरूपचतुःप्रकारेण बलमानेन सैन्यप्रमाणेन शालितः शोभितः चतुरङ्गबलसहितः, गर्वितः गर्वयुक्तः क एव निशङ्क निर्भयमुपैत्यागच्छति ? अत्रागमने तु भेतव्यमेव सर्वैरिति भावः । अथवा बलस्य वीर्यस्यावलेपेन गर्वेण परस्यान्यस्योपवर्त्तनं देशं ग्रहीतुकामः वशीकर्तुकामः क इवाभिवर्ण्यताम् ? परमण्डलं विजिगीषुर्हि गर्वितश्चनिन्दनीय एव न तु प्रशंसनीय इति यावत् ॥ 251 ॥ बलेतिबलावलं स्वस्य परस्य वा बुधो विचार्य कार्यव्यवसायमाश्रयेत् । विचारमुत्सृज्य गृहीतपौरुषः पराभवं विन्दति यद् महानपि ॥ 252 ॥ . Page #98 -------------------------------------------------------------------------- ________________ 77 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । __ * बुधो-धीमान् स्वस्य परस्य प्रतिपक्षस्य वा बलञ्चाबलञ्च बलतारतम्यं विचार्य कार्यस्य विजयादिरूपस्य व्यवसायमुद्योगमाश्रयेत्कुर्यात् , अन्यथा विचारमुत्सृज्य अविचार्यैव गृहीतपौरुषः प्रयुक्तपराक्रमः महानपि पराभवं पराजयं विन्दति लभते, न बलेनैव कार्यसिद्धिः, किन्तु विचारसहितेनेति भावः ॥ 252 ॥ गरितिगजैः किमेभिर्महिषैरिवाऽमदैः खरैरिवोच्चैस्तुरगैरथापि किम ? नरैरमीभिः किमु वानरैरिव, प्रनर्तमानैः परदेशलिप्सया ? ॥ 253 ॥ 'महिषो वाहद्विषत्कासरसैरिभाः' -इत्यमरवचनाद् । महिषैः सैरिभैरिवाऽमदैः मदहीनैरंभिः सैन्यस्थितैः गजैः कृत्वा किम् ? न किञ्चिदपीत्यर्थः । मदहीना गजाः पौरुषहीनत्वान्न युद्धसहा इति भावः । अथापि तथा खरैः गर्दभैरिव युद्धक्रियानभिज्ञैः उच्चैः तुरगैः किम् ? न किश्चिदपि, एतादृशानां तुरगाणां खराणामिव युद्धे अकिश्चित्करत्वादिति भावः । परदेशस्य लिप्सया अधिकर्तुमिच्छया प्रवर्तमानैः आरम्भकर्तृभिः वानरैरिवाल्पसत्त्वैः अमीभिदृश्यमानैः नरैः सैन्यैः किमु ? न किञ्चिदपि अल्पसत्त्वतया एवाकिञ्चित्करत्वादिति भावः ॥ 253 ॥ महेतिमहाबलैः किं यदि वा महाबलै-स्तुरङ्गमैः कि यदि वा तुरङ्गमैः ? महारथैः किं यदि वा महारथै न सांयुगीना यदि ते महाभटाः ? ॥ 254 ॥ यदिमे उक्तविपरीतास्तथाप्यकिञ्चित्करा एवत्याह-यदि वा महाबलैः महापराक्रमैः महाबलैः सैन्यसमूहैः किम् ? न किमपीत्यर्थः । यदि वा तथा तुरङ्गमैः शीघ्रगामिभिः तुरङ्गमैरश्वैः किम् ? न किमपीत्यर्थः । यदि वा तथा महान्तः रथा येषां तादृशैः विशालरथशालिभिः महारथै भटविशेषैः सहस्रयोधिभिः किम् ? न किमपीत्यर्थः । तत्र हेतुमाह यदि ते महाभटाः योद्धारः सांयुगीनाः युद्धे हिताः युद्धाभ्यासवन्तः युद्धपटव इति यावत्, न, न सन्ति- योधानां रणकौशल्याभावे रथादिवैशिष्टयमकिञ्चित्करमेवेति भावः "सांयुगीनो रणे साधुः" इति हैमः ॥ 254 ॥ शाणेतिशाणाजीवानिवैतान् निशितबहुविधाऽस्त्राणि पाणौ दधानानस्माकं देशसीमां समुपनिपततो धिग् मुमूषून सुमूर्खान् एते चोपेक्ष्यमाणा व्यसनजननवद् नाऽऽयतौ शर्मणे स्युः, पञ्चत्वं प्रापयामः सुकृतपरिणतैः शक्तितस्तद् विमूढान् ॥ 255 ॥ शाणैः शस्त्रादितीक्ष्णीकरणादिकर्मभिर्जीवन्तीति ते तादृशाः, शाणाजीवो हि शस्त्रादीनि . तीक्ष्णानि करोति, न तु तत्प्रयोगे तदाघातसहने वा समर्थ इति भावः । तानिव निशितानि Page #99 -------------------------------------------------------------------------- ________________ 78 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । तीक्ष्णानि बहुविधानि अस्त्राणि पाणौ दधाना नु नतु तत्प्रयोगेऽपि समर्था इति भावः अस्माकं शकानाम् देशसीमां मण्डलावधिम् समुपनिपततः सीमामुल्लय मण्डलान्तः प्रविशतः सुमूर्खान् मन्दबुद्धीन्, सीमोल्लङ्घनदुष्परिणामाज्ञानादिति भावः । मुमूर्धन् मृत्युमिच्छतः, मृत्यु विहायान्यफलासम्भवादिति भावः । धिक् निन्दनीया एते स्वाहितापरिज्ञानादिति भावः । एते च समागता योधाः उपेक्ष्यमाणाः नैते किमपि कर्तुं प्रभवन्तीति उपेक्षिताः सन्तः आयतावुत्तरकाले व्यसनजननवत् व्यसनोत्पत्तिमिव, शर्मणे कल्याणाय न स्युः भवेयुः, यथा हि व्यसनमादौ अकिञ्चित्करमपि पश्चाद् दुस्त्यनं भवति तथेत्यर्थः तत्ततः विमूढान् मन्दमतीन् एतान् सुकृतपरिणतेः पुण्यपरिणामरूपायाः शक्तितः स्वपराक्रमतः, न विनापुण्यं पराक्रमो भवतीति भावः । पञ्चत्वं मृत्यु प्रापयामः, निहन्म एतानित्यर्थः ॥ 255 ॥ विचायति विचार्य चै शकवीरमण्डली, विचित्र्धौताऽऽयुध्जात्म्न्न्द्दिता। पुरस्थसैन्येन च चक्रवर्तिनः, प्रचक्रमे योद्धमनुक्रमेण सा ॥ 256 ॥ एवमुक्तप्रकारेण विचार्य च सा शकवीरमण्डली शकभटसमूहः विचित्रैः नानाविधैः dhautaiH"kSAlitaiH धौतं क्षालितं" इति हैमः धवलैः तीक्ष्णैश्चायुधजातैः अस्त्रसमूहैः मण्डिता सहिता सति, अस्त्राणि गृहीत्वेत्यर्थः । चक्रवर्तिनः शान्तिजिनस्य पुरस्थेनाग्रसरेण सैन्येनानुक्रमेण क्रमश: योद्धं । प्रचक्रमे प्रकान्ता ॥ 256 ॥ चमूपतिरिति चमूपतिर्वीक्ष्य पराङमुखीकृतान् , किरातवीरैः प्रभुसैनिकानिमान् । क्रुधाऽसिरत्नं परिगृह्य संमुखोऽश्वरत्नमारुह्य दधाव तान् प्रति ॥ 257 ॥ चमूपतिः शान्तिसेनापतिः इमान् युद्धचमानान् प्रभोः शान्तेः सैनिकान् किरातवीरैः शकयोधैः पराङ्मुखीकृतान् पलायनपरान् वीक्ष्य क्रुधा असिरत्नं खङ्गरत्नं परिगृह्य अश्वरत्नमारुह्य तान् शकवीरान् प्रति संमुखः सन् दधावाऽभिययौ ॥ 257 ॥ विभेति विभासमानेन च तेन तत्क्षणं, रराज रत्नत्रितयेन सा चमूः । यथैव शक्तित्रितयेन राजता, यथैव गुप्तित्रितयेन साधुता ॥ 258 ॥ तेन चमूपतिना विभासमानेन राजमानेन सता तत्क्षणं तस्मिन् काले सा चमू: सेनारस्नानां त्रितयेन असिरूपेणाश्वरूपेण सेनापतिरूपेण च रराज शुशुभे, किमिवेत्याह-यथैव हि-"शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः" इतिहैमोक्तेः"-शक्तीनां प्रभुत्वोत्साहमन्त्रजानां त्रितयेन* राजता Page #100 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् नृपत्वम्, यथैव च गुप्तीनाम्-मनोगुप्तिवचनगुप्तिकायगुप्तीनां जिनोक्तानां त्रितयेन साधुता तथेत्यर्थः । / मालोपमाऽलङ्कारः ॥ 258 ॥ रणेति रणाङ्गणे तस्य पताकिनीपतेर्न कोऽपि तस्थौ पुरतोऽभिधावतः । तमिखसंभार इवोष्णदीधितेर्गरुत्मतः सर्प इवाऽभिसर्पतः ॥ 259 ॥ रणाङ्गणे युद्धस्थल्याम् अभिधावतः जवेन प्रहरतः तस्य पताकिनीपतेः सेनापतेः पुरतोऽग्रतः कोऽपि न तस्थौ, अने, गतः सर्वोऽपि मृतो वा पलायितो वा, क इवेत्याह-उष्णदीघितेः सूर्यस्याग्रतः तमिस्रस्य तिमिरस्य संभारोऽतिशय इव, अभिसर्पतः सम्मुखं धावतः गरुत्मतो गरुडस्याग्रतः सर्प इव । मालोपमा . ॥ 259 ॥ शालूरा इति शालूरा इच केचनाऽपि सरसि त्रस्ता ममज्जुर्भटा, भुञ्जाना इव केचनाऽपि वदने न्यास्थन् स्वहस्ताङ्गलीः । स्वप्राणान् परिरक्षितुं वृषभवत् tasmi~zca केचित् तृणं, केऽपि काऽपि निलिपियरे सलिलवद् दुग्धे विदग्धाशयाः ॥ 260 ॥ तस्मिन् रणाङ्गणे च त्रस्ताः मृत्युभीताः सन्तः केचित्कतिपयभटा योधाः शालूरा भेका iva"bheke मण्डूकवर्षाभूशालरप्लवदर्दुराः" इत्यमरः । सरसि-तडागे, ममज्जुः, अलक्ष्यत्वाद्यथा हतो न स्यामिति बुद्धयेति भाव्ः। केचनाऽपि भुञ्जाना भोजनं कुर्वाणा इव वदने मुखे स्वहस्ताङ्गुलीः न्यास्थन् निवेशयामासुः, अभटान् बुद्ध्वा यथा न हन्यादिति भावः । केचिच्च स्वप्राणान् परिरक्षितुं वृषभवत्पशुवत् तृणं वदने न्यास्थन् , तृणमुख हि वीरो न हन्तीति युद्धनीतिरिति भावः । केऽपि च विदग्धाशयाः चतुराः दुग्धे क्वापि स्थाने सलिलवत् सलिलानीव निलिपियरे तिरोहिताः ॥ 26 ॥ अनीति अनीकिनीनायकरत्नसायकपभिन्नलक्षस्य विलोकनादिति । विलक्षतामाप्य दिशो दिशं ययुः किरातवीरा मरुतेव पांशवः ॥ 261 ॥ इत्युक्तप्रकारेण अनीकिन्याः सेनाया नायकरत्नस्य सेनापतेः सायके बाणेन प्रभिन्नस्य हतस्य लक्षस्य लक्षसङ्ख्यकबलस्य वेध्यस्य वा--"वेध्यं तु लक्षं लक्ष्यं" इति हैमः । विलोकनात् विलक्षतां विषादम् लक्षसङ्ख्याशून्यताश्चाप्य अवशिष्टा अत्यल्पाः किरातवीराः मरुता वायुना कृत्वा पांशवो रजांसीव दिशः एकदिशातः दिशमपरां दिशं ययुः भयान्न कापि तस्थुरित्यर्थः । 261 / Page #101 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । अतीत्येति अतीत्य ते भूमिमनेकयोजनामवाप्य चोच्छ्वास्म्लुप्त्चेत्नाः। विलज्जमाना मिलिताः परस्परं विमर्शमेतादृशमाशु चक्रिरे ॥ 232 ॥ ते शकवीराः अलुप्तचेतनाः जीवन्तः अनेकयोजनां भूभिमतीत्योल्लध्य पलायित्वा किययोजनानि गत्वेत्यर्थः । उच्छ्वासं साम्प्रतं न भयमित्येवमाश्वासमाप्य च विलज्जमानाः पराजयेन लज्जिता इव सन्तः मिलिताः एकत्रिताः सन्तः परस्परमाशु एतादृशं वक्ष्यमाणप्रकारं विमर्श चक्रिरे ॥ 262 ॥ तेषां विमर्शमेवाह-कुकर्मेति-- कुकर्मपरिपाकतः सुकृतसंक्षयोऽजायत, ध्रुवं सपदि नः परं, कथमुपैति चात्राऽन्यथा । तमिस्रभरकन्दरं गिरिमतीत्य वैताढ्यकं, पराक्रममहानिधी रिपुरनेकसैन्योत्करः 1 / 263 / कुकर्मणां परिपाकतः उदयतः सपदि साम्प्रतम् नोऽस्माकम् परमत्यन्तं सुकृतस्य पुण्यस्य संक्षयोऽजायत, ध्रुवं नात्र संशयः, तत्र हेतुमाह-अन्यथा पुण्यसत्त्वे च तमिस्रभरा गाढान्धकारा कन्दरा यस्य तं तादृशं वैताड्यकं गिरिमतीत्योल्लय अनेकसैन्योत्करः सैन्यसमूहोपचितः पराक्रमस्य महानिधिः महानाश्रयः रिपुः शत्रुः अत्रास्मद्देशे कथं केन प्रकारेणोपैति निकटीभवति यदि हि पुण्यं स्यान्नात्रागन्तुं प्रभवेदरिः पुण्यप्रभावेनैव स्वदेशे शत्रोरागमनं न जायत इति भावः पराजयः पुण्यक्षयान्यथाऽनुपपन्न इति यावत् । 263 ॥ मानान्धैरिति मानान्धैर्विदधे मृधं विगणनां निर्वास्य सर्वात्मनः, प्राप्तोऽस्माभिरहो न चापि विजयो भूयान् निकारोऽजितः । खड्गपासछुरीशरासनशराभ्यासोऽभवद् निष्फल स्तस्माद् नो मरणं विहाय शरणं नैवास्ति किञ्चित् परम् ॥ 264 ॥ मानान्धैः मिथ्याभिमानमूढैरस्माभिः शकवीरैः सर्वात्मना सर्वथा विगणनां विचारं निर्वास्य त्यक्त्वा अविचार्यैवेत्यर्थः मृधं युद्धं विदधे कृतम्-"मृधं प्रहरणं संयद्रणौ विग्रहः" इति हैमः" / अहो ! खेदे यत् विजयः नचापि नैव प्राप्तः प्रत्युत निकारः पराजय एवाजिंतः प्राप्तः खङ्गानां प्रासानां कुंतानाम् छुरीणां शस्त्रीणां शरासनानां धनुषां शराणां बाणानाञ्चाभ्यासः निष्फल: कार्यासाधकत्वात् अकिञ्चित्करोऽभवत् । तस्मात्साधनवैगुण्यतः मरणं विहाय परमन्यत्किञ्चित् शरणं रक्षको नैवास्ति ॥ 26 ॥ घिगिति घिय् नः पौरुषमेतदस्तु सुभटमन्यात्मनां वर्णनां, संपाप्याऽस्तमियाय यच्च समये सूरोदये चन्द्रवत् । Page #102 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् न श्लाघ्यं बत ! जीवितं परिभवे मानोत्तमानां नृणां । दृष्ट्वा योऽपि पराभवं स्थिरतरं तिष्ठेत मानः स किम् ? ॥ 265 ॥ नोऽस्माकं शकवीराणामेतदभिमन्यमानम् पौरुषं पराक्रमं धिगस्तु, समयेऽकिञ्चित्करत्वादिति भावः तदेवह यद्यतः सूरोदये सूर्योदयसमये चन्द्रवत् समये रणावसरे असुभटं सुभटमात्मानं मन्यन्ते इति तेषां नतु वस्तुतः सुभटानामस्माकम् यत्र पौरुषं वर्णनां प्रशंसां सम्प्राप्यास्तं नाशं चन्द्रपक्षेऽस्तगततां चेयाय प्राप बतेति खेदे मानोत्तमानां मानिनां नृणां परिभवे पराजये सति जीवितं श्लाघ्यं प्रशस्यं न, तत्र हेतुमाह पराभवं पराजयं दृष्ट्वाऽपि यो मानोऽभिमानः स्थिरतरं तिष्ठेत , स मानः किम् ? निस्सार इत्यर्थः । मानी हि जये सति स्थिरः, पराजये तु नष्ट एवेति भावः ॥ 265 ॥ . हुतेति हुताशनान्तर्विशनात्मघातनाऽद्रिसङ्गसंपातविषाऽशनादिभिः । म्रियामहे तद् रुचिरं चिरं भवेद् न पत्तिमात्रस्य पराभवे स्थितिः ॥ 266 ॥ हुताशनस्याग्नेरन्तर्विशनेनाग्निप्रवेशेन, आत्मना स्वयमेव घातनेन स्ववधेन अद्रिसङ्गसम्पातेन भृगुपतनेन विषस्याशनेन भक्षणेनेत्येवमादिभिः प्रकारैः कृत्वा म्रियामहे मृत्यु यामः, तद् रुचिरं वरम् , किन्तु पत्तिमात्रस्य सैन्यमात्रस्य पराभवे पराजये सति चिरं स्थिति वनं न भवेन्न प्रियमित्यर्थः ॥ 266 ॥ अथेति अथाऽस्ति दुर्वारविरोधिसाधने महानुपायो निरपायसंश्रयः । ... सदा समाराध्य कुलैकदेवता घनाघनाराधनसाधुसाधनम् ॥ 267 ॥ अथ पुनश्च दुर्वारस्य दुर्जयस्य विरोधिनः शत्रोः साधने प्रतीकारे सदा समाराध्यायाः सेव्यायाः कुलस्य स्वगोत्रस्य एका अद्वितीया देवताः एव घनाघनजलमुचां मेघकुमाराणां आराधनरूपं साधूत्तमं साधनमेव निरपायः निरुपद्रवः संश्रयः आश्रयणं यस्य तादृशः निर्दोषः . महान् कार्यसाधक उपायस्तद्रूपोऽस्ति कुलदेवताप्रसादनमेव शत्रुप्रतीकारोपाय इत्यर्थः ॥ 26 ॥ पर्येति पर्यालोच्येति सर्वे सविधमुपगता रोधसः सिन्धुसिन्धोनग्नत्वोत्तानशायिव्रतविधृतिपरास्तस्थुरेकाग्रचित्ताः । तुष्टास्तद्गोत्रदेव्यः सपदि जलमुचोऽथाष्टमान्ते समेयु यद्वा नो दुष्करं स्यात् किमपि च तपसां भावनाभावितानाम् ॥ 268 ॥ शा. 11 Page #103 -------------------------------------------------------------------------- ________________ 82 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । ___ इत्युक्तप्रकारेण पर्यालोच्य विचार्य सर्वे शकवीराः सिन्धुसिन्धोः सिन्धुनद्याः रोधसस्तीरस्य सविधम् समीपमुपगताः सन्तः एकाग्रचित्ताः स्वकुलदेवताऽऽराधनमात्रलग्नचित्ताः नग्नत्वस्य दिगम्बरत्वस्य उत्तानशायिनश्च व्रतस्य धारणपरयणाः सन्तस्तस्थुः शकानां कुलदेवतासाधने तथैवोपचारादिति भावः । अथानन्तरमष्टमस्य व्रतस्यान्ते तुष्टाः तदाराधनप्रसन्नाः-'स्तद्गोत्रदेव्यः तेषां शकानां कुलदेवताः तद्रूपा जलमुचः मेघकुमाराः देवास्सन्ति, सपदि तत्कालमेव समेयुः आगच्छन्ति स्म व्रतेन देवतास्तुष्यन्तेवेत्याह-यद्वा यतः तपसां भावनया भावितानां तपोनिष्ठमनसाम् किमपि च देवताप्रसादनादि दुष्करम् दुःसाध्यं नो नैव स्यात् , तपसा सर्वमेव सिद्धयतीति भावः ॥ 268 ॥ देवा इति देवा मेघमुखा. दिवि स्थितिभृतः पोचुः किरताआनिदं, .. वत्साः ! सेवनवत्सलाः स्थलमृते किं कारणं नः स्मृतौ ? / ते बद्धान्जलयः प्रणम्रशिरसस्तानेवमावेदयन् , वैताढ्याद्रिमतीत्य कश्चन महाधामा समागादिह ॥ 269 ॥ मेघमुखाः देवाः युध्वा तु स्थलं भूमिमृते विहाय दिवि आकाशे स्थितिभृतः स्थिताः संतः देवानामभूमिस्पृक्त्वादिति भावः । किरातान् शकानिदं प्रोचुः, इदमिति किमित्याह-सेवने वत्सलाः प्रीतिमन्तः ? वत्साः ! नः अस्माकं स्वेष्टदेवतानां स्मृतौ बताराधनादिना स्मरणे किं कारणम् ! तद्वदतेत्यर्थः ते शकाः बद्धाञ्जलयः प्रणवशिरसश्च सन्तः तान् देवान् प्रति एवमावेदयन् , एवमिति किमित्याह-कश्चनाज्ञातनामगोत्रादिः महाधामाऽतितेजस्वी वैताढ्याद्रिमतीत्योल्लाचेह मन्मण्डले समागात् ॥ 269 ॥ ततः किमित्याह-अनेकेति अनेकपस्येव महामहीरुहान् समूलमुन्मूलयतः किरातकान् । तदीयपत्तेर्वयमुद्धृताः परं कथञ्चनाऽपि प्रबलस्य देवताः ॥ 270 ॥ __देवताः ! महामहीरुहान् विशालवृक्षान् अनेकपस्य गजस्येव-"गज-द्वीप-karyanekapAH'iti हैम:-" किरातकान् शकानस्मान् समूलमुन्मूलयतो नाशयतः परमत्यन्तं प्रबलस्य बलवतः तदीयपत्तेः तत्सैन्यस्य सतः वयम् कथञ्चनाऽपि महता कष्टेन पलायनादिना उद्धृताः अवशिष्टाः स्म ॥ 270 ॥ ननु तत्रास्माभिर्देवैः किं करणीयमितिचेत्तत्राह प्रसधेति प्रसद्य तद् रक्षत सद्य एव नः स्वसेवकान् दीनमुखान् कृतार्थनान् । पराभवात् पान्ति निजाश्रितं न ये बलेन तेषां प्रबलेन किं श्रिया ? ॥ 27 ॥ Page #104 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तत्ततो हेतोः सद्य एव प्रसद्य प्रसन्ना भूत्वा कृतार्थनान् विहितप्रार्थनान् दीनमुखान् दीनान् स्वसेवकान् नः शकान् रक्षत यथा न तेन विनाशिताः स्यामेति यावत् । उचितं चैतद्युष्माकमित्याह ये बलिनः पराभवादापदः निजाश्रितं न पान्ति, तेषां प्रबलेनात्युत्कृष्टेन बलेन पराक्रमेण श्रिया ऐवयेण च किम् । निरर्थकमेव तत्सर्वम् , बलादेः आश्रितरक्षणादिरेवोपभोग इत्यर्थः ॥ 271 ॥ निशम्येति निशम्य विज्ञप्तिमिमां तदीरितामुदाहरन् मेघमुखा दिवौकसः । / yadaGiYapUjApravaNA विडोजसो न कोऽपि तत्राऽपकृतिक्रियाक्षमः ॥ 172 ॥ तैः शकैरीरितां कथितामिमामुक्तप्रकारां विज्ञप्तिं निशम्य मेघमुखाः तन्नामानो दिवौकसो देवा उदाहरन् जगुः, किमित्याह विडौजसः शक्रा अपि यस्य अङ्ग्रयोश्चरणयोः पूजायां प्रवणाः तत्पराः तत्र तस्मिन् जने कोऽपि देवादिरपि अपकृतिक्रियायां प्रतीकारचेष्टायां क्षमो योग्यो न नैवास्ति ॥ 272 ॥ तथापीति तथापि युष्मत्कुलदेवता वयं भवत्समाराधनतोषिताशयाः । अमुष्य विघ्नाचरणेन निश्चितं प्रकुर्महेऽरं भवतां समीहितम् ॥ 273 ॥ तथापि तत्प्रतिकारासामर्थेऽपि युष्माकम् कुलदेवताः वयम् भवतां समाराधनेन कृत्वा तोषिताशयाः प्रसन्नाश्च, अतः अमुष्य भवद्वैरिणः विघ्नाचरणेनापकारकरणेन कृत्वा भवतां समीहितम् , इष्टमरं शीघ्र निश्चितं यथास्यात्तथा प्रकुर्महे, देवो हि तुष्टः यथाकथञ्चिदपि समीहितं करोत्येवेति भावः ॥ 273 ॥ इतीति इति. प्रपन्ने सति तैः पदानतैः पयोदवृन्दं गगने विकृत्यते । पयोददेवाः किल चक्रवर्तिनस्तदैव सैन्योपरि दृष्टिमादधुः ॥ 274 ॥ इत्युक्तप्रकारेण पदानतैः कृतप्रणामैः तैः शकैः प्रपन्ने स्वीकृते सति ते पयोददेवाः मेघमुखा नागकुमारा देवाः तदा एव, किलेल्यैतिथे, गगने पयोदवृन्दं मेघसमूहं विकृत्य विकुर्व्य चक्रवर्तिनः शान्तेः सैन्यानामुपरि वृष्टिमादधुश्चक्रुः ॥ 274 ॥ ननु स्वस्य तत्प्रतीकारासामर्थ्य जानन्तोऽपि विकुर्वणां कृतवन्तो (कुर्वन्ति स्म) किमिति विरूपं चेष्टितवन्तो देवा इतिचेत्तत्राह जिनेन्द्रेति जिनेन्द्रमाहात्म्यमनन्तमद्भुतम्, सुरैर्विजानद्भिरपि स्वरूपतः । जलानि वर्षद्भिरनेकशस्तदा, जडाशयत्वं प्रकटीकृतं न किम् ? ॥ 275 / / Page #105 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः srgH। सुरैः देवैः मेघकुमारैः स्वरूपतः याथातथ्येनानन्तमद्भुतमलौकिकञ्च जिनेन्द्रस्य शान्तिजिनस्य माहात्म्य सामर्थ्य विजानद्भिरपि सद्भिः अनेकशः बहुशः जलानि वर्षद्भिः तदा तस्मिन् काले जडाशयत्वं मन्दबुद्धित्वं प्रकटीकृतं किं न, अपि त्ववश्यमेव प्रकटीकृतम् , स्वासामध्यें जानन्नपि जडं विहाय नान्यः कोऽपि प्रवर्तते किञ्च मेघानां डलयोरैक्याज्जलाशयत्वमुचितमेवेति भावः ॥ 275 ॥ सैन्येति सैन्यप्लावनवासनाव्यवसितं पूरं समीक्ष्याऽम्भसां, पुंरत्नेन करेण सत्त्वकरुणापाथोजिनीभानुना । स्पृष्टं द्वादशयोजनानि वधे चर्माख्यरत्नं तदा, लाध्यः किं न महात्मनां हि महिमा विश्वत्रयोदद्योतकः ? ॥ 276 ॥ . . अम्भसां देववृष्टानां जलानां पूरं प्रवाहं सैन्यानां प्लावनस्य जलमग्नकरणस्य वासनयेच्छया व्यवसितं प्रवृत्तं समीक्ष्य सत्त्वेषु प्राणिषु करुणैव पाथोजिनी कमलसमूहस्तस्य (कमलिनी तस्याः) भानुना विकासकत्वाद्रक्षकत्वाच्च सूर्यतुल्येन पुरत्नेन पुरुषोत्तमेन शान्तिजिनेन करेण स्वहस्तेन कृत्वा तदा पूरागमनसमये स्पृष्टम् कृतस्पर्शम् चर्माख्यरत्नं चर्मरत्नं द्वादशयोजनानि यावद्ववृधे प्रस्तीर्णम्, एवम्भवने च तन्महिमैवाधिकृत इत्याह-हि यतः महात्मनां शान्तिनाथचक्रवर्तिसदृशानां पुरुषोत्तमानां विश्वत्रयस्योद्योतकः प्रकाशको महिमा श्लाध्यः प्रशस्यो लोकातिशायी किं न, अपि तु लोकातिशाय्येव महात्मनो महिमाऽचिन्त्यप्रभाव इति यावत् । 276 / तत्रेति तत्रारोह चतुरङ्गसमग्रसैन्यं, शान्तिप्रभोः समधिगम्य नियोगमाशु । तद् वारिपूरमुपरि स्थितिमाततान, यत् taya'te प्रवहणं वरुणोपनीतम् । 277 / तत्र चतुरङ्गात्मकं हस्त्यश्वरथपदातिरूपं समग्रं सर्वमेव सैन्यमाशु शान्तिप्रभोः नियोगमादेशं समधिगम्य प्राप्य आरुरोह तच्चर्मरत्नञ्च वारिपूरमुपरिजलप्रवाहोपरि स्थितिमाततान स्थितम्, यच्चर्मरत्नम् वरुणेन जलदेवेनोपनीतमुपहृतं प्रवहणं नौः taya'te, मन्यते वरुणोपहृतपोतवत्तद्वभासे इत्यर्थः ॥ 277 ॥ द्वादशेति-- द्वादशपमितयोजनायतिच्छत्ररत्नमपि चर्मरत्नवत् । स्पृष्टमात्रमथ चक्रिपाणिना सैन्यचक्रमुपरि स्थितं स्थिरम् ॥ 278 ॥ एवमधःस्थितजलाद्रक्षणमभिधाय वृष्टे रक्षणमाह-अथानन्तरम् चक्रिपाणिना शान्तिजिनेन चक्रवर्तिहस्तेन चर्मरत्नवत्स्पृष्टमात्रमेव स्पर्शनत एव छत्ररत्नमपि द्वादशप्रमितानि योजनानि याव Page #106 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुत : दायति विस्तृतं सत् सैन्यचक्रमुपरि सैन्यसमूहस्योपरिष्टात् स्थिरं यथास्यात्तथा स्थितम् यथा न वृष्टिः सैन्योपरि निपतेदिति भावः ॥ 278 ॥ मयीति मयि प्रभौ जाग्रति मा बहिष्टनं, तमोऽपि बाधिष्ट जनं कदाचन । इतीव चक्री मणिरत्नमुन्नताऽऽतपत्रदण्डोपरि तत्क्षणं दधौ ॥ 279 ॥ - मयि शान्तिजिने प्रभौ जाग्रति रक्षोद्यते सति जनं सैन्यं बहिष्टनं बाह्यं तमोऽन्धकारोऽपि कदाचनापि मा बाधिष्ट पीडयतु इति बुद्ध्या इव चक्री शान्तिजिनः तत्क्षणम् उन्नतस्यातपत्रस्य छत्रस्य दण्डस्योपरि मणिरत्नं दधौ यथा तत्प्रकाशेन तमोनाशो जायतामिति भावः ॥ 279 ॥ अथ तदाहारसम्पत्तिमाह गेहेति गेहरत्नकरणेन रसोप्ताः शालयो दिनमुखे सति तत्र । घस्र एव फलिता गलितार्धे सैनिकैचुभुजिरे प्रतिघस्रम् ॥ 280 ॥ गेहरत्नस्य करणेन दिव्यभोजनापादनक्षमेण गृहिरत्नविधानेन कृत्वा तत्र चर्मरत्ने दिनमुखे प्रभाते सति शालयः ब्रीहयः-तदुपलक्षितसर्वजातीयधान्यसमस्तस्वादुसहकारादिफलसकलशाकविशेषाश्च-रसायां पृथिव्यामिवोप्ताः क्षिप्ताः सन्तः गलितार्धे व्यतीतार्धे घस्र दिने एव तस्मिन्नेव गतार्द्ध दिवसे फलिताः फलसम्पद्युक्ताः सैनिकैः प्रतिघनं प्रतिदिनं बुभुजिरे भोजयन्ति स्म भक्षिताः, एवञ्च न तेषां भोजनकष्टमप्यभूञ्जिनमाहात्म्यादिति भावः । चर्मरत्ने च सुक्षेत्रैवोप्तानि दिवामुखे । सायं भोज्यान्यजायन्त, गृहिरत्नप्रभावतः । 1 / इति प्रथमपर्वण्युक्तम् ॥ 280 ॥ .. वारीति वारिपूरतरदद्भुतचर्म-रत्नमध्यमधिशय्य ससैन्यः । वासरान् गमयति स्म स सप्त, तारयन्निव जनं भवसिन्धोः ॥ 281 ॥ स शान्तिजिनः ससैन्यः सैन्यसहित एव वारिपूरे जलौघे तरतः उपरि स्थितवतः-प्रासादमध्ये स्वस्थस्थित इव स्थित्वा, अद्भुतस्यालौकिकस्य चर्मरत्नस्य मध्यमधिशय्याश्रित्य भवसिन्धोः जनं तारयन् पारं गमयन्निव सप्त वासरान् गमयति व्यत्याययति स्म ॥ 281 ॥ तत इति ततो भ्रकुटिभीषणा विधृतहेतयो यक्षकाः सुरानिदमवादिषुः प्रभुजुषो व्रजित्वा द्रुतम् । अरे ! घनकुमारकाः किमिदमात्मबोधे jar3A ! भवद्भिरसुरैरिव व्यवसितं प्रभावच्युते ? ॥ 282 ॥ Page #107 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः srgH। ततः शान्तौ चर्मरत्ने स्थितवति सति भ्रकुटिभिः भ्रवां रोषजनितैः कौटिल्यैः कृत्वा भीषणा भयङ्करा विधृतहेतयः गृहीतायुधाः प्रभुजुषः शान्तिजिनसेविनः यक्षका यक्षाः द्रुतं ब्रजित्वा गत्वा सुरान् मेघकुमारान् इदमवादिषुः, इदमिति किमित्याह-अरे ! आत्मबोधे स्वरूपपरिचये जडा अल्पधियः घनकुमारकाः मेघकुमारकाः कुत्सिता मेघकुमाराः भवद्भिरसुरैरिवानुचिताचरणपरायणैः इदम् जिनापकाररूपम् प्रभावच्युते प्रभावरहिते सति यद्वा निमित्तसप्तमी स्वमहत्वनाशनिमित्तं-इदम् स्वमहत्वनाशाय व्यवसितम् कृतं किम् ? जिनापराधे भलतां प्रभावच्युतिः सम्भाव्यते इत्यर्थः ॥ 282 ॥ . विधीति-- विधीयमानादुरनर्थकारणं, महात्मभिः सार्धमहो ! विरोधिता। तथाहि पक्षक्षतिमापिरेऽद्रयो, महाविरोधेन हरेः प्रवादिवत् ॥ 283 ॥ बलवद्विरोधिता दुरन्तेत्याह अहो ! इति खेदे, महात्मभिः उत्तमैः सार्धं विधीयमाना विरोधिता विरोधः दुष्टस्यानर्थस्य कारणमस्ति, तत्र दृष्टान्तमाह-तथाहि यथा हरेरिन्द्रस्य महता विरोधेन विद्वेषेण अद्रयः पर्वताः प्रवादिवत् वादे पूर्वपक्षिवत् पक्षाआणां पतत्त्राणाम् अथ च स्वस्वीकृतसिद्धान्तानां क्षति खण्डनमापिरे प्राप्ताः, पुरा पर्वताः सपक्षा आसन्, इन्द्रेण हि स्वविरोधात्तेषां पक्षाच्छिन्ना इति पौराणिकाः ॥ 283 ॥ शान्तेर्महत्त्वमेवाह वहन्तीति वहन्ति मालामिव यस्य शासनं निजेन मूर्नाऽखिलपाकशासनाः । अनन्तवीर्यपचयेन चक्रिणा, सुधीविरोधं विदधाति तेन कः ? ॥ 284 ॥ यस्य शान्तिचक्रिणः शासनमाज्ञाम् अखिलाः पाकशासनाः शक्राः निजेन स्वीयेन मू। मस्तकेन मालाविव प्रीत्या वहन्ति स्वीकुर्वन्ति, तेन अनन्तानां वीर्याणां सामर्थ्याणां प्रचयेन-अनन्तानि च वीर्याणि अनन्तवीर्याणि तेषां प्रचयः समूहो यस्य तेन शारीररूपेण चक्रिणा शान्तिचक्रिणा कः सुधीः धीमान् विरोधं विदधाति ? न कोऽपि, किन्तु भवादृशा मूर्खा एवेत्यर्थः ॥ 28 ॥ वयमिति वयं न मन्तुं भवतामतः परं, सुराः सहिष्यामह एव भासुराः। इतीरितास्तैः समहाषुराविला, बलाहकानां पटलं तदैव ते ॥ 285 ॥ सुराः ! मेघकुमाराः ! अतः चेतवाणीतः परं पश्चात् भासुराः तेजस्विनो वयं यक्षाः भवतां मेधकुमाराणां मन्तुमपराधं "-आगोऽपराधो मन्तुश्चे" त्यमरः । नैव सहिष्यामहे, किन्तु प्रतिकरिष्यामः, तैः यक्षैः इत्युत्यप्रकारेण ईरिताः कथितास्ते मेघकुमाराः आविलाः भयाद्विह्वलाः सन्तः तदैव बलाहकानां मेघानां पटलं समूहवैकुर्विकं समहाघुः संहरन्ति स्म ॥ 285 ॥ . Page #108 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सार्वेतिसार्वभौमपरभागवर्णनाकौमुदीपकटनेन ते ततः । म्लेच्छमानसनिवासनिश्चलं मानतापमपनिन्युरञ्जसा ॥ 286 ॥ ततो विकुर्वणा संहरणानन्तरम् , ते मेघकुमाराः सार्वभौमस्य सर्वभूमेरीश्वरस्य चक्रिणः शान्तेः परभागस्य गुणोत्कर्षस्य "परभागो गुणोत्कर्ष इति हैमः" वर्णनायाः स्तुतिरूपायाः कौमुद्याः चन्द्रिकायाः प्रकटनेन कृत्वा म्लेच्छे मलिने मानसे निवासेन स्थित्वा निश्चलं स्थिरं मानमहङ्काररूपं तापं धर्ममञ्जसा स्वल्पश्रमेणैवापनिन्युरपाकुर्युः, कौमुद्युदये हि तापनाश उचित एव, सुरास्तं विगर्वाः सन्तः तुष्टुवुरित्यर्थः ॥ 286 ॥ अथो इतिअथो किराता मणिकाञ्चनोत्करै-रनयचित्राभरणैरपि प्रभुम् । भृशं लुठन्तः पदपद्मयोः पुरो वितेनिरे प्रीतमरीणभक्तयः ॥ 287 ॥ अथो-अनन्नरम् किराताः शकाः अरीणा अशून्या पूर्णा भक्तिर्येषां तादृशाः सन्तः पदपद्मयोः शान्तिचरणकमलयोः पुरः अग्रतः भृशमतिशयेन लुठन्तः प्रणमन्तः प्रीतं स्तवननमनादिभिः प्रसन्नं प्रभुं शान्तिचक्रिणं मणीनां काञ्चनानाञ्चोत्करैः राशिभिः अनध्यः चित्रैर्बहुविधैराभरणैरपि च वितेनिरे सिषेविरे ॥ 287 / / समिति संमान्यतानुपहृतनयः पृष्ठहस्तप्रदानाच्चक्री सेनापरिवढमहारत्नसंप्रेषणेन । लोकान् पुत्रानिव विगणयन् साधयामास सिन्धो रौदिच्यं श्रीगृहमविकटं स्वौजसा निष्कुटं तम् ॥ 288 ॥ उपहृतनयः पुरस्कृतनीतिः राजनीतिज्ञ इत्यर्थः, चक्री शान्तिजिनः पृष्ठे हस्तस्य प्रदानादारोपणात् , एतान् किरातान् सम्मान्य सत्कृत्य सेनापरिवृढेषु सेनापरिवृढस्य सेनानायकस्य सेनापतेः सेनापतिषु महारत्नस्य तद्रूपस्योत्तमस्य तद्रूपमहारत्नस्य संप्रेषणेन "नायको नेता प्रभुः परिवृढोऽपि च" इत्यमरः तद्रूपस्योत्तमस्य सेनापतेः संप्रेषणेन कृत्वा लोकान् किरातप्रजाः पुत्रानिव विगणयन् मन्यमानः सन् अविकटम्-अविकटं यथास्यात्तथा श्रीगृहं लक्ष्मीगृहरूपं धनसम्पन्नम् तम् सिन्धोस्तदाख्यनद्याः औदीच्यमुत्तरस्थं निष्कुटं स्वस्य ओजसा प्रतापेन साधयामास वशीकृतवान् ॥ 288 / / पतमिति एतं क्षुद्रहिमाद्रिनामकगिरिं कुर्वन्तमभ्वापगासिन्ध्वोरन्तरमाकुलं कलकलैः सेनासमूहोद्भवैः । Page #109 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । रत्नैः पद्मनदाम्बुभिर्विभुमसौ गोशीर्षकैश्चन्दनैः, संतुष्टो हिमवत्कुमार उरुधीरभ्यर्चयामासिवान् ॥ 289 ॥ एवमुक्तप्रकारेण ऋभ्वापगासिन्ध्वोः गङ्गायाः सुरनिम्नगा गङ्गात्यर्थः तस्याः सिन्धोश्चान्तरम् मध्यस्थम् क्षुद्रहिमादिनामकगिरिम् सेनासमूहोद्भवैः कलकलैः कोलाहलैः आकुलं व्याप्तं कुर्वन्तम्, ससैन्यं तत्र गतमिति यावत् विभुं शान्तिनाथम् उरुधीः विशालबुद्धिः सन्तुष्टः असौ हिमवत्कुमारः पद्मनदस्य हिमादिस्थितपमनदस्याम्बुभिजलैः गौशीर्षकैः चन्दनैः गोरोचनायैः रत्नैश्चाभ्यर्चयामास ॥ 289 ॥ स्वामीतिस्वामी जवादृषभकूटमहामहीध्र, गत्वैव काकिणिमणिं परिगृह्य धीर्ः। शान्तिश्विरं जयति पञ्चमचक्रवर्ती-त्येतल्लिलेख स निजेन करेण वर्णान् ॥ 290 ॥ धीरः स स्वामी शान्तिचक्री जवाद्वेगादृषभकूटे तदाख्ये महति महीधे पर्वते गत्वा काकिणिनामधेयं मणिं परिगृह्य निजेन करेणैव पञ्चमचक्रवर्ती शान्तिश्चिरं जयतीत्येतान् वर्णान् लिलेख ऋषभकूटे एवेति प्रत्यासत्या लभ्यते ॥ 290 ॥ विस्मेति विस्माययन सकलसैनिकमानसानि भास्वत्मतापकलितेन पराक्रमेण । भूमीभृतः प्रतिनित्य रथस्थ एव वैताढयमाप पुनरेष ततः क्रमेण ॥ 291 ॥ ततः एष शान्तिचक्री भूमीभृतः ऋषभकूटपर्वतात्प्रतिनिवृत्य भास्वता तपता प्रतापेन कलितेन सहितेन पराक्रमेण सकलानां सैनिकानां मानसानि विस्माययन् विस्मितानि कुर्वन् रथस्थो रथारूढ एव पुनः वैताढयमाप प्राप ॥ 292 / / तत्रति तत्र प्रमोदपरिपूरितचित्तवृत्तिविद्याधराधिपतिभिः स्वयमभ्युपेतम् । संपूज्य चैनममराचलचूलिकायां वैताढयभूमिभृदमानि समुच्चसानुः ॥ 292 ॥ तत्र वैताढये स्वयमभ्युपेतमागतमेनं शान्तिचक्रिणममराचलस्य सुमेरोशूलिकायां शिखरे सम्पूज्य प्रमोदेन परिपूरितचित्तवृत्तिभिः विद्याधराधिपतिभिः वैताढयभूमिभृत् वैताढयपर्वतः समुच्चं सानु प्रस्थो यस्य स तादृशोऽमानि मन्यते स्म, स्वयमुच्चो वैताढयसानुः शान्तिसङ्गेन समुच्चोऽमानीत्यर्थः । एतदेव समुच्चत्वं यन्महात्मसमागम इति भावः ॥ 292 ॥ चक्रीति चक्री गङ्गातटमुपगतः सेवितो भक्तिपूर्व, गङ्गादेव्या विरचितमहापाभृतप्राज्यभङ्गया । Page #110 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सेनान्याऽथ प्रथितयशसाऽसाधयत् साधुधाम्ना, गाङ्ग रङ्गटपरिवृतो निष्कुटं चोत्तरं सः ॥ 293 ॥ गङ्गायास्तटमुपगतः चक्री शान्तिनामा गङ्गादेव्या विरिचत उपहृतो यो महाप्राभृतः विशिष्टोपहारः तद्रूपा प्राज्या प्रचुरा भङ्गी विधिर्यथाविधिस्तया कृत्वा तया सत्या भक्तिपूर्व सेवितः पूजितः अथानन्तरम् रङ्गद्भिः अनुरक्तैः भटैः परिवृतः स शान्तिः साधुधाम्ना महौजसा प्रथितयशसा ख्यातकीर्तिना सेनान्या सेनापतिना कृत्वा गाङ्गम् गङ्गाया उत्तरं निष्कुटं dezamasAdhayadvazIkRtavA~zca // 293 // श्रीति श्रीशान्तिप्रभुरोजसामधिनिधिः खण्डमपाताभिधदर्या नायकनाट्यमालममरं कृत्वा वशे स्वस्य च । सेनान्याऽतिविभासिदण्डमणिनोद्घाट्याऽविशत् तां गुहां, तेजोऽत्यर्यम चक्ररत्नमनु यान् न्यायं नृणां दर्शयन् ॥ 294 ॥ ओजसामधिनिधिः तेजोनिधिः श्रीशान्तिप्रभुः खण्डप्रतापाभिधाया दर्या गुहाया नायक पति नाट्यमालं तदाख्यममरं सुरं स्वस्य वशे कृत्वा च अतिविभासी महातेजस्वी दण्डमणिः दण्डरत्नं तेन कृत्वा सेनान्या-(सेनापतिद्वारा अतिविभासी महातेजस्वी यो दण्डमणिर्दण्डरनं तेन कृत्वा) सेनापतिना तां गुहामुद्घाट्य तेजसाऽतिक्रान्तोऽर्यमा सूर्यो येन तम् चक्ररत्नमनु पश्चाद् यान् गच्छन् नृणां न्यायं नीतिं दर्शयन् शिक्षयन् अविशत्प्रविष्टवान् ॥ 29 ॥ काकिणीति-- काकिणीमणिनिदानमण्डलैः संहरंस्तिमिरमण्डलं विभुः । तेजसा मणिभवेन पूर्ववत् संचचार स च तत्र कन्दरे ॥ 295 ॥ काकिणीमणिः निदानं मूलं येषां मण्डलानां एकोनपश्चाशत्सङ्खयकैः कृत्वा विभुः स शान्तिः तिमिरमण्डलमन्धकारसमूहं संहरन् नाशयन् मणिभवेन मणिरत्नजेन तेजसा कृत्वा तत्र कन्दरे खण्डप्रपाताभिधे पूर्ववत् संचचार ॥ 295 ॥ उत्ततारेति उत्ततार तरसा स निमग्नोन्मग्ननामसरितौ सह सैन्यैः । पद्यया प्रथमयाऽप्यनवद्यः सर्वमेव महतां सुघटं यत् ॥ 296 ॥ . स शान्तिरनवद्यः उत्तमः प्रथमया मुख्यया पद्यया रचितसेतुमार्गेण सैन्यैः सह तरसा वेगेन निमग्नोन्मग्नानाम्न्यौ सरितौ नद्यावुत्ततारोल्लङ्घयामास, ननु किमिति उत्तरणे विघ्नो न जातैति चेत्तत्राह-यद्यतः महताम् पुरुषोत्तमानां सर्वं तरणादि सुघटमनुकूलस्थितं भवति ॥ 296 ॥ शा. 12 - Page #111 -------------------------------------------------------------------------- ________________ 90 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः srgH। आत्मेतिआत्मनोद्घटितदक्षिणलक्ष्मीद्वार एव निरगात् स गुहायाः । चन्द्रमा इव तमांसि निहन्ता पूर्वभूमिधरदीर्घगुहायाः ॥ 297 ॥ स शान्तिचक्री पूर्वभूमिधरस्योदयाचलस्य दीर्घाया गुहायास्तमांसि निहन्ता विनाशनशीलः चन्द्रमा इव गुहायाः खण्डप्रपातगुहायाः आत्मना स्वयमेव उद्घटितायाः निरर्गलतामाप्तायाः दक्षिणस्याः लक्ष्मीद्वारः लक्ष्मीद्वारतः एव निरगात् निःसृतवान् ॥ 297 ॥ गङ्गेति गङ्गातीरनिवासिनः समभवन् नैसर्पमुख्याः प्रभोगङ्गाऽऽस्यस्थितिशालिनोऽपि निधयो वश्याः प्रसिद्धा नव । गाङ्गं दक्षिणनिष्कुटं स पृतनाधीशेन शिष्टिश्रिता, म्लेच्छाकीर्णमसाधयद् बलबतां त्वेषां ततो दुर्जयम् ॥ 298 ॥ गङ्गातीरनिवासिनः नैसर्पमुख्याः नैसर्पादयः गङ्गाया आस्ये मुखे स्थितिशालिनः स्थिताः प्रसिद्धाः नव निधयः प्रभोः शान्तेः वश्या अधीनाः समभवन् जाताः । ततोऽनन्तरम् स शान्तिः शिष्टिश्रिता निदेशवर्तिना पृतनाधीशेन सेनापतिना कृत्वा त्वेषामन्येषां बलवतां दुर्जयम् जेतुमशक्यं म्लेच्छैराकीर्णं व्याप्तं दक्षिणं निष्कुटं देशमसाधयत् ॥ 298 ॥ पडिति षट्खण्डानि विभुर्विजित्य भरतस्यैवं प्रतापानलज्वालाजालसमुच्चयेन सकलं प्लुष्ट्वाऽभिमानं द्विषाम् । व्यावृत्तः स्वपुरं विवेश विलसत्पौराङ्गनाभिर्मुदा, लाजोत्क्षेपनिरुछनेषु सरसं व्यातन्यमानेष्वयम् ॥ 299 ॥ विभुः शान्तिः एवमुक्तप्रकारेण भरतस्य तदात्यक्षेत्रस्य षट्खण्डानि विजित्य स्ववशे कृत्वा प्रताप एवासदृशत्वादनलः तस्य ज्वालाजालानां समुच्चयेन राशिना द्विषां शत्रणां सकलमभिमानं प्लुष्ट्वा दग्ध्वा शत्रुगर्व खण्डयित्वेत्यर्थः निहत्येत्यर्थः व्यावृत्तः परावृत्तोऽयं शान्तिः विलसन्तीभिः शोभमानाभिः पौराङ्गनाभिः पौरस्त्रीभिः मुदा हर्षेण सरसं सानुरागं यथास्यात्तथा लाजानामुत्क्षेपेषु निरुञ्छनेषु च व्यातन्यमानेषु क्रियमाणेषु सत्सु स्वपुरं विवेश स्वपुरप्रवेशं कृतवान् ॥ 299 ॥ केतनैरिति केतनैः पवनचञ्चलभागैर्नागरैर्विनिहितैः प्रतिहट्टम् । तर्जयव सुरपुरं यदि वाऽभाव सोऽविशद् गजपुरं तदधीशः ॥ 30 ॥ Page #112 -------------------------------------------------------------------------- ________________ सर A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् * अधीशः स्वामी स शान्तिः प्रतिहट्ट प्रतिविपणिश्रेणि नागरैः विनिहितैः स्थापितैः पवनेन कृत्वा चञ्चलभागैः चञ्चलैः केतनैः ध्वजैः कृत्वा सुरपुरं स्वर्ग तर्जयद्भर्त्सयदिवाभात् प्रतिभाति स्म, तद् हस्तिनापुरमविशत् प्रविशेश ॥ 300 ॥ सुरेति सुरासुरैस्तस्य च चक्रवर्तिता-पदाभिषेको विधिवद् विनिर्ममे । नृपैः समं संमदपूर्णमानस-रशेषतीर्थोपहृतैमृदम्बुभिः ॥ 301 ॥ सुरैरसुरैश्च नृपैः समं सह संमदेन पूर्णमानसैः सद्भिः अशेषेभ्यः सर्वेभ्यस्तीर्थेभ्य उपहृत्तैरानीतैः मृद्भिरम्बुभिश्च विधिवद्यथाविधि तस्य शान्तेश्चक्रवर्तितापदस्याभिषेको विनिर्ममे चक्रे ॥ 301 ॥ समिति संवत्सरा द्वादश जग्मुरेषकां, भव्याभिषेकोत्सवमेव कुर्वताम् । आसीत् पुरं तावदमन्दसंमदं शुल्केन दण्डेन करेण चोज्झितम् ॥ 302 ॥ एषकामेषां सुरादीनाम् भव्यमुत्कृष्टमभिषेकस्योत्सवमेव कुर्वतां सताम् द्वादश संवत्सरा जग्मुर्व्यतीयुः - तावत्तदवधि अमन्दसंमदमतिहर्षसङ्कुलं पुरं हस्तिनापुरं शुल्केन वस्तुनो मूल्येन जकात इति ख्यातेन राजग्राह्यभागेन वा दण्डेन अपराधस्य निग्रहेण करेण कर्षकादिभ्यो राजग्राह्यभागेन चोज्झितं रहितमासीत्, तावद्विना मूल्यमेव क्रय्यं वस्तु मिलति स्म, तथा दोषेऽपि सति न केऽपि दण्डिता भवन्ति स्म, कररहिताश्च प्रजा आसनित्यर्थः ॥ 302 ॥ यक्षाणामिति यक्षाणां समभूत् सहस्रयुगलं बद्धोद्यमानां प्रभोरङ्गानामवनस्थितौ निरुपम सौन्दर्यमाक्रामताम् । रक्षाव्यापृतिलालसा नहि परे तस्य श्रुतास्तादृशः, पोक्ता चक्रभृतः स्थितिः पुनरियं षट्खण्डभूमीशितुः ॥ 303 ॥ प्रभोः शान्तिचक्रिणः अङ्गानाम् अवनमेव स्थितिः तस्यां, रक्षणक्रियायामित्यर्थः बद्धोद्यमानाम् उद्यमतत्पराणाम् निरुपममसाधारणं सौन्दर्यमाक्रामताम् प्राप्नुवताम् गच्छताम् अनुपमसौन्दर्यशालिनां यक्षाणाम् सहस्रयुगलं समभूत्, सहस्रद्वयसङ्ख्यकाः अभिरूपाः यक्षाः शान्त्यगरक्षका अभवनित्यर्थः । हि यतः तस्य शान्तिचक्रिणः तादृशः यक्षतुल्याः परे यक्षभिन्नाः रक्षाव्यापृतौ रक्षणक्रियायाम् लालसाः रागवन्तः न श्रुताः प्रसिद्धाः किन्तु यक्षा एव तादृशः प्रसिद्धा इति भावः नन्वन्येषामप्येतादृशा अङ्गरक्षका भवन्ति किन्न भवन्ति ? किमिति चेत्तत्राह-- इयमुक्तप्रकारा स्थितिः मर्यादा षण्णां खण्डानां भूमीशितुः चक्रभृतः पुनरेवार्थे चक्रिण एवेत्यर्थः .. प्रोक्ता नान्यस्येत्यर्थः ॥ 303 ॥ Page #113 -------------------------------------------------------------------------- ________________ 9.2 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । पकैकेनेति एकैकेन सहस्रकेण परितः प्रत्येकमाभासितैयक्षाणामधिपश्चतुर्दशभिराभाति स्म र्त्न्विभुः। रागादेत्य सरस्वतीभिरचलाश्लेषं श्रिताभिर्मुहुः पारावार इवाऽपरार्थविभवो मर्यादयाऽऽलम्बितः ॥ 304 ॥ अधिपश्चक्री विभुः शान्तिः परितः प्रत्येकम् यक्षाणामेकेकैन सहस्रकेण आभासितैः शोभमानैः चतुर्दशभिः रत्नैः कृत्वा आभाति शोभते स्म । प्रत्येकं रत्नं सहस्रेण यक्षेण रक्षितं तादृशैः प्रसिद्धैः चतुर्दशभी रत्नैः शान्तिः शोभते स्मेत्यर्थः । मुहुः पुनः रागात् गुणानुरागादेत्यागत्य सरस्वतीभिः चतुर्दशविद्याभिः अथ च नदीभिः, अचलं स्थिरमाश्लेषं संसर्ग श्रिताभिः आश्रिताभिः अथ च वेलातटाद्यवधिना, आलम्बितः सहितः, मर्यादापालकः, अथ च मर्यादाऽनुल्लङ्घकः इति चार्थः । न परोऽधिको यस्मात्तादृशोऽर्थविभवः वस्तुसमृद्धिर्यस्य स तादृशः, एकत्र चक्रित्वादन्यत्र रत्नाकरत्वाञ्चेति भावः । अत एव, पारावार इव समुद्र इव, आभाति स्मेति सम्बध्यते, श्लेषमूलोपमा ॥ 304 ॥ निधिभिरिति निधिभिर्नवभिः समाश्रितः प्रभुरङ्गैरिव दृकुसुखाव्है। .. अथवा महतामुपासनाद् गुरुतां प्राप्तुमतन्द्रिता न के ? ॥ 305 ॥ प्रभुः शान्तिचक्री नवभिः नवसङ्ख्यकैः निधिभिः नैसर्पादिभिः दृक्सुखावहैः लोचनप्रियैः अङ्गैरिव समाश्रितोऽभवत् , ननु किमिति नवनिधय एनं शिश्रियुरिति चेत्तत्राह-अथवा यतः महतांमहात्मनामुपासनात्सेवां विधाय गुरुतां महत्वं प्राप्तुं के न अतन्द्रिता अनलसाः, सोद्योगा इति यावत् , अपि तु सर्व एव, स्वमहत्वलाभायैव निधय एनं महान्तं शिश्रियुरिति महामहिमा अयमिति भावः ॥ 305 ॥ अन्तरिति अन्तःपुराणां च सहस्रकैश्चतुःषष्टयाऽऽश्रितः sNshritklppaadpH| नागैर्हयैश्चापि रथैर्मदोद्धतैः कोटयाऽऽनृतः पोडशलक्षहीनया ॥ 306 ॥ . संश्रितः कल्पपादपः कल्पवृक्षः यं स तादृशः कल्पवृक्षस्यापि सेव्यः, ततोऽप्यधिकशक्तिशालित्वादिति भावः, शान्तिचक्री. अन्तःपुराणामवरोधानाम् चतुष्षष्टया सहस्रकैः चतुष्पष्टिसहस्रपुरस्त्रीभिः आश्रितश्च, अभूदिति शेषः । तथा, मदोद्धतैः मत्तैः नागैः गजैः "मत्तङ्गजो गजो नाग" इत्यमरः । हयैरश्वैः रथैश्चापि षोडशलक्षहीनया षोडशलक्षन्यूनया कोट्या कोटिसङ्ख्यया, चतुरशीतिल:रित्यर्थः, आवृत आसीत् ॥ 306 ॥ Page #114 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 93 .ग्रामा इति ग्रामाः षण्णवतिप्रमाः समभवन् कोटयः प्रभोः पत्तिवद् , द्वात्रिंशच्च महीभुजामिव सहस्राणि ध्रुवं नीवृताम् । सूदानां च शतत्रयं गुणवतां जज्ञे त्रिषष्टयुत्तरं तस्य श्रेणिपदप्रसिद्धिविभृतः प्रश्रेणयोऽष्टादश ॥ 307 ॥ तस्य प्रभोः शान्तिचक्रिणः षण्णवतिप्रमाः कोट्यः षण्णवतिकोटिप्रमाणा ग्रामाः करवन्तः समभवन् तथा पत्तिवत् सैनिकवन्निदेशाधीनानाम् महीभुजामिव निवृतां देशानाम्-'देशो जनपदो निवृदिति' हैमः; द्वात्रिंशद्सहस्राणि च ध्रुवमभवन् आज्ञावर्तिनां राज्ञां देशानाञ्च द्वात्रिंशत्सहस्राण्यभवन्नित्यर्थः । सूदानां गुणवतां त्रिषष्टयुत्तरशतत्रयं जज्ञे अभूवन् । तथा प्रश्रेणयो-श्रेणिपदप्रसिद्धिं बिभ्रतीति तथा विभ्रतोऽष्टादश समभवन्-अष्टादशश्रेणीश्चैवमाहुः " कुंभार 1 पट्टइल्ला 2 सुवण्णकारा 3 य सूवकारा 4 य । गंधवा 5 कासवगा 6 मालाकारा 7 य कच्छकरा 8 ॥ 37 ॥ तंबोलिया 9 य एए नवप्पयारा नारुआ भणिया । अह णं णवप्पयारे कारुअवण्णे पवक्खामि ॥ 38 ॥ चम्मयर 1 जंतपीलग 2 गंच्छिय 3 छिपयग 4 कंसकारा य 5 / सीवग 6 गुआर 7 भिल्ला 8 धीवर 9 वण्णाई अट्ठदस ॥ 39 ॥ " इत्युक्तं काललोकप्रकाशे एकत्रिंशत्सर्गे ॥ 307 / / अष्टेतिअष्टादशाङ्कगुणिताब्धिसहस्रसंख्यान्यासन् प्रभोरनुपमानि महापुराणि । द्रोणादिभूतपदकानि मुखानि लक्षं न्यूनं पुनर्भवति तद् दशभिः शतैश्च ॥ 308 ॥ प्रभोः शान्तेः अष्टादशरूपेणाङ्केन गुणितो योऽब्धिः चत्वारः द्वासप्ततिरिति यावत् , तावत्सहस्रसङ्ख्यानि महापुराणि आसन् , तथा, द्रोणः द्रोणशब्दः आदिभूतं पदं येषां तानि मुखानि द्रोणमुखानि लक्षं लक्षसङ्ख्यकं भवति, पुनः किन्तु तल्लक्षं दशभिः शतैः सहस्रणेत्यर्थः, न्यूनं रहितं च नवनवतिसहस्राणीत्यर्थः ॥ 308 ॥ श्राद्धेति श्राद्धव्रतैर्गुणितवाधिसहस्रकाणि नेतुर्वभूवुरपराण्यपि पत्तनानि । तावन्ति कवटमडम्बकवाच्यनाम्नां संमीलितान्यपरिमेयसमृद्धिभाजाम् ॥ 309 ॥ __नेतुः शान्तिचक्रिणः अपराण्यन्यान्यपि श्राद्धस्य श्रावकस्य व्रतैः गुणितो यो वार्धिः चतुःसङ्ख्या तावत्सहस्रकाणि अष्टाचत्वारिंशत्सहस्राणि बभूवुः तथा, अपरिमेयसमृद्धिभाजामग Page #115 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुदर्शः सर्गः । णितसम्पत्तिशालिनाम् कर्वटमडम्बकवाच्यानि नामानि येषां तेषां कर्वटानां मडम्बकानाञ्च तावन्ति पतनसमसङ्ख्याकानि अष्टचत्वारिंशत्सहस्रकाणि संमीलितानि बभूवुः ॥ 309 ॥ जाग्रदितिजाग्रत्पभाप्रसररत्नमुखाकराणां, स्वामी स्म पालयति विंशतिमासहस्रान् । विज्ञातशक्तिरपि षोडश खेटकानां, सम्बन्धकीर्तनभृतां च चतुर्दशाऽपि ॥ 310 ॥ विज्ञातशक्तिः प्रसिद्धसामर्थ्यः स्वामी शान्तिप्रभुः जाग्रतः भासमानाः प्रभाप्रसराः । प्रभावविस्तारा येषां तादृशानाम् उज्ज्वलकान्तीनाम् रत्नं मुखं प्रधानं येषां तादृशानामाकराणाम् खनीनाम् रत्नायाकाराणाम् आसहस्रान् विंशतिं विंशतिसहस्राणि पालयति स्म तथा खेटकानां धूलिप्राकारोपेतानां षोडशसहस्रान् तथा सम्बन्धकीर्तनभृताम् caturdazasahasrA~zcApi पालयति स्म ॥ 310 ॥ पडिति षट्पञ्चाशतमन्तरोदकगिरां स्वामी शशास स्वयं, राज्यानां कुलवासिनां पुनरयं चैकोनपञ्चाशतम् । षट्खण्डानि यथावदेव भरतस्यैवं प्रभुः पालयं श्चक्रित्वे गमयाम्बभूव समयं राज्याप्तिवत् भोगभृत् ॥ 311 ॥ पुनस्तथा अयं स्वामी शान्तिचक्री स्वयमेव अन्तरोदकगिरां अन्तीपानां षट्पञ्चाशतम्, कुलवासिनां राज्यानाञ्चैकोनपञ्चाशतम् शशास पालयामास, तथा, प्रभुः शान्तिः एवमुक्तप्रकारेण भरतस्य षट्खण्डानि यथावद्विधिवदेव पालयन् चक्रित्वे राज्याप्तिवत् राज्यप्राप्तिवत् भोगभृत् सुखमनुभवन् समयं पञ्चविंशतिसहस्रवर्षमितं गमयाम्बभूव व्यतीयाय ॥ 311 ॥ ते इति ते लोकान्तिकनामविश्रुतिमिताः सारस्वताद्याः सुरा, मत्वाऽथाऽऽसनकम्पतोऽवधिविदा दीक्षाक्षणं स्वामिनः । एत्य व्यज्ञपयन् प्रणम्य च विभुं सर्वीयमाज्ञापरास्तीथं तीर्थपते ! प्रवर्तयतरामित्याश्रितप्रीतयः ॥ 312 ॥ अथ ते प्रसिद्धाः लोकान्तिकनाम्ना विश्रुति ख्यातिम् इताः गताः सारस्वताद्याः सुराः देवाः आसनस्य कम्पतः कम्पनात् अवधिविदाऽवधिज्ञानेन स्वामिनः शान्तेः दीक्षायाः क्षणं कालं मत्वा ज्ञात्वा एत्य सर्वीयं सर्वेभ्यो हितकरं विभुं शान्ति प्रणम्य च आश्रितप्रीतयः प्रीताः सन्तः आज्ञापराः निदेशवर्तिनः तीर्थपते ! तीर्थं प्रवर्त्तयतरामितीत्थं व्यज्ञपयन् ॥ 312 ॥ . Page #116 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सुरेष्विति सुरेषु विज्ञप्य गतेषु तेष्वथ प्रदाय सांवत्सरिकी तथांहतिम् । न्यवत्तचक्रायुधमादिमं सुतं महेन राज्ये जगतीपतिनिजम् ॥ 313 ॥ अथ तेषु सुरेषु विज्ञप्य गतेषु सत्सु जगतीपतिः शान्तिः सांवत्सरिकीमंहतिं दानं 'दानमुत्सर्जनं त्यागः........निर्वपणमपवर्जनमंहतिः' इति हैमः । प्रदाय, तथा, आदिम, ज्येष्ठं चक्रायुधं तदाख्यं निजं सुतम् महेनोत्सवपूर्वकं राज्ये न्यधत्त स्थापयामास ॥ 313 ॥ गीरिति गीर्वाणैरिन्द्रमुख्यैर्मनुजपरिवृद्धैश्चारु चक्रायुधायैदीक्षास्नानं प्रकृत्याऽप्यमलतमतनुः कारितस्तीर्थतोयैः । श्रीश्रीखण्डैर्विलिप्तो वरमणिशिविकां रत्नसिंहासनाङ्का, सर्वार्थाख्यां समर्थः प्रतिघमुखरिपुच्छेदनेऽध्यारुरोह ॥ 314 ॥ इन्द्रमुत्यैः गीर्वाणैः देवैः चारुभिश्चक्रायुधाथैः मनुजपरिवृतैः नृपैश्च तीर्थतोयैः तीर्थजलैः दीक्षास्नानं दीक्षाऽभिषेकोत्सवं प्रकृत्य कारयित्वा अमलतमः अतिनिर्मलस्तनुः शरीरं यस्य स तादृशः कारितः तथा, श्रीश्रीखण्डैः शोभामानैः श्रीखण्डचन्दनैः विलिप्तोऽनुलिप्तः सन् समर्थः शक्तिसम्पन्नः शान्तिः प्रतिघमुखाः क्रोधादयो ये रिपवः आन्तरारयस्तेषां छेदने छेदननिमित्तम् रत्नसिंहासनाङ्काम् रत्नसिंहासनयुक्ताम् वरमणिश्रेष्ठमणियुक्तां सर्वार्थाख्यां शिबिकामध्यारुरोह ॥ 314 ॥ (वरा मणयोः यस्यां ताम् ) प्रथममिति प्रथममवहस्तामानन्दाद् नरा बहुमानत- / स्तदनु विबुधाधीशाः सादिक्रमेण यथाक्रमम् । त्रिदिवसदना दैत्यास्ताआ भुजङ्गकुमारका, न हि विदधते सन्तः केऽपि क्रमव्यतिलकनम् ॥ 315 ॥ सादिक्रमेण प्रथममादिः तदनु द्वितीय इत्येवंक्रमेण यथाक्रमम् क्रममनुल्लध्य तो शिबिकाम् प्रथमं प्राक् बहुमानतः मानपूर्वकम् आनन्दान्नतु बलात् नरा अवहन् तदनु तत्पश्चाद्विबुधाधीशाः, ततः त्रिदिवसदना देवाः दैत्याः ताआः भुजङ्गकुमारकाः एते सर्वे यथाक्रमं शिबिकामवहन , ननु किमिति क्रमश एवावहन्निति चेत्तत्राह-हि यतः सन्तः केऽपि क्रमस्य व्यतिलकनं व्यतिक्रमं न विदधते कुर्वते क्रमत्यागोऽसन्ननाचार इति भावः ॥ 315 ॥ Page #117 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwwwww श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । मृदङ्गेति-- मृदङ्गनादानपि नागराऽङ्गनाः श्रवःपथेऽभ्यापततोऽभ्युपेत्य ताः । समुत्सुकाः स्वामिनमीक्षितुं रयात् समाययुः स्वस्वगवाक्षमालिकाम् ॥ 316 ॥ श्रवःपथे कर्णमार्गेऽभ्यापतत आगच्छतः मृदङ्गस्य वाद्यविशेषस्य नादान् अभ्युपेत्य गृहीत्वा श्रुत्वेत्यर्थः ताः सर्वाअपि नागराङ्गनाः पौरस्त्रियः स्वामिनं शान्तिचक्रिणमीक्षितुं समुत्सुकाः सत्यः रयात् रवात् स्वस्वस्य गवाक्षस्य वातायनस्य मालिकां श्रेणी समाययुः ॥ 316 ॥ प्रतीति-- प्रतिष्ठते क प्रभुरेष साम्पतं सुरेन्द्रदैत्येन्द्रनरेन्द्रसंवृतः । निगद्यतामालि ! मदग्रतः कयाचिदेवमुक्ता न्यगदत् सखी ततः ॥ 31 ॥ आलि ! सखि ! "आलिः सखी वयस्या चेत्य्म्र्ः"| सुरेन्द्रैः दैत्येन्द्रैः नरेन्द्रैश्च संवृतः वेष्टितः एव प्रभुः शान्तिः सम्प्रति क्व प्रतिष्ठते गच्छति ? इति निगयताम् ममाग्रतः एवमित्थमुक्ता पृष्टा कयाचित् ततः न्यगददुत्तरयति स्म सखी ॥ 317 ॥ तदुत्तरमेवाह विहायेति विहाय रत्नानि चतुर्दशमभुनिधीन् nvaa'ntHpurmuttmshriyH| सखि ! स्वयं सिद्धिसुखाय चेष्टते सनातनं शर्म तदस्ति यत्परम् ॥ 318 ॥ सखि ! प्रभुः ! शान्तिः चतुर्दश रत्नानि विहाय नव निधीन् अन्तःपुरम् उत्तमाः श्रियः राज्यादिलक्ष्मीश्च विहाय स्वयं सिद्धिसुखाय मोक्षसुखाय चेष्टते प्रवर्तते, य्द्य्त्ः। तच्छर्म सिद्धिसुखं सनातनमविनाशि अनन्तसुखरूपमस्ति रत्नादि तु तथा नेति तत्त्यजतीति भावः ॥ 318 ॥ सस्त्रीति सखि ! प्रजाः स्वाचिरकाललालिता विमुञ्चतो मानसमस्य निष्ठुरम् । वितर्कयामीत्युदिता सखी जगौ महात्मनां नो ममता मता कचित् ॥ 319 ॥ सखि ! चिरकालतो लालिताः पालिताः स्वाः स्वकीयाः प्रजाः विमुञ्चतः त्यजतोऽस्य शान्तेः मानसं निष्ठुरम् अस्निग्धं तर्कयामि मन्ये इतीत्थमुदिता कथिता सती परा सखी जगावुदतरत्, किमित्याह-महात्मनाम् क्वचित्कापि प्रजादौ ममता रागः नो मतेष्टा ॥ 319 ॥ विवर्णेति विवर्णनीया वरवर्णिनीषु सा किमालि ! नैवास्ति च सिद्धिव्र्न्निनी। __ जगत्त्रयस्याऽऽप्यपहाय वर्णिनीरयं प्रभुर्यों परिणेतुमुद्यतः ॥ 320 ॥ आलि ! सा प्रसिद्धा सिद्धिमुक्तिः सैव वर्णिनी स्त्री-"वर्णिनी महिला-बला" इति हैमः । वरवर्णिनीषु उत्तमस्त्रीषु विवर्णनीया प्रशंसनीया किं नैवास्ति ? अपि त्ववश्यमस्ति अतएव, अयं Page #118 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् प्रभुः शान्तिः जगत्त्रयस्यापि वर्णिनीः स्त्रियोऽपहाय त्यक्त्वा यां सिद्धिवर्णिनीं परिणेतुं वशीकर्तुमुद्यतः प्रवृत्तः ॥ 320 ॥ अपक्षेति अपक्षपातित्वविशेषदर्शनात् , प्रभुत्वमेतस्य सखि ? प्रशस्यते । नरेन्द्रचक्रित्वरमागभोगवद् व्रतश्रियं यः परिरप्स्यते प्रभुः ॥ 321 ॥ सखि ! अपक्षपातित्वविशेषस्य एक आग्रहातिशयाभावस्य दर्शनात् एतस्य शान्तिप्रभोः प्रभुत्वं प्रशस्यते श्लाध्यम्,तदेव हि. प्रभुत्वं यन्न पक्षपातीति भावः । अपक्षपातित्वमेवाह-यः प्रभुः शान्तिः नरेन्द्रस्य चक्रित्वस्य च रमाया लक्ष्म्या अङ्गस्य स्रक्चन्दनादेर्भोगवत् अनुभववत्, व्रतस्य श्रियं लक्ष्मी परिरप्स्यते आश्रययिष्यते, राज्यव्रतश्रियोः समभावोऽयमिति भावः ॥ 321 ॥ इतीति इतीदृशीः पौरमृगीदृशां कथा, नयन् श्रुतौ श्रोत्रसुखाः सुखाश्रयः । सदाफलैः शाखिभिराकुलं विभुर्वनं सहस्राम्रवणं समासदत् ॥ 322 ॥ __ (षड्भिः कुलकम्) पौरमृगीदृशां पुरस्त्रीणामितीदृशीरुक्तप्रकाराः श्रोत्रसुखाः कर्णप्रियाः कथाः वार्तालापाः श्रुतौ नयन् शृण्वन् सुखाश्रयः आत्मानन्दमग्नः विभुः शान्तिप्रभुः सदाफलैः सर्वदा फलवद्भिः शाखिभिः वृक्षः आकुलं पूर्ण सहस्राम्रवणं तदाख्यं वनं समासदत्याप ॥ 322 ॥ भाते iti___भाते गायदिवोरुकोकिलकुलैर्यत् पञ्चमोद्गारिभि र्वातान्दोलितवल्लरीचलदलैर्नृत्यत् प्रमोदादिव । मल्लीपुष्पविलोचनैर्विकसितैफ्लोकितुं स्वामिनं हर्षारूढसहस्रलोचनतुलां धतु व्यवस्यद् ध्रुवम् ॥ 323 ॥ यत्सहस्राम्रवणम् प्रमोदात्स्वाम्यागमनहर्षात् पञ्चमं तदाख्यं स्वरमुद्गिरन्त्युञ्चरन्तीत्येवं शीलैः उरुभिर्विशालैः कोकिलानां कुलैः कृत्वा गायदिव, वातैः वायुभिः आन्दोलिता या वल्लयो । लताः तासां चलैः कम्पमानैः दलैः पत्रैः कृत्वा नृत्यदिव, तथा, विकसितैः मल्लीनां पुष्पाण्येव लोचनानि तैः कृत्वा स्वामिनं व्यालोकितुं द्रष्टुम् हर्षस्य आरूढेनातिप्रकटतया, भावप्रधानोनिर्देशः, आरूढतयेत्यर्थः । सहस्राणि लोचनानि यस्य तस्येन्द्रस्य तुलामुपमा धर्तुं ग्रहीतुं व्यवस्यद् ध्रुवम्, चेष्टदिव भाते प्रतिभाति ॥ एतेन वने कोकिलाऽऽलापः मन्दो वायुः पुष्पसमूद्विश्वोक्ता ॥ 323 ॥ 13 Page #119 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः । तत इति ततो वनान्तः शिविकावरोहणं, वितत्य विश्वैकविभूषणप्रभुः । प्रतिप्रतीकं स विभूषणव मुमोच रोमोञ्चमधिश्रयन् स्वयम् ॥ 324 ॥ ततो वनप्राप्त्यनन्तरम् विश्वस्य एको मुख्योऽद्वितीयो वा विभूषणः प्रभुः स शान्तिः शिविकायाः अवरोहणमुत्तरणं वितत्य कृत्वा, रोमाञ्चं पुलकमधिश्रयन् रोमाञ्चितो भवन् प्रतिप्रतीकं प्रत्यवयवं विभूषणव्रजम् आभरणराशिं मुमोच तत्याज ॥ 324 ॥ कृष्णेति-- कृष्णज्येष्ठचतुर्दशीतिथिदिनपान्ते यमः सति स्वामी सिद्धनमस्क्रियाप्रथमकं षष्ठं प्रपन्नस्तपः । कन्दान् मोहमहातरोरिव कचांस्तान् पञ्चभिर्मुष्टिभि मूलात् संमृतिकूलमाश्रित इव प्रोन्मूलयामासिवान् ॥ 325 ॥ कृष्णज्येष्ठचतुर्दशीतिथिदिनस्य प्रान्ते ज्येष्ठकृष्णचतुर्दशीतिथिदिनचरमयामे यम: सति यमदैवतके ऋक्षे नक्षत्रे सति भरणीगते शशिनि प्रसन्नः स्वामी शान्तिः सिद्धानां नमस्क्रिया नमस्कारः प्रथमं यस्य तादृशं सिद्धनमस्कारपूर्वकम् षष्ठं तपः प्रपन्नोऽङ्गीकृतः सन् मोह एव महातरः तस्य कन्दानिव तान् शिरस्थान् कचान् केशान् पञ्चभिः मुष्टिभिः कृत्वा संसृतेः संसारस्य कूलं परतटमाश्रितः भवं तितीर्षः प्राप्त इव मूलात् प्रोन्मूलयामासिवान् लुञ्चितवान् ॥ 325 ॥ प्रेति-- पाबाजीत प्रभुमन्वगेव वसुधेशानां सहस्रं तदा पापु रयिका अपि प्रियसुखाऽऽस्वादं तदा च क्षणम् । . सुत्रामा सिचयाञ्चले विभुकचानादाय दायादवच्चिक्षेप क्षणमात्रकेण सुकृती क्षीराम्बुराशौ स्वयम् ॥ 326 ॥ प्रभु शान्तिम् अन्वगमनुसरदिव तदा शान्तिप्रभुव्रतग्रहणसमये वसुधेशानां राज्ञां सहस्र प्रावाजीत् दीक्षां गृहीतवान् । तदा नैरयिका नारका अपि क्षणं क्षणमात्रम् प्रियस्येष्टस्य सुखस्याऽऽस्वादमनुभवं प्रापुः अन्येषां तु कथैव केति भावः । सुकृती पुण्यवान् सुत्रामा शक्रः सिचयस्य स्ववस्त्रस्याञ्चले प्रान्ते दायादवद् सगोत्रेणेव स्वयमात्मनैव विभोः शान्तेः कचान् लुञ्चितान् वालानादाय क्षणमात्रकेण झटित्येव क्षीराम्बुराशौ क्षीरोदे समुद्रे चिक्षेप प्रावाहयत् ॥ 326 ॥ लोकानामीति-- लोकानां तुमुलेऽतुलेऽथ हरिणा स्वीयाङ्गुलीसंज्ञया, व्यासिद्धे विधिवद् विभुः स विदधे सामायिकोच्चारणम् । Page #120 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् स्यूतं चन्द्रकरैरिवातिविमलं सूक्ष्मं महाकोमलं स्कन्धांशे विबुधेश्वरः स निदधे श्रीदेवदूष्यं प्र्भोः॥327॥ अथानन्तरम् हरिणा शक्रेन स्वीयायाः अङ्गुल्याः संज्ञयाङ्कितेन व्यासिद्धे अतुलेऽनुपमे लोकानां तुमुले निषिद्धे स विभुः शान्तिः विधिवद्विधिपूर्वकम् सामायिकस्योच्चारणं विदधे चकार तथा, स विबुधेश्वरः शक्रः प्रभोः शान्तेः स्कन्धांशे स्कन्धदेशे वामस्कन्धे इति यावत् चन्द्रकरैः चन्द्रिकाभिरिव स्यूतं निर्मितमतिविमलं सूक्ष्मं महाकोमलमतिश्लक्ष्णं श्रीदेवदूष्यं वस्त्रं निदधे स्थापितवानिति ॥ 327 ॥ बैरिति-- ज्ञैरभ्यूहितमेव तद्विनिहितं स्कन्धे प्रभोस्तार्किकैः, किं पुण्याभ्युदयो यशःसमुदयो ध्यानं सितं वा किमु ? / मत्यादित्रयसंजिगीषु किमिदं तुर्य मनःपर्यय ज्ञानं वाऽभ्युदितं चिराद बहिरिवाऽप्राप्तप्रवेशं स्थितम् ॥ 328 ॥ तार्किकैः तर्कनिपुणैः ज्ञैः विद्वद्भिः अभ्यूहितं तर्कितमेव, किमित्याह-प्रभोः शान्तेः स्कन्धे विनिहितं स्थापितं तदेवदूष्यम् पुण्यस्याभ्युदयः किम् ? यशःसमुदयः यशोराशिः वा किम् ? सितं शुक्लं ध्यानं वा किम् ! प्रागप्राप्तप्रवेशम्, अत एव चिराद्वाल्यादारभ्यैव बहिःस्थितमिव पूर्वभवगतं मत्यादित्रयं मतिश्रुतावधीन् संजिगीषु तदुत्कृष्टत्वादभिभवितुमिच्छु तुर्य चतुर्थ मनःपर्ययज्ञानं वा अभ्युदितं प्रकटितं किम् ! सर्वत्र किमिति वितर्के ॥ 328 ॥ दीक्षामिति दीक्षामक्षयसौख्यदानरसिकां, स्वीचक्रुषोऽस्यपभोगीर्वाणप्रभवो ललाटविलुल-दस्तप्रशस्ताम्बुजाः । चक्रुः स्तोत्रमशेषविघ्नविपिन-प्लोषक्रियोषर्बुधं, कैवल्यामृतवाधिवर्धनविधौ, पीयूषरोचिःप्रभम् ॥ 329 ॥ अक्षयस्याविनाशिनः सौख्यस्य सुखस्य दाने रसिकामनुकूलामाग्रहवतीं दीक्षाम् स्वीचक्रुषः गृहीतवतोऽस्य प्रभोः शान्तेः ललाटेषु विलुलन्तः संयुक्ताः हस्ता एव प्रशस्तानि अम्बुजानि येषां ते तादृशाः मस्तकन्यस्तहस्ताः कृताञ्जलयो गीर्वाणप्रभवः शक्राः अशेषाणां सकलानां विघ्नानामपायानां विपिनस्य वनस्य प्लोषक्रियायां दहने उषर्बुधमग्निम् तद्रूपमित्यर्थः, कैवल्य मोक्ष एवामृतवार्षिः अमृतसमुद्रः तस्य वर्धनविधौ वर्धने पीयूषरोचिःप्रभम् चन्द्रतुल्यं स्तोत्रं चक्रुः ॥ 329 ॥ Page #121 -------------------------------------------------------------------------- ________________ 100 100 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः srgH। __स्तोत्रमेवाह नो इति नो शक्नोति तव स्तवं रचयितुं सुत्राममन्त्री गुरुदैत्यानां गुरुरप्यबोधकलितः काव्यप्रकाशे तव । / चाञ्चल्यं रसनाऽपि नः प्रथयति त्वद्वर्णने यत् प्रभो भक्तिस्तत्र जिनाऽपराध्यति तरां त्वत्पादपद्माश्रया ॥ 330 ॥ तव शान्तिप्रभोः स्तवं रचयितुम् स्तोत्रं विधातुम् सुत्राम्नां शक्राणां मन्त्री गुरुबृहस्पतिः नो शक्नोति क्षमते, तथा, दैत्यानामसुराणां गुरुः शुक्रोऽपि तव काव्यस्य त्वत्कीर्तनरूपस्य प्रकाशे रसनया प्रकटने अबोधकलितोऽज्ञ एव, अगम्यत्वात्तवेति भावः । यत्पुनः त्वद्वर्णने स्तुतौ नोऽस्माकं शक्राणां रसना जिह्वा चाञ्चल्यं प्रथयति प्रकटयति कर्तुं प्रवर्तते, तत्र प्रभो ! जिन ! शान्तेः तव पादपद्ममेवाश्रयो यस्याः सा भक्तिरेव अपराध्यति राम् अविन- . यमाचरति, असमर्था अपि वयं त्वद्वक्तिवशादेव स्तोतुं प्रवृत्ताः स्मेत्यर्थः ॥ 330 ॥ चक्रित्वेऽधिगते नवस्वपि निधिष्वेतेषु रत्नेष्वलं संप्राप्तेषु चतुर्दशस्वपि गृहे वृद्धि विलोक्याऽखिलाम् । चक्रित्वेइति-- चक्रित्वेऽधिगते नवस्वपि निधिष्वेतेषु रत्नेष्वलं संप्राप्तेषु चतुदर्शस्वपि गृहे वृद्धिं विलोक्याऽखिलाम्। आजन्माप्रकृतिप्रपन्ननिवसन्मत्यादिवित्तित्रय ! न्यूनत्वापगमाय नूनमममश्चारित्रमेतत् प्रभो ! ॥ 331 ॥ ___ आजन्म जन्मत एवारभ्य प्रकृत्या स्वभावत एव प्रपन्नं प्राप्तं निवसन्तीनां स्थितानां मत्यादिवित्तीनां मतिश्रुतावधीनां त्रयं येन तत्सम्बोधने, प्रभो ! स्वामिन् ! शान्ते ! चक्रित्वेऽधिगते प्राप्ते, तथा. नवस्वपि नवसङ्ख्याकेष्वपि नैसर्पादिषु निधिषु एतेषु प्राप्तेषु सत्सु तथा चतुर्दशसु रत्नेष्वप्यलं सम्प्राप्तेषु सत्सु अखिलां सर्वप्रकारां वृद्धिमभ्युदयं गृहे विलोक्यापि एतत्सद्यः स्वीकृतं चारित्रं विरतिम् न्यूनत्वापगमाय, व्रतप्राप्तिमात्रमवशिष्टमभूत्तदपि मा भूदित्येतदर्थमममः स्वीकृतवानसि, अधुना सर्वथा पूर्णता ते जातेति भावः ॥ 331 ॥ हिंसेति हिंसाऽपासनमात्रमारचयितुं मिथ्यावचः सर्वथा, त्यक्तुं पालयितुं परस्वविषयव्यावृत्तलौल्यं मनः । निःशेषं च परिग्रहं निरसितुं दीक्षेश ! कक्षीकृता, चेष्टन्ते न निरर्थकं कथमपि प्रायो हि युष्मादृशाः ॥ 332 ॥ Page #122 -------------------------------------------------------------------------- ________________ 101 0 श्रीविजयदर्शनरीश्वरकृत-प्रबोधिनीयुतम् । ____सम्प्रति शान्तेर्दीक्षाग्रहणं स्तौति ईश स्वामिन् ! त्वया हिंसायाः अपासनमात्रम् सर्वप्रकारेण निवारणमारचयितुं कर्तुम्, तथा मिथ्यावचोऽसत्यं सर्वथा त्यक्तुम् परस्यान्यस्य स्वे वित्ते विषये व्यावृत्तमसम्पृक्तं लौल्यं चापल्यं यस्य तादृशमदत्ताऽऽदानेच्छारहितं मनः पालयितुं तादृशवृत्तिस्थमेव रक्षितुम् तथा निःशेषं सर्वप्रकारं परिग्रहं निरसितुं त्यक्तुञ्च दीक्षा तादृशचतुर्महाव्रतग्रहणरूपा कक्षीकृता स्वीकृता, न तु स्वर्गलब्ध्याद्यर्थम् निःस्पृहत्वादिति भावः । ननूक्तफलाथै दीक्षा कथं गृहीतेत्यत आह- हि यतः प्रायः । युष्मादृशाः वीतरागाः कथमपि निरर्थक निष्प्रयोजनं न चेष्टन्ते कुर्वन्ति, अत उपरोक्तं फलमेव कल्प्यते इति भावः ॥ 332 ॥ प्रव्रज्येति-- प्रव्रज्या भवताऽऽदृता जिनपते जानीमहे सर्वतः. शौर्य स्वस्य जगत्त्रयेऽपि विदितं कर्तुं च लोकोत्तरम् । कन्दर्पः प्रविहाय दर्पमखिलं संसेवनीयं सदा, तं च स्वं जनकं मनः क्वचन यद् युष्मद्भिया लीयते ॥ 333 ॥ जिनपते ! शान्तिजिन ! भवता जगत्त्रयेऽपि सर्वतः सर्वत्र स्वस्य स्वसम्बन्धिलोकोत्तरमौलौकिकं शौर्य विदितं प्रसिद्धं कर्तुम् प्रवज्या आढता गृहीता जानीमहे, तदेतदनुमिनोमि तत्र हेतुमाहयद्यतः भवतोऽतिशूरत्वाद्धेतोः. युष्मद्भिया कन्दर्पः कामदेवः अखिलं दर्प सकलविजयगर्वम् सदा संसेवनीयम् पितृसेवनस्य पुत्रधर्मत्वादिति भावः, तं प्रसिद्धं स्वं जनकं मनश्च कामस्य मनोभवत्वादिति भावः । प्रविहाय त्यक्त्वा क्वचनाज्ञातस्थाने लीयते निलीयते तिरोहितवान्, कथमन्यथा न दृश्यते इति भावः । कामो जितो भवतेति यावत् ॥ 333 ॥ .. साम्राज्यमिति-- साम्राज्यं प्रविहाय जीर्णतणवद् युष्मादृशस्तादृशं, चारित्रं प्रतिपद्यते यदनघः संसारपारं गमी । क्षेत्रमं प्रतिषेधुमक्षमतमो युक्तरभावादसौ, तल्लोकायतिकः करोतु किमघ लोकं परं वा विदन ? ॥ 334 ॥ अनघो निष्कलङ्कः संसारपारंगामी भवपरम्परां तितीर्घः युष्मादृशः भवादृशः तादृशमतिविशालं साम्राज्यं जीर्णतृणवत् प्रविहाय यश्चारित्रं प्रतिपद्यते स्वीकरोति तत्ततो हेतोः असौ लौकायतिकः चार्वाकः युक्तेरभावात् स्वपक्षसाधकतर्काभावात् क्षेत्रज्ञमात्मानम्, "क्षेत्रज्ञ आत्मा पुरुषः" इत्यमरः । प्रतिषेद्धु भूतातिरिक्त आत्मा नास्तीत्येवं निषेद्भुमक्षमतमोऽत्यन्तमसमर्थः वा तथा पर लोकं स्वर्गादिरूपं विदन् स्वीकुर्वन् किमचं किंनाम पापं करोतु ? न किमपि पापं कर्तुं प्रवर्ततामित्यर्थः । भवदाचरणेनात्मनः परलोकस्य च सिद्धतया युक्त्यन्तराभावाच्च चार्वाकोऽपि तत्स्वीकुर्वन् पापान्नि Page #123 -------------------------------------------------------------------------- ________________ 102 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः । वर्तत एवेत्यर्थः उक्तस्वीकारेणास्तिकतया पापाद्भीतत्वादिति भावः ॥ नास्तिकोऽपि भवता वशीकृत इति भावः ॥ 334 ॥ दृष्टुति दृष्ट्या माध्यमिको भवन्तमपि किं नो जाज्वलीति QdhA, त्वत्सेवामतिबद्धशुद्धमनसोऽप्यस्मान् समालोक्य वा ? / सिद्धान्तमतिपत्तिसक्तहृदयो नैव प्रमाणप्रमा मुख्यां स्वीकुरुते प्रवृत्तिमपि यो दुष्कर्म भिलोलितः ॥ 335 ॥ माध्यमिकः शून्यवादी बौद्ध विशेषोऽपि भवन्तं दृष्ट्वाऽपि तव वीतरागस्य सेवायां प्रतिबद्धं समासक्तम् अत एव शुद्धम् विकाररहितं सम्यक्त्वयुक्तं मनो येषां तादृशान् अस्मान् देवादींश्च . समालोक्य वा क्रुधा सर्वशून्यवादस्य प्रत्यक्षेण खण्डनजन्यक्रोधेन किं नो जाज्वलीति पुनः पुनचलति अपि तु ज्वलत्येव, स्वसिद्धान्तभङ्गे क्रोधस्य साहजिकत्वात्, एतेन तेषां रागद्वेषवत्त्वं सूचितम् । ननु दुराग्रहं मुक्त्वा सम्यक्त्वमेव तेनापि किं न गृह्यते इति चेन्न स्वसिद्धान्ताभिमानात् अभिमानसत्त्वे च न सारग्रहणसम्भव इत्याह- यः माध्यमिकः दुष्कर्मभिरशुभानुबन्धिकर्मभिः लालितः वशीकृतः अत एव सिद्धान्तस्य स्वसिद्धान्तस्य प्रतिपत्तौ स्वीकारे सक्तमेकतानं हृदयं यस्य स तादृशः सिद्धान्ततारतम्यविवेकशून्यः अत एव प्रमाणप्रमामुख्याम् प्रमाणज्ञानाधीनामपि प्रवृत्तिं वाती "वार्ताप्रवृत्तिर्वृत्तान्तः" इत्यमरः । नैव स्वीकुरुते शून्यवादिनां मते ऽप्रमाणास्वीकारादिति भावः यो हि प्रमाणं न स्वीकरोति तस्य सारग्रहणे प्रवृत्तिर्न सम्भवति, सारस्य प्रमाणाधीनत्वात् एवञ्चाप्रमाणिकास्ते इति भावः ॥ 335 ॥ शाने इति झाने मौनमिति न्यगादि विदुषा केनापि शक्तौ क्षमाऽपीत्येतद्वितयं त्वयि प्रथमतः साक्षाच साक्षात्कृतम् । यद्वा कानि भवन्ति नैव बहुधा रत्नानि रत्नाकरे , तेषां स्यादुपयोग एव महतां नानासमृद्धिस्पृशाम् ॥ 336 ॥ केनाऽपि विदुषा सुधिया ज्ञाने सति मौनम् वाग्मिता, न तु वावदूकता, इति, शक्ती सामर्थ्य सति क्षमा अपराधसहिष्णुताऽपीत्येतद्वयं न्यगादि, ज्ञाने सति मौनं शक्तौ च क्षमाभूषणमित्यर्थः । तथा च कालिदासः-ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणागुणानुबन्धित्वात्तस्य सप्रसवा इवे" ति । तद्वयमपि प्रथमतः दीक्षाग्रहणात्पूर्वत एव साक्षात्प्रत्यक्षतश्च साक्षात्कृतं दृष्टम् । नैतत्त्वयि कृत्रिममेतावदेव वा इत्याह- यद्वा रत्नाकरे सागरे कानि Page #124 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 103 रत्नानि बहुधा अनेकप्रकाराणि नैव भवन्ति ! अपि तु भवन्त्येव, किन्तु तेषां रत्नानाम् नानासमृद्धिस्पृशाम् अनेकलब्धिमाजां महताम् त्वादृशानाम् उपयोगो नियोग एवावसरे स्यात् न च तस्कृत्रिममेतावदेव वा; क्षमादिगुणानामाकरो भवानिति यावत् ॥ 336 ॥ अस्माकमिति अस्माकं नयनानि नाथ ! सफलीभूतानि भूयांस्यपि, माप्तान्ल्प्स्माधियोगिसुल्भ्त्व्द्रूप्स्ण्प्रेक्स्स्न्नैः। ज्ञानं केवलमाप्य दुर्लभतमं धर्मोपदेशामृतैः , सत्यं पावयितासि तात ! सकलश्रोत्राणि नस्त्वं कदा ? ॥ 337 ॥ नाथ ! स्वामिन् प्राप्ताऽनल्पसमाधयो यैस्तादृशैः योगिभिः सुलभैः प्राप्यैः तव रूपस्य स्वरूपस्य सम्प्रेक्षणैः कृत्वा अस्माकमिन्द्राणां भूयांसि सहस्राण्यपि नयनानि सफलीभूतानि, तवदर्शनैः नयनबाहुल्यं सफलं मन्ये इत्यर्थः तात ! त्वं कदा दुर्लभतमम् केवलं ज्ञानमाप्य सत्यं निश्चयेन धर्मोपदेशामृतैः नोऽस्माकं सकलानि श्रोत्राणि कर्णानि-कदा पावयितासि पवित्रीकर्ता भविध्यसि ? पावयिता पवित्रीकर्तासि ? तदाशास्महे वयमित्यर्थः ॥ 337 ॥ इत्थमिति इत्थं सर्वे सुरपरिवृढाः शान्तिनाथं जिनेन्द्र नुत्वा नत्वा ममदकलितास्तेऽथ नन्दीश्वरेऽपि । गत्वा कृत्वा बहुतरमहाष्टाहिकामृद्धिपूर्व, भातं स्थानं निजनिजमयुर्नित्यकल्याणभावाः ॥ 338 ॥ सर्वे सुरपरिवृढाः सुरेन्द्राः इत्थमुक्तप्रकारेण जिनेन्द्र शान्तिनाथं नुत्या स्तुत्वा नत्वा प्रणम्य च प्रमदकलिताः प्रसन्नाः, अथानन्तरम् नित्यकल्याणभावाः शुभाशयास्ते सुरेन्द्राः नन्दीश्वरेऽपि गत्वा बहुतराम् महाष्टाहिकाम् अष्टाहिकामहोत्सवं कृत्वा, भातं प्रकाशितं निजनिजस्थानमयुरगमन् ॥ 338 ॥ आसीदिति आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसरिसुगुरुर्विज्ञानभाजां गुरुः । तच्छिष्येण कृते चतुर्दश इतः श्रीशान्तिवृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविना सर्गोऽयमीक्ष्यः सताम् ॥ 339 ॥ - नवरम्, निगदसिद्धमेवैतत् ॥ 339 ॥ Page #125 -------------------------------------------------------------------------- ________________ KAAAAAJ 104 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः । इतिश्रीमन्मुनिभद्रसूरिकृत शान्तिनाथचरिते शासनसम्राटू-सूरिचक्रचक्रवर्ति-परमसद्गुरुश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कारावाप्तन्यायवाचत्यतिशास्त्रविशारदबिरुदाचार्यश्रीविजय-दर्शनसूरीश्वरसन्डब्धप्रबोधिनीव्याख्यायां चतुर्दर्शः सर्गः ॥ अहम् अथ पञ्चदशः सर्गः सर्गादौ सकलकल्याणमूलत्वाद्वर्ण्यत्वाच्च चरितनायकं श्रीशान्तिमेव स्तौति-सदिति सदबुद्धिपमुखैविभासितो, विज्ञानः स चतुर्भिराश्रितैः । सौधर्मेडिव लोकपालकैः, श्रीशान्तिप्रभुरस्तु वः श्रिये ॥ 1 ॥ सद्बुद्धिः प्रसुखं येषु तैः सम्यगूज्ञानप्रभृतिभिः सम्यङ्मतिज्ञानप्रभृतिभिर्वा जिनानां जन्मतः ज्ञानत्रयवत्त्वम्, दीक्षानन्तरञ्च मनःपर्यायज्ञानोत्पत्तिरिति चतुष्टयवत्त्वमित्यतः, चतुर्भिः मतिश्रुत्यवधिमनःपर्यायात्मकैः आश्रितैः स्वस्मिन् स्थितैः विज्ञानैः ज्ञानैः लोकपालकैः चतुर्भिः लोकपालाख्यैः सुरैः सौधर्मेट् सौधर्मेन्द्र इव विभासितः शोभमानः स गृहीत व्रतः श्रीशान्तिप्रभुः वः श्रोतृणां श्रिये अभ्युदयायास्तु भवतु, उपमाऽलङ्कारः ॥ 1 ॥ स्वामीति स्वाम्यैर्यापथिकी ततः श्रयन्नवाजीद दिवसे द्वितीयके । श्रीमद् मन्दिरनाम पत्तनं, पालेयाचलतुङ्गमन्दिरम् ॥ 2 ॥ ततः व्रतग्रहणानन्तरम् द्वितीयके द्वितीये दिवसे. ऐर्यापथिकीमीर्यापथविशुद्धवृत्ति तां श्रयन् स्वामी श्रीशान्तिप्रभुः श्रीमत् लक्ष्मीसंपन्नं प्रालेयाचलः हिमालयः स इव तुङ्गमुच्चमन्दिरं भवनं यस्मिन् तादृशं मन्दिरनाम पत्तनं नगरमबाजीत् ॥ 2 ॥ प्रभुविषये तत्रत्यलोकोत्कण्ठामाह-अस्माकमिति अस्माकं भवनानि पारणं, कृत्वाऽयं यदि पावयेदिति, स्वस्वागारबहिः स्थिता सदा, पौरा मार्गममार्गयन् प्रभोः ॥ 3 ॥ यदि अयं शान्तिप्रभुः पारणं कृत्वा अस्माकं भवनानि पावयेत्पवित्रीकुर्यादिति बुद्धया पौराः नागराः सदा स्वस्य अगारस्य गृहस्य बहिःप्रदेशे स्थिताः सन्तः प्रभोः शान्तिप्रभोः मार्गम्, आगमनमार्गममार्गयन् अन्वेषयन्ति स्म, एतेन लोकानां प्रभुविषये आदरातिशय- उत्कण्ठा च सूचिता ॥ 3 ॥ Page #126 -------------------------------------------------------------------------- ________________ 105 A0 श्रीविजयदर्शनसुरीश्वरकृत-प्रबोधिनीयुतम् सर्वानिति सर्वोस्तानतिपत्य स प्रभुः, सौधं पाप सुमित्र्भूप्तेः। आकृष्टस्ततपुण्यसंपदा, कल्पद्रुः परमस्य जङ्गमः ॥ 4 ॥ स प्रभुः शान्तिः तान् स्वस्वागारबहिःस्थितान् सर्वान् पौरान् अतिपत्य अतिक्रम्य अस्य सुमित्रभूपतेः ततया विस्तृतया पुण्यसम्पदा आकृष्टः जङ्गमकल्पद्रुः । सौधं प्रासादं प्राप जगाम ॥ 4 ॥ आयन्तमिति आयन्तं समवेक्ष्य तं नृपोऽभ्युत्थायाऽभ्युपगत्य संभ्रमात् । त्यक्तच्छत्रपवित्रचामरः, पाणंसीत् परमेश्वरं मुदा ॥ 5 ॥ तं परमेश्वरं शान्तिमायन्तमागच्छन्तं समवेक्ष्य सम्भ्रमात् , हर्षत्वरावशात् त्यक्तं छत्रं पवित्रे धवले चामरे च येन स तादृशः अभ्युत्थाय अभ्युत्थानं कृत्वा अभ्युपगत्य समीपं सम्मुखमेत्य च मुदा सहर्षे प्राणंसीत् ननाम ॥ 5 ॥ सुमित्रस्य स्वभाग्यस्तुतिमाह प्राप्यमिति प्राप्यं वित्तमनेकपुण्यतश्चित्तं श्रेयसि तत्र कस्यचित् । पात्रं पात्रमहो ! गुणश्रियां, सम्पन्नं त्रितयं ममाधुना ॥ 6 ॥ वित्तं धनमनेकपुण्यतः पुण्यपुञ्जप्रभावात्प्राप्यम् , लभ्यम्, अपुण्यवन्तो दरिद्रा एव भवन्तीति भाव्ः। तत्रापि धनलाभे सति कस्यचिदेव श्रेयसि कल्याणसाधनदानकर्मादौ चित्तं मनः, प्रवतते इति शेषः गुणश्रियां क्षमादिगुणानां ज्ञानादिलक्ष्मीनां पात्रमास्पदं पात्रं सच्चारित्रपात्रं अनेकपुण्यतः प्राप्यमित्यनुकर्षणीयम् अहो ! इति हर्षाश्चर्ये, अधुना शान्त्यागमनतः मम सुमित्रस्य त्रयं निरवद्याहारद्रव्यतदानपरिणतिशान्तिप्रभुरूपरत्नपात्रात्मकं पात्रं सम्पन्नम् ॥ 6 ॥ पूर्वश्लोकशेषमेवाह तदिति तद धन्योऽहमिति स्वचेतसा, संचिन्त्योत्पुलकः प्रमोदतः । तीर्थेशं प्रतिलाभ्य पायसइ-भूपः कारयति स्म पारणम् ॥ 7 ॥ तस्त्रितयलाभतः अहं सुमित्रः धन्यः प्रशस्योऽस्मीतीत्थं स्वचेतसा सञ्चिन्त्य प्रमोदतः हर्षतः उत्पुलकः सरोमाञ्चः भूपः सुमित्रभूपः तीर्थेशं शान्तिप्रभुं पायसैः परमान्नैः "पायसं परमान्नं च क्षैरेयी" इति हैमः । प्रतिलाभ्य पारणं कारयति स्म ॥ 7 ॥ . प्रोच्चैरिति-- प्रोच्चैः शारदकौमुदीसितक्षरेयीभृतपाणिसंपुटः । ___ इत्यावेदयति स्म वा जिनः, शुक्लध्यानमिदं kare mama ॥ 8 // zA. 14 . Page #127 -------------------------------------------------------------------------- ________________ 106 श्रीशन्तिनाथमहाकाव्यम् पञ्चदशः सर्गः । ___vA अथवा शारदी शरद्रुतूद्भवा या कौमुदी चन्द्रिका तद्वत्सितया धवलया क्षैरेप्या पायसेन भृतं पूर्ण कारणे कार्योपचार इदं पायसं शुक्लध्यानमेवेतीत्थं तीर्थकराणां पाणिपात्रत्वात्, पाणिसम्पुटं यस्य स तादृशः । जिनः शान्तिप्रभुः मम शान्तेः करे इदं पायसं. शुक्लध्यानमेव, पायसं शुक्लध्यानबुद्धयैव भावयामीत्यर्थः । इतीत्थं प्रोच्चैरावेदयति स्म ॥ 8 ॥ तारमिति तारं दुन्दुभयोऽनदन्नथ, प्राट्कालबलाहकस्वनाः । . पुण्यौघं भुवनेषु विश्रुतं, कुर्वाणा इव मित्रभूपतेः ॥ 9 ॥ अथ शान्तिकृतावेदनानन्तरम्, प्रावृट्काले वर्षों बलाहकस्य मेघस्य स्वन इव स्वनो येषां ते तादृशाः मेघगम्भीरस्वराः दुन्दुभयः मित्रभूपतेः पुण्यौघं पुण्यराशिं भुवनेषु लोकेषु विश्रुतं. ख्यातं कुर्वाणा इव तारमुच्चस्वरेणानदन् नदन्ति स्म । अत्र दुन्दुभिनादस्य भुवनख्यापकत्वेन संभावनादुत्प्रेक्षा ॥ 9 ॥ गीर्वाणा इति गीर्वाणाः परितुष्टमानसा, रत्नानां किल वृस्स्त्तिमाद्धुः। सौधे तस्य महार्यतामिवाऽतुल्यां प्रापयितुं तदा ध्रुवम् ॥ 10 ॥ तदा शान्तिप्रभुपारणकाले परितुष्टमानसा गीर्वाणाः तस्य सुमित्रभूपस्य सौधे प्रासादे अतुल्यां सातिशयां महार्यतां महामूल्यत्वं महापूज्यत्वं वा "मूल्ये पूजाविधावर्घ "इत्यमरः" / प्रापयितुं सम्पादयितुं ध्रुवमित्युत्प्रेक्षायाम्, प्रापयितुमिवेत्यर्थः । रत्नानां वृष्टिम् आदधुश्चक्रुः, किलेत्यैतिये ॥ 10 ॥ सौधमिति सौधं तद् महनीयमादराद् , देवानामपि यत्र तीर्थकृत् । एतीति त्रिदशास्तदङ्गणे, कुर्वन्ति स्म सुमोघवर्षणम् ॥ 11 ॥ यत्र यस्मिन् सौधे तीर्थकृत् तीर्थङ्करप्रभुः एति आगच्छति तत्सौधम् देवानामपि, किम्पु. नरन्येषाम् आदरादादरपूर्वकम् महनीयं पूजनीयमिति हेतोः, त्रिदशा देवाः तस्य सौधस्याङ्गणे चत्वरे "अङ्गणं चत्वराऽजिरे" इत्यमरः । सुमानां पुष्पाणामोघस्य राशेः वर्षणं कुर्वन्ति स्म ॥ 11 ॥ संताप इति संतापो भवपातसंभवो, मा भूदस्य मनस्विनः परम् । इत्युर्वीन्द्रनिकेतनं सुराः, सिञ्चन्ति स्म सुगन्धवारिभिः ॥ 12 ॥ Page #128 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 107 अस्य मनस्विनः उदारमनसः सुमित्रभूपस्य भवे पातादर्थाज्जन्मनः संभवो यस्य तादृशः संतापः दुःखं मा भूदिति हेतोः सुराः उर्वीन्द्रस्य भूपस्य निकेतनं गृहं सुगन्धिवारिभिः सुगन्धिजलैः परमतिशयेन सिञ्चन्ति स्म ॥ 12 ॥ अस्माकमिति अस्माकं भवदात्मवासनाः, संक्रामन्तु महीन्द्र ! कहिंचित् । अस्वप्नाः प्रभुपारणक्षणे, चेलोत्क्षेपमितीव चक्रिरे ॥ 13 ॥ महीन्द्र ! सुमित्रभूप ! कर्हिचित्कदापि भवतस्तवात्मनो वासनाः भावनाः अस्माकमस्मासु संक्रामन्तु वयमपि त्वादृशभावनावन्तो भवाम इति सूचयन्निव अस्वप्नाः देवाः प्रभोः शान्तिजिनस्य पारणक्षणे चेलोत्क्षेपं वस्त्रोत्क्षेप चक्रिरे ॥ 13 ॥ इतीति-- इत्यानन्दपरीतनागरात्, तस्माद् मन्दिरपत्तनादयम् । संतोषेण विधाय पारणामन्यत्र vyhrjjineshvrH॥14|| इत्युक्तप्रकारेण आनन्देन परीताः आप्लुताः नागराः यस्मिन् तस्मात् तस्मान्मन्दिराख्यास्पत्तनात् अयं जिनेश्वरः शान्तिजिनः सन्तोषे संतोषपूर्वकं पारणां विधायान्यत्र व्यहरद्विहारं कृतवान् ॥ 14 ॥ आक्रान्ता इति आक्रान्ता जिनपादपङ्कजैर्नोल्लध्याऽस्तु धरा नृणामियम् । ...इत्याधायि नृपेण पारणाभूमौ तत्र च रत्नपीठकम् ॥ 15 ॥ जिनस्य शान्तिजिनस्य पादपङ्कजैराक्रान्ता पारणक्षणे अधिष्ठिता इयं धरा मही नृणाम् माऽस्तु उल्लङ्ध्या इमां भगवत्पारणामहीं केऽपि जना नोल्लङ्घयन्तु इति बुद्धया नृपेण मित्रभूपेन तत्र पारणाभूमौ रत्नपीठकं रत्नमयपीठं आधायि विरचितं ॥ 15 ॥ धर्म इति-- धर्मः कुत्रचन प्रवर्तते, कस्मिन् नाप्युपवर्तते न्विति ? विज्ञातुं व्यहरद् विभुर्भुवं, विज्ञानां न मुधा प्रवृत्तयः ॥ 16 ॥ ____ धर्मः अहिंसासत्यादिरूपः कुत्रचन स्थाने प्रवर्तते कस्मिन् न्विति वितर्के, नापि उपवर्त्तते प्रवर्तते इति विज्ञातुं विभुः-शान्तिजिनः भुवं महीं व्यहरत् विहरति स्म, न तु यदृच्छया, तदेवाहविज्ञानां सज्ज्ञानवतां मुधा निष्प्रयोजनं प्रवृत्तयः न भवन्तीति शेषः ॥ 16 ॥ Page #129 -------------------------------------------------------------------------- ________________ 108 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः । अथ तस्य विहारकालिकचर्यामाह निद्रामिति निद्रां नैव बभाज कर्हिचिज्जानन् मौनमसेवत प्र्भुः। निःसङ्गो निषसाद न कचिद् , निन्ये वत्सरमेवमेककम् ॥ 17 ॥ प्रभुः शान्तिजिनः कर्हि चित्कदापि निद्रां नैव बभाज न शयितवान् , तथा, जानन्, अपि मौनमसेवत, तत्र तत्र तत्तद्विशेष्यं जानन्नपि ध्यानतत्परत्वान्न ब्रूते स्मेत्यर्थः । कचित् निःसङ्गः विषयव्यासङ्गमुक्त इत्यर्थः । न निषसादोपविवेश, एवमुक्तप्रकारेण दुष्करं तपः कुर्वन् एकेकमेकं वत्सरं वर्षम् निन्ये क्षपयति स्म ॥ 17 ॥ अथ शान्तेः हस्तिनापुरगमनमाह राज्यमिति राज्यं चक्रिपदं ततो व्रतं, तुर्य ज्ञानमिदं समासदम् । यस्यां जन्मभुवीत्यवेत्य स, पापत् तामथ हस्तिनापुरम् ॥ 18 ॥ अथानन्तरम् यस्यां जन्मभुवि जन्मभूमौ राज्यं चक्रिपदं चक्रवर्त्तित्वम् ततस्तदनन्तरम् व्रतमिदं तुर्यं चतुर्थ ज्ञानं मनःपर्यायज्ञानञ्च समासदं प्राप्तम् इतीत्थमवेत्य विचार्य स शान्तिप्रभुः तां स्वजन्मभूमि हस्तिनापुरम् तदाख्यं नगरं प्रापदगमत् ॥ 18 ॥ अथ तत्र शान्तिजिनस्य केवलज्ञानप्राप्तिमाह-युग्मेन साहस्रति साहस्राम्रवणाभिधे vane, tasmin nnditrostle'mlm| शुक्लध्यानमधिश्रितस्तपः, षष्ठं चापि विघातिकर्मकः ॥ 19 ॥ पौषे मासि सिते तिथौ नवम्याख्याते भरणीगते विधौ . ज्ञानं पञ्चममाप केवलं, लोकालोकविभासकं विभुः ॥ 20 ॥ . तस्मिन् हस्तिनापुरे साहस्राम्रवणाभिधे वने उद्याने नन्दितरोर्नन्दिईवृक्षस्य तले अमल विशुद्धं शुक्लध्यानम् षष्ठं उपवासद्वयात्मकं तपश्चापि अधिश्रित * आस्थितः वि-विगतं वि नष्टं घातिकर्म ज्ञानावरणादिचतुष्टयं यस्य स तादृशः गतं विनष्टं घातिकर्म विघातिकर्म यस्य स तादृशः कृतघातिकर्मक्षयः विभुः शान्तिजिनः पौषे मासि स्थिते शुक्लपक्षे नवमीत्याख्याते नवम्यासंज्ञके तिथौ विधौ चन्द्रे भरण्यां तदाख्यनक्षत्रे गते स्थिते सति लोकञ्चालोकं च तयोविभासकं प्रकाशकम् लोकालोकविषयकम् पञ्चमं केवलं तदाख्यं ज्ञानमाप ॥ 19-20 ॥ अथ तत्काले लोककल्याणमाह आलोकेनेति आलोकेन विसर्पिणाऽभितः, सर्वा एव dishshckaasire॥ वाता वान्ति सुखाः स्म तत्क्षणं, पापुः शर्म च नारका अपि ॥ 21 ॥ Page #130 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ तत्क्षणं तस्मिन् प्रभोः केवलज्ञानप्राप्तिकाले अभितः सर्वतो विसर्पिणा प्रसरता आलोकेन प्रकाशेन सर्वा एव दिशः चकासिरे प्रकाशिता बभूवुः, तथा वाताः, वायवः सुखाः सुखस्पर्शाः वान्ति स्म, अवहन् तथा, नारकाः अपि, किम्पुनरन्ये शर्म सुखं प्रापुश्च ॥ 21 ॥ अथेन्द्रासनकम्पमाह पीठानीति पीठानि प्रचकम्पिरे. तदा शक्राणां सुखलालितात्मनाम् । शङ्के पञ्चमवित्प्रभावना-प्रस्थानेशवियोगशङ्कया ॥ 22 ॥ तदा शान्तेः केवलप्राप्तिकाले सुखैः लालितात्मनाम् सुखैकमग्नानां शक्राणाम् पीठान्यासनानि प्रचकम्पिरे, तदेवोत्प्रेक्षते, शङ्के मन्ये, यत् पञ्चमविदः केवलिनः प्रभावनार्थम् , केवलज्ञानमहोत्स्वार्थ प्रस्थानेन गमनेन कृत्वा य ईशस्य तदासनस्य पत्युः शक्रस्य वियोगः विरहः तच्छङ्कया, प्रचकम्पिरे अन्योऽपि हि भाविदुःखशङ्कया कम्पते इति भावः ॥ 22 ॥ अथ तत्र देवानामागमनमाह-सेन्द्रा इति सेन्द्रास्तत्र सुराः समागमन् , हर्षोत्कर्षभृतोऽथ वाहनः । जात्याष्टापदतुल्यलोचन-भ्राज्यष्टापदसिंहगोमुखैः ॥ 23 ॥ शान्तिनाथकैवल्यज्ञानोपत्तिस्थाने अथानन्तरम् हर्षोत्कर्षभृतः सातिशयहृष्टाः सेन्द्राःसुराः जात्येनोत्तमेनाष्टापदेन कनकेन तुल्यैः लोचनैर्तीजन्ते इत्यवंशीलैः अष्टापदसिंहगोमुखैर्वाहनैः अष्टापदाः तदाख्यपशवः सिंहाः गावो बलिर्वदाश्च मुखाः प्रधाना येषु तादृशैः वाहनैः कृत्वा समागमन् ॥ 23 ॥ अथ देवकर्तृकभूमिसम्मार्जनमाह देवा इति देवास्तत्र मरुत्कुमारका, हर्षाद् योजनमात्रभूतले । धन्यमन्यहृदः समन्ततः, पुण्यानामुदये रजोऽहरन् ॥ 24 ॥ तत्र केवलज्ञानोत्पत्तिस्थाने मरुत्कुमारकाः पवनकुमाराख्या देवाः धन्यं मन्यन्ते हृदयानीति ते तादृशाः धन्या वयं यदयमवसरः प्राप्त इत्येवं मन्वानाः सन्तः हर्षाद् हर्षपूर्वकम् पुण्यानामुदये उदयनिमित्तम् योजनमात्रे भूतले रजः धूलिमहरन् सम्माजयन्ति स्म ॥ 24 ॥ __अथ तत्र भूमौ सुगन्धिजलसिञ्चनमा सिञ्चन्तीति___ सिञ्चन्ति स्म सुगन्धिवारिभिस्तां भूमि जलभृत्कुमारकाः । पुंसां तत्र निषेदुषां ध्रुवं, संतापाऽपनिनीषयाऽभितः ॥ 25 ॥ जलभृत्कुमारकाः मेघकुमाराः तां भूमि सुगन्धिवारिभिः सिञ्चन्ति स्म, तत्रोपेक्षते, तत्र योजनमितं तत्र भूमौ अभितः सर्वतः निषेदुषाम् , उपविष्टानां पुंसां जनानाम् संतापस्य धर्मस्यापनिनीषयाऽपनेतुमिच्छया ध्रुवं शङ्के ॥ 25 ॥ Page #131 -------------------------------------------------------------------------- ________________ 110 श्रीशान्तिनाथमहाकाव्यम्-पश्चदशः सर्गः । अथ तत्र रत्नादिभिरेकयोजनभूमितलबन्धमाह पतामिति एतां व्यन्तरनिर्जरास्ततोऽबन्धन रत्नसुवर्णराजिभिः । / आत्मानं सहसा व्यमोचयंस्ते बुद्ध्यैव कुकर्मबन्धतः ॥ 26 ॥ ___ ततः सिञ्चनानन्तरम् व्यन्तरनिर्जराः-व्यन्तराख्यदेवाः एतां योजनमितां भूमिम् रत्नानां सुवर्णानाञ्च राजिभिः श्रेणिभिरबन्धन् रत्नबद्धां कुर्वन्ति स्म ते तथा कुर्वन्तः बुद्धया चातुर्येण सहसा विनाप्रयासमेव कुकर्मबन्धतः आत्मानं व्यमोचयन् तीर्थकृत्सेवा हि कर्मध्वंसायजायते इति भावः ॥ 26 ॥ अथ तत्र पुष्पवृष्टिमाह पुष्पाणीति-- पुष्पाण्यत्र ततः प्रविक्षिपुर्यावद्वर्णमयानि ते सुराः । विश्वाय' नमतां जिनेश्वर, सिद्धानीव फलानि भाषितुम् ॥ 27 ॥ ततः भूमिबन्धानन्तरम् ते सुराः अत्र समवसरणभूमौ यावद्वर्णमयानि शुक्लनीलादिपञ्चवर्णानि पुष्पाणि अधोमुखावृन्तानि विश्वायं जगत्पूज्यं जिनेश्वरं नमतां फलानि सिद्धानि निष्पन्नान्येवेति भाषितुं सूचयितुमिव प्रचिक्षिपुः विकीरन्ति स्म ॥ 27 ॥ तत्र तोरणादिविधानमाह प्रेङ्खदिति-- प्रेसद्वन्दनमालिका व्यधुर्देवास्तोरणमालिकास्तके । प्रत्याशं विलसत्कषायकश्रीणां दुर्धरपाशरज्जवः ॥ 28 ॥ तके ते देवाः प्रेक्षन्त्यः पवनवशाच्चलन्त्यः वन्दनमालिकाः- "तोरणोचे तु मङ्गल्यं दामवन्दनमालिका" - इति हैमः" / तोरणमालिकाश्च प्रत्याशां प्रतिदिशम् विलसन्तीनां कषायकश्रीणाम् क्रोधादिसाम्राज्यानाम् दुर्धराः दुश्छेद्याः पाशरज्जवः इव बन्धनरज्जव इव व्यधुः चक्रुः ॥ 28 ॥ अथ तत्र स्तम्मेषु शालभञ्जिका उच्चेति उच्चस्तम्भकशालभजिका, रेजुस्तासु महाद्भुतश्रियः । विद्याधर्य इवाऽऽगताः पुरा, श्रोतुं तीर्थकरस्य देशनाम् ॥ 29 ॥ "शालभञ्जिः पाञ्चालिका च पुत्रिकाः' इति हैमः । तासु तोरणादिश्रेणीषु महाद्भुतश्रियः अत्याश्चर्यकररूपवत्यः उच्चेषु स्तम्भकेषु स्तम्भेषु शालभञ्जिकाः पुत्रिकाः पुत्तलिकाः पुरा प्रथममेव तीर्थकरस्य देशनां श्रोतुम् आगता विद्यार्य इव रेजुः शोभन्ते स्म ॥ 29 ॥ अत्र तत्र मकरनिर्माणमाह तास्विति तासूच्चैर्मकरावली तथा-'भाद् गारुत्मतरत्नमय्यसौ । जानानेति जिनस्य देशनापीयूषाम्बुनिधौ न भीर्मम ॥ 30 ॥ Page #132 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 111 तासु तोरणादिश्रेणीषु उच्चैरुपरि प्रदेशे असौ वर्ण्यमाना गारुत्मतरत्नमयी मरकतमणिनिर्मिता "गारुत्मतं मरकतमश्मगों harimaNi"rityamaraH / मकरावली तथा तेन रूपेण अभात् शोभते स्म, यथा जिनस्य शान्तिजिनस्य देशनैव पीयूषाम्बुनिधिः अमृतसमुद्रस्तस्मिन् मम मकरस्य न भीर्भयमितीत्थं जाननेवाभात् ॥ 30 ॥ . तस्या इति-- तस्या ऊर्ध्वविभागमाश्रिता, रेजे छत्रचतुष्टयी भृशम् । संघस्याऽपि चतुर्विधस्य यत्, स्थास्याम्यूर्वमिदं मदादिव ॥ 31 ॥ तस्याः, तोरणश्रेण्या ऊर्ध्वविभागमाश्रिता उपरिस्थिता च्छ्त्राणां चतुष्टयी छत्रचतुष्कम् यद् यतः चतुर्विधस्य साधु-साध्वी-श्रावक-श्राविकारूपस्य सङ्घस्य अपि ऊर्ध्वमुपरि स्थास्यामीतीत्यस्मात्प्रकारान्मदादभिमानादिव भृशं रेजे शुशुभे ॥ 31 ॥ ध्वजं वर्णयति उद्धृता इति-- उद्धृता मृदुना नभस्वता, रेजुस्तोरणमूर्धसु ध्वजाः । पापं वेक्ष्यति नात्र केवलं, संज्ञां दातुमिवोद्यता इति ॥ 32 ॥ तोरणानां मूर्धसु उपरि रोपिताः मृदुना मन्देन नभस्वता पवनेनोद्धताः कम्पिता ध्वजाः अत्रस्थाने केवलमेकमात्रं पापं न वेक्ष्यति प्रवेशमाप्स्यसीति संज्ञां सूचनां दातुमुद्यता तत्परा इव स्थिता रेजुः । उत्पेक्षा ॥ 32 ॥ अष्टाविति अष्टौ mAGgalikAni'toraNA'dhastAduccadharAsanoccaye / .. प्रत्येकं विदधुर्दिवौकसः, सिद्धीरासयितुं श्रुता इव ॥ 33 ॥ तोरणानामधस्थादधोभागे दिवौकसो देवाः उच्चैधरा पृथ्वी एवासनं तस्योच्चये स्थण्डिले अष्टौ माङ्गलिकानि अष्टमङ्गलविधानि श्रुताः प्रसिद्धाः सिद्धीः अणिमादिसिद्धीः प्रत्येकमासयतुमुपवेशयितुमिव विदधुर्विन्यस्तवन्तः ॥ 33 ॥ अथ तत्र वनिर्माणमाह-मापीठ इति क्ष्मापीठेऽथ समुन्नते व्यधुः, शालं कल्पनिवासिनोऽमराः । रत्नैरच्छत मैजिनेशितुर्भक्त्या शक्तिवशादिवाशयः ॥ 34 ॥ अथाष्टमङ्गलस्थापनानन्तरम् कल्पनिवासिनोऽमराः देवाः जिनेशितुः शान्तिजिनस्य भक्त्या हेतुना, शक्तिवशात्स्वसामर्थ्यतः समुन्नतेऽत्युच्चे मापीठे महीपठि आशयैः रत्नैः स्वाभिप्रायैऽरिवाच्छतमैः स्वच्छैः कृत्वा शालम् अभ्यन्तरप्राकारं व्यधुर्निर्ममुः ॥उप्मा ॥ 34 ॥ Page #133 -------------------------------------------------------------------------- ________________ 112 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः । तत्र कपिशीर्ष वर्णयति-तस्मिन्निति तस्मिन् सा कपिशीर्षमण्डली, नानारत्नमयी व्यराजत । देवानां स्वसमीक्षणे ययाऽक्लेशं दर्पणमण्डलायितम् ॥ 35 ॥ तस्मिन् शाले सा प्रस्तुता कपिशीर्षाणां मण्डली नानारत्नमयी नैकविधमणिरत्ननिर्मिता सती व्यराजत शुशुभे । सा केत्याह-यया कपिशीर्षमण्डल्या देवानां-स्वसमीक्षणे स्वरूपावलोकनेऽक्लेशमनायासमेव दर्पणमण्डलायितम् दर्पणमण्डलवदाचरितम् ॥ 35 ॥ अथ तत्र द्वितीयप्राकार निर्माणमाह-ज्योतिष्का इति ज्योतिष्का वरणं च तद्वहिश्चक्रुः स्वर्णमयं द्वितीयकम् । तीर्थाधीश्वरपर्युपासनारागैरेव हृदां विनिर्मितम् ॥ 36 ॥ ज्योतिष्का देवाः तस्मात् शालाद् बहिः बहिःप्रदेशे मध्यभागे द्वितीयकमपरम् स्वर्णमयं हृदां स्वमनसाम् तीर्थाधीश्वरस्य श्रीशान्तिजिनस्य पर्युपासनासु सेवासु ये रागाः प्रेमाणः तैरेव विनिर्मितमिव वरणं प्राकारम् "प्राकारो वरणः शालः' इत्यमरः चक्रुश्च ॥ 36 ॥ अथ तत्र कपिशीर्षकं वर्णयति--तत्रेति तत्राऽभात् कपिशीर्षसन्ततिर्भास्वद्रत्नमयी तमो नती । सर्वद्वीपदिनेशमण्डली, हतु यद् मिलिताऽपि नाऽशकत् ॥ 37 ॥ तत्र प्राकारे भास्वदत्नमयी कान्तिमद्रत्ननिर्मिता अत एव तमोऽन्धकारं नती नाशयन्ती कपिशीर्षसन्ततिः कपिशीर्षकसमूहः अभात् राजते स्म, कीदृशं तमो नतीत्याह यत्तमः हतु नाशयितुम् , सर्वेषां द्वीपानां दिनेशानां सूर्याणां मण्डली समूहः मिलिता एकत्रिताऽपि सती नाशकन्नसमर्थाः सूर्यो हि बाह्यं तमो हरति, इयं तु बाह्यमान्तरं चेति व्यतिरेको ध्वन्यते ॥ 37 ॥ अथ बहिर्वतितृतीयप्राकारविधानमाह-आतेन इति __ आतेने भवनाधिपैर्वहि-र्वपो रूप्यमयस्तृतीयकः । शक्ति प्राप्तुमिनात् क्षमाधृतो, शेषः कुण्डलनामिवाऽऽगतः ॥ 38 ॥ . भवनाधिपैः भवनपतिदेवैः बहिः वप्रः तृतीयकः रूप्यमयः आतेने, निर्मितः, यः वप्रः शेषः शेषनागः क्षमाधृतौ पृथ्वीधारणार्थम् , शेषः पृथ्वी स्वमस्तके वहतीति पौराणिकः । इनात्स्वामिनः शान्तिजिनात् शक्ति सामर्थ्य प्राप्तुम् कुण्डलनां कुण्डलाकारत्वमागतः प्राप्त इव स्थितः लक्ष्यते स्मेति शेषः । उत्प्रेक्षा ॥ 38 ॥ Page #134 -------------------------------------------------------------------------- ________________ www vwwwww Ao श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्रापि कपिशीर्ष वर्णयति-विभेजे इति विभेजे कपिशीर्षसंततिस्तस्मिन् हेममयी महाद्युतिः । ताराणामुपवेशनाय या, पीठश्रेणिरिवातिभास्वरा ॥ 39 ॥ तस्मिन् तृतीयप्राकारे हेममयी स्वर्णनिर्मिता अत एव महाद्युतिः अतिभास्वरा कपिशीर्षसंहतिः विशेषेण भेजे शुशुभे या कपिशीर्षसंहतिः ताराणाम् , नक्षत्राणाम् , अत्युच्चत्वादिति भावः । उपवेशनाय अतिभास्वरा, पीठश्रेणिः आसन् पंक्तिरिव स्थिता विभेजे स्थिता लक्ष्यते स्मेति शेषः ॥ 39 ॥ अथ तत्र द्वारवर्णनमाह-द्वाराणीति द्वाराणि प्रतिवप्रमावभुश्चत्वार्यकसमानि मान्त्ः। अत्र द्वादशपर्षदः सुखं, वेश्यन्तीति कृताऽऽकृतेरिव ॥ 40 ॥ प्रतिवनं प्रतिप्राकारं मानतः प्रमाणतः एकसमानि तुल्यानि, तुल्यप्रमाणानीत्यर्थः । चत्वारि चतुःसङ्खयकानि द्वाराणि अत्र चतुर्झरमध्ये द्वादश पर्षदः द्वादशप्रकाराः सुखं वेक्ष्यन्ति सुखं यथा स्यातथा-वेश्यन्तीति बुद्धया कृता आकृतिः स्वरूपस्थितिर्येन तस्मादिव सभ्यप्रवेशमपेक्ष्य कृतान्मानादित्यर्थः आबभुः शोभन्ते स्म ! तादृशानि मानतो द्वाराणि यथा सभ्यप्रवेशं सम्बाधो न स्यादिति यावत् ॥ 40 ॥ . अथ तोरणध्वजौ वर्णयति-ये लक्षेष्विति ये लक्षेष्वथवाऽपि कोटिषु, द्रव्येष्वेव भवन्ति हम्यिणाम । तैरुद्धासितमूर्तयो ध्वजइ, रेजुस्तेषु विचित्रतोरणाः ॥ 41 ॥ * ये तोरणाः ध्वजाः हयिणाम् धनिकानाम् लक्षेषु लक्षसङ्ख्यकेषु अथवाऽपि कोटिषु तावत्सु द्रव्येषु व्ययितेषु सत्स्वेव भवन्ति, न त्वन्यथा, तैस्तादृशैः ध्वजैः तेषु प्राकारेषु उद्घासितमूर्तयः उत्फुल्लस्वरूपाः विचित्राः नानाविधास्तोरणाः रेजुः ॥ 42 ॥ अथ तत्र धूपघटीस्थापनमाह-स्फूर्जदिति स्फूर्जडूमसमूहदम्भतो, मेघाडम्बरमम्बराङ्गणे । तन्वाना नवधूपसंभृता गर्गों विवभुस्तदग्रतः ॥ 42 ॥ तेषां चतुर्णा द्वाराणां अग्रतोऽप्रभागे नवैविलक्षणैः धूपैः कृष्णागरुतुरुष्कादिधूपैः संभृताः पूर्णाः गर्गर्यः धूपघटयः स्फूर्जतां प्रसरतां धूमसमूहानां धूपधूमराशीनां दम्भतो व्याजतः अम्बरमाकाशं तद्रूपेऽङ्गणे मेघाडम्बरम् वर्णसाम्याद् मेघानुकारं तन्वानाः कुर्वाणा विबभुः विरेजुः ॥ 42 ॥ Page #135 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः srgH। atha tatra वापी निर्माणमाह-वाप्य इति वाप्यः स्वर्णसरोरूहाः प्रतिद्वारं निर्ममिरेऽमरैस्ततः । स्नायं स्नायममी जना जिनं पौरत्र महेयुरित्यथ ॥ 43 ॥ ___ अथानन्तरम् , अमरैः देवैः प्रतिद्वारं सर्वेषु द्वारेषु स्वर्णसरोरुहाः स्वादूदकाञ्चिता स्वर्णकमलवत्यः वाप्यः दीर्घिकाः "वापी तु dIrghike"tyamaraH / अमी जनाः अत्र वाप्यां स्नाय स्नायं स्नात्वा स्नात्वा पद्मः कमलैः कृत्वा जिनं शान्तिजिनं महेयुः पूजयेयुरिति बुद्ध्या निर्ममिरे निर्मिताः ॥ 43 ॥ अथो देव्च्छ्न्द्निर्मान्न्माः-देवेति। देवच्छन्दममन्दभक्तयो, विश्रामाय सुरा जिनेशितुः । ऐशान्यां मणिभिर्वितेनिरे, मध्येऽष्टापदवप्रमुत्तमैः ॥ 44 ॥ अमन्दभक्तयः अनुपमभक्तिमन्तः सुराः जिनेशितुः शान्तिजिनस्य विश्रामाय. द्वितीयप्रहरे विश्रामहेतोः ऐशान्यां दिशि उत्तमैः मणिभिः देवच्छन्दं मध्येऽष्टापदवप्रं जात्यस्वर्णमयद्वितीयपप्रस्यान्तरे वितेनिरे निर्मितवन्तः ॥ 44 ॥ अथ द्वारेषु प्रतीहारविभागमाह प्रागिति माक्रमाकारसहस्रनेत्र-दिग्द्वारे स्वर्णविभासिनौ । द्वौ वैमानिकनाकिनौ प्रती-हारत्वं दधतुर्महौजसौ ॥ 45 ॥ प्राचः प्रथमस्य प्राकारस्य वप्रस्य सहस्रनेत्रस्येन्द्रस्य या दिक्तस्याः पूर्वदिश इत्यर्थः, द्वारे स्वर्णस्य विभा इव-विभासिनौ कान्तिमन्तौ स्वर्णवर्णी महौजसौ महाबलौ द्वौ वैमानिकनाकिनौ वैमानिकदेवौ प्रतीहारत्वं द्वारपालत्वं दधतुः स्वीचक्रतुः द्वौ वैमानिकदेवौ पूर्वद्वारपालाविश्यर्थः ॥ 45 ॥ अथ प्रथमवर्ग दक्षिणादिग्द्वारपालमाह शुक्लेति-- शुक्लध्यानविवर्णिकामिव, प्रादुष्कृत्य निदर्शयत्तमौ । मुक्तौ व्यन्तरनिर्जरावपाग्द्वारे द्वारपतित्वमूहतुः ॥ 46 ॥ शुक्लध्यानस्य विवर्णिकां प्रतिकृतिमिव प्रादुःकृत्य प्रादुर्भाव्य मुक्तौ पृथक्कृतौ-'मुक्तौ स्थापितौ वर्णसाम्यात्तां निदर्शयत्तमौ दर्शयन्तौ' निदर्शयत्तमौ दृष्टान्तीकुर्वाणौ व्यन्तरनिर्जरौ व्यन्तरदेवौ अपाग्दारे प्रथमवप्रस्य दक्षिणाद्वारे द्वारपतित्वं द्वारपालल्वमूहतुः दधतुः ॥ 46 ॥ अथाधवप्रप्रत्यग्द्वारे द्वारपालमाह-- ज्येतिष्काविति - ज्योतिष्कावतिकिंशुकाती, द्वाःस्थत्वं क्ल्याम्ब्भूव्तुः। प्रत्यग्द्वारि सुरौ प्रवेक्ष्यता, लोकानामिव रागधित्सया ॥ 47 ॥ . शुक्लेति-- . Page #136 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । - ज्योतिष्कौ सुरौ अतिकिंशुकद्युती किंशुकद्युत्यतिशायिनी, अत एव प्रवेक्ष्यतां प्रवेशं प्राप्स्यतां लोकानां रागधित्सया रञ्जितुमिच्छयेव स्थितौ प्रत्यग्द्वारे पश्चिमद्वारे द्वाःस्थत्वं द्वारपालत्वं कलयाम्बभूवतुः दधतुः ॥ 47 ॥ अथोत्तरद्वारपालमाह-द्वार इति द्वारे चोत्तरदिग्व्यवस्थितौ, नीलाङ्गौ भुवनेश्वरौ सुरौ । वेत्रित्वं बिभराम्बभवतुः, को वा युक्तमुपेक्षते कृती? ॥ 48 ॥ नीलाङ्गी श्यामवर्णी भुवनेश्वरौ भुवनपती सुरौ उत्तरस्यां दिशि व्यवस्थितिः स्थितिर्यस्य तस्मिन् उत्तरदिक्स्थे द्वारे वेत्रित्वं वेत्रधारित्वम् द्वारपालत्वमित्यर्थः । द्वारपाला हि वेत्रधारिणो भवन्तीति भावः । बिभराम्बभूवतुः दधतुः । ननु किमिति तौ देवावपि सन्तौ द्वारपालत्वं निकृष्टं दधतुरिति चेन्न, तत्काले तस्यैवोचितत्वादित्याह-को वा कृती अवसरज्ञः युक्तं कालप्राप्तमुपेक्षते त्यजति ? न कोऽपीत्यर्थः । अन्यथौचित्यहानिरिति भावः ॥ 48 ॥ अथ सुवर्णवप्रद्वारपालमाह-रैवप्रस्येति रैवमस्य ततश्चतुर्ध्वपि, द्वारेषु प्रथमक्रमेण च । देव्योऽस्थुर्विजया जयाऽजिता तुर्या श्रीविजयाऽपराजिता ॥ 49 ॥ ततः प्रथमवप्रानन्तरम्-रैवप्रस्य स्वर्णप्राकारस्य द्वितीयस्य चतुलपि द्वारेषु प्रथमक्रमेण विजया प्रथमे द्वारे, जया द्वित्तीयद्वारे, अजिता तृतीयद्वारे-अपराजिता अन्यैरनभिभवनीया तुर्या चतुर्थी श्रीविजया चेत्येता देव्यः अस्थुः द्वारपालत्वेन स्थिता बभूवुः ॥ 49 ॥ . अथ तासामस्त्रद्युतिरप्याह पता इति एताः पाशसणी करद्वयेऽन्यस्मिन्निर्भयमुद्गरौ तथा । बिभ्राणास्तुहिनांशुपद्मरैफुल्लैन्दीवरपीवरत्विषः ॥ 50 ॥ विजया प्रभृतयो देव्यः-करद्वये पाशसृणी पाशं सृणिमङ्कुशं ते द्वे-"-अङ्कुशोऽस्त्री सृणिः स्त्रियामि' त्यमरः । तथा अन्यस्मिन् अपरे करद्वये निर्भयमुद्गरैश्च-अभयाख्यमुद्रां मुद्गरश्च" बिभ्राणाः धारयन्त्यः क्रमशः तुहिनांशुश्चन्द्रः पद्मम् रा सुवर्णम् फुल्लमिन्दीवरच नीलकमलं तद्वत्पीवरा गाढा त्विट् देहच्छविर्यासां इदृश्यः आसन्निति शेषः ॥ 50 ॥ अथ तृतीयरूप्यप्राकारद्वारपालमाह द्वारेष्विति द्वारेषु स्थितवांस्तृतीयकमाकारस्य चतुर्पु तुम्बुरुः । खट्वाङ्गीनरमुण्डमालितः कोटीरोरुजटाविभूषितः ॥ 51 ॥ (युग्मम्) ___ तृतीयकबाह्यवर्तिनः प्राकारस्य चतुर्पु द्वारेषु तुम्बरुः खट्वाङ्गीनराणां मुण्डानां शिरसां माला सञ्जाताऽस्येति तादृशः नरमुण्डमालायुक्तः कपालीसंज्ञः कोटी रेण-मुकुटेन गुरुभिर्महतीभिर्जटाभिश्च विभूषितः जटामुकुटधारीत्याख्यो देवविशेषः स्थितवान् ॥ 51 ॥ Page #137 -------------------------------------------------------------------------- ________________ 116 शान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः । अथ तत्र चैत्यतरुनिर्माणमाह प्राकारेति प्राकारप्रथमस्य मध्यतोऽकार्युश्चैत्यतरं वनामराः । विंशत्यूनधनुर्महाव्रतसंख्याख्यातशतोच्छुयं पृथुम् ॥ 52 ॥ प्राकारेषु प्रथमस्य रत्नवप्रस्य मध्यतः मध्ये वनामराः व्यन्तरदेवाः पृथुम् विस्तारवन्तम् विंशतेः न्यूनानां धनुषाम् महाव्रतस्य सङ्ख्यया पञ्चसङ्ख्यया ख्यातं सहितं यच्छतं तावानुच्छ्य औन्नत्यं यस्य स तादृशं अशीत्यधिकचतुःशतधनुःप्रमाणोच्छ्रयं चैत्यतरुम् चैत्यवृक्षमकार्षुः रचयामासुः ॥ 52 ॥ अथ तत्र पीठविधानमाह चैत्येति चैत्यद्रोरध एव पीठकं नानारत्नमयं च चक्रिरे । गीर्वाणाधिपकार्मुकोच्चयं संगृह्येव च नैकवर्णभम् ॥ 53 ॥ चैत्यद्रोः चैत्यवृक्षस्य अधः-मूले एव गीर्वाणाधिपानामिन्द्राणां कार्मुकोच्चयं चापौन्नत्यम् सङ्गृह्य इव च नैकवर्णभं नानावर्णभं चित्रवर्णम् ननारत्नमयञ्च पीठकमासनं च चक्रिरे ॥ 53 ॥ अथ तत्र च्छन्दकनिर्माणमाह तेनुरिति तेनुश्च्छन्दकमा वनामरास्तस्योपर्यमलमणिवजैः । त्रैलोक्याक्षिषडंहिनीरजच्छायं कान्तिनिरस्तभास्करम् ॥ 54 ॥ वनामराः व्यन्तरदेवाः तस्य पीठस्योपरि अमलैः उज्वलैः मणिवजैः मणिसमूहैः कृत्वा कान्त्या निरस्तः पराजितः भास्करो येन तादृशम् त्रैलोक्यस्याणां नेत्राणामेव षडंहीणां भ्रमराणां कृते नीरजच्छायं कमलतुल्यम् लोकलोचनप्रियम् छन्दकमातेनुः रचयामासुः, अत्र आ इत्युपसर्गः व्यवधानेन परश्च प्रयुक्त इति च्युतसंस्कारता उपसर्गाणामव्यवधानेन धातोः प्रागेव प्रयोगात् ॥ 54 ॥ अथ तत्र सिंहासनविधानमाह तस्येति तस्यान्तर्मणिभिर्व्यधुः सुरा रत्नैः प्राङ्मुखसिंह विष्टरम् । श्रीवत्साङ्कितविग्रहेव सा भूमिर्येन बभौ विभाविता ॥ 55 ॥ तस्य च्छन्दकस्यान्तर्मध्ये सुराः मणिभिः रत्नैश्च प्रामुखं पूर्वाभिमुखं सिंहविष्टरं सिंहासनं व्यधुः रचयामासुः येन सिंहासनेन विभाविता प्रभाववती कृता सा तत्रत्या भूमिः श्रीवत्सेन तदाख्यरत्नेन अङ्कितो मुद्रितो विग्रहः कायो यस्याः सा तादृशी लक्ष्मीरिव बभौ शुशुभे ॥ उपमा ॥ 55 ॥ अथ पादपीठनिर्माणमाह तस्येति तस्याधः पदपीठमद्भुतैर्माणिक्यैर्विरराज निर्मितम् । श्रीसिंहासनराजनायकस्याऽग्रे यद् युवराजतां दधौ ॥ 56 ॥ Page #138 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबाधिनीयुतम् 117 - तस्य सिंहासनस्य अग्रे अद्भुतैरलौकिकैः माणिक्यैः निर्मितम् पदपीठं-पादपीठं विरराज, यत्पदपीठम्-श्रीसिंहासनरूपस्य राजनायकस्य, यद्वा श्रीसिंहासनराजस्य सिंहासनश्रेष्ठस्य नायकस्याधिपतिरूपस्याग्रे युवराजतां दधौ युवराजवद्भाति स्म । रूपकालङ्कारः ॥ 56 ॥ अथ तत्र छत्रं वर्णयति त्रैलोक्येति त्रैलोक्यप्रभुतामिव प्रभोदृष्ट्वाऽनन्तरमेव बोधयत् । तत्राऽऽपूर्णसुधांशुमण्डलं छत्राणां त्रितयं व्यभासत ॥ 57 ॥ तत्र सिंहासनोपरि, अनन्तरम् दीक्षाग्रहणात्यागेव दृष्ट्वा चक्रवर्तितया त्रिलोकेश्वरत्वं दृष्ट्वा प्रभोः शान्तिजिनस्य त्रैलोक्यप्रभुताम् बोधयद् ज्ञापयदिव आपूर्ण सम्पूर्णं यत् सुधांशुमण्डलं चन्द्रमण्डलं नद्रूपम् छत्राणां त्रितयं छत्रत्रयं व्यभासत शुशुभे ॥ 57 ॥ अथ तत्र चामरं वर्णयति रेजात इति रेजाते सुतरां प्रकीर्णके, हस्तस्थे वटवासिनोः श्रिते । साधुश्रावकवर्गयोध्रुवं, धर्मो तन्मिपतः पुरास्थितौ ॥ 58 ॥ वटवासिनोः यक्षयोः हस्तस्थे सिते धवले प्रकीर्णके चामरे सुतरामतिशयेन रेजाते । श्रिते इति पाठस्तु चिन्त्यः, अन्वयालाभादिति बोध्यम् । तयोः प्रकीर्णकयोर्मिषतः व्याजात् साधुश्रावकवर्गयोः पुरास्थितावने स्थितौ धौ ध्रुवं धर्माविव । अत्र तन्मिषत इत्यपह्नत्यनुप्राणितोप्रेक्षा ॥ 58 ॥ . अथ धर्मचक्रं वर्णयति स्वर्णेति स्वर्णाब्जस्थितधर्मचक्रकं द्वारे पातकघातकं बभौ । .. . शेषं यत्करणीयमत्र तत् सर्व व्यन्तरनिर्जरा व्यधुः ॥ 59 ॥ द्वारे पातकानां घातकं नाशकम् स्वर्णाब्जे कनककमले स्थितं धर्मचक्रकं धर्मचक्रं बभौ, तथा अत्र यत् शेषमवशिष्टं करणीयमासीत्तस्सर्वमेव व्यन्तरनिर्जराः व्यधुश्चक्रुः ॥ 59 ॥ - अथ शान्तिजिनस्य तत्र प्रस्थानमाह श्रीशान्तिआरति श्रीशान्तिर्भगवांश्चतुर्वियः, कोटाकोटिभिरावृतः सुरैः। आप्तोऽथो समवादिमे मृतिस्थाने प्रास्थित स स्थिति विदन् ॥ 60 ॥ अथो-अनन्तरम्--भगवान् श्रीशान्तिः कोटाकोटिभिः तत्सङ्ख्यकैः चतुर्विधैः भवनपत्यादिभिः सुरैरावृतः परिवेष्टितः सन् स्थिति अवसरमर्यादां विदन् स्थितिज्ञः आप्तः यथास्थितवस्तुवक्ता स भगवान् श्रीशान्तिः समवशब्द आदिमः पूर्वो यस्य तादृशे सृतिस्थाने सरणस्थाने, समवसरणस्थाने इति यावत् प्रास्थित प्रस्थानं कृतवान् ॥ 60 ॥ Page #139 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः srgH। atha स्वर्णकमलनिर्माणमाह-अप्र इति अग्रे शान्तिविभोविकुर्वते, स्माऽथ व्यन्तरनिर्जरा नव । हेमाब्जानि विकस्वराणि नु, द्रष्टुं साम्यमिवाऽङ्गशोभया ॥ 61 ॥ अथ प्रस्थानानन्तरम् व्यन्तरनिर्जराः शान्तिविभोरग्रे पादन्यासस्थाने अङ्गशोभया अङ्गकान्त्या साम्यं तुल्यतां द्रष्टुमिव नु विकस्वराणि विकसितानि नव नवसङ्ख्यानि हेमाब्जा-.. नि सुवर्णकमलानि विकुर्वते स्म ॥ 61 ॥ अथ स्वर्णकमले शान्तिजिनस्य क्रमशः पादन्यासमाह - तेष्विति तेष्वंही न्यधित द्वयोर्द्वयोरादावेव चलन् ज्ग्द्गुरुः। सप्तान्यानि पुरः पुरः सुरा, भक्त्याढ्याः समचारयन् रयात् ॥ 62 ॥ जगद्गुरुः लोकत्रयप्राणिमात्रोपदेशकः शान्तिजिनः चलन् सन् आदावेव प्रथममेव तेषु कमलेषु द्वयोर्द्वयोः कमलयोः अङ्घी चरणौ न्यधित न्यस्तवान् पादन्यासं विदधे इत्यर्थः तथा भक्त्याढ्याः भक्ततमाः सुराः रयात् शीघ्रं शीघ्रम् यथा जिनगतिरोधो न स्यादिति तथा भावः, पुरः पुरोऽग्रेऽने अन्यानि पुरा क्रान्तद्वयातिरिक्तानि सप्त कमलानि समचारयन् सञ्चारयामासुः चालयन्ति स्म ॥ 62 ॥ अथ देवकृतकमलश्लाघामाह-स्वर्णेति स्वर्णाब्जानि पदोरधःस्थितान्यालोक्य ब्रुवते स्म निर्ज्राः। निर्ग्रन्थाऽऽलिशिरोऽवतंसकः स्वर्णाधः करणादभूद् विभुः ॥ 63 ॥ निर्जरा देवाः विभोः शान्तिजिनस्य पदोश्चरणयोरधः स्थितानि स्वर्णाब्जानि आलोक्य ब्रुवते स्म, किमित्याह विभुः शान्तिजिनः स्वर्णस्य अधः करणात्पादाधःकरणात् अपरिग्रहेण स्वर्णे दौर्लभ्यबुद्धेरभावादिति ध्वनिः निर्ग्रन्थालिषु अपरिग्रहिषु रिशोऽवतंसकः शिरोमणिरभूत, महानयं तृष्णाजयो यत्स्वर्णे तिरस्कार इति भावः ॥ 63 ॥ अथ शान्तिजिनस्य समवसरणप्रवेशमाह-राजन्निति राजन् so'tishyairuditvrainityjnyaanvibhaasuraakRtiH| पारद्वारा समवादिमं सतिस्थानं प्राविशदाऽऽश्रयः श्रियाम् ॥ 64 ॥ नित्यज्ञानेन केवलज्ञानेन विभासुरा उज्ज्वला आकृतिर्यस्य स तादृशः उदित्वरैः प्रकटितैरतिशयैः प्रसिद्धैर्ज्ञानातिशयादिचतुष्टयैः चतुस्त्रिंशदतिशयैर्वा राजन् शोभमानः श्रियां शश्वद्ज्ञानादिलक्ष्मीणाम् आश्रय आस्पदम् स शान्तिजिनः प्राग्द्वारा पूर्वद्वारेण समवादिम सृतिस्थानं समवसरणस्थानं प्राविशत् ॥ 6 ॥ Page #140 -------------------------------------------------------------------------- ________________ Mam A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । अथ तत्र शान्तिजिनविहितकृत्यमाह चैत्येति चैत्यद्रं स ततः प्रदक्षिणीकृत्याऽर्हन् शमतैकदक्षिणः । श्रीतीर्थाय नमो नमः सदेत्यूचे भाद्रपदाम्बुदध्वनिः ॥ 65 ॥ ततः समवसरणप्रवेशानन्तरम् शमतायाम् उपशमे अनुपमशूरः एकदक्षिणः प्रवणः स-कोधाघुपशमविधापने एकदक्षिणः अद्वितीयप्रवीणः अर्हन् शान्तिजिनः चैत्यहू~ चैत्यवृक्षं प्रदक्षिणीकृत्य भाद्रपदस्य तदाख्यमासस्याम्बुदस्य मेघस्य ध्वनिरिव ध्वनिर्यस्य स तादृशः मेघगम्भीरस्वरः सन् श्रीतीर्थाय सदा नमो नमः इतीत्थमूचे उच्चारयामास ॥ 65 ॥ अथान्य दिक्त्रये प्रभुप्रतिच्छन्दत्रयरचनामाह नाथ इति-- नाथेऽथाऽमरनाथदिग्मुखं सत्येव श्रितसिंहविष्टरे ॥ देवैदिक्ष्वपरासु तेनिरे, भर्तुर्मूर्तिसमात्रिमूर्तयः ॥ 66 ॥ अथ पूर्वोक्तक्रियानन्तरम् अमरनाथदिग्मुखं पूर्वाभिमुखं यथास्यात्तथा, नाथे शान्तिजिने श्रितसिंहविष्टरे-श्रितमाश्रितं सिंहविष्टरं सिंहासनं येन तादृशे सिंहासनासीने सति, देवैः अपरासु पूर्वातिरिक्तासु दिक्षु भर्तुः शान्तिजिनस्य मूर्तिसमाः आकृतितुल्याः तिस्रो मूर्तयः तेनिरे रचिताः ॥ 66 ॥ अथ मूर्तिमेव वर्णयति देहैरिति.. dehaiya'ntaranirmitaiH स तैयद्योतिष्ट विभुश्चतुर्वपुः । व्याख्यातुं युगपच्चतुर्विधं धर्म संघमथेव शासितुम् ॥ 67 ॥ अथ स विभुः शान्तिजिनः व्यन्तरैः निर्मितैः तैः देहैः मूर्तिभिः कृत्वा चत्वारि वषि यस्य तादृशः सन् चतुर्विधं सद्धं चतुर्विधं दानशीलतपोभावनारूपं धर्म शासितुं युगपद् व्याख्यातुमिव 'च, सधं शासितुं धर्म व्याख्यातुमित्यन्वयः व्यद्योतिष्टादीप्यत । उत्प्रेक्षा ॥ 67 ॥ अर्थ समवसरणं स्तौति-तदिति तत् स्थानं न विवर्ण्यते कथं दृश्यं यत्र विरोधनाम न ? / चित्रं पश्यत देवदानवास्तस्थुः प्रीतिभृतो वयस्यवत् ॥ 6 ॥ तत्समवसरणरूपं स्थानं कथं कुतो हेतोर्न विवर्ण्यते स्तूयते ? अपि त्ववश्यं स्तूयते इत्यर्थः, तत्र हेतुमाह-यत्र स्थाने विरोधस्य नामापि न दृश्यं लभ्यम् अर्थस्य तु शब्दाभावे कथैव केति भावः । विरोधाभावमेवाह -चित्रमाश्चयं पश्यतः, किन्तदित्याह-देव दानवाश्च शाश्वतविरोधिनोऽपि वयस्य वत् , मित्रवत् प्रीतितः परस्परं प्रेमवन्तः सहैव तस्थुः स्थिताः अतो ज्ञायते विरोधाभावे स्थानस्यैव महिमेति भावः अत्र सहावस्थानहेतुना विरोधाभावस्यानुमानादनुमानाऽलङ्कारः ॥ 68 ॥ Page #141 -------------------------------------------------------------------------- ________________ 120 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः अथ दुन्दुभिध्वननमाह देशेति देशत्यागमिव प्रवर्तयन्नन्तर्वैरिगणस्य पाप्मनः । आकाशे पणनाद दुन्दुभिः स्वाम्यश्वयमिव प्रकाशयन् ॥ 69 / / पाप्मनः पापात्मकस्य अन्तर्वैरिगणस्य कामक्रोधाद्यान्तरिकशत्रुसमूहस्य देशत्यागं प्रवर्तयन् विदधदिव स्वामिनः शान्तिजिनस्य ऐश्वर्यं प्रकाशयन् ख्यापयन्निव आकाशे दुन्दुभिः प्रणनाद शब्दायितवान् अन्योऽपि राजादिः पटहादिवादनेन शत्रोर्निवासनं स्वमहत्वादि च ख्यापयतीति उत्प्रेक्षाऽलङ्कारः ॥ 69 ॥ अथ ध्वजं वर्णयति व्यभ्रेति-- व्यभ्राजिष्ट सुरेश्वरध्वजः, प्राकार्त्रित्यीपुर्ःस्र्ः। कीर्तिस्तम्भ इवोपसर्पतां भव्यानां सुकृताधिवासिनाम् ॥ 7 ॥ प्रकारत्रितयस्य पुरःसरः अग्रे स्थितः सुरेश्वरध्वजः इन्द्रध्वजः उपसर्पतामागच्छताम् सुकृताधिवासिनाम् पुण्यात्मनां भव्यानां कीर्तिस्तम्भ इव व्यभ्राजिष्ट शुशुभे । उपमा ॥ 7 ॥ अथ तत्र वैमानिकदेव्य ऊर्ध्वस्थिता धर्म शृण्वन्तीत्याह स्वरिति स्वर्वासिपमदाः प्रमोदतः, पारद्वारेण कृतप्रवेशनाः । दत्त्वा त्रित्वमिताः प्रदक्षिणास्तीर्थ तीर्थपतिं प्रणम्य च ॥ 71 ॥ आग्नेयां दिशि तस्थुरुर्ध्वका, मुक्त्वा साधुजनार्यिकास्थितिम्, तन्मध्येऽवधिबोधवन्धुराः, किं जानन्ति न तादृशा खलु । / 72 ॥ __ (युग्मम्) प्रमोदतः सहर्षम् प्राग्द्वारेण कृतं प्रवेशनं याभिस्ताः तादृश्यः प्रविष्टाः स्वर्वासिन्यः प्रमदाः स्त्रियो वैमानिकदेव्यः त्रित्वमिताः तिम्रः प्रदक्षिणाः दत्वा कृत्वा तीर्थ तीर्थपति शान्तिजिनं च प्रणम्य अवधिबोधेन अवधिज्ञानेन बन्धुराः शोभमानाः आग्नेय्यां दिशि साधुजनानामार्यिकाणां साध्वीनां च स्थितिं स्थानं मुक्त्वा, वर्जयित्वा, तन्मध्ये ऊर्ध्वका ऊर्ध्वाः तस्थुः तासां तादृशज्ञानं समर्थयति-तादृशाः अवधिज्ञानयुक्ताः किं न जानन्ति अपि तु जानन्तीत्यर्थः ॥ 71.72 / / शेषमिति शेषं तच्च निकायनायकस्त्रैणं याम्यदिशा प्रविश्य च । सर्व पूर्वविधिं यथास्थितं, कृत्वा चास्थित नैरृते क्रमात ॥ 73 ॥ तत्प्रसिद्धं शेषम् वैमानिकदेव्या अवशिष्टं निकायनायकानां भवनपतिव्यन्तरज्योतिष्कानां स्त्रैणं स्त्रीसमूहश्च याम्यदिशा दक्षिणदिशा प्रविश्य च यथास्थितं यथाविधि पूर्वविधिं प्रदक्षिणाप्रणामादिविधिं सर्वं कृत्वा यथाक्रमं नैरृते कोणे आस्थितोपविष्टम् ॥ 73 ॥ Page #142 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 121 अथ देवावस्थानमाह ज्योतिष्का इति ज्योतिष्का भवनाधिपास्तथा, सर्वे व्यन्तरनिर्जराः पुन्ः। प्रत्यग्द्वारकृतप्रविष्टयो, बायव्यां स्थितिवेदिनः स्थिताः ॥ 74 ॥ पुनः पश्चात् ज्योतिष्काः भवनाधिपाः तथा सर्वे व्यन्तरनिर्जराश्च स्थितिवेदिनः विधिज्ञाः प्रत्यग्द्वारेण पश्चिमद्वारेण कृता प्रवृष्टियः तादृशा प्रविष्टाः सन्तः वायव्यां दिशि स्थिताः ॥ 74 ॥ अथ कल्पनिवासिनामवस्थानमाह कौबेयेति कौबेर्या ककुभा प्रवेशनं, कृत्वा तीर्थपतिं विनम्य च । देवाः कल्पनिवासिनो नरा, नार्यश्वेशदिशि स्थिति व्यधुः ॥ 75 ॥ कल्पनिवासिनो देवाः वैमानिकाः नरा नार्यश्च कौबेर्या उत्तरया ककुभा दिशा प्रवेशनं कृत्वा तीर्थपति शान्तिजिनं विनम्य च ईशदिशि ऐशान्यां स्थिति व्यधुः स्थितवन्तः ॥ 75 ॥ अथ तत्र भयाद्यभावमाह नेति नासीदत्र भयं न दुष्कथा, मात्सर्य न च किञ्चन कचित् । आबाधाऽपि न नो नियन्त्रणा, तीर्थाधीशमहाप्रभावतः ॥ 76 ॥ अत्र समवसरणे तीर्थाधीशस्य शान्तिजिनस्य महतः प्रभावतो महात्म्यतः क्वचित्किञ्चन भयं नासीत् , दुष्कथा असद्वार्ता न, मात्सर्यं न, आबाधा पीडा च न, नियन्त्रणा परितापश्च न आसीत् ॥ 6 ॥ अथ तत्र सिंहादीनामप्यवस्थानमाह वप्रस्येति - वपस्याऽऽद्यपरस्य मध्यतः, पारीन्द्रद्विरदादयोऽखिलाः । .. तिर्यञ्चोऽपि यथासुखं मिथ-स्तस्थुः प्रेमभरोद्धराशयाः ॥ 77 ॥ आदेंः प्रथमादपरस्य द्वितीयस्य वप्रस्य प्रकारस्य मध्यतः मध्ये अखिलाः पारीन्द्रद्विरदादयः सिंहहस्त्यादयः तिर्यञ्चः तिर्यग्योनयोऽपि मिथः परस्परं प्रेमभरेण सहजविरोधत्यागपूर्वकप्रेमातिशयेन उद्भुराशयाः भृतमनसः सन्तः यथासुखं सुखपूर्वकं तस्थुः ॥ 77 ॥ अथ वाहनावस्थानमाह अन्तेति अन्तमान्तिमवप्रमासत, क्ष्मापालामरदेवविद्विषाम् । यानान्यक्षतकानि संकटेऽपीड्योऽयं महिमा महेशितुः ॥ 78 ॥ क्ष्मापालानां नरेन्द्राणां अमराणां देवानाम् देवविद्विषामसुराणां च अक्षतकानि देवविद्विषामसुराणाञ्च यानानि वाहनानि, सङ्कटेऽप्यक्षतकान्यभङ्गानि, अन्तप्रान्तिमवप्रं, तृतीयवप्रमध्ये, आसत अस्थुः, ननु स्थलसङ्कोचेऽप्यक्षतानि तानि कथं तस्थुरिति चेत्तत्राह-अयं सर्वेषां शा. 16 Page #143 -------------------------------------------------------------------------- ________________ 122 श्रीशान्तिनाथमहाकाव्यम पञ्चदशः सर्ग: / समावेशरूपः महेशितुः शान्तिजिनस्य ईड्यः स्तुत्यः महिमा महात्म्यम् तन्माहात्म्यादेव तथाऽभूदिति भावः ॥ 78 ॥ अथ चक्रायुधस्य तत्समाचारप्राप्तिमाह श्रीति श्रीचक्रायुधभूपुरन्दरं, वेगादेत्य वनाद् वनाऽवनाः । त्रैलोक्यप्रभुनित्यकेवलोत्पत्त्याऽथ प्रयता व्यवर्धयन् ॥ 79 ॥ अथ केवलज्ञानोप्तत्त्यनन्तरम्, वनावनाः उद्यानपालकाः प्रयताः स्वविधितत्पराः सन्तः वनाद् वेगादेत्य श्रीचक्रायुधं तदाख्यम् शान्तिपुत्रं भूपुरन्दरं महीपम् त्रैलोक्यप्रभोः शान्तिजिनस्य नित्यस्य उत्पत्यनन्तरं सदा स्थायिनः केवलस्य तदाख्यज्ञानस्योत्पत्त्या तत्सूचनेन कृत्वा व्यवर्धयन् वर्धापनां ददुः ॥ 79 ॥ अथ चक्रायुधगमनमाह सदिति - सत्कृत्याऽवनिपालपुङ्गवस्तान् savA~zca वनीपतीनथ । नन्तुं तीर्थपति रयादयाज्ज्ञः को वा सुकृते प्रमाद्यति ॥ 8 ॥ अथ अवनिपालेषु पुङ्गवः श्रेष्ठः चक्रायुधः तान् वृत्तान्तनिवेदकान् सर्वान् वनीपतीन् उद्यानपालकान् सत्कृत्य तीर्थपति शान्तिजिनं नन्तुं रयाद्वेगादयादगमत्, तदेव समर्थयति को वा पुमान् सुकृते पुण्यविधौ प्रमाद्यति अलसायते ? न कोऽपीत्यर्थः । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः ॥ 8 ॥ अथ तस्य समवसरणप्राप्तिमाह औदीच्यमिति-- औदीच्यं सुकृतालयस्य तद्, द्वारं पाप व्सुन्ध्राप्तिः। कृत्वा वैनयिकी क्रियां स्वयं, पञ्चैवाऽभिगमांश्च सोऽविशत् ॥ 81 ॥ स वसुन्धरापतिश्चक्रायुधः सुकृतालयस्य पुण्यस्थानस्य तत् तस्य समवसरणस्य औदीच्यमुत्तर स्थितं द्वारं प्राप, तथा स्वयं वैनयिकी क्रियाम् पञ्चाभिगमांश्चैव कृत्वाऽविशत् ॥ 81 ॥ अथ तत्कृतप्रदक्षिणाद्याह सर्वक्षेति सर्वज्ञ ! त्वदुपासनां विना, भ्रान्तोऽहं कुगतित्रये पुरा । भूपालः कथयन्निति प्रभोस्तिस्त्रः स प्रददौ प्रदक्षिणाः ॥ 82 ॥ सर्वज्ञ ! अहं पुरा त्वदुपासनां विना कुगतित्रये नारकादौ भ्रान्तः इतीत्थम् कथयन् स भूपालश्चक्रायुधः प्रभोः शान्तिजिनस्य तिस्रः प्रदक्षिणाः प्रददौ चकार अनुशक्रं निषसाद च ॥ 82 ॥ अथ तस्यानन्दाश्रुमार्जनमाह आनन्दमिति आनन्दं परमं निरत्ययं, संपाप्स्यामि जिनेशदर्शनात् । किं मेऽनेन विचिन्त्य चेतसेत्यानन्दाश्रु लुलोप पार्थिवः ॥ 83 ॥ . Page #144 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 123 "जिनेशस्य शान्तिजिनस्य दर्शनादर्शनं प्राप्य निरत्ययमविनाशि परमं सर्वोत्कृष्टमानन्दं सम्प्राप्स्यामि, अनेन अश्रृणा मे किं ? न किमपि प्रयोजनमित्यर्थः, इतीत्थम् चेतसा विचिन्त्य पार्थिवः चक्रायुधः आनन्दाश्रु हर्षजं बाष्पं लुलोप मार्जयामास ॥ 83 ॥ . अथ स्तुतिप्रक्रमं वर्णयति स्वरिति-- स्वर्णाथोऽवनिनाथकुब्जरोऽप्येषोऽथ प्रणिपत्य भक्तितः । निर्मायाऽजलिमात्ममूर्धनि, स्तोतुं प्राक्रमतवमीश्वरम् ॥ 84 ॥ __ अथान्तरम् स्वर्नाथः शक्रः एव प्रस्तुतः अवनिनाथेषु महीपेषु कुञ्जरो हस्तीव श्रेष्ठः चक्रायुधोऽपि भक्तितः प्रणिपत्य प्रणम्य आत्ममूर्धनि स्वललाटेऽञ्जलिं करसम्पुटं निर्माय बध्वा ईश्वरम् शान्तिजिनेश्वरमेवं वक्ष्यमाणप्रकारेण स्तोतु प्राक्रमत प्रारब्धवान् , न हि विज्ञोऽवसरेषु मुह्यतीति भावः ॥ 84 ॥ . अथ स्तुतिमेवाह-जीवस्येति-- जीवस्येव मतिर्न यद्यपि, स्वामिन् ! मे रसनासहस्रकम् । शेषस्येव मुखे तथाऽपि ते, कांश्चित् स्तौमि गुणान् त्वदाश्रितः ॥ 85 ॥ स्वामिन् ! यद्यपि जीवस्य देवगुरोरिव मतिर्बुद्धिर्नास्ति मे किञ्च शेषस्य शेषनागस्येव मुखे रसनानां जिह्वानां सहस्रकम् नेत्यन्वयः शेषस्य सहस्रमुखत्वात् मम चैकमुखत्वात् , तथापि त्वद्गुणबाहुल्यमपेक्ष्य तत्कीर्तनोपयुक्तमतिजिह्वाबहुत्वरूपसामग्रयभावेऽपि, त्वदाश्रितः त्वदधीन इत्यतो हेतोः ते तव कांश्चिद् गुणान् स्तौमि सामग्यभावेन सर्वेषां स्तोतुमशक्यत्वात् अनुरूपमाचरन् न दुष्यतीति भावः जीवो वा शेषो वा त्वां स्तोतुं समर्थः कथंचिन्नाऽन्य इति ध्वनिः । / 85 ॥ कर्माणीति कर्माण्यष्ट जिनेन्द्र ! सर्वथा, नीतानि प्रशमं त्वयौजसा । तायेणेव कुलानि भोगिनां, नित्यानन्दनिवर्तकान्यलम् ॥ 86 ॥ जिनेन्द्र ! त्वया ओजसा स्ववीर्येण कृत्वा नित्यानन्दस्य मोक्षसुखस्य निवर्तकानि प्रतिबन्धकानि आवारकानीति यावत् अलं बलवन्ति अष्टकर्माणि ज्ञानावरणीयादीनि, ताक्ष्येण गरुडेन मोगिनां सर्मागां कुलानीव सर्वथा अत्यन्तरूपेण प्रशमं क्षयं नीतानि ॥ 86 ॥ मोह इति मोहोऽयं भवता विनिर्जितः, स्र्व्त्राऽस्ख्लितोरुविक्र्म्ः। पाकाम्यं यदि वा बिभर्ति नो, शार्दूलः किमु सिंहनिर्जये ॥ 87 ॥ भवता सर्वत्र सर्वप्राणिषु अस्खलितोऽप्रतिहतः गुरुः महान् विक्रमः सामर्थ्य यस्य तादृशः सर्वविजयी अयं प्रसिद्धः मोहः ममत्वादिबुद्धिः विनिर्जितः तिरस्कृतः गतमोहो भवानित्यर्थः । Page #145 -------------------------------------------------------------------------- ________________ 124 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः । भवतः स्वाभाविकमेवैतत्तत्र दृष्टान्तमाह-वैध\Na-यदि वा शार्दूल: व्याघ्रः सिंहनिर्जये सिंहाभिभवे प्राकाम्यं प्रगुणत्वं किमु नो बिभर्ति ? अपि तु बिभत्र्येवेत्यर्थः शार्दूलसदृशस्य भवतः सिंहसदृशमोहजय उचित एवेति भावः ॥ 87 ॥ सम्प्रति वागतिशयं वर्णयति वाणीति वाणी ते भुवनोपकारिणी, गङ्गेवाऽधिरजोऽपहारिणी । आसाद्याऽचलमुत्तमं पदं, भव्यान् श्रौतपथाद् निवर्तते ॥ 88 ॥ ते तव, वाणी गङ्गा इव, अधिकानां रजसां धूलीनां शरीरमलानां वा, आत्मदोषाणाञ्च अपहारिणी सती, अत एक भुवनानां लोकानामुपकारिणी भव्यान् प्राणिनः श्रौतपथात् श्रुतमार्गमाश्रित्य उत्तम सर्वोत्कृष्टम् , अचलमविनाशि, पदं स्थानम् , मुक्तिपदमित्यर्थः आसाद्य प्रापयित्वा , निवर्तते विरमति, नत्वन्तरा, तव वाणी मुक्तिदायिनीति तव महान् वागतिशयोऽसाधारण इति भावः ॥ 88 ॥ सम्प्रति नाम स्तौति श्रीति-- श्रीशान्ते ! तव नाम कामितं, भव्यैः संस्मृतमातनोति यत् । चित्रं तत्र न यत् सुरद्रुमो, देवानामपि तद् विचेतनः ॥ 89 ॥ श्रीशान्ते ! यद्यतः भव्यैः संस्मृतम् कीर्तितं ध्यातं वा तव नामाभिधानम् कामितमभिलषितमातनोति करोति, तत्र कामितकरणविषये न चित्रं किमपि यद्यतः विचेतनः जडोऽपि सुरद्रुमः कल्पवृक्षः देवानाम् तत्कामितमातनोति, यदि विचेतनः तादृशः तर्हि केवलिनः तव नाम्नः तत्कुतश्चित्रां जायते ! इति भावः कल्पद्रुमो देवोपकारक एव, तव नाम तु भव्यमात्राणामिति व्यतिरेको ध्वन्यते ॥ 89 ॥ मम त्वय्येव रतिरित्याह ब्रह्मेति ब्रह्मादिष्वपि दैवतेषु मे, चित्तं त्वत्पदपद्मसेवने । रोलम्बस्य यथैव मल्लिकापुष्पौघेष्वपि मालतीसुमे ॥ 10 ॥ मे मम चित्तं ब्रह्मादिषु दैवतेषु सत्स्वपि त्वत्पदपद्मसेवने एव, नान्यत्र, अत्र च स्वमनःप्रवृत्तिरेव हेतुः तत्र दृष्टान्तमाह-यथैव मल्लिकापुष्पाणामोघेषु राशिषु सत्स्वपि रोलम्बस्य भ्रमरस्य मालत्याः सुमे पुष्पे एव चित्तं नान्यत्र-तत्रैव विलक्षणचित्ताह्लादकत्वधर्मसत्त्वात् तथेत्यर्थः । चित्तवृत्तिर्हि विचित्रेति भावः ॥ 10 ॥ अथ सेवनाद्विशिष्टफलप्राप्तिमाह सेवन्त इति- . सेवन्ते तव येऽङ्ग्रिपङ्कजं, ते स्युः श्रीगुणभद्रसूरयः । ये ध्यायन्ति भवन्तमादरात् तेषां किचन नास्ति दुर्लभम् ॥ 11 ॥ Page #146 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 125 - इति ये भव्याः तव अङ्ग्रिपङ्कजं पादप- सेवन्ते ते भव्याः श्रीः लक्ष्मीः गुणाः भद्राणि च तेषां तादृशाश्च श्रीमन्तः गुणवन्तः कल्याणवन्तश्च, ते च ते सूरयो विद्वांसश्च स्युः अनेन स्वगुरुनामसूचितम् ग्रन्थका । तथा ये भवन्तमादरात् श्रद्धापूर्वकं ध्यायन्ति तेषां किञ्चन मुक्त्यादि दुर्लभं नास्ति, सर्वमपि प्राप्नुवन्ति ते भवत्प्रभावादिति सर्वकामदो भवानिति सर्वथा सर्वैयेय एवेति भावः ॥ 91 ॥ संप्रति स्वस्य भक्तिमात्रेण प्रयोजनमित्याह राज्यमिति राज्यं शान्तिजिन ! त्वदर्थये, नाहं चक्रिपदं च तादृशम् । स्वाराज्यं विबुधस्तुतं च नो, त्वत्सेवामनिशं भवे भवे ॥ 92 ॥ शान्तिजिन ! अहम् त्वद्भवत्सकाशात् तादृशमतिविशालं राज्यं चक्रिपदं च नार्थये इच्छामि, तथा विबुधैः देवैः स्तुतं प्रशस्त स्वाराज्यं स्वर्गाधिपत्यं च नो नैव अर्थये तर्हि किमर्थयसे इति चेत्तत्राह-भवे भवे नत्वैकत्रैव, अनिशं सततं त्वत्सेवाम् , अर्थये, राज्यादीनां कर्मबन्धवर्धकत्वात्त्वत्सेवायाश्च कर्मबन्धच्छेदकत्वात्वत्सेवायामेव मे प्रीतिरिति भावः ॥ 92 ॥ अथ प्रणामर्वणनेन स्तुतिमुपसंहरति इतीति इत्याध्याय सुरेन्द्रपार्थिवौ, भर्तः संस्तवनं गुणोज्ज्वलम् । __ मूनः स्वस्य तदोत्तमाङ्गतां, भूयः कतुमिव प्रणेमतुः ॥ 93 ॥ सुरेन्द्रः शक्रः पार्थिवः चक्रायुधश्च तो गुणौज्ज्वलम् प्रकृष्टगुणं संस्तवनं गुणकीर्तनमित्युक्तप्रकारेणाध्याय विधाय तदा स्तुत्यन्ते स्वस्य मूळः शिरसः उत्तमाङ्गताम् प्रशस्तावयवत्वम् , भूयः नाम्नोत्तमाङ्गतायाः सत्त्वेऽपि नमस्कारक्रिययाऽपि कर्तुमिव प्रणेमतुः, तदेव शिर उत्तमाङ्गं यज्जिनं प्रणमतीति भावः ॥उत्पेक्स्सा ॥ 13 ॥ अथ जिनस्य धर्मदेशनाविधाने कारणमाह उद्धर्तुमिति-- उद्धर्तु भविकान् भवाम्बुधेः, पोते सत्यपि मज्जतो भृशम् । पञ्चत्रिंशदहार्यगीर्गुणां, पारेभेऽथ स धर्मदेशनाम् ॥ 14 ॥ अथ स्तुत्यनन्तरम् स शान्तिजिनः पोते तरणसाधने नावादिरूपे धर्मे सत्यपि भृशमत्यर्थ मज्जतः ब्रुडतः भविकान् भव्यान् भवाम्बुधेः सकाशादुद्धर्तुम् भवपरम्परां त्याजयितुम् पञ्चत्रिंशत् तत्सङ्खयका, अहाउः अप्रतिमोचनीया गीर्गुणाः वागतिशया यस्यां तां तादृशीम् धर्मदेशनां प्रारेमे ॥ 9 ॥ सम्प्रतिमानुष्यकं स्तौति संपदिति संपर्धनहेतुदक्षिणावर्त शङ्खमिवातिनिर्मलम् । चिन्तारत्नमिवेप्सितप्रदं मानुष्यं परमस्ति दुर्लभम् ॥ 15 ॥ Page #147 -------------------------------------------------------------------------- ________________ 126 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः । दक्षिणावर्त्तम् दक्षिणेन सव्येन आवर्तो भ्रमियस्य तादृशं प्रसिद्धं शङ्खमिव सम्पद्र्धनस्य हेतुः कारणम् दक्षिणावर्तः धनं वर्धयवतीति तद्विदः । तथा अतिनिर्मलम् अतिधवलम् गुणोज्ज्वलञ्च, तथा चिन्तारत्नमिव ईप्सितप्रदम् मानुष्यम्, मुक्त्यादिसर्वेष्टस्य मनुष्यभव एव मनुष्यैकसाध्यत्वादिति भावः परमत्यन्तं जन्मशतसहस्रेणापि दुर्लभमस्ति ॥ 95 ॥ ननु ततः किमित्याह लब्ध्वेति-- लब्ध्वा तत् सुकृतेन भूयसा, सर्वार्थप्रतिपत्तिसाधनम् । संसारभ्रमसंनिबन्धनं, भव्या ! संत्यजत प्रमादकम् ॥ 96 ॥ भव्याः ! सर्वेषामर्थानां प्रयोजनानां प्रतिपत्तेः प्राप्तेः साधनं तन्मानुष्यकं भूयसा प्रचुरेण सुकृतेन पुण्येन हेतुना लब्ध्वा संसारे भ्रमस्य भ्रमणस्य भवपरम्पराया निबन्धनं कारणं प्रमादकं प्रमादम् धर्मादिविषयालस्यं संत्यजत अन्यथा तल्लब्धमपि न सूपयुक्तमिति भावः ॥ 96 ॥ . . प्रमादादनिष्टमाह रे त्वमिति रे ! त्वं याहि कुरु प्रयोजनं, निर्दिष्टं मयका यदस्ति ते । ईदृग्वाश्रवणं प्रमादतः, केषाञ्चित् सदृशेऽप्यहो ! भवे ॥ 9 ॥ अहो ! इति खेदे, खेदो यत् भवे जन्मनि सदृशे समानेऽपि सति मनुष्यमात्रे मानुष्यके मनुष्यस्योभयत्र त्वस्य तुल्यत्वेऽपि सति, प्रमादतः प्रमादाश्रयणात् कृत्वा केषाञ्चिन्मनुष्याणाम् रे इति निकृष्टसम्बोधनम् , त्वं याहि ते तुभ्यं मयका मया यन्निर्दिष्टमादिष्टं प्रयोजनं कार्यमस्ति तत्कुरु, इतीदृशः वाचः आज्ञावाचः श्रवणम् अस्तीति शेषः प्रमादादेव जन्तुः दास्यमनुभवतीति भावः ॥ 97 ॥ प्रमादस्यानिष्टान्तरमाह प्रेष्यत्वमिति-- प्रेष्यत्वं परकर्मवृत्तिता, दौविध्यं परितोऽपमानता । . दौर्भाग्यं प्रियविप्रयोगताऽनिष्टं किं न भवेत् प्रमादतः ? ॥ 98 ॥ प्रमादतः प्रमादाश्रयणतः परस्यान्यस्य कर्मणि कार्ये वृत्तिता स्थायितारूपं प्रेष्यत्वं दासता परितः सर्वथा अपमानता तिरस्काररूपम् दौविध्यम् दुस्थितता, प्रियेण विप्रयोगता वियोगरूपं दौर्भाग्यमित्येतद्भवति, किमनिष्टं न भवेत् ? अपि तु सर्वमेवानिष्टं भवत्येवेत्यर्थः ॥ 98 ॥ कैवल्यस्येति - कैवलस्य सुखानि कस्य न, स्वायत्तानि भवेयुरङ्गिनः ? / यद्यतेऽत्र चतुर्गतिप्रिया, runthyuvama'ni नो कषायकाः ॥ 19 ॥ Page #148 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 127 - कस्याङ्गिनः प्राणिनः कैवल्यस्य मोक्षस्य सुखानि स्वायत्तानि स्वाधीनानि न भवेयुः अपि तु सर्वस्यैव भवेयुरेव यदि अत्र कैवल्यप्रापके वर्त्मनि मार्गे धर्माचरणादौ चतुर्गतिप्रियाः नारकादिगतिकारकाः एते प्रसिद्धाः कषायकाः कषायाः क्रोधमानादयः नो नैव रुन्ध्युः विघ्नीभवेयुः कषायत्यागे मुक्तिः सुलभेति भावः ॥ 88 ॥ तत्कषायजयोपायमाह संसारस्येति-- संसारस्य महानियोगिनश्चत्वारः प्रवला कपायकाः । क्षान्त्यादिप्रमुखैर्महाभटैजित्वैतान् जन एति निर्दृतिम् ॥ 100 ॥ चत्वारः क्रोधादयः प्रबलाः बलवन्तः कषायाः संसारस्य महानियोगिनः अतिनियोजका वृद्धिकारका इति यावत् महानियोगिनः परमाज्ञाकारिणः भृत्याः , जनः क्षान्त्यादिप्रमुखैः क्षमादिभिः महाभः कृत्वा एतान् क्रोधादीन् जित्वाऽभिभूय निवृतिं मोक्षं सुखं वा एति प्रामोति ॥ 100 ॥ अथ क्रोधस्य दोषानाह पूज्यमिति पूज्यं नो पितरं न मातरं, ज्येष्ठं भ्रातरमेव नाङ्गजम् । नैर स्वामिनमेव मन्यते, क्रोधावेशवशंवदः पुमान् ॥ 101 ॥ क्रोधावेशस्य वशंवदोऽधीनः क्रोधीत्यर्थः, पुमान् जनः, पितरं जनकं पूज्यं सेव्यमादरणीय वा नो मन्यते, पूज्यं नो मन्यते इत्यस्य सर्वत्रैवान्वयः, तथा, मातरं न, पूज्यां मन्यते इति लिङ्गव्यत्ययेनान्वयः, ज्येष्ठं भ्रातरमङ्गजं पुत्रं ज्येष्ठमेव च न पूज्यं मन्यते, तथा स्वामिनमेव, पूज्यं नैव मन्यते, विवेकविनाशकः क्रोध इति भावः ॥ 101 ॥ कोत्यागमुपदिशति प्रीतिमिति. प्रीति यश्चिरकालपालितां प्रध्वंसं नयति क्षणादपि । स्वर्भानुः शशभृत्कलामिव, क्रोधं तं विदधीत कः सुधीः ? ॥ 102 ॥ यः क्रोधः क्षणादपि क्षत्रमात्रेणैव प्रीति स्नेहं प्रध्वंसं नयति भनक्ति, स्वर्भानुः राहुः 'तमस्तु राहुः स्वर्भानुरि " त्यमरः । शशभृतः चन्द्रस्य कलामिव, तं तादृशमनिष्टकरं क्रोधं कः सुधीः विदधीत कुर्यात् ? न कोऽपि कुर्यादित्यर्थः क्रोधोऽगुणोऽतस्त्याज्य इति भावः ॥ 102 ॥ क्रोधत्यागे हेत्वन्तरमप्याह सर्वाणोति-- सर्वाण्येव तपांसि भस्मसात्, कर्तुं यस्य पुनः प्रगल्भता । दारुणीव कृपीटजन्मनः, कस्तं क्रोधमपाकरोतु न ? ॥ 103 ॥ पुनः यस्य क्रोधस्य सर्वाण्येव तपांसि कृपीटजन्मनोऽग्नेः दारुणि काष्ठानिव भस्मसात्कर्तुं ध्वंसितुं प्रगल्भता सामर्थ्यम् तं महानर्थकारकं क्रोधं कः न अपाकरोतु त्यजतु अपि सधैं रेव स क्रोधस्त्याज्य एवेति भावः ॥ 103 ॥ Page #149 -------------------------------------------------------------------------- ________________ 128 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः । सम्पतिमानत्यागमुपदिशति ज्ञानमिति ज्ञानं यत्र न चावभासते, निःशेषार्थविबोधनक्षमम् । . भास्वद्विम्बमिवाम्बुदोदये, मानं कः सुकुती तमाश्रयेत् ? ॥ 104 ॥ यत्र यस्मिन् माने सति निःशेषाणां सकलानामर्थानां पदार्थानां विबोधने प्रकाशने क्षम समर्थ ज्ञानम्, अम्बुदस्य मेघस्योदये उद्गतौ भास्वतः सूर्यस्य बिम्बं मण्डलमिव न च नैव अवभासते प्रकाशते, तं तादृशं सर्वज्ञानविलोपिनं मानमभिमानं कः सुकती धीमान् पुण्यवान् वा समाश्रयेत् कुर्यात् ? न कोऽपीत्यर्थः । धोमता मानत्याज्य इति भावः ॥ 104 ॥ मानस्य प्रकारान्तरेणापि त्याज्यत्वमाह राज्य इति राज्ये स्थापितमुत्तमैर्गुणैरागत्य स्वत एव रञ्जितैः । निःशङ्को विनयं निहन्ति यस्तं मानं वितनोतु को बुधः ॥ 105 ॥ . यः मानः निःशङ्कः निरातङ्कः सन् निरङ्कुश इति यावत् , रञ्जितैः अनुरक्तैः आकृष्टैरित्यर्थः, उत्तमैः गुणैः स्वत एव, न तु प्रयासादिना आगत्य प्रकटीभूय राज्ये प्रधानपदे स्थापितं निवेशितं विनयं गुरुषु नत्रत्वं निहन्ति नाशयति मानी ह्यविनयी भवतीति भावः । तं तादृशं विनयघातकं मानं को बुधः वितनोतु करोतु ? न कोऽपि करोत्वित्यर्थः । मानकरणं मूर्खजनोचितमिति भाव : ॥ 105 ॥ विनयनाशनमेव विवृणोति आरुढ इति आरूढः किल गर्वपर्वतं, सर्व खर्वमवेक्षते परम् । नाभ्युत्थानकथां करोति नाऽभ्यायाते गुरुवान्धवेऽपि यः ॥ 106 ॥ गर्व एव अत्युच्चत्वात् दुष्प्राप्यत्वात्पर्वतः तमारूढ आश्रितः. मानी जनः किलेत्यप्रिये सर्व खवं परमन्यं जनं वामनम्, स्वस्मात् न्यूनमित्यर्थः । 'खों ह्रस्वश्च वामन' इत्यमरः । अवेक्षते मन्यते तत्र युक्तिमाह-यः मानी ना गुरौ बान्धवे च श्रेष्ठे बान्धवे वा अभ्यायाते स्वसम्मुखमागतेऽपि सति अभ्युत्थानकथामभ्युत्थानं वार्ता च न करोति, स्वं महान्तमभिमन्यमानः गुरूनप्यवजानाति, गुरोरभ्युत्थानादि हि विनयप्रयोज्यमिति भाव : ॥ 106 ॥ मानेऽऽपत्यन्तरमाह मानमिति मानं यस्तनुते स माननां, राजादेर्न कदापि विन्दति । दुःखान्येव हि दुर्गदुर्गती, शोचन् संविनयं विना मृतः ॥ 107 ॥ यो जनो मानं तनुते करोति स राजादेः नृपादेः सकाशात् माननां सत्कारं कदापि न विन्दति प्राप्नोति, मानिनं प्रति सर्वेषामेव तिरस्कारबुद्धेरिति भावः । अविनयस्तिरस्कारमूलमिति Page #150 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 129 यावत् । हि किञ्च संविनयं-हि यतः संविनयं सम्यग्विनयं विना मृतः दुर्गायां दुर्ग:-दुर्गमस्थानं तद्रूपायां दुर्गतौ शोचन् दुर्गतौ तिर्यञ्चादौ दुःखान्येव शोचन् आर्तध्यानादितत्परः उत्पद्यते इतिशेषः- मानी दुर्गतिमाप्नोति, दुःखविकल्प एव च म्रियते इत्यर्थः ॥ 107 ॥ अथ मायां दृषयति मायामिति मायां मुग्धजनानुरञ्जिकां, पण्यस्त्रीमिव दृरतोऽपि ये। ___ नोज्झन्त्यैहिकपारलौकिक-स्वाथै ते गमयन्ति निश्चितम् ॥ 108 ॥ ये जनाः मुग्धजनानामज्ञानामनुरञ्जिकां प्रतारिणीम् मायां कपटं पण्यस्त्रीम् वेश्यामिव दूरतोऽपि दूरादेव न उज्झन्ति त्यजन्ति ते जनाः ऐहिकं पारलौकिकं च स्वार्थं स्वहितं निश्चित गमयन्ति नाशयन्ति, मायायाः वेश्यायाश्च पापास्पदत्वादिति भावः ॥ 108 ॥ मायाया पर्व दोषान्तरमप्याह मायेति माया कुण्डलिनीव यैः परिस्पृष्टा दौष्टयविषा दुराग्रहा । दष्टास्ते ननु पुण्यजीवितं, निमूलं पुनराप्नुवन्ति न ॥ 109 ॥ यैः जनैः दौष्ट्यं विषमिव यस्यां सा तादृशी दुराग्रहा दुर्ग्रहवती च माया कुण्डलिनी सर्पिणीव, परिस्पृष्टा कृतसङ्गा सम्पादिता आश्रिता स्पृष्टा च, दष्टा निर्मूलं यथा स्यात्तथा तयेति शेषः कृताघातास्ते जनाः पुण्यं जीवितमिव पुनः भूयः तन्नाप्नुवन्ति सर्पिणी दष्टा जीवितमिव मायादष्टाः पुण्यं नाप्नुवन्तीत्यर्थः ॥उप्मा॥109॥ माया बुधैस्त्यज्यते इत्याह ये iti__ye पुण्यं परलोकसाधनं, मन्यन्ते मनुजा विवेकिनः । ते मायां क इव प्रकुर्वतां, पापं यत्परविप्रतारणे ? ॥ 110 ॥ . ये विवेकिनः इष्टानिष्टविचारवन्तः मनुजाः पुण्यं परलोकसाधनं मन्यन्ते ते मायाम् क इव कथमिव प्रकुर्वताम् कुर्वन्तु ? न कथमपि कुर्वन्त्वित्यर्थः यद्यतः परस्यान्यस्य विप्रतारणे वञ्चने, मायाकरणे इति यावत् , पापम् जायते इति शेषः ॥ 110 ॥ माया आर्जवेनैव जेतव्येत्याह मायामिति मायामार्जवमन्तरेण यो, निर्जेतुं क्षमते म्हाम्तिः। आदत्ते खलु पद्मनागिनी, विद्यां जाङ्गुलिकी विनैव सः ॥ 111 ॥ यः महामतिः धीमान् , आर्जवं निश्च्छलतामन्तरेण विना मायां निर्जेतुं तिरस्कर्तुं क्षमते शक्नोति, स, खल्विति अलीके, आर्जवं विना मायाजयोऽलीक इति भावः । जाङ्गुलिकी विद्यां विनैव पद्मनागिनी पद्मनागसम्बन्धिनों विद्याम् आदत्ते गृह्णातीत्यर्थः । जाङ्गुलिकी विद्यां विना पद्मनागविथेवार्जवं-विना मायाजयोऽशक्य इति भावः ॥ 111 ॥ शा. 17 Page #151 -------------------------------------------------------------------------- ________________ 130 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः srgH। atha लोभं दूषयति हिंसामिति हिंसामातनुतेऽनृतं वदत्यादत्ते स्वमदत्तमेव ना । अन्यस्त्रीमयते परिग्रहं, पापं किं न करोति लोभतः ? ॥ 112 ॥ ना पुरुषः लोभतः लोभमाश्रित्य हिंसामातनुते करोति, अनृतं मिथ्या वदति, अदत्तमेव स्वं धनमादत्ते गृह्णाति बलाचौर्याद्वेति भावः । तथा अन्यस्य स्त्रियमेवेति गच्छति, पारदार्य करोतीत्यर्थः । परिग्रहं चायते एवम् किं पापं न करोति ? अपि तु लोभाभिभूतः सर्वप्रकारमेव पापं करोतीति भावः ॥ 112 ॥ लोभस्त्याज्य पवेत्याह लोभमिति लोभं दुःखनिदानमेककं, मत्वा प्रोज्झत सिद्धिसिद्धये संतोषं सुखकारणं बुधाः ! सत्यं स्वीकुरुतात्र तद्भिदे ॥ 113 ॥ लोभमेकैकं प्रधानं दुःखानां निदानं मूलकारणं मत्वा बुधाः ! सिद्धेः मुक्तेः सिद्धये प्रोज्झत त्यजत, तथा अत्रेहलोके तस्य लोभस्य भिदे नाशाय सुखकारणं सत्यं सन्तोषं च स्वीकुरुत, सत्यसन्तोषयोराश्रितयोः सतोर्लोभः स्वयमेव नश्यतीत्यर्थः ॥ 113 ॥ अथ विषयाऽऽकाङ्क्षदुष्परिणाममाह जन्मेति जन्मस्थानमहीध्रविन्ध्यविरहो रेवाजलक्रीडनाऽभावः प्रेमवशंवदाशयवशासंयोगभोगक्षयः । यत्तीक्ष्णाङ्कुशताडनं दृढतरायःशृङ्खलाबन्धनं तत्सर्वं करिणां दुरन्तविषयाऽऽकाङ्क्षासमुत्थं फलम् ॥ 114 ॥ करिणां हस्तिनाम् , यत् जन्मस्थानरूपस्य महीध्रस्य पर्वतस्य विन्ध्यस्य तदाख्यस्य विरहः अभावः, तथा यत् रेवायाः नर्मदायाः जले क्रीडनस्याभावः, "रेवा तु नर्मदे" त्यमरः । तथा यत् प्रेम्णः वशंवदोऽधीन आशयो मनो यस्यास्तस्याः वशायाः करिण्यः संयोगः सम्भोगः तद्रूपो यो भोगः सुखं तस्य क्षयः, तथा, यत् तीक्ष्णेनाङ्कुशेन ताडनम् , किश्च दृढतरया अयःशृङ्खलया बन्धनम् , तत्सर्वमुक्तं फलम् , दुरन्तायाः दुष्परिणामायाः विषयेष्वाकाङ्क्षायाः समुत्थं जातम् विषयवासना करिणामिव सर्वेषामेवानर्थपरम्पराणां कारणमिति भावः ॥ हास्तिपाशकैर्हि विन्ध्यादिषु कृत्रिमहस्तिना कल्पयित्वा भक्ष्यादिलोभं दत्त्वा हस्तिनं वञ्चयन्ति गृह्णन्ति च तदु. तरमुक्तं फलं तस्य ॥ 114 ॥ लोभस्य दृषणान्तरमप्याह शृङ्गारेति शृङ्गारप्रभवस्य केतनतया यः ख्यातिमालम्बते, नीरक्षीरविवेककौशलकला यस्यास्ति सा हंसवत् । Page #152 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् योऽस्ताघे सलिलाशये विचरति स्वच्छे सतां चित्तव जलान्तर्विनिपत्य मृत्युमयते मत्स्यः स लोलोत्कटः ॥ 115 ॥ यो मत्स्यः शृङ्गारात्प्रभवो यस्य तस्य कामदेवस्य केतनतया ध्वजचिह्नतया ख्याति प्रसिद्धिमालम्बते गच्छति, कामस्य मीनकेतनत्वादिति भावः । तथा, यस्य मत्स्यस्य हंसवत् सा प्रसिद्धा नीरक्षीरयोविवेकैर्भेदेन ग्रहणे कौशलस्य शिल्पस्य कला विद्या अस्ति, तथा यो मत्स्यः सतां सज्जनानां चित्तवत् अस्ताघे गम्भीरे अतलस्पर्श स्वच्छे निर्मले सलिलाशये जलाशये विचरति विहरति, स मत्स्यः लोलेषु लोलुभेषु उत्कटः अग्रेसरः सन् जालस्यानायस्यान्तर्विनिप्रत्य मृत्युमयते प्राप्नोति "लोलुपो लोलुभो लोल" इति आनायः पुंसि जालं स्यादि" ति चामरः ॥ 115 ॥ लोभे दृष्टान्तान्तरमाह मालत्या इति मालत्याः कुसुमं विकाशिसरसं संत्यज्य गन्धोधुरं, तत् तादृक् सहकारकोरकरसपाग्भारमुत्सृज्य च । मातङ्गस्य कपोलके विनिपतन् गन्धातिलोभादलि. नित्यं चञ्चलकर्णतालनिहतः प्राप्नोति मृत्यु जवात् ॥ 116 ॥ अलिर्भमरः गंधेन परिमलेनोधुरमुदग्रं सरसं समकरन्दविकाशि फुल्लं च मालत्याः कुसुमं संत्यज्य, तथा, तत्प्रसिद्धम् तादृशस्य सहकारकोरकस्याम्रमञ्जर्याः रसस्य प्राग्भारमतिशयमुत्सृज्य त्यक्त्वा च गन्धस्यातिलोभात् मातङ्गस्य गजस्य कपोलके कपोले गण्डस्थले विनिपतन् चञ्चलेन कर्णतालेन निहतः सन् जवादेव मृत्युं प्राप्नोति लोभो हि मृत्युमपि ददातीति सत्याज्य एवेति भावः ॥ 116 ॥ साधने सत्यपि लोभोऽनर्थकारणमित्याह पादा इति-- पादा यस्य विरिञ्चिना विरचिताः, षट् पक्षिमल्नडुज्जातिभ्योऽभ्यधिकाश्चिरं विचरणव्यापारसंपत्तये । पक्षा यस्य विपक्षलक्षविहतौ चत्वार एवावनौ, रोलम्बः स विपत्तिमेति नियतं, हा ? गन्धलोभादयम् ॥ 117 ॥ विरञ्चिना ब्रह्मणा चिरं विचरणव्यापारस्य विहारस्य सम्पत्तये सिद्धये यस्य भ्रमरस्य पक्षिणां मर्त्यानां नृणां अनुडुहां बलिवर्दानां च जातिभ्यः जातिरपेक्ष्याभ्यधिकाः षट् पादाः चरणाः विरचिताः, भ्रमरस्य षट्पदत्वादिति भावः । तथा यस्य भ्रमरस्य पक्षाः गरुतः - 'गरुत्पक्षच्छदाः' * इत्यमरः । चत्वारः, सोऽयं रोलम्बो भ्रमरः गन्धलोभात् अवनौ पृथ्विव्याम् विपक्षाणां शत्रणां Page #153 -------------------------------------------------------------------------- ________________ 132 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः srgH। लक्षेण लक्षसङ्ख्यया विहतौ विधाते सति नियतं विपत्तिमेति, साधनसम्पन्नोऽपि हा, इति खेद एकेन गन्धलोभदोषेण विपक्षेण हन्यत एव भ्रमर इति महानर्थ कारको लोभस्त्याज्य एवेति भावः । / 117 ॥ रूपलोभोऽपि नाशहेतुरित्याह चक्षुरिति चक्षुर्दषणमेतदेव यदि नो जायेत चाऽऽजन्मनो, यत्प्रेक्षा रसिकत्वमुत्सुकतया यद् विभ्रमाऽखण्डनम् । तत् किं पक्षपरिग्रहेऽपि सबले दीपं सुवर्णात्मना, जानन्नेव निपत्य मञ्जु शलभः, पञ्चत्वमेवाप्नुयात् ? ॥ 118 ॥ आजन्मनः जन्मतः एवाऽऽरभ्य एतद्वक्ष्यमाणमेव च चक्षुषः दूषणं दोषः नो जायेत भवेद्यदि, किन्तदूषणमित्याह यदुत्सुकतया प्रेक्षायामवलोकने रसिकत्वमनुरागः, यच्च विभ्रमस्य विलासस्य अखण्डनम् समग्रतारूपम् , तत्तहिं पक्षस्य सहायस्य, अथ च गरुतः परिग्रहे ग्रहणे सबले बलवत्यपि सति दीप, सुवर्णात्मना सुरूपत्वेन सुवर्णत्वेन जानन्नेव जानन्नपिशलभः पतङ्गः कीटविशेषः निपत्य दीपे पातं कृत्वा मक्षु शीघ्रमेव पञ्चत्वं मृत्युमाप्नुयात्किम् ? नैव आप्नुयादित्यर्थः, रूपग्रहणेऽतिरसिकतारूपचक्षुर्दूषणेनैव बलवत्पक्षोऽपि शलभो म्रियते इति लोभस्त्याज्यः । श्रवणलोभदोषमाह विद्वांस इति-- विद्वांसः प्रवदन्ति यं किल जगत्माणस्य यानं परं, स्वप्राणानवितुं सुधांशुमभजत् पीयूषलिप्सुश्च य्ः। नेत्राणामवलाजनस्य समता यल्लोचनैवर्ण्यते गीताकर्णनलोलकर्ण इह स व्याधैश्शरैर्हन्यते ॥ 119 ॥ . विद्वांसः विज्ञाः यं मृगं जगत्प्राणस्य वायो:-"जगत्प्राणसमीरणा' इत्यमरः । परं श्रेष्ठ यानं वाहनं प्रवदन्ति किलेत्यलिके । यो मृगश्च स्वप्राणानवितुं रक्षितुं पीयूषलिप्सुः अमृतं प्राप्तुमिच्छुः सन् सुधांशु चन्द्रमभजत् । लाञ्छनरूपेणासेवत, चन्द्रस्य अमृतमयत्वादिति भावः, पीतामृतो ह्यमरो भवतीत्यर्थः । यस्य मृगस्य लोचनैः कृत्वा अबलाजनस्य स्त्रीवर्गस्य नेत्राणां समता तुल्यता वर्ण्यते, स्त्रीनेत्रं मृगनेत्रेणोपमीयते इति यावत् , स तादृशः विशिष्टोऽपि इह लोके गीतस्य आकर्णने श्रवणे लोलकर्णः सतृष्णकर्णः सन् व्याधैः कर्तुभिः शरैः कृत्वा हन्यते वध्यते, लोभाद्धि सकलमपि वैशिष्टयमकिञ्चित्करं जायते इति भावः ॥ 119 ॥ अतो विषयात्स्यक्तव्या एवेत्याह एकैक इति-- एकैको विषयस्ततोऽतिनिधनं चैवं समालिङ्गितः, पञ्चत्वाय भवन्ति पञ्च न कथं संसेवितास्ते समम् ? Page #154 -------------------------------------------------------------------------- ________________ 133 आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तस्मात् संयमरत्नतस्करनिभानेतान् विजेतुं जनाः, संस्थाप्यैव विवेकयामिकमहो ? कैवल्यमालम्ब्यताम् ॥ 120 ॥ ततस्तस्माद्धेतोः एवमुक्तप्रकारेण एकैकः प्रत्येकम् विषयः शब्दादिः समालिङ्गितः सेवितः सन् अतिनिधनम् अत्यन्तविनाशो यथास्यात्तथा भवति, ते च पञ्च विषयाः शब्दादयः समं युगपत्संसेविताः सन्तः पञ्चत्वाय मरणाय नाशायेति यावत्, कथं न भवन्ति ? अपि तु भवन्त्येवेत्यर्थः जनाः अहो इति सम्बोधने, तस्मादुक्तप्रकारदोषाद्धेतोः संयमरूपाणां रत्नानां तस्करनिभान् चौररूपानेतान् प्रागुक्तकामक्रोधमानमायालोभादीन् विजेतुं वशीकर्तुम् विवेकं सम्यग्ज्ञानं तद्रूपं यामिकं प्राहरिकं संस्थाप्य नियुज्यैव कैवल्यं मोक्षमालम्ब्यताम्, प्राप्यताम् । ज्ञानेनेन्द्रियार्थवशीकारे कैवल्यं न दुर्लभमितिभावः ॥ रूपकम् ॥ 120 ॥ इन्द्रियजयं विना जिनधर्मो दुर्लभ इत्याह करणेति करणनिकरस्वैरीभावप्रवर्तनसंमीलद्विषयविमुखं चेतो यावद बुधा ! न विधास्यथ । कुगतिगमनं रोद्ध शक्तं जिनेश्वरभाषितं, कथमपि सितं तावद् धर्म स्फुटं किमवैष्यथ ? ॥ 121 ॥ ___ बुधाः भव्याः यावद्यदवधि चेतः करणनिकराणामिन्द्रियवर्गाणाम् स्वैरीभावेन स्वतन्त्रतया प्रवर्तनेन कृत्वा संमिलद्भयः प्राप्नुवद्भयः विषयेभ्यो विमुखं विरक्तं न विधास्यथ तावत्तदवधि, कुगतिगमनं दुर्गतिप्राप्ति रोद्भुम् , निवारितु शक्तं समर्थं जिनेश्वरभाषितं स्फुटं विशदम् सितं निर्मलं धर्म कथमपि प्रयस्यापि अवैष्यथ प्राप्स्यथ किम् ? नैव प्राप्स्यथेत्यर्थः । अजितेन्द्रियस्य जिनोक्तधर्मो दुर्लभ इति भावः ॥ 121 ॥ शानादिरत्नत्रयं विना धर्मो न शोभते इत्याह नेत्रेति नेत्रत्रयेणेव हिमांशुमौलिः, शक्तित्रयेणेव महीमहेन्द्रः । गुप्तित्रयेणेव महाव्रतीडयो, धर्मोऽपि रत्नत्रितयेन भाति ॥ 122 ॥ हिमांशुमौलिः चन्द्रशेखरः महादेवः नेत्रत्रयेण इव, महीमहेन्द्रः नृपः शक्तित्रयेण मन्त्रकोषदण्डनेनेव, महाव्रती मुनिः गुप्तित्रयेण कायवाङ्मनोगुप्तित्रयेणेव ईड्यः स्तुत्य उत्तमो धर्मोऽपि रत्नत्रयेण सम्यग्दर्शनज्ञानचारित्ररूपेणैव भाति, नान्यथेति भावः । मालोपमा ॥ 122 ॥ साम्प्रतं रत्नत्रय स्तौति संवेदनमिति संवेदनं सम्यगथापि दर्शनं चारित्रमेतानि शिवस्य पद्धतिः । रत्नत्रयत्वेन जिनैरुदाहृता-न्युद्भूतपापक्षयसंनिबन्धनम् ॥ 123 ॥ Page #155 -------------------------------------------------------------------------- ________________ शा 134 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः । सम्यग् निर्मलम्, संवेदनं ज्ञानम् अथापि किञ्च दर्शनं चारित्रं सम्यक् इत्यस्योभयत्रान्वयःएतानि त्रीणि शिवस्य मोक्षस्य पद्धतिः मार्गः -अत एवोक्तं "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति तत्त्वार्थसूत्रमिति भावः । जिनैः उद्भूतानां जातानां पापानां क्षये संनिबन्धनं हेतूभूतं यथास्यात्तथा रत्नत्रयत्वेनोदाहृतानि कथितानि ॥ 123 / / रत्नत्रयाराधनफलमाह निर्वान्तीति - निर्वान्ति स्म विमुक्तरागविषया निर्वान्ति चान्ये तथा, निर्वास्यन्ति जना जिनोदितमहारत्नत्रयाराधनात् । / तस्मात् सम्यगिदं विबुध्य भविकाः ! ध्यानैकतानं मनः, कृत्वैवाचरतोग्रकर्मनिहतौ ब्रह्मास्त्रकल्पं बुधाः ॥ 124 ॥ विमुक्तरागविषयाः विरक्ता जनाः जिनोदितस्य महतो रत्नत्रयस्याराधनात् सेवनां कृत्वा निर्वान्ति स्म मुक्ता अभवन् , तथा अन्ये वर्तमानाः कतिपये निर्वान्ति मुक्तिमाप्नुवन्ति, निर्वास्यन्ति मुक्तिं प्राप्स्यन्ति च । तस्माद्रेतोः भविकाः भव्याः ! बुधाः ! हितज्ञाः, इदं विबुध्योक्तप्रकारं ज्ञात्वा ध्यानैकतानं ध्यानस्थं मनः कृत्वा उग्राणां संसारानन्तदुःखप्रदत्वादुत्कटानां कर्मणां निहतौ नाशे ब्रह्मास्त्रकल्पम् अप्रतिहतशक्ति ब्रह्मास्त्रतुल्यमिदं रत्नत्रयं सम्यक् आचरत सेवध्वमेव, नान्यथा गतिरिति भावः ॥ 124 ॥ अथ प्रतिबोधितस्य चक्रायुधस्य दीक्षाप्रार्थनामाह इतीति इत्याकर्ण्य सकर्णमौलिमुकुटालङ्कारहीरप्रभः, श्रीचक्रायुधभूपतिर्जिनपतेर्वाचं सुधासोदराम् । विज्ञो विज्ञपयाम्बभूव भगवन् ! मोहान्धकारच्छिदा- . धाने शारदसूरधामरुचिभं देहि व्रतं मे प्रभो ! ॥ 125 ॥ सकर्णानाम् धीमताम् मौलिमुकुटानामलङ्कारेषु हीरप्रभः हीरकमणितुल्यः विज्ञः श्रीचक्रायुधभूपतिः सुधासोदराममृततुल्यां जिनपतेरित्युक्तप्रकारां वाचमाकर्ण्य विज्ञपयाम्बभूव निवेदितवान् , किमित्याह- प्रभो ! भगवन् ! मोहरूपस्य अन्धकारस्य छिदाधाने छेदने शारदस्य शरदृतोः सूरधाम्नः सूर्यकिरणस्य रुचिः कान्तिरिव भातीति तत् -तादृशं व्रतम् दीक्षां मे मह्यं देहि ॥ 125 ॥ अथ चक्रायुधकृत्यमाह राजनिति राजंस्त्वं मा प्रमादीरिति स भगवतोदीरितः सम गत्वा, पुत्रं राज्ये निधाय प्रकटितविनयं भूरि भूरि प्रदाय । हस्त्यारूढः समेत्य प्रणतगुरुपदस्तात ! निस्तारयेति, पोच्चैः प्रोच्चार्य वाचं सुकृतकृतमना राडुपादत्तदीक्षाम् ॥ 126 ॥ . Page #156 -------------------------------------------------------------------------- ________________ 135 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् राजन् ! त्वं मा प्रमादीः प्रमादं कुर्या इतीत्थं भगवता शान्तिजिनेनोदीरितः कथितः स चक्रायुधः सद्म गृहं गत्वा प्रकटितविनयं विनयशालिनं पुत्रं राज्ये निधाय निवेश्य भूरि प्रचुरं भूरि स्वर्णादिधनं --" जाम्बुनदं शातकुम्भं रजतं भूरि" इति हैमः । " प्रदाय हस्त्यारूढः समेत्यागत्य प्रणतगुरुपदः कृतगुरुपदप्रणामः सन् राट् राजा चक्रायुधः प्रोच्चैः तात ! निस्तारय इतीत्थं वाचं प्रोचार्य सुकृते पुण्ये कृतं मनो येन स तादृशः पुण्यबुद्धिः सन् दीक्षामुपादत्त ॥ 136 ॥ अथाऽन्येषामपि नृपाणां दीक्षाग्रहणमाह पञ्चेति पञ्चत्रिंशद तदानीं वचनमिव विभोः सद्गुणा भूमिपाला, राजर्पि दीक्षया तं शिवपदसुहृदोऽनु व्रजन्ति स्म धन्याः तेषां चक्रायुधादिप्रवरगणभृतां शान्तिरुत्पादनाश धौव्यपख्यातरूपं त्रितयमथ विभुर्व्याचचक्षे पदानाम् ॥ 127 ॥ तदानीं चक्रायुधदीक्षाकाले, विभोः शान्तिजिनस्य वचनमिव सद्गुणाः गुणवन्तः पञ्चत्रिंशत् तत्सङ्ख्यका धन्याः स्तुत्याः शिवपदसुहृदः मोक्षप्रदप्रिया भूमिपालाः तं राजर्षिम् चक्रायुधमनु दीक्षया दीक्षाग्रहणेन कृत्वा ब्रजन्ति गच्छन्ति स्म, दीक्षां गृहीतवन्त इत्यर्थः, अथान्तरम् , शान्तिः तदाख्यो जिनः विभुः तेषां चक्रायुधादीनां प्रवराणां गणभृतां गणधराणां उत्पादो नाशो ध्रौव्यञ्चेत्येवं प्रख्यातं रूपं यस्य तत् , तादृशं पदानां त्रितयं त्रिपदी व्याचचक्षे व्याख्यातवान् ॥ 127 ॥ षडिति षट्त्रिंशद्गुणधारिभिर्गणधरैस्तस्यानुसारेण च, पोद्दामप्रतिपत्तिशालिहृदयस्तैदशाङ्गी कृता । शान्तिस्वाम्यनुयोगमेव सगणं तेषामनुज्ञातवान्, योग्यानामुचितोपचारविधये यद्वा स्थितिस्तादृशाम् ॥ 128 ॥ ट्त्रिंशद्गुणधारिभिः प्रोदामप्रतिपत्तिशालिहृदयैः बीजबुद्धिमद्भिः तैः गणधरैः चक्रायुधादिभिः तस्यानुसारेण त्रिपद्यनुसारेण च द्वादशाङ्गी कृता निर्मिता, शान्तिस्वामी तेषां गणधराणां कृते स्वगणमनुयोगमेवाऽनुज्ञातवान् अनुयोगानुज्ञां गणानुज्ञां च विहितवान् यद्वा यतः तादृशाम् गणधराणां तुल्यानां योग्यानां पात्राणाम् उचितस्योपचारस्य विधये विधानाय स्थितिः मर्यादा एवेवमिति शेषः ॥ 128 ॥ अन्येषामपि दीक्षाग्रहणाद्याह वैराग्येति वैराग्याऽऽपूर्णचित्ता व्रतमथ जगृहुर्मानवास्तीर्थनाथाद, मानव्यश्च प्रभूताः कतिचन विधिवद् श्राद्धधर्म सधर्माः Page #157 -------------------------------------------------------------------------- ________________ 136 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः । देवच्छन्दं ततः स प्रभुरलमकरोत् पूर्तिमायातवत्यां, पौरुष्यामादिमायां श्रमपरिमथनं कर्तुमेव क्रमो हि ॥ 129 ॥ अथानन्तरम् वैराग्येन कृत्वा आपूर्ण भूतं चित्तं येषां तादृशाः अतिविरक्ता प्रभूता बहवः मानवाः मानव्यश्च तीर्थाधिनाथात् शान्तिजिनसकाशाद् व्रतं जगृहुः सधर्माः पुण्यवत्यः कतिचन कतिचिन्मानवा मानव्यश्च श्राद्धधर्म विधिवद् जगृहुरिति सम्बध्यते ततोऽनन्तरम्, स प्रभुः शान्तिजिनः आदिमायां प्रथमायां पौरुष्यां पूर्तिमायातवत्यां पूर्णायां सत्याम् देवच्छन्दम् अलमकरोत् शोभितवान् हि यतः श्रमस्य परिमथनं निरासनं कर्तुमेष देवच्छन्दगमनरूपः क्रमः ॥ 129 ॥ अथ गणधरदेशनामाह-तीर्थेति-- तीर्थाधीशामिपीठं प्रथमगणधरोऽऽध्यास्य चक्रायुधोऽपि, व्याचक्रे धर्ममेकं प्रभुरिव भविकक्लेशविध्वंसनाय । / पौरुष्यां यातवत्यां द्विकपरिगणनाविश्रुतायां जनौधाः, सर्वे स्वं स्वं निकेतं ययुरथ सुकृताऽऽकर्णनेन प्रहृष्टाः ॥ 130 ॥ प्रथमगणधरश्चक्रायुधोऽपि तीर्थाधीशस्य शान्तेरंघ्रिपीठं पादपीठं अध्यास्योपविश्य भविकानां क्लेशस्य विध्वंसनायकं अद्वितीयं धर्म व्याचक्रे व्याख्यातवान् । अथानन्तरम्, द्विकपरिगणनाविश्रुतायां द्वितीयायां पौरुष्यां यातवत्यां व्यतीतायां सत्याम् सर्वे जनौघाः सुकृतस्य लक्षणया धर्मकथायाः आकर्णनेन श्रवणेन प्रहृष्टाः सन्तः स्वं स्वं नितं स्थानं ययुः ॥ 130 ॥ अथ शान्तिनाथतीर्थयक्षमाह-पाणिभ्यामिति-- पाणिभ्यां बीजपूरं कमलमपि दधद् दक्षिणाभ्यामुभाभ्यां, वामाभ्यामक्षसूत्रं नकुलमपि तथा पौत्रिवक्त्रेण राजन् । भाद्राम्भोवाहमुर्तिः करिस्थगमनः शान्तिनाथस्य तीर्थे, जज्ञे यक्षः स दक्षो गरुड इति जगत्ख्यातचारुप्रभावः ॥ 131 ॥ शान्तिनाथस्य तीर्थे शासने दक्षिणाभ्यामपसव्याभ्यामुभाभ्यां पाणिभ्याम् बीजपूरं कमलमपि कमलं च, वामाभ्यां पाणिभ्याम् अक्षसूत्रं नकुलमपि नकुलं च दधत् पौत्रिवक्त्रेण शूकरमुखेन राजन् शोभमानः वराहमुखः, तथा, भाद्रस्य तदाख्यमासस्य अम्भोवाह मेघ इव कृष्णमूर्तिर्यस्य स तादृशः कृष्णवर्णः करिरथेन गजरथेन गमनं यस्य स तादृशः दक्षः शीघ्रकर्मा जागर्ति ख्यातः चारुः प्रभावः यस्य स तादशः स प्रसिद्धः गरुड इत्यभिधानः यक्षः जज्ञे जातः ॥ 131 ॥ Page #158 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwVAAAAAAAAAAAAAAwar आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 137 अर्थ शासनदेवतामाह पाण्योरिति पाण्योदक्षिणयोः सदैव दधती सत्पुस्तकं चोत्पलं, पद्मं चाऽपि कमण्डलुं भगवती वामार्चिता वाम्योः। निर्वाणी प्रथिताऽऽख्यया सितवपुः पद्मासनाभासिता, देवी शासनदेवता जिनपतिश्रीशान्तितीर्थेऽजनि ॥ 132 ॥ - जिनपतेः श्रीशान्तेः तीर्थे दक्षिणयोः पाण्योः सदैव सत्पुस्तकमुत्पलं च वामयोः पाण्योः पद्मश्च कमण्डलुमपि दधती वामाभिः नारीभिरचिंता पद्मासने आभासिता शोभमाना सितवपुः श्वेतमूर्तिः भगवती देवी आख्यया नाम्ना निर्वाणीत्येवं प्रथिता ख्याता शासनदेवताऽजनि जाता ॥ 132 ॥ अथशान्तेविहारमाह ताभ्यामिति ताभ्यां नित्यमधिष्ठितो गुरुबुधोपास्यः पणिघ्नस्तमःस्तोमं सोमकलानिधिं रविरिव क्षीणं समुल्लासयन् । पादरेष भुवस्तलं विमलतामापादयन्नन्यतः, श्रीशान्तिर्विजहार भव्यकमलपोद्बोधकल्याणकृत् ॥ 133 ॥ नित्यं ताभ्यां यक्षशासनदेवीभ्यां नित्यमधिष्ठितः सेवितः गुरुभिर्महद्भिर्बुधैः पण्डितैरुपास्यः सेव्यः गुरुबुधदेवोपास्यो वा उपलक्षगया सर्वदेवैरुपास्यः पक्षान्तरे गुरुबुधग्रहोपास्यः' सेव्यः रविरिव सूर्य इव तमःस्तोममज्ञानान्धकारं प्रणिध्नन् नाशयन् क्षीणसोमकलानिधिं समुल्लासयन् वर्धयन् हर्षयन् च भाव्यात्मरूपस्य कमलस्य प्रोद्बोधरूपकल्याणकृत् श्रीशान्तिः भुवस्तलं महीतलं विमलतां पवित्रितामापादयन् अन्यतोऽन्यत्र पादैरेव कृत्वा विजहार ॥ 133 ॥ आसीदिति आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिसुगुरुश्चारित्रभाजां गुरुः। तच्छिष्येण कृतेऽत्र पञ्चदशकः श्रीशान्तिवृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गः सुवृत्तोऽगमत् ॥ 134 ॥ ___नवरम् , निगदसिद्धमेतद्वयाख्यातपूर्वञ्चैति श्रीमन्मुनिभद्रसूरिकृते श्रीशान्तिनाथचरिते शासनसम्राट्-सूरिचक्रचक्रवर्ति-परमसद्गुरु-श्रीमद्विजयनेमिसरीश्वरपट्टालङ्कारावाप्त न्यायवाचस्पति-शास्त्रविशारदविरुदाचार्य श्रीविजयदर्शनसूरीश्वरसन्दृब्धप्रबोधिनी-व्याख्यायां पञ्चदशः सर्गः समाप्तः ॥ Page #159 -------------------------------------------------------------------------- ________________ अर्हम् अथ षोडशः सर्गः सर्गादौ मङ्गलमाचरति प्रतीयते इतिप्रतीयते यत्पुरुषोत्तमत्वं, संवेदनेनैव सनातनेन । अनन्यसामान्यभृता श्रिया च, स शान्तिनाथस्तनुतां मुदं व्ः॥1॥ यस्य श्रीशान्तिनाथस्य पुरुषोत्तमत्त्वम् सनातनेन नित्येनैव संवेदनेन ज्ञानेन केवलज्ञानेन । अनन्यसामान्यमसाधारणत्वं बिभर्तीति तया अनुपमया श्रिया च प्रतीयते ज्ञायते, नहि पुरुषसामान्यः केवली निरुपमश्रीको वा भवितुमर्हतीति भावः । स पुरुषोत्तमः शान्तिनाथः वः श्रोतृणां मुदं तनुतां विस्तारयतु अत्र सर्गे प्रायः उपजातिच्छन्दः ॥ 1 ॥ कथां प्रस्तौति अथेति अथान्यदा हास्तिननामधेयं, पुरं जिनेशः समवासरत् सः । जगत् पवित्रं रचयन् स्वपादै-दिनेशवत् तामसभूतिभेत्ता ॥ 2 ॥ अथ स जिनेशः श्रीशान्तिजिनः स्वस्य पादैः चरणन्यासैः, किरणैश्च दिनेशवत्सूर्यवत् तामसभूतेः अज्ञानसम्पदः, तमःपुञ्जस्य च भेत्ता नाशकः, जगत् पवित्रं रचयन् हास्तिननामधेयं पुरं हास्तिनापुरं समवासरत् समवसृतवान् ॥ 2 ॥ अथ राक्षस्तत्रागमनमाह आयुक्तेति-- आयुक्तपुम्भ्यो जिनसार्वभौम, श्रुत्वा समेतं कुरुचन्द्रभूपः । प्रदाय हर्षात् परितुष्टिदानं, प्रभु प्रणन्तुं सहसा जगाम ॥ 3 ॥ कुरुचन्द्र इत्याख्यो भूपः आयुक्तेभ्यः नियुक्तेभ्यः पुंभ्यः उद्यानपालादिभ्यः जिनसार्वभौम जिनेशं शान्ति समेतं समागतं श्रुत्वा हर्षात्तदागमनश्रवणजन्यहर्षात्परितुष्टिदानं भृत्येभ्यः तद्वृत्तनिवेदकेभ्यः पारितोषिकं प्रदाय सहसा झटित्येव प्रभुं शान्तिजिनं प्रणन्तुं जगाम, एतेन जिनेशे राज्ञो भक्तिरुत्कण्ठातिशयश्च सूचितः नह्यन्यथेदृशी प्रवृत्तिः सम्भवतीति बोध्यम् ॥ 3 ॥ अथ नृपकृतजिनेशप्रदक्षिणादिविधिमाह प्रेति प्रदक्षिणानां त्रितयं विधाय, जिनं नमस्कृत्य गणेश्वरांश्च । असी यथास्थानमलश्चकार, भूमण्डलं भूमिभुजां पुरोगः ॥ 4 ॥ . Page #160 -------------------------------------------------------------------------- ________________ marnamamawww A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् __ भूमिभुजाम् राज्ञां पुरोगः प्रथमः कुरुचन्द्रभूपः प्रदक्षिणानां त्रितयं प्रदक्षिणात्रयं विधाय जिनं श्रीशान्तिजिनं गणेश्वरान् गणधरांश्च नमस्कृत्य वन्दित्वा असौ भूपः यथास्थानमलञ्चकाराशिश्रियत्, ॥ 4 ॥ अथ जिनेशदेशनोपक्रममाह नृपे इति नृपे निविष्टे जिनचक्रवर्ती, स देशनां धर्ममयीं ससर्ज । परोपकाराय सतां हि बोधः, सरोवराणामिव वारिपूरः ॥ 5 ॥ नृपे निविष्टे उपविष्टे सति स जिनचक्रवर्ती शान्तिजिनः धर्ममयीं धर्मप्रधानां देशनां ससर्ज चकार ननु किमिति देशनां ससर्जेति चेत्तत्राह-हि यतः सतां बोधो ज्ञानम् सरोवराणां तडागानां वारिपूरः जलप्रवाहश्च परोपकाराय परोपकारार्थम् भवतीति शेषः । धर्मदेशनया कृत्वा कियन्तो बोधं प्राप्स्यन्तीति परोपकारबुद्ध्यैव देशनाप्रवृत्तिरिति भावः ॥ 5 ॥ अथ तद्देशनामेवाह अवाप्येति अवाप्य चिन्तामणिवद् दुरापं, मानुष्यमेतद् भविकाः ! कथञ्चित् । प्रमादमुत्सार्य विचार्य तत्त्वं, धर्म विदद्ध्वं शिवशर्महेतोः ॥ 6 ॥ भविकाः ! चिन्तामणिवत्सकलेष्टसाधकं दुरापं दुर्लभं पुण्यराशिप्राप्यमेतद्वर्तमानं मानुष्यं मनुष्यभवं कथञ्चिन्महता कण्टेनावाप्य प्रमादं धर्मकार्येष्वालस्यमुत्सार्य त्यक्त्वा तच्च पारमार्थिकतत्त्वं विचार्य शिवशर्म हेतोः मोक्षसुखाय धर्म विदद्ध्वम् कुरुध्वम्, धर्मेण हि मुक्तिराप्यते इति भावः ॥ 6 ॥ प्रमादं निन्दति नेति न द्वेषिहालाहलनाहलानां, भयं प्रकुर्वन्ति बुधास्तथाऽत्र । ___लोकद्वयस्वार्थविनाशकस्य, यथा प्रमादस्य दुरन्तकस्य ॥ 7 ॥ बुधाः अत्र संसारे द्वेषिणां शत्रूणां हालाहलस्य विषस्य नाहलानां भिल्लानां 'पुलिन्दा नाहला' इतिहैमः । भयं मरणादिप्रदत्त्वात्ततो भीति तथा तेन रूपेण नः प्रकुर्वन्ति यथा येन रूपेण लोकद्वयस्येहलोकपरलोकयोः स्वार्थस्य हितस्य विनाशकस्य, अत एव, दुरन्तकस्य दुष्परिणामस्य प्रमादस्य । प्रमादो लोकद्वयहन्तेति द्वेषिप्रभृतिभ्य इहानिष्टेभ्यो विशिष्यत इत्यर्थः ॥ 7 ॥ अथ प्रमादं विभजति मैरेयेति मैरेयपाणं विषयातिसक्तिः, कपाययोगः शयनाभिषङ्गः । पुण्यद्रुभङ्गो विकथाऽनुरङ्गः, प्रोक्तः प्रमादः स च पञ्चधा ज्ञैः ॥ 8 ॥ स पूर्व निन्दितः पुण्यद्रुभङ्गहेतुः, प्रमादश्च तैः बुधैः पञ्चधा पञ्चप्रकारः प्रोक्तः, पञ्चप्रकारानेवाह - मैरेयस्य मदिरायाः पानं "पानस्य भावकरणयो" रिति णः । विषयेषु पञ्चेन्द्रियविषयेषु पंचसु अतिसक्तिः अत्यन्तमासक्तिः, कषायैः क्रोधादिभिः योगः सम्बन्धः, शयने अभिषङ्ग अत्यादरः Page #161 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । निद्रेत्यर्थः, विकथासु धर्मानुत्तेजककथासु अनुरङ्गः प्रसङ्गः इत्येवम् पञ्चप्रकारः प्रमादः प्रोक्त इत्यर्थः ॥ 8 ॥ तत्र प्रथम मदिरां दूषयति तत्रेति-- तत्राऽपि मुख्यो मदिरोपसेवा, यत्सेवनादर्थपरिक्षयोऽत्र । परत्र दुःखं नरके यथाऽऽपत्, स स्कन्दिलो ना कुलपुत्रवाच्यः ॥ 9 ॥ तत्र तेषु पञ्चविधेषु प्रमादेष्वपि मदिराया उपसेवा सेवनं मुख्यः आद्य प्रमादः प्रधानम् यत्सेवनात् अत्र लोके अर्थस्य धनस्य परिक्षयः नाशः, मद्यपा हि धनं निरर्थकं व्ययन्तीति भावः । तथा कुलपुत्रवाच्यः कुलपुत्रगोत्रः स्कन्दिलः तदाख्यः स प्रसिद्धः ना पुरुषः यथा येन प्रकारेण मदिरासेवनेन कृत्वा परत्र परलोके नरके दुःखमापत् ॥ 9 ॥ कथामेव प्रस्तौति तथाहीति तथाहि याम्ये भरते समृद्धि-प्रथिम्नि पृथ्वीतिलके पुरेऽभूत् । चन्द्रः पृथिव्या इच नाम पृथ्वी-चन्द्रः प्रजाऽऽनन्दकरो नरेन्द्रः ॥ 10 ॥ तथाहीति कथा प्रस्तावे, याम्ये दक्षिणे भरते तदात्यक्षेत्रे समृद्धिभिः प्रथिम्नि विश्रुते विशाले प्रचुरसमृद्धिके पृथ्वीतिलके तदाख्ये पुरे पृथिव्याश्चन्द्र इव पृथ्वीचन्द्रः नाम प्रजायाः आनन्दकरः नरेन्द्रोऽभूत् उत्प्रेक्षा ॥ 10 ॥ अथ तद्भार्या वर्णयति देवीति-- देवी तदीया सुरसुन्दरीति, ख्याता गुणौधैः सुरसुन्दरीव । यदूपमालोकितुमेकचित्तः, सहस्रनेत्रो मघवा बभूव ॥ 11 ॥ तदीया पृथ्वीचन्द्रस्य देवी पट्टराज्ञी सुरसुन्दरी इतीत्थं ख्याता प्रसिद्धा गुणाधैः सुरसुन्दरी सुरस्त्रीव आसीदिति शेषः अत्रातिशयोक्तिमाह-यस्याः सुरसुन्दर्याः रूपं सौन्दर्यमालोकितुं द्रष्टुम् एकचित्तः नितरामुत्कण्ठितः मघवा इन्द्रः सहस्रनेत्रो बभूव द्वाभ्यां नेत्राभ्यां तद्रूपावलोकने तृप्त्यभावादिति तस्या अद्भुतं सौन्दर्य व्यज्यते ॥ 11 ॥ मथ स्कन्दिलमाह तत्रैवेति-- तत्रैव वित्तः कुलपुत्रकोऽस्ति, श्रीचन्द्रराजः श्रितराजमानः । तस्य प्रियाऽजायत चन्द्रकान्ता, तदङ्गजः स्कन्दिलनामधेयः ॥ 12 ॥ तत्र पृथ्वीतिलकपुरे एव वित्तः प्रसिद्धः, तथा श्रितः प्राप्तः राज्ञो मानः सम्मानः येन स तादृशः राजमान्यः श्रीचन्द्रराजः तदाख्यः कुलपुत्रकः अस्ति, तस्य चन्द्रराजस्य प्रिया चन्द्रकान्ता तदाख्या, तस्य च चन्द्रराजस्याङ्गजः पुत्रश्च स्कन्दिलनामधेयः अजायताभूत् ॥ 12 ॥ Page #162 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ. स्कन्दिलस्य विवाहमाह मातेति मातापितृभ्यां परिणायितः, स स्कन्दश्रियं नाम वधू वयःस्थः । क्रमात् स पञ्चत्वमवाप चन्द्र-प्रशस्यकीर्तिः किल चन्द्रराजः ॥ 13 ॥ वयःस्थस्तरुणः 'वयःस्थस्तरुणो yuve"tyamaraH । स स्कन्दिलः मातापितृभ्यां स्कन्दश्रियं नाम वधू परिणायितः । क्रमात् कालक्रमतः चन्द्रेण कृत्वा प्रशस्या वर्णनीया कीर्तिर्यस्य स तादृशः स चन्द्रराजः पञ्चत्वं मृत्युमवाप किल ॥ 13 ॥ अथ स्कन्दिलस्य मद्यव्यसनमाह तस्येति-- तस्यान्यदा भाग्यविपर्ययेण, मद्यैकपानव्यसनं बभूव । पुंसः कुकर्मोदयसंविधानात, संजायते यद् व्यसनं दुरन्तम् ॥ 14 ॥ तस्य स्कन्दिलस्य, अन्यदा, भाग्यस्य विपर्ययेण विपरीततया मद्यस्य एकं मुख्यं व्यसनं बभूव, व्यसने भाग्यवैपरीत्यमेव निमित्तमित्याह-यद्यतः पुंसः पुरुषस्य कुकर्मणः पापस्य उदयस्य फलोन्मुखत्वस्य संविधानाद्भावात् कृत्वा दुरन्तं व्यसनं सञ्जायते, व्यसनमात्रस्य दुरन्ततया कुकर्मण एव तत्फलं न तु शुभकर्मण इति भावः ॥ 14 ॥ व्यसनी हितं न शृणोतीत्याह स इति स स्निग्धवाक्यैः प्रियया प्रयत्नाद , निवार्यमाणो विरराम नैव । तस्योग्रमेतद् व्यसनं विबुध्य, जनैरनेकैः सुजनैरिवाऽयम् ॥ 15 ॥ स स्कन्दिलोऽयम् तस्य स्कन्दिलस्य एतदुग्रं दुरन्तं व्यसनं विबुध्य ज्ञात्वा, प्रियया भार्यया सुजनैः अनेकैः जनैरिव जनैश्च निपातानामनेकार्थत्वादिव शब्दोऽत्र चार्थे इति बोध्यम् । स्निग्धैः स्नेहपूर्णैः वाक्यैः कृत्वा प्रयत्नात्सोद्योगं साग्रहं वा निवार्यमाणः मयं मा पिब दुर्व्यसनमिदं * दुरन्तमित्येवं निषेध्यमानोऽपि नैव विरराम मद्यपानाद्विमुखोऽभूत् ॥ 15 ॥ अथ तस्य धनदुर्व्ययमाह अजीगमदिति--- अजीगमत् तद्वयसने प्रसक्तः, सर्वं सुवर्ण स निरङ्कशः सन् । धान्यानि धेनूपि गोकुलानि, कुलामयः स व्ययति स्म पश्चात् ॥ 16 ॥ तस्मिन् * मद्यपानरूपे व्यसने प्रसक्तः संलग्नः निरङ्कुशः स्वतन्त्रः सन् स स्कन्दिलः सर्व सुवर्ण धान्यानि धेनूः गाः गोकुलानि व्रजांश्चाजीगमत् व्ययति स्म, स पश्चात् , कुलामयः कुलसर्वस्वमपि व्ययति स्म ॥ 16 ॥ तस्य व्यसनसाधने दुराग्रहमाह दूरीति दूरीकृतस्तत्सुजनैः स्वपकते-रूरीकृतः कैश्चन नैव पापः । तथाऽपि किश्चिद् धनमर्जयित्वा, मद्यं पपौ स व्यसनोग्रचित्तः ॥ 17 ॥ Page #163 -------------------------------------------------------------------------- ________________ 142 श्रीशान्तिनाथमहाकाव्यम्-पोडशः srgH। ___ तत्तस्माद्रेतोः स पापः सुजनैः स्वपङ्क्तेः दूरीकृतः स्वश्रेणीतः दूरीकृतस्यक्तः कैश्चन नैवोरीकृतः स्वीकृतः । तथापि व्यसने उग्रं हठाग्रहि चित्तं यस्य स तादृशः स स्कन्दिलः किञ्चिद्धनमर्जयित्वा मद्यं पपौ ॥ 17 ॥ अन्येधुरिति अन्येधुरेतस्य दुराशयस्य, निपीतमद्यस्य पथि प्रयातः । भूमिपतिः संमुखमाजगाम, लीलाविहारेण वनं प्रयातः ॥ 18 ॥ अन्येधुरेकदा निपीतमद्यस्य कृतमद्यपानस्य दुराशयस्य दुष्टात्मन एतस्य स्कन्धिलस्य पथि प्रयातः गच्छतः सतः वनं प्रयातः गतः भूमीपतिः नृपः पृथ्वीचन्द्रः लीलाविहारेण विनोदभ्रमणेन कृत्वा सम्मुखमाजगाम । मनोऽनुरञ्जनाय भ्रमन् महीपतिः संयोगात् स्कन्दिलस्याग्रत उपास्थित इत्यर्थः ॥ 18 ॥ भूपालेति-- भूपालमान्यैः पुरुषैः पुरोगः, क्षीबः स इत्येवमवादि भो भोः । अयं समभ्येति विभुस्ततस्त्वं, स्थानादितो द्रागपसृत्य तिष्ठ ॥ 19 ॥ पुरोगः भूपपुरः स्थितः स क्षीबो मत्तः स्कन्दिलः भूपालमान्यैः भूपप्रियैः पुरुषैः भृत्यादिभिरित्येवमवादि, एवमिति किमित्याह-भो भोः ! सम्भ्रमे द्विरुक्तिः, अयं लक्षमाणो विभुर्भूपः समभ्येति सम्मुखमेति ततः हेतोः त्वं स्कन्दिलः इतोऽस्मात्स्थानाद् द्राक् शीघ्रमपसृत्य दूरीभूय तिष्ठ नहि केनापि नृपमार्गरोधिना भवितव्यम् इति शिष्टाचार इति भावः ॥ 19 ॥ नेति नाकर्णयामास यदा नराणां, मत्तोऽपसारप्रवणाः स वाचः । बाहौ तदैकेन धृतो नरेन्द्र-वाल्लभ्यभाजा पुरुषेण रोषात् ॥ 20 ॥ यदा स मत्तः स्कन्दिलः नराणां राजपुरुषाणाम् अपसारणप्रवणाः दूरीभावसूचिकाः वाचः न आकर्णयामास मदेन गतसंज्ञत्वादिति भावः । तदा नरेन्द्रस्य वाल्लभ्यं प्रियत्वं भजतीति तेन तादृशेन नृपप्रियेण एकेन केनचित्पुरुषेण रोषासक्रोधम् बाहौ धृतः ॥ 20 ॥ छुरीमिति छुरी समाकृष्य सितां स तेन, न्यधानि मत्तेन रुषाश्रितेन । वृत्तान्तमेतं विनिशम्य राजा, व्यापादितः स पहतो नयेन ॥ 21 ॥ स राजपुरुषः मत्तेन मदविह्वलेन अत एव रुषाश्रितेन सक्रोधेन तेन स्कन्दिलेन सितां तीक्ष्णां छुरीम् शत्रीं समाकृष्य न्यधानि प्राहारि, राज्ञा एतं छुरीघातरूपं वृत्तान्तं विनिशम्य Page #164 -------------------------------------------------------------------------- ________________ A0 श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् नयेन नीत्या प्रहतः प्रच्युतः निरपराधे प्रहरणादिति भावः । स स्कन्दिलः व्यापादितः वधं प्रापितः ॥ 21 ॥ अथ स्कन्दिलस्य पुनर्भवमाह विपद्य जातो नरके दुरात्मा, दुःखानि भूयांस्यनुभूय कामम् । / ग्रामे स धान्ये तिलकावसाने, श्रीशङ्खदत्तस्य कुटुम्बिमौलेः ॥ 22 ॥ गीर्माधवी माधविकातनूभू-र्वसन्तनामा समभूदपुण्यः । स मद्यपानव्यसनं तदेव, तत्रैव जन्मन्यपि नो मुमोच ॥ 23 ॥ स दुरात्मा दुराश्रयः स्कन्दिलः विपद्य मृत्वा नरके जातः सन् भूयांसि दुःखानि नरकयातनाः काममत्यन्तमनुभूय तिलकेतिशब्दोऽवसानेऽन्ते यस्य तादृशे धान्ये तदाख्ये, धान्यतिलकाख्ये ग्रामे कुटुम्बिमौलेः गृहस्थशिरोमणेः श्रीशङ्खदत्तस्य तदाख्यस्य गिरा वाण्या कृत्वा माधव्याः मधुरगिर इत्यर्थः, तस्या माधविकायाः तदाख्यायाः तनूभूः कुक्षिजन्मा वसन्तनामा समभूत् , सोऽपुण्यः पापी स्कन्दिलः तत्र जन्मनि वसन्ताख्येऽपि तदा पूर्वजन्मनीव मद्यपानव्यसनं नैव मुमोच, 'सती च योषित् प्रकृतिश्च निश्चला, पुमांसमभ्येति भवान्तरेष्वपी" त्युक्तेरिति भावः युग्मम् ॥ 22 ॥ ॥ 23 // तदिति-- तद्ग्रामनाथः पथि चाजिहान-स्तेनान्यदाऽदृश्यत दृश्यमूर्तिः । गालिपदानेन च मद्यपेन, तस्य क्रुदाऽऽधीयत मानभाजः ॥ 24 ॥ ___ दृश्यमूर्तिः दर्शनीयः पथि मार्गे आजिहानो गच्छंश्च तस्य धान्यतिलकारव्यस्य ग्रामस्य नाथः ग्रामणीरित्यर्थः अन्यदा कदाचित्तेन मद्यपेन वसन्तेनादृश्यत दृष्टः । मद्यपेन वसन्तेन च गालिप्रदानेन कृत्वा मानभाजः मानिनीमान्यस्य वा तस्य ग्रामण्यः नाथस्य क्रुद् क्रोधः आधीयत उदपादि ॥ 24 ॥ अथ पुनरपि तस्य भवान्तराण्याह-प्रो इति प्रोज्जासितस्तेन स मङक्षु तिर्यग्-योनिष्वनेकामु चिरं भ्रमित्वा । नृत्वं प्रपन्नः पुनरेव देव-दत्ताभिधस्तद् व्यसनं बभाज ॥ 25 ॥ तेन ग्रामाधिपेन मञ्जु सद्य एव प्रोज्जासितः हतः स वसन्तः अनेकासु तिर्यग्योनिषु चिरं भ्रमित्वा नृत्वं मनुष्यभव प्रपन्नः देवदत्ताभिधः पुनरेव तन्मधपानरूपं व्यसनम् बभाज प्राप्तवान् ॥ 25 ॥ Page #165 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । अथ तस्य चौर्यप्रवृत्तिमाह स इतिस मद्यपानव्यसनेन तेन, प्रवर्धमानेन विनीतसारः विवेश कस्याऽपि महेश्वरस्य, निकेतने चौर्यकलासु धैर्यः ॥ 26 ॥ स देवदत्तः तेनोक्तेन मद्यपानव्यसनेन प्रवर्धमानेन सता विनीतसारः अविनीतः तथा चौर्यकलासु चौर्यक्रियायाम् सुधैर्यः निपुणः कस्यापि महेश्वरस्य धनाढयस्य निकेतने गृहे विवेशं प्रवेशं कृतवान् चौर्यार्थमिति शेषः ॥ 26 ॥ अथ तस्य मृत्युमाह आरक्षकेणेति-- आरक्षकेण भ्रमतार्धरात्रे, विनिर्गतो लोप्नकरः स दृष्टः । समग्रलोकस्य सपत्नभूतो, घाताय दत्तो नृपतेनिदेशात् ॥ 2 ॥ अर्धरात्रे भ्रमता रक्षार्थ पुरभ्रमणं कुर्वता आरक्षण समग्रलोकस्य सर्वस्य जनस्य सपनभूतः शत्रुः स देवदत्तः लोप्त्रकरः 'स्तेयं लोप्नं तु तद्धने' इत्यमरोक्तेः लोप्नं चौर्य धनं करे यस्य स तद्धनहस्तः दृष्टः नृपतेः निदेशात् घाताय वधाय दत्तः वधिकेभ्यः समर्पितश्च ॥ 27 ॥ अथ तस्य वृषभभवमाह-दुरिति दुनिभावेन महाककुमान् , भूत्वा ततः पृष्ठवहप्रतिष्ठः । भारं vaha~stIvratRSAkSudhAbhyAM, कदर्थनाः स प्रचुरा विषेहे ॥ 28 ॥ ततोऽनन्तरं स देवदत्तः दुर्ध्यानभावेन मृत्युकाले कृताशुभध्यानहेतोः महाककुद्मान् महा. वृषभो भूत्वा पृष्ठवहः पृष्ठेन भारवहनमेव प्रतिष्ठा वृत्तिर्यस्य स तादृशः सन् भार वहन् तीवाभ्यामसह्याभ्यां तृषाक्षुधाभ्यां कृत्वा प्रचुराः कदर्थनाः पीडाः विषेहे sor3हवान् ॥ 28 ॥ अथ तस्य भवान्तरमाह-तत इति ततो बिपन्नो वटकूपनाम्नि, ग्रामेऽभिरामे वित्तोर्व्राभिः। स शेषराजस्य कुटुम्बिनोऽभूद्, नेदाङ्गजः सोम इति प्रतीतः ॥ 29 ॥ ततः वृषभजन्मनि विपन्नः मृतः स स्कन्दिलजीवः वितताभिः विपुलाभिरुवराभिः सर्वसस्यसंपन्नभूमिभिः कृत्वा "उर्वरा सर्वसस्याड्या" इत्यमरः । अभिराम मनोहरे वटकूपनाम्नि ग्रामे कुटुम्बिनः शेषराजस्य तदाख्यस्य नेदाया अङ्गजः पुत्रः सोम इति नाम्ना प्रतीतः ख्यातोऽभूत् ॥ 29 ॥ तत्रापि तस्य तद् व्यसनमाह-तदिति तद् मद्यपानव्यसनं दुरन्तं, तत्राऽपि तत्याज न सोऽपि सोमः । विकारमन्तर्निहितं खलो वा, भुजङ्गमः क्ष्वेडमिवापमन्त्रः ॥ 30 ॥ . Page #166 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् स सोमोऽपि तत्रापि जन्मनि दुरन्तं तन्मद्यपानव्यसनं खलः दुर्जनः अन्तर्निहितमन्तः स्थितं विकारं दुराशयं वेव, अपमन्त्रः मन्त्रेण साधितः भुजङ्गमः सर्पः क्ष्वेडं विषमिव न तत्याज, मालोपमाऽलङ्कारः ॥ 30 ॥ अथ तस्य दुर्वृत्तमाह श्रीति - श्रीमालिकां नाम स सूरगेह-पतेः सुतां सूररथादिवैताम् । कुकर्मनिर्माणसुकर्मशूरः, शोबोऽन्यदाऽऽलिङ्गथ बलादभुक्त ॥ 31 ॥ अन्यदा कदाचित् कुकर्मणः निर्माण करणे सुकर्मशूरः प्रौढः क्षीबो मत्तः स स्कन्दिलजीवः सोमः शूरस्य तदाख्यस्य गेहपतेः कुटुम्बिनः सूररथाद्देवविमानादिव एतामागताम् सुरीमिव, सुन्दरीम् श्रीमालिकां नाम सुताम् बलाद्बलात्कारादालिङ्गय अभुक्त शीलभङ्गं कृतवान् । / 31 ॥ तहण्डेन मृत्युमाह सेति स मेहनच्छेदनपूर्वमेव, कदर्थयित्वा बहुधा नृपेण । समेषु चाकार्य निवेशितेषु, जनेषु पश्यत्सु विनाश्यते स्म ॥ 32 ॥ स सोमः नृपेण आकार्य समेषु सर्वेषु निवेशितेषु उपविष्टेषु जनेषु पश्यत्सु सत्सु बहुधा अनेकप्रकारैः कदर्थयित्वा पीडयित्वा मेहनस्य मेटूस्य छेदनपूर्वम् विनाश्यते स्म हतः ॥ 32 ॥ अथोपहसहरति भ्रमीति भ्रमिष्यतीत्थं स bhavA~zcirAya, दुरन्तदुःखानुभवं प्रकुर्वन् । तद् मद्यपानव्यसनं पुमांसः ! समुज्यताऽन्यव्यसनापहृत्यै ॥ 33 ॥ .. स स्कन्दिलजीवः इत्थमुक्तप्रकारेण दुरन्तानां दुःखानामनुभवं प्रकुर्वन् चिराय चिरकालं यावत् भवान् भ्रमिष्यति, पुमांसः, हे भव्यजनाः तत्तस्माद्धेतोः अन्यस्य व्यसनस्य दुःखस्य वा अपद्वत्यै विमोचनाय मद्यपानव्यसनं समुज्झत त्यजत, अन्यथा स्कंन्दिलवदेव विविधदुःखं प्राप्स्ययेति भावः ॥ 33 ॥ अथ विषयसेवनं दूषयति चन्द्रेति चन्द्रानन ! श्रीकुरुचन्द्रराज !, विन्दन्ति दुःखं भवचारकेऽस्मिन् । न जन्तवः के विषयाभिधान-प्रमादसेवापरतन्त्रचित्ताः? ॥ 34 ॥ चन्द्रानन ! चन्द्रमुख ! श्रीकुरुचन्द्रराज ! अस्मिन् भवचारके भवभ्रमणे विषयाभिधानस्य विषयाख्यस्य प्रमादस्य सेवायां परतन्त्रमधीनं चित्तं येषां तादृशाः विषयलम्पटाः के जन्तवः दुःखं न विन्दन्ति ? अपि तु सर्वे विन्दन्त्येवेत्यर्थः, तस्माद्विषयेच्छा सर्वथा त्याज्यैवेति भावः ॥ 34 ॥ Page #167 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । अथ विषयेच्छात्यागे दृष्टान्तमाह जह इति जडैकबुद्धया प्रथमाभ्युपेतान, विज्ञाततत्त्वान् मृगतृष्णिकावत् । त्यजन्ति केचिद् गुणवर्मनाम-कुमारवत् तान् viSayA~stathA हि ॥ 35 ॥ जडैकबुद्ध्या प्रथमाभ्युपेतान् प्रथमतः स्वीकृतान् ततः मृगतृष्णिकावत् मरुमरीचिका इव विज्ञाततत्त्वान् अवगतान्तःसारान् निःसारानिति भावः तान् विषयान् केचिद् केऽपि सजना गुणवर्मनामकुमारवत् त्यजन्ति जहति , तथाहि इति कथामुपक्रमते ॥ 35 ॥ तथा हीत्यादिना प्रस्तुतमेव कथयति जम्ब्विति-- जम्बूमहाद्वीपगमुख्यवर्षे, पुरोत्तमं शौर्यपुरं समस्ति । धजैहाणामनुमीयते श्री-यस्मिन् पयोजैः सरसामिवाम्भः ॥ 36 ॥ जम्बूनाममहाद्वीपगे मुख्ये वर्षे भरतक्षेत्रे पुरेषु उत्तमं शौर्यपुरं तदाख्यं पुरं समस्ति अस्ति, यस्मिन् शौर्यपुरे गृहाणां ध्वजैः कृत्वा पयोजैः कमलैः कृत्वा सरसां जलाशयानामम्भः जलमिव कमलानामन्यथाऽनुपपत्तेरिति भावः । श्रीः लक्ष्मीरनुमीयते, नहि दरिद्रगृहे ध्वजाः सम्भवन्तीति भावः ॥ उपमाऽलङ्कारः ॥ 36 ॥ अथ तत्रत्यनृपं वर्णयति प्रौढेति मोढप्रतापो दृढवर्मनामा, भूवल्लभस्तत्र बभूव धीमान् । रणाङ्गणे यस्य समीक्ष्य शौर्य, हता विपक्षा सहसा बभूवुः ॥ 37 / / तत्र शौर्यपुरे दृढवर्मनामा धीमान् प्रौढप्रतापोऽतितेजस्वी भूवल्लभः नृपो बभूव रणाङ्गणे यस्य दृढवर्मणः शौर्य पराक्रम समीक्ष्यैव विपक्षाः शत्रवः सहसा सद्य एव हता बभूवुः, एवञ्च प्रहारस्य चर्चाऽवसर एव नास्तीति भावः ॥ 37 ॥ अथ नृपभार्या वर्णयति श्रीति श्रीशीलशालिन्यभिधा तदीया, जाया बभूवान्वयशुद्धनामा । मनोहरं रूपमवेक्ष्य यस्या, मुमोच कान्तं न कदापि लक्ष्मीः ॥ 38 ॥ तदीया दृढवर्मनृपस्य अन्वयेन शुद्ध नाम यस्याः सा तादृशी अन्वर्था, श्रिया शीलेन च शालते शोभते इति सा तादृशी अत एव तदभिधा जाया बभूव, यस्याः श्रीशीलशालिन्याः मनोहरं रूपमवेक्ष्य लक्ष्मीः कान्तं स्वपति विष्णु कदाऽपि न मुमोच, स्वस्यासत्त्वकाले स्वाधिकरूपायां तस्यां विष्णुप्रवृत्तिभयादिति स्वभावतः विष्णुलक्ष्म्योः सहभावः सहेतुकत्वेनोत्प्रेक्षितोऽतिशयोक्तो वा तेन च लक्ष्म्यधिकरूपवत्त्वं शीलशालिन्याः सूचितमिति व्यतिरेको ध्वन्यते । लक्ष्म्यधिकसुन्दरी सेत्यर्थः ॥ 38 ॥ Page #168 -------------------------------------------------------------------------- ________________ 147 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तयोः पुत्रं वर्णयति मुखेति मुखपवेशोन्मुखसौम्यकान्ति-मृगेश्वरस्वप्नविबुद्धजन्मा । तयोः कुमारो गुणवर्मनामा, धर्मस्थितिः शर्मकरो जनानाम् ॥ 39 ॥ मुखप्रवेशोन्मुखः मुखं प्रविशन् सौम्यकान्तिः अनेन विशेषणेन स्वप्नस्य शुभत्वं सूचितं मृगेश्वरः सिंहः तस्य स्वप्नेन विबुद्धं ज्ञातं जन्म यस्य स तादृशः यज्जन्मनि माता मुखे प्रविशन्तं सिंहं स्वप्ने ददर्श स इत्यर्थः कान्तिरिति सविभक्तिकपाठस्तु प्रामादिकः अन्यथाऽन्वयासम्भवादिति बोध्यम् । धर्मे स्थितिर्यस्य स तादृशः धर्मिष्ठः जनानां शर्मकरः सुखकारकः गुणवर्मनामा तयोः दृढवर्मशीलशालिन्योः कुमारः पुत्रः, अभूदिति शेषः ॥ 39 ॥ अथ तस्य कलाप्राप्तिमाह विनीतेति विनीतमध्यापकसङ्गमेन, कलास्तमाशिश्रियुरेककालम् । भागीरथीशेवलिनीबलेन, रत्नाकरं नद्य इवातिवेलम् ॥ 40 ॥ कलाः प्रसिद्धाः चतुष्पष्टिप्रकाराः तं विनीतं विनयशीलम् अध्यापकस्य शिक्षकस्य तत्तस्कलाचार्यस्य सङ्गमेन सम्पर्केण कृत्वा नद्यः रत्नाकरम् समुद्रं भागीरथी गङ्गा तस्याः शैवलिन्या महानद्या बलेन सङ्गप्राप्तिरूपयुक्त्या इवातिवेलमत्यर्थम् एककालं युगपदेव आशिश्रियुराश्रितवत्यः । / उपमा ॥ 40 ॥ अथ तस्य यौवनप्राप्तिमाह विलेति विलासिनीचञ्चललोचनालि-रोलम्बसंवासनपद्मरूपम् । शास्त्रेषु शस्त्रेषु च लब्धपारः, क्रमादसौ यौवनमाससाद ॥ 41 ॥ असौ गुणवर्मा क्रमात् , शास्त्रेषु शत्रेषु धनुर्वेदेषु च लब्धपारः पारङ्गतः सन् विलासिनीनां. स्त्रीणां चञ्चला लोचनानामालयः श्रेणय एव रोलम्बा भ्रमरास्तेषां संवासने स्वस्मिन् स्थितिनिमित्तं पद्मरूपं यौवनमाससाद प्राप, भ्रमराणां पद्ममिव आह्वादकं स्त्रीणां तद्यौवनमित्यर्थः ॥ 41 ॥ अथ तस्य कलादि भङ्गया वर्णयति गुरुमिति गुरुं बुधास्तं कलयाम्बभूवु-र्मूगीदृशो मन्मथरूपमेतम् । प्रजा जयन्तप्रतिरूपमाराद्, वनीपकाः कल्पतरं त्वितश्च ॥ 42 ॥ बुधाः पण्डिताः तं गुणवर्मकुमारम् , गुरुं कलाभिः स्वश्रेष्ठत्वाद्रहस्योपदेशकत्वाच्चोपदेष्टारम् , अथ च बृहस्पतिरूपम् , कलयाम्बभूवुः मेनिरेः, तथा-एतं गुणवर्मकुमारम् मृगीदृशः स्त्रियः मन्मथरूपं कामदेवरूपम् कलयाम्बभूवुः तथा प्रजाः आरादपेक्षातः जयन्तस्येन्द्रपुत्रस्य प्रतिरूपम् , कलयाम्बुभूवुः । तथा वनीपकाः याचकाः "याचकस्तु वनीपकः" इति हैमः । kalpa Page #169 -------------------------------------------------------------------------- ________________ wowww 148 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । तरं तु कल्पवृक्षरूपञ्च, कलयाम्बभूवुः, अभीष्टप्रदत्वादिति भावः । कलावान् सौभाग्यवान् प्रजापालकोऽभीष्टप्रदश्च स इत्यर्थः । इतश्चेति कथान्तरसूचने, अग्रिमश्लोकोऽन्वेति ॥ 42 ॥ पुरे इति पुरे वसन्तोपपदेऽस्ति भूमा-नीशानचन्द्रः प्रविभूततन्द्रः । / विनिर्जितो यस्य यशोभिरीशो, भूत्या वपुः स्वं विशदीकरोति ॥ 43 ॥ इतश्च पक्षान्तरे, वसन्तोपपदे पुरे वसन्तपुरे प्रविभूता तिरस्कृता तन्द्रा येन स तादृशः तेजस्वी, ईशानचन्द्रः तदाख्यः भूमान्नृपोऽस्ति, यस्य ईशानचन्द्रस्य यशोभिः कर्ता स्वधावल्येन कृत्वा विनि र्जितः ईशः शुक्लाङ्गः महादेवः भूत्या भस्मना कृत्वा स्वं वपुः शरीरं विशदीकरोति तद्यशोधावल्य जयायातिशयेन श्वेतं करोतीव कथमन्यथा तस्य भस्माङ्गराग इति भावः ॥ उत्प्रेक्षा ॥ 43 ॥ अथ तत्कन्यकां वर्णयति तदिति तत्कन्यकोत्तप्तसुवर्णवर्णा, विवर्णनीयाऽप्सरसां रुचीभिः। ___यभाम पूर्व कनकं वतीति, वर्णावलीद्योति पदं ततोऽन्त्यम् ॥ 44 ॥ तस्येशानचन्द्रस्य उत्तप्तं शुद्धं यत्सुवर्ण तदिव वर्णो यस्याः सा तादृशी अप्सरसां रुचीभिः कान्तिभिः विवर्णनीयोपमेया अप्सरस्तुल्या कन्यका आसीदिति शेषः । यस्या कन्यकायाः नाम पूर्व पूर्वपदं कनकम् , ततः पूर्वादन्यदन्त्यं पदं वतीत्यक्षरद्वयरूपवर्णावल्या द्योतते शोभते इत्येवं शीलम् , कनकवतीत्येवमित्यर्थः ॥ 44 ॥ अथ तत्स्वयंवरे राजकुमाराणामागमनमाह आकेति आकारिता दतमुखेन राज्ञा, रम्याः कुमाराः स्वपरिच्छदेन । स्वयंवरोद्वाहमहे तदीये, पुरं तदेव त्वरितं समेयुः ॥ 45 ॥ . तदीये कनकवत्याः स्वयंवररूपे उद्वाहस्य विवाहस्य महे उत्सवे राज्ञा ईशानचन्द्रेण का दूतमुखेन दूतद्वारा आकारिता आहूताः रम्याः सौन्दर्यवन्तः कुमाराः नृपपुत्राः स्वपरिच्छदेन स्वपरिजनेन सह तत्पुरं वसन्तपुरं त्वरितमेव समेयुरागताः ॥ 45 ॥ अथ गुणवर्मणस्तत्र गमनमाह कुमेति ___कुमारकः श्रीदृढवर्मराज-निदेशमासाद्य स सद्य एव । स्वयंवरस्थानमवाप दूता-हृतस्तदिद्धं गुणवर्मनामा ॥ 46 ॥ स गुणवर्मनामा कुमारकः दूतेन कृत्वा आहूतः सन् श्रीदृढवर्मराजस्य तदाख्यस्य स्वपितुः निदेशमासाद्य प्राप्य सद्य एव इद्धम् सामग्रीसमग्रं प्रशस्तं तत्स्वयंवरस्थापनमवाप प्राप ॥ 46 ॥ Page #170 -------------------------------------------------------------------------- ________________ 149 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्र तस्यातिथ्यमाह ईशानेति ईशानचन्द्रेण महीभुजा स, प्रत्युद्गतः सङ्गतवत्सलेन । गन्धर्ववैतालिककल्पवृक्षः, प्रदत्तसौधे दिवसान् निनाय ॥ 47 ॥ संगतेन यथोचितेन वत्सलेन स्निग्धेन 'स्निग्धस्तु वत्सले' इत्यमरः । ईशानचन्द्रेण महीभुजा प्रत्युद्गतः, अग्रे आगत्य कृतातिथ्यः गन्धर्वाणां वैतालिकानाञ्चाभीष्टप्रदत्वात्कल्पवृक्षः तत्तुल्यः स गुणवर्मकुमारः प्रदत्तसोधे वासातिप्रासादे दिवसान् निनाय व्यतिक्रान्तवान् ॥ 47 ॥ अथ तस्य स्वयंवरमण्डपगमनमाह कुतूहलेति कुतूहलालम्बिमना कुमार-स्तमन्यदा पाप जनाश्रयं सः । आदातुमभ्युत्सुकतां वितन्वन् विलोचनानां फलमात्मनैव ॥ 48 ॥ कुतूहलस्य स्वयंवरमण्डपादिदर्शनकौतुकस्यालम्बि मनो यस्य स तादृशः उत्सुकः स गुणवर्मा अन्यदैकदा अभ्युत्सुकतां कौतुकदर्शनोत्कण्ठाम् वितन्वन् कुर्वन् विलोचनानां नेत्राणां फलं कौतुकदर्शनादिरूपमात्मना स्वयमेवादातुं ग्रहीतुम् तं जनाश्रयं स्वयम्वरमण्डपं "मण्डपस्तु जनाश्रयः" इति हैम: / प्राप ॥ 48 ॥ अनेकेति-- अनेकमूर्तिः स विचित्ररत्न-स्तम्भेषु संक्रान्तवपुर्वभासे । स्वयंवराडम्बरसुन्दरत्वा-वलोकनायेव नरेन्द्रसूनुः ॥ 49 ॥ .. स नरेन्द्रसूनुः गुणवर्मकुमारः विचित्रेषु विलक्षणेषु नानाविधेषु च रत्नानां स्तम्भेषु संक्रान्तवपुः प्रतिबिम्बितः सन् स्वयंवरस्य आडम्बरस्य समृद्धेः सुन्दरत्वस्य सौन्दर्यस्य च अवलोकनाय अनेकमूर्तिरनेकरूप इव बभासे ॥ उत्प्रेक्षा ॥ 49 ॥ अथ तत्र कनकवत्यागमनमाह रूपेति रूपप्रपञ्चातिविचित्रसार-पाश्चालिकाभिः पविलोकनीयम् । विलोकमानस्य तदा तमस्य, सेशानभूपालसुता समागात् ॥ 50 ॥ तदा रूपप्रपञ्चेन सौन्दर्येण कृत्वा, अतिविचित्रः सारोऽङ्गादितत्त्वं यासां ताभिः पाञ्चालिकाभिः पुत्तलिकाभिः कृत्वा प्रविलोकनीयं दर्शनीयं तं स्वयंवरमण्डपं विलोकमानस्य अस्य गुणवर्मणः सतः सा ईशानभूपालसुता कनकवती समागात्, तत्रेति शेषः । / 50 ॥ सेति सा तारताराभिरिवेन्दुलेखा, विभ्राजमाना परितः सखीभिः । विद्योतयन्ती ककुभः स्वभासा, विलोकयामास जनाश्रयं तम् ॥ 51 ॥ Page #171 -------------------------------------------------------------------------- ________________ 150 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । सा कनकवती परितः सखीभिः इन्दुलेखा चन्द्रलेखा ताराभिः शुद्धाभिः ताराभिः तारकाभिरिव विभ्राजमाना स्वभासा स्वकान्त्या ककुभः दिशः विद्योतयन्ती प्रकाशयन्ती सती तं जनाश्रयं मण्डपं विलोकयामास ॥ उपमालङ्कारः ॥ 51 ॥ ईशानेति___इशानचन्द्रक्षितिपालकन्या, मान्या स्वरूपेण रतेरपीयम् । निध्याय तं तत्र नरेन्द्रपुत्रं, स्मरेषुविद्धव चिराय दथ्यो ॥ 52 ॥ स्वरूपेण सौन्दर्येण हेतुना रतेः कामप्रियायाः अतिसुन्दर्या अपि ततोऽप्यधिकसुरूपत्वादेतोः मान्या पूज्या इयमिशानचन्द्रस्य क्षितिपालस्य कन्या कनकवती तत्र जनाश्रये तं नरेन्द्रपुत्रं गुणवर्मकुमारं निध्यायावलोक्य स्मरेषुभिः कामबाणैः विद्वा इव चिराय दध्यौ विचारयामास ॥ 52 ॥ किं विचारयामासेत्याह महेशेति-- महेशजन्मा किमयं कुमारः, स्वामी महासेनतया श्रुतो यत् ! / श्रीनन्दनोऽयं किमु कामरूपो, नासत्यबन्धुः किमु वा तृतीयः ॥ 53 ॥ अयं दृश्यमानः कुमारः महेशजजन्मा शिवपुत्रः किमिति वितर्के अयं शिवपुत्रः महासेनतया स्वामी सेनानी श्रुतः ख्यातः तत्तुल्यलक्षणत्वादिति भावः, अथवा, कामरूपः कामदेवस्वरूपः अयं श्रीनन्दनः लक्ष्मीपुत्रः प्रद्युम्नः किम् ? वा अथवा तृतीयः नासत्यबन्धुः दसभ्राता किमु ? नासत्ययोदित्वादिति भावः अत्र सन्देहालङ्कारः-तल्लक्षणं यथा-"सन्देहः प्रकृतेऽन्यस्य संशयः प्रथमोस्थित" इति ॥ 53 ॥ अथ तस्यासाधारण्यमाह एतादृशीति एतादृशी मूर्तिरसाम्यरूपा, सुरेषु चेद् स्याद् यदि वाऽसुरेषु । महाकवीनामपि वर्णनायां, श्रूयेत द्रव्यार्थविवर्णकानाम् ॥ 54 ॥ दृश्यमानप्रकारा मूर्तिः स्वरूपमसाम्यरूपाऽनुपमा, सुरेषु असुरेषु वा यदि चेत्स्यादेतादृशीमूर्तिः, तर्हि द्रव्यार्थानाम् द्रव्यगुणादीनां विवर्णकानाम् वर्णनप्रवृत्तानाम् महाकवीनां वर्णनायां श्रूयेत न च श्रूयतेऽतो नास्तीति भावः । अत्र व्यतिरेकेण साध्यसाधनात्कुमारस्य सुरासुरवैलक्षण्यं ध्वन्यते ॥ 54 ॥ मर्येष्वपि नेत्याह मयेष्विति मर्येषु चेदेष विशेषवेदी, कश्चिद् vipshcittmshNsniiyH| स्वर्गेण तत् किं करणीयमस्ति, किमर्थमायास्यन एव चात्मा ? ॥ 55 ॥ विपश्चित्तमेन पण्डितप्रवरेण शंसनीयः कीर्तनीयः विशेषवेदी विज्ञः एष कश्चिदनिर्दिष्टनामा दृग्गोचरः मत्र्येषु चेत्स्यात् , तहिं, तत्ततो हेतोः स्वर्गेण कृत्वा किं करणीयमस्ति ? न किमपि Page #172 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । प्रयोजनम् स्वर्गदुर्लभस्याप्यत्रैव लाभादिति भावः । तथा आत्मा च किम्फलार्थमेवायास्यते प्रयास प्राप्यते, प्राप्यस्यात्रानायासेनैव प्राप्तेरिति भावः । मोऽप्ययं नेति भावः ॥ 55 ॥ ननु तर्हि कुतोऽस्य सम्भव इति चेत्तत्राह घुणेति घुणाक्षरन्यायवशादवश्यं, ससर्ज धाताऽपि नृरत्नमोहक । अन्यत्र चेदृक्षमवेक्ष्यते न, यद्रूपमाकर्ण्यत एव नैव ॥ 56 ॥ धाता-सृष्टिकर्ता ब्रह्माऽपि अवश्यमसंशयं ईदृग् नृरत्नम् घुणाक्षरन्यायवशात्ससर्ज रचयामास, न तु बुद्धिपूर्वकम्, तत्र हेतुमाह यद्यतः अन्यत्र ईदृक्ष पुरुषं न चावेक्ष्यते रूपमेव चेदृशंनैवाकर्ण्यते, बुद्धिपूर्वकसर्जने हि ईदृशोऽन्यो भवितुमर्हति नान्यथेति भावः ॥ 56 ॥ अथ तस्मिन् स्वभावं ध्यायति-परीति-- परिश्रमः स्यात् सफलो विधातु-स्तदा जगन्निर्मितिनिर्मितोऽयम् । संयोक्ष्यतेऽनेन समं यदा मा-मनन्यसामान्यकलाङ्गकेन ॥ 57 ॥ विधातुः स्रष्टुः जगतः लोकस्य निर्मिती निर्माणे निर्मितः कृतोऽयं दृश्यमानकुमारनिर्माणरूपः परिश्रमः तदा सफलः स्याद्यदा अनन्यसामान्यकलानि असाधारणमधुराणि अङ्गकानि यस्य तेन--"मधुरः कलः" इति हैमः । अनेन दृश्यमानेन कुमारेण समं मां कनकवती संयोक्ष्यते विवाहसम्बन्धेन योजयिष्यति, अन्यथा त्वेतस्य मादृशप्रियाप्राप्त्यभावे अनुरूपयोगाभावादपूर्णतैवेति भङ्गया स्वस्य तदनुरूपवत्त्वं ध्वन्यते इति बोध्यम् ॥ 57 ॥ अथ तस्या निश्चयमाह-पतमिति एतं परित्यज्य कदाचिदन्यं, भर्तारमार्ताऽपि न संश्रयिष्ये । इति स्वचित्तेन विचिन्तयन्ती, प्रसह्य साऽऽलीभिरनायि सौधम् ॥ 58 ॥ आर्ता-पीडिताऽपि बलात्कारेणापीति यावत् । एतं दृश्यमानं गुणवर्मकुभारं परित्यज्य अन्यं भर्तारं कदाचित्कदापि न संश्रयिष्ये वरिष्ये इतीत्थं स्वचित्तेन विचिन्तयन्ती सा कनकवती आलीभिः सखीभिः प्रसह्य हठात् कुमारासक्ततया स्वयमगमनादिति भावः ॥ सौधं स्वप्रासादमनायि प्रापिता ॥ 58 ॥ तस्यां कुमारभावमपि भङ्गया वर्णयति-सेति सा राजकन्याऽपि नरेन्द्रसूनो-हृत्वाऽप्यहो! मानसराजहंसम् । नालक्षि केनाऽपि गृहं वजन्ती, ह्यशिक्षितं कौशलमेतदस्याः ॥ 59 ॥ सा राजकन्या कनकनवत्यपि नरेन्द्रसूनोः गुणवर्मकुमारस्य मानसराजहंसं मनोरूपं हंसं हत्वा चोरयित्वा गृहं वजन्ती गच्छन्ती केनाऽपि न अलक्षि तर्कितम्, अहो ! आश्चर्यमेतत् गूढमनोभावतया न केनाऽपि ज्ञातमिति भावः । अस्या कनकवत्याः एतत्कौशलं कुमारमनोहरणरूपं पाटवं Page #173 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । हि यतः अशिक्षितम् अनभ्यस्तम् प्रागन्यस्य कस्यापि मनसोऽनपहरणात् तथापि न केनापि ज्ञातमित्याश्चर्यमिति भावः ॥ 59 ॥ अथ कुमारचिन्तामाह कस्यापीति-- कस्यापि शापेन मुनेः शचीयं, दिवोऽवतीर्णा यदि वोर्वशीयम् ? / इति स्वचित्ते दधदूहमेष, राजाङ्गजोऽपि प्रविवेश सौधम् ॥ 60 ॥ इयं दृश्यमाना राजकन्या शची इन्द्राणी यदि वा इयमुर्वशी प्रसिद्धाप्सरोविशेष एव दिवः स्वर्गात् कस्यापि मुनेः शापेन हेतुना अवतीर्णा पृथिव्यामायाता मानुष्यास्ताढगसाधारण्या असम्भवादिति भावः, इतीत्थमूहं विचारं स्वचित्ते दधदेव राजाङ्गजः गुणवर्मकुमारोऽपि सौधं स्वप्रासादं प्रविवेश ॥ 6 ॥ अथ कुमारस्य कामव्यथामाह . पन्चेषुणा पञ्चभिरेव बाणैः, प्रक्षोभमाणानि निजेन्द्रियाणि । . पश्चाऽपि रक्षन् दृढवर्मसूनु-स्तस्या स्मरन्नेव दिनान् निनाय ॥ 61 ॥ पञ्चेषुणा कामेन पञ्चभिस्तत्सङ्खयकैः सकलैरेव बाणैः कृत्वा, एतेन कामोत्कटतोक्ता । प्रक्षोभमाणानि पीड्यमानानि पञ्चापि निजेन्द्रियाणि रक्षन् अनुपालयन् स्वस्थानि स्थापयन् तस्याः कनकवत्याः स्मरन् एव दृढवर्मसूनुः गुणवर्मकुमारः दिनान् निनाय ॥ 61 ॥ अथ कनकवतीप्रवृत्तिमाह याते इति यातेऽथ यामे प्रथमे रजन्या, वृद्धस्त्रियं स्वीयभुजिष्ययाऽमा । . प्रस्थापयामास तदन्तिके सा, रागं दधाना हृदयेऽसमानम् ॥ 12 ॥ अथ पक्षान्तरे रजन्या रात्रेः प्रथमे यामे प्रहरे याते व्यतीते सति हृदये असमानम् अत्युकटं रागं गुणवर्मविषयप्रेम दधाना सा कनकवती वृद्धां काश्चिस्त्रियं स्वीयया भुजिण्यया दास्या अमा सह तस्य गुणवर्मकुमारस्यान्तिकं समीपं प्रस्थापयामास प्रेषयामास ॥ 62 ॥ अथ तस्या वृद्धायाः प्रवृत्तिमाह निवेदितेति निवेदिता वेत्रीविशेषकेण, कुमारसामीप्यमवाप्य साऽपि । उपायनं तस्य करे चकार, चित्राऽऽस्पदं चित्रितपट्टिकाङ्कम् ॥ 63 ॥ सा वृद्धाऽपि वेत्रिषु द्वारपालेषु विशेषकस्तिलक इव-"तमालपत्रतिलकचित्रकाणि विशेषक' इत्यमरः । तेन निवेदिता ज्ञापिता सती कुमारस्य गुणवर्मकुमारस्य सामीप्यमवाप्य चित्रास्पदमाश्चर्यकारकम् चित्रिता पट्टिका अङ्कश्चिद्रं यस्य तं तादृशमुपायनं तस्य गुणवर्मकुमारस्य करे चकार ददौ ॥ 63 ॥ Page #174 -------------------------------------------------------------------------- ________________ 153 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ____ 153 .अथ पट्टिकां विशिनष्टि विचित्रेति विचित्रवर्णस्थितिराजमानां, पुरीमिवैक्षिष्ट स तत्र हंसीम् । अत्युज्ज्वलश्लोकविगाढदिक्क, एकं पुनः श्लोकमधश्च तस्याः ॥ 64 ॥ अतिशयेनोज्ज्वलेन श्लोकेन यशसा 'पद्ये यशसि च श्लोक' इत्यमरः । विगाढा व्याप्ता दिशो येन स तादृशः दिगन्तव्याप्तकीर्तिः स गुणवर्मा कुमारः तत्र पट्टिकायाम् विचित्राणां विलक्षणानां नानाविधानां च वर्णानाम् अक्षराणाम् ब्राह्मणादिवर्णानाञ्च स्थितिभिरवस्थानैः कृत्वा पुरीनगरीमिव हंसीम् ऐक्षिष्ट, तस्याः चित्रहंस्याः अधो नीचैश्च पुनः एकं श्लोकं पद्यम् ऐक्षिष्ट ॥ 64 ॥ अहो ? इति अहो ! पियालोकनकाल एव, जाताधिरागा कलहंसिकेयम् । खिन्नाऽपि तस्यानवलोकनेन, समीहते दर्शनमेव भूयः ॥ 65 ॥ अहो ! इति-सहर्षाश्चर्ये, प्रियस्य आलोकनकाले एव जातोऽधिको रागः प्रेमा यस्याः सा तादृशी अत्यनुरक्ता इयं कलहंसिका हंसी तस्य प्रियस्यानवलोकनेनादर्शनेन कृत्वा खिन्ना दूनाऽपि भूय एव दर्शनं प्रियस्य दर्शनं समीहते, अहं त्वां दिदृक्षामीत्यन्योक्त्याशयः ॥ 65 ॥ - अथ कुमारस्य प्रत्युत्तरप्रयासमाह-विज्ञायेति-- विज्ञाय विज्ञापनयैव दास्या-स्तस्या अभिप्रायमसौ कुमार्ः। तद्रूपमालिख्य च राजहंसं, श्लोकं ततस्तादृशमालिलेख ॥ 66 ॥ दास्याः विज्ञापनया राजपुत्रीवृत्तनिविदनेन कृत्वा तस्याः कनकवत्या अभिप्रायं विज्ञायासौ कुमारः गुणवर्मा तद्रूपं हंसीतुल्यं राजहंसमालित्य चित्रयित्वा च ततः तादृशमुक्तानुरूप श्लोकमालिलेख ॥ 66 ॥ कोऽसौ श्लोक इत्याह-प्रवृद्ध इति प्रवृद्धरागपचयं प्रियाया, हंसोऽप्यसौ तत्क्षणवीक्षणेन । नित्यं प्रियाप्रेक्षणमेव कामं, सुखोपलब्ध्ये परमिच्छतीह ॥ 67 ॥ इह प्रियायाः तत्क्षणं वीक्षणेन कृत्वा प्रवृद्धरागप्रचयम् उत्कटरागवान्-असौ हंसोऽपि नित्यम् कामं यथेष्टं सुखोपलध्यै कामसुखावाप्तये प्रियायाः प्रेक्षणम् दर्शनमेव परं केवलमिच्छति, अहं तदागपरलशः त्वामेव कामये इत्यन्योक्तिसारांशः ॥ 67 ॥ zA. 20 Page #175 -------------------------------------------------------------------------- ________________ 154 Nornmmmmmmmmmxvvvvvvwww. श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । अथ वृद्धायास्तद्रोचनमाह-आदायेति-- आदाय तां चित्रितपट्टिकां सा-'प्येषा जरत्स्त्री नृपनन्दनाय । __ ताम्बूलपुष्पादिविचित्रवस्तु, व्यश्राणयत् तत्प्रहितं च तस्मै ॥ 8 ॥ एषा सा पूर्वोक्ता जरत्स्त्री वृद्धा अपि तां कुमारदत्तां चित्रितपट्टिकाम् आदाय तस्मै नृपनन्दनाय गुणवर्मकुमाराय तया कनकवल्या प्रहितं प्रेषितं ताम्बूलपुष्पादिरूपं विचित्रं नानाविधं वस्तु व्यश्राणयद् दत्तवती ॥ 68 ॥ स्वयमिति स्वयं समादाय नृपाङ्गजोऽपि, प्राणप्रियाप्रेषितमित्यतस्तद । कृतार्थयामास कृती समस्तं, निजाङ्गसङ्गेन सरागचित्तः ॥ 69 ॥ कृती सिद्धार्थत्वात्कृतार्थः सरागचित्तः नृपाङ्गजः गुणवर्मकुमारोऽपि प्राणप्रियया प्रेषितमि- ' त्यतः तद् वृद्धयार्पितं ताम्बूलादि समस्तं सर्वमेव स्वयमेव समादाय निजाङ्गसङ्गेन स्वाङ्गेनोपभोगेन कृत्वा कृतार्थयामास तत्साफल्यमकरोत् ॥ 69 ॥ अथ कुमारकृतोपहारमाह-तस्या इति-- तस्यै कुमारोऽपि ददौ स्वहारं, तच्चित्तवृत्तेः pritosshetoH। सा स्पष्टमाचष्ट रहस्तवैव, कन्यावचः किश्चन कथ्यमस्ति ॥ 70 ॥ कुमारः गुणवर्मकुमारोऽपि तस्यै वृद्धायै तस्याः कनकवत्याः चित्तवृत्तेः परितोषहेतोः प्रसादनाय स्वस्य हारं ददौ, सा वृद्धा स्पष्टमाचष्ट कथितवती, किमित्याह रह एकान्ते तव एव नान्यस्य किञ्चन कन्यायाः कनकवत्याः वचः कथ्यम् कथनीयमस्ति ॥ 7 ॥ अथ तस्या रहाकथनोपक्रममेवाह-स्वरूपेति-- स्वरूपमारेण कुमारकेण, भ्रूसंज्ञयोत्थापित एव लोके । . व्यजिज्ञपत् सा जरती समस्तं, संदिष्टमिष्टाय तया निविष्टा ॥ 71 ॥ स्वरूपेण मारः काम इव तेन कुमारकेण गुणवर्मकुमारेण भुवः संज्ञया सङ्केतेन लोकेउत्थापिते ततोऽन्यत्र गमिते सत्येव सा निविष्टा निपुणा उपविष्टा जरतो वृद्धा तया कनकवत्या इष्टाय प्रियाय संदिष्टं वाचिकं समस्तं साकल्येन व्यजिज्ञपत् ॥ 71 ॥ तत्सन्दिष्टमेवाह-रसेति रसज्ञया देव! मया द्विधाऽपि, राजाङ्गजा वक्ति भवन्तमेवम् । हत्वा पुरा रक्षक ! चित्तरत्नं, ममाऽसि यातः प्रथमे क्षणेऽपि ॥ 72 ॥ Page #176 -------------------------------------------------------------------------- ________________ 155 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् देव ! राजन् ! राजाङ्गजा राजपुत्री कनवती द्विधा नाम्नाऽर्थेण च रसं जानाति इति तया जिह्वया च मया द्वारा भवन्तमेवं वक्ति प्रथमावलोकनकाल एवमिति किमित्याह-रक्षक! प्रथमे क्षणेऽपि क्षणे एव पुरा प्राक् मम चित्तमेव रत्नं हत्या, मम चित्तस्य रत्नं ध्येयत्वेन रत्नमिव यातोऽसि, अहं त्वदासक्ता सततं त्वामेव ध्यायामीत्यर्थः ॥ 72 ॥ . अपरं वक्तव्यमाह-नियेति नियन्त्रयिष्यामि ततो भवन्तं, शक्ता स्वयं यो वरणस्रजैव । परं न यावत परिपूर्यते सा, प्राज्ञ ! प्रतिज्ञा मम काऽपि चात्र ॥ 73 ॥ ततश्चित्तरत्नहरणाद्धेतोः शक्ता सामर्थ्यवत्यहं स्वयं श्वः आगामिनि दिने भवन्तं वरणम्रजा स्वयंवरमालया एव नियन्त्रयिष्यामि चौरस्य हि बन्धनमुचितमेवेति भावः । त्वामेव वरयितास्मीति यावत् प्राज्ञ ? धीमन् ! प किन्तु अत्र मम काऽपि प्रतिज्ञा सा यावन्न परिपूर्यते, अस्य तावदित्यग्रिमश्लोकेनान्वयः ॥ 73 ॥ यावदिति किमित्याह-तावदिति तावद् न किञ्चिद्भवताऽपि वाच्या, वाच्योज्झता भोगसमर्थनार्थम् । तथेति तेन प्रतिपादिता सा, स्वस्थानमायातवती विमाया ॥ 74 ॥ तावद्भवताऽपि भोगसमर्थनार्थं भोगार्थम् न वाच्येन कथनीयेन उज्झिता त्यक्ता सुरतायुपभोगार्थमप्रेरणीयाऽहं न किंचिद्वाच्या निदेश्या, तथास्त्विति तेन गुणवर्मकुमारेण प्रतिपदिता कृतोत्तरा विमाया निष्कपटा वृद्धा स्वस्थानमायातवती । / 74 ॥ अथ सूर्योदयमाह-ईशानेति ईशानचन्द्रक्षितिचन्द्रकन्या, वरिष्यते पुण्यनिधि कमद्य ? / इति स्वयं द्रष्टुमिवोदयादि-शृङ्गं दिनेशोऽथ बभाज तुङ्गम् ॥ 75 / / अथ अब ईशानचन्द्रस्य तदाख्यस्य क्षितौ चन्द्र इव तस्य कन्या कनकवती कं पुण्यनिधिंपुण्यवन्तं पुरुषं वरिष्यते, तया वरिष्यमाणः कोऽपि पुण्यवानेव भवितुमर्हति, अकृतपुण्यस्य तादृशकन्याप्राप्त्यसम्भवादिति भावः । इतीदं स्वयं द्रष्टुमिव दिनेशः सूर्यः तुङ्गमत्युच्चमुदयाद्रेः शृङ्गं बभाज प्राप, उदितवानित्यर्थः ॥ 75 / / महीपतीनां सकलाः कुमाराः, शृङ्गारसंसर्गमनोज्ञरूपाः । मञ्चेषु कैलाससमुन्नतेषु, तस्थुर्नु पञ्चेषुमिवावजेतुम् ? ॥ 76 / / Page #177 -------------------------------------------------------------------------- ________________ 156 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । सकलाः महीपतीनां कुमाराः राजपुत्राः शृङ्गारस्य वेषरचनायाः संसर्गेण कृत्वा मनोज्ञरूपाः सन्तः पञ्चेषु काममवजेतुं पराजेतुमिव नु कैलासः तदाख्यः पर्वतः तद्वत्समुन्नतेषु उच्चेषु तस्थुरुपविविशुः ॥ 76 ॥ अथ अत्र गुणवर्मकुमारोपवेशनमाह-उदारेति उदारशृङ्गारविभासमानो, विभाऽसमानः स पुनः कुमार्ः। अध्यास्य सिंहासनमात्ममञ्चे, पूर्वाद्रिशृङ्गे स्थितवानिवेन्दुः ॥ 77 ॥ पुनः विभया कान्त्या असमानः अनुपमः उदारेण महता शृङ्गारेण स्ववेषरचनया विभासमानः शोभमानः स गुणवर्माख्यः कुमारः आत्ममञ्चे कल्पितस्वमञ्चे पूर्वाद्रे रुदयाद्रेः शृङ्गे शिखरे इन्दुश्चन्द्र इव सिंहासनमध्यास्याश्रित्य स्थितवानुपविवेश ॥ 77 ॥ अथ नृपसुताकृतकुमारावलोकनमाह-भूमीति-- भूमीन्द्रकन्याऽप्यथ याप्ययाना-रूढा प्ररूढाऽऽत्मभवाङ्कुरा सा । / वृता सखीभिः सरसानपश्यद्, राज्ञां कुमारान् शुचिरूपसारान् ॥ 78 ॥ अथ कुमारोपवेशनानन्तरम्, प्ररूढः उत्पन्न आत्मभवस्य कामस्य-"रतिपतिमकरध्वज आत्मभूः" इत्यमरः । अङ्कुरः उन्मेषो यस्याः सा तादृशी उबुद्धकामा याप्यं नरवाह्यं यानं शिबिकादि तत्रारूढा "शिबिका याप्ययानं" इत्यमरः सखीभिः वृता सा, भूमीन्द्रकन्या कनकवत्यपि शुचि पवित्रं रूपं सारश्च येषां तान् तादृशान् सरसान् रागवतः राज्ञां कुमारानपश्यत् ॥ 78 ॥ अथ कनकवत्याः तत्र कुमाराणामग्रतो भ्रमणमाह-तदिति-- तद्गोत्रनामानि विवर्णितानि, चित्रं प्रतीहारिकयैकयैव । आकर्ण्य सा सुष्ठ्वपकर्ण्य बाला, पार्श्व कुमारस्य समाजगाम ॥ 79 ॥ एकया कयाचित्प्रतीहारिकया वेत्रधारिण्या एव चित्रमनेकप्रकारेण विवर्णितानि कथितानि तेषां कुमाराणां गोत्राणि अन्वयान् नामानि च सुष्टु आकण्य अपकर्ण्य अश्रुतमिव कृत्वेत्यर्थः । सा बाला कनकवती कुमारस्य गुणवर्मकुमारस्य पार्श्व समाजगाम ॥ 79 ॥ अथ गुणवर्मकुमारस्य वरणमाह-चित्रेति-- चित्रावदातानि पुरातनानां, पुरावदेतस्य च शंसितानि । श्रुत्वा निचिक्षेप कुमारकण्ठे, सोत्कण्ठचित्ता वरमालिकां सा ॥ 80 ॥ पुरावत् पूर्वकुमारवदेतस्य गुणवर्मकुमारस्य च पुरातनानाम् पूर्वपुरुषकृतानां स्वयं वा पुराकृतानां मध्ये चित्राणि नैकविधानि आश्चर्यकराणि चावदातानि कीर्तिजनककर्माणि शंसितानि Page #178 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 157 वर्णितानि श्रुत्वा सोत्कण्ठचित्ता सोत्सुका सा कनकवती कुमारस्य गुणवर्मकुमारस्य कण्ठे वरमालिकां निचिक्षेप मुक्तवती ॥ 8 ॥ अथ विवाहोत्सवमाह-ईशानेति-- ईशानचन्द्रो महता महेन, लग्ने प्रशस्ते गुणवर्मणा ताम् । / विवाह्य वाहादि वितीर्य सारं, कृतार्थयामास नृपो द्विधा स्वम् ॥ 81 ॥ नृपः ईशानचन्द्रः प्रशस्ते शुभे लग्ने मुहूर्ते महता महेनोत्सवेन तां कनकवतीं गुणवर्मणा सह विवाह्य सारमुत्तमं वाहादि हयादि वितीर्य यौतुके दत्त्वा स्वमात्मानं द्विधा वचसा कर्मणा च कृतार्थयामास कृतः सिद्धोऽर्थः प्रयोजनं यस्य तादृशं चकारेत्यर्थः न केवलं वचसा कृतार्थः किन्तु कर्मणाऽपीति भावः ॥ 81 ॥ अथ तस्य स्वपुरगमनमाह मन इति-- मनोरथान् मार्गणमानसानां, वाञ्छाऽतिरिक्तैर्द्रविणप्रदानैः । संपूर्य स क्ष्मापतिना विसृष्टो, वध्वा समं स्वं नगरं जगाम ॥ 82 ॥ क्ष्मापतिना ईशानचन्द्रेण विसृष्टः स्वपुरगमनार्थमनुमतः स गुणवर्मकुमारः वध्वा प्रियया कनकवत्या समम् मार्गणानां याचकानां मानसानाम् मनोरथान् अभिलाषान् वाञ्छया इच्छयास्तिरिक्तैरधिकैः द्रविणानां धनानां प्रदानैः कृत्वा संपूर्य स्वं नगरं जगाम ॥ 83 ॥ __ अथ स्वावासगमनमाह-राक्षेति - राज्ञा महेच्छेन महोत्सवेन, प्रवेशिता पत्तनमात्मजेन । समं वधूः सा श्वशुरेण हर्षात्, सौधे प्रदत्ते स्थितिमाततान ॥ 83 ॥ - महेच्छेन महाशयेन-"महेच्छस्तु महाशय" इत्यमरः । राज्ञा दृढवर्मणा श्वशुरेण महोत्सवेना मजेन पुत्रेण गुणवर्मणा समं पत्तनं नगरं प्रवेशिता सा कनकवत्याख्या वधूः प्रदत्ते श्वशुरेणार्पिते सौधे हर्षात् स्थितिमाततानाध्युवास ॥ 83 ॥ अथ तयोविलासमाह-कदेति कदाचिदस्या भवन समेतः,सखीसमाजेन smaashritaayaaH| प्रहेलिकाभिः सुचिरं स रेमे, प्रश्नोत्तरैश्चापि नरेन्द्रसूनुः । / 84 ॥ कदाचित् सखीसमाजेन सखीगणेन समाश्रितायाः सेविताया अस्याः कनकवत्याः भवनं समेत आगतः स नरेन्द्रसूनुः गुणवर्मा प्रहेलिकाभिः प्रश्नोत्तरैश्चापि सुचिरं रेमे ॥ 8 ॥ , अथ द्वारपालनिवेदनमाह-सौधमिति. सौधं पुनः स्वं समुपागतोऽयं, भुजिक्रियापूर्वविलेपनं च । / कृत्वा सभां संपतिपद्य तिष्ठन् दौवारिकेणैवमवादि नन्त्रा ॥ 85 ॥ Page #179 -------------------------------------------------------------------------- ________________ 158 श्रीशान्तिनाथमहाकाव्यम्-षोडशः srgH। ____ पुनः रमणानन्तरं स्वं सौधं समुपागतः अयं गुणवर्मकुमारः पूर्व विलेपनं स्नानाभ्यङ्गानुलेपनादि, पश्चाच्च भुजिक्रियां भोजनं च कृत्वा सभां संप्रतिपद्याश्रित्य तिष्ठन् नन्त्रा प्रणामपरेण दौवारिकेण द्वारपालेन एवं वक्ष्यमाणप्रकारेणावादि कथितः ॥ 85 ॥ एवमिति-किमित्याह-कश्चिदिति कश्चित् परिवाइ नियतः कुमार !, द्वारि स्थितस्त्वां स दिदृक्षुरस्ति । प्रवेश्यतां तर्हि स शीघ्रमेवे-त्युक्तस्तथा सोऽपि चकार विद्वान् ॥ 86 ॥ कुमार ! कश्चिद् नियतः संयमी परित्राट् द्वारि स्थितोऽस्ति, स त्वां दिदृक्षुः द्रष्टुमिच्छुरस्ति तर्हि स परिव्राट् शीघ्रमेव प्रवेश्यतामितीत्थमुक्तः विद्वान् धीमान् स द्वारपालोऽपि तथा चकार कृतवान् ॥ 86 ॥ अथ परिव्राजं युग्मेन वर्णयति-तदिति -. तत्सन्निधानं गुणसन्निधानं, प्राप्तः परिव्राइ विकृताकृतिः स्ः। आशीगिराऽनन्तरमेव तेन, भद्रासने भद्रतमेऽपि दत्ते ॥ 87 ॥ उपाविशत् तत् पविहाय वृष्यां, समाहतायां सममात्मनैव । पृष्टस्त्वभाषिष्ट गुरुपतिष्ठः, समागमस्यापि निदानमेवम् ॥ 88 ॥ युग्मम् गुणानां सन्निधानं सामीप्यं यत्र तं तादृशं तस्य गुणवर्मकुमारस्य सन्निधानं सामीप्यं प्राप्तः विकृताकृतिः विरूपः स परिवाद आशीर्गिरा आशीर्वचनपूर्वकम् अनन्तरं तकालमेव तेन कुमारेण दत्तेऽपि भद्रतमे अत्युत्तमे भद्रासने तत्प्रदत्तमासनं प्रविहाय आत्मना स्वयमेव समाहतायामानीतायां वृष्यामासने उपाविशत् गुरुरिव प्रतिष्ठा पूजा यस्य स तादृशः - पृष्टः जिज्ञासितस्तु समागमस्य स्वकीयागमनस्य निदानम् हेतुमेवं वक्ष्यमाणप्रकारेण अभाषिष्ट कथितवानपि ॥ 87-88 ॥ युग्मम् ॥ एवमिति किमित्याह-आह्वानेति आह्वानहेतोर्भवतः कुमार !, श्रीभैरवाचार्यगुरुगरीयान् । मां चेह शिष्यं प्रजिघाय विज्ञं, न वेद हेतुं पुनरत्र कश्चित् ॥ 89 ॥ कुमार ! गरीयान् महत्तमो गुरुः श्रीभैरवाचार्यः भवतस्तवाऽऽह्वानहेतोः आह्वानार्थम् विज्ञं शिष्यं मामिह प्रजिघाय प्रेषयामास च, अत्र भवदाह्वाने पुन: कञ्चिद् हेतुं न वेद जानामिअहमिति शेषः ॥ 89 ॥ अथ तत्कृतोत्तरमाह-तति तत्रागमिष्यामि मुने ! प्रभात, इतीरयित्वा विससर्ज तं स्ः॥ अत्रान्तरे कालनिवेदनोत्को, बन्दी पपाठेदमपापशापः ॥ 90 ॥ Page #180 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 159 "मुने : तत्र भैरवाचार्यपाधै प्रभाते आगमिष्यामि इतीथमीरयित्वा कथयित्वा स गुणवर्मकुमारः तं परिवाजं विससर्ज गमनायानुज्ञातवान् अत्रान्तरे अस्मिन्नवसरे कालस्य निवेदने सूचने उत्क उत्सुकः अपापशापः पापशापरहितः बन्दी इदं वक्ष्यमाणं पपाठ ॥ 90 ॥ इदमिति किमित्याह-तम इति तमो निहत्याभ्युदयं प्रपन्नः, सर्वत्र दीप्तिप्रकरं वितत्य । मन्दायमानातिरेप देव !, प्रद्योतनः साम्प्रतमस्तमेति ॥ 91 ॥ देव ! अभ्युदयं वृद्धिमुदयं च प्रपन्नः प्राप्तः सर्वत्र भुवने दीप्तेः प्रकरं समूह वितत्य प्रसार्य तमोऽन्धकारं निहत्य एष प्रद्योतनः सूर्यः साम्प्रतम् मन्दायमानधुतिः संक्षिप्तकिरणः सन्नस्तमस्ताचलमेति गच्छति, सन्ध्यासमयः प्राप्त इत्यर्थः ॥ 91 ॥ अथ तस्य सन्ध्यादिकृत्यमाह-इमिति- इदं समाकये समुद्यम स, मापाङ्गजः सान्ध्यविधौ व्यधत्त । विसृज्य भृत्यानपि सन्निधिस्थान् निद्रामुखं संश्रयति स्म किञ्चित् । / 92 ॥ इदं बन्धुक्तं समाकर्ण्य स मापाङ्गजः नृपपुत्रः गुणवर्मा सान्ध्यविधौ सन्ध्याकालिककमणि समुद्यम प्रवृत्ति व्यधत्त कृतवान्, तथा सन्निधिस्थान् समीपस्थान् भृत्यान् विसृज्य गमनायादिश्य किञ्चिन्निद्रासुखमपि संश्रयति स्म, सुष्वापेत्यर्थः ॥ 92 / / अथ प्रातरुद्बोधमाह-अहरिति-- अहमुखे मङ्गलतूयंतार-नादेन पद्माकरवद विबुद्ध्ः। आकर्णयन् मङ्गलपाठकेन, प्रपठयमानं मधुरं स चेदम् ॥ 13 ॥ अहरिति अहर्मुखे प्रभाते मङ्गलानां तूर्याणां वाद्यानां तारेणात्युच्चेन नादेन शब्देन श्रुत्वा पद्माकरवत्कमलखण्डवद् स गुणवर्मकुमारः मङ्गलपाआठकेन वैतालिकेन मधुरं श्रुतिप्रियं यथास्यात्तथा प्रपठ्यमानमिदं वक्ष्यमाणमाकर्णयन् च विबुद्धः गतनिद्रोऽभूत् ॥ 93 ॥ इमिति किमित्याह-भास्वानिति भास्थानसावभ्युदयं तनोति, विश्वोपकारप्रवणस्वभावः । तमो विनिघ्नन् परितः प्रसर्प-द्भवानिवाऽव्याहतगोपचारः ॥ 94 ॥ असौ भास्वान् सूर्यः भवानिव विश्वस्य लोकस्योपकारे हितकरणे प्रवणस्तत्परः स्वभावो यस्य स तादृशः अव्याहतः अप्रतिहतः गोः किरणस्य बाणस्य वाण्या वा प्रचारो यस्य स तादृशः परितः तमोऽन्धकारं प्रजादुःखं च विनिघ्नन् नाशयन् प्रसर्पन शनैरुपरि गच्छन्नुदयमुद्गमनमभ्युदयं च तनोति करोति, रूपकोत्थापितोपमालङ्कारः ॥ 94 / / Page #181 -------------------------------------------------------------------------- ________________ 160 श्रीशान्तिनाथमहाकाव्यम् षोडशः srgH। artha tasya गमनमाह-एतदिति एतन्निशम्योज्झिततल्पकल्पः, प्रभातकृत्यं पवितत्य तूर्णम् । अभैरवाकारपरार्धरूपः, स भैरवाचार्यसमीपमाप ॥ 95 ॥ एतद् बन्धुक्तं निशम्य उज्झितः त्यक्तः तल्पः शय्याकल्पो रात्रिवेशश्च येन स तादृशः स गुणवर्मा तूर्ण शीघ्र प्रभातकृत्यं प्रवितत्य समाप्य अभैरवः सौम्यः आकारेण परार्धरूपः असाधारणश्च स भैरवाचार्यस्य समीपमाप ॥ 95 ॥ प्रेति-- प्रत्युद्गतं दर्शनमात्रतोऽपि, जटाधरं सोऽपि तमाननाम । जटी प्रदायाशिषमाप्रहर्षः, स्वचर्मपीठाधकमुत्ससर्ज ॥ 16 ॥ ___ स गुणवर्माऽपि प्रत्युद्गतं सम्मुखमागतं जटाधरं तं भैरवाचार्य दर्शनमात्रतोऽपि दृष्दैव आननाम, जटी जटावान् भैरवाचार्यः आशिष प्रदाय आग्रहर्षः अतिहृष्टः सन् स्वस्य चर्मपी .. ठस्य मृगचर्माद्यासनस्यार्धकमर्धभागमुत्ससर्ज ददौ, उपवेशनायेति शेषः ॥ 16 ॥ अथ तस्य शिष्टाचारमाह-नैवेति, नैवाऽऽसनार्धे च गुरोर्ममाऽपि,युक्ता स्थितिः स्यादिति स ब्रुवाणः । निजस्य वण्ठस्य वसुन्धरायाम्, पटे विमुक्ते निषसाद धन्यः ॥ 97 ॥ गुरोः तव आसनार्धे च ममाऽपि स्थितिरुपवेशनं युक्तोचिता नैव स्यात् "नैकत्रासने : गुरुणा सह संवसेदि" त्युक्तेरिति भावः इतीत्थं ब्रुवाणः धन्यः स्तुत्यः स गुणवर्मा वसुन्धरायां पृथिव्यां निजस्य वण्ठस्य भृत्यस्य शेषे षष्ठी भृत्येनेत्यर्थः विमुक्ते स्थापिते पटे वस्त्रे निषसादोपविवेश ॥ 97 ॥ अथ तस्य भैरवकृतोपचारमाह-आलापेति आलापमाधाय मुहूर्त्मात्र्-मौचित्य्स्ण्भावित्मुज्ज्गार्। स भैरवोऽभ्यागतराजपुत्र !, कां सत्क्रियां ते वितनोमि चाहम् ? ॥ 18 ॥ भैरवः भैरवाचार्यः औचित्येन सम्भावितम् कुशलादिप्रश्नरूपावसरोचितमालापं मुहूर्तमात्रं किञ्चित्कालमाधाय कृत्वा उज्जगारोक्तवान् । किमित्याकाङ्क्षायामाह-अभ्यागत ! अतिथे ! राजपुत्र ! अहं भैरवः ते तव का सक्रियां त्वद्योग्योपचारं वितनोमि करोमि, ? त्वं स्वेष्टं किञ्चिद्धदसि चेत्कर्तुमीहे, यद्वा त्वत्सत्कारयोग्यसामग्रयाः ममाकिञ्चनस्य सर्वदेवासत्त्वमिति त्वत्सकारं कर्तुं नाहं समर्थ इत्यर्थः ॥ 98 ॥ सत्काराकरणे साग्रयभावमेवाह यदिति यद् बाल्यमारभ्य मया धनस्य,परिग्रहो नैव मनाग व्यधायि । विना न तेनैव कदाचनाऽपि, लोकव्यवस्था घटनामुपैति ॥ 99 ॥ .. Page #182 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ यद्यतः मया भैरवेण मुनिना बाल्यमारभ्य मनागीषदपि धनस्य सङ्ग्रहः सञ्चयः नैव व्यधाय्यकारि । ननु धनेन कि प्रयोजनं साम्प्रतं ते इति चेत्तत्राह-तेन धनेन विनालोकव्यवस्था लोकाचारः अतिथिसत्कारादिरूपः कदाचनाऽपि घटनां सम्पन्नतां नैवोपैति ॥ 99 ॥ द्रव्यमेव व्यतिरेकमुखेन स्तौति-नेति न गौरवं क्वापि गुणा लभन्ते, कर्म प्रसिद्धिं भजते न चापि । न चापि सामान्यविशेषसिद्धि-द्रव्यं विना नो समवाय एव ॥ 100 ॥ द्रव्यं विना गुणाः कापि गौरवं न लभन्ते, दरिद्रस्य सन्तोऽपि गुणा न पूज्यन्ते इति गुणपुजायां द्रव्यमेव प्रयोजकमित्यर्थः । तथा कर्म क्रिया प्रसिद्धिं ख्यातिं सफलतां वा न चापि भजते प्राप्नोति अर्थप्रधाना क्रिया इति भावः यद्वा द्रव्याश्रया गुणाः कर्म च द्रव्याश्रितमिति द्रव्यरूपाश्रयाभावे गुणकर्मणी कुत्र तिष्ठेते इति गौरवं गुणा न प्राप्नुवन्ति कर्म च प्रसिद्धिं न भजते, सामान्यस्य विशेषस्य च द्रव्ये गुणाद्यांश्रये सत्येव नित्यानेकसमवेतरूपस्य सामान्यस्य स्वतोव्यावृत्तरूपस्य नित्यद्रव्यवृत्तेर्विशेषस्य च यद्वा अल्पद्रव्यवान् सामान्यः प्रचुरद्रव्यवांश्च विशेषः दरिद्र इभ्यो वा, इत्येवंप्रकारयोः सामान्यविशेष्ययोः सिद्धिरुपपत्तिः नचाऽपि तथा द्रव्यं विना, समवायः नित्यः सम्बन्धः समूहो वा नो नैव, गुणादीनां समवायेन द्रव्यमाश्रयः द्रव्याभावे समम्बन्ध्यभावात्सम्बन्धोऽपि न स्यात् , तदा सुवर्णादि द्रव्यवत एव समवायः कुटुम्बपरिजनमित्रभृत्यादिरूपः, न तु निःस्वस्येत्यर्थः । अत्र श्लेषेण द्रव्ये शास्त्रीयव्यवहारसमाप्तेव इति समासोक्तिः ॥ 10 ॥ ननु द्रव्ये सत्यपि किं तेनेति चेदानमेव तत्प्रयोजनमिति भङ्गयन्तरेणाह कान्तेनेति कान्तेन कान्तेन विशा कलत्रं, जलेन मिष्टेन यथा त्द्दाग्ः। ____ जिनेन देवेन यथैव चैत्य, तथैव दानेन धनं विभाति ॥ 101 ॥ विशा द्रविणवता कान्तेन मनोहरेण कान्तेन प्रियेण यथा कलत्रं स्त्री, यथा वा मिष्टेन स्वादुना जलेन तडागः, यथैव च जिनेन वीतरागदेवेन चैत्यं मन्दिरं, तथैव दानेन धनं विभाति शोभते धनं दानफलमित्यर्थः ॥ मालोपमा ॥ 101 ॥ ननु दानेन किं साध्यमिति चेत्तेत्राह पूजेति___ पूजा गुरूणां यदि वा सुराणां, संमाननं सज्जनमार्गणानाम् । प्रेमप्रथा भक्तिविकाशनं च, नैतानि दानेन विना भवन्ति ॥ 102 ॥ गुरूणां यदि वा सुराणां पूजा द्रव्यपूजा, किञ्च सज्जनानां मार्गणानां याचकानाञ्च सन्माननं तोषणम् प्रेमप्रथा प्रेमख्यापनम् भक्तेः विकासनं, वर्धनं च एतान्युक्तानि कार्याणि दानेन विना न भवन्ति, द्रव्यदानं विना नैतानि सिद्धयन्तीति भावः ॥ 102 ॥ zA. 21 Page #183 -------------------------------------------------------------------------- ________________ www 162 zrIzAntinAthamahAkAvyam SoDazaH srgH| दानसिद्धा परम्परया प्रयोजकमाह धनमिति धनं विना नैव कदापि दानं, संपद्यते तत् सुकृतं विना न । तदेव लोके विनयं विना न, स चापि मानापगमं विना न ॥ 103 ॥ धनं विना दानं कदापि नैव सम्पद्यते, देयं हि धनमेवेति भावः, तद्धनं च सुकृतं विना न, सम्पद्यते, तत्सुकृतं लोके विनयं शिष्टसमयानुपालनं विना नैव, सम्पद्यते, स विनयश्चापि मानापगममनभिमानितां विना न सम्पद्यते, अभिमानी हि गुर्वतिक्रान्ता, तत्र च विनयावसर एव नास्तीति भावः । एवञ्च दानसिद्धौ परम्परया निरभिमानितैव प्रयोजकमित्यभिप्रायः, विनोक्तिरलङ्कारः ॥ 103 ॥ अथ कुमारप्रतिवचनमाह निशम्येति निशम्य चेदं न्यगदत कुमारः, कुमारशौर्यप्रतिघातिसारः । भवादृशां दर्शनमेव मानः, सत्कार एवेश ! निदेशनं मे ॥ 104 ॥ .. इदं भैरवोक्तं निशम्य च कुमारस्य कार्तिकेयस्य शौर्यस्य प्रतिघाती विडम्बकः सारो बलं यस्य स तादृशः कुमारः गुणवर्मकुमारः न्यगदत्, किमित्याह-ईश ! स्वामिन् ! भवादृशां मुनीनां दर्शनमेव मानः पूजा, तथा भवादृशां मे मह्यं निदेशनमाज्ञापनमेव सत्कारः भवान् स्वप्रयोजनं चेन्मामादिशति तदेव भवत्कृतो मे सत्कारः, न तु भवतो मयि सत्कारान्तरं युज्यते इति कुमारस्य विनयातिशय उक्तः ॥ 104 ॥ अथ स्पष्टमेवाशां याचते तदुक्तहेतोः प्रसोति प्रसद्य तद् ब्रत निदेशमेकं, कुर्वे यथाहं तव किङ्करोऽस्मि । / इतीरिते तेन स भैरवोऽद्धा, बोद्धाऽस्य कार्य निजमाचचक्षे ॥ 105 ॥ प्रसद्य प्रसादपूर्वकम् , एकं कमपि निदेशमाज्ञां ब्रूत दत्त यथा अहं कुर्वे सम्पादयामि, यतोऽहं तव किङ्करः सेवकोऽस्मि इतीत्थं तेन गुणवर्मकुमारेणोक्ते सति स भैरवः अद्धा निश्चयेन बोद्धा विज्ञः अस्य गुणवर्मकुमारस्य निजं कार्यमाचचक्षे कथितवान् ॥ 105 ॥ किन्तकार्यमित्याह समिति संवत्सरानष्ट मया कृतोऽस्ति, सन्मन्त्रजापस्य परिश्रमस्तत् । एकां निशां यावदपप्रमाद-स्त्वं संश्रयस्वोत्तरसाधकत्वम् ॥ 106 ॥ मया भैरवेण अष्टसंवत्सरान् यावत् सतो विशिष्टस्य मन्त्रस्य जापस्य परिश्रमः कृतोऽस्ति तत्ततः त्वम् गुणवर्मा अपप्रमादः सावधानः सन् एकां निशां यावत् उत्तरसाधकत्वं मुख्यसाधकसहायकसाधकत्वं संश्रयस्व स्वीकुरु ॥ 106 ॥ Page #184 -------------------------------------------------------------------------- ________________ 163 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अंथ कुमारस्य तत्स्वीकारमाह-महेति महाप्रसादोऽयमयि प्रजल्प-न्नित्यभ्यवत्ताऽथ पुनः कुमारः । कस्मिन् दिने कुत्र पवित्रगात्राः, साहाय्यमेतत् क्रियतां मयाऽपि ॥ 107 ॥ अयि, पवित्रगात्राः अयं भवन्निदेशः मयि महाप्रसादः महती कृपा, इति उक्तप्रकारेण प्रजल्पन्नथान्तरं पुनः कुमारो गुणवर्मा अभ्यधत्तोवाच-किमित्याह-मया गुणवर्मणा कस्मिन्दिने कुत्रस्थाने एतद्भवन्निर्दिष्टं सहाय्यमुत्तरसाधकत्वरूपं क्रियताम् तद्वदेतिशेषः । / 107॥ अथ भैरवस्य दिनादिकथनमाह जटीति जटी जगौ खडगवता श्मशाने, श्याम चतुर्दश्यभिधानधुर्ये । तिथौ निशायाः प्रहरे द्वितीये, त्वया समागम्यमगम्यधाम्ना ॥ 108 ॥ जटी भैरवाचार्यो जगौ, किमित्याह खड्गवता असिहस्तेन अगम्यधाम्ना अपरिमेयबलेन त्वया गुणवर्मकुमारेण श्याम कृष्णपक्षे चतुर्दशीत्यभिधानस्य धुर्ये चतुर्दशीतिथौ निशाया रात्रेः द्वितीये प्रहरे अर्धरात्रे इत्यर्थः, शमशाने समागम्यमागन्तव्यम् ॥ 10 ॥ अथ कुमारस्वीकारोक्तिमाह त्रिभिरिति त्रिभिर्जनैः सार्धमतन्द्रितात्मा, स्थास्यामि तत्राहमकम्प्रवृत्तिः । ओमित्युदीर्य प्रतिपत्तिसारं. स राजसूनुर्निजसौधमागात् ॥ 109 ॥ अकम्प्रा स्थिरा वृत्तिः क्रिया यस्य स तादृशः निश्चितक्रियः अहं भैरवः तत्र श्मशाने त्रिभिः जनैः सार्धमतन्द्रितात्मा अनलसः सन् स्थास्यामि भविष्यामि, स राजसूनुः गुणवर्मा प्रतिपत्त्या स्वीकृत्या सारमुत्तमं यद्वा प्रतिपत्तिः स्वीकृतिरेव सारः अभिधेयत्वेन स्थिरांशो यस्मिन् तद्यथा स्यात्तथा ओमिति स्वीकृतिवाचकं शब्दमुदीर्योक्त्वा निजसौधमगात् ॥ 109 ॥ अथ कुमारस्य श्मशानगमनमाह समेति समागतायां क्रमशोऽथ तस्यां, तिथौ विसृज्याऽनुचरव्रजं सः । विनिर्ययौ स्वीकृतवण्ठवेषः, प्रदोषकाले हतदोषजालः ॥ 110 ॥ अथानन्तरं क्रमशः तस्यां चतुर्दश्यां तिथौ समागतायां प्राप्तायां सत्यां स गुणवर्मा अनुचरनजं भृत्यसमूहं विसृज्य त्यक्त्वा स्वीकृतः वण्ठस्य दासादेः पुरुषविशेषस्य वेषो येन स तादृशः हतं दोषजालं यस्य स तादृशः निर्दोषः स गुणवर्मा प्रदोषकाले सन्ध्याकाले विनिर्ययौ श्मशानगमनाय गृहान्निर्गतः ॥ 110 ॥ अथ तस्य श्मशानप्राप्तिमाह पाणाविति-- पाणौ कृपाणं निशितं दधानः, कुम्भीन्द्रकुम्भस्थलभेदशक्तम् । सकेतितं स्थानमयं श्मशाने, पाप प्रतापक्षतचित्रभानुः ॥ 111 ॥ Page #185 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । पाणौ हस्ते कुम्भीन्द्रस्य गजेन्द्रस्य कुम्भस्थलस्य भेदे खण्डने शक्तं समर्थं निशितं तीक्ष्णम् कृपाणं खड्गं दधानः, प्रतापेन स्वतेजसा क्षतः पराजितश्चित्रभानुः सूर्यो येन स तादृशोऽयं गुणवर्मकुमारः स्मशाने सङ्केतितम् पूर्वसूचितचिह्न स्थानं प्राप 'चित्रभानुर्विवस्वाऽनिति हैमः ॥ 211 ॥ अथ तस्य भैरवसङ्गममाह तमिति-- तं भैरवाचार्यकमात्मतुर्य, तत्र व्यलोकिष्ट विलोक्यभक्तिः । सोऽपि क्षमानायकनन्दनं तं, जटाधरः पादनतं बभाषे ॥ 112 ॥ विलोक्या स्तुत्या भक्तिर्यस्य स तादृशः गुणवर्मा तत्र स्मशाने आत्मा स्वस्वरूपमेव स्वीयात्मा तुर्यश्चतुर्थो यस्य तादृशं भैरवाचार्यकम् शिष्यत्रयसहितं व्यलोकिष्ट ददर्श, स जटाधरः भैरवाचार्योऽपि पादयोः नतं प्रणतं तं क्षमानायकनन्दनं राजपुत्रं गुणवर्माणं बभाषे ॥ 112 ॥ तदुक्तिमेवाह शिष्येति शिष्यत्रयेणान्वितमात्मबोध-प्रागल्भ्यशालीव हृदि स्मशाने । त्रायस्व मां साध्वससंकुलेऽस्मिन् , नेत्रत्रयेणेव ललाटनेत्रम् ॥ 113 ॥ हृदि आत्मबोधस्यात्मज्ञानस्य प्रागल्भ्येन वैशयेन शालते इत्येवं शीलः मुनिरिव स्वस्वरूपज्ञानकुशलः त्वम् गुणवर्मा साध्वसेन भयहेतुना सङ्कुले व्याप्ते भयङ्करेऽस्मिन् स्मशाने नेत्रत्रयेणान्वितं ललाटनेत्रं शिवमिव शिष्यत्रयेणान्वितं मां भैरवाचार्य त्रायस्व रक्ष ॥ 113 ॥ अथ भैरवाचार्यस्य मण्डलादिकरणमाह आमेति-- आमेति तस्मिन् परिभाषमाणे,भूपालपुत्रे स जटाधरोऽपि । अमण्डयद् मण्डलमीक्षितं प्राक, तदन्तरे द्राक् मृतकं च रौद्रम् ॥ 114 ॥ भूपालपुत्रे गुणवर्मणि आमेतीत्थं स्वीकारसूचके शब्दे भाषमाणे सति स जटाधरः भैरवाचार्योऽपि प्राग् पुरैव ईक्षितं विचारितं मण्डलमनुष्ठानाय निर्मितं शोधितं च स्थानविशेषममण्डयत् उपकरणादिना सज्जं कृतवान् , तस्य मण्डलस्यान्तरे मध्ये द्राक् शीघ्रमेव रौद्रम् उग्रम् "रौद्रं तूप्रममी त्रिष्वि" त्यमरः । मृतकं शवं च अमण्डयदिति सम्बध्यते ॥ 114 ॥ अथ तस्य होमादिविधानमाह तदेति-- तदाननान्तर्बलने प्रणीते, प्रज्वालितेऽनेन जटाधरेण । कर्तुं समारभ्यत मन्त्रजाप-पुरःसरं होमविधिर्विशङ्कम् ॥ 115 ॥ अनेन जटाधरेण भैरवाचार्येण प्रणीते "प्रणीतः संस्कृतोऽनलः" इति हैमः । प्रज्वालिते तस्य मृतकस्य आननस्य मुखस्यान्तर्बलनेऽग्नौ विशळे विगतभयं यथास्यात्तथा मन्त्रजापपुरस्सरं होमविधिः कर्तुं समारभ्यत ॥ 115 ॥ Page #186 -------------------------------------------------------------------------- ________________ 165 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अदं तेषां क्रमशो दिश्यवस्थानमाह ते इति ते पूर्वयाम्यापरदिक्षु तस्थुः,क्रमात् त्रयोऽपि प्रहतप्रमादाः । स धैर्यवर्मा दृढवमसनु-भयं विहायोत्तरदिश्यतिष्ठत ॥ 116 ॥ ते त्रयोऽपि भैरवशिष्याः प्रहतप्रमादाः अप्रमत्ताः सन्तः क्रमात् पूर्वस्यां याम्यायां दक्षिणस्यामपरस्यां पश्चिमायां च दिक्षु तस्थुः, धैर्यं वर्म कवचं यस्य स तादृशः धीरः स दृढवर्मसूनुः गुणवर्मा भयं विहायोत्तरदिश्यतिष्ठत् ॥ 116 ॥ अथतत्रोत्पातमाह अथो इति अथो शिवासंहतिवासितानि, घोराण्यभूवन परितोऽशिबानि । वेतालमालाः कलिताट्टहासं, शब्दान् निचक्रुर्भयबीजभूतान् ॥ 117 ॥ एतेषां निवेशानन्तरमित्यर्थः परितः समन्ततः शिवानां शृगालीनां संहतिभिः समूहैः वासितानि कृतानि अशिवानि अमङ्गलानि घोराणि भयङ्कराणि अभूवन् घोरशब्दा अजनिष्यत तथा, वेतालानां प्रेतयोनिविशेषाणां मालाः समुदायाः कलितःकृतोऽट्टहासो यथास्यात्तथा भयस्य बीजभूतान् कारणीभूतान् भयजनकानिति यावत् ,शब्दान् निचक्रुः कर्तुमारेभिरे ॥ 117 ॥ अथ तत्रनिर्धातमाह अत्रेति-- ___ अत्रान्तरे वारिदघोषवादी, निर्यात एकः प्रससार सारः । पुस्फोट तेनैव वसुन्धरेयं, वियोगिवक्षःस्थलवत् प्रकामम् ॥ 118 ॥ अत्रान्तरे । अस्मिन्नवसरे, "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयें" इतिकोशः एकः वारिदस्य मेघस्य घोषो गर्जनं तद्वदतीत्येवं शीलः सारः बलवान् निर्घातः शब्दविशेष्यः तेजोविशेषो वा प्रससार सर्वतो व्याप्नोत् , तेन निर्धातेनैव इयं वसुन्धरा पृथ्वी वियोगिनः वक्षःस्थलवत् प्रकाममत्यर्थं पुस्फोट विदीर्णा जाता ॥ 118 ॥ अथ तत्र प्रेतप्राकटयमाह-युग्मेन-एक इति एकस्तदन्तर्निरगात् कराला-कारान्धकारावजयी जवेन । कृशोदरोऽत्युघुषितोर्ध्वकेशः, कठोरवाहुद्वयदीर्घजः ॥ 119 ॥ पिङ्गेक्षणो dRshynishaatpshu-hungkaarsNpuuritkhpdeshH|| दघत् करे खण्डितमण्डलागू, महापुमान् प्रेतपतिप्रकारः ॥ 120 ॥ तस्य निर्घातस्यान्तर्मध्यात् जवेन वेगेन करालाकारः भयङ्कराकृतिः अन्धकारस्य अवजयी कालवर्णत्वेन ध्वान्ताधिकः कृशोदरः अत्युघुषितः घोषमतिशयेन कुर्वन् ऊर्ध्वकेशः कठोरं बाहुद्वयं दीर्धे जो च यस्य स तादृशः पिङ्गेक्षणः पीतनेत्रः दृश्यः निशातस्तीक्ष्णः पशुरायुधविशेषो यस्य स चासौ Page #187 -------------------------------------------------------------------------- ________________ 166 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । हुङ्कारेण संपूरितः खप्रदेश आकाशं येन स च करे खण्डितं भग्नं मण्डलायं खङ्गं दधत् प्रेतपतिर्यमः स इव प्रकार विशेषो यस्य स यमसदृशः एकः महापुमान् निरगात्प्रादुर्बभूव ॥ 129 / / ॥ 120 // अथ तत्प्रेतस्य चरितमाह सोऽप्येवमाचष्ट निरस्तशङ्को, निकृष्ट ! रे भैरव ! भैरवाङ्गात्(गः) / त्वया किमारब्धमिदं मदेन, पूजामकृत्वा मम बुद्धिहीन ! ॥ 121 ॥ स इति स भैरवाङ्गः भीषणदेहः महापुमानपि निरस्तशङ्कः निःशङ्कः सन् एवम् आचष्ट जगौ, एवमिति किमित्याह-रे । निकृष्ट नीच ! बुद्धिहीन ! अनुचिताचरणत्वान्मूर्ख ! भैरव ! भैरवाचार्य, मम प्रेतस्य पूजामकृत्वा त्वया भैरवेण मदेनाभिमानपूर्वकम् इदं दृश्यमानं भैरवाङ्गात् भयङ्करशरीरात् किमारब्धम् तवैष प्रयासो निष्फलो भवितेति भावः अत्र भैरवाङ्गादिति पाठोऽन्वयानुपपत्त्या शोधकप्रमाद इव प्रतिभाति, ततो मया भैरवाङ्ग इति पाठः कल्पित इत्यवधेयम् ॥ 121 ॥ ननु त्वं कोऽसि, यदेवं वदसीति चेत्तत्राह क्षेत्रस्येति क्षेत्रस्य चास्म्यस्य महाप्रभावः, स्वामी प्रसिद्धः खलु मेघनादः । त्वद्दुनयस्याऽस्य फलं स्वशक्तया, तद् दर्शयाम्येव तवाधुनाऽहम् ॥ 122 ॥ अस्य क्षेत्रस्य श्मशानरूपस्य महाप्रभावः वलवान् मेघनादः तदाख्यः' प्रसिद्धः स्वामी अस्मि खलुः एवं च क्षेत्रपालत्वान्ममानादरोऽपराध इति भावः । तत्ततः अहं मेघनादः अधुना एव स्वशक्तया कृत्वा तव अस्य त्वद्दुर्नयस्य ममापमानरूपस्य फलमहं एव निश्चयेन दर्शयामि त्वां निगृह्णामीति यावत् ॥ 122 ॥ अथ गुणवर्मसाहसमाह-इतीति इति जल्पन्तमिमं स्वनाद-वित्रासिताग्र्योत्तरसाधकं तम् । उत्क्षिप्य कौक्षेयकमादृतक्रु-ज्जगाद वं दृढवमसूनुः ॥ 123 ॥ इत्युक्तप्रकारेण प्रजल्पन्तम् स्वस्य नादेन शब्देन वित्रासितः भयं प्रापितः अग्रयः प्रधानः उत्तरसाधको येन तमिमं मेघनादाख्यं प्रेतम् दृढवर्मसूनुः गुणवर्मा आदृता कुत् क्रोधो येन स तादृशः क्रुद्धः सन् कौक्षेयकमसिमुत्क्षिप्योद्यम्य चैवं वक्ष्यमाणप्रकारेण जगाद ॥ 123 ॥ एवमिति किमित्याह-are iti are ! महामृढ ! विलज्ज ! गजि, करोषि किं शारदवार्दवत् त्वम् । दोर्दण्डशौण्डीर्यमवार्यवीर्य, यद्यस्ति तन्मे पुरतो भव द्राक् ॥ 124 ॥ Page #188 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 167 * अरे ! महामूढ ! विलज्ज ! त्वं मेघनादप्रेतः शारदवादः शरदतुमेघः, यो गर्जत्येव न तु वर्षति तद्वत् किं गर्जि गर्जनां करोषि ? न गर्जनमात्रेणेष्टसिद्धिरिति विफलं तदित्यर्थः । ननु तर्हि किं कर्त्तव्यमिति चेत्तत्राह-यदि दोर्दण्डयोः बाह्वोः शौण्डीर्यम् पराक्रमः अवार्यमप्रप्रतिहतं वीर्य चास्ति, तत्तर्हि द्राक् मे मम पुरतोऽग्रतः, युद्धायेति भावः । भव तिष्ठ ॥ 124 / अन्यथा प्रलापी त्वमित्याह-निरेति-- निरर्थकं यो वचनं ब्रवीति, विशिष्यते स ग्रहिलाद न धीरैः । राजाऽहमस्मीति वदन् नरेन्द्र-र्न साधुवद् दण्ड्यत एव यत् सः ॥ 125 / / यः पुमान् निरर्थकं निष्फलं वचनं ब्रवीति धीरैः पुरुपैः स निरर्थकवादी ग्रहिलात् ग्रहगृहीतान्न विशिष्यते, मत्त एव मन्यते इत्यर्थः सः निरर्थकवादी राजा अहमस्मीत्येवं वदन् नरेन्द्रः कर्तृभिः साधुवन्न दण्ड्यत एव, अपि प्रलाप्युन्मत्तवदेवोपेक्ष्यते इत्यर्थः ॥ 125 ॥ अथ तस्य युद्धप्रक्रममाह-इतीति इति ब्रुवाणः स पुरःस्थितं तं, निरायुधं प्रेक्ष्य सुरं sljjH। हित्वाऽऽयुधं शूरशिरोललामो, नियुयुद्धाय समुद्यतोऽभूत् ॥ 126 ॥ शूराणां शिरोललामः शिरोमणिः स गुणावर्मा इत्युक्तप्रकारेण वाणः पुरः स्थितं तं मेघनादं सुरं प्रेतं निरायुध निःशस्त्रं प्रेक्ष्यावलोक्य सलज्जः सन् , सायुधेन निरायुधस्य युद्धायाहानामनुचितमिति लज्जेति भावः आयुधमस्त्रं हित्वा त्यक्त्वा नियुद्धयुद्धाय बाहुयुद्धाय-"नियुद्धं बाहुयुद्धे" इत्यमरः । मल्लयुद्धाय वा समुद्यतोऽभूत् । / 126 ॥ ___ अथ मेघनादपराजयमाह-कुमारेति-- कुमारदोर्दण्डनियन्त्रितोऽसौ, श्रीक्षेत्रपालो विरसं रसन् सः । प्राह स्वयं विस्मयमादधानः, कुमार ! मां सात्त्विक ! मुश्च मुञ्च ॥ 127 ॥ ___ कुमारस्य गुणवर्मणः दोर्दण्डाभ्यां नियन्त्रितः नियुद्धे बद्धः पीडितश्च असौ स श्रीक्षेत्रपाल: मेघनादः विरसं करुणं विकृतं वा रसन् क्रन्दन् विस्मयमाश्चर्यम् , मनुष्येऽपि तादृशबल. दर्शनादिति भावः । आदधानः स्वयं प्राह -किमित्याह--सात्त्विक ! बलशालिन् कुमार ! मां मुञ्च, मुञ्च, भये पीडायाञ्च द्विरुक्तिः ॥ 127 ॥ __ अथ प्रेतप्रसाइमाह-अहमिति अहं महासत्त्व ! तवाऽस्मि सिद्धो, वरं वृणीष्वेप्सितमाशयस्य । निशम्य तस्योक्तमिदं नृपस्य, सुतस्तमित्याह स साहसाढयः ॥ 128 ॥ महासत्त्व ! महाबल ! अहं क्षेत्रपालः तव कुमारस्य सिद्धः वशोऽस्मि, आशयस्य मनसः ईप्सितं वरं वृणीष्व, तस्य मेघनादस्येदमुक्तं निशम्य साहसाढ्योऽतिसाहसी स नृपस्य सुतः गुणवर्मा तं मेघनादं प्रतीति वक्ष्यमाणमाह सः ॥ 128 ॥ Page #189 -------------------------------------------------------------------------- ________________ 168 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । अथ कुमारोक्तिमाह-सिद्ध इति सिद्धोऽसि चेद् भैरवसाधकस्य, समीहितं साधय साधयाऽस्य । विनिर्मिते चैवमवश्यमेव, भविष्यसे त्वं कृतकृत्यभावम् ॥ 129 ॥ सिद्धो वशोऽसि चेत् त्वमित्यर्थवशाल्लभ्यते, तर्हि, अस्य भैरवाख्यस्य साधकस्य समीहितं साधय साधय, आग्रहे द्विरुक्तिः एवं मदुक्तप्रकारेण त्वया विनिर्मिते कृते च त्वमवश्यमेव कृतकृत्यभावं कृतकृत्यतां भविष्यसे प्राप्स्यसे, मम तु स्वस्य न प्रयोजनमिति भावः अत्र भैरवेति सम्बोधनान्तपाठः नातीवरुचिरः, यद्वा भैरव ! भयङ्कर : इति प्रेतसम्बोधनमेव तदापिसाधकस्येति भैरवाल्यसाधकस्येत्येवार्थः ॥ 129 ॥ अथमेघनादोक्तिमाह-जगादेति जगाद भूयोऽपि स मेघनादः, सत्त्वेन ते कामितमस्य दत्तम् । समीहितं प्रार्थककल्पवृक्ष !, किञ्चत् परं प्रार्थय निःस्पृहोऽपि ॥ 130 ॥ भूयः पुनरपि स मेघनादः जगाद. किमित्याह-ते तव सत्त्वेन बलेन हेतुना अस्य भैरवस्य कामितमिष्टं दत्तम् , किन्तु प्रार्थकेषु याचकेषु विषये ईहितप्रदत्वात्कल्पवृक्ष । तत्तुल्य ! निःस्पृहोऽपि त्वं किञ्चित्परमन्यत्समीहितं प्रार्थय वृणीष्व ॥ 130 ॥ अथ कुमारकृतवरप्रार्थनमाह-इतीति इत्येष तस्यैव महाग्रहेण, प्रणुन्नरूपोऽभिदधे कुमारः । - सा प्रेयसी मे वशगाऽस्तु तर्हि, विज्ञाय वित्याऽथ स चावदत् - तम् ॥ 131 ॥ इत्युक्तप्रकारेणैव तस्य मेघनादस्य महता आग्रहेण कृत्वा प्रणुन्नरूपः प्रेरितः कुमारः गुणवर्मा अभिदधे उक्तवान्, किमित्याह--तर्हि सा प्रेयसी प्रियतमा कनकवती मे मम वशगा अस्तु, अथ कुमारवरप्रार्थनानन्तरम् स मेघनादः वित्या ज्ञानेन विज्ञाय ज्ञात्त्वा तं गुणवर्माणं प्रत्यवदत् ॥ 131 ॥ अथ क्षेत्रपालोक्तिमेवाह-सेति-- सा कामरूपत्वमधिष्ठितस्य,वशे भविष्यत्यचिरात् तवाऽपि, / तद् मे प्रसादाद् दलितावसादाद, विचिन्ततं ते भवताद् यथेच्छम्, / 132 ॥ सा त्वत्प्रिया कनकवती कामरूपत्वम् यथेष्टरूपत्वम् अधिष्ठितस्य प्राप्तस्य, यद्वा कामः स्मरः स इव रूपं यस्य तद्भावम् कामवत्सौन्दर्यमित्यर्थः तव गुणवर्मणः अचिरादपि शीघ्रमेव वशे भविष्यति त्वदधीना स्यादित्यर्थः । नन्वेतत्कथं भविष्यतीति चेत्तत्राह--दलितः दूरीकृतः नाशितो वा अवसादः मनः पीडा येन तादृशान्मे मम क्षेत्रपालस्य प्रसादात् ते तव विचिन्तितं प्रार्थितं तत्प्रियावशीकरणम् यथेच्छमिच्छानुरूपं भवताद्भवतु इत्याशासे ॥ 132 ॥ Page #190 -------------------------------------------------------------------------- ________________ A0 श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 169 अथ क्षेत्रपालतिरोधानमाह इतीति इति प्रदायाऽस्य वरं वरेण्यं, क्षेत्राऽधिनाथः स तिरोबभूव । प्रमोदपूर्णेन जटाधरेण, राजाङ्गजोऽप्येवमभाणि पश्चात् ॥ 133 ॥ अस्य गुणवर्मकुमारस्य इत्युक्तप्रकारं वरेण्यं प्रार्थितं वरमिष्टं प्रदाय स क्षेत्राधिनाथः मेघनादः तिरोबभूवान्तर्हितो बभूव पश्चाच्च । प्रमोदपूर्णेनातिप्रसन्नेन जटाधरेण भैरवाचार्येण राजाङ्गजः नृपपुत्रः गुणवर्माऽपि एवं वक्ष्यमाणप्रकारेण अभाणि कथितः ॥ 133 ॥ तत्कथनमेवाह सत्त्वेनेति । सत्वेन ते राजतनूज ! मन्त्रः, सिद्धस्ततोऽजायत वाञ्छितं मे । अमानुषं शौयमतीन्द्रियार्था-वभासि विज्ञानमियं परा रुक् ॥ 134 ॥ राजतनूज ! नुपपुत्र ! गुणवर्मन् ! ते तव सत्त्वेन बलेन कृत्वा मन्त्रः सिद्धः आराधितः ततश्च हेतोः मे मम वाञ्छितनिष्टमजायताभवत् । किन्तु ते इष्टमिति चेत्तत्राह--अमानुषमलौकिकं शौर्य - पराक्रमः, अतीन्द्रियानिन्द्रियागोचरानर्थानवभासयतीति तादृशं विज्ञानं विशिष्टं ज्ञानम् , इयमनुभूयमाना परोत्कृष्टा रुक् कान्तिश्चेतीष्टमजायत ॥ 134 ॥ अथ तेषां स्वस्थानगमनमाह इतीति इतीदृशं प्रीतिपरं निरुप्य, स तापसः शिष्यसमन्वितोऽगात् । स्वस्थानमन्योऽपि कृतप्रणामः, स्वनाम वित्रासितवैरिवर्गः ॥ 135 ॥ इत्युक्तप्रकारेण प्रीतिपरं प्रसन्नताज्ञापकमीदृशमुक्तप्रकारं निरूप्योक्त्वा स तापसः भैरवाचार्यः शिष्यसमन्वितः सन्नगात् । स्वस्य नाम्ना एव वित्रासितः प्रकम्पितो वैरिवर्गो येन स तादृशोऽन्यो गुणवर्माऽपि कृतप्रणामः भैरवं प्रणम्य स्वस्थानमगात् ॥ 135 ॥ अथ तस्य प्रातः कनकवती भवनगमनमाह-निद्रेति निद्रासुखं प्राप्य मनाग विबुद्धः, प्राभातिकं कृत्यमसौ वितत्य । ... ईशानभूमीपतिपुत्रिकायाः, सौध जगाम प्रभयाऽभिरामः ॥ 136 ॥ असौ गुणवर्मा मनाक् किञ्चित्कालं निद्रासुखं प्राप्य शयित्वेत्यर्थः, विबुद्धः गतनिद्रः प्राभातिकं प्रातःकालिकं कृत्यं स्नानादि वितत्य समाप्य प्रभया कान्त्या कृत्वा अभिरामः मनोहरः गुणवर्मा ईशानस्य तदाख्यस्य भूमीपतेः पुत्रिकायाः कनकवत्याः सौधं जगाम ॥ 136 ॥ अथ तयोर्वार्तालापमाह-पल्येति-- पल्यङ्कपर्यङ्कतले निविष्टः, समं तया स प्रियया न्यगादि । प्रहेलिकां मे प्रिय काञ्चनैकां, बुद्धयस्व बुद्धया गुरुरेव यत् त्वम् ॥ 137 ॥ शा. 22 Page #191 -------------------------------------------------------------------------- ________________ 170 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । पल्यङ्कस्य पर्यङ्कस्य शय्यायास्तले उपरि तया प्रियया समम् निविष्टः उपविष्टः स गुणवर्मा तया प्रियया कनकवत्या न्यगादि कथितः, किमित्याह प्रिय ! मम एकां काञ्चन प्रहेलिकां बुद्धयस्व ननु प्रहेलिका हि स्वकृतसङ्केतार्था गूढार्था भवति तत्कथं मया बोद्धव्यम् इति चेत्तत्राह-यद्यतः त्वं बुद्ध्या कृत्वा गुरुः महानेव, निरुपमबुद्धिमांस्त्तमिति तव कृते न दुरूहा प्रहेलिका, मन्दमतयो हि तत्र मुह्यन्तीति भावः ॥ 137॥ का सा प्रहेलिकेति चेत्तत्राह महोत्पलानीति महोत्पलानि प्रभवन्ति केषु, दिवौकसां केषु जनैघियन्ते । केष्वेव चैतन्यमिदं विभाति, रसोत्तमाङ्गात्मसु कान्त ! विद्धि ॥ 138 ॥ कान्त ! प्रिय ! महोत्पलानि कमलानि केषु केन कृत्वा उत्तमाङ्गः सुन्दर आत्मा येषां तेषु प्रभवन्ति उत्पद्यन्ते तथा दिवौकसां देवानां केषु कुत्रावयवेषु जनैः घ्रियन्ते कमलानि आरोप्यन्ते तथा इदं चैतन्यं ज्ञानं केष्वेव विभाति शोभते तिष्ठति वा ? इति विद्धि जानीहि ॥ 138 ॥ अथ गुणवर्मकृतोत्तरमाह गोपालेति गोपालपुत्रा अपि सारसाक्षि, निवेदितार्थी कलयन्ति चैताम् । तर्हि त्वमेकां विषमामपूर्वां, पूर्णेन्दुबिम्बानन? शंस मेऽग्रे॥139॥ सारसाक्षि ! कमलाक्षि ! 'सारसं सरसीरुहं' इत्यमरः एतां त्वदुक्तप्रहेलिकाम् निवेदितोऽर्थः ज्ञातव्योऽर्थो यस्यां तादृशी निवेदितार्थत्वादेव च गोपालपुत्राः जडाः गोपालशिशवोऽपि कलयन्ति ज्ञातुं प्रभवन्ति यस्य हि अर्थों निवेदित एव, सोऽल्पमतिनाऽपि ज्ञातुं शक्य इति मादृशे बुद्धिमति सोऽकिञ्चिकर इति भावः सा प्रहेलिका निवेदितार्था चेत्थम्-रसोत्तमाङ्गात्मसु इति पदेन प्रश्नत्रयमपि समाधीयते, तथा हि कमलानि रसेषु जलेषु यद्वा रसैः जलैः कृत्वा उत्तमाङ्गं शोभनं आत्मस्वरूपं येषां तेषु निर्मलजलाशयेषु प्रभवन्ति, तथा जनैः दिवौकसामुत्तमाङ्गेषु मस्तकेषु कमलानि थ्रियन्ते तथा चैतन्यमात्मसु विभाति, ज्ञानसमवायित्वादात्मन इति बोध्यम् तर्हि मदुक्तप्रहेलिकाया अल्पसारत्वे पूर्णेन्दुबिम्बानन पूर्णचन्द्रमुख ! प्रिय!मे ममाग्रे त्वमेवापूर्वामन्यैरज्ञातामुत्तमांवा विषमां दुर्बोधोमेकां प्रहेलिकां शंस कथयेति कनकवती जगौ ॥ 139 ॥ अथगुणधर्मोक्तप्रहेलिकामाह सर्वास्विति सर्वासु रामासु मनोहरासु, स्त्रीरत्नरूपं परिवर्ण्यते किम् ? इदं प्रिये! ते पुरतो मयोक्तं, स्फुटं त्वया बुध्यत एव किं न ? ॥ 140 ॥ सर्वासु मनोहरासु रामासु नारीषु किं स्त्रीरत्नरूपं परिवर्ण्यते ? यदि सर्वाः स्त्रियो मनोहरा एव तर्हि स्त्रीरत्नमेव किमिति परिवर्ण्यते । यद्वा सर्वासु रामासु यत्परिवर्ण्यते Page #192 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । तत्स्त्रीरत्नरूपं किं वर्तते ? इति वाऽर्थः प्रिये ! प्रिये ! इदं प्रहेलिकापदं ते तव पुरतो मया उक्तं त्वया स्फुटं परिबुद्धयते किंवा नैव परिबुद्धयते इति प्रश्नः ॥ 140 ॥ अथ राजपुत्र्या उत्तरमाह इतीति-- इतीरितां तां हृदयेश्वरेण, सा राजपुत्री हृदये निधाय । क्षणं विचिन्त्य प्रतिवाक्यमूचे, कान्तानुरूपं तव केवलं तत् ॥ 141 ॥ हृदयेश्वरेण प्रियेण गुणवर्भणा इत्युक्तप्रकारेणेरितामुक्तां तां प्रहेलिकां सा राजपुत्री कनकवती हृदये निधाय धारयित्वा क्षणं विचिन्त्य प्रतिवाक्यमुत्तरमूचे, फिमित्याह--कान्त ! प्रिय ! तत् प्रहेलिकावाच्यं केवलं तव अनुरूपं योग्यम्, किं तदिति चेदित्यम्-प्रश्ने सर्वासु मनोहरासु रामासु किं का परिवर्ण्यते प्रशस्यते इति प्रश्नः, उत्तरे तु स्रीरत्नरूपम्, या रामा स्रीरत्नरूपा सा प्रशस्यते इत्युत्तरमपि भङ्गया तत्रैव निविष्टम् आलोच्य स्त्रीरत्नं तव स्यादिति कनकवतीभावः ॥ 14 ॥ अथ वृत्तान्तरमाह तामिति तां बुद्विवैचित्र्यमयीं विजान-न्नित्यादिगोष्ठीषु समन्वभूत् स्ः। अदृश्यमाधाय वपुर्निशीथे, भूयो ययौ तद्भवनं कुमारः ॥ 142 ॥ इति प्रहलिकादिबोधनप्रकारेण आदिगोष्ठीषु . प्रथमप्रसङ्गेष्वेव विजानन् विज्ञः स गुणवर्मा कुमारः तां कनकवी बुद्धिवैचित्र्यं विलक्षणत्वं तन्मयीं विशिष्टबुद्धिमती समन्वभूत् ज्ञातवान् भूयः पुनः निशीथेऽर्धरात्रे वपुः स्वशरीरमदृश्यमाधाय कृत्वा तस्याः कनकवत्याः भवनं ययौ परीक्षणायेति शेषः ॥ 142 ॥ तदेति तदाऽऽचचक्षे क्षितिपालकन्या, चेटीद्वयं चैवमुपान्तवति । हले ! त्रियामा कियती व्यतीते-ति सम्यगालोच्य निवेद्यतां मे ? ॥ 143 ॥ तदा भवने गुणवर्मप्राप्तिसमये एव क्षितिपालकन्या राजपुत्री कनकवती उपान्तवर्ति समिपस्थं चेटीद्वयं एवं च आचचक्षे कथितवती । एवमिति किमित्याह हले ! दासीसम्बोधनमेतत् । "हण्डे हज्जे हलाह्वाने नीचां चेटी सखी pratI"tyamaraH // त्रियामा रात्रिः कियती कियन्मात्रा व्यतीता इति सम्यग् आलोच्य निरूप्य मे निवेद्यताम् ॥ 143 ॥ अथ चेटीकृतोत्तरमाह अभाणीति -- अभाणि ताभ्यां प्रियवादिनीभ्यां, नाद्यापि यामद्वितयं प्रपूर्णम् । उवाच सा तर्हि विधीयतां द्राक, सामग्र्यहो ! तत्र च गम्यमस्ति ॥ 144 ॥ Page #193 -------------------------------------------------------------------------- ________________ 172 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । प्रियवादिनीभ्यां ताभ्यां चेटीभ्यामभाणि कथितम् । किमित्याह--अद्यापि एतावकालपर्यन्तम् यामद्वितयं प्रहरद्वयं न प्रपूर्णम् सा कनवत्युवाच, किमित्याह-तर्हि यामद्वयमपूर्णं चेत्तदा द्राक् शीघ्रमेव सामग्री उपकरणं विधीयताम्, सम्पाद्यताम् कस्योपकरणमित्याकाङ्क्षायाम् प्रयोजनकथनद्वारेणैव तत्पूरयति-तत्रानिर्दिष्टस्थाने चो हेतौ, यतः गम्यं गन्तव्यमस्ति, अतः गमनसामग्री सम्पादनीयेति भावः ॥ 144 ॥ अथ विमानविकरणमाह तेनैवेति तेनैव चेटीद्वितयेन साऽथ, विधापितस्नानविलेपभूषा । क्षणाद् विचक्रे च विमानमेकं, संमानशाला मणिचक्रशालम् ॥ 145 ॥ अथानन्तरं चेटी समादिश्य संमानस्य शालाऽऽस्पदं सा कनकवती तेनैव चेटीद्वितयेन का विधापितं कारितं स्नानं विलेपो भूषा च यस्याः सा तादृशी सती क्षणात् मणिचक्रेण मणिसमूहेन शालते शोभते इति तत्तादृशं मणिमयमेकं विमानं विचक्रे मायया निर्मितवती च ॥ 145 ॥ अथ विमानमारोहणमाह तदिति तच्चेटिकाभ्यां सह सा विमानं, शिश्राय विद्याधरकन्यकेच । अदृश्यरूपोऽस्य विमानकस्य, प्रदेशमेकं गुणवर्मकोऽपि ॥ 146 ॥ विद्याधरकन्यकेव सा कनकवती ताभ्यां चेटिकाभ्यां सह विमानं शिश्राय आरूढा गुणवर्मकः गुणवर्माऽपि अदृश्यरूप एव सन् अस्य कनकवतीविकृतस्य विमानकस्यैकं प्रदेश शिवाय ॥ 146 ॥ अथ नन्दनवनगमनमाह-पन्थेति पन्थानमाक्रम्य मरुत्पथस्य, तडागतीरोद्गतमेककालम् । कौबेरदिग्भागविवर्तमानं, प्रापद् वनं नन्दनसंज्ञकं तत् ॥ 147 ॥ . एककालं युगपदेव मरुत्पथस्याकाशस्य पन्थानं मार्गमाक्रम्योल्लङ्घय कौबेरदिग्भागे उत्तरस्यां दिशि विवर्तमानं स्थितम् तडागानां तीरेणोद्गतमुच्छोभितं तत्प्रसिद्धं नन्दनसंज्ञकं वनं प्रापत् गतवती ॥ 147 ॥ अथ तस्या विद्याधरसमीपगमनमाह सैषेति-- सैषा विमानादवतीर्य तूर्णं, cettiidvyaalngkRtpaarshvbhaagaa| अगादशोकद्रुमवीथिकान्त-निविष्टविद्याधरसन्निधाने ॥ 148 ॥ सा एषा कनकवती तूर्णं शीघ्रं विमानादवतीर्य चेटी द्वयेनालङ्कृतावन्वितौ पार्श्वभागौ यस्याः सा तादृशी सती अशोकगुमवीथिकायाः अशोकवृक्षपङ्तेक्रन्तर्निविष्टस्योपविष्टस्य विद्याधरस्य सन्निधाने समीपे अगात् ॥ 148 ॥ Page #194 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 173 अथ तत्रत्यवृत्तमाह विनम्येति विनम्य सा भक्तिपुरःसरं तं, निदेशमासाद्य पुरो निविष्टा । अत्रान्तरेऽन्या अपि तिस्र एयु-स्तदन्तरे तत्सदृशो रमण्यः ॥ 149 ॥ सा कनकवती तं विद्याधरं भक्तिपुरस्सरं विनम्य प्रणम्य निदेशं विद्याधरस्य आज्ञामासाद्य प्राप्य पुरः विद्याधराग्रतो निविष्टोपविष्टा, अत्रास्मिन्नन्तरेऽवसरे अन्या अपि तस्याः कनकवत्याः सदृशः तिस्रः रमण्यः स्त्रियः तयोविद्याधरकनकवयोः अन्तरे मध्ये एयुरागतवत्यः ॥ 149 ॥ अथ तत्र जिनमन्दिरमाह विद्याधरेति-- विद्याधराणामसमः समाजः, क्षणान्तरे तत्र समाजगाम । युगादिनाथस्य जिनेश्वरस्य, तटेऽस्ति तत्राऽऽयतनं महीयः ॥ 150 ॥ तत्र तस्मिन् स्थाने क्षणान्तरे क्षणादेव विद्याधराणामसमोऽनुपमः समाजः समुदायः समाजगाम । तत्र तटे तडागतटे जिनेश्वरस्य युगादिनाथस्य महीयोऽअतिमहत् आयतनं प्रासादोऽस्ति आसीत् ॥ 150 ॥ अथ तत्कृतजिनभक्तिमाह विद्येति विद्याधरस्ताश्च ततः समस्ताः, समागमन्नायतनं तदेव । चक्रुश्च भक्तिं जिननायकस्य स्नानार्चनालेपनपूर्विकां ते ॥ 151 ॥ विद्याधराः ताः स्त्रियश्च समस्ताः सकलाः, ततः सर्वेषामागमनानन्तरम् तत्पूर्ववर्णितमेवायतनं प्रासादं समागमन्नागतवन्तः, तथा, ते सर्वे जिननायकस्य स्नानमर्चनमालेपनं च पूर्व यस्याः तां तादृशी भक्ति सेवां चक्रुश्च ॥ 151 ॥ अथ तत्र नृत्य प्रस्तावमाह केति का साम्प्रतं नृत्यमहो ! विधाते-त्युदीरिते खेचरनायकेण । ईशानचन्द्रक्षितिपालकन्ये-त्याचख्युरन्याः क्षितिपालकन्याः ॥ 152 ॥ खेचरनायकेण विद्याधरेन्द्रेण अहो ! सम्प्रति का नृत्यं विधाता विद्यास्यतीतीत्थमुदीरिते पृष्टे अन्या क्षितिपालकन्या इत्याचव्युः इतीति किमित्याह ईशानचन्द्रक्षितिपालस्य कन्या कनकवती, नृत्यं विधास्यतीति सम्बध्यते ॥ 152 ॥ अथ तस्याः रङ्गावतारमाह क्रमेति क्रमागतं स्वावसरं विबुध्य, ततः क्षणात् श्रीगुणवर्मकान्ता । विधाय सज्जं चलनाख्यवासः, सा रङ्गभूमि प्रविवेश रङ्गात् ॥ 153 ॥ Page #195 -------------------------------------------------------------------------- ________________ आआआआआआम्म्म्म्म्म्. 174 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः । ततः उक्तप्रतिवचनानन्तरम् श्रीगुणवर्मणः कान्ता क्रमतः आगतं प्राप्तं स्वस्यावसरं वारं विबुध्य ज्ञात्वा क्षणात् सा कनकवती चलनाख्यं वासो वस्त्रं सज्जं स्थित्यनुगुणं विधाय रङ्गात् हर्षपूर्वकं रङ्गभूमिं नृत्याङ्गणं प्रविवेश ॥ 153 ॥ अथ तत्र वाद्यवादनमाह अवेति अवादयंस्तत्र च वेणुवीणा-तालादिकांस्ताः क्रमशोऽपि तिस्र्ः। तदा समं प्रेक्षणकं बभूव, समग्रविद्याधरविस्मयाय ॥ 154 ॥ तत्रावसरे च ताः तिस्रः पूर्वमागताः रमण्यः क्रमशः वेणुवीणातालादिकानवादयन् , तदा समग्राणां सर्वेषां विद्याधराणां विस्मयाय सानन्दाश्चर्याय असममनुपमं प्रेक्षणकं नाट्यं बभूव ॥ 154 ॥ अथ तत्र किङ्किणीपतनमाह अस्या इति अस्या विलासातिशयेन लास्य, प्रवृर्तयन्त्याः कटिसूत्रसूत्रात् । .. एकाऽपतत् किङ्किणिका सवेगं, तामग्रहीद् राजमुतस्तटस्थः ॥ 155 ॥ विलासातिशयेन सविशेषभावं लास्यं नृत्यं प्रवर्तयन्त्याः कुर्वन्त्याः अस्याः कनकवत्याः कटिसूत्रस्य मेखलायाः सूत्रादेका किङ्किणिका क्षुद्रघण्टिका सवेगमपतत् , ता किङ्किणी तटस्थः पार्श्वस्थः राजसुतः गुणवर्मा अग्रहीत् नीतवान् ॥ 155 ॥ अथ किङ्किणीशोधनमाह तयेति तया समन्तादवलोकिताऽथ, लास्यावसाने निजकिङ्किणी सा। विद्याधरैरप्यनुयुज्यमानैः, प्रयत्नतः क्वापि न चाऽऽपि किन्तु ॥ 156 ॥ अथानन्तर लास्यस्य नृत्यस्यावसाने समाप्तौ सत्यां तया कनकवत्या सा निजा पतिता किङ्किणिका समन्तात् सर्वतोऽवलोकिता शोधिता, किन्तु विद्याधरैरपि प्रयत्नतः अनुयुज्यमानैः शोधयद्भिः सद्भिरपि क्वापि न च नैव आपि प्राप्ता ॥ 156 ॥ अथ तस्यास्ततः प्रस्थानमाह तस्मिन्निति तस्मिन् समं स्वानुचरैः समग्रै--विद्याधराणामधिपे प्रयाते । सहैव चेटीद्वितयेन सापि, विमानमाश्रित्य चचाल बाला ॥ 157 ॥ विद्याधराणामधिपे समग्रैः सर्वैः स्वस्यानुचरैः भृत्यवगैः समं सह प्रयाते गते सति सा बाला कनकवत्यपि चेटिद्वितयेन सह एव विमानमाश्रित्यारुह्य चचाल प्रस्थितवती ॥ 157 ॥ अथ तेषां स्वस्थानागमनमाह कुमारेति कुमारवीरोऽपि पुरावदेतं, विमानभागं रभसाद् बभाज । स्थानं समायासिषुरात्मनस्ते, सर्वेऽपि तेनैव महारयेण ॥ 158 ॥ . Page #196 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 175 ___ कुमारेषु वीरः गुणवर्माऽपि पुरावत्पूर्ववत् रभसाद् झटिति एतमुक्तं विमानस्य भागं प्रदेशं बभाज शिश्राय ते कनकवतीकुमारादयः सर्वेऽपि महारयेण महावेगेन तेन विमानेनैव द्वारा आत्मनः स्वस्य स्थानं समायासिषुरागतवन्तः ॥ 158 ॥ ___ अथ कुमारस्य शयनमाह अलेति. अलक्षितः प्रेष्यजनैः कुमारः, स्वमन्दिरं पाप्य सहेमकुम्भम् । पल्यङ्कमाश्रित्य सुपुष्पगंध, शेषां त्रियामां गमयाम्बभूव ॥ 159 ॥ कुमारो गुणवर्मा प्रेष्यजनैः भृत्यवगैरलक्षितोऽदृश्य एव सहेमकुम्भम् सुवर्णघटशोभित स्खं मन्दिरं गृहं प्राप्यागत्य सपुष्पगन्धं पुष्पामोदचारुपल्यङ्कमाश्रित्य शेषामवशिष्टां त्रियामां रात्रि गमयाम्बभूव व्यतीयाय ॥ 159 ॥ अथ मन्त्रिपुत्राय किङ्कणीदानमाह अमात्येति अमात्यपुत्राय निजाय सख्ये, यथार्थनाम्ने मतिसागराय । तां किङ्किणी पाणिगतां विधाय, शिक्षां ददौ राजसुतः स एवम् ॥ 160 ॥ स राजसुतो गुणवर्मा अमात्यपुत्राय निजाय सख्ये मित्राय यथार्थनाम्ने मतिसागराय मतेः सागराय मतिसागरनाम्ने तां किङ्किणी पाणिगतां विधाय कृत्वा शिक्षामुपदेशं ददौ ॥ 160 ॥ ___ का सा शिक्षेत्याह ममेति-- ममोपनेया भवता प्रियायाः, पार्श्वस्थितस्येयमनयरत्ना । . इतीरयित्वा गतवांस्तदीयं, सौधं समं तेन ससंमदेन ॥ 161 ॥ भवंता अनर्थ्यरत्ना अमूल्यरत्नरूपा इयं किङ्किणी प्रियायाः कनकवत्याः पार्श्वे स्थितस्य मम उपनेया दातव्या इतीत्थमीरयित्वोपदिश्य ससंमदेन हर्षपूर्वकं तेन निजमित्रेण मन्त्रिपुत्रेण समं सह तदीयं कनकवतीसम्बन्धिनं सौधं प्रासादं गतवान् ॥ 161 ॥ अथ तत्र द्यतक्रीडामाह-तयेति-- तया समं सारिभिरुग्रसारः, प्रचक्रमे क्रीडितुमेष वीरः । अभाणि भर्ता विजितस्तयाऽयं, संचार्यतां कोऽपि पणोऽत्र धीमन् ॥ 162 ॥ उग्रसारः उत्कटबलः एष वीरः गुणवर्मा तया कनकवत्या समं सारिभिः पाशकैः क्रीडितुं प्रचक्रमे प्रारब्धवान् तया कनकवत्या विजितः पराजितः अर्य भर्ता गुणवर्मा अभाणि कथितः किमित्याह-धीमन् ! अत्र जयपराजयविषये कोऽपि पणः ग्लहः संचार्यताम् क्रियताम् दीयतां वा ॥ 262 ॥ Page #197 -------------------------------------------------------------------------- ________________ 176 श्रीशान्तिनाथमहाकाव्यम्-पषोडशः सर्गः । अथ किङ्किणीदानमाह विज्ञायेति विज्ञाय कौमारमतं स विज्ञ--स्तां किङ्किणी मन्त्रिसुतो मुमोच । / इमां स्वकीयामुपलक्ष्य लक्ष्यां, लक्ष्यैरथाऽवादि तया सुदत्या ॥ 163 ॥ स विज्ञः धीमान् गुणवर्ममित्रम् मन्त्रिसुतः कौमारं गुगवर्मणां मतमाशयं विज्ञायोपलक्ष्य तां पुरा कुमारदत्ता किङ्किणी मुमोच ददौ लक्ष्यां दर्शनीयां इमां किङ्किणी स्वकीयां ममेयमित्येवं लक्ष्यैः चित्तरुपलक्ष्य परिचित्य अथानन्तरम् तया सुदत्या शोभनदन्तया कनकवत्या अवादि ॥ 163 ॥ किमवादीत्याकाङ्क्षायामाह-मदिति मच्छ्रोणिसूत्रात् पतिता कुतोऽसौ, प्रापि त्वया पापविनाकृतेन ? / ' अथो कुमारेण जगे मृगाक्षि !, निवेद्यतामित्यपतत् क चैषा ? ॥ 164 ॥ मम श्रोणिसूत्रात्कटिसूत्रात्पतिता असौ किङ्किणी पापविनाकृतेन पुण्यात्मना . त्वया । पुण्यात्मत्वाच्चौर्यादिप्रकाराभावे कुतः प्रकारात्यापि ? इति वदेति शेषः । अथो अनन्तरम् कुमारेण गुणवर्मणा जगे कथितम्, किमित्याह-मृगाक्षि ? एषा किङ्किणी क्व अपतदिति निगद्यताम् ? ॥ 165 ॥ अथ कनकवत्या उत्तरमाह-पपातेति पपात कुत्रेयमिति स्वतोऽहं, न वेद्मयनाभोगवशादवश्यम् । तया विचिन्त्येत्युदिते कुमारः, पुनर्जगौ हास्यविभासितौष्ठः ॥ 165 ॥ तया कनकवत्या विचिन्त्य इयं किङ्किणी कुत्र स्थाने पपात पतिता इतीदमनाभोगवशादननुसन्धानाद्धेतोरहमवश्यं निश्चयतो न वेद्मीतीत्थं स्वतः स्वयमेवोदिते कथिते पुनः हास्येन विभासितोष्ठः विकसितौष्ठः सन् कुमारः गुणवर्मा जगौ कथितवान् ॥ 165 / / . किं कथितवानित्यपेक्षायामाह-नैमीति नैमित्तिकोऽयं मतिसागरो मे, प्रिये ! वयस्यः परिपृच्छ्यतां ज्ञः, / अस्या निपातास्पदमात्तलील-मयं विदा प्राप्स्यति भास्वरेण ॥ 166 ॥ प्रिये ! ज्ञः विद्वान् नैमित्तिकः निमितज्ञः मे मम वयस्यः मित्रमयं समक्षस्थितो मतिसागरः परिपृच्छ्यताम् अयं मतिसागरः भास्वरेण उज्ज्वलेन विदा ज्ञानेन आत्तलीलमनायासमेवास्याः किङ्किण्याः निपातस्य पतनस्यास्पदं स्थानं प्राप्स्यति ज्ञास्यति ज्ञात्वा कथयिष्यतीति यावत् अत्र विच्छब्दविशेषणस्य भास्वरशब्दस्यास्त्रीलिङ्गत्वं चिन्त्यम्, विच्छब्दस्य भावाविच प्रत्ययान्तस्य स्त्रीत्वादिति ध्येयम् ॥ 166 ॥ अथ कनकवतीप्रश्नमाह-तयेति तया जगे तर्हि निवेद्यतां मे, पुरस्त्वयैषा पतिता क्य नाम ? / . बुद्ध्वा कुमाराशयमाह सोऽपि, बुद्धः प्रभाते कथयिष्यतेऽदः ॥ 167 ॥ Page #198 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 177 __तया कनकवत्या जगे उक्तम्--किमित्याह-तहि मे मम कनकवल्याः पुरस्त्वया मतिसागरेण एषा किङ्किणी क्व नाम पतिता, निवेद्यताम् कथ्यताम् । स मतिसागरोऽपि कुमारस्य गुणवर्मण आशयमाभिप्रायं बुद्ध्वा वाऽभिलक्ष्य आह - किमित्याह - बुद्धः ज्ञातवृत्तान्तः सन् प्रभाते अदः त्वत्प्रश्नोत्तरं कथयिष्यते, मयेति शेषः ॥ 167 / / अथ पुनरपि कुमारस्य जिनालयगमनमाह पूर्वेति. पूर्वक्रमेणाऽवनिपालपुत्रः, समं स्ववध्वा दिवसेऽपि तत्र । विमानमास्थाय समानधामा, जिनालयं प्रास्थित तं लयेन ॥ 168 ॥ पूर्वक्रमेण पूर्ववत् समानधामा माननीयतेजाः अवनिपालपुत्रः राजपुत्रो गुणवर्मा तत्र तस्मिन् दिवसेऽपि स्ववध्वा कनकवत्या समं विमानं गुप्तरीत्या आस्थायारुह्य लयेन रसात् तं प्रागुक्तं जिनालयं प्रति प्रास्थित प्रस्थितवान् ॥ 168 ॥ अथ तस्याः सुवर्णाङ्गदापहारमाह तस्येति । तस्यास्तदा वैणिकतां श्रयन्त्याः , स्रस्तः सुवर्णाङ्गद एव तत्र । क्षिप्रं कुमारेण स किङ्किणीवत्, प्रच्छन्नमादीयत कौशलेन ॥ 169 ॥ तदा तत्र जिनालये वैणिकतां वीणावादनं श्रयन्त्याः कुर्वन्त्यास्तस्याः कनकवत्याः स्रस्तः पतितः सुवर्णास्याङ्गदो बाहुभूषणम् । कुमारेण गुणवर्मणा कौशलेन चातुर्यपूर्वक किङ्किणीवत् क्षिप्रं शीघ्रं प्रच्छन्नं गुप्तरीत्या यथा नान्यो लक्षयेदित्येवमादीयत गृहीतः ॥ 169 ॥ _अथ पुनरपि कुमारस्य कनकवतीभवनगमनमाह विमानेति - विमानमारुह्य तथैव पूर्व-क्रमेण ते स्थानमथाऽऽययुः स्वम् । प्रातः कुमारः सुहृदे समय, स्वर्णाङ्गदं तद्भवनं समागाद् ॥ 170 ॥ अथानन्तरं नृत्यसमाप्तौ तथैव पूर्वक्रमेण पूर्ववत् ते कुमारादयः विमानमारुह्य स्वं स्थानमाययुः कुमारः गुणवर्मा प्रातः स्वर्णाङ्गदं सुहृदे मित्राय मतिसागराय समर्म्य दत्त्वा तस्याः कनकवत्याः भवनं समागात् समागतवान् ॥ 170 ॥ अथ कनकवत्याः पुनः प्रश्नमाह भयादिति भयात् तयाऽप्रच्छयथ मन्त्रिपुत्र-स्तत्किङ्किणीवृत्तमवृत्तपूर्वम् । स प्राह तत्किङ्किणिकानिपात-स्थानं मया नेत्रपथेऽध्यरोपि ॥ 171 ॥ अथ कुमारागमनानन्तरं तया कनकवत्या भयाद्रहस्यभङ्गभिया मन्त्रिपुत्रः मतिसागरः अवृत्तपूर्वम् अभूतपूर्वम् किङ्किणीवृत्तं तन्निपातस्थानादिरूपमपृच्छि पृष्टः स मतिसागरः प्राह, किमित्याह मया मतिसागरेण तस्याः किङ्किणिकाया निपातस्थानं नेत्रपथेऽध्यरोपि कृतमित्यर्थः ' दृष्टिगोचरीकृतमित्यर्थः ॥ 171 ॥ - शा. 23 Page #199 -------------------------------------------------------------------------- ________________ 178 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । अथ तयोरपरमपि प्रश्नोत्तरमाह किञ्चेति किञ्चापरं किञ्चन ते प्रणष्टं, मयाऽपि तत्स्थानमवेक्षितं च । अजानती सा तमपृच्छदेवं, तत् किं स च माह भुजाङ्गदस्ते ॥ 172 ॥ किश्च अपरञ्च अपरमन्यदपि किश्चन ते प्रणष्टमस्ति मया मतिसागरेण च तस्यान्यस्य त्वद्वस्तुनोऽपि स्थानमवेक्षितम् । सा कनकवती अजानती अजानाना सति किं तन्मम पतितं वस्त्वित्येवमपृच्छत् स मतिसागरश्च प्राह किमित्याह ते तव भुजाङ्गदः इति ॥ 172 ॥ क्वास्ते तदिति चेत्तत्राह अवापीति अवापि तद् येन ममापि तेन, समर्पितं तर्पितकोविदेन । इदं निशम्याऽवनिपालकन्या, स्वचेतसा चिन्तयति स्म चैवम् ॥ 173 ॥ तत्पतितस्ते भुजाङ्गदः येनावापि प्राप्तः तर्पितकोविदेन सन्तोषितविज्ञेन विद्वज्जनप्रियेण' तेन पुरुषेण मम समर्पितं दत्तमपि, इद मतिसागरोक्तं निशम्य अवनिपालकन्या राजपुत्री कनकवती स्वचेतसा एवं वक्ष्यमाणप्रकारेण च विचिन्तयति स्म ॥ 173 ॥ . तस्याश्चिन्तनमेवाह शानादिति ज्ञानादयं तद्वितयप्रपात-स्थानं विजानाति न तद् विचित्रम् । चित्रं तदेतद् मम मानसस्य, जज्ञेऽपि यद् द्वैतमिदं करस्थम् ॥ 174 ॥ अयं मतिसागरः ज्ञानात् ज्ञानप्रभावाद् तस्य द्वितयस्य किङ्किण्या अगदस्य प्रपातस्य पतनस्य स्थानं विजानाति तज्ज्ञानं विचित्रमाश्चर्यकरं न ज्ञानप्रभावादतीतस्यापि ज्ञानसंभवादिति भावः, ननु तर्हि किं चित्रमिति चेत्तत्राह मम मानसस्य एतच्चित्रमाश्चर्यम् यत्तदङ्गदः करस्थमपि द्वैतं संशयास्पदं जातम्, तदेव चित्रमित्यर्थः ॥ 17 ॥ अथ तस्या अग्रिमवितर्कमाह तदत्रेति तदत्र केनापि हि कारणेन, भाव्यं ध्रुवं साम्प्रतमन्यथा न । अदृश्यताप्राप्तिमृते तु तत्र, स्वयं समायाति कथं प्रियोऽपि ॥ 175 ॥ तत्करस्थमपि द्वैतमजनीत्यतोऽत्र विषये साम्प्रतं केनाप्यज्ञातेन कारणेन हि ध्रुवमवश्यं भाव्यम्, अन्यथा प्रकारान्तरं न नास्ति, प्रियागमनं जिनालये सन्देग्धि अदृश्येति प्रियः गुणवर्माऽपि तत्र देवजिनालये अदृश्यताप्राप्तिम् अदृश्यशरीरतालब्धिमृते विना स्वयं कथं समायाति गन्तु प्रभवति ? नैव प्रभवतीत्यर्थः ॥ 175 ॥ अपरमपि तस्याः चिन्तितमाह दिनमिति दिनं द्वितीयं समुपैति चात्र, विखिन्ननेत्रप्रिय एष एव । जडाशयानामपि तद् विगेया, हहा ! भविष्यामि निरुत्तराऽहम् ॥ 176 ॥ Page #200 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् । 179 - एषः प्रिय एव गुणवर्माऽपि विखिन्ननेत्रः रात्रिजागृतवदलसनेत्र एवं द्वितीयं दिनं परदिवसे जिनालयगमनात् परदिवसे इति यावत् अत्र मद्भवने समुपैति आगच्छति, तत्ततः अहं कनकवती हहा इति खेदे निरुत्तरा उत्तरं दातुमसमर्था सती जडाशयानामपि साधारणजनानामपि किम्पुनः शिष्टानां विगेया निन्दनीया भविष्यामि पत्युरुचितोपचाराकरणादितिभावः ॥ 176 ॥ ___ अथ तस्या उक्तिमाह-चिरमिति चिरं विचिन्त्येति नरेन्द्रपुत्री, प्रोचे प्रिय ! क्वास्ति स बाहुरक्षः ? / आदेशतस्तस्य स मन्त्रिपुत्रः, समर्पयामास तमेव तस्यै ॥ 177 ॥ इत्युक्तप्रकारेण चिरं विचिन्त्य नरेन्द्रपुत्री कनकवती प्रोचे किमित्याह प्रिय ! स बाहुरक्षोऽङ्गदः क्वास्ति ? तस्य गुणवर्मणः आदेशतः स मन्त्रिपुत्रः मतिसागरः एव तस्यै कनकवत्यै तमङ्गदं समर्पयामास ॥ 177 ॥ अथ कुमारकृतपतनस्थानमाह अवादीति अवादि भूपालसुतेन भूयः, क कान्तिकान्ते पतितस्तवायम् । तयाऽभ्यधायि स्वयमेव चास्य, पातं न जानाति किमार्यपुत्रः ? ॥ 178 ॥ भूपालसुतेन गुणवर्मणा भूयः पुनरवादि पृष्टम् किमित्याह कान्त्या रुच्या कृत्वा कान्ते कमनीये तव कनकवल्या अयमङ्गदः क्व स्थाने पतितः ? / तया कनकवत्या अभ्यधायि उत्तरितम्, किमित्याह आर्यपुत्रः स्वयमेव चास्याङ्गदस्य पातं पतनस्थानं न जानाति किम् ? अपि स्ववश्यं जानातीत्यर्थः एवञ्च मया तत्स्थानकथनेनालमिति भावः ॥ 178 ॥ अथ कुमारकृतोत्तरमाह-जानामीति* जानामि नाहं मम चापरेण, त्वद्वाहुरक्षश्च समर्पितोऽयम् । ___ इतीरयन्तं तमुवाच साऽपि, प्रियोत्तरेणाऽलमनुत्तरेण ॥ 179 ॥ ___ अहं गुणवर्मा न जानामि अङ्गदपतनस्थानमिति शेषः ननु तर्हि कथं प्राप्त इति चेत्तत्राह अयं त्वबाहुरक्षोऽङ्गदः अपरेणान्येन पुरुषेण मम समर्पितो दत्तः । इतीत्थमीरयन्तं कथयन्तम् गुणवर्माणं सा कनकवत्युवाच, किमित्याह-प्रिय ! अनुत्तरेण पूर्वोक्तेण उत्तरेण अलम् पर्याप्तम्, त्वं स्वयमेव जानासीति पूर्वोक्तमेवोत्तरमित्यन्येनालमित्यर्थः ॥ 179 / / अथ तदापत्तिमाह त्वयेति त्वया यदि स्वेन युगं तदाऽऽप्तं, ममाङ्गदः किंङ्किणिका च तत् सद् । अथापरेण प्रतिपादितं ते, तदा ममाऽनावपि नास्ति शुद्धिः ॥ 180 ॥ यदि त्वया गुणवर्मणा स्वेनात्मनैवा तत्किङ्किणिकाऽङ्गदं च युगं द्वयमाप्तं तदा सदुत्तमं जातं, अथ पक्षान्तरे, अपरेण पुरुषेण ते तव तवयं प्रतिपादितं दत्तं चेत्तदा मे ममाग्ना Page #201 -------------------------------------------------------------------------- ________________ 180 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः । वपि अग्निस्नाने कृतेऽपि शुद्धिः पातिव्रत्यं नास्ति पतिव्रताया भूषणस्य पत्यन्यपुरुषप्राप्तिः संशयस्थानमिति गूढाशय इति भावः ॥ 180 / / अथ तस्या लज्जामाह-इतीति इति प्रकाश्यैवमवाङ्मुखी सा, द्वेधा विवेकापगमाद् बभूव । अथावनीवासवनन्दनस्तां, प्रसाध वाक्यैर्मधुरैस्ततोऽगात् ॥ 181 ॥ इत्युक्तप्रकारेण प्रकाश्य उक्त्वा 'सा कनकवती विवेकापगमादनौचित्यसमाचाराद्धेतोः द्वेधा वचसा मुखेन चावाङ्मुखी नम्रसुखी अनुत्तरा च बभूव । लज्जया नम्रमुखी रहस्यभङ्गादनुत्तरेत्यर्थः । अथानन्तरमवनीवासवनन्दनो गुणवर्मा तां कनकवतीं मधुरैः वाक्यैः प्रसाद्य ततः स्थानादगात् ॥ 181 ॥ अथ कुमारस्य पुनः कनकवती भवनागमनमाह-स्नानेति स्नानाशनादीनि वितत्य कृत्या न्ययं तथैवेत्य पुनर्निशायाम् । इमां समालोकत हा ! विलक्षां, प्रेष्याद्वयेनेतिकथाप्रसक्ताम् ॥ 182 ॥ अयं गुणवर्मकुमारः स्नानाशनार्दानि कृत्यानि वितत्य समाप्य तथैव पूर्ववदेव निशायां रात्रौ पुनः एत्य आगत्य, हा खेदे प्रेष्याद्वयेन दासीद्वयेन सह इति वक्ष्यमाणप्रकारेण कथाप्रसक्ताम् वार्तालापसंलग्नां विलक्षां खिन्नामिमां कनकवतीं समालोकत दृष्टवान् ॥ 182 ॥ का सा कथेत्याह-अहमिति अहं हले ! किं विदधेऽतिमन्द-भाग्योदयानेन विधापिता यत् । एतं कनीत्वे शपथं कथञ्चिदू, विद्याधरेन्द्रेण दुराशयेन ॥ 183 ॥ हले ! दासि ! यत् अनेन बुद्धिस्थेन दुराशयेन दुष्टेन विद्याधरेन्द्रेण कनीत्वे कन्याऽवस्थायां कथञ्चिदेतं वक्ष्यमाणप्रकारं शपथं प्रतिज्ञां विधापिता कारिता, अतोऽहं अतिमन्दः भाग्योदय यस्याः सा तादृशी किं विदधे कुर्वे ॥ 183 ॥ कोऽसौ शपथ इत्याह-ममेति ममानिदेशेन कदाचनाऽपि, काम्यो भवत्या न निजोऽपि भर्ता । / भयं दधत्या मयकाऽपि तस्मा-दिदं वचः स्वीकृतमल्पबुद्धया ॥ 184 ॥ भवत्या कनकवत्या मम विद्याधरेन्द्रस्य अनिदेशेन निदेशं विना कदाचनापि निजः भर्ताऽपि अन्यस्य तु कथैव केति भावः । न काम्यः कामसुखाय श्रयणीयः । ननु त्वया ईदृशः शपथो न स्वीकर्तुमुचित इति चेत्तत्राह-मयका मया कनकवत्याऽपि तस्माद्विद्याधरेन्द्रात्सकाशात् भयं दधत्या सत्याऽल्पबुद्धया मन्दमतित्वाद्धेतोः इदमुक्तप्रकारं वचो वचनं स्वीकृतम् ॥ 184 ॥ Page #202 -------------------------------------------------------------------------- ________________ 181 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । ननु अज्ञानकृतस्य शाने सति परिहार एव प्रतीकार इति चत्तत्राह-प्राणेति पाणपियोऽयं मम चाहमस्य, प्राणप्रिया रूपगुणानुरूपा । अवैमि तन्नेदमहं यदस्य, जय्योऽस्ति वा नैव स खेचरेन्द्रः ॥ 185 ॥ अयं गुणवर्मा मम कनकवत्याः प्राणप्रियः रूपैर्गुणैश्च कृत्वाऽनुरूपा योग्या अहं कनकवती चास्य गुणवर्मणः प्राणप्रिया ननु तर्हि तादृशशपथत्यागे कोऽन्तराय इति चेत्तत्राह-अहं कनकवती तदिदं नावैमि जानामि, इदमिति किमित्याह यत् स खेचरेन्द्रः अस्य मम पत्युः जय्यः जेतुं शक्योऽस्ति न वाऽथवा नैव, एतदज्ञानेऽपि शपथत्यागेऽनिष्टस्यापि सम्भवादिति भावः ॥ 185 / / तस्य जय्यत्वे स्वेष्टसिद्धिमाह-यदीति यद्यायपुत्रस्य भवेत् स जय्यो, मनोरथास्तद् मम पूरिताः स्युः । अथाऽन्यथा देवमिदं विधत्ते, तद् व्योमपुष्पायितमेव भूयात् ॥ 186 ॥ यदि आर्यपुत्रस्य मम पत्युर्गुणवर्मणः स विद्याधरेन्द्रः जय्यो भवेत् तत्तर्हि मम कनकवत्याः मनोरथाः कामसुखाद्यभिलाषाः पूरिताः स्युः अथ अथवा दैवं भाग्यमिदं स्वेष्टं अन्यथा स्वमनोरथविपरीतं विधत्ते, यदि दैववशात् स मम पत्युः जय्यो नास्ति, तत्तर्हि तन्मम स्वेष्टं व्योमपुष्पायितं व्योमपुष्पवदेव कृतं स्यात् अपूर्णमेव तिष्ठेदित्यर्थः ॥ 186 ॥ अथात्र दासीदत्तमन्त्रमाह-इत्यादिकमिति इत्यादिकं तां पुनरुक्तयन्ती, प्रेष्याऽब्रवीत् स्वाभिमतं हितं c। गृहाधिदेवीव गृहेऽद्य तिष्ठ, त्वं स्वामिनीहैमि विशिष्य तत्र ॥ 187 ॥ इत्यादिकमुक्तप्रकारं तां दासी प्रति पुनरक्तयन्ती पुनः पुनः कथयन्ती तां कनकवतीं प्रेष्या दासी स्वस्य अभिमतं सम्मतं हितं पथ्यं चाब्रवीत्, किन्तदित्याह-स्वामिनि ! त्वं कनकवती अद्य गृहाधिदेवीव गृहदेवतेव इह गृहे तिष्ठ, तत्र जिनालये अहं दासी विशिष्य वेशभूषादिना विशिष्य भूत्वा एभि यामि ॥ 187 ॥ ननु तत्र यदि मदीया पृच्छा स्यात्तदा किं स्यादिति चेत्तत्राह-त्वदिति त्वत्स्वामिनो किं न समागताऽये-त्येवं यदि प्रक्ष्यति मां स खेटः । तदा तदग्रे विदधे पुराऽह-मप्युत्तरं ते वपुषः सरुक्त्वम् ? ॥ 188 ॥ यदि स खेटः विद्याधरः अद्य त्वत्स्वामिनी कनकवती किं कुतो हेतोर्न समागतेत्येवं मां दासी प्रक्ष्यति तदा तस्य विद्याधरस्याने अहं दासी अपि ते तव कनकवत्याः वपुषः सरुक्त्वमस्वस्थता एवोत्तर पुरा विदधे विधास्यामि, पुरा योगे वर्तमानेति बोध्यम् ॥ 188 ॥ Page #203 -------------------------------------------------------------------------- ________________ 182 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । एवं कृतेऽन्यदपीष्टं सिद्धयेदित्याह प्रेति प्रकुर्वती त्वेवमहं तदीयं, ज्ञास्याम्यभिप्रायमपि प्रकृत्या । ईदृक् तु युक्तं विनिशम्य सम्यक, सा राजकन्या दिशति स्म तां च ॥ 189 ॥ एवं त्वित्थं प्रकुर्वती तत्प्रश्नस्यैवं प्रकारेणोत्तरं ददत्यहं दासी प्रकृत्या तदाकारेङ्गितेन तदीयं विद्याधरस्याभिप्रायमपि ज्ञास्यामि ईदृगुक्तप्रकारं युक्तं युक्तियुक्तं विनिशम्य तु सा राजकन्या कनकवती तां दासी सम्यग् दिशति आज्ञापयति स्म च ॥ 189 ॥ अथ दासीकुमारयोविमानरोहणमाह-अथेति अथ क्षणात् तद्विहिते विमाने, समारुहोह प्रयता भुजिष्या । मारोहकारी स कुमार एव, तस्यैकदेशं स तथैव भेजे ॥ 19 ॥ अथानन्तरम् क्षणात् तया कनकवत्या विहिते विकृते विमाने भुजिष्या दासी प्रयता सावधाना सती समारुरोह मायाः लक्ष्म्याः आरोहकारी अतिशायकः विशिष्टलक्ष्मीसम्पन्नः स कुमारो गुणवर्मा एव च तथैव पूर्ववदेव तस्य विमानस्यैकदेशं भेजे विमानैकदेशे क्वचित्कोणे स्थितवान् अत्र श्लोके स स इति पुनरुक्तपाठः मया तु एकत्र चकारमाश्रित्य व्याख्यातम् ॥ 190 / / अथ विद्याधरप्रश्नमाह-प्रेष्यामिति प्रेष्यां समीक्ष्योपगतां स तत्र, विद्याधरोऽपृच्छदतुच्छदर्पः । न स्वामिनी ते कथमागताऽद्य, श्रुत्वेति सोवाच वचस्विनी तम् ? ॥ 191 ॥ अतुच्छदर्पोऽत्यभिमानी स विद्याधरः तत्र जिनालये प्रेष्यां दासीमेकाकिनीमेवोपगतामागतां समीक्ष्य अपृच्छत् किमित्याह-अद्य ते स्वामिनी कनकवती कथं नागता, इतीत्थं श्रुत्वा वचस्विनी वाक्पटुः सा दासी तं विद्याधर प्रत्युवाच ॥ 191 / / तदुक्तिमेवाह-नेति न स्वामिनी स्वामिसमीपमागाद्, यदद्य तद्वमणि पाटवं न । भूभङ्गभीमं विदधत् क्रुधाऽऽस्य, ततो बभाषे स च खेचरेन्द्रः ॥ 192 ॥ स्वामिनी कनकवती स्वामिनः तव विद्याधरेन्द्रस्य समीप नागात् तत्र हेतुमाह-यद्यतोऽद्य तस्याः कनकवत्याः वर्मणि शरीरे "शरीरं वर्म विग्रहः" इत्यमरः पाटवं स्वस्थता न, नह्यस्वस्थेन शरीरेण कोऽपि क्वापि गन्तुं प्रभवतीति भावः, ततस्तदुत्तरं श्रुत्वा स खेचरेन्द्रश्च क्रुधा क्रोधेनास्यं मुखं भ्रुवो भङ्गेन कौटिल्येन भीमं भयङ्करं विदधत्सद् बभाषे ॥ 192 ॥ तद्भाषणमेवाह भोः इति भोः खेचराः यूयमगण्यपुण्या, युगादिनाथस्य जिनेश्वरस्य । स्नानं विधद्ध्वं त्वहमद्य तस्या, द्वेधाऽपि मान्द्यापगमं karomi ॥ 193 ॥ Page #204 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwmom Ao श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् भोः खेचराः अद्य अगण्यपुण्याः अमितपुण्यवन्तः यूयम् जिनेश्वरस्य युगादिनाथस्य स्नानमभिषेकं विधद्ध्वम् कुरुध्वम्, ननु भवान् किं करिष्यतीति चेत्तत्राह-अहं विद्याधरेन्द्रस्तु तस्याः कनकवत्याः द्वेधा बुद्धिकृतस्य स्वशरीरकृतस्य च मान्यस्य जडताया अस्वस्थतायाश्चापगमं प्रतिकारं करोमि मन्दबुद्धिमान्यव्याजान्नायातेति तां दण्डयामीतिस्वाभिप्रायोक्तेः परिकरालङ्कारः । / 193 ॥ अथाग्रिमं खेचरकृत्यमाह-प्रेष्यामिति प्रेष्यां विकृष्य स्वकरेण वेण्या, बभाण खेटः स रुषाऽरुणाक्षः । निर्वातु पूर्व मम रोपवहि-स्तवाऽसृजा दासि ? विनाशितायाः ॥ 194 ॥ स खेटो विद्याधरः रुषा अरुणाक्षः सन् स्वकरण प्रेष्यां दासी वेण्या कृत्वा वेणी गृहीत्वेत्यर्थः विकृष्याकृष्य बभाणोचे, किमित्याह-दासि ! पूर्वमादौ मम रोषवह्निः क्रोधाग्निः विनाशिताया हतायास्तव दास्या असृजा रक्तेन निर्वातु शाम्यतु, त्वां हन्मीति यावत् ॥ 194 ॥ अथ दासीकृतोत्तरमाह-सेति सा धैर्यमालम्ब्य जगौ विधेहि, तवोचितं यद् रुचितं च यत् ते। अस्मादृशां स्तोकमिदं न किंवा, युष्मादृशोपासनललासानाम् ? ॥ 195 ॥ सा दासी धैर्यमालंब्य जगौ, किमित्याह यत्तव विद्याधरेन्द्रस्योचितं स्वरूपयोग्यम् स्त्रियोऽवध्यत्वात्तत्र तव प्रवृत्तिः दुर्जनोचितेति काकुरिति भावः । यच्च ते तुभ्यं रुचितमिष्टं तद्विधेहि युष्मादृशानां दुर्जनानामुपासने सेवने लालसानां साभिलाषाणामस्मादृशां मन्दभाग्यानामिदं वधादि स्तोकमल्पमेव किं न ? अपि त्वल्पमेवत्यर्थः दुर्जनसेवकानां वध उचित एवेति भावः अत्रापि पूर्ववत्परिकराऽलङ्कारः ॥ 195 ॥ .' अथ विद्याधरोक्तिमाह सेति स चाब्रवीत् तां ग्रहिले किमेतद्,ब्रवीषि कालप्रतिमस्य मेऽग्रे ? / त्वमिष्टदेवं स्मर चैकताना-शरण्यमन्यं यदि वा श्रयस्व ॥ 196 ॥ तां दासी प्रति स विद्याधरश्चाब्रवीत् , किमित्याह अहिले ! मत्ते ! दासि ! कालप्रतिमस्य प्राणापहारकत्वादन्तकतुल्यस्य मे मम विद्यधरस्याग्रे एतदुक्तप्रकारं किं ब्रवीषिः नैवमुक्त्या त्वत्त्राणमिति भावः, तदेवाह- एकताना एकाग्रचित्ता सति स्वमिष्टं देवं स्मर, यथा स प्रसद्य त्रायेतेति भावः, यदि वाऽन्यं स्वेष्टदेवान्यं शरण्यं रक्षकं श्रयस्व न च तावताऽपि त्वत्राणमिति साभिप्रायोक्तिः ॥ 196 ॥ अथ दासीप्रतिवचनमाह देवस्येति देवस्य पादान् सततं स्मरामि,युगादिनाथस्य न चापरस्य । अन्यं शरण्यं न समाश्रयामि,मुक्त्वा कुमारं गुणवर्मसंज्ञम् ॥ 197 ॥ Page #205 -------------------------------------------------------------------------- ________________ __ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । इत्युद्धतां वाचमुदीरयन्ती-मिमां स खड्गेन लुनाति यावत् । तावत् कुमारोऽयमभूत् पुरस्तात्, तस्यैव कृष्टासिरतिप्रकृष्टः ॥ 198 ॥ देवस्य युगादिनाथस्य पादान् चरणान् सततं नत्वापत्काल एव स्मरामि, अपरस्य कस्यचिन्न तथा गुणवर्मसंज्ञं कुमारं मुक्त्वा अन्यं शरण्यं रक्षकं न समाश्रयामि, इतीत्थमुद्धताम् उच्छृखलां वाचमुदीरयन्तीमुच्चारयन्तीमिमां दासी स विद्याधरः खड्गेन यावल्लुनातिछिन्नत्ति तावच्चायं कुमारो गुणवर्मा अति प्रकृष्टोऽतिबलवान् कृष्टासिरुद्यतासिः सन् एव तस्य विद्याधरस्य पुरस्तादग्रतोऽभूत् ॥ 197 ॥ ॥ 198 // // युग्मम् ॥ अथ कुमारोक्तिमाह पवमिति- एवं बभाषे स च खेचरं तं, दोर्द्न्न्द्द्क्न्न्द्दूम्प्नेतुमिच्छुः। ... रणेन तेनैव वराक ! गेहे, नर्दिन्नरे ! स्त्रीषु पराक्रमस्ते ॥ 199 ॥ तेन खेचरेण सहैव रणेन दोर्दण्डयोः बाहुदण्डयोः युद्धेन कृत्वा कण्डूं खजूं युद्धाभिलापमित्यर्थः अपनेतु दूरीकर्तुम् पूरितुमिति यावत् इच्छुः सन् स कुमारश्च तं खेचरं एवं बभाषे एवमिति किमित्याह -अरे ! वराक ! दुर्जन ! गेहे नर्दिन् ! न तु बहिः तादृशपराक्रमाभावादिति साभिप्रायोक्तिः । ते तव स्त्रीष्वेव पराक्रमः, न तु पुरुषेषु, दुर्जनानां मिथ्याबलाभिमानिनामन्यत्रावसराभावादिति भावः ॥ 199 ॥ . स्त्रीषु शस्त्रप्रवृत्ति निन्दन्नाह उन्मत्तेति- . उन्मत्तबालाऽर्भकवृद्धमत्त-प्रमत्तरोगार्तनिरायुधानाम् । वधाय धावन्ति गृहीतशस्त्रा,ये केऽपि तेषां किल जीवितं धिक् ॥ 20 ॥ ये केऽपि दुर्वृत्ताः उन्मत्तानाम् भ्रान्तचित्ततया प्रतिकर्तुमसमर्थत्वादयोग्यानाम् बालानां प्रथमवयःस्थानामप्राप्तविद्यानाम् स्वभावत एवाकुशलानाम् अबलाजनानां वा अर्भकाणां बलबुद्धिशस्त्राद्ययोग्यानां शिशूनान् वृद्धानां गतबलानां शिथिलेन्द्रियाणाम् मत्तानां प्रमत्तानां रोगार्तानाम् निरायुधानाम् च वधाय गृहीतशस्त्राः सन्तो धावन्ति,तेषामन्यायिनां जीवितं धिङ् निन्दितं किल प्रतीकारासमर्थे शस्त्रप्रवृत्तिर्न वीरयोग्येति भावः ॥ 20 ॥ अथ विद्याधरसरम्भमाह तदिति तदनतस्त्वं मम तिष्ठ तिष्ठे-त्युदीरयन्तं क्षितिपालपुत्रम् । दासी विमुच्यैष समाजगाम, पुरः स्वपाणौ निदधत् कृपाणम् ॥ 201 ॥ तत्ततो हेतोः त्वं विद्याधरः मम त्वत्प्रतिभटस्य योग्यस्य गुणवर्मणोऽग्रतः तिष्ठ तिष्ठ ! इतीत्थमुदीरयन्तं भर्त्सयन्त क्षितिपालपुत्रं गुणवर्माणं प्रति एष विद्याधरः स्वपाणौ कृपाणं खड्गं निदधद् दासी विमुच्य त्यक्त्वा पुरोऽग्रतः समाजगाम ॥ 201 ॥ Page #206 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मथ तयोयुद्धमाह-तत इति ततः सशकं समवेक्षितौ ता-वेकत्र राशाविव जीवशुक्रौ । विद्याधरैरायुधसंविधान-श्चिरं रणं चक्रतुरुग्रबाहू ॥ 202 ॥ ततोऽनन्तरम् एकत्र एकस्मिन् राशौ प्रसिद्ध मेषादिनक्षत्रे जीवशुक्रो बृहस्पतिभार्गवाविव स्थितौ उग्रबाहू बाहुबलभूयिष्ठौ तौ गुणवर्मविद्याधरौ विद्याधरैः सशकं को जेष्यतीति शङ्कापुरस्सर यथास्यात्तथा समवेक्षितौ विलोकितौ सन्तौ आयुधानां संविधानैः सम्यक्प्रयोगैः कृत्वा चिरं रणं युद्धं चक्रतुः ॥ 202 ॥ अथ विद्याधरवधमाह-वरीति वरिष्यते खेचरराजमेव, ध्रुवं जयश्रीरिति खेचराणाम् । यावद् गिरः खेऽपि समुल्लसन्ति, तावत् कुमारेण शिरोऽस्य लूनम् ॥ 203 ॥ जयश्रीः जयलक्ष्मीः ध्रुवं निश्चयेन खेचरराजं विद्याधरेन्द्रमेव वरिष्यति, विद्याधरेन्द्र एवजेष्यतीत्यर्थः । इत्येवं गिरः खेचराणां यावद्यदवधि खे आकाशे समुल्लसन्ति निःसरन्ति तावत्तदवध्येव कुमारेण गुणवर्मणा अस्य विद्याधरेन्द्रस्य शिरो लूनम् छिन्नम् , हतः स इत्यर्थः ॥ 203 ॥ . . विद्याधरवधप्रकारमाह-पौरोगव इति । पौरोगवः सूरणकन्दकस्य, यथैव खण्ड द्वितयं कृपाण्या । - निशातधारेण तथाऽसिनैव, चक्रे कुमारः स च खेचरस्य ॥ 204 ॥ यथैव येन प्रकारेणैव पौरोगवः पाकागारिकः कृपाण्या लघुकर्तरिकया सूरणस्य तन्नाम्नः कन्दकस्य खण्डद्वितयं भागद्वयं करोतीति शेषः तथा तेन प्रकारेणैव स कुमारो गुणवर्मा च निशितधारेणातितीक्ष्णेनासिना खड्गेन खेचरस्य विद्याधरेन्द्रस्य चक्रे खण्डद्वितयमिति सम्बध्यते अल्पप्रयासेनैव गुणवर्मणा खेचरो हत इति यावत् ॥ 204 ॥ ननु पातकमिति चेत्तत्राह-कुर्वन्तीति कुर्वन्ति किं नाम न दुष्कराणि, नराः प्रियाथै विषयोपतप्ताः ? रामोऽम्बुधिं किं न बबन्ध सीता-कृते महाभारतमन्यथा किम् ? ॥ 205 ॥ विषयेण उपतप्ताः पीडिताः विषयप्राप्तावुत्कटेच्छावन्त इति यावत् , नराः प्रियार्थ प्रियाप्राप्यर्थे, प्रियामुद्दिश्य यथास्यात्तथा वा, किंनाम दुष्कराणि न कुर्वन्ति ? अपि तु सर्वाणि दुष्कराण्यपि कुर्वन्त्येवेत्यर्थः । तत्र दृष्टान्तमाह रामः प्रसिद्धो दाशरथिः सीतायाः स्वभार्यायाः कृते निमित्तमम्बुधिं समुद्रं न बबन्ध किम् ? अपि तु बबन्धैव, समुद्रबन्धनात्मकमतिदुष्करमपि कर्म प्रियार्थं कृतवानेवेति भावः । महाभारतं तदाख्यं प्रसिद्धं युद्धम् अन्यथा प्रियानिमित्तं 'zA0 24 Page #207 -------------------------------------------------------------------------- ________________ 186 श्रीशान्तिनाथमहाकाव्यम् षोडशः srgH। vinaiva kim ? api tu na, kintu द्रौपदीनिमित्तमेव तादृशं सकललोकक्षयकरं महाभारतं जातमिति भावः ॥ 205 ॥ अथ शेषविद्याधरवशीकारमाह-परीति परिच्छदस्तस्य कुमारकस्य, तमेव भीरुः शरणं प्र्पेदे। अत्रान्तरे ताः प्रवरा रमण्य-स्तिस्रोऽपि तं राजसुतं समेयुः ॥ 206 ॥ तस्य विद्याधरस्य परिच्छदः परिजनवर्गः कुमारकस्य कुमारसकाशाद्, शेषे षष्ठी, भीरुः भीतः सन् तं कुमारं गुणवर्माणमेव, शरणं रक्षकं प्रपेदे प्रपन्नवान्, अत्रास्मिन्नन्तरेऽवसरे ताः पूर्वोक्ताः प्रवराः उत्तमाः तिस्रः रमण्योऽपि तं राजसुतं गुणवर्माणं प्रति समेयुरागताः ॥ 206 ॥ अथ तासां कुमारप्रशंसनमाह-महेति महानुभावोत्तम ? साधु साधु, त्वयाऽद्य विद्याधरपाशतोऽस्मात् । यद् रक्षिता इत्यधिकं ब्रुवाणा-स्ता भासितास्तेन कुमारकेण ॥ 207 ॥ महानुभावेषु तेजस्विषु उत्तम ? श्रेष्ठ ! कुमार ? साधु साधु पुनः पुनः स्तुत्यो भवानित्यर्थः, तत्र हेतुमाह-यद्यतः त्यया अद्य अस्मात् त्वया हतद्विद्याधरपाशतः निन्द्यविद्याधरतः रक्षिताः इतीत्थमधिकं पुनः पुनः ब्रुवाणास्ता रमण्यः तेन कुमारकेण गुणवर्मणा भाषिताः पृष्टाः ॥ 207 ॥ किं पृष्टा इत्याह-यूयमिति यूयं सुताः कस्य कथं गृहीताः, क्षुद्रेण रौद्रेण बलादनेन ?' इदं निगाद्यं यदि तद् ममागे, सहोदरस्येव विशंसमात्थ ॥ 208 ॥ यूयं कस्य सुताः ? क्षुद्रेण नीचेन रोद्रेण क्रूरेण चानेन मृतेन विद्याधरेण बलाद् बलपूर्वकं कथं केन प्रकारेण गृहीताः ? यदि इदं मया पृष्टं निगाचं वक्तुं योग्यं तत्तर्हि सहोदरस्य सोदरभ्रातुरिव मम गुणवर्मणोऽये विशंसमनाशङ्कम् आशङ्कां विहायेति यावत् , आत्थ कथयत ॥ 208 ॥ अथ तदुत्तरमाह एकैति एकाऽवदत् तासु शुचिस्मितासु, सुतास्म्यहं शङ्खपुराधिपस्य । श्रीदुर्लभस्याश्रितकल्पक्ष-च्छायाभृतो दुर्लभभूमिभर्तुः ॥ 209 ॥ तासु शुचिस्मितासु विशदहासासु एका मुख्या प्रथमा वा अवदत् , किमित्याह--अहंशङ्खपुराधिपस्य आश्रितेषु शरणापन्नेषु कल्पवृक्षस्य छायां प्रतिबिम्बं विभीति तस्य, आश्रितेषु कामितप्रदत्वात्कल्पद्रुकल्पस्य दुर्लभायाः लब्धुमशक्यायाः अत्युत्कृष्टाया इति यावत् , भूमेः भर्तुः श्रीदुर्लभस्य तदाख्यस्य नृपस्य सुता अस्मि ॥ 209 ॥ Page #208 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनयुतम् अंथ स्वापहारमाह-स्वप्ने इति स्वप्नोऽम्बया यत्कमला व्यलोकि ख्याताऽस्मि नाम्नी कमलावती तत् । अनेन कन्यैव सुखेन सुप्तो-त्पाटय स्वयं कुटिमतोऽपि नीता ॥ 210 ॥ यद्यतः अम्बया मात्रा मयि गर्मस्थायां सत्यामित्यर्थः बलाल्लभ्यते, कमला lakSmIya'loki दृष्टा, तस्माद्धेतोः कमलावती इति नाम्ना ख्याताऽस्मि । कन्या कुमारिका शिशुर्वा एव सुप्ता सत्यहम् , अनेन त्वया हतेन विद्याधरेण स्वयमेव सुखेनानायासेनैव, यद्वा सुखेन सुप्तेति संबंधनीयम् । उत्पाट्य कुट्टिमतः बद्धभूमेः सकाशान्नीताऽपहृता "कुट्टिमं त्वस्य बद्धभूः" इति हैमः ॥ 210 ॥ अथानन्तरवृत्तमाह दन्तैरिति दन्तै रसज्ञामपि खण्डयन्ती, मुमुपुरेतेन दुरात्मनाऽहम् । इत्युद्रुषाऽभाणिषि तद् विमुञ्चे, त्वां चेत् करोपीदमुदाहृतं मे ॥ 211 ॥ अहं मुमूर्षुः मर्तुमिच्छुः दन्तैः कृत्वा रसज्ञां जिह्वामपि यथा मरणं स्यादिति खण्डयन्ती सती उद्रुषा उद्गतक्रोधेन दुरात्मना एतेन हतेन विद्याधरेण इत्यभाणिषि कथिता, इतीति किमित्याह त्वां कमलावतीं तदा विमुञ्चे त्यजामि, चेद्यदि मे मम उदाहृतं कथितमिदं वक्ष्यमाणं करोषि, नान्यथेति भावः ॥ 211 ॥ इदमिति किमित्याह तदिति तत्किं मयैवं परिपृष्ट एष, प्राह स्म पाणिग्रहणं भवत्या । विना निदेश मम नैव कार्य, वर्षनैरप्यतियौवनेऽपि ॥ 212 ॥ तत्तदुक्तं किमित्येवं मया कमलावत्या पृष्ट एष विद्याधरः प्राह स्म, किमित्याह भवत्या * कमलावत्या मम निदेशमाज्ञां विना धनैः बहुभिरपि वर्षैः गतैः, अतियौवनेऽपि पाणिग्रहणं नैव कार्यम् ॥ 212 ॥ ततः किमभूदित्याह ममेति मम प्रसादेन सदा विमानं, मानप्रथं वैक्रियकं तवाऽस्तु । चैत्ये समागम्यमगम्यशक्तेयुगादिदेवस्य ममान्तिकेऽत्र ॥ 213 ॥ मम विद्याधरस्य प्रसादेन तव कमलावत्याः सदैव वैक्रियकं मानप्रथं तदाख्यं विमानमस्तु, तथा, अत्र ममान्तिके समीपे अगम्यशक्तेः अज्ञेयसामर्थ्यस्य युगादिदेवस्य चैत्ये समागम्यमागन्तव्यम् ॥ 213 ॥ अथ वीणाशिक्षामाह तदिति तदुक्तमेतत् प्रतिपद्यमाना, विमोचिता तेन सुमोचिताऽहम् । नैपुण्यमेतेन च वेणुवाद्ये, सुशिक्षिता वीक्षितसारसार ॥ 214 ॥ Page #209 -------------------------------------------------------------------------- ________________ 188 शान्तिनाथमहाकाव्यम् षोडशः srgH। ____ एतदीदृशं तस्य विद्याधरस्योक्तं प्रतिपद्यमाना स्वीकुर्वती सुमोचिता पुष्पयोग्या पुष्पवकोमलेत्यर्थः अहं कमलावती तेन विद्याधरेण विमोचिता, तथा, वीक्षितसारेषु दृष्टश्रेष्ठष्वपि सार ? श्रेष्ठ ? सर्वश्रेष्ठेत्यर्थः । यद्वा वीक्षितः सारः श्रेष्ठः सारो बलं यस्य तादृशः, एतेन विद्याधरेण वेणुवाद्ये नैपुण्यं कौशलञ्च सुशिक्षिता ॥ 214 ॥ अथ कमलावत्युक्तमुपसंहरति इत्यन्तीति इयन्त्यहानि प्रतिपन्ननिष्ठा, कौमारधारिण्यत एव तस्थौ । . उभे तदन्ये तदनन्तरं स्वं, स्वमेवमेवावदतां तदने ॥ 215 ॥ अत एव कारणात् , इयन्ति एतावत्परिमाणानि अहानि दिनानि यावत् , प्रतिपन्ने प्रतिज्ञाते निष्ठा अवश्यं स्वीकृतं पालनीयमित्येवमास्था यस्याः सा तादृशी प्रतिज्ञापालनपरायणा अत एव कोमारधारिणी कुमारी एव न तु व्यूढा, तस्थावास्थम् , तस्याः कमलावत्याः अन्येइतरे उभे द्वे तदनन्तरं कमलावती पश्चात् तस्य गुणवर्मणोऽग्रे स्वं स्वं, वृत्तमितिशेषः, एवमेवावदतां आवेदयतामेव ॥ 215 ॥ अथ कुमारस्य ततः प्रस्थानमाह--तिनेति तिस्रोऽपि तेन प्रहितास्ततस्ता, निजे निजे सद्मनि संस्तुतेन । स्वयं समारुह्य च तद्विमानं ययौ तया चेटिकया समेतः ॥ 216 ॥ संस्तुतेन परस्परालापद्वारा परिचितेन तेन गुणवर्मणा ततोऽनन्तरम् तास्तिस्रोऽपि रमण्यः निजे निजे समनि प्रहिताः प्रेषिताः, स्वयञ्च तया चेटिकया दास्या समेतः सहितः तत्पूर्वोक्तं विमानं समारुह्य ययौ ॥ 216 ॥ अथ कनकवतीकृततत्प्रशंसनमाह-चेटीति चेटीमुखात् खेटवधं विबुध्य, सेशानकन्याऽपि पति बभाण । न] ननाथ! युक्तं विहितं हितं च, यत्तज्जनोऽनर्थनिबन्धनं नौ ॥ 217 ॥ चेटीमुखात्खेटस्य विद्यारधरस्य वधं विबुध्य ज्ञात्वा ईशानस्य तदाख्यनृपस्य कन्या सा कनकवती अपि पतिं गुणवर्माणं बभाण, किमित्याह-नृनाथ ! नृप ! युक्तमुचितं हितमिष्टं च विहितम्, खेटवधो युक्त इष्टश्चेत्यर्थः कुत इत्याह- यद्यतः तज्जनः स जनो विद्याधरः नौ आवयोः अनर्थस्यानिष्टस्य कामसुखविघ्नस्य निबन्धनं निमित्तमासीदिति शेषः । न नाथ इति पाठे तु न नाथः परो यस्मादित्येवं न शब्देन सह बहुव्रीहिर्बोध्यः, परमनाथ इत्यर्थः ॥ 217 ॥ अथ गुणवर्मोत्तरमाह-अवाचीति अवाचि तेनेन्दुमुखि ! प्रियायाः, कृते न किं वा क्रियते म्ह्द्भिः। निजं कलत्रं च परस्य वश्यं, पराभवो दुःसह एष यस्मात् ॥ 118 ॥ Page #210 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तेन गुणवर्मणा अवाच्युक्तम्, किमित्याह- इन्दुमुखि ! महद्भिः प्रियायाः कृते निमित्तं किं न क्रियते ! अपि तु सर्वम् एव क्रियते इत्यर्थः तत्र हेतुमाह-यस्मात् , निजं कलत्रं भार्या च परस्यान्यस्य वश्यमधीनमित्येव पराभवस्तिरस्कारः दुःसहः सोढुमशक्य इत्यर्थः ॥ 218 ॥ अथ द्वयोः सहशयनमाह इतीति इत्युज्ज्वलप्रेममनोरमां ता-मालप्य बांलां प्रबलानुरागः । निशीथिनीशेषमशेत सत्रा, तयैव सुत्रामकलत्रभासा ॥ 219 ॥ इतीथम् उज्ज्वलेनोत्कटेन प्रेम्णा, यहा उज्ज्वलं प्रेम यस्याः सा चासौ मनोरमा च ताम् तां बालां कनकवतीमालप्याभाष्य प्रबलानुरागः सातिशयप्रेमा गुणवर्मा सुत्रामकलत्रस्य इन्द्राण्या भाः कान्तिरिख भाः यस्याः सा तया तया कनकवत्या सत्रा सह एव निशिथिनीशेषं रात्रिशेषं यावत्, अशेत निद्रितवान् ॥ 219 ॥ अथ कुमारस्याब्धिप्रक्षेपमाह रतेति rtshrmaato भजतः स्म यावत्, निद्रामुखस्वादमिमौ प्रहृष्टौ । तत्सोदरः खेचर एव ताव-दुत्क्षिप्य चिक्षेप कुमारमधों ॥ 220 ॥ इमौ कनकवतीगुणवर्माणौ प्रहृष्टौ प्रसन्नौ सन्तौ एतस्य श्रमेण आतो खिन्नौ यावन्निद्रासुखस्वादं निद्रामित्यर्थः भजतः प्राप्नुतः स्म, तावत् तस्य हतस्य विद्याधरस्य सोदरः सहोदरो भ्राता खेचरः विद्याधरः कुमारमुत्क्षिप्य उत्तोल्याब्धौ चिक्षेप ॥ 220 ॥ अथ कुमारस्य तीरप्राप्तिमाह-अवाप्येति.. अवाप्य किश्चित् फलकं स्वपुण्य-फलानुकारं दृद्ध्व्र्म्ज्ञ्मा। . असौ दिनैः सप्तभिरूमिनुन्नः, पयोनिधेस्तीरमवाप धीरः ॥ 221 ॥ असौ दृढवर्मजन्मा दृढवर्मपुत्रो गुणवर्मा धीरः धैर्यवान् सन, स्वपुण्यस्य फलस्यानुकारं प्रतिरूपमिव किञ्चित्फलकं काष्ठखण्डमवाप्य ऊर्मिभिः तरङ्गैः नुन्नः प्रेरितः सप्तभिर्दिनैः कृत्वा पयोनिधेः समुद्रस्य तीरमवाप ॥ 221 ॥ अथ तस्य जटाधराश्रमगमनमाह तमिति तं पाणवृत्तिं मधुरैः फलाद्यै-र्जटाधरः कश्चन कारयित्वा । विलोकनानन्तरमेव पूज्य-निदेशतः स्वाश्रममानिनाय । / 222 ॥ कश्चन जटाधरः योगी तं गुणवर्माणं विलोकनानन्तरमेव मधुरैः फलाद्यैः प्राणवृत्ति प्राणधारणं कारयित्वा 'भोजयित्वेत्यर्थः' एतेन तस्य जटाधरस्य निष्कारणदयालुत्वं सूचितम् । पूज्यस्य गुर्वादेः निदेशतः स्वाश्रममानिनायानीतवान् ॥ 222 ॥ Page #211 -------------------------------------------------------------------------- ________________ ArAnimarathiwwwromwww श्रीशान्तिनाथमहाकाव्यम्-पोडशः srgH। atha tatra कनकवत्यवलोकनमाह ईशानेति - ईशानचन्द्रस्य नरेश्वरस्य, कन्यां स संप्रेक्ष्य तुतोष तत्र । अस्मै नतायाऽथ स सुस्थिताय, तद्वृत्तमाख्याद् गुरुर्च्छ्वृत्त्ः॥223॥ स गुणवर्मा तत्राश्रमे नरेश्वरस्य नृपस्य ईशानचन्द्रस्य कन्यां कनकवतीं संप्रेक्ष्यावलोक्य तुतोष तुष्टोऽभूत् अथानन्तरम् अच्छवृत्तः निर्मलाचारः स गुरुर्जटाधरगुरुः, सुस्थिताय स्वस्थाय नताय प्रणतायास्मै गुणवर्मणे तस्याः कनकवत्यास्तत्रागमनादिरूपं वृत्तं वृत्तान्तमाख्यत्कथितवान् ॥ 233 ॥ किं तद्वत्रमित्यपेक्षायामाह राजेति राजाङ्गजाऽऽकर्णय सावधानो, दिनादितस्तुर्यदिने विनोदात्। वनं प्रयातेन मयेक्षितेय-मन्तर्हितेनेति निवेदयन्ती ॥ 224 ॥ राजाङ्गज ! नृपपुत्र ! गुणवर्मन् ? सावधानो दत्तकर्णः सन् आकर्णय शृणु । किमित्याहइतोऽस्माद्विनात्तुर्यदिने व्यतीते ऽचतुर्थे दिने विनोदात् मनोरञ्जनहेतोः वनं प्रयातेन मया जटाधरेण अन्तर्हितेन वृक्षादिभिरन्तरितेन सता इति वक्ष्यमाणं निवेदयन्ती ब्रुवाणेक्षिता इयम् ॥ 224 ॥ . किं त्रुवाणेत्यपेक्षायामाह-वनेति बनान्तदेव्यो भगवत्य एता! दिगीश्वरा अप्यपराश्च देव्यः ? दौर्भाग्यवर्णोपचिते ललाटे, कृत्वाऽञ्जलिं विज्ञपयामि युष्मान् ॥ 225 ॥ एताः भगवत्यः वनान्तदेव्यः दिगीश्वरा दिक्पाला दिक्पालिकाश्चाप्यपराः अन्याश्च देव्यः! युष्मान् दौर्भाग्यस्य मन्दभाग्यतायाः यो वर्णोऽक्षरम् तेन उपचिते समन्विते, भाग्यं ललाटे लिखितं भवतीति भावः ललाटे मस्तके अञ्जलिं करसम्पुटं कृत्वा विज्ञपयामि निवेदयामि ॥ 225 ॥ किन्तन्निवेदनमित्यपेक्षायामाह-मदिति मत्प्रेयसा तेन कृते ममैव, बादं विसोढं गुरुदुःखजातम् । किञ्चित् कदाचित् किल तस्य कार्ये, कुत्राऽप्युपाकार्षमहं तु नैव ॥ 226 ॥ मम कृते हेतोरेव, नत्वन्यस्याः कृते,तेन मच्चित्तस्थेन मम प्रेयसा प्रियतरेण पत्या गुणवर्मणा गुरु महद् दुःखजातं बाई भृशं विशोढम्, अहं कनकवती तु तस्य कार्ये कदाचित्किल किश्चिदपि कुत्राऽपि नैव उपकार्षम् उपाकारमाधाम् । / 226 / / तज्जीवनधारणासामर्थ्यमाह दिनेति- दिनत्रयं नीरनिधेः स तीरे, मया समालोकि विलोक्य्मूर्तिः। ततः परं नैव विना ततस्तं, न जीवितं धर्तुमहं क्षमाऽस्मि ॥ 227 ॥ मया कनकवत्या नीरनिधेः समुद्रस्य तीरे दिनत्रयं यावत् विलोक्यमूर्तिः दर्शनीयरूपः स मत्प्रियः गुणवर्मा समालोकि एष आगच्छतीत्येवमपेक्षितः ततः ततः दिनत्रयात्परम् नैव. समा लोकि, अशक्यत्वादेव, ततो हेतोरग्रतः तं प्रियं विना अहं जीवितं धर्तुं नैव क्षमाऽस्मि ॥ 22 ॥ Page #212 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ननु ततः किमित्यपेक्षायामाह वियोगेति वियोगदाहज्वरपीडिताऽहं, तस्यैव तेनैव परित्यजामि । माणान् निजानित्यभिधायक्ष-मारुह्य कण्ठे विततान पाशम् ॥ 228 ॥ अहं कनकवती तस्य प्रियस्य गुणवर्मणः वियोगस्य तज्जिनितो यो दाहस्तापः स एवं पीडकत्वाज्ज्वरस्तेन पीडिता व्यथिता, तेन हेतुनैव निजान् प्रणान् परित्यजामीतीत्थमभिधाय वृक्षमारुहय कण्ठे पाश पाशरज्जु विततान चकार ॥ 228 / / ननु ततः त्वया किं कृतमिति चेत्तत्राह पतामिति एतां तथास्थां समवेक्ष्य वेगा-दागत्य पाश्चे दयया priitH। अभाषिषीति प्रकृतिप्रशस्ये ? मा मा कृथाः साहसमाः ? वृथा त्वम् ॥ 229 ॥ एतां कनकवतीं तथास्थां कण्ठलग्नपाशरज्जूं समवेक्ष्य वेगात् झटिति पार्चे समीपे आगत्य दयया परीतः परवशः सन् इति अभाषिषि आख्यम्, इतीति किमित्याह-प्रकृत्या स्वभावत एव प्रशस्या तत्सम्बोधने, त्वम्, AH खेदे, खेदकरोऽयं साहस इत्यर्थः । वृथा साहसम् आत्मबधादिरूपं मा मा कृथाः, सम्भवे द्विरुक्तिः । / 219 ॥ अथ पतिप्राप्तिनिवेदनेन तत्समाश्वासनमाह इत इति. इतो दिनादेव दिने तृतीये, भर्ता तवैवात्र समेष्यतीति । ज्ञानेन विज्ञाय यथार्थमस्यै, न्यवेदयं वेदविचारचारुः ॥ 230 ॥ वेदानां विचारे चारुनिपुणः वेदतत्त्वज्ञोऽहं जटाधरः ज्ञानेन यथार्थ तथ्यं भाविनमर्थ विज्ञाय अस्यै कनकवत्यै इतोऽस्मादिनात्तृतीये आगामिनि दिने एव, न तु ततोऽधिके तव भर्ता अत्रैव समेष्यत्यागमिष्यतीतीत्थं न्यवेदयमकथयम् ॥ 230 ॥ ननु तदनन्तरं किं जातमित्यपेक्षायामाह मदुक्तेति मदुक्तमेतं विनिशम्य तस्मात्, तरोः समुत्तीर्य विनम्य मेयम् । मदाश्रये त्यक्तमदाश्रयेऽस्थाद्, मया सहागत्य दिनत्रयं सा ॥ 231 ॥ एतदुक्तप्रकारं मम जटाधरस्योक्तं समाकर्ण्य तस्मात्तरोवृक्षात्समुत्तीर्यावारुह्य मा मां जटाधरं विनम्य इयं सा कनकवती मया सहागत्य दिनत्रयं यावत्यक्तः मदस्याभिमानस्याश्रयो यस्मिन्नेतस्मिन् शान्ते निष्पापे च ममाश्रये गृहे अस्थास्थितवती ॥ 231 ॥ अथ कनकवत्याः पुनरपि स्ववधोद्यममाह विनिःसरन्ती पुनरद्य शक्त्या, धृत्वा करेऽस्थाप्यत ताप्सोधैः। यावत् त्वमत्रागम एव भद्रा-दिश्येति विद्वान् स मुनिव्यरंसीत् ॥ 232 ॥ Page #213 -------------------------------------------------------------------------- ________________ nand म्म्म्म्म्म्माआई 192 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । ___ पुनः अद्य विनिःसरन्ती स्ववधार्थ तापसाश्रमान्निगच्छन्ती एषा कनकवती तापसानां मुनीनामोधैः समूहैः शक्त्या बलपूर्वकेन, एतेन तस्यास्तीवो गमनोधमः सूचितः करे धृत्वा अस्थाप्यत रक्षिता, भद्र ! यावत्त्वमत्रागमः आगतवानसि, एव इतीत्थमादिश्य कथयित्वा स विद्वान् मुनिर्व्यरंसोन्मौनमास्थात् ॥ 232 ॥ अथ कनकवत्याः स्विवृत्तकथनमाह-साऽपीति साऽपि स्ववृत्तं दयितेन पृष्टा, शिष्टा यथावृत्तमभाषतैवम् । विद्याधरेणाऽहमिलाभृतोऽस्य, समुन्नते सानुनि तेन मुक्ता ॥ 233 ॥ ___ शिष्टा सदाचारा सा कनकवत्यपि दयितेन पत्या गुणवर्मणा पृष्टा सती एवं वक्ष्यमाणेन प्रकारेण यथावृत्तं वृत्तमनतिक्रम्य स्वस्य वृत्तं समाचारमभाषत, एवमिति किमित्याह अहं कनकवती तेन त्वदब्धिक्षेपकेण विद्याधरेण अरय दृश्यमानस्येलाभृतः पर्वतस्य समुन्नते अत्युच्चे . सानुनि शिखरे मुक्ता क्षिप्ता ॥ 233 / / ततः किं जातमित्यपेक्षायामाह-अवेति अवातरं तस्य महीधरस्य, शृङ्गादहं कान्त ! क्थ्न्य्च्नाऽपि। समागमं चात्र परं भ्रमन्ती, शेषं ततस्ते विदितं समस्तम् ॥ 234 ॥ कान्त ! प्रिय ! गुणवर्मन् ! अहं कनकवती कथञ्चनापि महता कष्टेन तस्य महीधरस्य पर्वतस्य शङ्गात् शिखरात् अवातरं नीचैः आगाम् । भ्रमन्ती अत्राश्रमे समागाम् च ततः परं शेषं समस्तं वृत्तान्तं ते तव विदितं, मुनिकथनेनेति भावः ॥ 234 ॥ अथ तत्र तयोदिनयापनमाह-अथेति अथाप्लवन्तौ प्रवितत्य शैल-कूलङ्कपावारिणि सत्तरङ्गे । माधुर्यधुर्य च फलादि भुक्त्वा, शेषं दिनं निन्यतुरेकचित्तौ ॥ 235 ॥ अथानन्तरम् सत्तरङ्गे सत्तरङ्गशोभिते शैलस्य कूलङ्कषाया नद्याः वारिणि जले आप्लवन्तो मज्जन्तौ प्रवितत्य स्नानादिक्रियां समाप्य माधुर्यधुर्यमतिमधुरं फलादि भुक्त्वा च एकाकचित्तौ निरतिशयप्रेमाणौ तौ कनकवतीगुणवर्माणौ शेषमवशिष्टं दिनं निन्यतुः । / 235 ॥ अथ तयोः पुनरब्धिक्षेपमाह-एकत्रेति एकत्ररम्भानिलये प्रसुप्तौ, परस्पराश्लेषपरौ रजन्याम् । विद्याधरः सोऽप्यपहृत्य रोषाद, वारांनिधौ निक्षिपति स्म भूयः ॥ 236 ॥ एकत्रैकस्यां रजन्या रात्रौ रम्भानिलये कदलीगृहे प्रसुप्तौ परस्परमाश्लेषपरावाश्लिष्टौ तौ कनकवतोगुणवर्माणौ स विद्याधरः भूयोऽपि रोषादपहृत्य वारांनिधौ समुद्रे निक्षिपति मुञ्चति स्म ॥ 236 ॥ Page #214 -------------------------------------------------------------------------- ________________ A0 श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अर्थ पुनस्तयोः सङ्गममाह-पाथ इति पाथोनिधे रोधसि पूर्ववत् तौ, तत्रैव भूयो मिलितौ कथञ्चित् । इदं स निर्वेदमवोचताऽयं, पुरः प्रियाया दृढवर्मसनुः ॥ 237 / / तौ कनकवतीगुणवर्माणौ पूर्ववत् तत्र तस्मिन्स्थाने एव पाथोनिधेः समुद्रस्य रोधसि तटे कथञ्चित्केनापि प्रकारेण भूयः पुनरपि मिलितौ सङ्गतौ अयं दृढवर्मसुनुः गुणवर्मा प्रियायाः कनकवत्याः पुरः सनिर्वेदं सवैराग्यमिदं वक्ष्यमाणमवोचत ॥ 237 ॥ किमवोचतेत्यपेक्षयामाह-नेति न भास्वता नैव कलावताऽपि, न चाऽपि सूरेण बुधेन नाऽपि । अहो ! बलेनापि पुरा कृतं तद् , विलनितुं कर्म न शक्यतेऽदः ॥ 238 ॥ भास्वता सूर्येण न, कलावता चन्द्रेणापि नैव, सूर्येण बलवता न चाऽपि बुधेन विदुषा नाऽपि, बलेन बलभद्रेणापि पुरा पूर्वजन्मनि कृतमदः परोक्षं कर्मादृष्टं विलचितुमतिकामितुं न शक्यते, तद् अहो आश्चर्यम् ॥ 238 ॥ . राज्यमिति राज्यं का तत् प्राज्यमहीमहेन्द्र-शिरःस्रजाऽभ्यार्चितपादपीठम् ? उपर्युपर्यागतिपीवराणि, क्वेमानि दुःखान्यपि नौ महान्ति ? ॥ 239 ॥ तत्प्रागनुभूतम् प्राज्यानां बहूनां महीमहेन्द्राणां नृपाणां शिरःस्रग्भिः मूर्धमाल्यैः अभ्यचिंतं पादस्य पीठमासनं यत्र तादृशं राज्यं क कुत्र, तथा नौ आवयोः उपर्युपरि पुनः पुनः आगतिभिरागमनैः पीवराणि विपुलानि महान्ति चिरस्थायीनि इमानि अनुभूतानि दुःखान्यपि क्क, अनयोर्महदन्तरमिति भावः ॥ 239 ॥ * अथ कनकवतीकृतगुणवश्विआसनमाह-तत इति ततस्तयेशाननरेन्द्रपुत्र्या-'स्य धीरवृत्तानि परःशतानि । निदर्शनीकृत्य मन:स्थखेद-च्छेदः क्षणेन क्रियते स्म सत्या ॥ 240 ॥ ततः तया कनकवत्या इशाननरेन्द्रपुत्र्या सत्या अस्य गुणवर्मणः परःशतानि शतशः धीरवृत्तानि निदर्शनीकृत्य दृष्टान्तं दत्वा मनःस्थखेदच्छेदः चित्तवर्तिविषादापनयनं क्षणेन तत्कालं क्रियते स्म ॥ 240 ॥ अथ तदा सूर्यास्तमाह-उदेतीति उदेति सम्पद महतामवश्यं, विपच्च तेषामपि नापरेषाम् । ___ इत्यर्थमुद्भावियतुं तदाऽस्य, सहस्रधामाऽस्तमियाय सोऽपि ॥ 241 ॥ महताम् संम्पदुदेति आगच्छति, वर्धते च अवश्यं नात्र संदेहः, विपच्च विपदपि तेषामपि महतामेव न अपरेषाममहताम्, यस्योदयस्तस्यैव क्षयोऽपि इति भाव्ः। अस्य गुणवर्मणः इति इमिशा0 25 Page #215 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । मर्थमुद्भावयितुं प्रकटयितुमिव तदा तस्मिन् काले स सहस्रधामा सूर्योऽपि अस्तमियायादृश्यतां गतः ॥ 241 ॥ अथ तमो वर्णयति प्रभेति प्रभाकरे चास्तमिते तमस्सु, समन्ततो विस्तृतिमाश्रितेषु । प्राचीपतीचीप्रमुखो बुधेन, केनाऽपि नालक्षि दिशां विशेषः ॥ 242 ॥ प्रभाकरे सूर्य अस्तमिते अस्तं प्राप्ते तमस्सु अन्धकारेषु समन्ततः सर्वतः विस्तृतिं वृद्धिमाश्रितेषु प्राप्तेषु च सत्सु केनापि बुधेन विदुषापि, किमुतापरेण, प्राची प्रतीचीप्रमुखः दिशां विशेषः भेदः नालक्षि न ज्ञातः, गाढान्धकारतः दिग्विवेको विलुप्तो धीमतामपीत्यर्थः ॥ 242 ॥ तमसो भङ्गया अवधिमाह-कलानिधेरिति कलानिधेरभ्युदयो न यावत्, कवेगुरोर्वा न च तारकस्य । / सूरस्य यावद् न पुनः प्रकाश-स्तावत् तमांसि प्रसरन्तु नाम ॥ 243 ॥ नामेति प्रसिद्धौ, तमांसि तावत् तदवधि प्रसरन्तु, यावत् कलानिधेः चन्द्रस्याभ्युदयः उदयः न, कवेः शुक्रस्य, गुरोः जीवस्य, तारकस्य वा नाभ्युदयः, पुनः यावत्सूरस्य सूर्यस्य न प्रकाशः एतेषु उदितेषु तमांसि नश्यन्त्येवेति भावः ॥ 243 ॥ अथ प्रलेषेण तमोऽज्ञानयोः सामानाधिकरण्यमाह न इति न वर्णभेदः कचनापि यत्र, कनीयसो यत्र गुरोर्न मानः । / शब्देन यत्रास्ति विशेषबोध-स्तमांसि तत्र प्रसरन्ति किं न ॥ 244 ॥ यत्र स्थाने कचनापि कुत्रापि वर्णभेदः ब्राह्मण्यादिवर्णविवेकः अथ च नीलपीतादिवर्णविवेकः तमसि रूपस्याप्रत्यक्षत्वादिति भावः । तथा यत्र, कनीयसः अल्पतमस्यापेक्षया गुरोर्महतः मानः सम्मानः अथ च यत्र हस्वदीर्धयोः उच्चनीचयोर्वा मानः प्रमाणं नास्ति तमसा पदार्थानामावृतत्वेन तत्प्रमाणाज्ञानादितिभावः, तथा यत्र शब्देन साधनेन कृत्वा विशेषबोधः तत्पदार्थबोधः न तु प्रत्यक्षतः तथा यत्र उच्चैर्विहिस्य वक्ता एव विशिष्टो मन्यते तत्र तमांसि अन्धकाराः अज्ञानानि वा किं कुतो न प्रसरन्तु ? अपितु प्रसरन्वेव तमसि अज्ञाने च प्रसृते उक्तरूपमुभयमेव जायते इति भावः श्लेषः ॥ 244 ॥ अथ चन्द्रोदयमाह-जगदिति जगत् समस्तं निहतव्यवस्थं, प्रसृत्वरैर्वीक्ष्य तमःमपञ्चैः । राजा ततोऽयं प्रकटीवभूव, करान् वितन्वन्नतिमन्दमन्दम् ॥ 245 ॥ समस्तं जगत् प्रसृत्वरैः प्रसरद्भिः तममां प्रपञ्चैः विस्तारैः निहता अस्तव्यस्ता व्यवस्था अवलोकनादिस्थितिः यस्मिन् तादृशं निहतव्यवस्थमव्यवस्थं वीक्ष्य ततो हेतोः अयं दृश्यमानो राजा Page #216 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् । 195 चन्द्रः कश्चिन्नृपश्च । राजा प्रभो नृपे चन्द्रे यक्षे क्षत्रियशक्रयो' रित्यमरः । करान् किरणान् राजग्राहयभागांश्च वितन्वन् विस्तारयन् आरोपयंश्च अति मन्दं मन्दं शनैः शनैः प्रकटीबभूव उद. गाद् व्यवस्थामस्थापयच्च । अव्यवस्थं नियमानुलक्यन्तं हि लोकं नृपः करारोपणादिद्वारा क्रमशः प्रजा वशीकरोतीति भावः । अत्र विशेषणबलाच्चन्द्रे नृपव्यवहारप्रतीतेः समासोक्तिरलङ्कारः ॥ 245 ॥ ___ अथ चन्द्रोदयस्य व्यक्तिविशेषे फलवैगुण्यमाह सुधेति. सुधामयूखेऽप्युदिते हिमांशौ, यच्चक्रवाकैः स वियोगतापः । सुदःसहः प्राऽऽपि तदत्र हेतुं, संभावयामो नियतेनियोगम् ॥ 246 ॥ सुधा एव मयूखो किरणों यस्य तादृशे सुधामयूखे अमृतकिरणे, अपि, अत्रापिना अमृतेनापि दुःखमिति 'विरोधाभासः' सूच्यते । हिमांशौ चन्द्रे उदिते उदयं गते सति चक्रवाकैः स्वनामप्रसिद्धैः पक्षिविशेषैः यत्सुदुःसहः वियोगतापः वियोगरूपो ज्वरः प्रापि, रात्रौ चक्रवाकद्वन्द्वं वियुज्यते इति कविसमयप्रसिद्धेरिति भावः । तत्ततोऽत्र विषये नियतेर्भाग्यस्य नियोगं प्रेरणामेव हेतुं संभावयामः अनुमिनुमः, कथमन्यथा सुखहेतोरपि दुःखमिति भावः । पदार्थानां सुखादिहेतुत्वं भाग्याधीनं, न तु तेषां स्वतः सुखदुःखजनकतेत्यर्थः ॥ 246 ॥ अथ चकोरतृप्तिमाह-सुधाकर इति सुधाकरो हन्त ! करोति चेद् न, ज्योत्स्नाप्रसिद्धामृतपानसत्रम् । चकोरडिम्भाः कथमाश्रयन्ते, तत्पुष्टिमेषां न परं यदिष्टम् ॥ 247 ॥ हन्तेति विस्मये, पदार्थानां विस्मयकरे वैगुण्यसाद्गुण्ये इति भावः । सुधाकरः चन्द्रः चेयदि ज्योत्स्नानाम् प्रसिद्धममृतपानाख्यं सत्रम् यज्ञमुत्सवं वा न करोति कुर्यात् , तर्हि, चकोराणां पक्षिविशेषाणां डिम्भाः शावकाः "पोत: पाकोऽर्भको डिम्भः पृथुकः शावकः शिशु' रित्यमरः । तैः करैः कृत्वा पुष्टि तृप्ति पोषणञ्च कथं केन प्रकारेणाश्रयन्ते आश्रयेयुः प्राप्नुयुः नैवेत्यर्थः । चकोराश्चन्द्रिकाः पिबन्तीति कविसमयप्रसिद्धिरिति भावः ननु पेयान्तरेण तेषां तत्साध्यमिति चेन्न, तदाह एषां चकोरडिम्भानां परमन्यत्पेयान्तरं, यद्यतः इष्टमुपादेयं तृप्तिकरं च न नास्तीत्यर्थः । यः सुधाया आकरः करो वा, तस्य लोकसुखार्थं सत्रारम्भ उचित एवेति भावः ॥ 247 ॥ अथ चन्द्रकरप्रभावं वर्णयतीत्याह-हंसीतिहंसी समालिङ्गति चक्रवाकं, स्वकान्तबुद्धया सितपक्षिकान्तम् । चक्री पुरस्तादपि राजहंसं, नवस्य राज्ञोऽभ्युदये किमन्यत् ? ॥ 248 ॥ नवस्यापूर्वस्य राज्ञः चन्द्रस्य, कस्यचिन्नृपस्य वा अभ्युदये उदये, अन्युन्नतौ च, सम्भ्रमवशाद् भ्रान्तेश्च, हंसी वरटा "हंसी वारटावरटा" इति हैमः । चक्रवाकं स्वकान्तबुद्धया हंस Page #217 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । बुद्धया, चन्द्रकिरणेन तस्य श्वेतिमप्राप्तेर्भ्रान्तेरिति भावः समालिङ्गति, तथा चक्री चक्रवाकी पुरस्तादपि अग्रतः स्थितम् , सितपक्षिणं श्वेतगरुतं हंसमेव कान्तम् मत्वा भ्रान्तेरेवेति भावः । राजहंसम् , समालिङ्गति, अन्यत्किम् ? कोऽन्यश्चन्द्रकरप्रभावो वर्ण्यताम् ? अयमेव महाविस्मयकरः इति भावः । अत्र चन्द्रकिरणैः रूपपरावृत्ते भ्रान्त्या स्वजातिविरोधिप्रवृत्तिप्रतिपादनाद् भ्रान्तिमानलङ्कारः ॥ 248 ॥ अथ कुमारप्रवृत्तिमाह-विनोदेति विनोदगोष्ठीमनुभूय वध्वा, तया समं निर्दलितप्रमीलः । तदा कुमारः स च यावदस्थात् , तावत् स खेटः पुनरागमद् द्विट् ॥ 249 ॥ तदा तादृशचन्द्रे जाग्रति, स कुमारः गुणवर्मा तया वध्वा भार्यया कनकवत्या समं सह विनोदगोष्ठीम् क्रीडामनुभूय, निर्दलिता भग्ना प्रमीला निद्रा तन्द्रा वा येन स तादृशः निर्दलितप्रमीलः जाग्रदेव यावदस्थात् स्थितः, तावच्च स द्विट् दुष्टः शत्रुर्वा खेटः विद्याधरः पुनः आगमदागतवान् ॥ 249 ॥ अथ कुमारकृतततर्जनमाह-तेनैवेति तेनैव साक्षेपमितीरितोऽसा-बरे ! प्रमीलापहतस्य मे द्विः । तदा त्वयैवापगतं क गन्ता, तत् सांप्रतं तिष्ठ निकृष्ट ! मेऽग्रे ? ॥ 250 ॥ तेन कुमारेण गुणवर्मणा एव साक्षेपं सतिरस्कारमसौ विद्याधरः इतीरितः कथितः, इतीति किमित्याह- अरे ! निकृष्ट ! अनुचितकारित्वान्नीचतर ! तदा पुरा त्वया दुष्टेनैव द्विः द्विवारम् , प्रमीलया निद्रया अपहतस्यासंज्ञस्य मे मम अपगतं वञ्चयित्वा पलायितम्, तत् साम्प्रतं मयि जाग्रति सति क गन्ता यास्यसि ? नाद्य कापि गते लत्त्राणमित्यर्थः मम अग्रे तिष्ठ, अद्य स्वकृत्यफलं भोक्ताऽसीतिभावः ॥ 250 ॥ अथ तस्य भयवर्णयतीत्याह-समिति संतर्जितस्यास्य नृपाङ्गजेन, तनैवमस्त्रं गलितं करस्थम् । दृष्ट्वा कुमारोऽपि निरायुधं तं, पाणिस्थितं शस्त्रममुश्चदाशु ॥ 251 ॥ तेन नृपाङ्गजेन राजपुत्रेण गुणवर्मणा एवमुक्तप्रकारेण सन्तर्जितस्य भर्त्सितस्यास्य विद्याधरस्य करस्थमस्त्रमायुधं गलितं भयाज्जडीभूतात्करात्पतितम् । कुमारः गुणवर्माऽपि तं विद्याधरम् निरायुधमस्त्ररहितं दृष्ट्वा आशु शीघ्रमेव पाणिस्थितं स्वकरस्थमस्त्रममुञ्चदत्यजत् निरायुधे आयुधप्रहारस्य वीरधर्मविरुद्धत्वादिति भावः ॥ 251 ॥ अथ कुमारकृततिरस्कारमाह-तमिति तमग्रकेशेषु विधृत्य कृष्ट्वा, नरेन्द्रसरित्यवदत् सदर्पम् । अरे ! त्वया संपति तत् स्ववीर्य, न्यासीकृतं कुत्र हतमताप ! ॥ 252 ॥ Page #218 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । * नरेन्द्रसूः राजपुत्रो गुणवर्मा तं विद्याधरमग्रकेशेषु केशानामग्रभागेषु धृत्वा गृहीत्वा कृष्ट्वा आकृष्य च सदर्पम् साटोपमित्यवदत् , इतीति किमित्याह-- अरे ! हतप्रताप ! नष्टतेज ? त्वया विद्याधरेण सम्प्रति मयि जाग्रति तत्पूर्वमपि प्रयुक्तम् स्ववीर्य स्वसामार्थ्य कुत्र स्थाने न्यासीकृतं गोपितम् ! शयाने प्रभवतस्तव जाग्रति मयि बलहीनता कथमिति स्वबलमविचार्यैव प्रवर्त्तमाः नस्य तव महानीचतेति भावः ॥ 252 ॥ - अथ कुमारकृतविद्याधरमुक्तिमाह-तदिति तत् सांप्रतं याहि मयाऽसि मुक्तः, पुनः प्रशस्यं न बलं छलेन । / प्रवर्तते नैव मयैव शस्त्रं, निशातमध्यस्त्रविवजितेऽदः ॥ 253 ॥ तत्ततः निरायुधत्वादल्पबलत्वेन कृपापात्रत्वाच्च हेतोः मया गुणवर्मणा अधिकबलवता उदात्तचरित्रेण च मुक्तः क्षान्तापराधोऽसि, सांप्रतं याहि, पुनः छलेन कपटेन बलप्रयोगः न प्रशस्यमुचितम्, अतस्तथा त्वया पुनर्नाचरणीयमिति भावः त्वादृशस्य नीचस्य तु वध एवोचितः, किन्तु उदात्तचरित्रस्य मम गुणवर्मणः एव, शस्त्रम् निशातं तीक्ष्णमपि, त्वत्प्राणहरणसमर्थमपि अदो दृश्यमानम् अस्त्रविवर्जिते निरायुधे त्वयि अन्यत्रापि च कापि न प्रवर्तते पतति, तस्य वीरानुचितत्वादिति भावः ॥ 253 ॥ अथ विद्याधरस्य स्ववृत्तनिवेदनमाह-तमिति तं तत्प्रियाऽभाषत कान्दिशीकं केनाऽत्र भूयोऽसि जड ? प्रणुन्नः ? मां प्रेरयामास पुनः पुनः सा प्रजावती भर्तृवियोगदग्धा ॥ 254 ॥ तस्य गुणवर्मणः प्रिया कनकवती कान्दिशीकं, भयातं तं विद्याधरमभाषतापृच्छत्, किमित्याह-jar3a! अज्ञानिन् । नहि विज्ञः कश्चित्तथाऽनुचितं विधत्ते इति भावः अत एव दयापात्रत्वमपि सूचितम् । अत्र दृश्येऽनुचित कार्ये केन का प्रणुन्नः प्रेरितो नियुक्तो वाऽसि ! अथ विद्याधरकृतोत्तरमाह- मां विद्याधरं भर्तुः वियोगेन कुमारकृतवधेन हेतुना दग्धा pIr3इता सा प्रजावती पुत्रवती गर्भिणी वा विद्याधरेन्द्र पत्नी पुनः पुनः प्रेरयामास ॥ 254 / / अथ गुणवर्मकृतां सोपदेशां तद्विद्याधरमुक्तिमाह-नरेन्द्रेति नरेन्द्रसूरभ्यधितेदृशं मा, भूयः कृथास्तत्मतिपादनेन । इति प्रणनं स च तं विनीय, विनीतविद्यप्रवरो मुमोच ॥ 255 ॥ नरेन्द्रसूः राजपुत्रो गुणवर्मा अभ्यधितोचे, किमित्याह- तस्य विद्याधरस्य स्त्रियः प्रतिपादनेन निवेदनेन प्रेरणेन वा कृत्वा भूयः पुनरपि ईदृशमेवमुक्तप्रकारं मा कृथा न कुर्याः, इतीत्थं प्रणनं कृतप्रणामं तं विद्याधरं विनीतया अभ्यस्तया विद्यया कृत्वा प्रवरः उदात्तचरित्रः स गुणवर्मा च विनीयोपदिश्य मुमोच ॥ 255 ॥ Page #219 -------------------------------------------------------------------------- ________________ 198 पुणरत्नमरिम् । श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः अथ तयोः दम्पत्योः पुरसमीपगमनमाह-ताविति तौ जम्पती तापसचक्रवर्ती, मुमोच नेदिष्ठपुरोपकण्ठे । अतिष्ठतां तौ कमनीयबाह्यो-द्याने क्षणं वृक्षदिदृक्षयैव ॥ 256 ॥ ___ तापसे ऋषिषु चक्रवर्तीव सः ऋषिश्रेष्ठः तौ द्वौ जम्पती जायापती कनकवतीगुणवर्माणों नेदिष्ठस्य समीपस्थस्य पुरस्योपकण्ठे समीपे मुमोच प्रापयामास, तौ क्न्क्व्तीगुन्न्व्र्मान्न्। कमनीये मनोहरे बाह्योद्याने वृक्षाणां दिदृक्षया द्रष्टुमिच्छयैवातिष्ठतां स्थितवन्तौ ॥ 256 ॥ अथ तयोः सूरिदर्शनमाह-महेति महामुनिश्रावकमध्यसंस्थं, तं तत्र च श्रीगुणरत्नमरिम् । . परिस्फुरच्छ्रीगुणरत्नराशि-रत्नाकरं सूरिमपश्यतां तौ ॥ 257 ॥ तत्र बाह्योद्याने च तौ कनकवतीगुणवर्माणौ महामुनीनां श्रावकाणां च मध्यसंस्थं मध्ये स्थितम् परिस्फुरतां शोभमानानाम्, श्रीणां लक्ष्मीणाम् गुणानामेव रत्नानां राशीनां रत्नाकरः सागर इव तं प्रिस्फुर्च्छ्|gunnrtnraashirtnaakrN सूरिम् श्रीगुणरत्नसूरिं तदाख्यं मुनिश्रेष्ठम् पश्यतां दृष्टवन्तो ॥ 25 ॥ अथ तयोस्तत्प्रणाममाह-तौ इति-- तौ तस्य धर्म दिशतो मुनीशः, पादारविन्दद्वितयं निषेव्य । धत्तः स्म धमैकपरागलब्ध्या, प्रीतिं परां षट्पददम्पती व ॥ 258 ॥ तौ कनकवतीगुणवर्माणौ धर्म दिशतः उपदिशतस्तस्य मुनीशः मुनीन्द्रस्य श्रीगुणरत्नसूरेः पादारविन्दद्वितयं षट्पददम्पती भ्रमरमिथुनमिव निषेव्य, प्रणम्येत्यर्थः, धर्मरूपस्यैकस्यानन्यस्य परागस्य पुष्परसस्य लब्ध्या लोभेन कृत्वा परां सातिशयां प्रीति प्रसन्नतां धत्तः प्राप्नुतः स्म भ्रमराणां रसलाभेन तृप्तिरुचिरैवेति भावः, रूपकोज्जीवितोपमाऽलङ्कारः ॥ 25 ॥ अथ तयोः शुभनिवेशमाह-तत इति ततस्तदन्ते गुणवर्मणेय-मभण्यतैवं दयिते ! भवत्या । अनित्यतोद्योतकरं भवस्य, नीतं वचः श्रोत्रपथं यथार्थम् ॥ 259 ॥ ततः धर्मदेशनाश्रवणानन्तरम्, तस्य मुनेरन्ते समीपे गुणवर्मणा इयं कनकवती एवमभण्यताभाष्यत, एवमिति किमित्याह-दयिते ! प्रिये। भवत्या त्वया भवस्य संसारस्य अनित्यतायाः उद्योतकरं प्रकाशकं यथार्थम् सत्यं वचः श्रोत्रपथं नीतं श्रुतम् ॥ 259 ॥ ननु ततः किमिति चेत्तत्राह-चारित्रेति चारित्रपात्रस्य तदस्य कान्ते ! धर्मोपदेष्टुः सगुणेः स्मीपे। हित्वाऽधिदुःखां विषयोपसेवा-मादीयते संप्रति देवि ! दीक्षा ॥ 26 ॥ Page #220 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 199 तद्भवानित्यत्वाद्धेतोः, देवि ! कान्ते ! प्रिये ! चारित्रपात्रस्य निर्मलचारित्रास्पदस्यास्य सुगुरोः श्रीगुणरत्नसूरेः समीपे अधिदुःखां दुःखबहुलां विषयाणामुपसेवां सेवनं हित्वा त्यक्त्वा सम्प्रति दीक्षा परिव्रज्या आदीयते गृह्यते ॥ 260 ॥ अथ कनकवतीप्रतिवचनमाह-प्रत्याहेति प्रत्याह सा कान्त ! तदेतदुक्तं, स्थाने त्वया स्थानसमानधाम्ना । परं महोन्मादनिदानभूत-मद्याऽपि नौ योवनमस्ति तावत् ॥ 261 ॥ सा कनकवती प्रत्याह-- प्रतिवचनं ददौ, किमित्याह--कान्त ! प्रिय ! स्थानसमानं स्था नोचितं धाम प्रभावो यस्या तेन स्थानसमानधाम्ना स्थानोचितविचारेण त्वया तदेतदुक्तं स्थाने युक्तमेव, तदाऽऽदिशेति चेत्तत्राह- परं किन्तु, तावत्, नौ आवयोः अत्राप्यधुनाऽपि महतः उन्मादस्य मदोन्मत्तस्य चित्तक्षोभस्य निदानं हेतुभूतं यौवनं तारुण्यमस्ति, न तु तद्वयतीतमिति भावः ॥ 261 ॥ अद्यापि विषयतृष्णा वर्तत एवेत्याह-नैवेति नैवोपभुक्ता विषया यथेच्छं, प्राणप्रियाऽथापि निकाममेते । न लक्ष्यते तावदिदं कथश्चित्, कीदृन विवों भविता ह्यमीषाम् ? ॥ 262 / / प्राणप्रिय ! अद्यापि अद्ययावदपि एते पञ्चेन्द्रियजन्यविलासादिविषया यथेच्छमातृप्ति निकामम् बाहुल्येन नैव उपभुक्ताः उपभोगविषयीकृताः, तावदतः इदं न लक्ष्यते ज्ञायते कथश्चिदपि केनापि प्रकारेण, हि यदमीषां विषयाणाम् अनुभुक्तानाम् विवर्त्तः परिणामः कीदृग्भवितेति, गृहीतायां दीक्षायां विषयेच्छा बाधिष्यते, अनुपभुक्तत्वादिति विषयानुपभुज्य पश्चात्तथा विचारश्चेत्तदा गृहीता दीक्षा निर्बाधा स्यादिति भावः ॥ 262 ॥ सम्प्रति संशये यत् कर्तव्यं तदाह-तदिति तज्ज्ञानपात्रं परिपृच्छय कश्चिद्, गुरुं यथौचित्यमिदं विधेयम् । निशम्य चैतद् गुणवर्मणाऽपि, पियां प्रति स्पष्टमिदं न्यगादि ॥ 263 ॥ तत्स्वयं विषयविवर्तापरिज्ञानाद्वतोः ज्ञानपात्रं ज्ञानिनं कञ्चिद् गुरुं परिपृच्छ्य स्वसन्देहनिवृत्तये पृष्ट्वा, पश्चाद्यौचित्यमौचित्यानुसारेणेदं दीक्षाग्रहणादि विधेयमनुष्ठेयम्, एतत्कनकवत्युक्तं निशम्य च गुणवर्मणाऽपि प्रियां कनकवी प्रति स्पष्टं यथा स्यात्तथा इदं वक्ष्यमाणं न्यगादिकथितम् ॥ 263 ॥ यौवनं न बाधकमित्याह-उन्मादकमिति उन्मादकं यौवनमस्ति ताव-दितीरितं यद् न तदेव चारु । जितेन्द्रियाः सुन्दरि यौवनेऽपि, विलोक्यमाना बहवोऽपि सन्ति ॥ 264 ॥ Page #221 -------------------------------------------------------------------------- ________________ 200 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः । सुन्दरि मनोरमे तावदादौ यौवनमुन्मादकं संयमभंगप्रयोजकमस्तीदमित्थं यर्दारितं कथितं तत् चारु युक्तं नैव, तत्र हेतुमाह-यौवनेऽपि त्वदृष्ट्या उन्मादकेऽपि युवत्वेऽपि बहवो जना जितेन्द्रियाः संयमवन्तोऽनुन्मत्ताः विलोक्यमानाः सन्ति दृश्यन्ते, एवञ्च यौवनमुन्मादकमिति न नियम इति भावः ॥ 264 ॥ इन्द्रियासन्तोष पवोन्मादक इत्याह-वृद्धति वृद्धत्वमाप्याऽजितगोचराश्च, स्वमन्वयं चाऽपि विगोपयन्ति । तद्यौवनं नोन्मदतानिदान-मक्षाणि सन्तोषपराङ्मुखानि ॥ 265 ॥ वृद्धत्वम्-अनुन्मादकत्वेनेष्टं वार्धक्यमाप्यापि अजितगोचराः विषयतृष्णापरवशाश्च स्वमन्वयं कुलं विगोपयन्ति दूषयन्ति विषयार्थमनुचितप्रवृत्तेरिति भावः तद्यौवनाभावेऽप्युन्मादकत्वसत्त्वरूपव्यतिरेकव्यभिचारसत्त्वात् पूर्वोक्तरीत्या यौवनेऽप्यनुन्मादकत्वरूपान्वयव्यभिचारसत्त्वाच्च यौवनमुन्मादतायाः प्रमत्ततायाः निदानं हेतुभूतं न तर्हि किं तन्निदानमिति चेत्तत्राहसन्तोषपराङ्मुखानि असन्तुष्टानि अक्षाणि इन्द्रियाणि, उन्मदतानिदानमिति भावः ॥ 265 ॥ सन्तोषेणोन्माद उन्मूलनीय इत्याह-सन्तोष इति- . सन्तोष एवं क्रियते महद्भिः, क्लीवैविधातुं च न शक्यते सः । महाशया एव तपांसि चक्रुः, स्वीकृत्य सन्तोषरसायनं यत् ॥ 266 / / सन्तोषः तृष्णोपशमः महद्भिरात्मबलवद्भिरेव क्रियते, संतोष; क्लवैः आत्मबलहीनैः विधातुं न च नैव शक्यते, ननु तत्र कि मानमितिचेत्तत्राह-यद्यतः महाशयाः विषयतृष्णावर्जितत्त्वेन निर्मलोदाराशया एव सन्तोष एब बलोपचयहेतुत्वाद्रसायनमौषधिविशेष इव तत् स्वीकृत्य तपांसि तपोवतानि चक्रुः पालयामासुः, नोपभोगेन विषयेच्छा निवर्तते, किन्तु सन्तोषेणेप्ति भावः ॥ 266 ॥ ज्ञानी गुरुरपि न प्रष्टव्य इत्याह-शानीति ज्ञानी गुरुः कश्चन पृच्छयते चे-त्येतद् यदुक्तं न वरं तदेव । धर्मेऽन्तरायाभिधमेव कर्म, संजायते सुभ्र ! यतः कथञ्चित् ॥ 267 ॥ सुभ्र । कश्चन ज्ञानी गुरुः पृच्छ्यते चेत्येतद् यदुक्तं तद् नैव वरं श्रेष्ठम्, यतस्तथा कृते सति, कथञ्चिद्गुरुपृच्छादिना कालव्यपगमाद्धेतोः धर्मे धर्मविषये अन्तरायाभिधं कर्म एव संजायते, पृच्छादिना धर्मकार्ये कालबिलम्बोऽतरायहेतुरेवेति भावः ॥ 26 ॥ अथ गुणवर्मणः पुरप्रवेशमाह इत्येवमिति इत्येवमुक्त्वाऽपि विबुध्य तस्या, दीक्षानिषेधप्रवणाभिसन्धिम् । . मुक्त्वा बहिः शीलकृतात्मरक्षा, तां प्रेयसीं सोऽपि पुरं विवेश ॥ 268 ॥ Page #222 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 201 इत्येवमित्थमुक्त्वा कथयित्वाऽपि तस्याः कनकवत्याः दीक्षायाः उपलक्षणत्वात्तद्ग्रहणस्य निषेधे प्रवणामुन्मुखामभिसन्धिमाशयं विबुध्य शीलेन स्वचारित्रेण कृता आत्मरक्षा यस्यास्तां तादृशीं शीलबलशालिनी तां प्रेयसी कनकवतीम् बहिः पुराद्-बहिर्भुक्त्वा स गुणवर्माऽपि पुरं विवेश ॥ 268 ॥ अथ तस्य द्रव्योपार्जनमाह स इति स द्यूतकृद् द्यूतजयेन रायं, किञ्चित् समादाय परं प्रदाय । पौरोगवस्यापण एव गत्वा, व्यदीधपत् वण्डकमण्डकान्नम् । / 269 ॥ स गुणवर्मा द्यूतकृद् द्यूतकर्मनिपुणः, अत एव द्यूते जयेन किञ्चित् रायं धनम्, समादाय प्राप्य "पौरोगवः सूदाऽध्यक्षः" इति हैमः । पौरोगवस्य सूदाध्यक्षस्य पाचकस्यापणे विपणौ गत्वा परं कञ्चित्पाचकमेव प्रदाय धनं दत्वा वण्डकमण्डकान्नं भक्षणार्थमन्नविशेष व्यदीधपत् कारयामास ॥ 269 ॥ अथ तयोर्भोजनमाह-निधायेति-- निधाय तत्पत्रपुटे पवित्रे, संगृह्य गत्वा विपिनान्तरे ताम् । अम्भोजनेत्रां लघु भोजयित्वा, भुंक्ते स्म शेषं स्वयमेव धीर्ः॥270॥ तत्पक्कमन्नं पवित्रे पत्रपुटे निधाय स्थापयित्वा सङ्ग्रह्य नीत्वा विपिनान्तरे वनमध्ये गत्वा अम्भोजनेत्रां पद्माक्षी तां कनकवतीम् लघु शीघ्रम् भोजयित्वा धीरः गुणवर्मा स्वयं शेष कनकवतीभुक्तावशिष्टमेव भुक्ते स्म ॥ 270 ॥ अथ तस्य चिन्तामाह भुजीति-.. भुजिक्रियानन्तरमेष वृक्ष-तले निविष्टो निजवल्लभां ताम् । ___दृष्ट्वा मनाक शून्यहृदं स्वचित्त, इदं स दध्यौ विगलत्समाधिः ॥ 271 ॥ एष स गुणवर्मा भुजिक्रियानन्तरम् भोजनानन्तरम् वृक्षतले निविष्ट उपविष्टः तां निजवल्लभां कनकवतीं मनाक् किञ्चित् शून्यहृदं शून्यमनस्कां दृष्ट्वा विगलन्समाधिः चञ्चलचित्तः सन् स्वचित्ते इदं वक्ष्यमाणं दध्यो चिन्तयामास ॥ 271 ॥ तच्चिन्तामेवाह-किमिति किं दुःखितेयं निजबान्धवानां, सस्मार किं वाऽपरमेव किञ्चित् ? ततः स चैवं प्रविचिन्य राजा-गजोऽप्युदस्थाद् गजराजशौर्यः ॥ 272 ॥ इयं कनकवती दुःखिता केनाऽपि दुःखेन पीडिता, किमिति वितर्के निजबान्धवानां सस्मार किम्? किं वा अपरमेव किञ्चित् तत्र कारणमिति शेषः ततोऽनन्तरम् गजराजशौर्यः गजेन्द्रवद्वलवान् स राजाङ्गजः गुणवर्मा एवमुक्तप्रकारेण प्रविचिन्त्य उदस्थादुत्थितोऽभूत् ॥ 272 ॥ zA0 26 Page #223 -------------------------------------------------------------------------- ________________ 202 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । अथ कनकवत्यवस्थां युग्मेण वर्णयति विलोकेति विलोकयामास महीन्द्रपुत्र-स्तत्र स्थितस्तां चकितैणनेत्राम् । महीतले मर्त्ययुगं लिखन्ती, निरीक्षमाणां परितोऽपि काष्ठाः ॥ 273 ॥ निःश्वासधारामतिदीर्घदीर्घा, विमुञ्चती मृत्युमिव प्रयान्तीम् । कपोलदेशे विधृताग्रयपाणिं, वितन्वतीं पञ्चमहुंकृति च ॥ 274 ॥ महीन्द्रपुत्रो गुणवर्मा तत्र वृक्षतले स्थितः सन् चकितस्य भीतस्यैणस्य मृगस्य नेत्रमिव नेत्रं यस्यास्तां चकितैणनेत्रां तां स्वप्रियां कनकवती महीतले पृथिव्यामेव मर्त्ययुगं मनुष्यद्वयं लिखन्तीं चित्रयन्ती परितः सर्वतः काष्ठाः दिशोऽपि निरीक्षमाणामवलोकमानाम् अतिदीर्घद धौ महल्लम्बायमानाम् निःश्वासधारां निःश्वासपरम्परां मुञ्चन्तीम्, अत एव, मृत्युमिव प्रयान्तीम् मृत्युतुल्यावस्थामाश्रयमानां कपोलदेशे गण्डस्थले विकृतोऽग्रयपाणिः कलकरतलं यया. तां तादृशीं करतलन्यस्तकपोलां पञ्चमहुकृतिं वतन्वतीं पीडया फूत्कुर्वन्तीं विलोकयामास ददर्श ॥ 273 ॥ 274 ॥ अथ तां तथा दृष्ट्वा गुणवर्मणो वितर्कमाह ईगिति ईदृग्व्यवस्थां समवेक्ष्य चैतां, दध्यौ स्वचित्ते नृपतेस्तनूजः कन्दर्पबाणैरिव पीडितेयं, किं लक्ष्यते लक्षविकारलक्ष्या ॥ 275 ॥ एताम् कनकवतीमिदृशी वर्णितप्रकारा व्यवस्था विशिष्टा दशा यस्यास्तां तादृशीं समवेक्ष्य च नृपतेस्तनूजः राजपुत्रो गुणवर्मा दध्यौ किमित्याह - इयं प्रत्यक्षतो दृश्यमाना कनकवती लक्षण कपटेन विकारेणावस्थाविशेषेण लक्ष्या अनुमेया, किमिति वितर्के, कन्दर्पबाणैः कामबाणैः पीडितेव काम्ज्व्रातेव् लक्ष्यते दृश्यते ? ॥ 27 ॥ अथ वितर्कान्तरमाह-मयेति मया समं वा विरहं किमेषा, सोढुं क्षणं न क्षमते मृगाक्षी ? / स्नेहेऽसमाने हि विजृम्भमाणे, स्वल्पो वियोगोऽपि सुदुःसहः स्यात् ॥ 276 ॥ वा अथवा एषा मृगाक्षी कनकवती क्षणं क्षणमात्रमपि मया गुणवर्मणा समं सह विरह सोढुं न क्षमते किम् ? ननु तस्य कथं संभावनेति चेत्तत्राह - हि यतः असमाने असाधारणे स्नेहे प्रेमणि विजृम्भमाणे विलसति सति स्वल्पः क्षणात्मकोऽपि वियोगः सुदुःसहः सोढुमशक्यः स्यादिति सम्भावनायाम् सातिशयप्रेम्णो योर्वियोगोऽसहनीयो भवतीत्यर्थः ॥ 276 ॥ अथ तन्निश्चयार्थ हेतुं संगृह्णाति-तदितितन्मां वीक्ष्य यदीयमाकुलमनाः, संपत्स्यते तद् ध्रुवं, तीव्रउर्वानलवद् ममैव विरहः, संतापयत्येतकाम् । आगच्छन्तमवेक्ष्य मां यदि पुनः, कर्ताऽवहित्यां स्वयं, नूनं क्वापि नरान्तरे तदियम-प्यासक्तिमालम्बते ॥ 277 ॥ Page #224 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 203 तत्ततः मां गुणवर्माणं स्वपतिं वीक्ष्य यदि इयं कनकवती आकुलमनाः व्याकुलाः संपत्स्यते भविष्यति तत्तर्हि ध्रुवं निश्चयेन एतकां कनकवती तीत्र उत्कटो य और्वानलः वडवानलः अतितापप्रदत्वात्स इव तीत्रौर्वानलवलत् , "और्वस्तु वाडवो वडवानल'' इत्यमरः मम गुणवर्मणो विरह एव नत्वन्यः, संतापयति पीडयति, पुनरिति विशेषान्तरे, तदेवाह-यदि मां गुणवर्माणमागच्छन्तमवेक्ष्य स्वयमवहित्थामाकारगुप्ति "avahitthA''kAragupti"rityamaraH कर्ता विधाता, स्वाकारगोपनं करिष्यतीत्यर्थः । तत्तहि, इयं नूनं क्वापि कस्मिन्नपि नरान्तरे पुरुषान्तरविषये आसक्तिं रागमालम्बते आश्रयति ॥ 277 ॥ अथ गुणवर्मणस्तज्जिज्ञासामाह-ध्यात्वैवमिति--- ध्यात्वैवं दृढवर्मराजतनयस्तस्यै स्वमालोकयत्, साऽपि प्रेक्ष्य तमापतन्तमकरोदाकारसंगोपनम् । स प्रोचे निजबान्धवाः स्मृतिपथं, किं देवि ! नीतास्त्वया ? ____ सम्पत्यङ्ग ! निरीक्ष्यसे प्रियतमे! पोद्विग्नचित्तेव यत् ॥ 278 ॥ एवमुक्तप्रकारेण ध्यात्वा विचार्य दृढवर्भराजतनयो गुणवर्मा तस्यै कनकवतीमुद्दिश्य स्वं स्वस्वरूपमालोकयददर्शयत् । सा कनकवत्यपि तं गुणवर्माणमापतन्तमागच्छन्तं प्रेक्ष्य आकारस्य वर्तमानस्योक्तप्रकारस्याकारस्य संगोपनमाच्छादनमवहित्थामकोरोत्, स गुणवर्मा प्रोचे पृष्टवान्, किमित्याह-- अङ्गेति कोमलामन्त्रणे, देवि प्रियतमे ! त्वया निजवान्धवाः स्मृतिपथं नीताः प्रापिताः, स्मृता इत्यर्थः, किमिति प्रश्ने, नन्वेतादृशप्रश्नस्य कोऽवसर इति चेत्तत्राह- यद्यतः सम्प्रति त्वम् प्रोद्विग्नं किञ्चित्स्मरणाद्वयाकुलं चित्तं यस्यास्तादृशी प्रोद्विग्नचित्तेव निरीक्ष्यसे दृश्यसे ? / / 278 ॥ . . अथ कनकवतीकृतोत्तरमाह- दम्भेति-- दम्भारम्भपुरःसरं नृपसुतः, प्रोचे तया सादरं, प्राणेशे त्वयि देव ! नदंति चिरं, किं बन्धुवर्गेण मे ! / एतत् तद्वचनं निशम्य स पतिः संचिन्तयामासिवान् । कण्ठस्थं ध्रुवमेषिका प्रवदति, स्वान्तः स्थितं नाऽऽत्मनः ॥ 279 ॥ तया कन रुवत्या दम्भारम्भ पुरस्सरं सकपट सादरं नृपसुतो गुणवर्मा प्रोचे किमित्याह-देव ! त्वयि प्राणेशे चिरं नन्दति सानन्दं वर्तमाने सति मे बन्धुवर्गेण किम् ? न किमपि प्रयोजनमित्यर्थः । तस्याः कनकवत्याः एतदुक्तप्रकार वचनं निशम्य स तस्याः पतिः गुणवर्मा संचिन्तयामासिवान् दध्यौ किमित्याह एषिका कनकवती ध्रुवं निश्चयेन कण्ठस्थं मुखत एव प्रवदति, आत्मनः स्वस्य स्वान्तः स्थितं मनोगत स्वाशयं गोपायति, कल्पितं चोत्तरं ददातीति मां च्छलयतीत्यर्थः ॥ 279 / / Page #225 -------------------------------------------------------------------------- ________________ 204 श्रीशान्तिनाथमहाकाव्यम् षोडशः र्गः । अथ तस्य वैलक्याह-दम्पत्योरितिदम्पत्योरतिरागसागररस-प्रोन्मग्नमानात्मनोः, प्रेमाऽऽधिक्यसमन्वयेऽपि चटुता, नैवौचितीमञ्चति । मत्वैवं तदुपान्ततः स च समु-स्थायाऽवनीन्द्रात्मजः, पश्यन् विष्वगयं वनं तरुचितं केनाऽपि पुंसोदितः ॥ 280 ॥ अतिरागः उत्कृष्टः प्रेमा एव सागररसः समुद्रवारि तत्र प्रोन्मग्नः लीनः मानः परिमाणं ययोस्तादृशात्मनोः सर्वथा मग्नयोरिति यावत् तादृशोर्दम्पत्योः जायापत्योः प्रेमाधिक्यस्य सातिशयप्रेम्णः समन्वयेऽनुवृत्तावपि सति चटुता मिथ्याऽभिकथनम् औचिती युक्ततां नैवाञ्चति प्राप्नोति रागिणोनिश्छलव्यवहारौचित्यमिति भावः एवमित्थं मत्वा निश्चित्य सोऽवनीन्द्रात्मजः अयं गुणवर्मा तस्याः कनकवत्या उपान्ततः समीपादुत्थाय च विष्वक् समान्तात्तरुभिश्चित्तं व्याप्त वनं पश्यन्. केनाऽप्यलक्षितेन पुंसा उदितः कथितः ॥ 280 ॥ किं कथित इत्यपेक्षायामाह-श्रीमदिति-- श्रीमत्कुमार ! गुणचन्द्रकुमारसिंहः, क्रीडन् वने किमधुनाऽपि स विद्यतेऽत्र ! / प्रत्याह तं स च स कोनु कुमारसिंहो, भद्र ! त्वया शुभधिया परिपृच्छयते य्ः॥281॥ श्रीमत्कुमार ! गुणवर्मन् ! स प्रसिद्धः गुणचन्द्रः तदाख्यः कुमारसिंहः कुमारश्रेष्ठः अधुना साम्प्रतमपि अत्रास्मिन् वने क्रीडन् रममाणो विद्यते किमिति प्रश्ने स गुणवर्मा च तं पुरुषं प्रत्याह नु इति वितर्के, भद्र ! स त्वदुक्तः कुमारसिंहः कः यः त्वया शुभधिया सुमतिना परिपृच्छ्यते ? ॥ 281 ॥ अथ तत्पुरुषकृतोत्तरमाह-व्याचष्टेति-- व्याचष्ट सोऽत्र नगरे नगराजसार, ईशानचन्द्र इति भूमिपतिबभूव । तन्नन्दनः पृथुमतिर्गुणचन्द्रनामा, कामाऽऽकृतिविजितधामनिधिः स्व्धाम्ना॥282॥ स प्रच्छकः पुरुषो व्याचष्ट कथयामास किमित्याह-अत्रास्मिन्नगरे नगराजसारः पर्वतेन्द्रतुल्य सत्त्वः ईशानचन्द्र इत्याख्यः भूमिपतिर्बभूव, तस्येशानचन्द्रस्य नन्दनस्तनयः पृथुमतिः मतिमान् कामाकृतिः कामदेवतुल्याकृतिः स्वधाम्ना स्वतेजसा विजितो धामनिधिश्चन्द्रो येन तादृशः गुणचन्द्रनामा, स कुमार इति सम्बध्यते ॥ 282 ॥ ननु स क्वासीद्यत् त्वयैवं पृच्छयते इति चेत्तत्राह-प्रस्थाप्येति-- प्रस्थाप्य कुत्रचन कर्मणि मामितोऽत्रो-द्याने समैत् स परिमेयपदातिपार्श्वः । क्रीडारसप्रचयसंचितमानसानां, दृष्टा स्थितिः क्वचन नैव कुमारकाणाम् ॥ 283 ॥ कुत्रचन कर्मणि किमपि कार्यार्थ मामितोऽस्मात् स्थानात्प्रस्थाप्य प्रेष्य अत्रास्मिन्नुद्याने परिमेयः अल्पः पदातिः पत्तिः पार्श्वे यस्य स तादृशः अल्पबलसमन्वितः स गुणचन्द्रः समैदागतवान् Page #226 -------------------------------------------------------------------------- ________________ A0 श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 205 तदागमनमेव समर्थयति क्रीडारसः रमणाग्रहः तस्य प्रचयेन वृद्धया संचितमानसानी सम्भृतचित्तानाम् क्रीडनोत्सुकानामित्यर्थः कुमारकाणां क्वचन कुत्राप्येकत्र स्थाने स्थितिः स्थिरतया अवस्थानं नैव दृष्टा, अतोऽत्रागत इत्यर्थः ॥ 283 ॥ अथ गुणवर्मकृतोत्तरमाह-तदिति--- तदनु स गुणवर्मा व्याजहृद् व्याजहार, भवनमधिगतेष्टः प्राप विध्व्स्त्ताप्ः। पुनरपि स बभाषे तस्य सा सङ्गता किं, कुसुमविशिखकान्तारूपसंस्पर्धिरूपा ॥ 284 तदनु तत्पश्चात् स गुणवर्मा व्याजहृद् सकपटं व्याजहारोक्तवान् , किमित्याह अधिगतेष्टः प्राप्ताभिलषितः अत एव, विध्वस्ततापः नष्टदुःखः स त्वदुक्तः कुमारः गुणचन्द्रः भवनं प्राप गतः पुनरपि स पुरुषः बभाषे, किमित्याह तस्य गुणचन्द्रस्य कुमारस्य कुसुमविशिखः पुष्पबाणः कामः तस्य कान्तायाः प्रियाया रूपेण संस्पर्धि स्पर्धायुक्तं रूपं यस्याः सा तादृशी सा नारी सङ्गता मिलिता किमिति प्रश्ने, तद्वदेत्यर्थः ॥ 284 ॥ अथ कुमारकृतोत्तरमाह-अवददिति-- अवददिति कुमारः केवलं सङ्गता नो, अगमदसमरागा तेन सा सार्धमेव । समभवदतिवेलं भद्र ! भद्रं तदेतद्, यदियमुदितभाग्या सङ्गता तेन साकम् ॥ 285 ॥ कुमारः गुणवर्मा इत्यवदत् , इतीति किमित्याह-सङ्गता मिलिता केवलं नो न केवलं मिलिता, अपितु असमरागा अनुपमप्रेमवती सा नारी तेन गुणचन्द्रकुमारेण सार्धमेवागमत् , तच्छृत्वा पुरुषोल्लासमाह-भद्र ! तदेतत्तेन सार्धं तस्या गमनमतिवेलमत्यन्तं भद्रं सुष्टु समभवत् तेन गुणचन्द्रकुमारेण साकम् सह उदितभाग्या भाग्यवती, तेन सह विशिष्टसुखप्राप्तेस्तयोः परस्परमनुरूपत्वाच्चेति भावः, इयम् प्रस्तुता नारी सङ्गता कृतसङ्गा जाता ॥ 285 / / प्रेमसत्त्वं तयोराह--यदिति यदर्शने प्रथम एव तयोरतुल्यः, प्रेमा स कोऽप्युदभवद् वचनातिगोऽत्र । जन्मान्तरानुभवसंभव एव यद्वा, स्त्रीपुंसयोः प्रभवति प्रियताऽतिरेकः ॥ 28 ॥ यत्प्रथमे दर्शने एव तयोः गुणचन्द्रकुमारप्रस्तुतनायोः अतुल्योऽनुपमः स कोऽपि वचनातिगोऽनिर्वचनीयः प्रेमा प्रेम उदभवत् प्रकटितः, ननु प्रथमदर्शन एव कथं प्रेमा जात इति चेत्तत्राह- यद्वा यतः स्त्रीपुंसयोः जन्मान्तरस्यानुभवात्संभवो यस्य तादृशः पूर्वजन्मकृतप्रेमसम्बन्धजः एव प्रियतायाः प्रेम्णोऽतिरेकोऽतिशयः प्रभवति जायते, नान्यथेति भावः ॥ 286 / / अथ कुमारवितर्कमाह--इतीति-- इत्युक्त्वा तत्र याते नरपतितनयश्चित्तवृत्त्येति दध्यौ, केचिल्लीलावतीनां प्रविलसितमहो! वेदितुं नैव शक्ताः । Page #227 -------------------------------------------------------------------------- ________________ 206 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । सौदामन्यातिलोलं प्रविरचितमिद कामिनीनां मनः किं ? सन्ध्यारागेण किं वा सुरपतिधनुषा स्वित् किमेतद् विधात्रा ॥ 287 ॥ इति पूर्वोक्तमुक्त्वा तत्र तस्मिन् पुरुषे याते गते सति नरपतितनयः राजपुत्रो गुणवर्मा चित्तवृत्त्या मनसा इति दध्यौ चिन्तयामास, इतीति किमित्याह--अहो इति सखेदाश्चर्ये, केचिदपि लीलावतीनां नारीणां प्रविलसितं चरित्रं वेदितुं ज्ञातुं नैव शक्ताः समर्थाः । स्त्रियः चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्य" इत्युक्तेरिति भावः नारीचित्तचाञ्चल्यमेवोपमीयते विधात्रा ब्रह्मणा सौदामन्या विद्युता अतिचपलया कृत्वा इदं कामिनीनां स्त्रीणां मनः अतिलोलमतिचञ्चलं प्रविरचितं निर्मितं किम् ? कथमन्यथा क्षणादेवैकतोऽन्यत्र यातीति भावः, कारणगुणानां कार्यगुणारम्भकत्वात्तथैव कार्यात्कारणानुमानात् चेत्थमेव सम्भाव्यते, वस्त्वन्तरेणापि चाञ्चल्यं सम्भावयति किम्वा अथवा-सन्ध्यारागेणाल्पकालवृत्तिना सुरधनुषा इन्द्रधनुषा स्वल्पकालदृश्यमानेन, स्विदिति वितर्के, एतत्स्त्रीमनः किं, निर्मितम् ? चाञ्चल्यस्यान्यथाऽनुपपतेरिति भावः । उत्प्रेक्षाऽलङ्कारः ॥ 287 ॥ स्त्रीमनो नियन्त्रणं दुष्करमित्याह-मन्त्र इतिमन्त्रः कोऽपि स नास्ति साध्यविषयो, नाप्यौषधं तादृशं, यन्त्रं किचन नैव तन्त्रमपि तद्, नैवास्ति लोकत्रये । वाताऽऽन्दोलितसौधकेतुवसन-प्रान्ताञ्चलाच्चञ्चलं वामानां मन एव येन नियतं, केनाऽपि तद् यन्त्र्यते ॥ 28 ॥ लोकत्रयेऽपि स प्रसिद्धः साध्यविषयः जपादिना साधनीयः तादृशः कोऽपि मन्त्रो देवाधिष्ठिताक्षररूपः नास्ति, तादृशं विशिष्टशक्तिमदौषधमपि नास्ति, किञ्चन यन्त्रं यन्त्रशास्त्रप्रसिद्धम् नैव किञ्चन किमपि, तादृशम् , तत्तादृशं तन्त्रं तन्त्रशास्त्रप्रसिद्धं तन्त्रमपि नैवास्ति, येन मन्त्रादिना केनापि साधनेन कृत्वा वातेन पवनेन कृत्वा आन्दोलिताद् धुताद् सौधकेतोः प्रासा दध्वजस्य वसनप्रान्ताद्वसनान्तादेवाञ्चलात् तदपेक्षयाऽपि चञ्चलं तत्प्रसिद्धं वामानाम् नारीणां मनः नियतं निश्चितरूपेण यन्त्र्यते स्थिरीक्रियते एव, उपायासाध्यं स्त्रीमन इत्यर्थः ॥ 288 ॥ सम्प्रति गुणवर्मनिर्वेदमाह-यदितियत्प्रेमप्रतिबन्धतोऽपि सुगुरोः, सङ्गो विमुक्तो मया, साऽपीदृश्यभवद् विवेकविकला, हा ! वेधसश्चेष्टितम् । एतन्मातुलपत्तनं तदपि तन्नेदिष्ठमाकर्ण्यते, तत्रैतां प्रविमुच्य जन्म सफलं, कुर्वे स्वकीयं पुरा ॥ 289 ॥ Page #228 -------------------------------------------------------------------------- ________________ Howereranavr wwwww A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 207 मया गुणवर्गणा यस्याः कनकवत्याः प्रेम्णः प्रतिबन्धतः प्रतिबन्धकतया सुगुरोः गुणरत्नसूरेः सङ्गः विमुक्तः व्यक्तः, ततो दीक्षां नाग्रहिषम् , साऽपि विवेकविकला औचित्यविचाररहिता सती इदृशी मां विहाया यत्रासक्ता अभवत् , वेधसो ब्रह्मणश्चेष्टितं हा ! खेदकारि, निन्दितं चेत्यर्थः । अथ तन्मतिमाह-तदापि तथापि, एतस्याः कनकवत्याः मातुलस्य मातृभ्रातुः पत्तनं नगरं नेदिष्ठमतिसमीपस्थमाकर्यते श्रूयते तत्र तन्मातुलनगरे पुराऽऽदौ एतां कनकवती प्रविमुच्य स्थापयित्वा त्यक्त्वा वा, स्वकीयं जन्म सफलं कुर्वे गुरुसङ्गमादिना साधयामीत्यर्थः ॥ 289 ॥ अथ गुणवर्मणः कनकवतीमातुलपुरगमनमाह-समितिसंचिन्त्येत्यधिगम्य तत् पुरमसौ, वध्वा तयाऽमा क्रमात् तस्या मातुलमन्दिरान्तरविशद्, दौवारिकाऽऽवेदितः । आनन्दं कलयन् स चापि विदधे, संलाप्य जाम्यङ्गजा जामात्रोरनयोर्महेन महनं, रैसोधपट्टांशुकैः ॥ 290 ॥ इत्युक्तप्रकारेण सञ्चिन्त्य विचार्य असौ गुणवर्मा तया वध्वा भार्यया कनकवत्या अमा सह तत्पुरम् कनकवतीमातुलपुरमधिगम्य गत्वा क्रमाद् दौवारिकेण द्वारपालेन आवेदितः निवेदितः सन् तस्याः कनकवत्याः मातुलस्य मन्दिरस्य गृहस्यान्तरविशत्प्रविष्टवान् स :कनकवतीमातुलश्वापि संलाप्याभाष्यानन्दं कलयन् प्राप्नुवन् जाम्यङ्गजायाः भगिनीपुत्र्याः जामातुस्तत्पतेश्च कनकवतीगुणवर्मणोः महेनोत्सवपूर्वकं राभिः द्रव्यैः कनकादिभिः सौधैः प्रासादैः पट्टांशुकैः पट्ट वस्त्रैश्च महनं सम्माननं विदधे । / 290 ॥ अथ गुणवर्मणो दीक्षादिप्राप्तिमाह-यामिन्यामिति यामिन्यामपरेधुरात्मदयितां, सुप्तां विमुच्यैव तां - गत्वा सद्गुरुसन्निधौ शुभमना, दीक्षां समादाय सः । चारित्रं प्रतिपाल्य चारु निरती-चारं निजायुःक्षये संपाप्याऽनशनं विपद्य सपदि, पापत् पदं स्वःसदाम् ॥ 291 ॥ अपरेचुरेकदा शुभे धर्मकार्ये मनो यस्य स चारित्रेच्छुः स गुणवर्मा यामिन्यां रात्रौ तामात्मनो दयितां प्रियां कनकवती सुप्तां विमुच्य सद्गुरोः सन्निधौ गत्वा दीक्षां समादाय निरतीचारं शुद्धाचारं चारु चारित्रं प्रतिपाल्य निजस्यायुषः क्षये चरमसमये अनशनं सम्प्राप्य कृत्वा विपद्य मृत्वा सपदि शीघ्रमेव स्वःसदां देवानां पदं स्थान प्रापत् ॥ 291 ॥ अथ गुणवर्मणो भविष्यमुक्तिप्राप्तिमाह-व्युत्वेतिच्युत्वा ततस्त्रिदिवतोऽप्युपलभ्य जन्म, मानुष्यकं शुचिकुलान्वयशीलशालि । दीक्षां प्रपद्य परितप्य तपांसि नित्यं, विज्ञानमाप्य परमं पदमाप्स्यते सः ॥ 292 ॥ Page #229 -------------------------------------------------------------------------- ________________ 208 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । ____ ततः त्रिदिवतः स्वर्गात् च्युत्वा शुचिना पवित्रेणोत्तमेन कुलेन अन्वयेन वंशेन च शीलेन च शालते शोभते इत्येवं शुचिकुलान्वयशीलशालि मानुष्यकं मनुष्यस्य जन्म उपलभ्य दीक्षां प्रपद्य तपांसि परितप्य विधाय स गुणवर्मा नित्यं विज्ञानं केवलज्ञानमाप्य प्राप्य परमं सर्वोकृष्टं पदम् स्थानम् , मुक्तिपदमित्यर्थः, आप्स्यते ॥ 292 ॥ अथ कनकवतीवृत्तमाह-इतश्चेतीतश्च गतनिद्रया कनकवत्यभिख्याभृता तया स न समीक्षितः पतिरधिश्रितव्याजया । व्यधायि परिदेवनं, स विनिशम्य यद् मातुल: ससंभ्रममुपागतः प्रवदति स्म चैतद् वचः ॥ 293 ॥ इतोऽस्मिन् पक्षे च गतनिद्रया सुप्तोत्थितया तया कनकवत्यभिख्यां कनकवतीत्यभिधां बिभर्ति तया अधिश्रितव्याजया कपटाशयया स पतिः गुणवर्मा न समीक्षितः, शयने इति शेषः । अतः परिदेवनं विलापो व्यधायि चक्रे । यत्परिदेवनं विनिशम्य स कनकवत्या मातुल: ससम्भ्रमं सत्वरं समुपागतः सन् स तद्वक्ष्यमाणं वचः प्रवदति कथयति स्म च ॥ 293 ॥ अथ तन्मातुलस्य कनकवत्याश्वासनमाह-मेति-- मा रोदीस्तनये ! गतः स भविता, कुत्राऽपि कार्यान्तरे, जामाता किल तस्य दैवमपि ना-निष्टं विधातुं क्षमम् । मासनम् । आप्तैरेव नरैविंशोध्य वसुधा-मानाययिष्यामि तं, तत् स्वस्था भव पुण्यमाचर परं, दुःखं न धायें त्वया ॥ 294 ॥ तनये ! पुत्रि ! वात्सल्याधिक्यादित्थं सम्बोधनमिति न भागिनेय्यां तथोक्तिरसङ्गतेति ध्येयम् मा न रोदीः अश्रूणि विमुच्च, स जामाता त्वत्पतिः कुत्रापि स्थाने कार्यान्तरे कार्यविशेषनिमित्तम् , गतो भविता गतः स्यात् , नन्वज्ञातस्थाने अनिष्टस्यापि सम्भवः इति चेत्तत्राह तस्य त्वत्पतेर्गुणवर्मणः, किलेत्यलीके, दैवमदृष्टमपि अनिष्टं विधातुं न क्षमम् न समर्थम् , कार्यमात्रकारणेऽनिष्टं विधातुमप्रभवत्यन्यस्य का चर्चेति भावः ननु स चेत्स्वयं नागच्छेदिति चेत्तत्राह-आप्तैः विश्वासपात्रैः स्वैः नरैः भृत्यादिपुरुषैः कृत्वा वसुधामखिलां पृथिवीं विशोध्याविष्य तं गुणवर्माणमानाययिष्याम्येव, स्वयमनागच्छन्तमपि बलादप्यानाययिष्यामीत्यर्थः । तत्तस्मादुक्ताश्वासनाद्धेतोः स्वस्था व्याकुलताविमुक्ता भव, पुण्यमाचर, तस्याभिलषितसाधकत्वेऽधिकारादितिभावः परं किन्तु त्वया कनकवत्या दुःखं पतिवियोगजन्यतापं न धार्य कार्य, दीति शेषः ॥ 29 ॥ Page #230 -------------------------------------------------------------------------- ________________ mA0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्कृतगुणवर्मशोधनाद्याह-प्रोच्येति मोच्येति प्रहितैनरैः स परितो, व्यालोकि नालोकितः कुत्राऽपि भतिचत्वरं प्रतिपुरं, संशोधयद्भिर्भशम् । आगत्याऽपि निवेदितं नरपतेस्तेनाऽपि ते शिक्षिता ____ जामेय्याः पुरतो न केनचिदिदं, वाच्यं न वाच्यं ततः ॥ 295 ॥ इत्युक्तप्रकारेण प्रोच्याश्वास्य, कनकवतीमित्याल्लभ्यते, स कनकवतीमातुलः प्रहितैः प्रेष्यैः नरैः प्रेषितैः सद्भिरपि परितः सर्वतो भृशं प्रतिचत्वरं प्रतिपुरं संशोधयद्भिरन्वेषयद्भिः व्यालोकि अन्वेषणं गुणवर्माणो कारयति स्म, किन्तु नालोकितः गुणवर्मा कुत्रापि न दृष्टः । तथा आगत्य प्रतिनिवृत्त्य नरपतेः कनकवतीमातुलस्य निवेदितमस्मामिः स गुणवर्मा क्वापि न दृष्ट इत्येवं विज्ञापितमपि, ततस्तत्पश्चात् तेन कनकवतीमातुलेन ते भृत्याः शोधका अपि शिक्षिताः उपदिष्टाः, किमित्याह-जामेय्याः भागिनेय्याः पुरतः केनचित्केनापि न वाच्यमकथनीयम् , दुःखोद्बोधकत्वादिति भावः न वाच्यं कथनीयम् ॥ 295 ॥ अथ कनकवतीचिन्तामाह-सा इति-- साऽप्याध्यायदयं ध्रुवं मम तकद्, दुश्चेष्टितं जज्ञिवां- स्तेनैवाहमभूवमस्य मनसो, वैरङ्गिकी निश्चितम् । पाप प्रागपि सोऽपि सद्गुरुगिरा, संसारवैराग्यकं संप्रत्येष विशेषतो मम पुन-दुर्वृत्तसंप्रेक्षणात् ॥ 296 ॥ सा कनकवत्यपि अध्यायत् चिन्तयामास, किमित्याह-मम कनकवत्याः तकन्पुरावृत्तं दुश्चेष्टितम् दुष्कृत्यम् अयं मम पतिर्गुणवर्मा जज्ञिवान् ज्ञातवान् ध्रुवं निश्चितमेतत् , तेन दुश्चेष्टितेन पुराजातेनैव हेतुना अहं कनकवती निश्चितमस्य गुणवर्मणो मनसो वैरङ्गिकी विरसतापादिका स्वस्मिन्नप्रीतिसाधिकेति यावत् , अभूवम् । स गुणवर्माऽपि प्राक् पुरा अपि सद्गुरोः गुणरत्नसूरेः गिरा उपदेशतः संसारे वैराग्यकं विरक्ततां प्राप, एष गुणवर्मा सम्प्रति मम कनकवत्याः दुर्वृत्तस्यान्यत्रासक्तिरूपस्य प्रेक्षणात्कृत्वा पुनः, द्विगुणं वैराग्यं प्राप्तवानित्यर्थः ॥ 296 ॥ अथ कनकवत्याः गुणचन्द्रसमीपगमनमाह-तदितितद् नूनं विदुषाऽमुनोत्तममुनेरादीयते स्म व्रतं स्वार्थ तद् वितनोम्यहं किमधुना व्यथै विकल्पैरिमैः । ध्यात्वैवं परिवञ्च्य मातुलनृपं दुष्टाऽऽशया तत्क्षणात् . गत्वा सा गुणचन्द्रमेव दयिती-चक्रेति चन्द्रं रुचा ॥ 297 ॥ तत्ततो वैराग्यावेतोः अमुना विदुषा धीमता गुणवर्मणा नूनं ध्रुवमुत्तमान्मुनेः गुणरत्नसूरेः सकाशात् व्रतं दीक्षाम् आदीयते स्म गृहीता स्यात् । तत्ततो हेतोः अहं कनकवती स्वार्थ स्वेष्टं वितनोमि साधयामि, अधुना इमैः एभिः व्यर्थैः फलाभावान्निरर्थकैः विकल्पैः गुणवर्मा कि zA0 27 Page #231 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः कृतवानितित्यादिरूपैः विचारैः किम् ? न किमपीष्टं सिद्धयत्येमिरित्यर्थः । अत्रेरितीदमो बहुवचने तृतीयायाः कथं प्रयुक्तमिति ध्येयम् । एवमुक्तप्रकारेण ध्यावा विचार्य दुष्टाशया दुर्वृत्ता सा कनकवती मातुलं नृपं परिवञ्च्य छलयित्वा तत्क्षणात् गत्वा रुचा कात्या कृत्वा भतिचन्द्रम् चन्द्रातिशायिनं गुणचन्द्रमेव दयितीचक्रे प्रियमकरोत् ॥ 297 ॥ .. . भय गुणचन्द्रस्त्रीणां विरोधमाह-तदिति'. तदासक्तस्वान्तं स्वपतिमवलोक्य प्रियतमा स्तदीया बिभ्राणाः प्रचुरतरखेदं च हृदये । मिलित्वा निःशेषाः समवकृतदुःखैकविरहा, _रहोदेशेऽन्योऽन्यं प्रणिजगदुरेतत् स्फुटतरम् ॥ 298 ॥ तदीयाः गुणचन्द्रस्य प्रियतमाः स्त्रियः स्वपति गुणचन्द्रं तस्यां कनकवत्यामासक्तस्वान्तमनुरक्तचित्तमवलोक्य हृदये प्रचुरतरं सातिशयं खेदं तापं बिभ्राणाः धारयन्त्यः - सत्यः समवधृतः दुःखमेकं प्रधानं यस्मिन्नेवभूतो विरहः पत्युः स्वोपेक्षारूपो याभिस्ताः तादृश्यः निशेषाः सकला एव रहोदेशे एकान्तप्रदेशे मिलित्वा सङ्गत्यान्योऽन्यं परस्परं स्फुटतरम् व्यक्तमेतद्वक्ष्यमाणं प्रणिजगदुः ब्रुवन्ति स्म ॥ 298 ॥ मथ तासां परस्परोक्तिमेवाह-ज्वालेतिज्वालाजालकरालपावकमहाकुण्डे प्रवेशो वरं, कल्लोलस्फुटनक्रचक्रविषमे पातः पयोधौ वरम् । ..युद्धाऽऽशीविषभीष्मवक्त्रकुहरे क्षिप्तः करो वा वरं, .. .. दुःखं मानविनाशकारि न परं नार्याः सपत्नीभवम् ॥ 299 ॥ - ज्वालानां जालैः समूहैः कराले भयङ्करे पावकस्याग्नेः महाकुण्डे प्रवेशः वरमौषत्प्रियम् , सथा, कल्लोलैः महद्भिस्तरङ्गैः स्फुटैः दृश्यमानैः नक्रचक्रः ग्राहवृन्दैः विषमे गहने भयङ्करे वा पयोधौ. पातः झम्पापातः वरम् , "महत्सूल्लोलकल्लोलौ" "ग्राहोऽवहारो नक्रस्तु" इति चामरः तथा ऋद्धस्याशीविषस्य सर्पस्य भीष्मे भयानके वक्त्रे मुखे एव कहरे विवरे करः पाणिः क्षिप्तः न्यस्तो वा वरम् , "दारुणं भीष्मं घोरं भीमं भयानकम्" "अथ कुहरं शुषिरं विवरं bilami"ti चामरः । ननु तर्हि किं न वरमिति चेत्तत्राह-परं किन्तु नार्याः मानस्य विनाशकारि सपत्नीभवं दुःखं न, वरमितिशेषः । पूर्वोक्तदुःखानां मानविनाशकारित्वाभावादिति सहेतुको व्यतिरेकाऽलङ्कारः ॥ 299 ॥ अथ कनकवती मृत्युमाह-यावदिति यावज्जीवति चैषिका विजयते तावत् पुनः कार्मणं, ... तस्मिन् जीवति भर्तृसङ्गममुखं नास्माकमस्ति ध्रुवम् । रूपं तेन विनाऽपि जीवितमिदं व्यथं विचार्येति ता स्तस्यै क्ष्वेडमदीदपन्नथ मृता ध्यानेन रौद्रेण सा ॥ 30 ॥ Page #232 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् __एषिका सपत्नी कनकवती च यावज्जीवति, तावत्पुनः कार्मणं दुरदृष्टं विजयते, एतस्यां जीवन्त्यां सत्यामस्माकं दौर्भाग्यमेवावशिष्यते इत्यर्थः । यद्वा, कार्मणम् कर्मकराणां भृत्यानां समूहः, विजयते, अस्माकमेव सपल्या कार्येषु नियुक्तत्वात्तेषां कार्यकरणाभावादुत्कृष्टं वर्तते इत्यर्थः, तस्मिन् कार्मणे जीवति अस्माकं गुणचन्द्रपत्नीनां ध्रुवं निश्चयेन भर्तृसङ्गमसुखं नास्ति, भर्तुर्गुणचन्द्रस्य सपत्नीवशत्वादिति भावः, तेन भर्तृसङ्गमेन विना इदं वर्तमानं जीवितं रूपं सौन्दर्यमपि व्यर्थ निष्प्रयोजनमिति विचार्य ताः गुणचन्द्रस्त्रियः तस्यै सपन्यै कनकवत्यै वेडं विषमदीदपन् केनचित्कृत्वा दापयति स्म, अथ विषदानानन्तरं सा कनकवती रोद्रेणाशुभेन ध्यानेन कृत्वा मृता, मरणं प्रापेत्यर्थः ॥ 30 ॥ भथ तस्याः पुनर्भवमाह-संजझे इतिसंजज्ञे दुरितैश्चतुर्थनरके सा नारकी प्राक्कृतै रुवृत्याऽपि ततो भ्रमिष्यति भवेऽमुत्राऽपि दुःखाकुले । मत्वैवं विषयानुषक्तमनसां दुःखं च सार्वत्रिकं तत् त्वं श्रीकुरुचन्द्र ! तान् स्ववशयन् कल्याणमालां श्रय ॥ 301 ॥ ___sA कनकवती प्राक्कृतैः पूर्वं विहितैः दुरतैः पापैर्हेतुभिः चतुर्थनरके नारकी संजज्ञे जाता, ततः नरकादुवृत्त्य निर्गत्यापि अमुत्र परस्मिन्नपि दुःखाकुले भवे भ्रमिष्यति दुःखाकुलं जन्म प्राप्स्यति, श्रीकुरुचद्र ! एवमुक्तप्रकारेण विषयानुसक्तमनसां कामादिविषयवद्धचित्तानां च सार्वत्रिकं इहलोके परलोके च दुःखं मत्वा विज्ञाय त्वं तत्तस्माद्धेतोः तान् विषयान् स्ववशयन् स्वाधीनान् कुर्वाणः, न तु तद्वशं यायाः, एवञ्च कृते सति कल्याणमालां शुभपरम्परां श्रय आप्नुहि ॥ 301 ॥ आसीच्छ्रीगुरुगच्छमोलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिमुगुरुश्चारित्रभाजां गुरुः । तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महा काव्ये श्रीमुनिभद्रसरिकविना सर्गोऽगमत् षोडशः ॥ 302 ॥ व्याख्यातपूर्वोऽयं श्लोको निगदसिद्ध इति न व्याख्यायते ॥ पद्ये पद्ये विशिष्टाचरणविषयकोद्बोधदानप्रगल्भे, मूले मूलानपेतार्थविवरणपरा तीर्थ्कृद्भ्क्तिजाता। सर्गे व्याख्या प्रपूर्णा मितिलयलसिता नेमिसूरीशशिष्याचार्यश्रीदर्शनात्तात्मभवनकलिता पोडशे मोददाऽस्तु ॥ 1 ॥ इति श्रीशान्तिनाथचरिते पोडशसर्गः समाप्तः । Page #233 -------------------------------------------------------------------------- ________________ अथ सप्तदशः सर्गः मथ सर्गादो टीकाकारमांगलिकश्लोकस्तुतिमाह सर्वे वादा यदीयागमगतनयतस्संमृता भिन्नमार्गा, द्रव्यार्थः पर्यवार्थों नयविभजनतस्संग्रहः सूक्ष्मगत्या । आनन्त्यं स्यान्नयानां वचनवदवरं तं जिनेशं प्रणम्य, व्याख्यां सर्गे तु सप्तोत्तरदशपमिते दर्शनस्सन्तनोति ॥ 1 ॥ तत्र सर्गादौ चरितनायकदेशनाया एव प्रस्तुतत्वात्तस्या एव स्तुतिमाह-वाणीति वाणी श्रीशान्तिनाथस्य भवतां भवताद् मुदे । चतुर्गतिमहातापशमनाऽमृतदीषिका ॥ 1 ॥ चतुर्गतयः देवनारकमनुष्यतिर्यग्रूपा तत्र तन्निमित्तं वा यो महातापः तस्य जन्मजरामरणदिरूपस्य शमने निवारणे अमृतदीर्घिकेव शाश्वताप्रतिपात्यानन्दमयमुक्तिप्रदत्त्वेनामरत्वप्रदसुधासर इव श्रीशान्तिनाथस्य वाणी देशना वाक् भवतां श्रोतृणां काव्यपाठकानाश्च मुदे हर्षाय भवतात् ॥ 1 ॥ कषायदोषमाह-कषाया इति कषाया ज्ञानमार्तण्डतिरोधाननवाम्बुदाः । / चत्वारः क्रोधमानाद्या दुर्गतेः सहचारिणः ॥ 2 ॥ कोषमानायाः क्रोधमानमायालोभरूपाः चत्वारः कषायाः ज्ञानमेव प्रकाश्यप्रकाशकत्वान्मासेण्डः सूर्यः तस्य तिरोधाने आवरणे नवाम्बुदाः नवीनजलधराः 'मेघा इति भावः तथा,दुर्गतेः नारकादिगतः तद्गतनारकजीवैस्सह सहचारिणः सहवासिनः तत्र गमने सहकारिणश्च । मेघो यथा सूर्य तिरोदधाति गमनं च दुःशकं करोति, तथा कषाया अपि ज्ञानं तिरोदधति सुगतिगमनं च प्रतिबध्नन्ति । रूपकम् ॥ 2 ॥ कषायभाषाभाषयोविशेषमाह-कषायैरिति-- कषायैः सह चेत् योगस्तत् तपोनियमैरलम् । / तैः समं यदि नो योगस्तत् तयोनियमैरलम् ॥ 3 ॥ कषायैः क्रुधादिभिः सह योगः सम्बन्धश्चेत्तर्हि तपोनियमैः व्रतेन्द्रियनिग्रहादिभिरलं कृतम्, ते न स्वफलदाने समर्था भवन्ति, कषायाणां तत्प्रतिबन्धकत्वादिति भावः, तैः कषायैः समं सह यदि नो योगस्तर्हि तपोनियमैरलं कृतम्, कषायनिरोधरूपतत्फलसिद्धेरिति भावः, ॥ 3 ॥ Page #234 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् कषायदूषणाय दृष्टान्तं प्रस्तौति-अज्ञानेति अज्ञानापहतस्वान्तः कषायान् यो निषेवते । इहामुत्र स दुःखी स्यादग्निशर्मा द्विजो यथा ॥ 4 ॥ यः पुरुषः अज्ञानेन अपहतस्वान्तः गलितविवेकः सन् कषायान् क्रोधादीन् निषेवते आश्रयति सोऽजितकषायत्वेन सकषायः पुरुषः इह अत्र लोकेऽमुत्र च दुःखी स्यात् , तत्र दृष्टान्तमाह-यथा अग्निशर्मा तदाख्यो द्विजो ब्राह्मणः कषायान्निषेव्य दुःख्यभूदित्यर्थः ॥ 4 ॥ अग्निशमकथामेवाह-अस्तीहेति अस्तीह भरतक्षेत्रे काशीदेशप्रकाशकृत । शस्यौधैरभिरामश्रीमः श्रीपुण्ड्रवर्धनः ॥ 5 ॥ इहास्मिन् भरतक्षेत्रे काशीदेशस्य काशीप्रान्तस्य प्रकाशकृत् ख्यापकः शस्योधैः शस्यसम्पद्भिः अभिरामश्रीः मनोहरा श्रीरशोभा यस्य तादृशः पुण्डूवर्धनः तदाख्यः ग्रामोऽस्ति ॥ 5 ॥ यज्ञेति यज्ञदत्ताभिधस्तत्र विमो यज्ञक्रियापरः । सोमास्याऽभिधया सोमा समजायत तत्प्रिया ॥ 6 ॥ तत्र पुण्डूवर्धनग्रामे यज्ञक्रियापरः यज्ञानुष्ठानतत्परः यज्ञदत्ताभिधः विप्रः ब्राह्मणः सोमास्या चन्द्रमुखी अभिधया नाम्ना सोमा, सोमानाम्नीत्यर्थः, तस्य यज्ञदत्तस्य प्रिया भार्या च समजायताभूत् ॥ 6 ॥ अग्निशर्माणं वर्णयति अग्निशर्मा तयोः पुत्रः klaakaushlpeshlH| विद्युत्मभां स सत्याख्यां परिणिन्ये पितुर्गिरा ॥ 7 ॥ .. तयोः सोमायज्ञदत्तयोः पुत्रः कलासु कौशलेन नैपुण्येन कृत्वा पेशलः प्रसिद्धः उत्तमश्च, विद्वद्वर इति यावत् , अग्निशर्मा तदाख्यः, सोऽग्निशर्मा पितुः यज्ञदत्तस्य गिरा वाण्या, आज्ञयेत्यर्थः, विद्युतः प्रभेव प्रभा कान्तिर्यस्यास्तां तादृशीं सुन्दरी सत्याख्यां सतीनाम्नी कन्यां परिणिन्ये ॥ 7 ॥ अथ तस्य धेनुदोहनमाह-यशदत्तेति यज्ञदत्तस्य तस्यास्ति धेनुश्चन्द्राऽभिधा गृहे । कुण्डोध्नीमग्निशर्मा तां दोग्धि प्रत्यहमेव सः ॥ 8 ॥ सस्य यज्ञदत्तस्य गृहे चन्द्राऽभिधा चन्द्रानाम्नी dhenuY=रस्ति, तां कुण्डोनी कुण्डमिवोधो यस्यास्तां घटोध्नीम् सोऽग्निशर्मा एव प्रत्यहं दोग्धि ॥ 8 ॥ अथ तस्य धेन्वा अहिप्रहारमाह-अपरेति अपरेधुस्तया धेन्वा किञ्चत् पीडितया स्तने । स्वयमेव दुहन्नहिपहारेण स ताडितः ॥ 9 ॥ Page #235 -------------------------------------------------------------------------- ________________ 214 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः srgH। अपरेघुरेकदा तया चन्द्राभिधया धेन्वा स्तने किञ्चित्पीडितया सत्या सोऽग्निशर्मा स्वयमेवदुइन् अंहिप्रहारेण पादाघातेन ताडितः जाताघातः कृत्ः॥9॥ मथ तस्य कोपमाह-पारीति पारी पाणिस्थिता तेन भग्ना पेयूषसंभृता । घातेन स च दूनश्च कोपं पाप द्विजाधमः ॥ 10 ॥ तेन पादप्रहारेण कृत्वा पेयूषेण दुग्धेन संभृता पूर्णा पाणिस्थिता करावलम्बिता पारी दुग्धपात्रं भग्ना स्फुटिता 'त्रुटितेति भावः, स च द्विजाधमः हीनद्विजोऽग्निशर्मा घातेन धेनुपादाघातेन दूनः पीडितश्च कोपं प्राप चुक्रोध । साडितो हि सर्व एव कुप्यतीति भावः ॥ 10 ॥ ...मथ तस्य धेनुताडनमाह-उच्चैरिति उच्चैलकुटमुत्पाटय कुट्टयामास सोऽपि ताम् । तत्महारव्यथाऽऽक्रान्ता यथा सा न्यपतत् क्षितौ ॥ 11 ॥ सोऽग्निशर्माऽपि उच्चैः अत्यूवं, यथाऽधिको घातः स्यादिति भावः लकुट यष्टिविशेषमुत्पाट्योत्थाप्य तां धेनुं कुट्टयामास ताडयामास, यथा येन सा धेनुः तस्य लकुटस्य प्रहारख्यथया ताडनपीडया आक्रान्ताऽभिभूता सती क्षितौ पृथिव्यां न्यपतत् पतिता, एतेन घाततीव्रता सूचिता ॥ 11 ॥ भय तबधूक्तिमाह--किमिति किमेतदिति संभ्रान्ता तद्वधरेत्य तं जगौ । विना विशेषविज्ञानं पशूनां पशुतोच्यते ॥ 12 ॥ कि कुतो हेतोरेतद्धेनुपतनमिति सम्भ्रान्ता भयचकिता तस्याग्निशर्मणो वधूः विद्युत्प्रभा सत्याख्या वा एत्य जगौ, किमित्याह-पशूनां विशेषविज्ञानं विना विशेषज्ञानाभावात् पशुतोच्यते, शानाभाव एव पशुषु पशुतेति भावः ॥ 12 ॥ मनु तेन किमिति चेत्तत्राह-तदिति तत्सत्त्वमात्रसंपाप्त्यै जघान त्वामियं प्रिय ! / तत्सत्त्वमात्रसंपाप्त्यै त्वया किमियमाहता ॥ 13 ॥ प्रिय ! इयं धेनुः तस्य ज्ञानाभावस्य सत्त्वमात्रस्य सत्तायाः सम्प्राप्त्यै संप्राप्तिनिमित्तम् , ज्ञानाभावसत्त्वहेतुनेत्यर्थः, त्वामग्निशर्माणं जघान हतवती, ज्ञानसत्त्वे नैवं कुर्यादिति भावः त्वया ज्ञानिना च तत्सत्त्वमात्रसंप्राप्त्यै ज्ञानाभावलाभार्थम् , इयं गौः किमाहता ? कुतस्ताडिता, नैतधुक्तमित्यर्थः, तव गौस्ताडनं तवाज्ञानमेव प्रमाणयतीत्यनुचितमेतत्त्वया विदुषाऽपि समाचरितमिति भावः ॥ 13 ॥ Page #236 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथाग्निशर्मप्रहारेण विद्युत्प्रभामृत्युमाह-त्यादीति इत्याघभिदधानां तां पूर्णगर्भा रुषाऽरुणः । स तेन लकुटेनाऽहन् सगर्भा सा यथाऽमृत ॥ 14 ॥ इत्याद्युक्तप्रकारमभिदधानां कथयन्ती पूर्णगर्भामासन्नप्रसवाम् अत्यशक्ता प्रहारासहिष्णुम् , तां स्वपत्नी विद्युत्प्रभां सतीमिति यावत् , रुषा क्रोधेनारुणः, रक्तवर्णः, अतिक्रुद्ध इत्यर्थः । सोऽग्निशर्मा तेन गोवधसाधनेन लकुटेन यष्टिकया अहन् हतवान् , यथा सा सगर्भा अमृत मृता गतासुर्जाता ॥ 14 ॥ अथ तस्य पितृमातृवधमाह-दुरिति दुःशापं ददतौ मातापितरौ तेन मारितौ । क्रोधान्धो यदि वा मर्त्यश्चण्डालाद न विशिष्यते ॥ 15 ॥ तेनाग्निशर्मणा दुःशापं दुर्वचनं ददतौ कथयन्तौ मातापितरौ मारितौ हतौ, ननु मातापितराववध्यावपि कथं मारिताविति चेत्तत्राह-यदि वा यतः क्रोधान्धः मर्त्यः जन्तुः चण्डालादतिक्रूरात्पुरुषविशेषान्न विशिष्यते भिवते, चाण्डाल एव जायते इति तस्य वध्यावध्यविवेको भ्रश्यति इति भावः ॥ 15 ॥ अथ तत्र नागरागमनमाह-श्रुत्वेति श्रुत्वा दुवृत्तमीदृशं नागराः सहसाऽगमन् । दृष्ट्वा च तादृशं कर्म धिक्कारमुखराननाः ॥ 16 ॥ ईदृक्षमुक्तप्रकारं दुर्वृत्तम् अग्निशमदुष्कृत्यं श्रुत्वा नागराः सहसा झटित्येवागमन् । तादशमुक्तप्रकारं कर्म. अग्निशर्मकृत्यं दृष्ट्वा च धिक्कारमुखराणि धिक्कारदानपराणि आननानि मुखानि येषां तादृशाः जाताः, धिगकुर्वन्नित्यर्थः ॥ 16 ॥ अथ तेषां धिक्कारप्रकारमेवाह-ब्रह्म इति ब्रह्मस्त्रीभ्रूणगोहत्यापातकानि चकार यत् । अप्रेक्ष्योऽयमवाच्योऽयं सर्वथा तेन कर्मणा ॥ 17 ॥ ब्रह्मणः स्वपितुर्द्विजस्य स्त्रियोः मातुः पत्न्याश्च भ्रणस्य उदरान्तर्वर्तिगर्भस्य गोश्च हत्या एव पातकानि यद्यतः चकार, अतः, तेन कर्मणा हेतुना अयं अप्रेक्ष्योऽनवलोक्यः, अयमग्नि शर्मा पातकी अवाच्यः अनाभाषणीयः. महापातकी हि न प्रेक्ष्यो वाच्यो वा भवतीति धर्मशाखानुशासनादिति भावः ॥ 17 ॥ अथ पौरान तत्कोपमाह-इत्यादीति इत्याद्यन्योऽन्यमालापं पौरेषु विदधत्स्वपि । तथैव दण्डमुद्यम्य सोऽधावत् कोपकम्पनः ॥ 18 ॥ Page #237 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथमहाकाव्यम् सप्तदशः srgH। इत्याद्युक्तप्रकारमन्योन्यमालापमाभाषणं विदधत्सु कुर्वत्सु पौरेष्वपि विषये तथैव पूर्ववदेव दण्डं लकुटरूपमुद्यम्योत्तोल्य कोपेन कम्पयतीत्येवंशीलः कोपकम्पनः कोपेन कम्पायमानगात्र: सोऽग्निशर्मा अधावत्प्रहत्तुं नवादगात् ॥ 18 ॥ - अप तस्य मृत्युमाह-कारागारेति-- ___ कारागारे परिक्षिप्तः स धृत्वा राजपूरुषैः । वेदना विविधास्तत्र विषह्याऽऽयुःक्षये मृतः ॥ 19 ॥ सोऽग्निशर्मा राजपूरुषैः पत्तिभिः धृत्वा निगृह्य कारागारे परिक्षिप्तः न्यस्तः, तत्र कारागारे विविधाः वेदनाः यन्त्रणा विषह्य प्राप्यायुःक्षये मृतः ॥ 19 ॥ अधाग्निशर्मणः पुनर्भवमाह-नरकमिति-- नरकं सप्तमं प्राप्तः स सेहे दुःसहा व्यथा । समाप्याऽऽयुस्ततो जज्ञे मौनः स च महाम्बुधौ ॥ 20 ॥ सोऽग्निशर्मजीवः सप्तमनरकं प्राप्तः दुःसहाः सोढुमशक्याः व्यथाः पीडाः सेहे, आयुः सप्तमनारकीयायुः समाप्य पूरयित्वा ततः सप्तमनरकात्सोऽग्निशर्मा महाम्बुधौ मीनश्च जज्ञे जातः ॥ 20 ॥ मथ तस्य भवान्तरमाह-विपद्येति-- विपद्य कथमप्येष निरयं पाप पञ्चमम् । जातो गङ्गाइदे मत्स्यस्ततोऽघानि स धीवरैः ॥ 21 ॥ कथमपि केनापि प्रकारेण विपद्य मृत्वा एषोऽग्निशर्मजीवः पञ्चमं निरयं नरकं प्राप, तदायुः पूरयित्वेतिशेषः, गङ्गाहृदे मत्स्यो जातः, ततस्तत्र स मत्स्योऽग्निशर्मजीवः धीवरैः दाशैः अघानि हतः "कैवत्र्ते दाशधीवरा" वित्यमरः ॥ 21 ॥ अथ ततो भवान्तरमाह-विहग इति-- विहगोऽभूत् ततोऽमारि पाशिकः पाशसंयतः । सोऽकामनिर्जरायोगादेवं पातकमक्षिपत् ॥ 22 ॥ विहगः धीवरमारितोऽग्निशर्मजीवः पक्षी अभूत् , ततस्तत्र पक्षिभवे पाशेषु बन्धनरज्जुवि. शेषेषु संयतो बद्धः सन् पाशिकः व्याधैरमारि हतः, एवं भवान्तरक्रमेण सोऽग्निशर्मजीवः अकामनिर्जरायोगात् । एवमुक्तप्रकारेण पातकं पूर्वोक्तब्रह्महत्यादिपापम् अक्षिपत् ॥ 22 ॥ अथ तस्य पुनर्विजभवमाह-विप्र इति-- विमोऽभवत् पुनः सोऽपि कुजरावर्त्तपत्तने । वैराग्याद् विषयोद्विग्नस्ततस्तापसतां ललौ ॥ 23 ॥ Page #238 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 217 पुनः सोऽपि भग्निशर्मजीवोऽपि कुञ्जरावर्ते तदाख्ये पत्तने नगरे विप्रः ब्राह्मणः अभूत् , ततस्तत्र जन्मनि विषयः उद्विग्नः नितरामप्रीतः वैराग्याद्विषयेष्वनभिनिवेशाद्धेतोः तपस्वितां ललौ ॥ 23 ॥ मथ तस्य न्यन्तरभवमाह-अज्ञानादिति-- अज्ञानादेष संचित्य दुस्तपानि तपांस्यपि । आयुःक्षये पुनमृत्वा बभूव व्यन्तरामरः ॥ 24 ॥ एषोऽग्निशर्मजीवः दुस्तपानि दुःखेन तप्तुं शक्यानि, दुष्कराण्यपीत्यर्थः, तपांसि संचित्य कृत्वा, तैः पुण्यमुपार्जयित्वेत्यर्थः, पुनरायुःक्षये मृत्वा व्यन्तरामरः व्यन्तरदेवो बभूव ॥ 24 ॥ अथ तस्य राजकुले जन्मयुग्ममाह-सोऽथेति-- सोऽथच्युत्वा महानन्दसम्पूर्णाऽखिलनागरे । महानन्दपुरे श्रीमत्सोमविश्वम्भरापतेः ॥ 25 ॥ नन्दाकुक्षिभवो मानराजाख्यो नन्दनोऽजनि । धात्रीभिर्यों बहूक्तोऽपि कस्यचिद् नाऽनमच्छिरः ॥ 26 ॥ अथानन्तरम् , sa'gnizarmajIvaH च्युत्वा महानन्देन सम्पूर्णा अखिला नागरा नगरजना यस्मिन् तादृशे महानन्दपुरे तदाख्यनगरे श्रीमतः सोमस्य तदाख्यस्य विश्वम्भरापतेः महीपतेः नन्दायाः तदाख्यायाः सोमनृपपन्याः कुक्षिभवो गर्भजः मानराजाख्यः नन्दनः पुत्रोऽजनि जातः, यः धात्रीभिरुपमातृभिः बहूक्तः वारंवारमुपदिष्टोऽपि कस्यचित् शिरोऽनमन्न न कस्यचित्प्रणनामेत्यर्थः, अत्युदण्डोऽभिमानी चाभूदित्यर्थः ॥ 25 ॥ 26 ॥ .. अथ तस्य कलानभिशतामाह-वाल्यादपीति बाल्यादपि कला काऽपि भेजे मानोद्धतं न तम् । संतापकारिणं सूरमिव काव्यगुणद्विषम् ॥ 17 ॥ बाल्यादपि बाल्यमारभ्यैव, मानोद्धतमुण्डाभिमानिनं तं काव्यगुणद्विषम् काव्यस्य कविकर्मणः गुणस्य विनयादेश्च द्विषमज्ञानादनाश्रयणाच्च शत्रुरूपम् , अथ च काव्यगुणान् प्रासादादीन् शास्त्रप्रसिद्धान् द्वेष्टीति तं कलुषाशयम् , मानराजम् , संतापकारिणं निजातपेन तापदायिनं काव्यगुणद्विषम् शुक्रग्रहप्रकाशमोषकम् , सूर्यकरेण सर्वग्रहप्रकाशाभिभवादिति भावः । सूरं सूर्यमिव संतापमौद्धत्येन दुःखं करोतीत्येवं शीलं सकलजनत्रासदायकं मानराजं काऽपि कला विद्या, अथ च षोडशांशरूपा चन्द्रकला, न भेजे शिश्राय, सूर्य यथा चन्द्रकला नाश्रयति, तथाऽविनयिनमेनं विद्या नाशिश्रियदित्यर्थः । न विना विनयं विद्याप्राप्तिरिति भावः ॥ 27 ॥ 28 शार Page #239 -------------------------------------------------------------------------- ________________ 1218 श्रीशान्तिनाथमहाकाव्यम् षोडशः srgH। 'atha तस्यौद्धत्यान्तरमाह-नेति न देवता गुरून् नाऽपि यौवनेऽपि ननाम सः । कुशीलताकलापेन स्तब्धेनेव विनिर्मितः ॥ 28 ॥ स मानराजः यौवने विवेकयोग्ये तारुण्येऽपि देवताः न, गुरून्नापि ननाम, कुशीलतायाः दुःशीलतायाः कलापेन समूहेन स्तब्धेन स्तब्धतया, जडत्वेनेवेत्यर्थः, विनिर्मित इव स्थितः, समानराजः अतिदुर्विनीतः स्तब्धश्चाभूदित्यर्थः ॥ 28 ॥ अथ मानराजपरिणयमाह-श्रीसोमेनेति श्रीसोमेन महीन्द्रेण तारुण्योल्लसदङ्गकः । समग्रगुणसम्पन्नां कन्यां स परिणायितः ॥ 29 ॥ महीन्द्रेण नृपेण श्रीसोमेन तारुण्येनोल्लसन्ति शोभमानान्यङ्गकान्यङ्गानि यस्य स तादृशः तरुणः स मानराजः सर्वगुणसम्पन्नां गुणवती कन्यां परिणायितः ॥ 29 ॥ मम्येधुरिति अन्येधुर्वासमध्यस्थं तत्प्रिया तमभाषत । किश्चिदात्याहि विज्ञानं कान्त ? प्रश्नोत्तरादिकम् ॥ 30 ॥ अन्येचुरेकदा तस्य मानराजस्य प्रिया वासमध्यस्थं शयनगृहस्थं तम् मानराजमभाषत, किमित्याह-कान्त ? प्रिय ! विज्ञानं विशिष्टज्ञानजनकं किञ्चित् यथेष्टम् प्रश्नोत्तरादिकम् आख्याहि कथय, ज्ञानवर्धनम् किञ्चिद्वार्ता प्रश्नोत्तरद्वारेण परस्परमालापं वा कुवित्यर्थः ॥ 30 ॥ अथ मानराजकृतदुस्तर्कमाह-दुरिति दुर्विदग्धा दधात्येषाऽखर्व गवं स्व्रूप्त्ः। दुष्टा ममोपहासाय यदेवं परिपृच्छति ॥ 31 ॥ दुर्विदग्धा अल्पज्ञानेनापि स्वं ज्ञानवतीं मन्यमाना एषा मम पत्नी स्वरूपतः लक्षणतोऽखर्व महान्तं गर्वमभिमानं दधाति, यद्यतः दुष्टा दुराशया मम कलाविहीनस्योपहासाय त्वं मुखोऽसि इत्येवमुपहसनाय एवमुक्तप्रकारेण परिपृच्छति, अहं मूर्योऽस्मीत्येवमियं ज्ञात्वाऽपि विज्ञानवार्ती पृच्छतीति ममोपहासं विहाय किमन्यदस्य प्रयोजनमिति भावः ॥ 31 ॥ अथ तस्य तां प्रति निर्वेदमाह-किमिति किं तया क्रियते वध्वा या मानं मानयत्यलम् ? मा भूद् रसवती साऽपि या लावण्यमयी किल ॥ 32 ॥ तया वध्वा पत्न्या किं क्रियते ? न किमपि प्रयोजनमित्यर्थः । कयेत्याह-या वधूः अलमत्यर्थ मानं गर्व मानयति दधाति, तत्र दृष्टान्तमाह-सा रसवती ओदनादिपाकोऽपि मा Page #240 -------------------------------------------------------------------------- ________________ 219 A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् । भूत् उपेक्षणीयेत्यर्थः । या रसवती लावण्यमयी लवणस्य भावः लावण्यं तन्मयी तत्प्रचुरा लवणाकरा, किलेल्यप्रिये ? इष्टाधिकलवणवती रसवतीव मानवती वधूरपि उपेक्षणीयेत्युपमा ॥ 32 ॥ अथ मानराजकृततदवज्ञामाह-विचीति विचिन्त्येदमवज्ञाय तेन विज्ञाऽपि सोझिता । स दृष्टयाऽपीक्षते नैतां संलापस्य कथैव का ? ॥ 33 ॥ इदमुक्तं विचिन्त्य तेन मानराजेन विज्ञा चतुराऽपि सा स्ववधूरवज्ञाय अवहेलामास्थायोज्झिता त्यक्ता, तत्प्रकारमेवाह-स मानराजः दृष्टया एतां ववूमीक्षतेऽवलोकतेऽपि न, तर्हि संलापस्य भाषणस्य कथा चर्चेव का ? न कापीत्यर्थः, यत्र दर्शनस्याप्यभावः, तत्र वचनाभावः सुतराम् ॥ 33 ॥ अथ तस्यास्तदनुनयनमाह-रुइति रुष्टोऽयमिति विज्ञाय वाणिन्या स तयाऽन्यदा । अभाणि प्रिय ! नो कश्चिद् मन्तुस्त्वयि मया कृतः ॥ 34 ॥ अयं प्रियो मानराजः रुष्टोऽप्रीत इति विज्ञायानुमाय अन्यदैकदा वाणिन्याभाषमाणया तया वध्वा स मानराजोऽभाणि, किमित्याह प्रिये । त्वयि विषये मया त्वत्पन्या कश्चिद् मन्तुरपराध न कृतः ॥ 34 ॥ त्वप्रीतताऽस्थाने इत्याह-तदिति-- तदीश ! मयि दास्यां किमप्रसादस्तवेदृशः । / प्रसन्ने भर्तरि स्त्रीणां समसादं हि मानसम् ॥ 35 ॥ ईश ? स्वामिन् ! तत्ततः अनपराधाद्धेतोः मयि दास्यां त्वत्सेवापरतया दासीकल्पायां तव मानराजस्य ईदृशः ईक्षणभाषणायभावरूप: अप्रसादोऽप्रोतता किम् ? नैतदुचितमित्यर्थः । त्वयि अप्रसन्ने ममापि खेद इत्याह-हि यतः भर्तरि पत्यौ प्रसन्ने स्त्रीणां मानसं सप्रसाद प्रसन्नं भवतीति शेषः ॥ 35 ॥ .. अथ तस्याः प्रणिपातमाह-एवमिति एवं सानुनयं प्रोक्तोऽप्येष तां न यदाऽवदत् । तया तदा पदाब्जान्तः शिरोधृत्वा स मानितः ॥ 36 ॥ एवमुक्तप्रकारेण सानुनचं सप्रार्थनं प्रोक्तः भाषितोऽपि एप मानराजः यदा तो स्वपत्नी नावदत् , तदा तया मानराजवध्वा स मानराजः पादाब्जयोः चरणकमलयोरन्तः समीपे शिरोधृत्वा मानितः पादयोः प्रणिपत्य प्रसादितः ॥ 36 ॥ Page #241 -------------------------------------------------------------------------- ________________ 220 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । मथ तस्य तन्निष्कासनमाह-पाण्डित्य पाण्डित्यदर्पसंपूर्णे ! पापे ! मद्दपथं त्यज । इत्याद्युक्त्वा विरुद्धं स सौधात् तां निरकासयत् ॥ 37 ॥ पाण्डित्यस्य दर्पणाभिमानेन सम्पूर्णे ! समस्ते ! पूर्णे ! पापे ! मम मानराजस्य दृक्पथं त्यज, मददृष्टयग्रतो दूरं याहीत्यर्थः । इत्यादि विरुद्धमनुचितमुक्त्वा स मानराजः सौधात् स्वगृहात्तां स्वपत्नी निरकासयत् बहिष्करोत् ॥ 37 ॥ अथ तस्या वापीगमनमाह-सैवमिति सैवं तेन पराभूता भूतातेनैव केवलम् । सौधाद् बहिः स्थिता वापों संप्राप्यैवमवोचत ॥ 38 ॥ सा मानराजपत्नी भूतेन प्रेतेनाःणाक्रान्तेनेव दुर्बुद्धिना एवमुक्तप्रकारेण केवलमतिमात्रं पराभूताऽवगामिता सती सौधात्स्वगृहाद्वहिः स्थितां वापी दीर्घिकां सम्प्राप्य एवं वक्ष्यमाणप्रकारेणाघोचत ॥ 38 ॥ अथ तदुक्तिमाह-देवा इति देवा देव्यश्च शृण्वन्तु ममैतां गिरमुच्चकैः । नाऽपराधं विजानामि येन रुष्टः स मे प्रियः ॥ 39 ॥ __ देवा ! देव्यश्च मम मोनराजपत्न्या एतां वक्ष्माणां गिरं शृण्वन्तु, का सा गीरित्याहयेनापराधेन स मे प्रियः मानराजः रुष्टोऽप्रीतो जातः तमपराधमहं न विजानामि ॥ 39 ॥ ननु ततः किमित्याह-अर्धेति अर्धचन्द्रमदानेन तेन निष्कासिता गृहात् । न क्षमे जीवतं धतु विना तेन ततो म्रिये ॥ 40 ॥ तेन मानराजेन भर्धचन्द्रप्रदानेन गलहस्तिकया कृत्वा गृहान्निष्कासिता बहिष्कृता सती तेन प्रियेण मानराजेन विना जीवितं धर्तुं जीवितुं न क्षमा समर्था अस्मीति शेषः, ततो जीवनधारणासमर्थतया म्रिये वापीपातेन त्यजामीति ॥ 40 ॥ अथ तस्या वाप्यां झम्पापातमाह-अमुत्रेति-- अमुत्राऽपि भवे भूयाद् भर्ताऽयं वः प्रसादतः । इत्युदीर्य जले झम्पां साऽदादमृत च क्षणात् ॥ 41 ॥ अमुत्र परलोकेऽपि भवे जन्मनि वः देवदेवीनां प्रसादतः अयं मानराजः भर्ता पतिर्भूयादित्याशासे, इतीत्थमुदीर्योक्त्वा सा मानराजपत्नी जले वापीजले झम्पामादाद् झम्पापातमकरोत् , क्षणादमृत गतासुरभवच्च ॥ 41 ॥ Page #242 -------------------------------------------------------------------------- ________________ ___ 221 221 A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनयुतम् अथ मानराजस्य तदवलोकनमाह-तस्या इति-- तस्या अनु समायातः पादपान्तरितोऽखिलम् । निशम्य तां न मानात् सोऽरक्षत् तस्मादपायतः ॥ 42 ॥ तस्याः स्वपन्न्या अनु पृष्ठतः समायातः स मानराजः पादपान्तरितः वृक्षान्तर्हितः मखिलं सर्व वृत्तं निशम्यापि मानादभिमानाद्धेतोः तां स्वपत्नी तस्मादुक्तप्रकाराद् अपायतः अनिष्टतः वापीपातरूपाद् नारक्षन्निवारितवान् ॥ 42 ॥ अथ नृपसभावृत्तमाह-भास्थानमिति-- अस्थानमास्थितेऽन्येद्यः क्षमापे वार्ताप्रसङ्गतः । भवादि सिंहसामन्तेनेदृशं वचनं स्वयम् ॥ 43 ॥ अन्येधुरेकदा मापे नृपे सोमाख्ये आस्थानं समामण्डपमास्थिते स्थिते सति वार्ता. प्रसङ्गतः कथाप्रसङ्गतः सिंहेन तदाख्येन सामन्तेन स्वयमप्रेरणात एवेदृशं वक्ष्यमाणं वचनम् अवादि उक्तम् ॥ 43 ॥ किन्तद्वचनमित्याह-राजान इति-- राजानः सन्ति राजेन्द्र बहवोऽपि महतमाः । तथाऽपि वपराजस्य केऽपि लोकोत्तरा गुणाः ॥ 44 ॥ राजेन्द्र ! वहवोऽपि महात्तमा महान्तो राजानः सन्ति, ननु ततः किमित्याह-तथाऽपि वप्रराजस्य तदाख्यनृपस्य केऽप्यनिर्वचनीया लोकोत्तराः अलौकिका गुणाः सन्तीति शेषः, ये गुणा अन्यत्र नोपलभ्यन्ते इति भावः ॥ 40 ॥ अथ तच्छुत्वा मानराजक्रोधमाह-राजेति. राजसिंहासनासन्नः स मानी राजनन्दनः । कुद्धो जगौ ममाग्रे रे ! किं वर्णयसि तं शठ ! ॥ 45 ॥ राजसिंहासनस्य नृपासनस्य आसन्नः नृपपुत्रत्वात् समीपस्थः स मानी राजनन्दनः राजपुत्रः मानराजः कुद्धः सन् जगौ, किमित्याह-रे शठ ? अविचारिन् ? ममाग्रे तं वप्रराजं किं वर्णयसि महत्तमस्य सर्वगुणयुक्तस्य मम मानराजस्याने सर्ववस्तुतुच्छ एवेति तद्वर्णनं ममापमान इति ॥ 45 ॥ अथ सिंह प्रत्युत्तरमाह-प्राञ्जल इति पाञ्जलः माजलीभूय सोऽजल्पत् किं प्रकुप्यसि ? / देव ! नो मत्सरो युक्तः सतां साधुप्रशंसने ॥ 46 ॥ प्राञ्जलः ऋजुः स सिंहसामन्तः प्राञ्जलीभूयाञ्जली वध्वाऽजल्पत् किमित्याह-किं कुप्यसि ! Page #243 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः । क्रोधोऽनुचित इत्यर्थः तत्र हेतुमाह-देव ! सतां साधुप्रशंसने सज्जनप्रशंसायाम् कृतायां सत्याम् मत्सरो द्वेषो न युक्तः ॥ 46 ॥ अथान्यमन्त्रिकृतोत्तरमाह-आक्रोशन्तमिति आक्रोशन्तं पुनमन्त्री सुबुद्धिस्तमथाऽभ्यधात् । निरूपिते स्वरूपे किं कुमार ! कुपितोऽभवः ॥ 47 ॥ अथ मृदु उत्तरितेऽपि पुनर्भूयोऽपि आक्रोशन्तमनिष्टं भाषमाणं तं मानराजं सुबुद्धिः तदाख्यः । मन्त्री अभ्यधाजगौ किमित्याह-कुमार ! स्वरूपे निरूपिते सज्जनस्वभावे प्रशंसिते किं कुतो हेतीः कुपितः अभवः नैतद्युक्तमित्यर्थः ॥ 4 ॥ भथ मानराजस्य क्रोधाधिक्यमाह-तस्येति तस्योदितमिदं श्रुत्वा भूपः स कुपितो भृशम् । मण्डला समाकृष्य मन्त्रिणं हन्तुमुत्थितः ॥ 48 ॥ तस्य सुबुद्धिमन्त्रिणं इदमुक्तप्रकारमुदितं कथितं श्रुत्वा स मानराजः भूयः पुनरपि भृशमत्यर्थ कुपितः सन् मण्डलायमसिं समाकृष्य कोशादुद्धृत्य मन्त्रिणं हन्तुम् उत्थितः आसनादुदतिष्ठत् ॥ 48 ॥ अथ नृपस्य तयोर्मध्येऽभिनिवेशमाह-क्रोधेति___ क्रोधदग्धविवेकोऽयममात्यं मा निहन्त्विति । - अविक्षदन्तरे राजा तन्निषेधनिबद्धधीः ॥ 49 ॥ - क्रोधेन कृत्वा दग्धः भ्रष्टः विवेकः सारासारविचारो यस्य स तादृशः अयं मानराजः अमात्यं मा निहन्तु इति हेतोः तस्य मानराजस्य निषेधे मन्त्रिहननव्यापारान्निवारणे निबद्धा' सोद्यमा धीर्बुद्धिर्यस्य स तादृशः मानराजनिवारणबुद्धयेत्यर्थः । राजा सोमनृपः अन्तरे - मानराजमन्त्रिणोर्मध्ये अविक्षदस्थात् ॥ 49 ॥ मथ मानराजकृतनृपवधमाह-क्रूरस्येति क्रूरस्य क्रूरकर्माऽयं पक्षं कक्षीकरोति यत् । . तेन राड मे निहन्तव्य इति ध्यात्वा स तं न्यहन् ॥ 50 ॥ अयं क्रूरकर्मा स्वानीहितत्वादनिष्टकियोऽथ नृपः यद्यतो हेतोः क्रूरस्य ममाप्रियवक्तुः मन्त्रिणः पक्षं कक्षीकरोति समर्थयति, तेन हेतुना मे मम राड् नृपः निहन्तव्यो वध्य इतीत्थं ध्यात्वा बिचार्य स मानराजः त सोमनृपं न्यहन् हतवान् ॥ 50 ॥ अथ मानराजस्य मण्डलेश्वरादिकृतबन्धनमाह-तदिति तदालाकेन धिक्कारं कुर्वाणान् मण्डलेश्वरान । हन्तुं धावन्नयं बद्धः खड्गमाच्छिद्य तैर्बलात् ॥ 51 ॥ Page #244 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 223 तन्नृपहननस्यालोकेनावलोकनेन कृत्वा धिक्कारं कुर्वाणान् निन्दयतः मण्डलेश्वरान् तत्समीपस्थनृपतीन् प्रतिहन्तुं धावन्नयं मानराजः तैः मण्डलेश्वरैः बलालपूर्वकं खड्गमाच्छिद्य गृहीत्वा बद्धः निगृहीतः ॥ 51 ॥ अथ मानराजस्य मरणमाह-रदैरिति रदैः स रसनां छित्वा मानी निधनितां गतः । नारको नरके षष्ठे समभूद् भूरिदुःखभृत् ॥ 52 ॥ मानी आत्माभिमानी स मानराजः रदैः स्वदन्तैः कृत्वा रसनां जिहां हित्वा निधनितां मरणं गतः मृत इत्यर्थः । तथा, षष्ठे नरके भूरिदुःखभृत् नारकः समभूत् अजायत ॥ 52 ॥ अथ तस्य पुनर्भवमाह-उदिति उद्वृत्तः स ततो जज्ञेऽन्जनशैले महाकिरिः । अजनाडेरिवाऽऽसङ्गात् श्यामश्यामवपुद्युतिः ॥ 53 ॥ स मानराजजीवस्ततः षष्ठनरकादुदत्तः आयुः प्रपूर्य निर्गतः सन् अञ्जने तदाख्ये शैले पर्वते अञ्जनाद्रः आसङ्गात् सम्पर्कादिव श्यामश्यामा अतिश्यामा वपुषो द्युतिः कान्तिर्यस्य स तादृशः अतिकालाकृतिः महाकिरिः महाशूकरः जज्ञे जातः ॥ 53 ॥ - अथ तस्य जीवनचर्यामाह-क्रोडीभिरिति क्रोडीभिः स च चिक्रीड तारुण्ये कान्नेऽभित्ः। मुस्तास्तम्बकदम्बानां खण्डैराहारमाचरन् ॥ 54 ॥ ___sa मानराजजीवः शूकरः तारुण्ये युक्त्वप्राप्तौ सत्याम् कानने वनेऽभितः सर्वतः क्रोडीभिः शूकरभिः सह मुस्तानां नागरमुस्तानां मोथ इतिख्यातीनामिति यावत् , स्तम्बानां गुच्छानां कदम्बानामोघांनाम् खण्डैः छेदैः आहारमाचरन् आहारवृत्तिं पूरयन् चिक्रीड रेमे 54 ॥ अथ तत्र नृपागमनमाह-नृसिंहेति नृसिंहविक्रमः सिंहध्वजो नाम महीपतिः । तमदिमाप पापद्धथै पापव्यसनलालसः ॥ 55 ॥ नृसिंह इव विक्रमो यस्य स तादृशः महापराक्रमी सिंहध्वजो नाममहीपतिः पापस्य व्यसने प्रसङ्गादाखेटाचरणे लालसः उत्कटेच्छः सन् पापर्यै मृगयायै "पापर्द्धिमृगयाऽऽखेटः" इति हैमः जीवहिंसार्थमित्यर्थः । तमञ्जनाख्यमदि' पर्वतमाप प्राप, आखेटार्थं तत्राययावित्यर्थः ॥ 55 ॥ : अथ तत्सम्मुखं शूकरागमनमाह-चलित इति चलितः संमुखं तस्याऽभिमानेन स पोयपि । महाशूरारणाऽवन्यां बन्दिनेव विवर्णितः ॥ 56 ॥ Page #245 -------------------------------------------------------------------------- ________________ 224 श्रीशान्तिनाथमहाकाव्यम् षोडशः srgH। ___ tasma सिंहध्वजस्म सम्मुखम् अभिमानेन स्वबलाभिमानेन स पोत्री शूकरोऽपि रणावन्मां रणभूमौ बन्दिना स्तुतिपाठकेन विवर्णितः स्तुतः महाशूर इन चलितः प्रस्थितः ॥ 56 ॥ मथ तस्य मरणाचाह-एकेनेति एकेन शल्यघातेन तेन व्यापादितोऽथ स्ः। मृत्वा तत्रैव संजज्ञे इस्ती शैल इवापरः ॥ 57 ॥ अथ सन्मुखागमनानन्तरम् । स शूकरः तेन सिंहध्वजेन एकेन शल्यस्य नाणाग्रस्य मातेन प्रहारेण कृत्वा व्यापादितः मारितः मृत्वा च, तत्र अञ्जनाख्ये एव शैले पर्वते अपरः शैल इव महाशयः हस्ती संजज्ञे जातः ॥ 57 ॥ अथ तस्य जीवनवृत्तिमाह-करिणीभिरिति करिणीभिः समं स्वैरं रममाणः स यौवने । समयं गमयन् प्राप दशां षष्ठीमयं द्विपः ॥ 58 ॥ सोऽयं द्विपः हस्ती यौवने करिणीभिः हस्तिनीभिः समं स्वैरं यथेच्छं रममाणः समयं गमयन् कालयापनं कुर्वन् षष्ठी दशां प्राप वार्धक्यं प्रापेत्यर्थः ॥ 58 ॥ अथ तस्य पल्वलप्रवेशमाह-एषेति एषग्रीष्मेऽन्यदा भीष्मे व्र्ध्मान्म्हात्पे। तृषाशुष्यद्गलोऽविक्षत् पल्वले जलधीतये ॥ 59 ॥ अन्यदैकदा एष हस्ती वर्धमानः महान् आतपः खरकरः यस्मिन् तस्मिन् वर्धमानमहातपे आतपातिशायिनि, अत एव भीष्मे असह्यत्वादुःसहे ग्रीष्मे तदाख्यौं तृषया पिपासया शुष्यन् गलो यस्य स तादृशः पिपासाशुष्ककण्ठः सन् जलधीतये पयःपानाय पवले अल्पसरसि "वेशन्तः पल्वलं चाल्पसरः" इत्यमरः । अविक्षत् प्रविष्टवान् ॥ 59 ॥ अथ तत्र तस्य मृत्युमाह-मग्न इति मनो जम्बालजालान्तर्जले निर्गन्तुमक्षमः । पञ्चतां सप्तभिर्घौः प्राप मध्यस्थभावतः ॥ 60 ॥ जले पल्वलजले जम्बालजालान्तः पङ्कसमूहान्तः, "निषद्वरस्तु जम्बालः पङ्कोऽस्त्री zAdakardamA"vityamaraH / मग्नः निमग्नः स हस्ती निर्गन्तुं पङ्कादुपरिगन्तुमक्षमोऽसमर्थः सन् सप्तभिः घनः दिवसैः कृत्वा मध्यस्थभावतः माध्यस्थ्यमनुभवन् पश्चतां प्राप ममार, एतेन तस्य मृत्युकाले शुभध्यानसम्पत्तिरुक्का ॥ 60 ॥ Page #246 -------------------------------------------------------------------------- ________________ A0 श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 225 अथ तस्य पुनर्भवं युग्मेनाह विपति विपद्य भरतक्षेत्रे शालिग्रामे मनोरमे । नन्दनश्रेष्ठिनो भार्या सुनन्दाकुक्षिसम्भवः ॥ 61 ॥ नन्दनः समभूद् नाम्ना मायादेव इति श्रुतः । मायैव दूषणं तस्य क्षारता जलधेरिव ॥ 62 ॥ * विपद्य मृत्वा भरतक्षेत्रे मनोरमे शालिग्रामे तदाख्यग्रामे नन्दनस्य तदाख्यस्य श्रेष्ठिनः भार्यायाः सुनन्दनायाः तदाख्यायाः कुक्षिसंभवः गर्भजन्मा नन्दनः पुत्रः नाम्ना मायादेव इतीत्थं श्रुतः ख्यातः समभूदु जातः, तस्य मायादेवस्य माया कपटमेव जलधेः क्षारता इव दूषणम् , अभूदिति शेषः ॥ 61 ॥ 62 ॥ अथ तस्य परिणयमाह-वणिगिति वणिग्देवप्रसादस्य भार्यादेवमतीसुताम् । यौवने नन्दिनीं नाम स पित्रा परिणायितः ॥ 63 ॥ वणिजः देवप्रसादस्य तदाख्यस्य भार्यायाः देवमत्याः तदाख्यायाः सुताम् नन्दिनीम् नाम नाम्ना नन्दिनीं स मायादेवः यौवने पित्रा नन्दनेन परिणायितः परिणयं प्रापितः ॥ 63 ॥ अथ तस्य लोकवञ्चनमाह-पितरिति-- पितयुपरते हट्टे निषीदन्नेष नित्यशः । समग्रं वञ्चयामास लोकं बालाऽबलादिकम् ॥ 64 ॥ पितरि नन्दने उपरते मृते सति एष मायादेवः हट्टे पण्यवीथिकायां निषीदन् विक्रयार्थमुपविशन् नित्यशो नित्यमेव बालाबलादिकम् बालकयोषिकादिकम् , क्रयकर्मानभिज्ञमित्यर्थः समग्रं सर्व लोकं वञ्चयामास कूटविक्रयतोलनादिना प्रतारयति स्म ॥ 64 ॥ / अथ तस्य मित्रवृत्तान्तमाह-सरल इति सरलः सोमदेवोऽस्य वयस्यः समभूद् वणिक् । अन्यदा मायिना तेन रहस्येवमवादि सः ॥ 65 ॥ अस्य मायादेवस्य सरलः ऋजुमतिः वणिक् सोमदेवः तदाख्यः, वयस्यः सुहृत्समभूत् , अन्यदा एकदा तेन मायिना कपटिना तेन मायादेवेन स सोमदेवः एवं वक्ष्यमाणप्रकारं रहसि एकान्ते अवादि उक्तः ॥ 65 ॥ तदुक्तिमेवाह-आकस्मिकीति आकस्मिकी विपद् मित्र? पाणिनामुपजायते । योगक्षेमाय तत् काऽपि द्रव्यं किञ्चद निधीयते ॥ 66 ॥ 'zA0 29 Page #247 -------------------------------------------------------------------------- ________________ 226 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः मित्र ! प्राणिनाम् आकस्मिकी निष्कारणमतर्कितमेव विपत् उपजायते समापतति, तत्तस्माद्धेतोः योगक्षेमाय अलब्धलाभाय लब्धरक्षणाय च कापि गुप्तस्थाने किश्चद् द्रव्यं निधीयते न्यासरूपेण स्थाप्यते, "आपदर्थे धनं रक्षेदि" त्युक्तेरिति भावः ॥ 66 ॥ तदेवाह-आपदर्थ-इति आपदर्थे धनं रक्षेदिति नीतावपि स्मृतम् । सत्यं विधीयते येन, महान्तः zAstravama'gAH // 67 / / आपदर्थे आपदि प्रयोजनाय धनं रक्षेत्स्थापयेदितीत्थं नीतौ अपि स्मृतम् , तत्सत्यम् तथाचरणेन सत्यं विधीयते क्रियते, येन यतः महान्तः बुद्धिमन्तः zAstravama'gAH शास्त्रोक्तमार्गानुसारिणः भवन्तीति शेषः नीत्यनुसरणं महत्त्वमिति भावः ॥ 67 ॥ अथ तयोर्धनन्यासमाह-युक्तमिति युक्तमित्युदिते तेन ग्रामपर्यन्तमेत्य तौ। समन्ततः समालोक्य न्यधत्तां स्वयं निजं निजम् ॥ 68 ॥ तेन सोमदेवेन युक्तमेव मेतदित्युक्ते कथिते सति तौ मायादेवसोमदेवौ ग्रामपर्यन्तं ग्रामसीमानमेत्य गत्वा समन्ततः सर्वदिक्षु समालोक्य दृष्ट्वा, यथाऽन्यो न पश्येदिति भावः निजं निजं वं धनम् "स्वो ज्ञातावात्मनि धने स्वमि" त्य्म्र्ः। न्यधत्तां निखनतः स्म, पृथिव्यां निखातवन्तावित्यर्थः ॥ 68 ॥ अथ मायादेवस्य तन्निधानद्वयानयनमाह-प्रच्छन्नमिति- . प्रच्छन्नमन्यदैकाकी गत्वा nndnbhuunishi। . निधिद्वयं तदुत्खन्य स्वयं स्वगृहमानयत् ॥ 69 ॥ अन्यदैकदा नन्दनभूः मायादेवः स्वयमात्मनैव प्रच्छन्नं गुप्तं यथा स्यात्तथा एकाकी एक एव अन्यथा तु रहस्यभङ्गभयमिति भाव; निशि रजन्यां गत्वा, निधानभूमाविति शेषः तत्पुरानिखातं निधिद्वयम् स्वस्य सोमदेवस्य च निधानद्वयमुत्खन्य भूमेरुद्धृत्य स्वगृहमानयत् ॥ 69 ॥ अथ मायादेवजिज्ञासां युग्मेनाह-कियत्यपीति कियत्यपि गते काले सोमस्तेनाऽभ्यधाय्यथ । तद वित्तं नौ तथैवाऽस्ति किं वाऽऽत्तं केनचित् सखे ? ॥ 7 ॥ इत्युपेत्य महाभाग ! तद् भाग्येन निरीक्स्स्य्ते। पुण्यार्थयोर्महान्तौ हि भेदं किश्चित् प्रचक्षते ॥ 71 ॥ अथानन्तरम् कियत्यपि कतिमात्रे काले गते व्यतीते सति सोमः सोमदेवः तेन मायादेवेन अभ्यधायि कथितः किमित्याह-सखे ! तत्पुरा न्यासीकृतं नौ आवयोः वित्तं धनम् किमिति प्रश्ने, तथैव यथा निखातमेवास्ति, वा अथवा केनचिदात्तं गृहीतम् ? इत्युक्तप्रकारकसंशयाद्धेतोः Page #248 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 227 उपेत्य गत्वा, महाभाग ! मित्र ! भाग्येन दैवानुकूल्यतः तद्धनं निरीक्ष्यते, विलोकनीयमित्यर्थः भाग्यं स्यात्तदैव मिलेदन्यथा त्वपहृतमेव स्यात्केनचिदिति भावः ननु भाग्यमस्ति, ततोऽर्थोऽपि स्यादेव इति तयोक्तो वितर्कोऽस्थाने इतिचेत्तत्राह-हि यतः महान्तः धीमन्तपुण्यार्थयोः भाग्यवित्तयोः किञ्चि भेदं प्रचक्षते, साध्यसाधनभावादिति भावः एवञ्च न भाग्यसत्त्वे धनसत्त्वमावश्यकमिति तद्रष्टव्यमिति भावः ॥ 70 / 71 ॥ अथ तयोस्तत्र गमनमाह-प्रतिपद्येति प्रतिपद्य वचस्तस्य सोमः सोममुखद्युतिः । समं तेनैव तत्रैव गतवान् गतकैतवः ॥ 72 ॥ सोममुखद्युतिः सोमः चन्द्रः स इव मुखद्युतिः मुखकान्तिर्यस्य स तादृशः सोमः सोमदेवः तस्य मायादेवस्य वचः प्रतिपद्य स्वीकृत्य गतकैतवः निश्छलः सन् तेन मायादेवेन समं सहैव तत्र निधानदेशे गतवान् ॥ 72 ॥ अथ मायादेवस्य मायामाह-रिक्तमिति - रिक्तं तत् स्थानमालोक्य मायादेवी विषादवान् । लुठति स्म महीपीठे मुमूर्षुरिव सत्वरम् ॥ 73 ॥ तन्निधानभूमिरूपं स्थानं रिक्तं निधानशून्यमालोक्य विषादवान् दुःखितः मायादेवः सत्वरं मुमूर्षुरिव महीपीठे लुठति स्म अन्येन धनमपहृतमिति स्वस्य सातिशयदुःखाभिनयं कुर्वन् मुमूर्षुरिव मह्यामालोटनेनाभावादित्यर्थः ॥ 73 ॥ अथ तस्य विषादाभिनयान्तरमाह-मूर्छामिति-- मूर्छामतुच्छामानछे सन्निपातिकवत् किल । हा धात्रा वञ्चितोऽस्मीति ताडयमान इवाऽऽरटत् ॥ 74 ॥ किलेल्यलीके एतत्सर्व मूर्छादि तस्य कपटकृतमेवे-ति भावः सन्निपातिकवत् सन्निपातरोगग्रस्तवदतुच्छां सातिशयां मूच्छी मोहमानछे प्राप हा इति खेदातिशये धात्रा भाग्येन वञ्चितः छलितोऽस्मीति वदन् ताड्यमानः राजपुरुषादिभिः दण्डादिभिः कृत्वा निहन्यमान इवारटत् आक्रन्दनं चकार ॥ 74 ॥ भथ तस्य वक्षस्ताडनमाह-वक्ष इति वक्षोऽपि ताडयामास मृतापत्य इवाऽधिकम् । मनाक संप्राप्तचैतन्यो विललाप स बालिशः ॥ 74 ॥ मृतमपत्यं यस्य स इव वक्ष उरोऽपि अधिकं सातिशयं यथा स्यात्तथा ताडयामास निजघान, इष्टे मृते जना वक्षस्ताडयन्तीति लोकव्यवहार इति भावः नथा, स बालिशो मूवः मनाक् संप्राप्तचैतन्यः स्वस्थः सन् विललाप ॥ 75 / / Page #249 -------------------------------------------------------------------------- ________________ 228 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः तद्विलापमेवाह-हादेवेति - हा देव मयका किं तेऽपराद्धं पूर्वजन्मनि । यद् मया निहितं द्रव्यमन्येन ग्राहितं त्वया ॥ 76 ॥ हा देव ! पूर्वजन्मनि ते तव मया किमपराद्धनयुक्तमाचरितम् ! ययेन हेतुना त्वया दैवेन का मया मायादेवेन निहितं न्यासीकृतं द्रव्यं धनमन्येन ग्राहितम् , हारितम् , अज्ञातापराधस्य दण्डो नोचित इति भावः ॥ 76 / / अथ स्वदोषमेवाह-मुक्त्वेति मुक्त्वा सम बहिआसि योगक्षेमाय यद् मया । दैवेनाऽपहृतं तद् मे पूत्कुर्वे कस्य वा पुरः ? ॥ 77 ॥ मया मायादेवेन योगक्षेमाय यद्यतः सम मुक्त्वा गृहं त्यक्त्वा बहिः अरक्षितप्रदेशे न्यासि धनं निखातम् तत्तत एव हेतोः मे मम द्रव्यमिति शेषः, देवेन हेतुभूतेन अपहृतम्, वा ततः, कस्य पुरोऽग्रे पूत्कुर्वे रक्षणार्थमाह्वये, न कस्यापीत्यर्थः, गृहं त्यक्त्वा बहिर्निखनने स्वस्यैव दोषः इति नान्यो वचनीय इति भावः ॥ 77 ॥ अथ तस्य गृहागमनमाह-इत्यादीति इत्यादि रचयन्नेष विलापं छद्मतः कुधीः। संबोध्य सोमदेवेन संबोध्य गृहमापितः ॥ 78 ॥ कुधीः दुष्टधीः एष मायादेवः छमतः कपटतः इत्यादि उक्तप्रकारं विलापं परिदेवनं रचयन् कुर्वन् सोमदेवेन संबोध्य संबोधनपूर्वकं संबोध्य बोधयित्वा गृहमापितः नीतः ॥ 78 ॥ अथ तस्य गर्दभभवमाह-जन्मेति-- जन्माऽऽरभ्य स विश्वेषां वञ्चकः स्वस्य वञ्चकः । . विपद्य स्कन्दरजकनिलये खर्याजायत ॥ 79 ॥ स वश्चकः दम्भी मायादेवः जन्मारभ्य जन्मत एवारभ्य विश्वेषां सर्वेषां स्वस्य धनस्य वञ्चकः छलद्वारापहारकः विपद्य मृत्वा स्कन्दस्य तदाख्यस्य रजकस्य वस्त्रधावकस्य निलये गृहे खरी भूत्वा अजायत जन्म ललौ ॥ 79 ॥ अथ तस्य सूनीभवमाह-आयुरिति आयुः संक्षिप्य तत्राऽपि भारोद्वहनकर्मणा । सा शुनी समभूदु मातुः स्तन्यं लेभे च किञ्चन ॥ 8 ॥ तत्र गर्दभभवेऽपि भारोद्व्ह्न्क्र्म्न्ना। आयुः संक्षिप्य समाप्य सा गर्दभी मायादेवजीवः शुनी सरमा "सरमा शुनी" इति हैमः समभूत् जाता किञ्चन मातुः स्तन्यं स्तनोद्भवदुग्धं च लेभे ॥ 8 ॥ Page #250 -------------------------------------------------------------------------- ________________ 229 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अर्थ तस्य शृगाली भवमाह-हडक्के ति हडक्कमरुता मृत्वा शृगाली साऽभवत् ततः । पुना रत्नप्रभेलायां नारकः स्वायुषः क्षये ॥ 81 ॥ सा शुनी हडक्कमरुता लोके har3अकवा इति ख्यातेन रोगेण मृत्वा शृगाली अभवत ततः पुनः शृगाली भवान्तरम् स्वायुषः क्षये रत्नप्रभेलायां रत्नप्रभाख्यनरके नारकः, जात इति शेषः ॥ 81 ॥ अथ तस्य पुनर्वणिग्भवमाह-तस्मादिति तस्मादुनृत्य संजज्ञे नगरे गिरिवर्धने । वामात्राख्यवणिग्भार्याऽनुद्धरी तनयोऽथ सः ॥ 82 ॥ तस्मान्नरकादुवृत्य निर्गत्य अथानन्तरम् स मायादेवजीवः गिरिवर्धने नगरे वामात्रात्यस्य वाणिजः भार्यायाः अनुद्वर्याः तदाख्यायाः तनयः संजज्ञे जातः ॥ 82 ॥ अथ तस्य नामाद्याह-लोमेति लोभनन्दाभिधानोऽयं प्रधानो दोषसंग्रहे । अभूल्लोभमयो नूनं वार्धिर्वारिमयो यथा ॥ 83 ॥ अयं मायादेवजीवः लोभनन्दाभिधानः दोषस्य दुर्वृत्तजन्यस्य सङ्ग्रहे प्रधानः प्राधान्यवान् , मुख्यतो दोषस्यैव सङ्ग्राहक इत्यर्थः । नूनम् बाहुल्येन निश्चयेन वा लोभमयोऽतिलोभी, नामानुकूलगुणवानिति यावत् , अभूत् , नामानुकूलगुणसत्त्वमूलकमेवोपमामाह-यथा-वार्धिः समुद्रः वारीणि धीयन्तेऽस्मिन्निति व्युत्पत्त्यनुकूलम् वारिमयः जलमयः वार्धियथा जलाकरस्तथा लोभानन्दो लोभाकर इत्यर्थः ॥ 83 ॥ अथ तस्य धनोपार्जनचिन्तामाह-यानपात्रमिति यानपात्रं समारुह्य स्वर्णद्वीपं भजामि किम् ? यदि वा रोहणं यामि रत्नसन्दोहरोहणम् ? ॥ 84 ॥ किमिति वितर्के, यानपात्रं पोतं समारुह्य स्वर्णद्वीपं भजामि ? तत्र नामानुकूलधनलाभसम्भवादिति भावः, यदि वा अथ वा, रत्नसन्दोहस्य रत्नसमूहस्य रोहणं जनकं रोहणं तदाख्यं पर्वतं यामि ! तस्य रत्नजनकतया तत्र रत्नलाभस्य सुकरत्वादिति भावः । / 84 ॥ तस्य वितर्कान्तरमाह-विशामीति विशामि विवरे किंवा कल्यं लात्वा कुतश्चन ? किं धातुवादिनः सेवे येन स्याद् मे धनोच्चयः ? ॥ 85 ॥ Page #251 -------------------------------------------------------------------------- ________________ 230 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । ___किं वा अथवा कुतश्चन कथमपि कुतोऽपि वा कल्यं लावा आनीय विवरे बिले "विवरं bila"mityamaraH / पाताले इति भावः, विशामि, तत्र धनाधिक्याल्लाभसौकर्यादिति भावः । किमथवा धातुवादिनः स्वर्णादिधातुशोधकान् सेवे भेजे, येन कृत्वा मे मम धनोच्चयः धनराशिः प्राप्तः स्यात् , धातुशोधका हि ताम्रादि स्वर्णतया परिणमन्ति, ततस्तथाकरणेन तत्सम्भव इति भावः ॥ 85 ॥ न च कालविलम्बो युक्त इत्याह-तारुण्ये इति तारुण्ये प्रबले येन द्रव्यं न समुपार्जितम् । वार्धके स कथङ्कारं मुखमाप्स्यति मन्दधीः ? ॥ 86 ॥ प्रबले प्रकृष्ट बलवति, धनोपार्जनसहे इत्यर्थः तारुण्ये यौवने येन द्रव्यं न समुपार्जितम् , स तादृशः मन्दधीः द्रव्याभावात् कुवीः वार्धके वृद्धावस्थायां सुखं कथङ्कारं केन प्रकारेणाप्स्यति ! नाप्स्यत्येवेत्यर्थः, वार्धक्यस्य धनोपार्जनाननुगुणत्वात् , तत्र शक्तिक्षयादिति भावः ॥ 86 ॥ तस्य द्रव्योपार्जननिश्चयमाह-दोषा इति दोषा गुणा विधीयन्ते पुंसां द्रव्ये सति स्फुटम् । यतिष्ये सर्वथा तस्माद् नव्यं द्रव्यमुपार्जितुम् ॥ 87 ॥ पुंसां दोषाः द्रव्ये सति स्फुटं व्यक्तमेव गुणा विधीयन्ते क्रियन्ते, धनं दोषानपि गुणान् कल्पयतीत्यर्थः, तस्माद्धेतोः नव्यमितरविलक्षणं द्रव्यमुपार्जितुं सर्वथा सम्भवता सर्वेण प्रकारेण कृत्वा यतिष्ये, अहं लोभानन्द इति शेषः ॥ 87 ॥ अथ तस्य पितृविज्ञप्तिमाह-इतीति इति संचिन्त्य चित्तान्तः पित्रोराकूतमात्मनः । __ सोऽशंसत् पुत्रवात्सल्यात् तौ पोचतुरिदं हितम् ॥ 88 ॥ . इति पूर्वोक्तप्रकारं चित्तान्तः मनसि सञ्चिन्त्य विचार्य स लोभानन्दः पित्रोः मातापित्रोः आत्मनः स्वस्य आकूतमाशयमशंसदकथयत् , पुत्रवात्सल्यात्पुत्रप्रेम्णा तौ मातापितरौ हितं शुभकारि इदं वक्ष्यमाणं प्रोचतुः ॥ 88 ॥ अथ तदुक्तिमेवाह-आवयोरिति आवयोस्तनुजन्मा त्वं खङ्गिशृङ्गमिवैककः । अतस्त्वद्विरहं सोढुं नैव वत्स ! क्षमावहे ॥ 89 ॥ आवयोः दम्पत्योः त्वम् तनुजन्मा पुत्रः एककः एक एव खङ्गिशृङ्गमिव खड्गी गण्डकः "गंडके खड्गखड्गिनौ" इत्यमरः । तस्य शृङ्गम् नासिकोपरिस्थं शृंगमिव, तस्यैकत्वादिति भावः, अतः वत्स ! त्वद्विरहं सोढुं नैव क्षमावहे समर्थौ भवतः ॥ 89 ॥ Page #252 -------------------------------------------------------------------------- ________________ 231 yA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयतम् ननु देशान्तरागमने कथं द्रव्यलाभ इति चेत्तत्राह-अत्रेति ---- अत्र स्थितोऽपि तद् द्रव्यं वाणिज्यैः समुषाय । कारयन दर्शनानन्दमावर्जय मनांसि नौ ॥ 90 ॥ तदावयोर्विम्हासहनाद्धेतोः अत्र स्थितोऽपि स्थित एव वाणिव्यैः व्यवहारैः द्रव्यं समुपार्जय, तथा, दर्शनानन्दं स्वदर्शनजन्यमानन्दं कारयन प्रयच्छन् नौ आवयोस्स्त्वन्मातापित्रोः मनांस्यावर्जय रञ्जय ॥ 90 ॥ अथ तस्य प्रस्थानमाह-इत्यमिति इत्थं ताभ्यां निषिद्धोऽप्यनिवेद्य चलितोऽथ सः । गम्भीरसिन्धुरोधःस्थं गम्भीरपुरमासदत् ॥ 91 ॥ अथान्तरम् , इत्थमुक्तप्रकारेण ताभ्यां मातापितृभ्यां निषिद्धो निवारितोऽपि स लोभानन्दः अनिवेद्य मातापित्रोरनुक्त्वैव चलितः प्रस्थितः सन् गम्भीरस्य सिन्धोः नद्याः सागरस्य वा रोधःस्थं तटस्थं गम्भीरपुरं तदाख्यं नगरमासद प्राप्तवान् ॥ 91 ॥ अथ तस्य पुरभ्रमणमाह-भ्राममिति भ्रामं भ्रामं पुरीतः स सांयात्रिकगृहं गतः । तत्र सज्जीकृतं पोतं समालोक्य मुदं दधौ ॥ 12 ॥ स लोभानन्दः इतोऽस्यां पुरि भ्रामं भ्रामम् भ्रान्त्वा भ्रान्त्वा सांयात्रिकस्य पोतवाहस्य "सांयात्रिकाः पोतवाहा" इत्यमरः । गतः प्राप्तः सन् तत्र सांयात्रिकगृहे पोतं वाहनं सज्जीकृतं समालोक्य मुदं हर्ष दधौ, तस्य प्रस्थानानुगुणत्वादिति भावः ॥ 12 ॥ अथ तस्य ततः प्रस्थानमाह-पोतमिति पोतं सोऽपि समारुह्य भृत्यभावमधिष्ठितः । गुणसागरपोतेशवणिजा सह चेलिवान् ॥ 93 ॥ गुणसागरेण तदाख्येन पोतेशेन वणिजा सह लोभानन्दोऽपि भृत्यभावं किंकर्यमधितिष्ठतः सन् किङ्करो भूत्वेत्यर्थः, पोतं समाह्य चेलिवान् प्रस्थितवान् ॥ 93 ॥ अथापरिचितविश्वासकर्तृप्रशंसामाह-कुर्वन्ताति कुर्वन्त्यसंस्तुतस्याऽपि विश्वासं येऽविकत्थनाः । विशुद्धचेतसः सन्तः प्रशस्यन्ते न ते कथम् ! ॥ 14 ॥ येऽविकत्थना अनात्मश्लाधिनः असंस्तुतस्य अपरिचितस्यापि विश्वासं कुर्वति, ते तादृशाः विशुद्धचेतसः निर्मलान्तःकरणाः सन्तः सज्जनाः कथं न प्रशस्यन्ते ! अपि तु प्रशस्यन्त एवेत्यर्थः ॥ 94 ॥ Page #253 -------------------------------------------------------------------------- ________________ 232 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः । अथ गुणसागरस्य तोषमाह-सुवातेति सुवातप्रेरितं तच्च रत्नद्वीपं रयादयात् । श्रुताधिकायसंश्रुत्या तुतोष गुणसागरः ॥ 15 ॥ तत्पोतं च सुवातेन अनुकूलपवनेन प्रेरितं सद् रयाद्वेगतः रत्नद्वीपं तदाख्यं द्वीपमयात्प्राप गुणसागरः श्रुतं पुरा कर्णगोचरीकृतम् 'श्रवणमिति यावत्' अपेक्ष्यापि अधिकस्य आयस्य लाभस्य संश्रुत्या प्राप्त्या कृत्वा तुतोष प्रीतोऽभूत् ॥ 95 ॥ अथ तस्य भूपकृतशुल्कार्धमुक्तिमाह-उपदेति-- उपदाऽऽलोकमात्रेण भूपतिस्तुष्टमानसः । शुल्काधैं व्यमुचत् तस्य संयात्रिकशिरोमणेः ॥ 96 ॥ सांयात्रिकशिरोमणेः पोतवाहमुख्यस्य तस्य गुणसागरस्य "उपायनमुपग्राहयमुपहारस्तथोपदा" इत्यमरोक्तेः उपदानाम् उपायनानामालोकमात्रेण दर्शनत एव, उपदानामपूर्वत्वादिति भावः, तुष्टमानसः प्रसन्नः भूपतिः रत्नद्वीपेशः शुल्कार्धम् राजग्राहयभागाध व्यमुचत् नाग्रहीदित्यर्थः ॥ 96 ॥ अथ तस्य स्वपुरप्रस्थानमाह-विक्रीतेति विक्रताऽऽनीतपण्यः स प्रतिपण्यकृतग्रहः । . वाहनं वाहनस्वामी प्रेरयत् स्वपुरं प्रति ॥ 97 ॥ प्रतिपण्यं पण्ये पण्ये कृतः ग्रहः ग्रहणं, आशय इत्यर्थः, येन स तादृशः प्रतिपण्यं वस्तुमुल्यादि ज्ञात्वेत्यर्थः । पूर्व विक्रीतं पश्चादन्यदानीतं पण्यं व्यवहर्त्तव्यं वस्तु येन स तादृशः सन् विक्रीतानि पण्यः विक्रेयं पणितव्यं च पण्यं' इत्यमरः । स गुणसागरः वाहनस्वामी पोतेशः वाहनं पोतं स्वपुरम्प्रति स्वपुरगमनाय प्रेरयत् अचालयत् ॥ 97 ॥ अथ धनरक्षणचिन्तामाह-महेति महामुल्येषु रत्नेषु परैदृष्टेषु कहिचित् । / भविष्यति ममाऽपायो यज्जनोऽत्यर्थसस्पृहः ॥ 98 ॥ महामूल्येषु अतिमूल्यवत्सु रत्नेषु कर्हि चित् कदाचित्परैश्चौरादिभिः दृष्टेषु सत्सु मम अपायोऽनर्थः, तादृशरत्नापहारादिरूपः भविष्यति, तत्र हेतुकथनेन तत्समर्थयति यद्यतः जनः अन्यस्यार्थेषु धनेषु सस्पृहः स्पृहायुक्तो ग्रहणे कृताभिलाषो भवतीत्यर्थः ॥ 98 ॥ निःस्पृहस्य दौर्लभ्यमाह-परार्थेति परार्थवनिताऽऽलोके येषां न गृहयालुता । पुंरूपेण जगत्यां ते जिनाः किं नैव दुर्लभाः ॥ 19 ॥ Page #254 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwww A0 श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 233 - परेषामन्येषामर्थानां धनानां वनितानां स्त्रीणाञ्चालोके दर्शने सति येषां जनानां न गृहयालुता ग्रहणाभिलाषः ये परेषां धनानि स्त्रियश्च नेच्छन्ति, ते तादृशाः जिना वीतरागाः जगत्यां पुंरूपेण पुरुषरूपेण किं दुर्लभा नैव, अपि तु तादृशा वीतरागा जना दुर्लभा एवेत्यर्थः ॥ 99 / / अथ तस्य धनगोपनमाह-पवमिति एवं विमृश्य पोतेशो महारत्नानि कानिचित् । निर्यामकजनादीनां स प्रच्छन्नमतिष्ठिपत् ॥ 10 ॥ एवमुक्तप्रकारेण विमृश्य स पोतेशः गुणसागरः कानिचित् कियन्ति महारत्नानि बहुमूल्य वन्ति रत्नानि निर्यामकजनादीनाम् पोतवाहपुरुषादीनां प्रच्छन्नमज्ञातं यथा स्यात्तथा अतिष्ठिपत् स्थापयामास, यथा निर्यामकादयो न जानन्ति, तथा रक्षितवानित्यर्थः ॥ 10 ॥ अथ लोभानन्दस्य तदपहारेच्छामाह-तटस्थ इति तटस्थो लोभनन्दोऽन्तर्षीयमानानि तान्यपि । ददर्श दर्शनीयानि तानि चाऽऽदातुमैहत ॥ 101 ॥ तटस्थः- उदासीनवत्स्थितः, समीपस्थो वा लोभानन्दः दर्शनीयानि उत्तमानि अन्तर्धीयमानानि गोप्यमानानि अपि तानि महामूल्यानि रत्नानि ददर्श, तानि महारत्नानि आदातुमपहर्तुं च ऐहतैच्छत् ॥ 101 ॥ ___ अथ तस्य पोतेशवधेच्छामाह-पोतेशे इति पोतेशे सावधानेऽस्मिस्तानि लातुमशक्नुवन् । तं मारयितुमैच्छत् स लोभः किं न करोति वा ॥ 102 ॥ अस्मिन् पोतेशे गुणसागरे सावधाने रत्नानि कोऽपि मा ग्रहीदिति सतर्के सति स लोभानन्दः लातुं रत्नानि ग्रहीतुमशक्नुवन् असमर्थः सन् तं गुणसागरं मारयितुमैच्छत्, ननु एतदनुचितमिति चेत्तत्राह- वा यतः लोभः परद्रव्यादीच्छा किं न करोति ! अपि तु सर्वमेव द्रव्यार्थ परवधाद्यपि जनयतीत्यर्थः ॥ 102 ॥ अथ तत्कृतपोतेशसमुद्रक्षेपमाह-अन्येद्युरिति अन्येधुरुत्थितं देहचिन्तया व्याकुलं निशि । सांयात्रिकं निचिक्षेप सोऽब्धौ छिद्रं विमार्गयन् ॥ 103 ॥ अन्येधुरेकदा । निशि रात्रौ देहचिन्तया पुरीषाद्युत्सर्गार्थमुत्थितं व्याकुलं वेगाधिक्यास्कृतत्वरं सांयात्रिकं पोतेशं गुणसागरम् छिद्रं तद्वधावसररूपम् प्रमादस्थानं विमार्गयन् शोधयन् स लोभानन्दः अब्धौ समुद्रे निचिक्षेपापातयत् ॥ 103 ॥ zA0 30 Page #255 -------------------------------------------------------------------------- ________________ .234 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः । ____ अथ पोतस्थमनवृत्तमाह-याने इति याने याते ततो दूरं जजागार कथञ्चन । कोऽप्यदृष्ट्वा च पोतेशं वज्राहत इवाऽभवत् ॥ 104 ॥ ततः पोतेशक्षेपस्थानात् दूरं याने पोते याते गते सति जजागार पोतस्थो जनः कथचित् गतनिद्रोऽभवत्, तथा, कोऽपि पोतेशं गुणसागरमदृष्ट्वा च बज्राहत इव वज्रणाहत इव गतसंज्ञ इवाभवत् ॥ 104 ॥ तदनु यानस्तम्भनमाह-तत इति ततः स लब्धचैतन्यो बोधयित्वाऽपरानपि । __ कर्णधारकमाचख्यौ यानं स्खलय भोः ! मनाक् ॥ 105 ॥ ततोऽनन्तरं । स हतोत्तरः लब्धसंज्ञः स्वस्थः सन् अपरान् पोतस्थान निर्यामकादीनपि बोधयित्वा जागरयित्वा कर्णधारकं नाविकम् "कर्णधारस्तु नाविक" इत्यामरः आचरयौ. किमित्याह भोः यानं पोतं मनागीषत् स्खलय गतिशिथिलं कुरु. स्तम्भयेत्यर्थः ॥ 105 ॥ . अथ तयोरुक्तिप्रत्युक्ति युग्मेम माह-किमिति-- किमर्थमिति तेनोक्ते तैरूचे प्रेक्ष्यते प्र्भुः। स माह कायचिन्तायै यदा स प्रभुरुत्थितः ॥ 16 ॥ योजनानां शतं यानं तत्क्षणात् समुपागमत् । कायचिन्तोत्तरं तस्य स्वरूपं वेद न स्वयम् ॥ 107 / / किमर्थ कस्मै प्रयोजनाय यानस्तम्भनं कथयसीतीत्थं तेन कर्णधारेण उक्ते पृष्टे सति तैः लोभानन्दप्रभृतिभिरूचे कथितम् , किमित्याह प्रभुः प्रेक्ष्यतेऽवलोक्यते क्वाऽस्तीति मृग्यते इत्यर्थः स कर्णधारः प्राह, किमित्याह यदा स प्रभुः पोतेशो गुणसागरः कायचिन्तायै उत्थितः गतनिद्र उदस्थात् तत्क्षणाद् ततः आरभ्य यानं योजनानां शतं शतयोजनं यावत् समुपाग्2अमत् , किन्तु; कायचिन्तोत्तरम् कायचिन्तायाः पश्चात् कश्चन कोऽपि तस्य पोतेशस्य स्वरूपं न वेद न दृष्टवानित्ययः ॥ 106 ॥ ॥ 107 // युग्मम् युष्माकमिति युष्माकमुपरोधेन तं पश्यामि तथाऽपि हि । इत्युक्त्वाऽस्खलयद् यानं सकर्णः कर्णधारकः ॥ 108 ॥ युष्माकं भवतामुपरोधेनाग्रहेण तथापि याने दूरमागतेऽपि हि निश्चयेन तं पोतेशं पश्यामि मार्गयाभि, इतीत्थमुक्त्वा सकर्णः मतिमान् कर्णधारकः यानमस्खलयत् भस्थापयत् . गतिशून्यं कृतवानित्यर्थः । / 108 ॥ Page #256 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । अथ तस्य तदन्वेषणमाह-स इति स निक्षिप्याऽभितो नौकाः सांयात्रिकमलोकत । तथाऽपि क्वाऽपि न प्रापि तत्कथाऽपि यथास्थिता ॥ 109 ॥ स कर्णधारः नौकाः यानान्यभितः सर्वतः सांयात्रिकं नाविकं निक्षिप्य मुक्त्वा प्रेरयित्वा वा आलोकत दृष्टवान्, तथापि यानस्य सर्वप्रदेशेषु अन्वेषणे कृतेऽपि क्वाऽपि यथास्थिता यथार्था तस्य गुणसागरस्य कथा वृत्तमपि न नैव प्रापि ज्ञाता ॥ 109 / / अथ पुरप्राप्तिमाह-नुन्न इति- . नुन्नः पोतोऽथ तैर्भूयः-शोकाऽऽवेशविसंस्थुलैः । क्रमेण नगरं प्राप्य तदीशाय स चाऽर्पितः ॥ 110 ॥ अथ शोधनानन्तरम् भूयः पुनः शोकस्य पोतेशविरहजन्यस्य दुःखस्यावेशेनावेगेन विसंस्थुलः व्याकुलैः तैः कर्णधारादिभिः नुन्नः प्रेरितः, चालिल इत्यर्थः पोतो यानपात्रं क्रमेण नगरं प्राप्य. नीत्वा स च पोतः तदीशाय पोतेशाय, तत्पित्रादये इत्यर्थः अर्पितः समर्पितः ॥ 110 ॥ अथ लोभानन्दस्य स्वपुरगमनमाह-तेनेति तेनोचितं धनं दत्त्वा लोभानन्दो विसर्जितः । उपात्तरत्नसंभारः पुरं प्रत्यचलद् निजम् ॥ 111 / / तेन पोतेशेनोचितं मृतकोचितं धनं भाटकं दत्त्वा विसर्जितः गृहगमनायाज्ञप्तः लोभानन्दः उपात्तः गृहीतः रत्नसंभारः पोतेशन्यस्तरत्नराशियेन स तादृशः सन् निजं पुरं प्रत्यचलत् ॥ 111 ॥ .' भथ युग्मेन तस्य वेषपरिवर्तेन गमनमाह-मामिति मां समुद्धतनेपथ्यं पथि दृष्दैव तस्कराः । रत्नान्याशु ग्रहीष्यन्ति निग्रहीष्यन्ति चाऽसिना ॥ 112 ॥ इदं संभाव्य तान्येव स्मृत्वा रत्नानि कन्धया । स कार्पटिकवेषेणाऽध्वनि प्रास्थित सुस्थितः ॥ 113 ॥ पथि मां लोभानन्दं समुद्रतं साडम्बरं नेपथ्यं वेषो यस्य तादृशं धनितवेषं दृष्ट्वा एव तस्कराश्चौराः आशु रत्नानि ग्रहीष्यन्ति आच्छेत्स्यन्ति असिना खड्गन निग्रहीष्यन्ति हनिष्यन्ति च इदमुक्तप्रकारं संभाव्य विचिन्त्य तानि गृहीतानि रत्नानि कन्थया स्यूत्वा कन्थया अन्तः कृत्वा कन्थामुपरि सन्धाय च सुस्थितः निश्चिन्तः सन् स लोभानन्दः कार्पटिकवेषेण संन्यासिवेपेण अध्वनि प्रास्थित ययौ ॥ 112 ॥ 113 ॥ Page #257 -------------------------------------------------------------------------- ________________ 236 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः srgH। ... atha पक्षिकथनमाह-गच्छत इति गच्छतस्तस्य मार्गेऽस्ति कान्तारे चौरसैन्यकम् । शाखिशाखास्थितः पक्षी तस्याऽग्रे प्रोचिवानिदम् ॥ 114 ॥ गच्छतः तस्य लोभानन्दस्य मार्गे चौरसैन्यकम् चौरसमूहोऽस्ति अभूत् तस्य चौरसैन्यस्याग्रे शाखिनः वृक्षस्य शाखायां स्थित उपविष्टः पक्षी इदं वक्ष्यमाणं प्रोचिवान् ॥ 111 ॥ तद्वधनमाह-अहो ! इति- . अहो ! एताः समायान्ति बहवो द्रव्यकोटयः । तद् गृह्णीत यथा न स्यात् दारिद्रयं वः कदाचन ॥ 11 ॥ अहो ! इति संबोधने हर्षे वा एताः मया ज्ञायमाना बहवो द्रव्यकोटयः समायान्ति केनाऽपि नीयमाना इति शेषः तदागच्छन्न्यो द्रव्यकोटयः गृहीत, यथा वः चौरसैन्यानां कदाचन कदापि दारिद्रयं न स्याद् भवेत् , भवतां दारिद्रयोन्मूलनपरिमाणास्ता द्रव्यकोटय इत्यर्थः । / 115 ॥ अथ चौराणां तदन्वेषणमाह-निशम्येति निशम्येति प्रहृष्टैस्तैश्चौरैरालोकि सर्वतः । परं कश्चिद् न चाऽऽलोकि तादृग् द्रव्यसमाश्रयः ॥ 116 ॥ इत्युक्तप्रकारं निशम्य प्रहृष्टैः धनलाभाशयाद् मुदितैः तैस्तत्रत्यैः चौरैः सर्वतः चतुर्दिक्षु आलोकि दृष्टम् , परं किन्तु, तादृक् पक्षिकथनानुसारेण द्रव्यसमाश्रयः द्रव्यकोटिसहितः कश्चिस्कोऽपि न च नैवालोकि दृष्टः ॥ 116 ॥ अथ लोभानन्दमुक्तिमाह-दृष्टे इति दृष्टे सन्निहिते तस्मिन् कन्थाऽऽवृतकलेवरे । मलिम्लुचैविमुक्तेऽऽथ स खगः पुनरभ्यधात् ॥ 117 ॥ तस्मिन् लोभानन्दे सन्निहिते समीपमागते सति कन्थया आवृतः कलेवरः शरीरं यस्य तादृशे संन्यासिवेषे दृष्टे, अथ अत एव मलिम्लुचैश्चौरैः विमुक्ते सति खगः पक्षी पुनः अभ्यधात् जगौ ॥ 117 ॥ अथ पुनः पक्ष्युक्तिमाह-पता iti___एता युष्मासु पश्यत्सु ययुर्द्रविणकोटयः । श्रुत्वैवं चौरराजोऽपि तमानाय्य निरीक्षत ॥ 118 ॥ - युष्मासु चौरेषु पश्यत्सु सत्स्वेव एताः समायाताः द्रविणकोटयः कोटिपरिमितानि द्रव्याणि ययुः गताः एवमुक्तप्रकारं श्रुत्वा चौरराजः चौरेषु मुख्योऽपि तं कार्पटिकवेषं लोभानन्दमानाय्य ग्राहयित्वा निरक्षत चारु दृष्टवान् ॥ 118 ॥ Page #258 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ पुनलोभानन्दस्य मुक्तिमाह-यूकेति यकालक्षाश्रया लिक्षाकोटयाधारा मम प्र्भो। इयं कन्थाऽस्ति नैवान्यदित्युक्ते तं मुमोच सः ॥ 119 ॥ प्रभो ? स्वामिन् ! मम इयं दृश्यमाना कन्था स्यूतजीर्णवस्त्रसन्ततिः यूकानां क्षुद्रजन्तुविशेषाणां लक्षाणां लक्षसंख्यकानामाश्रयः, तथा लिक्षाणां क्षुन्द्रजन्तुविशेषाणां कोटीनां तत्संख्य कानामाधारः अस्ति, न त्वत्रान्यदित्युक्ते इतीत्थमुक्ते कथिते सति स चौरराजस्तं लोभानन्दं मुमोच ॥ 119 ॥ अथ पुनः खगोक्तिमाह भूय इति-- भूयः खगस्तदाऽऽचष्ट स्पष्टवाक् कीरवत् स तु । जन्मान्तरविरोधीच लोभानन्दस्य केवलम् ॥ 120 ॥ तदा लोभानन्दे मुक्ते स तु शाखास्थितः खगः कीरवत् शुकवत्स्पष्टवाक् व्यक्तवाक् सन् लोभानन्दस्य जन्मान्तरस्य पूर्वजन्मनः विरोधी द्वेषीव तदनिष्टत्वादिति भावः केवलमाचष्ट पूर्वोक्तमेव जगौ ॥ 120 ॥ . ' अथ तत्कन्थाद्यपहारमाह--अवीति-- अविसंवादिवाक्यत्वाद् विहङ्गस्य स तैः पुनः । रुद्धः कन्थाद्यमाच्छिध व्यमोचि शववत् पुनः ॥ 121 ॥ विहङ्गस्य पक्षिणः अविसंवादिवाक्यत्वात्प्रत्यक्षविषयविषयकवाक्त्वाद्धेतोः पक्षी यथार्थमेव सदा वक्तीति हेतोरित्यर्थः । तैः चौरैः पुनः रुद्धः गृहीतः स लोभानन्दः कन्थाद्यम् कन्थादिकमाच्छिय बलाद् गृहीत्वा पुनः शववत् मृतकवत् धनवस्त्राद्यपहारान्मृतकतुल्य इत्यर्थःव्यमोधि ॥ 121 ॥ अथ चौरैः रत्नादानमाह-तथेति-- तथा कृते च तैः पक्षी मौनमालम्व्य तस्थिवान् । कन्थामुत्कील्य रत्नानि चौरैराददिरे त्त्ः॥122॥ तैः चौरैः तथाकृते लोभानन्दकन्थाद्यपहारे कृते सति च पक्षी मौनमालम्व्य तस्थिवान् , पुनर्न जगावित्यर्थः ततस्तदनन्तरं चौरैः कन्थामुत्कील्य विदार्य रत्नानि आददिरे गृहीतानि ॥ 122 ॥ अथ लोभानन्दस्य गम्भीरपुरगमनमाह--लोभेति लोभानन्दः पुनश्चिन्ताऽऽचान्तस्वान्त ऋते धनम् । गम्भीरपुरमेवाऽगात्. तादृग नान्यत्र यद् धनम् ॥ 123 ॥ Page #259 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् सप्तदशः srgH। ___ लोभानन्दः धनमृते विना चिन्ताभिराचान्तं व्याप्तं स्वान्तं मनो यस्य तादृशोऽतिचिन्तितः सन् पुनः गम्भीरपुरमेवागात् ननु किमिति पुनस्तत्रैवागादित्याह- यथतस्तादृग रत्नादिरूपं धनमन्यत्र स्थाने न, नाभूदित्यर्थः ॥ 123 ॥ अथ गुणसागरवृत्तान्तमाह--तश्चेति - इतश्च पातितो योऽब्धौ तेन पोतपतिस्तदा । सोऽपि माग्भग्नयानस्य पापत् फलकमेककम् ॥ 124 ॥ इतोऽस्मिन् समये च, तदा प्राक् तेन लोभानन्देन यः पोतपतिः पोतेशः गुणसागरः अब्धो पातितः क्षिप्तः स गुणसागरोऽपि प्राक् पुरा भग्नस्य यानस्य पोतस्य एककमेकं फलक खण्डं प्रापत् ॥ 124 ॥ अथ तस्य स्वपुरप्राप्तिमाह-प्रेति-- घेर्यमाणः स क्ल्लोलैर्वातोद्धृतैरित्स्त्त्ः। .. दिनानां सप्तकेनाऽऽप तदेव पुरमात्मनः ॥ 125 ॥ स गुणसागरः वातो तैः पवनोत्थैः कल्लोलैः तरङ्गैः इतस्ततः प्रेर्यमाणः तरङ्गात्तरगान्तरं प्राप्यमाणः दिनानां सप्तकेन सप्तभिर्दिवसैः कृत्वा तदेव आत्मनः पुरं गम्भीरपुरमाप प्राप ॥ 125 ॥ अथ तदागमननिमित्तं महोत्सवमाह--सुजनैरिति सुजनमुदितैस्तस्य दर्शनादेव पत्तने । ..अकार्यत महान् ऋद्ध्या वर्धापनमहोत्सवः ॥ 126 ॥ " तस्य गुणसागरस्य पत्तने नगरे दर्शनादेवावलोकनमात्रतः मुदितैः सुजनैः ऋद्ध्या द्रव्येण स्वसम्पदा वा महान् वर्धापनमहोत्सवः अकार्यत कारितः ॥ 126 ॥ मथ लोभानन्दस्य तद्गृहप्राप्तिमाह-स इति-- स क्रमाल्लोभनन्दोऽपि दैवात् तद् गृहमागमत् । रुष्टः परिजनस्तस्य तवृत्ताऽवबोधतः ॥ 127॥ क्रमात् स लोभानन्दोऽपि दैवाद्योगानुयोगात्तस्य गुणसागरस्य गृहमागमदागतवान् तस्यगुणसागरस्य परिजनः परिवारजनः तस्य लोभानन्दकृतस्य वृत्तान्तस्य चरितस्यावबोधतः ज्ञानाद्धेतोः रुष्टः कुपितः अभूदिति शेषः ॥ 127 ॥ अथ तस्मिन् राशः कोपमाह--बहिरिति बहिबन्धेन बद्ध्वा ततैः स निन्ये नृपतेः पुरः । दुष्टैस्तच्चेइष्टितै रुष्टस्तं राजा वध्यमादिशत् ॥ 128 ॥ Page #260 -------------------------------------------------------------------------- ________________ आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तैः गुणसागरपरिजनैः बर्हिबन्धेन रज्जुबन्धनेन बद्ध्वा निगृह्य स लोभानन्दः नृपतेः पुरोऽये निन्ये, दुष्टैः दोषपूर्णैः तस्य लोभानन्दस्य चेष्टितैः कर्मभिः कृत्वा रुष्टः क्रुद्धः राजा तं लोभानन्दं वध्यम् आदिशत् लोभानन्दवधमादिष्टवान् ॥ 128 ॥ अथ तस्य चतुर्थनरकप्राप्तिमाह कदथैति कदर्थनाभिस्याभिर्बहीभिः स क्र्थित्ः। रौद्रध्यानी विपद्याऽगात् तुरीये निरये रयात् ॥ 129 ॥ बह्वीभिः उग्राभिः असह्याभिः कदर्थनाभिः पीडाभिः कदर्थितः स रौद्रध्यानी अशुमध्यान मग्नः सन् विपद्य मृत्वा स्यात्सद्य एव तुरीये चतुर्थे निरयेऽगात् ॥ 129 ॥ अथ तस्य विविधयातनामाह तत्रेति तत्रोत्कृष्टायुरासेहे विविधाः सोऽपि यातनाः कषायाणां चतुर्णा हि मेलो दुःखस्य मेलकः ॥ 130 ॥ तत्र चतुर्थनरके उत्कृष्टायुः परमायुष्कः स लोभानन्दजीवः विविधा नानाप्रकाराः अपि यातना नरकदुःखानि - आसेहे, तदेव समर्थयति-हि यतः कषायाणां चतुर्णाम् क्रोधादिचतुःकषायाणां मेलः सङ्गमः दुःखस्य मेलकः प्रापकः, अस्तीति शेषः ॥ 130 ॥ अथ कथामुपसंहरति इतीत्थमिति इत्थं सोऽपारसंसारपान्तरपान्त एव यत् । भ्रमिता व्यज्यतां तस्मात् प्रमादोऽयं तृतीयकः ॥ 131 ॥ स लोभानन्दजीवः इत्थमुक्तप्रकारेण अपारोऽनन्तः संसार एव गहनत्वात्प्रान्तरः वनगहनं तत्प्रान्त एव भ्रमिता भ्रामणं करिष्यतीत्यर्थः । तस्माद्धेतोः अयं वर्णितः तृतीयकः प्रभादः लोभाख्यः कषायः त्यज्यताम् , अन्यथा महाननर्थ इति भावः ॥ 131 ॥ अथ निद्रात्यागमाह कुरुचन्द्रेति कुरुचन्द्र! महीचन्द्र ! निद्रारूपश्चतुर्थकः । प्रमादस्त्यज्यतां यस्मादिहाऽमुत्र सुखं नहि ॥ 132 ॥ मह्यां चन्द्र इव सः तत्सम्बोधने महीचन्द्र कुरुचन्द्र ? निद्रारूपः चतुर्थः प्रमादः कषायस्त्यज्यताम् , यस्मान्निद्रारूपाच्चतुर्थात्प्रमादाद्धेतोः इह इहलोकेऽमुत्र परलोके च सुखं नहि नास्तीत्यर्थः ॥ 132 ॥ / तत्र दृष्टान्तं प्रस्तौति निद्रेति-- निद्रापरवशः प्राणी वित्तबुद्धिपरिक्षयात् । इहाऽमुत्राऽपि दुःखानि भानुदत्त इवाऽश्नुते ॥ 133 ॥ Page #261 -------------------------------------------------------------------------- ________________ "श्रीशान्तिनाथमहाकाव्यम् सप्तदशः srgH। - निंदापरवशः निद्रालुः इहामुत्रापि भानुदत्त इव तदाख्यजीव इव दुःखान्यश्नुते प्राप्नोति ॥ 133 तत्कथामेवाह तथाहीति तथाहि सिद्धार्थपुरे राजा शत्रुज्जयोऽजनि ॥ 134 ॥ कोकानामिव लोकानां शोकानां यो वियोगकृत् ॥ 134 ॥ तथाहीति वार्तानिर्देशे, सिद्धार्थपुरे शत्रुञ्जयः तदाख्यः राजा अजनि बभूव यः शत्रुञ्जयः कोकानामिव चक्रवाकानामिव लोकानां शोकानां वियोगकृन्नाशक, आसीदिति शेषः "कोकश्चक्रश्चक्रवाक" इत्यमरः यथा सूर्योदये कोकाः कोकीसङ्गमाद्वियोगजन्यदुःखं त्यजन्ति, तथा स राजा लोकशोकमोचक आसीदित्यर्थः ॥ 134 ॥ अथ भार्यामाह धनमालेति.. वनमालाऽभिधा तस्य महिपी भूपतेरभूत् । .......... - गौरीति विकले देशे या विजाडया विवर्ण्यते ॥ 135 ॥ तस्य शत्रुञ्जयस्य भूपतेः वनमालाभिधा महिषी पट्टराज्ञी अभूत् , विजाड्या जाड्यविगता, बुद्धिमतीत्यर्थः या वनमाला विकले सकले विशिष्टकलायुक्ते देशे गौरीति नाम्ना विवर्ण्यते कथ्यते ॥ 135 ॥ अथ तत्र भानुदत्तमाह-भानुदत्त इति भानुदत्तोऽभवत् तत्र कुटुम्बी दौस्थ्यभाजनम् । मायो लक्ष्मीसरस्वत्योः स्थितिः पुण्यात्मनां नृणाम् ॥ 136 ॥ तत्र सिद्धार्थपुरे भानुदत्तस्तदाख्यः कुटुम्बी गृहस्थः दौस्थ्यभाजनम् दरिद्रोऽभवत् , दौस्थ्ये हेतुमाह प्रायः बाहुल्येन पुण्यात्मनां नृगामेव लक्ष्मीसरस्वत्योः धनविद्ययोः स्थितिः सङ्गमः, अन्यथा तु द्वयोरेकैव, एकापि वा नेति भावः ॥ 136 ॥ अथ तस्य धनार्जनार्थ प्रस्थानमाह अर्थ मिति-- भी अर्थ विना न संमानं केऽपि कुर्वन्ति कस्यचित् । __ स चित्ते परिभाव्यैवं प्रतस्थे धनमाणितुम् ॥ 137 ॥ केऽपि जनाः अर्थ विना धनरहितस्य कस्यचित्कस्यापि सम्मानं न कुर्वन्ति, एवमित्थं चित्ते परिभाव्य विचार्य स भानुदत्तः धनमार्जितुं प्रतस्थे देशान्तरं प्रति चलितवान् ॥ 137 ॥ Page #262 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 241 अथ तस्य सिन्धुतटस्थितिमाह-अयमिति-- अयं कामुकवद् भ्राम्यन् विषयाद् विषयान्तरम् । सिन्धुरोधः समासाद्य रत्नार्थी तदसेवत ॥ 138 ॥ अयं भानुदत्तः कामुकवत् कामिपुरुषवत् , विषयादेशात् , अथ च वनितादिरूपविषयात्, विषयान्तरं देशान्तरं, अथ च वनितान्तरं, भ्राम्यन् अटन् . प्रसृजन् वा, रत्नार्थी सिन्धोः सागरस्य रोधस्तटं समासाद्य प्राप्य तत् सिन्धुरोधः असेवत, सिन्धो रत्नाकरत्वात्तत्सेवने रत्नलाभसम्भव इत्याशयेति भावः ॥ 138 ॥ अथ तस्य सिन्धुपूजामाह-पूजामिति पूजां विना फलाऽवाप्तिन काऽपि समवेक्ष्यते । इति धृत्वाऽऽशये सोऽपि सिन्धोरों प्रचक्रमे ॥ 139 ॥ पूजामर्चा विना फलावाप्तिरिष्टसिद्धिः काऽपि न समवेक्ष्यते । इतीत्थमाशये मनसि धृत्वा निर्धार्य स भानुदत्तोऽपि सिन्धोरर्चा पूजां प्रचक्रमे कर्तुमारब्धवान् ॥ 139 ॥ अथ तस्य गर्ताखननमाह-पुष्पेति-- पुष्पप्रकरधूपायैः पूजयित्वा पयोनिधिम् । स गर्तामखनत् तीरे गम्भीरां चित्तवृत्तिवत् ॥ 14 ॥ स भानुदत्तः पुष्पाणां प्रकरैः समूहैः धूपौधैश्च पयोनिधिं समुदं पूजयित्वा तीरे समुद्रतीरे चित्तवृत्तिवत् स्वचित्तवृत्तिवद् गभीरां गर्तामवटमखनत् खननेन समपादयत् ॥ 140 ॥ अथ तत्र वराटकानाह-वेलायामिति- वेलायां विनिवृत्तायां तत्राऽऽयातः स सत्वरम् । वराटकान् समालोक्य विषादमधिकं दधौ ॥ 141 ॥ वेलायाम् पयोधिजलवृत्तौ विनिवृत्तायाम् अधोऽगत्यां सत्याम् स भानुदत्तः सत्वरम् तत्र गर्तापावें आयातः सन् वराटकान् समालोध्य अधिकं विषादं खेदं दधौ कृतवान् ॥ 141 / / मथ तस्य पुनरुद्योगमाह-लक्ष्मीति-- लक्ष्मीनिदानमुद्योग इत्येवं कलयन्नयम् । विशेषाद् विदधे तच्च स्वायासमविचारयन् ॥ 142 ॥ उद्योगः प्रयत्नः लक्ष्म्याः निदानं मूलकारणम् इत्येवं कलयन् विचारयन् अयं भानुदत्तः अविचारयन् प्रस्तुतोद्योगात्फलसिद्धि3 वेत्येवमविचारयन्नेब विशेषादाधिक्येन तद् गर्ताखननरूपं स्वायासं स्वोद्योगं विदधे च ॥ 142 ॥ zA0 31 Page #263 -------------------------------------------------------------------------- ________________ 242 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः srgH। atha तत्राधिदेवकृतमणिक्षेपमाह-इतीतीत्यहर्निशमेतस्याऽऽतन्वतः सत्त्वबोधतः । अब्ध्यधिष्ठायकस्तुष्टो गर्ताऽन्तः क्षिप्तवान् मणिम् ॥ 143 ॥ इति उक्तप्रकारेण सत्त्वबोधतः आत्मबलज्ञानेन अहर्निशमातन्वतः कुर्वतः एतस्य भानुदत्तस्य तुष्टः प्रसन्नः अब्धेः समुद्रस्य अधिष्ठायकः अधिष्ठाता देवः, वरुण इत्यर्थः, गाया अन्तः मध्ये मणिं क्षिप्तवान् ॥ 143 ॥ अथ तस्य ततः प्रस्थानमाह-स sati___ स वेलाऽपगमे तत्र रत्नं वीक्ष्याऽतिभासुरम् । हृष्टो निबध्य तद् वस्त्रस्याऽश्चले चलितस्ततः ॥ 144 ॥ स भानुदत्तः वेलायाः समुद्रजलवृद्धेरपगमे अधोगते सति तत्र गर्तायाम् अतिभासुरमुज्ज्वलं रत्नं वीक्ष्य हृष्टः तद्रत्नं वस्त्रस्य अञ्चले प्रान्ते निबध्य बद्ध्वा ततः सिन्धुतटाच्चलितः ॥ 144 ॥ अथ तस्य शयनमाह-स्वेति स्वपत्तनं समागच्छन् सान्द्रद्रमतलेऽन्यदा । कचिद् मार्गपुरोपान्ते संविवेश स सश्रमः ॥ 145 ॥ अन्यदैकदा स्वपत्तनं स्वनगरं प्रति समागच्छन् स भानुदर्तः सश्रमः श्रान्तः सन् क्वचिद् मार्गे पुरस्योपान्ते समीपे सान्द्रस्य घनच्छायस्य द्रुमस्य तले संविवेश शिश्ये ॥ 15 ॥ अथ तत्र नरान्तरागमनमाह-अथेति atha'trA'gAjjano मत्तमातङ्गभयविह्वलः । तदैकेन स चावादि प्र्मीलामिलितेक्स्स्न्न्ः॥146॥ अथानन्तरम् अत्र भानुदत्तसमीपे मत्तान्मातङ्गात्करिणः भयेन विह्वलो व्याकुलः जनः आगात्, तदा एकेन जनेन प्रमीलया निद्रया मीलितेक्षणः मुद्रितनेत्रः स भानुदत्तः अवादि कथितश्च ॥ 146 ॥ तत्कथनमेवाह-are ! iti are ! पान्थ ! समुत्तिष्ठ समुत्तिष्ठ विपत्स्यसे । मूलादालानमुन्मूल्य मत्तेभोऽत्र समेति यत् ॥ 147 ॥ ___ अरे ! पान्थ ! पथिक ! समुत्तिष्ठ ! जागृहि जागृहि, समभ्रममाह- यद्यतः मत्तेभः मदोन्मत्तहस्ती मूलात् आलानं बन्धनस्तम्भं "आलानं बन्धनस्तम्भे" इत्यमरः, उन्मूल्योत्पाट्य अत्र समेत्यागच्छति, अत्र स्थितस्त्वं तेन हतः स्या इति पलायस्वेति भावः ॥ 147 ॥ Page #264 -------------------------------------------------------------------------- ________________ A0 श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 243 अथ तस्य पुनरुत्थापनमाह-क्रियेति क्रियासमभिहारेण तेनैवं भणितोऽपि स्ः। नैवोत्थितो यदा तावल्लुब्धोऽसावित्यचिन्तयत् ॥ 148 ॥ तेन जनेन एवमुक्तप्रकारेण क्रियासमभिहारेण पौनःपुन्येन भणितः कथितोऽपि से भानुदत्तः यदा नैवोत्थितः गतनिद्रोऽभूत् , तदा असौ लुब्धः चौरप्रकृतिरिति वक्ष्यमाणप्रकारेण अचिन्तयच्चिन्तितवान् ॥ 148 ॥ तच्चिन्तामेवाह-पाषाणेति पाषाण इव पान्योऽयं मार्गाऽऽयासाद् न चेतति । तदस्य सन्निधेर्वित्तं गृह्णाम्यह्नाय निश्चितम् ॥ 149 ॥ अयं शयितः पान्थः मार्गस्य मार्गगमनस्यायासात् श्रमाद्धेतोः पाषाण इव न चेतति संज्ञां गच्छति, श्रमाद्धेतोः gAr3हनिद्रापरवशोऽस्तीत्यर्थः तत्ततोऽस्य शयालोः सन्निधेः वित्तं धनमहाय शीघ्रमेव निश्चितं गृह्णामि ॥ 149 ॥ अथ तस्य मणिमोषमाह-विचिन्त्येति विचिन्त्यैवं पटीपान्तान् शोधचित्वाऽस्य तन्मणिम् । पाप्य तुष्टः प्रणश्याऽगात् पदैद्रुतमरैस्ततः ॥ 150 ॥ एवमुक्तप्रकारेण विचिन्य अस्य शयालोर्भानुदत्तस्य पटीप्रान्तान् वस्त्राञ्चलानि शोधयित्वा'. विप्य तत् प्राप्तं मणिं वस्त्रबद्धं प्राप्य नीत्वा तुष्टः ततः स्थानात् द्रुततरैः पदैः लघुपादन्यासइ; कृत्वा प्रणश्य पलायित्वाऽगात् ॥ 150 ॥ अथ भानुदत्तस्य निद्राभंगमाह-वीइति विहस्तीकृतलोकः स हस्ती तत्र न चाऽऽगमत् । व्यबुद्ध भानुदत्तोऽपि हतबुद्धिः क्षणान्तरे ॥ 151 ॥ स मत्तः विहस्तीकृतः व्याकुलीकृतः लोकः येन स तादृशः "विहस्तो व्याकुलो व्यग्र" इत्यमरः हस्ती तत्र भानुदत्ततमीपे न च नैव आगमत् , हतबुद्धिः मन्दबुद्धिः भानुदत्तोऽपि क्षणान्तरे कालानन्तरः व्यबुद्ध गतनिद्रोऽभूत् ॥ 151 ॥ अथ तस्य मूर्छामाह-स्वेति स्वोत्तरीयाञ्चलं रिक्तं दृष्ट्वा मूर्छन् पपात सः । वातैश्चैतन्यमासाद्य क्रमात् स्वं निजगौतमाम् ॥ 152 ॥ Page #265 -------------------------------------------------------------------------- ________________ 244 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः srgH। ____sa भानुदत्तः स्वस्योत्तरीयस्य ऊर्ध्ववस्त्रस्याञ्चलं रिक्तं मणिशून्यं दृष्ट्वा मूर्छन् मोहमुपगच्छन् पपात तथा क्रमात् वातैः पवनैः कृत्वा चैतन्य संज्ञामासाद्य प्राप्य स्वमात्मानं निजगौतमाम् अत्यन्तं निनिन्द ॥ 152 ॥ अथ तस्य पुनर्रव्योपार्जनमाह-प्रविश्येति प्रविश्य नगरे तत्र स ततस्ततविक्रमः । भृत्यत्तिमधिष्ठाय रैसहस्रमुपाजयत् ॥ 153 ॥ स भानुदत्तः तत्र समीप नगरे प्रविश्य गत्वा ततोऽनन्तरम् ततविक्रमः समाश्रितपौरुषः सन् भृत्यवृत्तिं दासत्वमधिष्ठाय आश्रित्य रैसहस्र सुवर्णसहस्रमुपार्जयदर्जितवान् ॥ 153 ॥ . अथ तस्य पुनस्तद्धनमोषणमाह-क्रीत्वेति क्रीत्वाऽजितधनैः स्वर्ण लात्वा गच्छन् निजं पुरम् । _ग्रामाद् बहिष्कचित् सुप्तः सोऽमोषि परमोषिणा ॥ 154 ॥ अर्जितधनैः स्वर्ण क्रीत्वा लात्वा तत्स्वर्ण गृहीत्वा निजं पुरं गच्छन् प्रामावहिः क्वचित्सुप्तः सन् स भानुदत्तः परमोषिणा चौरेण अमोषि चोरितः ॥ 154 ॥ अथ तद्वैराग्यमाह-वैराग्यमिति वैराग्यं परमं प्राप्तः स प्राप्य सुगुरोर्बतम् । दृष्टिवादमतिस्पष्टमध्यगीष्ट विनांशकम् ॥ 155 ॥ . स भानुदत्तः तत्र समीपस्थे नगरे प्रविश्य गत्वा सुगुरोर्वतं दीक्षां लात्वा दृष्टिवादं तदाख्यमागमम् द्वादशमङ्गं अंशकं विना सम्पूर्णमेवातिस्पष्टम् मुखाग्रस्थं अध्यगीष्ट पपाठ ॥ 155 ॥ अथ तस्य गच्छाधिपत्यमाह-अथो इति अथो गच्छाधिपत्येऽसौ गुरुभिः स्थापितः क्रमात् । रसगौरवलाम्पटयं मिष्टभुक्तथा बभाज सः ॥ 156 ॥ अथो अनन्तरम् , गुरुभिः असौ भानुदत्तः क्रमात् गच्छाधिपत्ये सूरिपदे स्थापितः सन् स भानुदत्तः मिष्टभुक्तया मिष्ठान्नभोजनेन कृत्वा रसगौरवेषु रसास्वादेषु लाम्पट्यमतिरागम् बभाज प्राप, रसलुब्धोऽभूदित्यर्थः ॥ 156 ॥ भथ तस्य पुननिंद्राधीनतामाह-u0 इति उल्लालास पुनर्निद्राप्रमादस्तेन तस्य सः । संभवेद् मैथुनाऽऽसक्तया राजयक्ष्मोदयः स्फुटम् ॥ 157 ॥ Page #266 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तस्य भानुदत्तस्य पुनः तेन रसलोभेन कृत्वा स पूर्वपरिचितः निद्रारूपः प्रमादः उल्ल. लास विस्पष्टोऽभूत् , तत्र दृष्टान्तमाह मैथुने स्त्रीप्रसङ्गे आसक्तया अधिकप्रवृत्त्या स्फुटं निश्चितम् राजयक्ष्मणः तदाख्यमहारोगस्योदयः प्राप्तिः सम्भवेत् । यथाऽधिकमैथुनेन राजयक्ष्मोदयस्तथा रसलोभेन निद्राधिक्यप्रसङ्ग इति भावः ॥ 157 ॥ तस्य निद्रापरवशताधिक्यमाह-प्रतिक्रमणेति प्रतिक्रमणकालेऽपि नायं जागतिं नित्यशः । निद्रावशंवदः को वा हितं जानाति तत्त्वतः ॥ 158 ॥ अयम् भानुदत्तः नित्यशः प्रत्यहः प्रतिक्रमणकालेऽपि आवश्यकक्रियासमयेऽपि, किं पुनरन्यस्मिन् काले इत्यपेरर्थः नैव जागर्ति, किन्तु निद्रायत एव ननु कल्याणकर्मणि प्रमादोऽहित इति चेत्तत्राह निद्रावशंवदः अतिनिद्रालुः को वा जनः तत्त्वतः हितं जानाति ? न कोऽपीत्यर्थः, तत्त्वतोऽहितां निद्रामेवेच्छतीति भावः ॥ 158 ॥ अथ शिष्यकृतत्यागमाह-क्षात्वेति ज्ञात्वा तं तादृशं शिष्या अशुद्धान्नवदत्यजन् । विषसंवासितं को वा पद्मं जिघ्रति शुद्धधीः? ॥ 159 ॥ तं भानुदत्तं गच्छेशं तादृश मिति निद्रालुं ज्ञात्वा शिष्या अशुद्धान्नवदकल्प्यान्नमिव अत्यजन् , ननु गुरुत्यागोऽनुचित इतिचेत्तत्राह कः शुद्धधीः निर्मलबुद्धिः पुमान् विषसंवासितं विषमिश्रितं पद्म कमलं जिघ्रति घ्राणग्राह्यं करोति ? न कोऽपीत्यर्थः, मरणभयादितिभावः तद्वद् गुरुरपि चारित्रशिथिलोऽहितभयात्त्यज्यत एवेति भावः ॥ 159 ॥ अथ तस्य श्रुतिविस्मृत्याद्याह-विसेति विसस्मार प्रमादेन मूढधीस्तेन तच्छुतम् । सम्यग्दर्शनरत्नं च जहे चाऽस्य नरेन्द्रवत् ॥ 160 ॥ तेन निद्रालुताहेतुना मूढधीः मन्दबुद्धिः सन् , निद्रालोहि बुद्धिर्भश्यतीति भावः प्रमादेन निद्रारूपेण कृत्वा तदृष्टवादादिरूपं श्रुतमागममधीतं विसस्मार विस्मृतिमगमयत् अस्य भानुदत्तस्य गच्छेशस्य च सम्यग्दर्शनं तदेव रत्नमिव दुर्लभत्वादुपादेयत्वाच्च रत्नं तद् नरेन्द्रवन्नृपवद् व्यालप्राहिवद्वा जहे लुप्तम् विनष्टम् नृपस्य व्यालग्राहिणो वा रत्नहानिरिव यतेः सम्यग्दर्शनरत्नहानिः सर्वस्वहानिरित्यर्थः ॥ 10 ॥ Page #267 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः अथ तस्य मृत्याचाह-एकेति एक एव भ्रमल्लोकैर्हस्यमानः पदे पदे स मृत्वाऽनन्तकायेषु प्रमादात् समपद्यत ॥ 161 ॥ पदे पदे लोकैः हस्यमान आचारभ्रष्टत्वात् शिष्यादिभिस्तिरस्कृतत्वाच्चोपहस्यमानः एकः एकाक्येय भ्रमन् स भानुदत्तः मृत्वा प्रमादाद्धेतोः अनन्तकायेषु साधारणवनस्पतिषु समपद्यत जज्ञे ॥ 161 ॥ मथोपसंहरति-गिति ईदृग् निद्राप्रमादोऽयं vaya'sturyastvayA नृप ? ममेवाक्यवदत्यन्तं विषसंपृक्तभोज्यवत् ॥ 162 / . नृप ! कुरुचन्द्र ! त्वया अयमुक्तप्रकारः ईदृग् अहितसाधकः तुर्यश्चतुर्थः निद्रा एव प्रमादः अत्यन्तम् त्याज्यः, क इवेत्याह-मर्मवाक्यवत् मर्मभेदिवाक्यवत् विषसंपृक्तभोज्यवत् विषमिश्रान्नवच्च यथा हि विषान्नं मृतिसाधकतया त्यज्यते, तथा निद्राख्यप्रमादोऽपि त्याज्य इति भावः ॥ 162 ॥ अथ स्न्यादिकथात्यागमाह स्त्रीति स्त्रीभक्तदेशभूपानां कथास्त्याज्या vishaardaiH। प्रत्येकं दूषणं दृष्ट्वा विशिष्टस्वेष्टलिप्सया ॥ 163 ॥ विशारदः शुभबुद्धिभिः विशिष्टस्य मुक्त्यादिरूपस्य स्वेष्टस्य निजहितस्य लिप्सया लब्धुमिच्छया हेतुना स्त्रीणाम् भक्तानामशनपानादीनां देशानाम् भूपानां च कथाः प्रत्येक स्त्र्यादिप्रत्येकं कथायां दोषं वैगुण्यं दृष्ट्वा त्याज्या वर्जनीया ॥ 163 ॥ स्यादिकथासु प्रत्येकं दोषमेव दर्शयन्नाह स्त्रीति स्त्रीकथामतिपत्तेः स्याद् मनसः सानुरागता । कज्जलस्य प्रसङ्गेन कालिमा किं न संभवेत् ॥ 164 ॥ स्त्रीणां कथायाः तदङ्गादिहावादिचर्चायाः प्रतिपत्ते: करणात् मनसः सानुरागता स्त्रीविषयासक्तिः स्यात्, ननु कथामात्रेण कुत एतदिति चेत्तत्र दृष्टान्तमाह कज्जलस्य मषेः प्रसङ्गेन सम्पर्केण कालिमा न सम्भवेत् किम् ! अपितु भवेदेव, तद्वत् स्त्रीणां कथातः तासु प्रसक्तिनियमतो जायते इति भावः ॥ 16 ॥ अथ भोज्यकथादोषमाह भोज्यस्येति भोज्यस्य कथया पुंसां भोज्ये लम्पटता भृशम् । सौहित्यं न प्रजायेत तद् विना ना पशूपमः ॥ 165 / / Page #268 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रयोधिनीयुतम् । 247 _ 'पुंसां भोजस्य भक्ष्यस्य, उपलक्षणत्वात्पेयादेरपि, कथया वार्तया भोज्ये विषये भृशमत्यन्तं लम्पटता स्वादलालसता, जायते इतिशेषः, ततश्च, हेतोः, सौहित्यं तृप्तिः "सौहित्यं तर्पणं तृप्ति" रित्यमरः । न प्रजायते, इतरेतरभोज्याकाङ्क्षासत्वादिति भावः । तद् सौहित्यं विना ना पुरुषः पशूपमः पशुसदृशः पशुरिव यत्तद् भोक्तुमिच्छतीति भोज्यकथा तृप्तिमिच्छता त्याज्येत्यर्थः ॥ 165 ॥ अथ देशकथां दूषयन्नाह तदिति तत्तद्देश्यैः समं देशकथा पुसां विरोधिताम् । विदधाति यतो निन्दा स्वदेशस्य सहेत कः ॥ 166 ॥ तैः तैः विविधैः देश्यैः देशोद्भवैः समं सह पुंसां देशकथा देशगौरवादितारतम्यकथा विरोधितां विदधाति, तत्र हेतुमाह-यतः कारणात् स्वदेशस्य निन्दां कः सहेत ! न कोऽपीत्यर्थः ॥ 166 ॥ अथ नृपकथादोषमाह राक्षामिति राज्ञां कथाऽपि निबन्धात् क्रियमाणाऽप्यनर्थदा । नरेन्द्र ! माधवस्येव नरस्याऽल्पितमाधव ! ॥ 167 ॥ राज्ञां कथाऽपि नृपगुणदोषवार्ताऽपि निर्बन्धात्पक्षपात्ताक्रियमाणा अनर्थदाऽपि अनर्थकारिण्येव, तत्र दृष्टान्तमाह-अल्पितः न्यूनः कृतः बलवीर्यादिना माधवः कृष्णः येन स तत्सम्बोधनेऽल्पितमाधव ! नरेन्द्र नृप ? कुरुचन्द्र ! माधवस्य तदाख्यस्य नरस्येव, अनर्थदेति ॥ 167 ॥ कथामेव प्रस्तौति तथाहीति तथा हि भरतार्थेऽत्र दक्षिणे श्रीपुरं पुरम् । अधिवासं प्रकुर्वत्या यस्याऽऽख्या पप्रथे श्रिया ॥ 168 ॥ ___ कथाप्रस्तावोऽत्रास्मिन् भरतस्यार्धे दक्षिणे दक्षिणभरते श्रीपुरं तदाख्यं पुरम् नगरं अस्तीति शेषः श्रिया लक्ष्म्या अधिवासं वसतिं प्रकुर्वत्या सत्या यस्य श्रीपुरस्याख्या नाम पप्रथे ख्यातम् ॥ 168 ॥ तत्र भूपमाह भूप ईति। भूपो भुवनपालोऽत्र भुवनाऽवनविक्रमः । बभूव भूवधूभालचित्रनिर्माणकर्मठः ॥ 169 ॥ अत्र श्रीपुरे भुवनस्य लोकस्यावने रक्षणे विक्रमो यस्य स तादृशः भुव एव वध्वाः भाले ललाटे चित्रनिर्माणे तिलकरचने कर्मठः निपुणः पृथ्वीषु तिलक इव भुवनपालस्तदाख्यो भूपो बभूव ॥ 169 ॥ Page #269 -------------------------------------------------------------------------- ________________ ra48 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः । अथ तद्भार्यामाह तस्येति-- तस्यासीत् प्रभवप्रेमवल्लीवनघनप्रभा । सुन्दरी रूपसंपत्त्या देवी भुवनसुन्दरी ॥ 17 ॥ तस्य भुवनपालस्य प्रभवत्याः रोहमाणायाः प्रेम्णः एव वल्ल्याः वनस्य घनप्रभा मेघतुल्याः वल्ल्या घन इव प्रेम्णः वर्धिका रूपसंपत्त्या रूपाधिक्येन सुन्दरी भुवनसुन्दरी तदाख्या देव्यासीत् ॥ 170 ॥ अथ तत्र माधववणिजमाह सदिति सज्जनानन्दकुन्नन्दनन्दमित्रातनूभवः । तत्र माधवनामाऽभूद् वणिग् दोषनिकेतनम् ॥ 171 ॥ तत्र श्रीपुरे सजानानामानन्दकृतः सज्जनस्नेहिनः नन्दस्य तदाख्यस्य श्रेष्ठिनो नन्दमित्रायाः तदाख्यायास्तत्स्त्रियश्च तनूभवः पुत्रः दोषाणां निकेतनम् दुष्टः माधवनामा वणिगभूत् ॥ 171 ॥ अथ समायां वनिताकथामाह अन्यदेति अन्यदा नागरा रागात् sbhaamdhymdhishritaaH| उपचक्रमिरे कर्तुमन्योऽन्यं वनिताकथाः ॥ 172 ॥ अन्यदैकदा सभामध्यम् अधिश्रिताः सभायामुपविष्टाः नागराः rAgAt'sAgrahaM वनिताकथाः स्त्रीविषयालापान् कर्तुम् उपचक्रमिरे प्रवृत्ताः ॥ 172 ॥ स्त्रीकथोपक्रममेवाह निवेदयतेति-- निवेदयत भोः ! कस्य जाताः क कोपवर्त्तने । रोचन्ते वनिता यावदित्युक्ते कोऽपि नाऽभ्यधात् ॥ 173 ॥ भोः ! सभासदः ! निवेदयत कथयत, किमिति चेत्तत्राह कस्य क्व क्व कस्मिन् कस्मिन् उपवर्तने देशे "देशविषयौ तूपवर्त्तनमि" त्यमरः जाताः वनिताः रोचन्ते इष्टाः, यावदित्युक्ते उक्तप्रकारप्रश्ने कोऽपि जनः नाभ्यधात् उत्तरं न ददौ ॥ 173 ॥ अथ माधवकृतोत्तरमाह माधव इति माधवस्तावदाचष्ट स्म्य्मान्मुखाम्बुज्ः। संसदन्तः स्थितः सत्यं रोचते मम केरली ॥ 174 ॥ तावत्ततः स्मयमानमीषस्मितम् मुखाम्बुजं यस्य स तादृशः अहं स्त्रीरसिकः उत्तरदानपटुश्चेत्येवं महत्तयाऽऽत्मप्रकाशनेन चेषत् स्मितं कुर्वन्नित्यर्थः संसदः सभायाः- अन्तर्मध्ये Page #270 -------------------------------------------------------------------------- ________________ 249 A0 श्रीविजयदर्शनसूरीश्वरकत-प्रबोधिनीयुतम् स्थितः माधवस्तदाख्यो वणिगाचष्ट किमित्याह-मम माधवस्य केरली केरलदेशोद्भवा स्त्री रोचते, सत्यम्, मदुक्तम् सत्यत्वेन प्रतिपद्यतामित्यर्थः ॥ 174 ॥ केरळीविषये स्वस्य रागाधिक्यमाह अहो ? इति-- अहो केरलदेशीयस्त्रीगुणौधेन परिते । हृदये नाऽवकाशोऽस्ति परासां योषितां मम ॥ 175 ॥ अहो इति सहर्षस्वाशंसायाम्, केरलदेशीयानां स्त्रीणाम् गुणौघेन पूरिते मम माधवस्य हृदये परासामन्यासां योषितां कृते अवकाशः रिक्त स्थानं नास्ति, केरलीष्वेव गुणवैलक्षण्यान्मम रागो नान्यास्वित्यर्थः ॥ 195 ॥ भथ केरलस्त्रियं धर्णयति मनोभवेति मनोभवारिणा दग्धो रशा मानसनन्दनः । मन्ये केरलदेशीयस्त्रीभिरुज्जीवितो दृशा ॥ 176 / / मनोभवः कामस्तदरिः शिवस्तेन दृशा नेत्राग्निना दग्धः भस्मसात्कृतः मानसनन्दनः कामदेवः केरलदेशीयस्त्रीभिः दृशा नेत्रेण कृत्वा उज्जीवितः पुनर्जीवितः कृतः मन्ये शङ्के, शादग्धस्य दृशोज्जीवनमुचितमेवेति भावः । केरलीनां नेत्राणि तव्यापाराश्च कामजनका इत्यर्थः ॥ 17 ॥ _मथ केरलस्त्रीणां कामकलानैपुण्यमाह अपेक्षन्त इति-- अपेक्षन्ते युवानो ये कामकेलिकुतूहलम् । स्त्रियं केरलदेशीयां सेवन्तां ते मुखैषिणः ॥ 177 ॥ ये युवानः कामकेलौ रतिकीडायां कुतूहलमपेक्षन्ते इच्छन्ति, ते तादृशा युवानः सुखैषिणः रतिसुखाभिलाषिणः सन्तः केरलदेशीयां स्त्रियं सेवन्ताम्, तासां कामकलासु निपुणत्वादिष्टसिद्धेरिति भावः ॥ 177 ॥ मथ तत्र कस्यचिद्वितर्कमाह इदमिति - इदं तन्मुखतः श्रुत्वा kumaarshcndrshekhrH| तत्पाद्येऽवस्थितश्चित्ते क्षणमेवं व्यकल्पत् ॥ 178 ॥ तस्य माधवस्य मुखतः इदमुक्तप्रकारं श्रुत्वा तस्य माधवस्य पावें अवस्थितः कुमारश्चन्द्रशेखरः तदाख्यः चित्ते क्षणम् एवं वक्ष्यमाणप्रकारम् व्यकल्पद्वितर्कितवान् ॥ 178 ॥ तद्वितर्कमेवाह किमिति-- किमेष मे मियायोगमाससाद कथञ्चन । स्त्रियं केरलदेशीयां यत् प्रशंसति सादरम् ॥ 179 ॥ Page #271 -------------------------------------------------------------------------- ________________ AAAAAAAAAAAAAA 250 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः srgH। एष माधवः कथञ्चन जारकर्मादिना मे मम प्रियायाः योगं सम्पर्कमाससाद प्राप, किमिति वितर्के, नन्वेतादृशवितर्के किं बीजमिति चेत् तत्राह--यद्यतः सादरं साग्रह केरलदेशीयां लियं प्रशंसति, ? नहि केरलस्त्रीसम्पर्क विना तद्गुणोपरम्भसम्भवः केरली च ममैव स्त्री न तस्येति ताद्दशप्रशंसया वर्तते तादृशवितर्कावसर इति भावः ॥ 179 ॥ अथ तस्य दुर्ध्यानमाह पुरे इति-- पुरेऽत्र कापि नान्याऽस्ति केरली ममियामृते । तदेनमसिना दुष्टं शीर्षच्छेद्यं करोमि किम् ॥ 180 ॥ अत्रास्मिन् श्रीपुरे मम प्रियाम् ऋते विहाय अन्या काऽपि स्त्री केरली केरलदेशीया नाऽस्ति, तदेवं एनं तत्सम्पर्कोऽनेन कृत इति भावः । तत्ततो हेतोः दुष्टं परस्त्रीदूषकमेनंमाधवम् किमिति प्रश्ने । असिना खङ्गेन शीर्षेण छेद्यस्तम् तादृशम् करोमि किं शीर्ष छिनमि इति स्वमनसि विचारः परस्त्रीदूषको हि शीर्षच्छेदमेवाहतीति भावः ॥ 180 ॥ अथ तस्य विचारान्तरमाह-अन्येदेति अन्यदा वा हनिष्यामीत्येवं संचिन्त्य चेतसि । राजसूः स समुत्तस्थौ पृष्ठतोऽप्यस्य माधवः ॥ 181 ॥ वा अथवा अन्यदा कालान्तरे हनिष्यामि माधवमिति शेषः सहसा विदधीत न क्रियामित्युक्तेरिति भावः । इत्येवमुक्तप्रकारं चेतसि संचिन्त्य स राजसू राजपुत्रः चन्द्रशेखरः समुत्तस्थौ सभाया उत्थितवान् अस्य चन्द्रशेखरस्य पृष्ठतः पश्चान्माधवोऽपि, समुत्तस्थाविति सम्बध्यते ॥ 181 ॥ अथ दासीगमनमाह-तदेति तदा माधवमभ्येत्य तत्मिया किङ्करीति तम् । अन्वयुङ्क महाभाग ! मत्स्वामी विद्यतेऽत्र किम् ॥ 182 ॥ तदा तस्मिन्काले तस्य चन्द्रशेखरस्य प्रियायाः किङ्करी दासी माधवममेत्य माधवसमीपमागत्य तं माधवमितीत्थमन्वयुक्त पप्रच्छ, तदेवाह- महाभाग ! मम स्वामी ईशः चन्द्रशेखरः अत्र विद्यते किमिति प्रश्ने ॥ 182 ॥ तथ माधवकृतोत्तरमाह-प्रागिति मागासीदधुनाऽत्राऽस्ति वेति न वेति न वेदम्यहम् । इत्युक्ते तेन सा सौधं व्यावृत्यैव समागमत् ॥ 183 ॥ प्राग्पुरा आसीदत्राभूत्, अधुना अत्रास्ति नास्ति वा इतीदमहं न वेद्मीतीत्थं तेन माधवेनोक्ते सति सा व्यावृत्त्य पश्चाद्वलित्वा सौधं स्वप्रासादमेव समागमत् ॥ 183 ॥ Page #272 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मंथ कुमारस्य तवलोकनमाह-कुमार इति कुमारोऽपि वदन्तं तं प्रेक्ष्य स्वप्रष्यया समम् । / दूरस्थः प्राविकल्पं तं सत्यमेवाऽभ्यमन्यत ॥ 184 ॥ कुमारः चन्द्रशेखरकुमारः अपि दूरस्थः दूरतः तं माधवं स्वस्य प्रेष्यया दास्या सम सह वदन्तमाभाषमाणं प्रेक्ष्य तं प्राक्पुरा जातं विकल्पं स्वस्त्रिया माधवसम्पर्क रूपवितर्क सत्यमेवाभ्यमन्यत निश्चितरूपेणाजानात् ॥ 184 ॥ अथ तत्कृतमाधषषधमाह-म्यहन्निति न्यहन् निशातया छुर्य्या धावित्वा सोऽपि माधवम् । / विवेकविकलाः प्रायः कर्म कुर्वन्ति किं न वा ? ॥ 185 ॥ स चन्द्रशेखरकुमारोऽपि धावित्वा क्रोधावेशाज्झटिति गत्वा निशातया अतितीक्ष्णया छुर्या असिधेनुकया माधवं न्यहन् हतवान्, ननु एतदनुचितमित चेत्तत्राह- प्रायः विवेकविकलाः मिथ्यावितर्कादिनोपहतमतयो जनाः किं कर्म न वा कुर्वन्ति ? अपि तु सर्वमेव वधादिकं कर्म कुर्वन्तीत्यर्थः । दुष्टप्रवृत्तौ विवेक एव बाधक इति भावः ॥ 185 ॥ अथ माधषस्य घातपीडामाह-तेनेति तेन घातेन दूनः स विलुलोठ विचेतनः । सादुर वीरस्य घातो हि किं दुःखं विदधातु न ? ॥ 186 ॥ तेन चन्द्रशेखरकृतच्छुरिकाप्रहारकृतेन घातेन व्रणेन विचेतनः गतचेतनः विरलः स माधवः विलुलोठ पृथिव्यामालोटयामास, घाततीव्रतया तथा भवत्येवेत्याह- हि यतः वीरस्य शक्तिमतः तादृक् छुरिकादिकृतः घातः महारः किं दुःखं न विदधातु ? अपि सर्वमपि विचे. तनत्वादिकं भूमिलठनादिकं च विदधात्वेवेति यावत् ॥ 186 ॥ मथ तस्य व्रणशोधनमाह -पित्रेति पित्रा प्रक्षिप्य पल्यङ्के नीतः स व्रणशोधनैः । सज्जीचक्रे क्रमादेवं स्त्रीकथाऽनर्थकारणम् ॥ 187 ॥ पित्रा माधवपित्रा नीतः उत्थाप्य गृहं प्रापितः पल्य3 प्रक्षिप्य स्थापयित्वा स माधवः व्रणशोधनैः व्रणचिकित्सनैः कृत्वा क्रमात् सज्जीचक्रे स्वस्थीकृतः, एवमुक्तप्रकारेण स्त्रीकथा अनर्थस्य कारणम्, भवतीति विरुद्धैति शेषः ॥ 187 ॥ Page #273 -------------------------------------------------------------------------- ________________ 252 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः । अथोपसंहरन् स्त्रीकथात्यागमाह-स्त्रीति-- स्वीकथामवबुद्धयैवमनर्थस्य निबन्धनम् । कुरुचन्द्र ! महीपाल ! कृपणोपास्तिवत् त्यजेः ॥ 188 ॥ महीपाल ! कुरुचन्द्र ! एवमुक्तप्रकारेण स्त्रीकथामनर्थस्य निबन्धनम् कारणमवबुद्धय ज्ञात्वा कृपणस्य उपास्तिवत् सेवावत्यजेः एष शुभः पंथा इति भावः ॥ 188 ॥ अथ भोज्यकथात्यागे हतान्तमाह-अधीति अधिगोष्ठि निविष्टोऽसावन्यदा भोज्यसंकथाम् । कुर्वन्नित्यवदद् हयोऽभूद् भोज्यं तस्य गृहे वरम् ॥ 189 ॥ अन्यदा असौ माधवः अधिगोष्ठि गोष्ठ्याम् निविष्ट उपविष्टः सन् भोज्यसंकथां कुर्वन्नीतीस्थमवदत् इतीति किमित्याह तस्य माधवस्य गृहे ह्यः गतदिने वर स्वादूत्तमं च भोज्यमभूत् ॥ 189 ॥ अथ मोदकादि वर्णयति-तटस्थ इति तटस्थ एव यत् तत्र भोज्याधं तदचीकरम् । किच यो मोदकस्तत्र तन्मूल्यं भुवनेऽपि न ॥ 19 ॥ यद्यतः तत्र महानसे तटस्थः समीपस्थ एव यद् भोज्याचं व्यञ्जनसूपादि सदचीकरम् कारितवान्, अहमिति शेषः अहमेव महानसे तटस्थः सन् भोज्यादि कारितवानिति तादृशमोग्यसंपादने मत्कौशल्ययोग इति स्वस्य गुणवत्त्वं प्रतिपादितमिति भावः स्वश्लाघार्थ मोदकमपि वर्णयति किश्च तत्र महानसे यो मोदकः कृत इति शेषः तस्य मोदकस्य मूल्यम् भुवने अखिलेऽपि जगति न नास्ति, अनुपमोऽसौ मोदक इत्यर्थः ॥ 19 ॥ अथ तभोजनतो वैगुण्यमाह-इतश्चेति इतश्च पौरमाणिक्यश्रेष्ठिनाऽत्र महामहे । अभूद् भुक्तं तदन्नादि तेन चैतन्य यातना ॥ 191 ॥ इतश्च पक्षान्तरे अत्र महामहे भोज्यसमारम्भरूपे उत्सवे तदन्नादि भक्तव्यञ्जनादि पोरण नागरेण माणिक्येन तदाख्येन श्रेष्ठिना भुक्तमभूत् तेन तदन्नादिभोजनेन च एतस्य माणिक्यश्रेष्ठिनः यातना तीव्रवेदना, अभूदिति शेषः, अन्नादेः विगुणतया उदरपीर्3A जातेत्यर्थः ॥ 191 ॥ मथ चिकित्सकादिविचारमाह-तत इति ततः pIr3आऽपनोदाय समाहूतैभिषग्वरैः । स ऊचे पाचितं येन तद्भोज्यं स चे पृच्छयताम् ॥ 192 ॥ . Page #274 -------------------------------------------------------------------------- ________________ A. श्रीविजयवर्शनसूरीश्वरकृत-प्रबोनीयुतम् 253 'ततः पीडोत्पत्तेरनन्तरम् पीडाया अपनोदाय चिकित्सनायाऽऽहतैः भिषग्वरैः वैद्यश्रेष्ठैः स माणिक्यश्रेष्ठी ऊचे, किमित्याह येन पुरुषेण तद् भवद्भुक्तं भोज्यं पाचितम्, स च स एव पृच्छयताम्, कीदृशं पाचितमिति स प्रष्टव्यः पाकवैगुण्यमेवात्र हेतुरिति भावः ॥ 192 ॥ तत्पृच्छाप्रयोजनमाह-चिकीति चिकित्स्यते यथा तस्य निदानस्याऽनुमानतः । / - इत्याकर्ण्य वचस्तेषामिभ्यः स्वान् औषयद् नरान् ॥ 193 ॥ यथा येन प्रकारेण तस्य निदानस्य पीडाकारणस्यानुमानतः, भोज्ये जातवैगुण्याद्यनुमानतः चिकित्स्यते चिकित्सा क्रियते, नहि निदानं विना चिकित्सासंभव इति भावः इत्युक्तप्रकारं तेषां वैद्यानां वचनं आकर्ण्य इभ्यः माणिक्यश्रेष्ठी स्वान् स्वकीयान् नरान् भृत्यादीन् प्रेषयत् माधवाह्वानाय प्रेषिवानित्यर्थः ॥ 193 ॥ अथ माधवस्यागमनानिच्छामाह तदिति तज्ज्ञातुं तेऽपि गच्छन्तः प्रवृत्तिं तां च माधवम् । कुवेन्तमाहयत् सोऽपि तत्राऽऽगन्तुं न वाञ्छति ॥ 194 ॥ तद् भोज्यनिर्माणप्रकारं ज्ञातुं प्रष्टुं गच्छन्तः ते माणिक्यश्रेष्ठिपुरुषाः तां प्रवृत्ति भोज्यसम्पादनक्रियां कुर्वन्तं माधवमायन् च, स माधवोऽपि तत्र तेषां पार्वे आगन्तुं न वाञ्छतीच्छति, स्वकृतदोषभियेति भावः ॥ 19 ॥ .. "अथ तेषां बलातदानयनमाह-यष्टिभिरिति- ... ........ . यष्टिभिस्ताडयित्वा तैः स ttpaarshmniiyt। तेनोचे रसवत्यां रे ! तम्यां किं क्षेपितं त्वया ॥ 195 ॥ तैः माणिक्यश्रेष्ठिपुरुषैः यष्टिभिस्ताडयित्वा, बलात्कारेणेत्यर्थः स माधवः तस्य माणिक्यश्रेष्ठिना ऊचे, किमित्याह रे इति भर्त्सनसम्बोधनम् त्वया माधवेन तम्यां रजन्याम् "रजनी यामिनी tamI'tyamaraH सरस्वत्यां पाके किं कीदृशं वस्तु क्षेपितम् निहितम् ! तद्वस्तु महद्वैगुण्यकरमिति तादृशवस्तु क्षेपतस्त्वं महानपराधीति भावः ॥ 195 ॥ तद्वैगुण्यमेवाह-तस्या इति तस्या भोजनमात्रेण ममाणे वेदनाऽस्ति यत् । प्राञ्जलीभूय सपोचेऽपाचयं न च किञ्चन ॥ .196 ॥ यद्यतः तस्यास्त्वत्कृतरसवत्याः भोजनमात्रेण मम माणिक्यश्रेष्ठिनः अङ्गे शरीरे वेदना pIr3A अस्ति, स माधवः प्राञ्जलीभूयाञ्जलिं बध्वा, भयादिति भावः । प्रोचे, किमित्याह- किञ्चन वैगुण्यकरं न च नैवापाचयम् ॥ 196 ॥ Page #275 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः अथ श्रेष्ठिकृतापराधारोपमाह-अभाषिष्टेति : अभाषिष्ट ततः श्रेष्ठी रुष्टस्तं प्रति दुष्ट रे। निहुवानोऽभ्युपेतं स्वं दोपकारी त्वमेव मे ॥ 197 ॥ ततः माधवप्रतिवचनानन्तरम्, रुष्टः क्रुद्धः श्रेष्ठी माणिक्यश्रेष्ठी तं माधवं प्रत्यभाषिष्ट, किमित्याह रे दुष्ट स्वं स्वयमभ्युपेतं स्वीकृतम् वा निढुवानोऽपलपन् त्वम् माधव एव मे मम दोषकारी पौंडोत्पादकः, स्वकृतस्यापि स्वयमस्वीकारे दोषो निश्चीयते इति भावः ॥ 197 ॥ तत्ताडनमाह-तदिति तद्भूत्यैः पीडथमानोऽसौ श्रेष्ठिनोऽस्य निदेशतः । कथञ्चिद् बीजिनाऽमोचि लगित्वा पाणिपादयोः ॥ 198 ॥ अस्य श्रेष्ठिनः माणिक्यश्रेष्ठिनः निदेशतः तस्य माणिक्यश्रेष्ठिनः मृत्यैः पौड्यमानस्ताड्यमानोऽसौ माधवः बोजिना माधवपित्रा पाणिपादयोः लगित्वा श्रेष्ठिपादावुपसंगृहय, दोषक्षमापनार्थमिति भावः कथञ्चिन्महता प्रयत्नेनामोचि दण्डमुक्तः कृतः ॥ 198 ॥ मयोपसहरति-पदमिति । एवं भक्तकथाऽप्येषा प्रकृत्याऽनर्थकारणम् । विवेकिभिस्ततो वा मलिनस्त्रीवदन्वहम् ॥ 199 ॥ एवमुक्तनिदर्शनेन हेतुना एषा भक्तकथा भोज्यवार्ताऽपि प्रकृत्या . स्वभावत एवं अनर्थकारणम्, माधववदिति भावः ततस्तस्मादनर्थकारणत्वाद्धेतोः विवेकिभिः धीमद्भिः मलिनस्त्रीवत्, अन्वहं सदैव वर्ध्या त्याच्या ॥ 199 ॥ मथ देशकथां दूषयितुं प्रस्तौति -अन्येद्युरिति : अन्येधुः सोऽपि वाचालचालयन् रसनां निजाम्। पारेभे माधवो देशकथामेव जनान्तिके ॥ 20 ॥ अन्येयुः सोऽपि स एव पुरा निदर्शिति एव वाचालः कुत्सितबहुभाषी माधवः निजां रसना जिह्वां चालयन् व्यापारयन्, कुत्सितं बहु वदन, जनान्तिके पारसमक्षं देशकथामेव प्रारेमे ॥ 20 ॥ मथ माधवकृतदेशकथामेवाह-देशेविति देशेषु मगधाभिख्यो देशो वर्णनमर्हति । एक एव ग्रहाधीशो ग्रहेष्विव मनीषिणाम् ॥ 201 ॥ देशेषु मगधाभिख्यः मगधनामा एक एव देशः वर्णनमर्हति वर्णनीयः, मनीषिणाम्, तत्र निदर्शनमाह ग्रहेषु बुधादिग्रहेषु ग्रहाधीशः सूर्य इव, नान्य इत्यर्थः ॥ 201 ॥ . Page #276 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् - तस्यैव वर्णनीयत्वे तद्वशिष्टमाह-महिष्य इति महिष्य इव भूपानां पुण्डरीकाणि विभ्रति । यत्र वाप्यः प्रभूतानि समर्था जीवनांइतौ ॥ 202 ॥ यत्र मगधदेशे वाप्यः दीर्घिकाः "वापी तु दीर्घिका" इत्यमरः जीवनांहतो जलदाने समर्थाः "पयः कीलालममृतं जीवनमिति' 'त्यागाचंहति पर्यन्तन्त्रयोदश दानस्य" इसिचामरः सदा जलपूर्णा इत्यर्थः भूपानां महिभ्यः पट्टराश्यः इव, प्रभूतानि पुण्डरीकाणि सिताम्भोजानि पुण्डरीकं sitAmbhojami"tyamaraH बिभ्रति, नत्वन्यो देशस्तथेति स एव वर्णनीयः इत्यर्थः । 202 ॥ मथ तत्र यसरांसि वर्णपति-अस्मिन्नीतिअस्मिन् सरांसि कमलोपचितानि कामं, भूमीभुजामिव महाभवनानि स्न्ति। तृष्णां निहन्तुमुदयः स बभूव येषां, क्षीराणि येषु बहवोऽपि जनाः पिबन्ति ॥ 203 ॥ अस्मिन् मगधदेशे सरांसि भूमीभुजां राज्ञां महाभवनानि इव काममत्यर्थ कमलैः परैः कमलेन जलेन च "कमल jala''mityamaraH पक्षान्तरे कमलाभिश्च उपचितानि समृद्धानि, सन्तीति शेषः तथा येषां सरसां स तादृश उदयः विपुलता उत्तालता वा बभूव, येषु तृष्णां निहन्तुं पिपासामपनोदितुम् बहवोऽपि जनाः क्षीराणि नीराणि "नीरक्षीराम्बुशम्बरमि" त्यमरः पिबन्ति ॥ 203 ॥ मथ तत्रत्य प्रपा वर्णयति- यत्रेति यत्र प्रपाः प्रतिपथं सुकृतोपलम्भ ___संरम्भसम्भृतजनैविहिता विभान्ति । यासां रसेन सुहिताः परितापजात मन्तःस्थितं निधनितां पथिका नयन्ति ॥ 204 / . यत्र मगधदेशे प्रतिपथं मार्गे मार्गे सुकृतस्य पुण्यस्योपलम्भार्थ यः संरम्भः सादरारम्भः तत्र संभृतैः व्यापृतैः जनैः पुण्योपार्जनतत्परैः जनैः विहितारः प्रवर्तिताः प्रपाः पानीयशालाः विभान्ति, यासां प्रपाणां रसेन जलेन सुहिताः पानादिना तृप्ताः पथिकाः अन्तःस्थितं परितापजातं पिपासादिरूपं दुःखं तापं च निधनितां नाशं नयन्ति प्रापयन्ति ॥ 20 ॥ Page #277 -------------------------------------------------------------------------- ________________ 256 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः अथ तत्राऽऽरामान वर्णति-योति यत्राऽऽरामा विविधविटपिश्रेणिभिः सर्वकालं, ____ विभ्राजन्ते विविधविटपिश्रेणयश्चापि पुस्स्पैः। पुष्पाण्यद्धा भ्रमरनिकरैरापतद्भिः समन्ताद, प्रकारौधैर्धमरनिकरः श्रोत्रपेयाभिरामैः ॥ 205 ॥ यत्र मगधदेशे आरामाः उपवनानि "आरामः स्यादुपवनमि" त्यमरः विविधानां नानाप्रकाराणां विटपिनां वृक्षाणां श्रेणिभिः सर्वकालं सर्वदैव विभ्राजन्ते शोभन्ते, विविधानां विटपिनां श्रेणयश्चापि पुष्पैः कृत्वा, विभ्राजन्ते, अद्धा पुनः निश्चयेन पुष्पाणि समन्तात् सर्वतः आपतद्भिः सुरभिमकरन्दलोभात्स्वयमागच्छद्भिः भ्रमरनिकरैः भ्रमरसमूहैः, विभ्राजन्ते भ्रमरनिकराश्च श्रोत्रपेयैः सादरं सप्रीति च श्रोत्रप्रायैः, श्रोत्रदसुखजनकैरिति यावत् अत एव अभिरामैः मनोज्ञैः झङ्कारौघैः मत्तगुञ्जनौधैः विभ्राजन्ते, अत्र पूर्व पूर्व प्रति परस्य विशेषणत्वेनोपन्यासादेकावल्यलङ्कारः, "यदुक्तम् पूर्व पूर्व प्रति विशेषणत्वेन परम् स्थाप्यतेऽपोहयते वा चेत्स्यात्तदैकावली mate"ti ॥ 205 // - अथ तत्र दुर्भिक्षाऽभावं वर्णयति-नानेति... नानाप्रकारकलमैरुपजायमानै 1विदुप्तिविरहेऽपि महेशयोग्यैः । ... दुर्भिक्षनाम जनताभिरधीयते न दुःस्वमवत् प्रमदपीवरचारुचित्तैः ॥ 206 ॥ . यत्र मगधदेशे, उतिविरहेऽपि बीजवपनाद्यकरणेऽपि, अयत्नमेवेति यावत्, एतेन मगधभूमेरयत्नफलद्रूपतोक्ता, दूर्वावत् तृणविशेष्यवदुपजायमानैः उत्पंधमानैः महेशयोग्यैः धनाढ्योचितैः नानाप्रकारैः कलमैः ब्रीहिविशेषैः कृत्वा प्रमदेव प्रहर्षेण पीवराणि उदाराणि, दुःखासम्पृक्तानीति यावत् अत एव चारूणि सद्वृतीनि चित्तानि येषां तैस्तादृशैः जनताभिः जनसमूहैः दुर्भिक्षस्य नामापि, किमुत अर्थरूपं तद्वस्तु, इति भावः, दुःस्वप्नवत्, यथा दुःस्वप्नं न वदन्ति तथेत्यर्थः अनुक्ते स्वप्नफलाभाव इति नैमितिकोक्तेरिति भावः न अघीयते उच्यते सर्वदा तत्र सुभिक्षमेव भवतीति भावः अत्र जनताभिरित्यस्य विशेष्यस्यानुरोधेन प्रमदापीवरचारुचित्ताभिरित्येवं विशेषणस्यापि स्त्रीत्वमेव न्याय्यम्, एवश्च प्रमदपीवरचारुचित्तैरिति प्रामादिकः प्रयोग इत्यवधेयम् ॥ 206 ॥ Page #278 -------------------------------------------------------------------------- ________________ 257 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ननु तर्हि निन्धः को देश इत्याकांक्षायामाह-नृप इति-- नृपो भुङ्क्त तीर्थद्रविणमपि तद्यात्रिकजनैः, प्रदत्तं स्वश्रद्धाभरविवशचित्तैः सुकृतिभिः। स्वयं यस्मएणिल्लोकद्वयभयमजानन्नविरतं, सुराष्ट्राख्यो राष्ट्रः स पुनरिह निन्धो मतिमताम् ॥ 207 ॥ इह अत्र लोके स प्रसिद्धः सुराष्ट्राख्यराष्ट्र: जनपदः मतिमतां निन्द्यः, तत्र हेतुगर्भ विशेषणमाह यस्मिन् सुराष्ट्रदेशे नृपः सुकृतिभिः पुण्यशालिभिः स्वस्य यः श्रद्धाभरः तीर्थदानरुच्यतिशयः तेन कृत्वा विवशचित्तैः तदधीनचित्तैः श्रद्धालुभिरित्यर्थः यात्रिकजनैः तीर्थयात्राऽऽगतजनैः प्रदत्तं तीर्थभक्याऽर्पितं तीर्थद्रविणमपि तीर्थद्रव्यमपि, अन्यद्रव्यस्य तु कथैव केति भावः लोकद्वयस्येहलोकस्य परलोकस्य भयम्, इह लोके तीर्थद्रव्यग्रहणानिन्दा परत्र च शास्त्रनिषिद्धपरिग्रहान्नरकादि, तद्वयं भयमजानन् जानन्नप्यगणयन्नविरतं स तमेव स्वयं भुङ्क्ते व्यवहरति, एवञ्च यन्नृपो निषिद्धाचारपरायणः स देशो निन्द्य एवेत्यर्थः ॥ 207 ॥ सुराष्ट्रनिन्दने हेत्वन्तरमाह श्रीमदिति श्रीमधुगादिजिननेमिजिनाधिनाथ- . __ श्रीसोमनाथमुखतीर्थपरम्परायाम् । सत्यं जनाः सुकृतमादधते न यत्र यात्रागतानपि तुदन्ति च चौर्यवृत्त्या ॥ 208 ॥ यत्र सुराष्ट्रदेशे श्रीमतां युगादिजिनस्य वृषभप्रभोः नेमेस्तदाख्यस्य जिनाधिनाथस्य श्रीसोमनाथमुखस्य श्रीसोमनाथप्रभृतिदेवस्य तीर्थानां भवतरणसाधनानां तत्तद्देवाधिष्टितपुण्यक्षेत्राणां श्रीशत्रुञ्जयगिरिनारप्रभासपत्तनादीनां परम्परायां श्रेण्यां सत्यमपि जनाः सुकृतं पुण्यकर्म नादधते कुर्वन्ति प्रत्युत तीर्थयात्राया तीर्थयात्रोद्देशेन आगतानपि च यात्रिकान् चौर्यवृत्त्या वस्त्राभरणाद्यपहरणेन कृत्वा तुदन्ति पीडयन्ति, एवञ्च तादृशदुराचारिजनपूर्णो देशो निन्दनीय एवेति भावः ॥ 208 ॥ मथ तेन माधवनिग्रहमाह-पतदितिएतद् माधवभाषितं श्रुतिगतं कृत्वा सुराष्ट्रामहा राष्ट्रीयैनिजदेशनिन्दनतया कोपप्रकम्पाधरैः । राज्ञोः द्वाःस्थपदं दधद्भिरभितो यष्ट्यादिभिस्ताडितः, पित्राऽमोचि कथञ्चिदेव रुधिराकृष्टया स सज्जीकृतः ॥ 209 ॥ . 33 Page #279 -------------------------------------------------------------------------- ________________ 258 www श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः एतदुक्तप्रकारम् माधवस्य भाषितं वचनं श्रुतिगतं कृत्वा श्रुत्वेत्यर्थः, राज्ञः द्वाःस्थपदं दधभिः द्वारपालैरित्यर्थः सुराष्ट्ररूपमहाराष्ट्रोद्भवैः सुराष्ट्रामहाराष्ट्रीयैः निजदेशस्य निन्दनतया विगोपनया कृत्वा कोपेन प्रकम्पाः स्फुरन्तोऽधरा अधरोष्ठा येषां तैः तादृशैरतिकुपितैः सद्भिः अभितः पार्श्वद्वयतः यष्ट्यादिभिस्ताडितः स माधवः कथञ्चिदनुनयप्रार्थनादिनैव पित्रा माधवपित्रा अमोचि, रुधिराणां ताडनजन्यरक्तानामाकृष्ट्याऽपाकरणेन, चिकित्सादिनेति भावः सज्जीकृतः स्वस्थः कृतश्च ॥ 209 ॥ अथ कथामुपसंहरन्नाह-एवमिति एवं देशकथाऽप्यनर्थजननी संत्यज्यतां दूरतः, ____ क्षोणीजम्भरिपो ! श्मशानकलसीवाऽऽतङ्कसम्पादिनी । सर्वस्याऽपि सुखाय संभवति यत् श्लाघा प्रसन्नेदुवद् दुःखस्याऽभ्युदयं तनोति विहिता निन्दा च हास्यादपि ॥ 210 ॥ क्षोणीजम्भरिपो ? महीन्द्र ! एवमुक्तप्रकारेण अनर्थजननी अनिष्टकारिणी श्मशानस्य यमसदनस्य कलसीव आतङ्कसम्पादिनी भयजनिका देशकथापि अपिना पूर्वोक्तवनिताकथादिसंग्रहः । दूरतः एव सन्त्यज्यताम् न क्रियतामेव कदापीत्यर्थः सामान्योपन्यासेन तत्समर्थयन्नाह यद्यतः श्लाघा चाटूक्तिः प्रसन्नेन्दुवन्निर्मलचन्द्रवत् सर्वस्यापि सुखाय मनःप्रीतये सम्भवति, निन्दा च हास्यादपि परिहासमाश्रित्यापि, किम्पुनर्पथार्पिताः विहिता कृता सती दुःखस्य अभ्युदयं तनोति दुःखमेवोत्पादयतीत्यर्थः ॥ 210 ॥ अथ राजकथाजन्यानर्थदृष्टान्तं विवर्णयिषुः प्रस्तौति-क्ष्मापमितिक्ष्मापं व्यज्ञपयत् कदाचन सुधीश्रीसिंहदत्ताभिधः, सामन्तस्तव देव ? देशमपभीविट्चण्डसेनो बली । . हा ! विश्रंसयति प्रचण्डबलयुग दुर्गप्रविष्टः स चा 'स्माकं दुर्ग्रह इत्यवेत्य भवता युक्तं समाचर्यताम् ॥ 211 ॥ कदाचन सुधीः श्रीसिंहदत्ताभिधः सामन्तः मापं श्रीपुरेशं व्यज्ञपयत् न्यवेदयत्, किमित्याह देव! हा ! इति खेदे, प्रचण्डबलयुक् विशालपराक्रमशालिसैन्यसमन्वितः अत एव अपभीः बली बलवान् विट्नृपः चण्डसेनः तदारव्यः तव श्रीपुरेशस्य देशं मण्डलं विख्सयति ध्वंसयति, ननु स तर्हि युष्माभिनिगृह्यतामिति चेत्तत्राह स चण्डसेनश्च दुर्गप्रविष्टः दुर्गसंश्रितः अत एव, अस्माकं सामन्तानां दुर्ग्रहः दुःसाध्यः, अनिर्माह्य इत्यर्थः दुर्गसंश्रितो हि स रक्षितत्वाद् दुःसाध्यो भवतीति भावः इत्यस्माभिस्तदुःसाध्यत्वमवेत्य ज्ञात्वा भवता श्रीपुरेशेन युक्तमवसरोचितम् समाचर्यताम् विधीयताम, इटशेऽवसरे यद्युक्तं प्रतिभाति, भवता तद्विधीयतामित्यर्थः ॥ 211 ॥ Page #280 -------------------------------------------------------------------------- ________________ 259 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ राक्षोऽभियानाद्याह-तच्छुत्वेतितच्छत्वा स च देशसीमनि ययौ सर्वाभिसारेण राद, सोऽप्यभ्यागमदग्रणीलबतां द्राक् चण्डसेनः सरुटू । लग्नं संख्यमसंख्यनग्ननुतयोरप्येककालं तयो भग्ने तेन बले नृपस्य सबलो राज्ञा विजिग्येऽथ सः ॥ 212 ॥ तत्सामन्तनिवेदितं श्रुत्वा स राट् नृपः श्रीपुरेशश्च सर्वाभिसारेण सर्वसैन्यादि सहैव नयन् इत्यर्थः । देशसीमनि स्वमण्डलप्रान्ते यन्त्र चण्डसेनोपद्रवस्तत्र देशे इत्यर्थः ययौ, स चण्डसेनोऽपि सरुट् सक्रोधः सन् बलवतामग्रणीः महाबलवान् सन् द्रागम्यागमत् युद्धाय सम्मुखमागतवान्, अथ असंख्यैः बहुभिः नग्नैः विरुदपाठकादिभिः नुतयोः स्तुतयोस्तयोः श्रीपुरेशचण्डसेनयोः एककालं प्रगपत् सत्यं युद्धम् लग्नम् प्रवृत्तम् तेन राज्ञा श्रीपुरेशेन नृपस्य चण्डसेनस्य बले सैन्ये भग्ने नाशिते सति सबलोऽवशिष्टसैन्यसहितः स च चण्डसेनः विजिग्ये पराजितः ॥ 212 ॥ अथ श्रीपुरेशकृतचण्डसेननिग्राहाद्याह-नष्ट इतिनष्टो नष्टपतिष्ठः कतिपयसुभटैः सार्धमेष प्रविष्टो गे दुर्गे विशिष्टः शकुनिरिव तरोः श्येनभीत्या कुलाये दुर्गे रुद्धा समन्तात् प्रबलबलतया चण्डसेनं च बद्ध्वा . व्यावृत्तो वीक्ष्य शून्यं स्वपुरमथ नरं कञ्चनाऽपृच्छदीशः ॥ 213 ॥ नष्टा प्रतिष्ठा बलादि महत्त्वं यस्य स तादृशः एष चण्डसेनः नष्टः पलायितः कतिपयसुभटैः सार्धं विशिष्टः वार्तिकाख्यादिलघुः कश्चित् शकुनिः पक्षी "शकुंतः पक्षी zakunI"tyamaraH श्येनस्य स्वनामप्रसिद्धस्य पक्षिणो भीत्या तरोः कुलाये नीडे इव दुर्गे दुर्गमे दुर्गे कोट्टे प्रविष्टः स्वरक्षणार्थमिति भावः अथ. ईशः श्रीपुरेशः प्रबलबलतया प्रबलपराक्रमतया प्रबलसैन्यतया च समन्तात् सर्वतः दुर्ग रुद्ध्वा निरुद्धवीवधासारप्रसारादिरूपं कृत्वा चण्डसेनं च बद्ध्वा निगृह्य व्यावृत्तः परावृत्तः सन् स्वपुरं श्रीपुरं शून्यम् विजनं वीक्ष्य कञ्चन नरमपृच्छत् ॥ 21 ॥ अथ पुरुषकृतप्रतिवचनाद्याह-स इति-- स पोचे नृपते ! कुतोऽपि समभूद् भीः किंवदन्तीदृशी यच्चण्डः स च चण्डसेनचरटः क्षमापं पराजेष्यते । तल्लोकाः प्रपलायनं कुरुत भोः आकर्ण्य चैतज्जनाः सर्वे नेशुरतो बभूव नगरं शून्यं समग्रं tava ॥ 214 ॥ Page #281 -------------------------------------------------------------------------- ________________ 260 wwwwwwwwwwwwwwmmmmmmmmm zrIzAntinAthamahAkAvyam saptadazaH srgH| sa राज्ञा पृष्टः नरः प्रोचे, किमित्याह नृपते ! कुतोऽपि मदज्ञातात् कारणादीदृशी भीः किवदन्ती भयजनकजनश्रुतिः समभूत्, इदृशीति किमित्याह यत् चण्डः अत्यन्तक्रोधशीलः चण्डस्त्वत्यन्तकोपनः" इत्यमरः चण्डसेनचरटः तस्करः विशालसैन्यश्च स चण्डसेनः क्षमापं श्रीपुरेशं पराजेप्यते पराभविष्यति, तत्तस्माद्धेतोः भोः लोकाः ! प्रपलायनं स्ववित्तादिरक्षार्थम् इतः शीघ्रं गमनं कुरुत, एतदुक्तप्रकारमाकर्ण्य च सर्वे जनाः पुरवासिनः नेशुः पलायामासुः अतो हेतोः तव श्रीपुरेशस्य समग्रं नगरं श्रीपुरं पुरं शून्यं विजनं बभूव ॥ 214 ॥ मथ माधवनिग्रहमाह मूरोत्पत्तिमिति मूलोत्पत्तिं प्रवृत्तेरपि विरचयता माधवोऽज्ञायि राज्ञा जिहाच्छेदेन मृत्युं स झगिति गमितो दुर्गतिं पाप पाप्ः। . .. इत्थं राज्ञः कथेयं कथमपि विहिता दुर्जनस्यैव मैत्री कूलच्छायेव भव्या भवति न नृपते ? त्यज्यतां तत् प्रयत्नात् ॥ 215 ॥ राज्ञा प्रवृत्तेः तादृशजनप्रवादादिप्रसारणरूपायाः मूलोत्पत्तिं मूलम् प्रवृत्तेरायं प्रवर्तकं विरचयता शोधयता सता माधवः अज्ञायि माधव एव तन्मूलमिति ज्ञातम्, अतः स पापः पापकर्मा माधवः जिह्वाच्छेदेन जिह्वाच्छेदरूपदण्डेन कृत्वा झटिति मृत्यु गमितः प्रापितः दुर्गतिं नारकादिगति प्राप, इत्थमुक्तप्रकारेण इयमीदृश्युक्तप्रकारा राज्ञः कथा कथमपि दुर्जनस्य मैत्री इब विहिता कृता सती कूलच्छाया नदीतट्रच्छायेव, भव्या हितकारिणी न भवति, नृपते कुरुचन्द्र ? तत्तस्मान्नृपकथा प्रयत्नात् प्रयत्नपूर्वकम् त्यज्यताम् ॥ 215 ॥ सम्प्रत्युपसंहरन्नाह दिगिति ईदृक् पञ्चप्रमादप्रकृतिपरिहते धर्ममेवाऽऽदधानः साधुश्चित्तैकशुद्धया दशविधमतुलं सत्तितिक्षादिभेदात् । श्राद्धः सम्यक्त्वमूलं द्वयधिकदशविधाऽणुव्रतादिप्रभेदं सिद्धि प्राप्नोति राजन्नविकलसकलमाप्तकल्याणमालः ॥ 216 ॥ . राजन्! ईदृशानां पञ्चानां प्रमादानां क्रोधादीनां परिहृतेः परिहारपूर्वकम् सत्तितिक्षादिभेदादशविधमतुलमनुपमं धर्ममादधानः कुर्वन् चित्तैकशुद्धया साधुः शुद्धचित्तवृतिः सन् मुनिः सम्यक्त्वमूलं यस्य तादृशं द्वयधिकदशविधं द्वादशविधमणुव्रतादिप्रभेदं धर्ममादधानः अविकलं सम्पूर्ण यथास्यात्तथा सकला सर्वा प्राप्ता कल्याणमाला येन स तादृशः प्राप्तसमग्रसम्पूर्णहितः श्राद्धः श्रावकः सिद्धि मुक्तिं प्राप्नोति ॥ 516 ॥ Page #282 -------------------------------------------------------------------------- ________________ 261 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् आसीच्छ्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः पट्टे श्रीगुणभद्रसूरिसुगुरुत्याद्वादवादोद्धतः तच्छिष्येण कृतेऽत्र सप्तदशकः श्रीशांतिवृत्ते महाकाव्ये श्रीमुनिभद्रसरिकविना सर्गोऽगमत् प्रोज्ज्वलः ॥ 217 ॥ व्याख्याताप्रयोऽयं श्लोकः । इति श्रीमन्मुनिभद्रसूरिकृतशान्तिनाथचरिते शासनसम्राट्सूरिचक्रचक्रवर्ति-परमसद्गुरु श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारावाप्तन्यायवाचस्पतिशास्त्रविशारदविरुदश्रीमद्विजयदर्शनसूरीश्वर सन्दृब्धप्रबोधिनीव्याख्यायाम् सप्तदशः सर्गः Page #283 -------------------------------------------------------------------------- ________________ अहम् अथ अष्टादशः सर्गः अथ सर्गादौ टीकाकारमांगलिकस्तुतिमाह व्याख्यातो नो कदाचित् कृतिभिरयमहो स्पष्टमष्टादशाख्यो, पोद्दामेहमवृत्ते हृदयरुचिकृते वर्णने ल्ब्ध्ज्ञ्मा। सव्याख्यं सश्चितोऽसौ प्रथयतु भुवने दर्शनाख्येन शश्वत् सूरीशा सज्जनानां मुदमतुलमरं वर्धयन् स्पर्धयेव ॥ सर्गादौ चरितनायकंध्येयतया स्तौति जानन्तीति जानन्ति यं ध्यानसमाधिमास्थिताः पराहतान्तःकरणप्रवृत्तयः विध्वस्तदुष्कर्मचया यतीश्वराः स शांतिनाथस्तनुतां शुभानि वः ॥ 1 ॥ ध्यानसमाधि ध्यानैकतामतामास्थिताः शुभध्यानमग्ना इत्यर्थः पराहताः प्रत्याहताः विषयेभ्यो निवर्त्तिता अन्तःकरणप्रवृत्तयो यैस्ते तादृशाः ध्यानप्रभावात् स्थिरवृत्तय इत्यर्थः अतः एव विध्वस्तदुष्कर्मचयाः विनष्टाशुभकर्मनिचयाः घातिकर्ममलशून्या यतीश्वरा यं जानन्ति ज्ञानविषयं कुर्वन्ति, बिशुद्धज्ञानोपयोगेन पश्यन्ति, स योगिजनध्येयः शान्तिनाथः वः श्रोतृपाठकानां शुभानि तनुताम् चिन्तामणिन्यायेन ध्यानादिना करोतु अत्र सर्गे प्रायो द्वादशाक्षरोपजाति-श्छन्दः ॥ 1 ॥ अथ पूर्वसर्गपरिशिष्टमूलां कयां प्रस्तौति श्रुत्वेति श्रुत्वा त्रिलोकीगुरुदेशनां मुदा 'ऽलुप्तः सुधाकुण्ड इवाऽखिलैः समम् । नत्वाऽथ नाथं कुरुचन्द्रभूपति-~जिज्ञपच्छान्तिजिनं शुभाकरम् ॥ 2 ॥ अखिलैः स्वपरिजनादिभिरुपस्थितैरन्यैश्च समं सह त्रिलोकीगुरोः षोडशत्तीर्थङ्करस्य देशनां श्रुत्वा अथानन्तरम् सुधाकुण्डे इव मुद्रा हर्षेण आलुप्तः आर्द्रमनाः कुरुचन्द्रभूपतिः नत्वा नाथं शुभाकरम् कल्याणकरं शान्तिजिनं व्यजिज्ञपत् प्रार्थयामास ॥ 2 ॥ तद्विज्ञप्तिमेवाह प्राज्यमिति-- प्राज्य प्रभो । राज्यमबापमीदृशं विशुद्धसंवेदन ? केन कर्मणा ? पञ्चातिरिक्तं न समेत्युपायने कदापि वस्त्वयफलांशुकादिकम् ॥ 3 ॥ . Page #284 -------------------------------------------------------------------------- ________________ 263 आओ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् विशुद्धसंवेदन ? अतिनिर्मलज्ञान ? प्रभो ? स्वामिन् ? केन कर्मणा ईदृशं वर्तमानं विशालं रप्राज्यं राज्यमवापम् आप्तवान् , अहमिति शेषः तथा उपायने मम लोककृतोपहारे पञ्चभ्योऽति रिक्तमन्यद् वरत्वश्वफलांशुकादिकम् कदापि न समेति ममोपायने पञ्चसंख्यकमेव वस्त्वायाति न तु ततोऽधिकमिति केन कर्मणा तथा जायते इति वदेत्यर्थः ॥ 3 ॥ प्रश्नान्तरमाह तदिति तदित्सुरेवेष्टजनाय सर्वदा स्वयं न भुजे स्पृहयालुरप्यहम् । त्वस्मै प्रयच्छामि न चाऽपि जातुचिद् बुभुत्सुरत्राऽस्मि जिनेन्द्र ! कारणम् ॥ 4 ॥ जिनेन्द्र ! तदुपायनागतं वस्तु इष्टाय प्रियायाभिमताय वा जनाय सर्वदा दित्सुतुमिच्छुरेव, भवामीतिशेषः स्वयमग्राहयत्वमाह अहं कुरुचन्द्रः स्वयं स्पृहयालुरपि उपभोक्तुमिच्छन्नपि न भुञ्ज, प्रयच्छामि ददामि न जातुचित्कदापि, अत्र स्वयमनुपभोगेऽन्यस्मै दानाभावे च कारणं बुभुत्सुर्जिज्ञासुरस्मि ॥ 4 ॥ अथ तीर्थङ्करकृतोत्तरमाह शान्तीति-- शान्तिप्रभुः प्रत्यवदद् महाद्भुतं सुपात्रदानप्रतिपत्तितः स्वयम् । यत् पञ्चभिः पञ्चजनैः समर्जितं निशम्यतां तत् सुकृतं धरापते ? ॥ 5 ॥ शान्तिप्रभुः प्रत्यवदत् प्रत्युत्तरं ददौ, तदेवाह धरापते ? राजन् सुपात्रदान प्रतिपत्तितः सुपात्रदानत इत्यर्थः स्वयमात्मना पञ्चभिः पञ्चसंख्यकैः पञ्चजनैः पुरुषैः 'स्युः पुमांसः पञ्चजनाः पूरुषाः पुरुषा नरा" इत्यमरः । सहेति शेषः, यन्महाद्भुतं सुकृतं समर्जितमुपार्जितं तन्निशम्यताम् ॥ 5 ॥ तदेवाह अत्रेति अत्राऽस्ति याम्ये भरतेऽमरावती-पुरी समं कोशलदेशभूषणम् । क्षीराब्धिपुत्र्याः परमं निकेतनं महापुरं श्रीपुरसंज्ञया श्रुतम् ॥ 6 ॥ अत्रास्मिन् याम्ये दक्षिणे भरते अमरावती पुरी सममिन्द्रनगरीतुल्यं कोशलदेशस्य भूषणमिव भूषणम्, क्षीराब्धेः पुत्र्याः लक्ष्म्याः परमं सर्वाधिकम् निकेतनं स्थानम्, लक्ष्मीसमृद्धमित्यर्थः श्रीपुरसंज्ञया श्रुतं महापुरमस्ति ॥ 6 ॥ अथ तत्र वणिनिवासमाह चत्वारीति चत्वारि मित्राणि वणिक्कुलोद्भवा-न्यवात्सुरस्मिन् पुटभेदनोत्तमे । साम्यातिगप्रीतिपदं परस्परं क्रमेण तेषामभिधा इमाः स्मृताः ॥ 7 ॥ Page #285 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अस्मिन् प्रस्तुते पुटभेदनोत्तभे नगरश्रेष्ठे श्रीपुरे वणिक्कुलोद्भवानि चत्वारि चतुःसंख्यानि मित्राण्यवात्सुः वसन्ति स्म तानि च, परस्परम् साम्यातिगायाः अनुपमायाः प्रीतेः पदम्, आसन्नितिशेषः तेषां मित्राणामभिधाः नामानि क्रमेण इमा वक्ष्यमाणाः स्मृताः ॥ 7 ॥ तन्नामान्येवाह आद्य इति आयोऽनवद्यः सुधन महाधनः पतिद्वितीयो धनपूर्वकः स्मृत्ः। ततस्तृतीयो धनदो महाशयो यथार्थनामा चरमो धनेश्वरः ॥ 8 ॥ आद्यः प्रथमः अनवद्यः प्रशस्यः महाधनः धनाढ्यः सुधनः त्दाख्य्ः। द्वितीयः धनपूर्वकः पतिः धनपतिरित्याख्यः स्मृतः, ततस्तृतीयः महाशयः धनदः तदभिधानः आसोदितिशेषः चरमोऽन्तिमश्च तयः यथार्थनामा अर्थानुगुणनामा धनेश्वरः स्मृतः ॥ 8 ॥ अथ तेषां धनार्जनाय परदेशगमनं युग्मेनाह सिध्यन्तीति सिध्यन्ति पुंसां न मनोमनोरथाः कदाचन द्रव्यमपास्य पुष्कलम् । / संसारसर्वस्वसुखाभिलाषिणा-मिति स्वचित्ते परिभाव्य ते मिथः ॥ 9 ॥ द्रोणाभिधानं पुरुषं महाबलं समुद्यतं शम्बलभारवाहने । कृत्वा वसूपाजेनहेतवेऽचलन् समे मणिद्वीपदिदृक्षयाऽन्यदा ॥ 10 ॥ संसारे सर्वस्वम् सारभृतं सुखमभिलषन्तीति तेषां संसारसर्वस्वसुखाभिलाषिणां पुंसाम् पुष्कलम् प्रचुरं द्रव्यं धनमपास्य ऋते कदाचन मनोमनोरथाः स्वमनोरथाः न सिध्यन्ति, इतीत्थं मिथः परस्परम् स्वचित्ते परिभाव्य विचार्य ते समे सर्वे चत्वारः, अन्यदा एकदा द्रोणाभिधानं पुरुषं महाबलं भारवहनसमर्थमित्यर्थः शम्बलस्य पाथेयस्य भारवहने समुद्यतं कृत्वा द्रोणं भारवहने नियुज्येत्यर्थः वसूपार्जनहेतवे धनार्जनाय मणिद्वीपस्य दिदृक्षया अचलन् प्रस्थिताः ॥ 9 ॥ 10 ॥ भथ तेषां शम्बलाल्पतामाह उत्तेरुरिति-- उत्तरेको गहनां महाटवीं दिनैरनेकैः पथि तेऽधिसंकथाः प्रक्षीणकल्पं च बभूव शम्बलं प्रभूतमानीतमपि व्यये सति ॥ 11 ॥ ते चत्वारः पथि मार्गे अधिसंकथाः कथालापप्रवृत्तयः सन्तः अनेकैः दिनैः कृत्वा एका गहनां महाटवीमरण्यमुत्तेरुः प्राप्ताः उत्तरन्ति स्म इति यावत्, शम्बलं पाथेयं च प्रभूतमानीनतपि व्यये सति भुक्ते सति प्रक्षीणकल्पं प्रातर्भोजनमपि यत्र नास्ति तादृशं बभूव ॥ 11 ॥ मथ तत्र मुनिदर्शनमाह-कञ्चिदिति कश्चित् तदा ते प्रतिमासमाश्रितं व्यलोकयल्लोकनतं तपोधनम् । पञ्चेन्द्रियाणामनुशासनं रहो विधातुमन्योऽन्यविरोधिनां स्थितम् ॥ 12 ॥ Page #286 -------------------------------------------------------------------------- ________________ A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 265 तदा वने प्राप्ते शम्बले क्षीणप्राये च सति, ते चत्वारः प्रतिमासमाश्रितं कायोत्सर्गेध्यानस्थं लोकनतं जनप्रणतम् अन्योन्यविरोधिनाम् परस्परविषयाग्राहित्वेन विरुद्धानाम् । पञ्चेन्द्रियाणाम् त्वगादीनाम् रहः विजनेऽनुशासनं निग्रहम् विधातुं कर्तुमिन्द्रियनिग्रहतत्परं स्थित कञ्चित्तपोधनं मुनिम् व्यलोकयन् दृष्टवन्तः ॥ 12 ॥ अथ तेषां दानभावनामाह- अस्मै इति अस्मै मुनीन्द्राय शमैकमूर्तये प्रदाय किश्चित् सफलं विदध्महे । जन्म स्वकं चेति विचिन्त्य ते क्षणं हितं जगुर्दोणमिदं सचेतसः ॥ 13 ॥ शमस्य एकमूर्तये शमस्वरूपायास्मैं दृष्टाय मुनीन्द्राय किञ्चित्प्रदाय स्वकं जन्म सफल कृतकृत्यं विदध्महे कुर्मः, तदेव जन्मफलं यत्सुपात्रे दानमिति भावः । इति च क्षणं विचिन्त्य सचेतसः सुमनसस्ते चत्वारः द्रोणं भारवाहकपुरुषमिदं वक्ष्यमाणं हितं हितवचनं जगुः ॥ 23 ॥ तद्वचनमेवाह- द्रोणेति द्रोण ! त्वमस्मै परमर्षयेऽधुनाऽविशिष्टपाथेयविभागतो मनाक् । देहीति तैर्व्याहृत एष तोषवानमंस्ततद्वाक्यमुदारमानसः ॥ 14 ॥ द्रोण ! त्वम् अस्मै दृष्टिगोचराय परमर्षये अधुना अवशिष्टस्य पाथेयस्य विभागतोऽशतः पाथेयस्य यदवशिष्टं तत एव मनागल्पमपि देही इतीत्थं तैश्चतुर्भिआहृतः आज्ञप्तः उदारमामसः दानैकचित्तवृत्तिः एष द्रोणः तोषवान् प्रीतः सन् तदानविषयकं वाक्यममस्त स्वीकृतवान् ॥ 14 ॥ * अथ तस्य मुनये दानमाह-तेभ्य इति तेभ्यश्चतुभ्योऽप्यधिकां स भावनां वहन् मुनिं तं पतिलाभ्य तत्क्षणम् । कर्माऽर्जयामास भवान्तरांहसां क्षये महाभोगफलं निरर्गलम् ॥ 15 ॥ स द्रोणः तेभ्यः सुधनादिभ्योऽपि । चतुर्योऽधिकं भावनां विशुद्धमनोवृत्तिं वहन् धारयन् तत्क्षणमेव तं मुनि प्रतिलाभ्य प्रदाय भवान्तराणामंहसां दुष्कृतानां क्षये नाशे सति निरर्गलमप्रतिहतम् महाभोगफलं च शुभफलकारकं कर्म अर्जयामास ॥ 15 ॥ मथ तेषां धनार्जनपूर्वकं स्वपुरागमनमाह-रत्नेति रत्नान्तरीपं क्रमतोऽधिगम्य ते सतां निषेव्यं व्यवहारमाश्रयन् । तत्राऽर्जयित्वा द्रविणं मनीषितं पुनर्निजं ये नगरं समागमन् ॥ 16 ॥ Page #287 -------------------------------------------------------------------------- ________________ 266 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः । ते सुधनादयः क्रमतः रत्नान्तरीपं रत्नद्वीपमधिगम्य प्राप्य सतामुत्तमानां निषेव्यं करणीय व्यवहारं वणिक्कर्म आश्रयन् आश्रितवन्तः । तत्र रत्नद्वीपे मनीषितं यथेष्टं द्रविणमर्जयित्वा ते सुधनादयः पुनः निजं नगरं श्रीपुरं समागमन् आगन्तवन्तः ॥ 16 ॥ अय तेषां सुखप्राप्तिमाह- पञ्चेति-- पञ्चाऽप्यनन्दन् सुकृतेन तेन ते सुपात्रदानप्रतिपत्तिजन्मनां । कि केवलज्ञानमवाप्तमादितो महोदय-'ऽनन्दपदं ददाति न ? ॥ 17 ॥ ते पञ्चापि सुधनादयो द्रोणश्च तेन पूर्वकृतेन सुपात्रदानप्रतिपत्तिजन्मना सुपात्रदानजातेन सुकृतेन पुण्येन आनन्द प्राप्तवन्तः, ननु दानस्य सद्य एव कुतः फलमिति चेत्तत्र दृष्टान्तमाह- केवलज्ञानमवाप्तं प्राप्तं सदादितः आदौ अन्तमुहूर्त एव महतः उदयस्य आनन्दस्य च पद' सिद्धशिलारूपं किं न ददाति अपि तु ददात्येव, तस्य तत्स्वभाव्यादित्यर्थः । तथा दानमप्युत्कृष्टं चेत्सद्य एव फलतीति भावः ॥ 17 ॥ अथ तेषु पञ्चसु प्रत्येकं मनोवृत्तिवैषम्यमाह- मायाविनाविति___ मायाविनौ किञ्चिदुभौ वणिक्सुतौ, द्वितीयतुविपरौ त्वमायिनौ । स द्रोणकस्तेषु विशुद्धभावनाविभावितात्मा परमस्ति शस्तधीः ? उभौ द्वौ द्वितीयतुर्यो धनपतिधनेश्वरौ वणिक्सुतौ किञ्चिन्मायाविनौ सकपटौ, अपरौ प्रथमतृतीयौ सुधनधनदौ तु अमायिनौ निष्कपटौ, सरलावित्यर्थः । परं तथा तेषु पञ्चसु स भारवाहकः द्रोणकः द्रोणः विशुद्धया भावनया विभावित आत्मा यस्य स तादृशः शुद्धाशयः शस्तधीः विमलबुद्धिरस्ति ॥ 18 ॥ अथ तेषां पुनर्भवाद्याह-- द्रोणो विपद्य प्रथमं स तेष्व भू-नृपाङ्गजस्त्वं । नृप ! हस्तिनापुरे । त्रैलोक्यलोकाशयविस्मयावहं सुपात्रदानस्य विजृम्भितं न किम् ? ॥ 19 ॥ नृप ! तेषु पञ्चसु प्रथममादौ स द्रोणः भारवाहकः विपद्य मृत्वा हस्तिनापुरे नृपाङ्गजः वं कुरुचन्द्रोऽभः एतच्च सुपात्रदानस्यैव फलमित्याह सुपात्रदानस्य विजृम्भितं परिणामप्रकर्षः त्रैलोक्यस्य लोकत्रयस्य लोकानामाशयानां विस्मयावहमाश्चर्यजनकं न भवतीतिशेषः अपि तु भवत्येवेत्यर्थः ॥ 19 ॥ अथ कुरुचन्द्राभिधाने हेतुमाह गर्भेति गर्भावतीर्णे त्वयि चाऽऽम्बया मुखे विशन् विधुः स्वप्न उदैक्षि यत्परम् । तेनैव वप्ता तव नाम निर्ममे महे मद्धे कुरुचन्द्र इत्यपि ॥ 20 ॥ Page #288 -------------------------------------------------------------------------- ________________ A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 267 त्वयि द्रोणजीवे गर्भे अवतीर्णे प्राप्ते सति यद्यतः परमतिशयेन अम्बया त्वन्मात्रा स्वप्ने मुखे विधुश्चन्द्रो विशन्नुदैक्षि दृष्टः, तेनैव हेतुना वप्ता त्वत्पिता महे जन्मोत्सवे प्रवृद्धे जाते सति कुरुचन्द्र इति तव नामापि निर्ममे ॥ 20 ॥ अथ सुधनपुनर्भवमाह संम्प्राप्येति-- संपाप्य मृत्युं सुधनो वणिक्सुतः क्रमेण काम्पिल्यपुरे पुरोत्तमे । जज्ञे समृद्धयाढयवणिक्तनूभवो वसन्तदेवोऽभिधयाऽत्र विश्रुतः ॥ 21 ॥ वणिक्सुतः सुधनः तदारव्यः क्रमेण कालक्रमेण मृत्यु सम्प्राप्य पुरेषु उत्तमे काम्पिल्यपुरे तदाख्यनगरे अत्र भरते समृद्ध्या आढयस्य प्रचुरधनवतो वणिजः तनूभवः पुत्रः अभिधया नाम्ना वसन्तदेवः विश्रुतः प्रसिद्धः जज्ञे जातः ॥ 21 ॥ अथ धनदपुनर्भवमाह संजातेति-- संजातमृत्युधनदो निजायुषः क्षये क्रमेणाऽजनि कृत्तिकापुरे । श्रीकामपालः प्रतिपन्नपालनै-कतानचित्तः प्रथितोऽभिधानतः ॥ 22 ॥ धनदः तदाख्यः क्रमेण निजायुषः क्षये संजातमृत्युः मृतः सन् कृत्तिकापुरे अभिधानतः नाम्ना श्रीकामपालः प्रथितः ख्यातः प्रतिपन्नानां शरणागतानां प्रतिपन्नायास्स्वीकृतायाः प्रतिज्ञायाः पालने एकतानं तत्परं चितं यस्य स तादृशो अजनि जातः ॥ 22 ॥ प्रथाविशिष्टयोद्धयोः पुनर्भवमाह मायेति-- मायावशात् तावपि वाणिजौ मृतौ पतीशसंज्ञौ धनपूर्वको क्रमाद् । पुत्र्यावभूतां वणिजोर्यथाक्रमं मदोद्धतैका मदिराऽथ केशरा ॥ 23 ॥ तौ द्वौ धनपूर्वको पतीशसंज्ञौ धनपतिधनेश्वरनामानौ वाणिजावपि मायावशात्कपटस्वभावत्वाद्धेतोः क्रमतः मृतौ सन्तौ यथाक्रम क्रमशः वणिजोः पुत्र्यावभूताम् , मदोद्धता उन्मत्ता एका प्रथमा धनपतिजीवः मदिरा तन्नाम्नी, अथ परा धनेश्वरजीवः केशरा तदाख्या मदोद्धता जातेतिशेषः ॥ 23 ॥ अथ तयोः नगरायाह आयेति-- आधाऽभवच्छङ्खपुरे महोत्तमे परा जयन्त्यां पुरि ते कमेण च । चत्वार एतेऽपि विशीर्णशैशवा समासदन यौवनमङ्गदीपनम् ॥ 24 ॥ ते द्वे मदिराकेशरे क्रमेण च आद्या मदिरा महोत्तमे शङ्खपुरेऽभवत् परा केशरा च जयन्त्यां पुरि जयन्तीनगयीं अभवत् । एते त्वदतिरिक्ताश्चत्वारोऽपि विशीर्णशैशवाः व्यतीतबाल्यकालाः सन्तः अङ्गदीपनम् अङ्गशोभाजनकं यौवनं युवावस्थां समासदन्नाश्रितवन्तः ॥ 24 ॥ Page #289 -------------------------------------------------------------------------- ________________ 268 wwwwwwwwwwwwwwwwwwwwwww श्रीशान्तिनाथमहाकाव्यम् अष्टदशः सर्गः अथ वसन्तदेवस्य धनार्जनमाह आपृच्छयेति-- आपृच्छय वप्तारमसौ परेद्यवि-वसतदेवो विभ्वाऽर्ज्ञेच्छ्या। यातो जयन्त्यां पुरि तत्र चार्जयद् धनानि कुर्वन् व्यवहारमादरात् ॥ 25 ॥ परेघवि एकदा असौ सुधनजीवः वसन्तदेवः विभवस्य धनस्यार्जनेच्छया वप्तारं पितरमापृच्छय पितुरनुज्ञां प्राप्य जयन्त्यां पुरि यातः गतः तत्र जयन्तीपुरे च आदरात्सदाशयपूर्वकं व्यवहारं वणिक्कर्म कुर्वन् धनानि आर्जयदुपार्जयत् ॥ 25 ॥ अथ तस्योद्यानगमनमाह-स इति सोऽन्येधुरुधानमियाय नन्दनं जयत् स्वलक्ष्म्या रतिनन्दमाह्वयम् । चन्द्रोत्सवं द्रष्टुमदृष्टसाध्वसो य्दृच्छ्याऽतुच्छ्त्याऽस्स्त्त्मीदिने||।26॥ अन्येद्यरेकदा सः वसन्तदेवः अदृष्टसाध्वसः निर्भीकः सन् अष्टमीदिने अतुच्छतया महत्या यदृच्छयाकृत्वा चन्द्रोत्सवं द्रष्टुम् स्वलदम्या स्वशोभया कृत्वा नन्दनं प्रसिद्धदेववनं जयत् पराभवदतिनन्दनाह्वय मुद्यानमियाय ययौ, अष्टमीदिने चन्द्रोत्सवो भवतीति भावः ॥ 26 ॥ अथ तत्रान्योन्यकेशरावसन्तदेवयो रागाधानमाह तत्रेति - तत्राऽऽगतां वीक्ष्य स चापि केशरां सरागचेताः समजायत क्षणात् । सा तं च सातं ददतं सुचक्षुषां भवान्तरोत्था मियता हि नान्यथा ॥ 27 ॥ सत्रोद्याने स वसन्सदेवश्चापि आगतां केशरां तदाख्यवणिक्सुतां वीक्ष्य क्षणात्तत्कालमेव सरागचित्तकेशरायां प्रीतिमान् समजायत, सा केशरा च सातं सुखं, ददतम् दर्शनेनेति भावः तं वसन्तदेवं वीक्ष्य सरागचेताः समजायतेत्याल्लभ्यते, नन्वेवं कुतो जातमिति चेत्तत्राह-हि यतः सुचक्षुषां सम्यग्दष्टीनाम् भवान्तरोत्था भवान्तरजातप्रीतिजन्या, प्रियता भवतीति शेषः; अन्यथा भवान्तरहेतुं विना, न नैव ॥ 27 ॥ अथ वसन्तदेवस्य केशराजिज्ञासामाह पार्वेति पार्श्वस्थितं स्वस्य स वाणिजाङ्गजं प्रियङ्करं नाम मनःप्रियङ्करम् । इत्यन्वयुक्तार्थ! मनोरमाकृति-स्त्वियं किमाख्या बत! कस्य वा सुता ? ॥ 28 ॥ स वसन्तदेवः पार्श्वस्थितं स्वस्य मनःप्रियङ्करं प्रियमित्रम् प्रियङ्कर नाम वाणिजाङ्गजम् वणिक्पुत्रमितीत्थमन्वयुक्त पप्रच्छ, इतीति किमित्याह-इयं दृश्यमाना मनोरमाकृतिः सुन्दरस्वरूपा, स्वित्यौत्सुक्ये, किमाख्या किं नाम्नी, बतेति हर्षे, तथा वा कस्य सुता, अस्तीति शेषः ॥ 28 ॥ Page #290 -------------------------------------------------------------------------- ________________ 269 A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ प्रियङ्करकृतोत्तरमाह-स इतिसोऽप्यब्रवीद् नामत एव केशरां जयन्तिदेवस्य सुवासिनीमिमाम् । आनन्दिनी देव ! निबोधनन्दिनीं महेभ्यचूडामणिपञ्चनन्दिनः ॥ 29 ॥ स प्रियङ्करोऽप्यब्रवीत्, किमित्याह- देव ? वसन्तदेव ? महेभ्यचूडामणे: श्रेष्ठिश्रेष्ठस्य पञ्चनन्दिनः पञ्चनन्दीत्याख्यस्य आनन्दिनी जयन्तिदेवस्य तदाख्यस्य नन्दिनी पुत्रीमिमां प्रत्यक्षदृश्यमानाम् सुवासिनी भगिनीम् नामतः केशराम् केशरानाम्नीमेव निबोध ॥ 29 ॥ अथ घसन्तदेवचिन्तामाह-एतदिति एतद् निशम्याऽपि वसन्तदेवको विचिन्तयामास निजेन चेतसा । लभ्या कथङ्कारमियं सुराङ्गनासमानसौन्दर्यगुणा मयाऽर्थिना ॥ 30 ॥ एतत्प्रियङ्करोक्तं निशम्यापि निशम्य च वसन्तदेवकः वसन्तदेवः निजेन चेतसा विचिन्तयामास, किमित्याह- अर्थिना केशरेच्छुना मया वसन्तदेवेन सुरांगना समानः देवीतुल्यः सौन्दर्यगुणो यस्या सा इयं दृश्यमाना केशरा कथङ्कार केनोपायेन लभ्या प्राप्या ? ॥ 30 ॥ अथ चिन्तान्तरमाह-अभ्यर्थमानेति____ अभ्यर्थमानाऽपि मया न दास्यते धनेश्वरेणाऽपि विदेशजन्मना । - एषा पितृभ्यां न च बान्धवेन यत् किमीदृशी स्यात् प्रियता लघीयसी ? ॥ 31 ॥ धनेश्वरेण धनाढयेनापि मया वसन्तदेवेन विदेशजन्मना विदेशेऽन्यदेशे यज्जन्म तेन हेतुना अभ्यर्थमाना स्वयं याच्यमानाऽपि । एषा केशरा पितृभ्यां मातापितृभ्यां न दास्यते, विदेशजन्मा हि अज्ञातकुलशीलो भवतीति भावः, बान्धवेन केशरा परिजनेनापि च न दास्यते । यद्यतः प्रियता प्रेम ईदृशी अज्ञातकुलशीलदानप्रयोजिका लघीयसी स्वल्पतरा स्यात्किम् ? नैवेत्यर्थः । प्रेमाल्पत्व एव कन्या कुलाद्यविचार्यैव कस्यापि दीयते, नान्यथेति भावः ॥ 31 ॥ अथ वसन्तदेवस्योपायचिन्तामाह-तदिति तत्सोदरेणैव जयन्तिना समं वितन्वतः प्रेम परं मम ध्रुवम् । सा सानुरागा भविनी यतो मतं मनः प्रकाशान्तरनिर्व्यपेक्षकम् ॥ 32 ॥ ___तस्याः केशरायाः सोदरेण भ्रात्रा "भ्राता तु स्यात् सहोदरः" इत्यभिधानचिन्तामणिः जयन्तिना तदाख्येनैव समं सह परमुत्कृष्टं प्रेम वितन्वतः कुर्वतः सतो मम वसन्वदेवस्य ध्रुवम् स केशरा सानुरागा मयि प्रीतिमती भविनी भविष्यति, यतः मनः प्रकाशान्तरस्य निर्व्यपेक्षकम् अपेक्षारहितम्, मनः सामग्रीसत्त्वे स्वयमेव कुत्रापि अनुरज्यते, न तु तत्र सहायान्तरमपेक्षते इति सान्निध्यात्सा मयि सानुरागा भविष्यतीति ॥ 32 ॥ Page #291 -------------------------------------------------------------------------- ________________ 270 श्रीशान्तिनाथमहाकाव्यम अष्टादशः srgH। atha vasantadevasya jayantidevena मैत्रोप्रसङ्गमाह-पतदिति एतद् विमृश्य स्वहृदा वसन्तको जयन्तिदेवेन सह प्रचक्रमे । सौहार्दमाधातुममुष्यमन्दिर-प्रसङ्गगत्यागतिकर्मनिर्मितेः ॥ 33 ॥ एतदुक्तप्रकारं स्वहृदा विमृश्य वसन्तको वसन्तदेवः जयन्तिदेवेन सह सौहार्दै मैत्रीमाधातुं कर्तुममुष्य जयन्तिदेवस्य मन्दिरे गृहे प्रसङ्गेऽवसरे गत्यागतिकर्मणः गमनागमनक्रियायाः प्रचक्रमे प्रवृत्तोऽभूत् , गृदगमनागमनादिभिः मैत्री भवतीति ॥ 33 ॥ अथ तयोमैत्रावृद्धिमाह-सौहार्देति सैहार्दकल्पद्रुम एव सदसइ-स्तयोनियत्या नियतं प्रवर्धितः । भावी वसन्ते फलवान् शनैः-शनै-यदेष पूर्व सुमितोऽथ पत्रितः ॥ 34 ॥ तयोः वसन्तदेवजयन्तिदेवयोः सौहार्दकल्पद्रुमः मैत्रीकल्पवृक्षः नियत्या भाग्येन कृत्वा नियतं निश्चयेन सद्भिः अधिकैः रसैरनुरागैः अथ च जलैः प्रवर्धितः वृद्धि प्रापितः वसन्ते वसन्तदेवविषये, अथ च वसन्तौं, यद्यतः एषः मैत्रीकल्पवृक्षः पूर्व शनैः शनैः सुमितः पुष्पितः अथ च पत्रितः नवपत्रवान् जातः आकारप्रकारैर्वृद्धि गतश्च, अतः फलवान् भावी भविष्यति, / अत्र मैत्रीकल्पद्रुमयोः श्लेषातिशयोक्तिजीवितरूपकम् ॥ 34 ॥ अथ वसन्तदेवनिमन्त्रणमाह-सन्तमिति सन्तं वसन्तं सुजनं निमन्त्र्य तं जयन्तिदेवः स्वगृहेऽन्यदाऽनयत् । औचित्यनैचित्यभृतो महाशयाः कुत्राऽपि किं नाम परिस्खलन्त्यमी ? ॥ 35 ॥ अन्यदैकदा जयन्तिदेवः सुजनं सुपुरुषं सन्तं सज्जनं च तं वसन्तं वसन्तदेवं निमन्त्र्य स्वगृहे आनयत्, तदानयनमेव समर्थयति औचित्यस्य प्रसङ्गे मित्रादिनिमन्त्रणादिरूपस्य नैचित्यं राशिं बिभ्रतीति तादृशः औचित्यज्ञाः अमी जयन्तिसदृशा महाशयाः उदारमनसो जनाः किं कुत्रापि परिस्खलन्ति औचित्याद् भ्रश्यन्ति नाम ! नैवेत्यर्थः, अवसरे निमन्त्रणादिना मित्रादेरौचिती कुर्वन्त्येवेति भावः ॥ 35 ॥ अथ तत्र केशरावलोकनमाह-तत्रेति तत्राऽर्चयन्ती कुसुमैः सुमायुधं तदेकतानां समवेक्ष्य केशराम् । तोषं वसन्तो बिभराम्बभूव यत् प्रियाऽवलोकादपरं न संमदे ॥ 36 ॥ तत्र जयन्तिदेवगृहे कुसुमैः कृत्वा सुमायुधं कामदेवमर्चयन्तीम् तदेकतानां कामपूजामनाम् केशराम् समवेक्ष्य वसन्तो वसन्तदेवः तोषं मनस्तृप्तिं बिभराम्बभूव धारयामास, ननु-दर्शनमात्रेण Page #292 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 271 कुतस्तोष इत्यतस्तत्समर्थयति- यद्यतः प्रियाया अवलोकादवलोकनादधिकमपरमन्यत्सम्मदे हर्षाय न नैव भवति, प्रियावलोकनं प्रियतृप्तिकरमिति भावः ॥ 36 ॥ अथ वसन्तदेवावलोकनमाह-गृह्णन् इति गृह्णन् स चाऽऽलोकितया सरागया जयन्तिदेवस्य करात् सुमस्रजम् । कल्याणरूपं शकुनं तदेतदित्यभूत् तदाऽभवत् सम्मद एतयोर्द्वयोः ॥ 37 ॥ स वसन्तदेवश्च सरागया रागवत्या तया केशरया जयन्तिदेवस्य करात्सकाशात्सुमनजं पुष्पमाल्यं गृह्णन्नावलोकि दृष्टः, तद् एदत् परस्परं विशिष्टावस्थायां दर्शनरूपं शकुनं शुभनिमित्तं कल्याणरूपं शुभसूचकमिति हेतोः तदा परस्परावलोकनकाले एतयोर्द्वयोः केशरावसन्तदेवयोः संमदो हर्षोऽभूत् ॥ 37 ॥ अथ धायास्तनयोर्भावाववोधमाह-धात्रीति धात्रीतनूजाऽभिधया प्रियङ्करा समीपगा भावमबुद्ध सा तयोः । वर्ष्याः सतां किं न भवन्ति संततं परेङ्गितज्ञानफला हि बुद्धयः ? ॥ 38 ॥ तयोः केशरावसन्तदेवयोः समीपगा समीपस्था सा धात्र्याः तनूजा पुत्री अभिधया प्रियङ्करा भावम् तयोराशयमबुद्ध ज्ञातवती तज्ज्ञाने हेतुमाह सतां बुद्धिमतां किं न वर्ष्याः निरूपणीया भवन्ति ? अपि तु सर्वे एव पराशयादिरूपार्थाः ज्ञेया भवन्तीत्यर्थः हेतुमाह हि यतः बुद्धयः परस्यान्यस्येङ्गितस्याशयस्य ज्ञानं फलं यासां ताः तादृश्यः भवन्तीति शेषः बुद्ध्या परेगितादि अनुमीयते इत्यर्थः ॥ 38 ॥ अथ वसन्तदेवसमादरमाह-श्रीमदिति श्रीमद्वसन्तं स जयन्तिरादरादहार्यभक्तयाऽभ्यवहार्य तं स्वयम् । कर्पूरताम्बूलविलेपनांशुकैरनेकधा सत्कुरुते स्म विस्मयः ॥ 39 ॥ स जयन्तिः जयन्तिदेवः स्वयम् अहार्यभक्तचा अकृत्रिमप्रेम्णा तं श्रीमन्तं वसन्तं वसन्तदेवमादरादरपूर्वकमभ्यवहार्य भोजयित्वा विस्मयः विगताभिमानः सन् कर्पूरताम्बूलैः स कपूरै स्ताम्बूलैः विलेपनैश्चन्दनैः अंशुकैः वस्त्रादिमिश्चानेकधाऽनेकैः प्रकारैः सत्कुरुते स्म सत्कारमकरोत् ॥ 39 ॥ अथ प्रियकराकृतकेशरासम्बोधनमाह-माधुर्येति माधुर्यसंवादिवचा वचस्विनी प्रियङ्कराऽप्यभ्यधिताऽथ तां प्रति । आलि ! त्वमप्यस्य यथोचितं कुरु जयन्तिवत् ते प्रियताऽत्र युज्यते ॥ 40 ॥ Page #293 -------------------------------------------------------------------------- ________________ 271 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः माधुर्य संवदन्तीत्येवं शीलं वचो यस्याः तादृशी मधुरवाग्वचस्विनी प्रियङ्कराऽपि तां केशरां प्रत्यभ्यधित जगौ, किमित्याह । आलि ! सखि ? त्वमपि अस्य वसन्तदेवस्य यथोचितम् उचितमनतिक्रम्य सत्कारादि कुरु, तत्र हेतुमाह-अत्र वसन्तदेवे ते तव जयन्तिदेववत्स्वसोदर जयन्तिदेववत् प्रियता प्रेम युज्यते भ्रातुमित्रं प्रति स्वसुरपि प्रमावश्यकमिति भावः ॥ 40 ॥ अथ केशराप्रतिवचनमाह-औत्सुक्येति औत्सुक्यमन्दाक्षमदप्रमादभीप्रसञ्जनाऽऽव्याकुलिताशयाऽपि सा । प्रत्याह तां प्रत्ययितां प्रियङ्करां सखि ? त्वमेवाऽस्य समाचरोचितम् ॥ 41 ॥ औत्सुक्यस्य वसन्तदर्शनादावुत्सुकतायाः मन्दाक्षस्य त्रपायाः 'मन्दाक्षं हीस्त्रपा' इत्यमरः मन्दाक्षस्य प्रमादस्य भियश्च प्रसञ्जनेन प्रसङ्गेन रागाद् भावसन्धिसमुदयेन आव्याकुलितः आप्लुत आशयो यस्याः सा तादृशी अपि सा केशरा तां प्रत्ययितां विश्वस्तां प्रियङ्करां प्रति आह, किमित्याह सखिः त्वम् प्रियङ्करा एवास्य वसन्तदेवस्योचितं प्रसङ्गोचितं सत्कारादि समाचरकुरु ॥ 41 ॥ अथ प्रियंकराप्रवृत्तिमाह-स्वेति स्वप्राङ्गणासन्नसमुद्गतानत-प्रियङ्गुशालाद् नवमन्जरीस्ततः । उच्चित्य ककोलफलान्यथ प्रियं प्रियङ्करेनं निजगाद सादरम् ॥ 42 ॥ ततः केशराकृतनियोगानन्तरम् प्रियङ्करा स्वप्राङ्गणस्यासन्ने समीपे संमुद्गतादुत्पन्नादानतात्फलादिभारनम्रात् प्रियङ्गोः शालात् तदाख्यवृक्षविशेषात् नवमज्जरीः ककोलफलानि च उच्चित्यावचित्य, अथान्तरमेनं वसन्तदेवं प्रियं सादरं निजगाद ॥ 42 ॥ तदुक्तिमेवाह-एषेति एषा ममाऽऽलिः कुसुमानि पाणिना समुत् समुच्चित्य फलानि च स्वयम् । त्वं मे मियोऽसीति समाकुला हिया समर्पयत्येव मया विभिन्नया ॥ 43 ॥ एषा ममालिः सखी " आलिः सखी वयस्ये "त्यमरः केशरा त्वं वसन्तदेवः मे मम प्रियोऽसीति हेतोः समुद् हर्षवती स्वयं पाणिना कुसुमानि फलानि च समुच्चित्य अवचित्य ह्रिया लज्जया समाकुला इति हेतोः मया विभिन्नया द्वारा एव समर्पयति ददाति ॥ 43 ॥ अथ वसन्तदेवस्य फलादिग्रहणाद्याह-पुष्पाणीति पुष्पाणि ककोलफलानि चाऽऽददे प्रियङ्करायाः करवारिजन्मनः । एतत्मियाप्रेषितमित्ययं विदन् वहन् प्रमोदं vacaso'pyagocaram // 44 // Page #294 -------------------------------------------------------------------------- ________________ an.wwwwwwww. A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 273 अयं वसन्तदेवः एतद् पुष्पादि प्रियया केशरया प्रेषितमिति विदन् जानन् अत एव वचसोऽपि अगोचरमत्यधिकं प्रमोदं वहन् प्राप्नुवन् प्रियङ्करायाः करवारिजन्मनः पाणिपद्मात् पुष्पाणि कक्कोलफलानि च आददे गृहीतवान् ॥ 44 ॥ अथ तत्कृतमुद्रिकादानमाह-दत्त्वेति दत्त्वा स तस्यै प्रमनाः स्वमुद्रिकां जगौ त्वया साध्विदमाहित खलु । ब्रूयाः पुनस्तामिति सर्वदैव मे प्रियाऽनुरूपं रचयेमनस्विनि ! ॥ 45 ॥ स वसन्तदेवः प्रमनाः हृष्टः सन् तस्यै प्रियङ्करायै स्वमुद्रिकां दत्त्वा जगौ, किमित्याह-- त्वया प्रियङ्करया खलु इंदं पुष्पादिदानादि साधु उत्तममाहितं कृतम् पुनः तां केशरामिति ब्रूयाः इतीति किमित्याह-- मनस्विनि ! सर्वदैव मे मम प्रियानुरूपं मम प्रियं यथा स्यात्तथा रचयेः कुर्याः ॥ 45 / अथ प्रियङ्कराप्रवृत्तिमाह-गत्वेति गत्वा वरालापमसौ प्रियङ्करा तदैव तस्यै मुदिता न्यवेदयत् । आकर्ण्य तं साऽपि सकर्णवर्णिता मुदं मयूरीव घनवनिं दधौ ॥ 46 ॥ असौ प्रियङ्करा तदैव तत्कालमेव गत्वा मुदिता प्रसन्ना सती तस्यै केशरायै वरालापं प्रियभाषितं न्यवेदयत् , सकर्णेन धीमता वर्णिता प्रशंसिता सा केशराऽपि तं प्रियालापम् मयूरी घनध्वनि मेघशब्दमिवाऽऽकर्ण्य मुदं दधौ ॥ 46 ॥ __अथ केशरायाः स्वप्नमाह-स्वप्ने इति-- स्वप्ने तृतीयपहरे विवाहितं निशः स्वमालोकत केशराऽन्यदा । कान्तेन तेनाऽऽशयमध्यवत्तिना वसन्तदेवेन समं महौजसा ॥ 47 ॥ अन्यदा केशरा निशः रात्रेः तृतीये प्रहरे स्वप्ने तेन आशयमध्यवर्तिना हृद्गतेन महौजसा बलवता कान्तेन प्रियेण वसन्तदेवेन समं सह स्वमात्मानं विवाहितं कृतपरिणयं आलोकत दृष्टवती वसन्तेन मम परिणयो जात इत्येवं स्वप्नमदर्शदित्यर्थः ॥ 47 ॥ . अथ वसन्तदेवस्वप्नमाह-स्वजान्तरिति स्वप्नान्तरुद्वाहविधि व्यलोकयद् वसन्तदेवोऽपि तथा सहात्मनः । श्रीपञ्चनन्दीभ्यभुवा गुणाढयया तथाऽपि हर्षः समभूत्तयोर्महान् ॥ 48 ॥ वसन्तदेवोऽपि स्वप्नान्तः स्वप्ने श्रीपञ्चनन्दीभ्यभुवा श्रेष्ठिपञ्चनन्दिपुत्र्या गुणाढ्यया गुणवत्या तया केशरया सह आत्मनः स्वस्य उद्वाहविधि परिणयविधिं व्यलोकयत् , तथापि तथा च तयोः केशरावसन्तयोः महान् अतिदीर्घः हर्षः समभूत् । / 48 ॥ 35 Page #295 -------------------------------------------------------------------------- ________________ 274 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः । अथ केशरायाः स्वप्नकथनमाह-स्वप्नमिति स्वप्नं प्रगे लब्धनिधानयुग्मवत् प्रियङ्करायाः पुरतो वभाण सा। तच्चित्तचैत्यं प्रति याऽधिदेवता तदग्रतो गोप्यमियं न चातुरी ॥ 49 ॥ प्रगे प्रभाते सा केशरा लब्धनिधानयुग्मवत् प्राप्तनिधिद्वयवत् स्वप्नं प्रियङ्करायाः पुरतोऽग्रतः बभाण ननु अन्यस्मै रहस्यकथनमनुचितमिति चेत्तत्राह- तस्याः केशरायाः चित्तमेव चैत्यं मन्दिरम् तत्प्रति तद्विषये या अधिदेवता अधिष्ठातृदेवतेव, तच्चित्तवृत्तिज्ञा, तदग्रतो रहस्यादि, गोप्यमप्रकाश्यमित्येतच्चातुरीबुद्धिमत्त्वं न अस्तीतिशेषः, स्वहृद्भावझे रहस्यं न किमपि भवतीति भावः ॥ 49 ॥ अथ पुरोहितस्य स्वप्नफलकथनमाह संपत्स्यते इति संपत्स्यते सर्वमिदं महाशये त्वया न कार्यः पुनरत्र sNshyH। एतां गिरं माह हितः पुरोहितस्तदा तदासन्नचरोऽपि कश्चन ॥ 5 ॥ तदा प्रियङ्करां प्रति स्वप्नकथनकाले तदासन्नचरः तत्स्थानसमीपस्थः कश्चन हितः हितचिन्तकः पुरोहितोऽपि महाशये ! मनस्विनि! सर्वमिदं त्वया दृष्टः स्वप्नः सम्पत्स्यते तथैव भविष्यति, अत्रास्मिन् स्वप्नविषये त्वया संशयः पुनः न कार्यः अवश्यंभावित्वादिति भावः ॥ 50 ॥ अथ प्रियङ्कराकृतमनुमोदनमाह स्वप्ने नेति स्वप्नेन चाऽनेन सखि ! श्रुतीरया तथोपश्रुत्याऽप्यनया रयादपि । भावी वसन्तस्तव जीवितेशितेत्युवाच वाचं प्रति तां प्रियङ्करा ॥ 51 ॥ सखि ! अनेन त्वदृष्टेन स्वप्नेन अनया पुरोहितकथितया श्रुतीरया शास्त्रवाण्या तथा तादृश्या उपश्रुत्या किंवदन्त्या च रयादपि झटित्येव तव केशरायाः . वसन्तो वसन्तदेवः जीवितेशिता पतिर्भावीतीत्थं वाचं प्रियङ्करा तां केशरां प्रत्युवाच ॥ 51 ॥ . अथ वसन्तदेवस्य स्वप्नकथनमाह-स्वप्नमिति स्वप्नं वसन्ताय ततः प्रियङ्करा, प्रमोदसम्पूर्णेमनास्तमालपत् । __स्वस्वमसाम्येन वसन्तदेवकः, स सत्यमेवेदममन्यत स्वयम् ॥ 52 ॥ ततः अनन्तरम् प्रियङ्करा प्रमोदसम्पूर्णमनाः आनन्दनिर्भरमानसा सती तं केशराकथितं स्वप्नं वसन्ताय वसन्तदेवायालपत्कथितवती, स वसन्तदेवको वसन्तदेवः स्वयं स्वस्वप्नस्य साम्येन तुल्यतया हेतुना इदं स्वप्नं सत्यमेवामन्यत ॥ 52 ॥ अथ पुनः प्रियंकरावचनमाह-प्रोवाचेति प्रोवाच भूयोऽपि ततः प्रियङ्करा, प्रियंवदा ते स्वमकल्पयत् कनी । संजातमेवेदमवेद्यसंशयं, स्वकीयपाणिग्रहणप्रयोजनम् ॥ 53 ॥ Page #296 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ततस्तदनन्तरं भूयोऽपि पुनरपि प्रियंकरा प्रोवाच, किमित्याह--प्रियंवदा मिष्टभाषिणी कनी कन्या केशरा ते तव, त्वामित्यर्थः, सम्बन्धसामान्ये षष्ठी, स्वमात्मीयम् स्वपतिमित्यर्थः, अकल्पयत् कल्पितवती, इदं स्वकीयं पाणिग्रहणं रूपं केशरापाणिग्रहणरूपं प्रयोजनमभीष्टं संजातमेव, इत्येतदसंशयं निश्चितमवेहि ॥ 53 ॥ | अथ वसन्तोक्तिमाह ऊचे इति ऊचे वसन्तोऽपि शगु प्रियङ्करे ! तया समं दर्शनमादधे विधिः संयोगमापादयिता स एव मे, कृतं न नीचोऽपि यतो विलुम्पति ॥ 54 ॥ वसन्तो वसन्तदेवोऽप्यूचे, किमित्याह-प्रियङ्करे ? शृणु किमित्याह विधिः भाग्यमेव तया केशरया सह समं दर्शनमादधे चकार, भाग्यादेव तां दृ वानस्मीत्यर्थः स विधिरेव मे मम तया समं संयोगं विवाहरूपं सम्बन्धमापादयिता कर्ता, तत्र हेतुमाह यतः नीचः निकृष्टप्रकृतिः पामरादिरपि कृतं स्वयं विहितं न विलुम्पति नाशयति । कथं तर्हि सकलकार्यसाधारणकारणं भाग्यमेव स्वकृतं दर्शनादि सम्बन्धायोजने न विलुम्पेदिति भावः ॥ 54 ॥ अथ प्रियङ्करासत्कारमाह विश्वासेति-- विश्वासरूपां कलयन्निमामय, जयन्तिजामेरपरां शरीरिणीम् । स्वाकूतमावेद्य विधाय सक्रियां, विसजयामास सदा प्रियङ्कराम् ॥ 55 ॥ ___ अयं वसन्तदेवः जयन्तिजामेः जयन्तिदेवस्वसुः केशरायाः "जामिः स्वसृकुलस्त्रियोः' इत्यमरः अपरामन्यां शरीरिणीम् मूर्त्तिमिवेमां प्रियङ्करां सदा विश्वासरूपां विश्वासास्पदां कलयन् जानन् स्वाकूतं स्वाभिप्रायमावेद्य निवेद्य सस्क्रियां सत्कारं विधाय विसर्जयामास ॥ 55 ॥ अथ केशराया रागवृद्धिमाह श्रीति श्रीकेशरायाः पुरतः प्रियङ्करा, यथा यथाऽऽगत्य निवेदयत्यसौ । तस्य प्रवृत्ति प्रणयानुवन्धिनी, ममज्ज सा प्रेमरसाम्बुधौ तथा ॥ 56 ॥ असौ प्रियङ्करा आगत्य श्रीकेशरायाः पुरतः तस्य वसन्तदेवस्य प्रणयानुबन्धिनीम् प्रीतिवर्धिकां प्रवृत्ति समाचारं यथा यथा निवेदयति तथा तथा सा केशरा प्रेमैव रसस्तस्याम्बु धौममज्ज प्रेमातिशयाऽऽप्लुताऽभूदित्यर्थः ॥ 56 ॥ अथ तयोः प्रेमसन्देशतः कालक्षेपमाह अन्योऽन्येति अन्योऽन्यसंदेशनदेशनोत्कयोः, प्रियङ्कराभ्यागमकांक्षिणोमिथः । संवर्धमानानुपमानुरागयोः, कियाननेहा युगवत् तयोर्ययौ ॥ 57 / / Page #297 -------------------------------------------------------------------------- ________________ 276 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः srgH। * तयोः केशरावसन्तदेवयोः मिथः परस्परं युगपत्सहैव अन्योन्यं सन्देशनस्य वाचिकस्य देशने प्रेषणे उत्कयोरुत्सुकयोः प्रियङ्कराया अभ्यागमनकांक्षिणोः प्रियङ्करायास्तयोर्मध्ये विश्वास्यदूतीभावादित्यर्थः । संवर्धमानः अनुपमोऽनुरागो ययोस्तयोः तादृशयोः कियान अनेहा दिवसो ययौ व्यतीयाय । ! 57 ॥ अथ पञ्चनन्दिगृहे उत्सवमाह श्रीति श्रीपञ्चनन्दीभ्यनिकेतनेऽन्यदा, वसन्तदेवः स्वगृहस्थितोऽशृणोत् । तूर्यस्वनं नागरनायिकाजनं, समाहृयन्तं रभसादिवोत्सवे ॥ 58 / अन्यदा एकदा वसन्तदेवः स्वगृहस्थित एव श्रीपञ्चनन्दीभ्यस्य निकेतने गृहे तूर्यस्वनं वाद्यध्वनिम् उत्सवे रभसात् हठात् नगरसमाह्वयन्तमिवोपलक्षितम् अशृणोत् ॥ 58 ॥ .. अथ वाद्यहेतुमाह श्रीकान्येति श्रीकान्यकुब्जस्थमुदत्तसूनवे, वरादिदत्ताय दिदेश केशराम् । यत्पञ्चनन्दी तत एव वाद्यते, सुतूर्यमित्येत्य तदाऽऽण कोऽपि ना ॥ 59 ॥ तदा वाद्यध्वनिकाले कोऽपि ना पुरुष एत्यागत्य पञ्चनन्दी श्रीकान्यकुब्जस्थस्य कान्यकुब्जदेशस्थस्य सुदत्तस्य तदारव्यस्य सूनवे पुत्राय वरादिदत्ताय वरदत्ताय तदारव्याय केशरां दिदेश . दातुमियेष, ततो हेतोरेव सुतूर्य सुवा वाद्याते इतीत्थमाण बभाण ॥ 59 ॥ अथ तस्य तच्छुत्वा मूर्छामाह तस्येति - तस्याननादित्यक्गम्य मूच्छितो',पतद् महावातहतद्रुवच्च सः । प्रस्थापिता केशरया प्रियङ्करा, तदा तमाचासयदेत्य भाषितैः ॥ 6 ॥ तस्य पुरुषस्याननान्मुखात्सकाशादित्युक्तप्रकारमवगम्य ज्ञात्वा स वसन्तदेवश्च मूर्छितः महावातेन हतद्रुवत् पराहतवृक्षवदपतत् तदा तस्मिन् काले केशरया प्रस्थापिता प्रेषिता प्रियङ्करा एत्यागत्य भाषितैः वचनैः कृत्वा तं वसन्तदेवमाश्वासयत् । / 60 / / अथ तदाश्वासनमेवाह त्वामिति-- त्वां केशरैवं वदतीन्दुमण्डला, नना कृथा मा हृदि खेदमात्मनः । प्रक्रम्यमाणं जनकेन मामकं, निशम्य पाणिग्रहणं प्रिय ! प्रभो ! ॥ 60 ॥ इन्दुमण्डलानना केशरा त्वां वसन्तदेवमेव वदति, एवमिति किमित्याह प्रिय ! प्रभो ! स्वामिन् ? जनकेन मम पित्रा पञ्चनन्दिना प्रक्रम्यमाणं विधीयमानं मामकं पाणिग्रहणमन्येन सार्धमम् विवाह निशम्य स्वस्य आत्मनः हृदि खेदं मा कृथाः ॥ 61 ॥ Page #298 -------------------------------------------------------------------------- ________________ 277 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । स्वस्य मातृपितृपारतन्त्र्यमाह कोनामेति - को नाम मच्चित्तविवोधदुविधौ, विवेष्टमानौ पितरौ निवारयेत् ? संकल्पवृत्या मयका पतीकृतस्त्वमेव नाथाऽपरथा न बुध्यताम् ॥ 62 ॥ मच्चित्तस्य मम केशरायाश्चित्तस्य उपलक्षणत्वादाशयस्य विबोधे ज्ञाने दुर्विधौ दुर्विदग्धौ अत एव विचेष्टमानौ ममाशयविरुद्धं चेष्टमानौ पितरौ मम मातापितरौ को नाम निवारयेत् मदनभिमतक्रियातः पराङ्मुखौ कुर्यात् न कोऽपि तादृशोऽस्ति यस्तौ निवारयेदित्यर्थः एवञ्च परवशाहमितिभावः तथापि मम मनस्तु त्वय्येवेति आह नाथ ? स्मामिन् मयका मया केशरया संकल्पवृत्या मनसा त्वं वसन्तदेव एव पतीकृतः अपरथा नेयं मदनुरक्तेत्येवमन्यथा न बुध्यताम् मन्यताम् ॥ 62 ॥ स्वस्य तदेकतानत्वमाह चेदिति चेत् पद्मबन्धुं विजहाति पद्मिनी, विभावरी चन्द्रमसं कदाचन । गौरी महेशं कमला त्रिविक्रम, तदाऽहमन्यं पियमाद्रिये प्रिय ! ॥ 63 ॥ पद्मिनी कमलिनी चेद्यदि पद्मबन्धुं सूर्य विजहाति, प्रियत्वेनेति शेषः, विभावरी रात्रिः कदाचन कदाचिच्चन्द्रमसम्, विजहाति प्रियत्वेन, गौरी पार्वती महेशम्, कमला लक्ष्मीः त्रिविक्रमं विष्णुं विजहाति प्रियत्वेन, प्रिय तदा तादृशविपरीतकाले अहं केशरा अन्यं त्वदन्यं प्रियमाद्रिये स्वीकुर्वे पग्निन्यादेः सूर्यादिरिव मम त्वमिति नाहं त्वत्तोऽन्यं वरीतुं समर्थाऽस्मीति भावः ॥ 63 / / नैतद्वचनमात्रम्, किन्त्वग्रतो यथार्थ भवितेत्याह इतीति इत्यार्यपुत्रेण सदा हृदन्तरे, निवेशनीयं हृदयालुना त्वया । ... विज्ञास्यते मतिपय एव वाऽऽयतौ, मदाश्रवस्याऽपि न सत्यतां कथम् ? ॥ 64 ॥ इति हेतोः आर्यपुत्रेण हृदयालुना सुहृदयेन त्वया वसन्तदेवेन इति मदुक्तं सदा हृदन्तरे मनसि निवेशनीयम् धारणीयम् मत्प्रियो भवान् वसन्तदेवः आयतावुत्तरकाले वा मदाश्रवस्य त्वमेव मम प्रियः पतिरिति प्रतिज्ञायाः " प्रतिज्ञानं नियमाश्रवसंश्रवाः" इत्यमरः सत्यतां यथार्थतां कथं न विज्ञास्यते ? अपि तु विज्ञास्यत एव, नाहं मृषाभाषिणीति भावः ॥ 64 ॥ ननु अन्यस्मिन् वृते कथं त्वदुक्तं सत्यं भवेदिति चेत्तत्राह दैवमिति दैवं कदाचिद् भवता समं यदि, प्रमन्युरुद्वाहयते न मां प्रिय ! / साचिव्यमासाद्य तदाऽऽशुशुक्षणेः, क्षणाद् भवन्तं दयितीकरोम्यहम् ॥ 65 ॥ __प्रिय ! यदि कदाचित्कुतोऽपि हेतोः प्रमन्युः प्रवृद्धरोषः, अभिमतविपरीतपरिणामप्रदत्वा दितिभावः विधिः भाग्यम् भवता वसन्तदेवेन समं मां केशरां न उद्वाहयते परिणाययति तदा अहम् Page #299 -------------------------------------------------------------------------- ________________ 278 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः । केशरा आशुशुक्षणेरग्नेः साचिव्यं साहाय्यमासाद्य प्राप्य क्षणाद् भवन्तं वसन्तदेवं दयितीकरोमि पतिकरोमि, त्वया समं विवाहाभावे अग्नौ प्रविश्य प्राणांस्त्यक्ष्यामि इति भावः अत्र दैवमिति विशेष्यस्य क्लीबलिङ्गस्य प्रमन्युरिति पुंल्लिङ्गविशेषणं न्याय्यम्, नपुंसकत्वे च सन्धौ छन्दोहानिरिति मया दैवमित्यस्य स्थाने विधिरिति पाठ आदृतः, एवं च च्छन्दोऽपि समञ्जसमेवेति ध्येयम् ॥ 65 ॥ अथ वसन्तदेवप्रतिवचनमाह-एतदिति एतत् समाकर्ण्य विवर्ण्यसद्गुणो, वसन्वदेवोऽपि जगाद तां प्र्ति। तत्स्वप्नसंदर्शनमेव जातुचिद्, निरर्थकं नैव भवेत् सदुक्तिवत् ॥ 66 ॥ एतप्रियङ्करोक्तं समाकर्ण्य विवर्यः प्रशंसनीयः सद्गुणो यस्य स तादृशः प्रशस्यसद्गुणवान् वसन्तदेवोऽपि तां प्रियङ्करां प्रति जगाद, किमित्याह- तत्स्वप्नसंदर्शनम् पूर्वदृष्टस्वप्नः सतामुक्तिवत् जातुचिदेव कदाचिदपि निरर्थकं मिथ्या नैव भवेत्, रात्रिशेषे दृष्टो हि स्वप्नः सफलो भवतीति भावः ॥ 66 ॥ अथ स्वभिसन्धिमाह-2षेति एषा प्रतिज्ञा मम च प्रियङ्करे ! निधीयतां कर्णपथे त्वयाऽधुना । यत् केशरामेव यथाकथश्चनोवहेऽन्यथा यामि यमस्य मन्दिरम् ॥ 67 ॥ प्रियङ्करे ! मम वसन्तदेवस्य एषा कथ्यमाना च प्रतिज्ञा अधुना त्वया प्रियङ्करया कर्णपथे निधीयताम् श्राव्यतामित्यर्थः का सा प्रतिज्ञेत्याह- यत्केशरामेव यथा कथञ्चन केनाप्युपायेनो. द्वहे परिणये, अन्यथा केशराया अपरिणये यमस्य मंदिरं यामि प्राणांस्त्यस्यामीत्यर्थः ॥ 67 ॥ अथ ततः प्रियङ्कराया गमनमाह-आकर्येति आकर्ण्य तद्वाचमितीष्टशासना, प्रियङ्कराऽगादुपकेशरं मुदा । तद्वाक्यपीयूषभरेण केशरामथापि संसिच्य चकार निर्वृताम् ॥ 68 ॥ इत्युक्तप्रकारं तस्य वसन्तदेवस्य वाचमाकर्ण्य इष्टशासना प्राप्ताज्ञा सती प्रियङ्करा मुदा सहर्षम् उपकेशरम् केशरायाः समीपमगात् अथापि ततश्च तस्य वसन्तदेवस्य वाक्यमेवातीष्टत्वा. स्पीयूषं तद्भरेण संसिच्य, वसन्तदेववाक्यानि कथयित्वेत्यर्थः । केशरां निर्वृतां सुखितां चकार ॥ 68 ॥ अथ केशरां परिणेतुं जन्ययात्रागमनमाह-संयोगेति-- संयोगसंबन्धविधित्सतोस्तयोरुपाय एवानुदिते कचित् परे । प्रातः समागम्यत जन्ययात्रया जयन्तिजामि परिणेतुमन्यदा ॥ 69 / / Page #300 -------------------------------------------------------------------------- ________________ A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 279 संयोगसम्बन्धं परस्परसङ्गमम् विधित्सतोः विधातुमिच्छतोस्तयोः केशरावसन्तदेवयोः सतोः कचित्कस्मिंश्चित्तत्परे उत्कृष्टे उपाये सङ्गमसाधने अनुदिते अप्राप्ते एव सति अन्यदा प्रातः जयन्तिजामि जयन्तिदेवस्वसारं केशरां परिणेतुम् जन्ययात्रया वरातिना समागम्यत ॥ 69 ॥ अथ वसन्तचिन्तामाह-श्रुत्वेति* श्रुत्वा वसन्तोऽपि तदात्मनो गृहाद् निरीय गत्वा कचनाऽपि तत्क्षणात् । उधान एको विरहोपतापितस्ततान चिन्तामिति चेतसाऽऽकुलः ॥ 7 ॥ वसन्तो वसन्तदेवोऽपि तज्जन्ययात्राऽऽगमनं श्रुत्वा आत्मनः स्वस्य गृहान्निरीय निर्गत्य तत्क्षणात् क्वचनाऽपि उद्याने एक एकाकी एव गत्वा विरहोपतापितः अत एव आकुलः व्यग्रः चेतसा इति वक्ष्यमाणप्रकारां चिन्तां ततान चकार ॥ 70 ॥ तच्चिन्तामेवाह-जाते इति जाते विवाहेऽननुरूप ईदृशे विपत्स्यते निश्चितमेव केशरा । सीमन्तिनीनां मनसोऽसमी हितं मनागपि माणवियोजनं यतः ॥ 71 ॥ ईदृशे भाविनि अननुरूपे अयोग्ये विवाहे जाते सम्पन्ने सति निश्चितमेव केशरा विपस्यते मरिष्यति, तथैव प्रतिज्ञातत्वादिति भावः ननु कदाचित्प्रतिज्ञाभङ्गोऽपि सम्भाव्यते इति चेत्तत्राह-यतः सीमन्तिनीनाम् स्त्रीणाम् मनागीषदपि मनसोऽसमीहितं स्वानभिमतं कार्य प्राणवियोजनम् प्राणवियोगजनकमेव, भवतीति शेषः स्त्रियः स्वासमीहितं न सहन्ते किन्तु नियन्ते एव तथा स्वाभाव्यादिति भावः ॥ 71 ॥ अथ स्वकर्त्तव्यमाह-तामिति तां प्रेमकाष्ठां प्रतिपद्य तादृशी, विपद्यते यावदसौ न केशरा । विपद्य तां तत्पथमं प्रदर्शये न मादृशाः पृष्ठचराः स्युरीदृशाः ॥ 72 ॥ यावदसौ मत्प्रिया केशरा तां तादृशीं प्रेमकाष्ठां प्रेमावस्थां प्रतिपद्य न विपद्यते तावत्ततः प्रथमं प्रागेव विपद्य मृत्वा तां केशरां प्रदर्शये, किमित्याह- मादृशाः ईदृशाः स्वप्रियातः प्रागेव प्राणवियोगकर्तारः पृष्ठचराः अनुसारः न सन्तीतिशेषः ॥ 72 ॥ अथ मरणार्थ वसन्तदेवस्य स्वोदबन्धनमाह-एवमिति एवं स्वचित्तेन विचिन्त्य चेतना-धनो निजप्रावरणेन शोकभाक् । सोऽशोकशालस्य समुच्चशाखिका-तले गले पाशमसूत्रयत् स्वयम् ॥ 73 ॥ Page #301 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् सप्तदश स्गे। 280 __ चेतनाधनः धीमान् स वसन्तदेवः स्वचित्तेन एवमुक्तप्रकारं विचित्य शोकभाक् सशोकः सन् अशोकशालस्याशोकवृक्षस्य समुच्चायाः शाखिकायाः अल्पशाखास्तले गले स्वकण्ठे स्वयमात्मनैव निजप्रावरणेन त्वोत्तरीयेण पाशमसूत्रयबद्धवान् ॥ 73 ॥ अथ तत्र पुरुषकृतत्तन्निवारणमाह पद्धोममिति-- बद्धोद्यमं वीक्ष्य तमाशुमृत्यवे नृकजरःकश्चिदुपेत्य कुजतः । आचष्ट मा साहसमातथा वृथा भवादृशामीदृशमा विगर्हितम् ॥ 74 ॥ तम् वसन्तदेवम् मृत्यवे प्राणत्यागार्थ बद्रोद्यमं कृतप्रयासं वीक्ष्य कश्चिन्नृकुञ्जरः पुरुषश्रेष्ठः कुञ्जतः लतागुल्मतः आशु उपेत्यागत्य आचष्ट जगौ, किमित्याह साहसमविमृश्यकारित्वं वृथा निष्फलं मा आतथाः कृथा, आ इति खेदे, भवादृशामुत्तमानाम् ईदृशं बन्धनादिनाऽऽत्मघातः विगर्हित्तम् निन्दितम् आत्मघातो हि पामरजनकृत्यभिति भवान् ततो निवर्ततामिति भावः ॥ 7 ॥ अथ तस्य पाशच्छेदमाह-आदायेति आदाय तीक्ष्णारिकां स्वपाणिना विदार्य तस्याशु स पाशमचिवान् । भद्राकृते! युक्तमिदं न भद्र! तेन पातकं ह्यात्मविघाततः परम् ॥ 75 ॥ स पुरुषः स्वपाणिना तीक्ष्णां पाशकर्तनसमथीं क्षुरिकामादाय तस्य वसन्तदेवस्य पाशं गलबन्धनमाशु विदार्य च्छित्त्वा ऊचीवान् , किमित्याह-भद्राकृते ! सौम्य! भद्र! ते तदेवं पाशबन्धनं न युक्तम् अनुचितम्, तत्र हेतुमाह-हि यतः आत्मविघाततः आत्महत्यातः परमधिकं पातकं न अस्तीति शेषः ॥ 75 ॥ अथ वसन्तोक्तिमाह ऊचे वसन्तोऽपि तमीदृशीं गिरं ममाऽऽकृतेः संमदमादधासि किम्? / पचेलिमं प्रेक्ष्य तदिन्द्रवारुणंको नाम माधुर्यमृते प्रमोदते ? ॥ 76 ॥ वसन्तो वसन्तदेवोऽपि तं पुरुषं प्रतीदृशीं गिरं वाणीमूचे, ईदृशीमिति किमित्याह मम वसन्तदेवस्य आकृतेः स्वरूपात् सौन्दर्य वीक्ष्येत्यर्थः, किम् संमदं हर्षमादधासि प्राप्नोषि, अन्तरवीक्ष्य बहिः स्वरूपमात्रतः संमदो न युक्तः इत्यर्थः । तत्र दृष्टान्तमाह - तत्प्रसिद्धमिन्द्रवारुणं अन्तःसारशून्य बहिरेव मनोहरं फलविशेषं पचेलिमं पक्वं वीक्ष्य माधुर्यमृते मधुरतां विना को नाम प्रमोदते? न कोऽपि प्रमोदते इत्यर्थः । बहिर्मनोहरमपि तत्फलं माधुर्याभावान्न मोदाय, तथाऽह. मपि सुन्दरोऽपि अन्तरतिदुःखितत्वात् शोकायैव न तु स्तुतये इत्यर्थः ॥ 76 ॥ Page #302 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 281 स्वस्कृतो मरणान्तगयो न मह्यं रोचते इत्याह कान्तेति - कान्तावियोगापगमे निवन्धनं वितन्वतो मृत्युमसंशयं मम तत्कण्ठपाशस्य विसूत्रणात् त्वया किमन्तरायः प्रसभं विनिर्ममे ? ॥ 77 ॥ कान्तायाः स्वप्रियायाः वियोगस्योपचाराद्वियोगजन्यदुःखस्यापगमे निवारणे निबन्धनं हेतुभूतमसंशयं निश्चितं मृत्यु वितन्वतः साधयतः मम तस्य कण्ठपाशस्य मरणसाधनगलबन्धनस्य विसूत्रणाच्छेदनात् त्वया अज्ञातेन पुरुषेण प्रसभं हठात्किम् अन्तरायो विध्नो विनिर्ममे कृतः: नेतयुक्तमित्यर्थः वियोगजन्यदुःखस्य मरणमपेक्ष्याधिकत्वादिति भावः ॥ 77 ॥ अथ तयोः प्रश्नप्रतिप्रश्नमाह केति का नाम कान्ता विरहः कथं तये-ति पृष्ट एतेन वसन्त एव तत् ? आवेद्य तस्मै निखिलं यथास्थितं मनागसातं गमयाम्बभूव सः ॥ 78 ॥ एतेनागन्तुकेन पुरुषेण का नाम कान्ता त्वप्रिया, तया प्रियया, कथं केन तथा हेतुना विरह इतीत्थं पृष्टः वसन्तः तस्मै पुरुषाय तत्कान्तादि यथास्थितं यथार्थ निखिलमेवावेद्य कथयित्वा वसन्तदेवः मनाक्किञ्चिदसातं दुःखं गमयाम्बभूव जहौ, दुःखस्यान्यस्मै कथनात्तनूभाव इति भावः ॥ 78 ॥ अथ पुनः पुरुषोक्तिमाह-तदिति. तद् दुःखमीदृग् विनिशम्य रम्यधीः पुनर्वभाषे पुरुषोऽप्यनिष्ठुरम् । त्वं दुःखितो यद्यपि वर्तसे तमां तथाऽपि तेऽहं न च जीवितोज्झनम् ॥ 79 ॥ तत्तस्य ईटगुक्तप्रकारं दुःखं विनिशम्य रम्यधीः सुबुद्धिः पुरुषोऽपि अनिष्ठुरम् मधुरं यथास्यातथा पुनर्बभाषे, किमित्याह- त्वं वसन्तदेवः यद्यपि दुःखितो वर्ततेतमामतिशयेन दुःखितोऽसि, तथापि दुःखातिशये सत्यपि ते तव जीवितोज्झनम् प्राणत्यागः न च नैव अह~ युक्तम् ॥ 79 ॥ प्राणत्यागायोग्यत्वे उपपत्तिमाह-इष्टार्थेति इष्टार्थसंसाधनकर्मकर्मठा न सन्त्युपायाः किमु भद्र ? भूरिशः ! व्यापद्यसे तत् किमहो ! निरर्थक विपत्तिरेवं भविता हि दुर्गतौ ॥ 8 ॥ भद्र ! इष्टार्थस्य संसाधनकर्मणि कर्मठाः निपुणाः समर्था वा भूरिशः बहव उपायाः किंतु न सन्तिः अपि तु सन्त्येव, अहो इति खेदे, तत्ततः उपायास्तित्वे. किम् निरर्थक वृथा व्यापद्यसे म्रियसे? न मर्त्तव्यमित्यर्थः सकलोपायवैफल्येऽपि आत्महत्या अयुक्तैवेत्यत आह-हि यतः एवमात्महत्यातः दुर्गतौ नारकादिगतौ विपत्तिर्भविता भविष्यति ॥ 8 ॥ . शा. 36 Page #303 -------------------------------------------------------------------------- ________________ mAAAAAAAAAAAAAAAAAAAAANAW 252 श्रीशान्तिनाथमहाकाव्यम् अष्टादश सर्गः जीवन्नरो भद्रशतानि पश्येदित्याह-पतादृशीमिति एतादृशीं माप्तदशां कथञ्चन, स्वजीवितं भद्र ! मयाऽपि धारितम् । स्वाभीष्टलाभाय कदाऽपि जीवता नरेण कल्याणमवाप्यते यतः 181 ॥ भद्र ! मया आगन्तुकेन पुरुषेणापि एतादृशीं त्वदुक्तप्रकारां दशामवस्थां प्राप्य स्वीवित कथञ्चन कष्टं सोढाऽपि धारितम् न तु. त्यक्तम्, तत्र हेतुमाह--यतः स्वाभीष्टलाभाय जीवता नरेण कदाऽपि कल्याणमवाप्यते, एवेति शेषः ॥ 81 ॥ भथ स्वनामादि कथयति-श्रीति श्रीकामपालोऽभिधयाऽपि कृत्तिका-पुरस्थलोकस्तुतवाणिजाग्रणीः । श्रीकामपालः स्ववपुष्टरश्रिया न कामपालस्तरसाऽस्मि केवलम् ॥ 82 ॥ .. कृतिकापुरस्थः लोकस्तुतः वाणिजाग्रणीः अभिधया कामपालः स्ववपुष्टरस्य निजोत्तमवपुषः श्रिया लक्ष्म्या कृत्वा श्रीकामपालः श्रियाः कामपालस्य च पालकः, अस्मि, केबलम् तरसा वेगेन कृत्वा कामपालः इष्टसाधकः नास्मि, त्वमिव सकलेतरगुणयुक्तोऽभिमतसिद्धिपराङ्मुखश्चास्मीत्यर्थः ॥ 82 ॥ मथ कामपालः स्वस्य विदेशयात्रामाह-अर्थस्येति अर्थस्य सर्वोऽपि तनोति गौरवं न मानवस्येति विचिन्त्य चेतसि । अर्थार्जनायै विषयान्तरं युवा परेधुरागारत एव निर्ययौ ॥ 83 ॥ सर्वोऽपि जनोऽर्थस्य धनस्य गौरवमादरादि तनोति करोति न मानवस्य धनहीनस्य मानवमात्रस्येतीत्थं चेतसि विचिन्त्य परेधुरेकदा युवाऽहं कामपाल: आंगारतः स्वगृहतः अर्थार्जनायै धनोपार्जनायैव विषयान्तरं देशान्तरं प्रति निर्ययौ निर्गतः ॥ 83 ॥ अथ स्वस्य शनपुरप्राप्तिमाह-देशान्तरमिति देशान्तरं देशत एव पर्यटन्, सरोवराद् हंस इवाऽपरं स्र्ः। शखोज्ज्वलः शङ्खपुरं पुरं गतः, परिस्फुरन्मानसवासवासितः ॥ 84 ॥ देशतः एकस्माद्देशाद्देशान्तरमन्यं देशं हंसः सरोवरादपरं सर इव पर्यटन् भ्रमन्नेव परिस्फुरता उदारेण मानसवासेन मनोवृत्त्या वासितः महत्त्वाकाङ्गिचित्तः, हंसपक्षे च मानससरोवरवासपुष्टः, शङ्ख इव उज्ज्वल: विशुद्ध चारित्रः, अथ च धवलः शङ्खपुरं पुरं गतः प्राप्तः श्लेषमूलोपमाऽलङ्कारः ॥ 84 ॥ Page #304 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरश्वरकृत-प्रबोधिनीयुतम् 283 तत्रोद्याने यक्ष वर्णयति-यक्ष इति-- यक्षस्तदुधानविभूषणं परं स शङ्खपालोऽस्त्यभिधानतः श्रुतः । पुंसां यदर्चाऽपि विनिर्मिता हृदा करोति कल्पद्रुमवत् समीहितम् ॥ 85 ॥ तस्य शङ्खपुरस्य उद्यानस्य विभूषणमिव विभूषणम् परं उत्कृष्टम् महद्यथास्यात्तथा अभिधानतः शङ्खपाल इति श्रुतः प्रसिद्धः यक्षोऽस्ति यस्य शङ्खपालस्य यक्षस्य हृदा मनसाऽपि विनिर्मिता कृता अर्चा पूजा पुंसां कल्पद्रुमवत्समीहितं करोति ॥ 85 ॥ अथ तत्रोत्सवे कन्यादर्शनमाह-अवाजिष मिति-- अत्राजिषं तस्य महोत्सवेऽन्यदा, समं समग्रैः पुर्वासिभिर्ज्ञ्ः। एकां कनी तत्र सखे ! व्यलोकयं रसालशालान्तरवर्तिनीमहम् ॥ 86 ॥ अन्यदैकदा, तस्य शङ्खपालयक्षस्य महोत्सवे समग्रैः पुरवासिभिर्जनैः समं सह तत्रोद्याने अवाजिषमगमम् सखे ! तत्र पुरवासिजनसमूहे उद्याने अहं कामपालः एकां रसालशालस्याम्रवृक्षस्य अन्तरे व्यवधाने वर्त्तते इत्येवंशीलां रसालवृक्षव्यवहिताम् कनी कन्यां व्यलोकयम् ॥ 86 ॥ अथ स्वस्य कामवशत्वमाह-शूलीति शूलीति नाम्ना दयितस्य धूर्जटेः प्रकोपभावेन पृथग् व्यवस्थिताम् । - गौरीमिवैतामवलोक्य मानसं मनोभुवा पञ्चशरैर्ममाऽऽहतम् ॥ 8 ॥ ... दयितस्य प्रियस्य धूर्जटेः शिवस्य शूली त्रिशूलधर इति नाम्ना हेतुना, तादृशनाम्ना हिंसा* सम्बन्धावगतेरिति भावः प्रकोपभावेन कोपेन पृथग् शिवं परित्यज्यान्यत्र व्यवस्थितामवस्थिताम् गौरी पार्वतीमिव एतां कनीमवलोक्य मम मानसं मनोभुवा कामेन पञ्चभिरेव शरैः पौष्पैः स्वायुधैः कृत्वा आहतम् कामातुरो जात इत्यर्थः ॥ 87 ॥ अथ तस्या अपि स्वस्मिन् रागमाह श्रुत्वेति श्रुत्वा सखीभ्यो मम नाम सा श्रुतं प्रदर्शयन्ती प्रियतामिवान्विताम् । कपूरपूरेण समं ससंमदा सखीकरणाऽर्पयति स्म वीटकम् ॥ 88 ॥ सा कनी सखीभ्यः सकाशात् श्रुतं प्रसिद्धं मम नाम श्रुत्वा अन्विताम् सम्बन्धिताम् प्रियता प्रेमेव प्रदर्शयन्ती ससंमदा सहर्षा सती सखीकरेण कृत्वा कर्पूरपूरेण समं कर्पूरयुक्तं वीटकं ताम्बूलमर्पयति स्म, साऽपि मदनुरक्ता जातेत्यर्थः । / 88 ॥ Page #305 -------------------------------------------------------------------------- ________________ 284 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ स्वकर्तव्यचिन्तामाह-तच्चेति तच्चाऽऽददानः स्वकरेण मानसे विचिन्तयामास मुदाऽहमीदृशम् । किश्चिद् ममाऽपि प्रतिदातुमौचिती प्रतीयते मे कृपणत्वमन्यथा ॥ 89 ॥ अहं कामपालः मुदा हर्षपूर्वकं तद्वीटकं स्वकरेणाददानः गृह्णश्च मानसे ईदृशं विचिन्तयामास; ईदृशमिति किमित्याह ममाऽपि किञ्चित्प्रतिदातुमौचिती औचित्यम्, अन्यथा मे मम कृपणत्वं प्रतीयते व्यज्यते । 89 / / अथ तदा तत्र मत्तगजागमनमाह- आलानमिति आलानमुन्मूल्य तदा क्षरन्मदः समागमद् कश्चन तत्र वारणः । उच्छङ्खलस्त्रोटितलोहशृङ्खलः कृतान्तयानभ्रममादिशन्निव ॥ 90 ॥ तदा मयि कामपाले तथा विचारयति सति, क्षरन्मदः मदस्रावी कश्चन वारणो गजः आलानं बन्धनस्तम्भमुन्मूल्योत्पाट्य त्रोटितम् भिन्नम् लोहशृङ्खलमन्दुकं येन स तादृशः, अत एव उज्छृङ्खलः निगडरहितः, असाध्य इति यावत् । कृतान्तस्य यमस्य यानभ्रमं वाहनभ्रममादिशन् कारयन्निव तत्रोद्याने समागमत् ॥ 90 ॥ अथ गजभयेन परिच्छदपलायनमाह- उत्सृष्टमिति उत्सृष्टमाधोरणधोरणीमहा-प्रतिक्रियाभिनितमा मतङ्गजम् । तत्राम्रकुजेऽधिगतं निरीक्ष्य स परिच्छदोऽस्याः सकलः पलायितः ॥ 11 ॥ आधोरणानां हस्तिपकानां "आधोरणाः हस्तिपकाः" इति "धोरणी श्रेणी" इति चाभिधाभचिन्तामण्युक्तेः । या धोरण्यः गजसाधनक्रियाः ताभिः तद्रपाभिः महतीभिः प्रतिक्रियाभिः प्रतीकारक्रियाभिः नितमां सर्वथा उत्सृष्टं रहितम् हस्तिपकवर्जितमित्यर्थः, मतङ्गजम् तत्राम्रकुजेअधिगतमागतं निरीक्ष्यास्याः ससकलः परिच्छदः परिजनादिः पलायितः । / 91 ॥ किन्तु सा न पलायितेत्याह- स्तम्बरमे इति-- स्तम्बरमे तत्र समापतत्यपि स्थिति वितेने भयविह्वलापि सा। . आनन्दसंपादनबद्धविभ्रमा सुधांशुलेखेव विधुन्तुदागमे ॥ 92 ॥ तत्रामकुञ्ज स्तम्बेरमे गजे समापतति समागते सत्यपि धावन्नागच्छत्यपि सति सा कनी भयबिह्वलाऽपि विधुन्तुदस्य राहोरागमे ग्रसनसमये सुधांशुलेखा चन्द्रलेखा इव आनन्दस्यालादस्य सम्पादने बद्धः कृतः आसक्तो वा विभ्रमो विलासो यस्याः सा तादृशी सति स्थिति वितेने ततो गजभयान्न पलायितवती ॥ 92 ॥ Page #306 -------------------------------------------------------------------------- ________________ 285 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ स्वस्थ हस्तिताडनमाह- हस्तेनेति - हस्तेन हस्ती नलिनीमिवाशु तां कनी समाकर्षति यावदस्तभीः । तावद् निजघ्ने मयका स पेचके प्रपञ्चतः स्थूलतमेन दारुणा ॥ 93 ॥ अस्तभीः निर्भीकः हस्ती नलिनी कमलिनीमिव तां कनी हस्तेन स्वशुण्डया यावदाकर्षति तावदाशु झटित्येव मयका मया कामपालेन प्रपञ्चतः विशिष्टोपायतः स्थूलतमेन dRr3हेन विशालेन च दारुणा काष्ठेन स हस्ती पेचके पुच्छमूले "पुच्छमूलं तु पेचकः" इत्यभिधानचिन्तामणिः । निजध्ने हतः ॥ 93 ॥ अथ स्वस्य कनीमादाय ततो गमनमाह-रोषेति रोपाठिचतः सोऽपि विहाय योषितं बलाभिमानाद् बलते स्म मां प्रति । तं वञ्चयित्वाऽहमपीभशिक्षया कनी समादाय ययावितोऽन्यतः ॥ 94 ॥ स हस्ती अपि रोषाञ्चितः क्रुद्धः सन् योषितं तां कनी विहाय बलाभिमानालदर्पाद् मां कामपालं प्रति बलते सम्मुखं चागच्छति स्म, अहं काकपालोऽपि इभशिक्षया गजविध या निपुणतयेत्यर्थः । तं गजं बञ्चयित्वा छलयित्वा कनी समादाय इतः आत्रकुञ्जादन्यतोऽन्यत्र ययौ गतवान् ॥ 94 ॥ अथ तस्या एकान्ते स्थापनमाह- त्रैलोक्येति त्रैलोक्यमुभूजनकामनीयकं रुचा जयन्तीं विजने मुमोच ताम् । एकान्त एवाऽऽसितुमक्षम ततो मया समं तद्धृदयं समागमत् ॥ 95 ॥ . . रुचा स्वकान्त्या कृत्वा त्रैलोक्यस्य सुभ्रूजनानां योषितां कामनीयकं सौन्दर्य जयन्ती तां कनीम् विजने एकान्ते उपद्रवशून्यस्थान इति यावत् मुमोच स्थापयामास, अहमिति शेषः ततस्तदनन्तरम् एकान्ते आसितुं स्थातुमेवाक्षममसमर्थमिव तस्याः कन्याया हृदयं मया कामपालेन समं सह समागमत् , तस्या मनो मयि विशेषतः समासक्तमित्यर्थः ॥ 95 ॥ .. अथ परिच्छदकृतस्वप्रशंसामाह- स्तम्बेरमे इति स्तम्बेरमे जग्मुपि तत्परिच्छदः समागतस्तत्र पुनः समन्ततः । बुवा सुबुद्धिमदिराऽमुदायिनं मुहुमुहुमी प्रशशंस संमदात् ॥ 96 ॥ स्तम्बेरमे गजे जग्मुषि गतवति सति तत्रोद्याने तस्याः कन्याः परिच्छदः परिजनः पुनः समन्ततः सर्वतः समागतः तथा सुबुद्धिः धीमान् परिच्छदः मदिरायाः तन्नामककन्याः असुदायिनं प्राणरक्षकं मां बुधवा ज्ञात्वा संमदाद् हर्षात् मां कामपालं मुहुर्मुहुः प्रशशंस ॥ 16 ॥ Page #307 -------------------------------------------------------------------------- ________________ MMAnmAAAAA 286 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ तत्र गजशीकरागमनमाह - निन्ये इति निन्ये सखीभिः पुनरेव तत्र सा रसालकुब्जे सरसालसायना । भूयः समायासिषुराशुगेरित-स्तदैव तत्र द्विपशीकरः परे ॥ 97 ॥ पुनरेव सा मदिरा सरसम् अलसं मन्दं चायनं गमनं यस्याः सा तादृशी सती तत्र रसालकुन्जे सखिभिः निन्ये प्रापिता' तदा, एव भूयः पुनरपि आशुगेरितः पवनप्रेरितः "गन्धवाहानिला शुगा" इत्यमरः परे बहवः द्विपशी कराः गजहस्तमुक्ताम्बुकणाः तत्र रसालकुञ्ज समायासिषुरा-. गताः ॥ 97 ॥ अथ तासां पलायनमाह-तस्या इति तस्या वयस्यास्तदनन्तरं ययु-दिशो दिशं saadhvssNkulaashyaaH| कुत्राऽपि सा स्त्रैणमतल्लिका गते-त्यहं समन्तात् सुतमां व्यलोकयम् ॥ 98 ॥ तस्याः मदिरायाः वयस्याः सख्यः तदन्तरं शीकरागमनान्तरम् साध्वससंकुलाशयाः भयव्याकुलितचेतसः सत्यः दिशः एक त्या दिशः दिशमपरां दिशं ययुः अस्तव्यस्तं पलायिता इत्यर्थः । सा स्त्रैणमतल्लिका प्रशस्तयोषित्समूहः कुत्रापि क्वापि गतेत्यहं समन्तात्सर्वतः सुतमा चारुतया व्यलोकयम् ॥ 98 ॥ अथ तासामदर्शनमाह-नेति-. . नाऽऽलोकि कर्पूरशलाकिकेव सा, पुनर्मया तापविभेदिनी दृशोः । जीवाम्यहं मित्र ! तथापि निष्ठुरः, कदाशया विघ्नितजीवनिर्गमः ॥ 99 ॥ सा स्त्रैणमतल्लिका मदिरा वा दृशोः ममावणे तापविभेदनी दर्शनाभिलाषारूपतापसंशमनी पुनः मया कामपालेन कर्पूरशलाकिका कर्पूरखण्ड इव, न आलोकि दृष्टा, कर्पूरो हि पवनसम्पर्काद्विलीयादृश्यतां यातीति भावः मित्र ! तथापि तादृशप्रियतमावियोगेऽपि निष्ठुरः कर्कशहृदयः सन् कदाशया सा मिलिष्यतीति दुराशावशतः विनितजीवनिर्गमः प्राणान् त्यजन्नेवाहं कामपालः जीवामि, न तु त्वमिव प्राणान् त्यजामीति भावः ॥ 99 ॥ अथोपसंहरति-उन्मत्तेति उन्मत्तरूपी मदिराऽभिधानतो'-प्यहं तदादि क्षितिमण्डले भ्रमन् । अत्रागमं सम्यगुपायवर्जितो, वयस्य ! तत् त्वं धृतिमेव संश्रय ॥ 100 ॥ तदादि तत्प्रभृति मदिराभिधानतोऽपि मदिरानाममात्रत एव क्षितिमण्डले पृथिव्यां उन्मत्तरूपः उन्मत्त इव भ्रमन् सम्यगुपायवर्जितः मदिराप्राप्तिसाध्यकसाधनरहितः अत्र तव समीपे आगमम्, वय Page #308 -------------------------------------------------------------------------- ________________ __ A0 विजयदर्शनसूरश्वरकृत-प्रबोधिनीयुतम् 287 स्य ? मित्र ? तत्तस्मान्मदृष्टान्ताद्धेतोः त्वं वसन्तदेवः धृति धैर्यमेव संश्रय, ममेव, न तु प्राणान् जही-हीति भावः ॥ 10 ॥ अथ प्रियासङ्गमे उपायोऽप्यस्तीत्याह-किञ्चेति किश्चास्त्युपायोऽप्यनपाय एव ते, सखे ! प्रियासङ्गमसाधनेऽधुना । आस्वादिताऽशर्मभरोऽहमीदृशं, हितं ब्रुवे त्वां न तु मा मृथा वृथा ॥ 101 ॥ सखे ! अधुना ते तव प्रियायाः सङ्गमे अनपायः निर्विघ्नः फलसाधनसमर्थ इति यावत् , उपायोऽप्यस्त्येव, आस्वादितोऽनुभूतोऽशर्मभरो दुःखातिशयो येन स तादृशः अहम् कामपालः त्वत्समानुभूतिमान् त्वं वसन्तदेवम् ईदृशमुक्तप्रकारं हितं हितवचनं ब्रुवे कथयामि, न तु वृथा मोघम् , अननुभवे हि हितं कथनं कदाचिद् वृथाऽपि सम्भाव्यते इति भावः । अतः मा मृथाः प्राणान् त्यजस्व ॥ 101 ॥ अथ प्रियासङ्गमोपायमेवाह-कल्ये इति कल्ये विवाहो भवितेति सैकिका, रतिप्रियं पूजयिताऽध सप्रियम् । कल्पोऽयमाकल्पमितीडचहेतुना, न शस्यते कल्पविलोपकोऽत्र यत् ॥ 102 ॥ कल्ये श्वः विवाहो भविता इति हेतोः सा केशरा एकाकिन्येवाद्य सप्रियम् प्रियया रत्या सहितम् रतिप्रियं कामदेवं पूजयिता पूजयिष्यति, ननु त्वया कथमेतन्निश्चीयते इति चेत्तत्राह-यद्यतः आकल्पम् कल्पान्तपर्यन्तमयं कामपूजारूपः कल्पो विधिः, विवाहात्प्रथमदिने कामपूजा स्त्रीणां सनातनो विधिरिति भावः, ननु कुतश्चित्कारणात्तदभावोऽपि सम्भाव्यते इतिचेत्तत्राह-यद्यतः इति इडयेन प्रशस्येन हेतुना पूजायाः सनातनत्वहेतुनाऽऽवश्यकेन अत्रविषये कल्पविलोपकः कामपूजारूपविधिविरोधी न शस्यते आद्रियते, विरोधे सत्यपि विधिं कुर्वन्त्येव स्त्रियः, न तु त्यजन्तीति भावः ॥ 102 ॥ ननु ततः किमिति चेत्तत्राह-तदिति तत्पूर्वमेवाद्य परैरवीक्षितौ, प्रविश्य सन्ध्यासमये समाहितौ । / कामालये कामितकल्पपादपे, निलीय तिष्ठाव उदग्रविक्रमौ ॥ 103 ॥ तत्तस्माद्धेतोरद्य सन्ध्यासमये पूर्व पूजार्थं तदागमनात्प्रागेव परैरन्यै नैरवीक्षितौ यथा न दृष्टौ स्यावः तथा कामितकल्पपादपे अभिलषितसिद्धकल्पद्रुमोपमे कामालये काममन्दिरे प्रविश्य उदप्रविक्रमौ अतिपराक्रमशालिनावावाम् समाहितौ सावधानौ निलीय तिरोधाय तिष्ठाव स्थास्यावः ॥ 103 ॥ Page #309 -------------------------------------------------------------------------- ________________ 288 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथाग्रिमकर्तव्यमप्याह-तत्रवेति तत्रैव तस्याः कुसुमेषुमन्दिरे प्रवेशनिष्ठाक्षण eva vegtH। स्वीकृत्य वेषं तदगारमाश्रितस्तदिङ्गितैर्मोहयितास्मि तत्कुलम् ॥ 104 ॥ तत्र कुसुमेषुमन्दिरे काममन्दिरे तस्याः केशरायाः प्रवेशनिष्ठाक्षण एव प्रथमप्रवेशकाले एव वेगतो झटिति वेषम् केशराया एव नेपथ्यं स्वीकृत्य गृहीत्वा तदगारमाश्रितः काममन्दिरस्थः तस्याः केशरायाः इङ्गितः चेष्टादिभिः केशराचेष्टानुरूपचेष्टाभिः तस्याः केशरायाः कुलम् परिवारजनम् काममन्दिरम् वा, उपचारात्तत्स्थलोकम् मोहयितास्मि वञ्चयितास्मि, यथेयं केशरा नेति न जानीयाल्लोक इति भावः ॥ 104 ॥ अथान्तर कर्त्तव्यमाह-तदिति तद्वेश्ममार्गे मयका समाश्रिते भवांस्ततस्तां परिगृह्य गृध्रवत् । मांसस्य पेशीमिव पत्तनान्तराऽयनं समासाध समीहितं क्रियात् ॥ 105 ॥ मयका मया कामपालेन तस्याः केशरायाः वेश्ममार्गे गृहमार्गे समाश्रिते याते सति ततोऽनन्तरम् गृध्रवद् गृध्रतुल्यो भवान् तां केशराम् मांसस्य पेशी खण्डमिव परिगृह्य गृहीत्वा पत्तनान्तरस्य नगरान्तरस्यायनं मार्ग गृहं समासाद्य प्राप्य समीहितं यथेष्ट क्रियां कर्तुं प्रभवेत् ॥ 10 ॥ अथ तत्रानिष्टशङ्कामाह-ईगिति ईदृसुधासारवचोभिरुक्षितः प्रयाततापः स तमब्रवीदथ । एवं मम स्वस्ति समस्ति किन्तु ते वितर्कयामि व्यसनोग्रसंकटम् ॥ 106 ॥ अथानन्तरम् ईदृग्भिरुक्तप्रकारैः सुधासारैः अमृतकल्पैः वचोभिरुक्षितः सिक्तः, तृप्त इति यावत् । अत एव प्रयाततापः गतदुःखः, अमृतसेकस्य तापनाशकत्वमुचितमेवेति भावः । स वसन्तदेवः तम् कामपालमब्रवीत् , किमित्याह-एवं त्वदुक्तप्रकारेण मम स्वस्ति कल्याणं. समस्ति सम्भवति, किन्तु ते तव व्यसनेन दुरुपायेनोग्रमुत्कटं सङ्कटमनर्थं वितर्कयामि, केशरारूपः पुरुषोऽयमिति ज्ञातः निगृहीतः स्या इति संशेते मम मन इति भावः ॥ 106 ॥ कामपालप्रतिवचनमाह-अभ्यर्णेति अभ्यर्णचर्याऽवनिदेवभार्यया भुतं जरत्या विनिशम्य निर्मितम् । तं कामपालो न्यगदत् तदा मुदा न मेऽत्रमित्र ! व्यसनं मनागपि ॥ 107 ॥ Page #310 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 282 अभ्यर्णचर्यासमीपस्थया अवनिदेवभार्यया ब्राह्मण्या जरत्या वृद्वया निर्मितम् कृतं क्षुतं छिक्कां निशम्य तदा मुदा तत्क्षुतस्य शुभशकुनत्वात्सहर्षम् कामपालः तं वसन्तदेवं न्यगदत्, किमित्याह-मित्र ! मे मम कामपालस्य अत्र प्रागुक्तकार्ये मनागपि व्यसनं विघ्नो न, अस्तीति शेषः, तथा शकुनलाभादिति भावः ॥ 107 ॥ किञ्च परोपकारिणो लाभ एव न तु हानिरित्याह-किञ्चेति किश्च त्वदर्थाऽऽहितबद्धचेतसो ध्रुवं ममाप्यभ्युदयो भविष्यति कि श्रूयते नैव यशः सुखं श्रुतौ विनिर्मिमाणस्य परप्रयोजनम् ? ॥ 108 ॥ किञ्च त्वदर्थस्य त्वत्प्रयोजनस्य आहितावधाने, करणे इत्यर्थः, बद्धचेतसः संलग्नमनसो मम कामपालस्यापि ध्रुवमभ्युदयः शुभप्राप्तिभविष्यति, तत्र शास्त्रं प्रमाणयति-किं श्रुतौ शास्त्रे नैव श्रूयते ? अपि तु श्रूयत एव, क्रिमित्याह-परप्रयोजनम् परस्य कार्य विनिर्मिमाणस्य कुर्वतः परोपकारं कुर्वत इत्यर्थः, यशः सुखं चेति ॥ 108 ॥ अथोभयोरिष्टसिद्धौ निमित्तान्तरमाह-किञ्चिदिति कश्चिज्जरबाह्मणकोविदस्तदा जगाविदं कस्य च नाऽपि संमुखम् । विज्ञैवमेवेति न संशयस्त्वया विधेय एवाऽत्र विधेय ईदृशे ॥ 109 ॥ तदोभयोरुक्तप्रकाराऽपलापसमये कश्चिज्जरन् वृद्धः ब्राह्मणकोविदः सुधीआह्मणः कस्य चनाऽपि पुरुषस्य सम्मुखम् इदं जगौ इदमिति किमित्याह विज्ञ ! धीमन् ! इति युवयोविमर्शः एवमेव इत्थमेव सम्पत्स्यते अत्रेदृशे त्वदुक्तप्रकारे विधेये कार्ये संशयः नैव विधेयः कार्यः ॥ 109 ॥ . अथ वसन्तदेवस्य गृहगमनमाह-श्रुत्वेति श्रुत्वा तदुक्तेः सदृशीमुपश्रुतिं वसन्तदेवः सुहृदाऽमुना समम् । ग्रन्थिं स्ववस्त्रे शकुनादिमं ततो निवध्य गेहं मुदितः समागमत् ॥ 110 ॥ तस्य कामपालस्योक्तेः सदृशीमुपश्रुतिम् प्रतिध्वनिम् श्रुत्वा वसन्तदेवः अमुना सुहृदा मित्रेण कामपालेन समं सह ततः उक्तात् शकुनाद्धेतोः स्ववस्त्रे इमं ग्रन्थि निबध्य शकुनौ सत्याम् वस्त्रग्रन्थि ददतीत्याचार इति भावः मुदितः गेहं समागमत् ॥ 110 ॥ मथ तयोः काममन्दिरगमनमाह-वैकालिकाद्यमिति वैकालिकाद्यं प्रविधाय संविधि विकालवेलासमये ततो गतौ । मीनध्वजस्यायतने सकेतने स्मरस्य मूर्तेरनुतिष्ठतः स्म तौ ॥ 111 ॥ शा. 37 Page #311 -------------------------------------------------------------------------- ________________ 290 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः ततः गृहगमनानन्तरम् वैकालिकाद्यम् विकालभवस्नानादिसंविधि क्रियां प्रविधाय समाप्य विकालवेलासमये शुभमुहूर्ते इत्यर्थः सकेतने सध्वजे मीनध्वजस्य कामदेवस्य आयतने मन्दिरे गतौ प्राप्तौ तौ कामपालवसन्तदेवौ स्मरस्य कामस्य मूर्तेः बिम्बादनुपृष्ठभागे तिष्ठतः स्म यथा न कोऽपि पश्येदिति भावः ॥ 111 ॥ अथ केशराऽऽगमननिश्चयमाह-माङ्गल्येति माङ्गल्यतूर्यस्य निनादमुच्चकैर्वितत्य ताभ्यां श्रवणातिथेयताम् । तस्याः समायातमिलोवंशीश्रियस्तदेकहृद्भ्यां निरचायि चेतसि ॥ 112 ॥ माङ्गल्यस्य मङ्गलसूचकस्य तूर्यस्य वाद्यस्य उच्चकैरुच्चैः निनादं ध्वनिम् श्रवणयोरातिथेयताम् वितत्य, श्रुत्वेत्यर्थः । तस्याम् केशरायामेवैकमेकमात्रम् हृदयम् ययोस्ताभ्याम् केशरामेव चिन्तयभ्याम् ताभ्याम् कामपालवसन्तदेवाभ्याम् चेतसि स्वमनसि इलायां पृथिव्यामुर्वशी अप्सरोविशेषः तस्याः श्रीरिब श्रीर्यस्यास्तस्याः केशरायाः समायातं समागमनं निरचायि निश्चितमनुमितमित्यर्थः ॥ 112 ॥ अथ केशरायाः काममन्दिरागमनमाह-मन्त्रमिति मन्त्रं महादेवमनोभवोदितं स्वयं स्मरन्ती प्रिययोगकारणम् । द्वाराङ्गणं सा स्मरदेवसद्मनः समाससादाऽथ समीहितमदम् ॥ 113 ॥ अथानन्तरम् सा केशरा समीहितप्रदम् अभीष्टसाधकम् प्रियेण योगस्य सङ्गमरूपस्य कारणम् साधनम् महादेवस्य शम्भोर्मनसो भवेन कामदेवेनेत्यर्थः, शम्भुर्हि तृतीयनेत्राग्निना दग्धं कामं रतिप्रार्थनातः प्रसह्य पुनः स्वमनसा एव तमुत्पादितवानिति पौराणिकीकथाऽत्रानुसंधेया, यद्वा महादेवेन सर्वजगदशीकरणहेतुना देवश्रेष्ठेन, मनोभवेन कामदेवेनोदितमुक्त मन्त्रं स्वयं स्मरन्ती काममन्त्रं जपन्तीत्यर्थः । स्मरदेवस्य कामदेवारव्यदेवस्य सद्मनः मन्दिरस्य द्वारे यदङ्गणं तत्समाससाद प्राप ॥ 113 ॥ अथ तस्याः पुष्पादिग्रहणमाह-उच्चैरिति उच्चैर्विमानादथ देवतेव सा मनुष्यवाह्यादवतीर्यवर्यरुक । आदत्त पुष्पादिचयं प्रियङ्कराकरादनङ्गं भगवन्तमचितुम् ॥ 114 ॥ अथ द्वाराङ्गणप्राप्त्यनन्तरं वर्यरुगुत्तमच्छविः सा केशरा देवताविमानादेव उच्चैः मनुष्यवाह्याद्विमानात् शिबिकादितः अवतीर्य भगवन्तमनङ्गं कामदेवमचितुम् प्रियङ्कराकरात् पुष्पादिचयमादत्त गृहीतवती ॥ 114 ॥ Page #312 -------------------------------------------------------------------------- ________________ 291 A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 291 अंथ तया मन्दिरद्वारपिधानमाह-पकैवेति एकैव सा मन्मथदेवमन्दिरान्तरं विवेशाऽऽलिनिषिद्धबालिका । कल्पोऽयमित्युज्झितसंशया ददौ स्वपाणिना तस्य कपाटसम्पुटम् ॥ 115 ॥ केशरा आल्या सख्या निषिद्धा प्रविशन्ती निवारिता बालिका अन्या कुमारिकादिर्यस्याः सा तादृशी, अत एव एका एकाकिनी एव मन्मथदेवमन्दिरान्तरं विवेश, तथा कल्पोऽयम् एष विधिरित्यतः उज्झितसंशया संशयरहिता सती स्वपाणिना तस्य मन्दिरस्य कपाटसम्पुटम् ददौ द्वारं प्यधादित्यर्थः द्वारं पिधाय कामार्चनस्य विहितत्वान्निःसंशयं तथा चकारेत्यर्थ ॥ 115 ॥ अथ तस्याः कामपूजनमाह-आनीतेति आनीतनैवेद्यसुमादिसंचयै-रनगमुद्दिश्य महीतले कनी । प्रक्षिप्य साध विरहाऽऽतुरा ततः कृताञ्जलिआहरति स्म चेदृशम् ॥ 116 ॥ सा कनी कन्या केशरा अनङ्गम् कामदेवमुद्दिश्य आनीतैः नैवेद्यैः मधुरादिफलादिभिः सुमादिना पुष्पादिना संचयैश्च महीतले भूमौ अयं पूजार्थजलं प्रक्षिप्य ततः अर्घ्यदानानन्तरम् विरहातुरा प्रियवियोगपीडिता सती कृताञ्जलिरञ्जलिं बध्वा ईदृशं वक्ष्यमाणप्रकारं व्याहरति कथयति स्म च प्रार्थयति स्मेति यावत् ॥ 116 ॥ - तद्वयाहृतिमेवाह-वृन्दारकेति वृन्दारकाधीश्वरमान्यशासन ! प्रवृद्धसारासुरनाथसेवित ! . लक्ष्मीमनोऽम्भोजविकाशभास्कर ! प्रभो ! जय त्वं रतिजीवितेश्वर ! ॥ 117 ॥ वृन्दारकाधीश्वरेण देवेन्द्रेणापि मान्य शासनमाज्ञा यस्य स तत्सम्बुद्धौ, देवेन्द्रपूजित ! प्रवृद्धसारैरतिबलवद्भिः असुरनाथैः असुरेन्द्रैः सेवितः लक्ष्मीमनोऽम्भोजस्य लक्ष्णीढत्कमलस्य विकाशे विकाशने भास्करः सूर्य इव, लक्ष्मीपुत्रत्वात्कमलस्येति भावः । रत्याः तदाख्यप्रियायाः जीवितेश्वर ! . पते ! प्रभो ! वं जय सर्वोत्कर्षेण वर्तसे ॥ 117 ॥ अथ तत्सामर्थ्य वर्णयति पौष्पैरिति पौष्पैः शरैः पञ्चभिरेव विष्टपत्रयं त्वया निर्जितमीश ! हेल्या। प्राकाम्यमेतद्भुवनत्रयातिग? प्रकाममालोक्यत एव तावकम् ॥ 118 ॥ ईश ! स्वामिन् ! भुवनत्रयातिग ! लोकत्रयोत्तम ! त्वया कामदेवेन हेलया अप्रयासेनैव पौष्पैः पुष्पनिर्मितैः पञ्चभिः शरैरेव, आस्तां बहुभिः लौहादिमयैरिति भावः, ऐतेनेतरासाधारणं Page #313 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः सामर्थ्यमुक्तम् । विष्टपत्रयं भुवनत्रयं निर्जितं वशीकृतम् तावकं कामदेवस्य तव एतत्प्राकाम्यं प्राबल्यं प्रकामं यथेष्टमालोक्यते दृश्यते एव । / 118 ॥ अथ साम्प्रतं कामस्यालध्यशासनत्वमाह ब्रह्मेशेति ब्रह्मेशनारायणमुख्यनिर्जरा न शासनं लक्षयितुं क्षमास्तव । अन्यः प्रतापस्तव को विवर्ण्यते विवर्ण्यमानाद्भुतवीर्यवैभव ? ॥ 119 ॥ . विवर्ण्यमानम् कीर्तनीयमद्भुतं वीर्य पराक्रमो वैभवः प्रतापश्च यस्य स तादृशः, तत्सम्बोधने स्तुत्यप्रताप ! ब्रह्मा ईशः शिवः नारायणो विष्णुश्च मुख्यं येषाम् ते तादृशा निर्जरा देवाः तव कामदेवस्य शासनमाज्ञामुल्लचयितुम् न क्षमाः समर्थाः । सर्वे एव कामपरवशा इत्यर्थः । एवञ्च अन्य उक्तादन्यः कः प्रतापस्तव vaya'te ? उक्तः प्रताप एवातिमहान्, ततोऽन्यस्त्वं वर्णनीय एवेति भावः ॥ 119 ॥ अथ स्वाशयं निवेदयति वस्तुरिति वस्तुः स्वरूपं तनया विजानते यथार्थमित्यत्र न कोऽपि संशयः । स्वामिन् ! मनोभूर्मम मानसं विदन्ननिष्टभ; सह मां न योजय ॥ 120 ॥ . तनयाः पुत्राः वस्तुः पितुः जनयितुरित्यर्थः, स्वरूपमाशयं यथार्थ एव विजानते जानन्ति इत्यत्र विषये संशयो न, अपितु निश्चय एव, अत एव, स्वामिन् । मनोभूः ! मम मानसं विदन् जानन् , मनोजन्यत्वात्तव पितुर्मनसः पुत्रत्वात्कामस्य तत्स्वरूपज्ञत्वादुक्तहेतोरिति भावः मां केशराम् अनिष्टेन अनभिमतेन भ; सह न योजय ॥ 120 ॥ अथोपाम्भमाह काममिति कामं समेषां सफलं करोषि चेति ते प्रवादः प्रथितो जगत्त्रये । भर्ता त्वया नैव स मे प्रदीयते तदत्र भाग्यं मम किं विगीयते ॥ 121 ॥ ? ते तव कामदेवस्य समेषां सर्वेषां काममिच्छां सफलं करोषि च इतीत्थम् प्रवादः जनश्रुतिः जगत्त्रये प्रथितः ख्यातः, अस्तीति शेषः । किन्तु तादृशेन त्वया मम स भर्ता वसन्तदेवः न प्रदीयते तत्ततोऽत्र मम भाग्यं विगीयते निन्यते किम् ? मम मन्दभाग्यतया एवैवं भवतीति भावः ॥ 121 जन्मान्तरेऽपि स पतिर्भवत्वित्याह विश्राणित इति विश्राणितो जन्मनि नात्र मे पतिर्वसन्तदेवः स वसन्तमित्र ! चेत । जन्मान्तरेऽपि प्रियमेनमेव मे रतीश देया मृगये न चापरम् ॥ 12 ॥ Page #314 -------------------------------------------------------------------------- ________________ A0 विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 293 वसन्तस्य तदाख्यस्य स एव वा मित्रं यस्य स तादृशः अत्रास्मिन् जन्मनि स वसन्तदेवः जन्मान्तरेऽपि एनं वसन्तदेवमेव प्रियं देयाः देहीत्याशासे, अपरं पतिं वसन्तदेवादन्यं न मृगये इच्छामि, अत्र वसन्तमित्रस्य वसन्तदानं सम्भवितमपि निषिध्यते इति विरोधालङ्कारो ध्वन्यते इति ॥ 122 ॥ अथ तस्या आत्मघातप्रयासमाह इत्याधुदित्वेति इत्याधुदित्वा किल तस्य तोरणे निबध्य पाशं लघु यावदाग्रहात् । उद्बन्धनं कर्तुमियेष केशरा स तावदाविर्भवति स्म तत्पुरः ॥ 123 ॥ इत्याधुक्तप्रकारमुदित्वोक्त्वा केशरा, किलेत्यलीके, तस्य काममन्दिरस्य तोरणे आग्रहाद् हठपूर्वकम् यावल्लघु शीघ्र पाशं निबध्य उद्बन्धनं स्वकण्ठोबन्धनं कर्तुमियेष प्रचक्रमे तावत्तस्याः पुरोऽग्रे स वसन्तदेवः आविर्भवति स्म प्रकटोऽभूदित्यर्थः ॥ 123 ॥ अथ तस्या माश्चर्यमाह-मेति मा साहसं तन्वि ! वितन्विति स्वयं निवेद्य तत्पाशमसौ व्यसूत्रयत् । कस्मादकस्मात् समुपागतः पतिर्ममेति चित्रं बिभराम्बभूव सा ॥ 124 ॥ तन्वि ! कृशाङ्गि ! साहसमविमृश्यकारित्वं मा न वितनु कुरु इति इत्थं निवेद्य कथयित्वा असौ वसन्तदेवः स्वयमात्मनैव तत्पाशं केशरागलबद्धं पाशम् व्यसूत्रयदुदमोचयत् । सा केशरा च कस्मात्कुतः अकस्मादतर्कित एव मम पतिः प्रियो वसन्तदेवः समुपागत इति इत्थं चित्रमाश्चर्य बिभराम्बभूव चकार ॥ 124 ॥ अथ वसंतदेवोक्तिमाह-ऊचे इतिउचे वसन्तेन सतेदृशं च सा प्रिये ! प्रियस्तेऽस्मि स विप्रियोज्झित्ः। एतद् यदर्थ निरमायि साहसं त्वया किमन्यत् तव वाऽस्ति दुर्घटम् ? ॥ 125 ॥ सता सज्जनेन वसन्तेन वसन्तदेवेन च सा केशरा ईदृशमूचे कथिता, ईदृशमिति किमित्याह प्रिये ! विप्रियेनानर्थेन उज्झितः रहितः स कुशल इति यावत् , स ते प्रियो वसन्तदेवोऽस्मि, अहमिति शेषः । स क इत्याह यदर्थ यं वसन्तदेवमुद्दिश्य त्वया केशरया एतदाःमघातरूपम् साहसं निरमायि कृतम् , वा अथवा तव केशरायाः अन्यदात्मघातादितरकि दुर्घटम् दुष्करमस्ति ? न किमपीत्यर्थः या आत्मघातमपि कर्तुं प्रभवति । सा अन्यदपि सर्वं कर्तुं प्रभवतीति भावः ॥ 125 ॥ Page #315 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः सम्प्रति करणीयमाह-पतदिति- एतम्मित्रपवित्रमन्त्रवशतोऽत्र पाक् प्रविश्य स्थित ___ स्त्वां प्रापं किल तज्जिहीपुरधुनाऽहं कामदेवाज्ञया । तन्नेपथ्यमशेषमस्य निजकं प्रीत्या भवत्याऽर्ण्यतां, ___येन द्राक परिधाय तत्तव पितुर्वेश्माऽधितिष्ठत्ययम् ॥ 126 ॥ एतस्य प्रत्यक्षस्थितस्य मित्रस्य कामपालाख्यस्य पवित्रस्य निरन्तरा यस्य कार्यसाधकस्य च मन्त्रस्य परामर्शस्य वशतः प्रभावतः प्राक् पुरा एवात्र मन्दिरे प्रविश्यागत्य स्थितः अहं तत् स वसन्तदेवः कामदेवाज्ञया मन्दिरस्थदेवाज्ञया कामातुरतया वा त्वां केशरां जिहीषु हर्तुमिच्छुः अधुना प्रापं प्राप्तोऽस्मि, किलेति हर्षे, त्वां प्राप्य हृष्टोऽस्मीत्यर्थः । तत्तस्मात्तव हरणीयत्वाद्धेतोः भवत्या केशरया प्रीत्या, न तु बलादित्यर्थः । निजकं स्वकीयमशेषं समस्तं नेपथ्य वेषपरिधानमस्य कामपालस्यार्प्यताम् दीयताम् , येन त्वन्नेपथ्यदानेन हेतुना अयं कामपालः द्राक् तन्नेपथ्यं परिधाय गृहीत्वा, त्वद्वेषमाधायेत्यर्थः तव पितुः पञ्चनन्दिनः वेश्म गृहमधितिष्ठति अधिश्रयति ॥ 126 ॥ ननु तदनन्तरमावयोः किं कर्त्तव्यमिति चेत्तत्राह त्वदितितन्नेपश्यभृताऽमुना तव गृहे तन्वनि ! चाङ्गीकृते यास्यावो निशि नौ निरीय नगरं सौख्याप्तये स्वेप्सितम् । .. श्रुत्वैवं निजवेषमार्पयदियं सा कामपालाय तं, देवं काममनुस्थितः सह तया हृष्टो वसन्तोऽप्यथ ॥ 12 ॥ सन्वङ्गि ! मृद्वनि ! त्वन्नेपथ्यभृता गृहीतत्वद्वेषेणामुना कामपालेन तव गृहे अङ्गीकृते प्राप्ते च नौ त्वञ्चाहञ्चेत्यावाम् निशि रात्रौ निरीय ते मन्दिरान्निर्गत्य सौख्याप्तये सुखप्राप्तये स्वेप्सितं निजेष्टं नगरं यास्यावः, एवमुक्तप्रकारं श्रुत्वा इयं सा केशरा कामपालाय निजवेषमार्पयदत्तवती, अथानन्तरं वसन्तः वसन्तदेवोऽपि तया केशरया सह तं मन्दिरस्थं कामं देवमनु कामदेवमूर्तेः पश्चाभागे स्थितः सन् हृष्टः हर्षमाप्तवान् ॥ 127 ॥ अथ कामपालस्य ततो निर्गमनमाह-पुष्पौधैरितिपुष्पौधैः पूजयित्वा परिमलकलितैः कामदेवं प्रकामं, नोरङ्ग्यन्तर्हितास्यः सुललितगमनः केशराकल्पकल्पः । उद्घाटयाऽरं कपाटे स्वयमपि रुचिरः कामपालो निरीय, तत्सख्या दत्तहस्तः पृथुतरमभजद् याप्ययानं नृवाद्यम् ॥ 128 ॥ रुचिरः सुन्दरः कामपालः केशरायाः कल्पः नेपथ्यमेव कल्पो नेपथ्यं यस्य स तादृशः केशरारूपः सन् परिमलकलितैः सुरभिभिः पुष्पौधैः कामदेवं प्रकाममतिशयेन पूजयित्वा निरयाम् अव Page #316 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रधोधिनीयुतम् गुण्ठने अन्तर्हितं तिरोहितमास्यं मुखं यस्य स यथा मुखं दृष्ट्वा न कोऽपि लक्षयेदिति भावः तादृशः सन् स्वयमपि स्वयमेवारं शीघ्रं कपाटे अररे उद्घाट्य निरीय कामन्दिरान्निर्गत्य तस्याः केशरायाः सख्या प्रियङ्करया दत्तहस्तः गृहीतकरः सुललितगमनश्चारुगतिमान् स्त्र्युचितगतिमानित्यर्थः । नृवाह्यम् पुरुषवाह्यम् पृथुतरं विशालं याप्यायानं शिबिकामभजत् ॥ 128! अथ तस्य पञ्चनन्दिगृहप्राप्तिमाह-वाहीकैरितिवाहीकैरुह्यमानं प्रथममधिगतं पञ्चनन्दीभ्यगेहे - यानादुत्तार्य वेगात् प्रथमसहचरी स्वर्णवेत्रासनस्थम् । तं प्रोचे केशरे ! त्वं सहृदयहृदयाधीशसंयोगहेतुं __मन्त्रं तिष्ठ स्मरन्ती, भवति हि भविनां मन्त्रतो वाच्छितार्थ्ः॥129॥ वाहीकैः तज्जातीयैः शिबिकावाहकपुरुषैः उह्यमानम् शिबिकायां नीयमानम् प्रथमम् तदेव प्रथमं यथास्यात्तथा न तु प्राक्कदापि पञ्चनन्दीभ्यस्य गेहे अधिगतं प्राप्तम् प्रथमा पूर्वोक्ता सहचरी सखी प्रियङ्करा वेगाद् झटिति यानात् शिबिकाया उत्तार्य स्वर्णस्य वेत्रासने तिष्ठतीति तं तादृशं तं कामपालं केशरारूपं प्रोचे; किमित्याह केशरे ! त्वम् सहृदयस्य प्रियस्य हृदयाधीशस्य स्वप्राणेशस्य संयोगहेतुं सङ्गमसाधकं मन्त्रं स्मरन्ती हृदि जपन्ती तिष्ठ, ननु मन्त्रस्मरणेन किमिति चेत्तत्राह हि यतः भविनां प्राणिनाम् मन्त्रतः मन्त्रस्मरणतः वाञ्छितार्थः भवति अभीष्टसिद्धिर्भवति, मन्त्रस्यालौकिकशक्तिमत्त्वादिति भावः ॥ 129 ॥ . अथ मदिरायास्तत्रागमनमाह- तदिति-- तद्वाक्यश्रवणादनन्तरमसौ तस्यां गतायां तदा मन्त्रं कामरतीष्टसङ्गमकरं नामाऽस्मरत् सोऽप्यलम् । तत्कान्ता मदिराऽपि मातुलसुता श्रीकेशरायास्तदा 'ऽहूता शङ्खपुरादिहाऽऽगमदरं पाणिग्रहस्योत्सवे ॥ 130 ॥ असौ केशरारूपः स कामपालोऽपि तस्याः प्रियङ्कराया वाक्यस्य श्रवणादनन्तरं तस्यां प्रियङ्करायां गतायां सत्याम् तदा कामस्य रतेश्च इष्टं सङ्गमकर सङ्गमसाधकशक्तिमन्तं मन्त्रं अलमत्यर्थम् अस्मरन्नाम, नामेतिवाक्यालङ्कारे तदा तस्मिन्काले तस्य कामपालस्य कान्ता प्रिया श्रीकेशरायाः मातुलस्य सुता मदिरा अपि पाणिग्रहस्य केशराविवाहस्योत्सवे आहूता आमन्त्रिता सती अरं शीघ्रमेव शङ्खपुरादिह पञ्चनन्दिगृहे आगमदागता ॥ 130 ॥ Page #317 -------------------------------------------------------------------------- ________________ 296 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ मदिराकृतकेशरासमाश्वासनमाह- तस्येतितस्याग्रे सा निषोदमवददुदयकोष्णनिःश्वासपूर्व किं खेदं केशरे ! त्वं नियतिविनियते कार्यजाते तनोषि ? आस्ते ते जीवितेशः प्रियसखि ! सुकृती श्रीवसन्तः कलावा नित्यश्रौषं सखीभ्यो निजनगरगता सौख्यसम्पत्तिदाभ्यः ॥ 131 ॥ सा मदिरा तस्य केशरारूपस्य कामपालस्याग्रे निषध उपविश्य उदयन् निर्गच्छन् कोष्णः खेदादीषदुष्णः निःश्वासः पूर्वः यथास्यात्तथा उष्णं निःश्वस्येत्यर्थः । इदमवदत्, इदमिति किमित्याह- केशरे ! नियत्या भाग्येन विनियते नियन्त्रिते कार्यजाते कार्यमा सति किं खेदं तनोषि ! न कर्त्तव्यम् , स्वाधीने हि खेदो युक्तः, भाग्याधीने तु खेदान्न कोऽपि लाभ इति खेदस्त्याज्य इति भाव्ः। तत्प्रियवर्णनेन तामाह प्रियसखि ते तव जीवितेशः प्रियः वसन्तः वसन्तदेवः कलावान् कलाकुशलः सुकृती पुण्यवांश्चास्ते इतीत्थम् निजनगरगता स्वपुरस्यैवाहं मदिरा सौख्यस्य सम्पत्तिमाधिक्यं ददतीति ताभ्यः सुखदात्रीभ्यः सखीभ्योऽश्रौषम् ॥ 131 ॥ न केवलं तवैव प्रियवियोगः, किन्तु ममापोत्याह- मयेति-- मया प्रियवियोगजं प्रचुरदुःखमास्वादितं स्वयं खलु वदामि तत तब विधातुमाश्वसनाम् । विधिर्भजति वामतां किल तनोत्यनिष्टं ततो गतोऽयमनुकूलतां सखि ! मनीषितं दास्यति ॥ 132 ॥ मया मदिरयाऽपि प्रियवियोगजं प्रचुरदुःखमतिदुःखम् आस्वादितमनुभूतं खलु, तदनुभूतं दुःखम् तवाश्वसनां मनःशान्ति विधातुं कर्तुं स्वयं वदामि. समानदुःखे ज्ञाते मनोधैर्य बध्नातीति भावः । सखि ! किल यदा विधिः वामतां प्रतिकूलतां भजति श्रयति ततस्तदा अनिष्टं स्वानभिमतं तनोति, ततस्तदनंतरम् अनुकूलतां गतः विधिः मनीषितं स्वाभिमतं दास्यति, इण्टानिष्टे भाग्याधीने इति भावः ॥ 132 ॥ त्वचोऽपि ममदुःखमधिकमित्याह- किञ्चेति-- किश्च त्वं सखि ! वर्णनीयचरिता धन्याऽसि नूनं यथा ___'ऽलापालोकन सुखं सह मुहुः स्वप्रेयसाऽऽसादितम् । वृत्तं मेऽप्यतिदारुणं पुनरिंदं संश्रूयतां दुःश्रवं, ___स्वालीभिः सममेकदाऽगममहं श्रीशङ्खयक्षोत्सवे ॥ 133 ॥ सखि ! किञ्च त्वं केशरा नूनं निश्चयेन वर्णनीयचरिता स्तुत्यचरिता धन्या धन्यवादार्2या चासि, तत्र हेतुमाह- यथा त्वया केशरया स्वप्रेयसा स्वप्रियतमेन सह मुहुः वारंवारम् आला Page #318 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 297 पाऽऽलोकनजं सम्भाषणदर्शनजनितं सुखमासादितम् प्रापम्, ननु तर्हि त्वं कथमसीति चेत्तत्राह पुनः मे मम मदिरया इदं वक्ष्यमाणम् वृत्तमुदन्तोऽतिदारुणमतिभयंकरमतिकठिनं वा, अत एव दुःश्रवम् श्रोतुमपि दुःखं संश्रूयताम्, किन्तदित्याह- स्वालीभिः । निजसखीभिः सह अहं मदिरा एकदा श्रीशङ्खयक्षस्योत्सवे अगमम् गतवती ॥ 133 ॥ ननु तत्र किमभूदित्याकाङ्क्षायामाह -तत्रेतितत्राऽशोकपलाशिपल्लवचयं गृह्णन्तमेकान्ततो, मूलेऽशोकहामद्रमस्य तरुणं मूर्त्या स्मरं प्रैक्षिषि । ताम्बूलं प्रहितं सरागमनसा तस्मै वयस्ये ? मया, तेनाऽहं करुणारसाम्बुनिधिना व्यालेभतो रक्षिता ॥ 134 ॥ तत्र शङ्खयक्षोत्सवे एकान्तत एकान्ते अशोकस्य तदाख्यस्य महाद्रुमस्य मूले अशोकपलाशिनः अशोकवृक्षस्य पल्लवचयं किसलयपुञ्ज गृह्णन्तम् मूर्त्या स्वरूपेण कृत्वा स्मरं कामदेवतुल्यं तरुणं युवानं प्रैक्षिषि दृष्टवती, वयस्ये ! सखि ! मया मदिरया तस्मै यूने सरागमनसा सप्रेमहृदयेन ताम्बूलं प्रहितं सखीद्वारा प्रेषितम् । करुणा एव रसस्तस्याम्बुनिधिना सागरेण तेन तरुणेनाहं मदिरा व्यालान्मत्तादिभतो गजादक्षिताऽगोपि ॥ 134 ॥ ननु ततः किमभूदित्याह-भूय इति-- भूयो व्यालकरीन्द्रभीतिविधुरा नष्टा सखीभिः समं, पश्यन्ती पुनरेव तं बहुतरं प्रैक्षिष्यहं न क्वचित् । वारीमध्यगतेव तत्मभृति च स्तम्बेरमी विस्तृतो द्वेगा माणिमि गाढपञ्जरमिता सारीव दुःखार्दिता ॥ 135 ॥ भूयः पुनः व्यालान्मत्तात्करोन्द्राद्या भीतिस्तया विधुरा पीडिता सखीभिः समं नष्टा पलायिता पुनरेव मुहुर्मुहुः बहुतरं सविशेषं पश्यन्त्यपि अहं मदिरा तं तरुणं क्वचिदपि न प्रैक्षिषि दृष्टवती, तत्प्रभृति तदारभ्य च वारीमध्यगता आलानबद्धा स्तम्बेरमी गजस्त्री इव विस्तृतोद्वेगाऽत्युद्वेगवती गाढे dRr3हे पञ्जरे मिता बद्धा सारी शुकस्त्री इव दुःखेनार्दिता पीडिता प्राणिमि जीवामि, न तु सुखं जीवामि, परतन्त्रत्वात्प्रियवियोगाच्चेति भावः ॥ 135 / / प्रियदर्शनदौलभ्यमाह-विनेति विना स्वप्नं काऽपि प्रियसखि ! न पश्यामि तमहं, प्रसन्ने दैवेऽतः परमपि यदीक्षिष्यत इह । तनूकर्तुं दुःखं हृदि तव पुरः पोच्यत इदं, यथा दुःखी दुःखं कलयति तया नैव हि सुखी ॥ 136 ॥ शा. 38 Page #319 -------------------------------------------------------------------------- ________________ 298 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः । प्रियसखि ! केशरे ! अहं मदिरा तं प्रियं कामपालं स्वप्नं विना क्वाऽप्यन्यत्र जाग्रतीति भावः न नैव पश्यामि तदेकतानचित्ततया स्वप्ने सोऽनुभूयते, न तु जाग्रत्या, स्वप्नस्य जाग्रच्चिन्तिताऽनुगुणत्वादितिभावः एवञ्च तद्दर्शनं भाग्यादेव.संभावयामि, तदाह- यदि अथवा अतः अस्मात् कालात्परमग्रतः इहास्मिन् जन्मनि, दैवे भाग्ये प्रसन्ने अनुकूले सत्येव ईक्षिष्यतेऽपि तदर्शनसंभावनेति यावत्, ननु मदने तव स्वदुःखकथनेन को लाभ इति चेत्तत्राह- इदमनुभूयमानं हृदि दुःखं हृत्स्थं दुःखं तनकर्तुमल्पीकत्त लघूकर्तुमित्यर्थः तव केशरायाः पुरः प्रोच्यते, कथनेन हृष्टेभ्यो दुःखं लघूभवतीति भावः किञ्च सहानुभूत्या समाश्वासोऽपीत्याह- यथा हि दुःखी स्वयं दुःखितः दुःखं परकीयं दुःखं कलयति मनुते, सहानुभूतेरिति भावः तथा सुखी नैव, समानशीलाभावात्सहानुभूतेरभावादिति भावः ॥ 136 ॥ ____ त्वदधिक दुःखशीलतयाऽपि यथाऽहं धैर्यवती तथा त्वमपि धैर्य समाश्रयेत्याहतदिति-- तत् खेदमाशु विजहीहि मनः प्रसाद-संपादकं सखि ! समाश्रय धैर्यमेव । आराधितो विधिरयं तव शर्मदाता, नैतादृशस्य भवतीह कृतघ्नभावः ॥ 137 ॥ तत्तस्मात्स्वाधिकदुःखितामपि सधैया~ मां दृष्ट्वा आशु खेदं प्रियाप्राप्तिजं दुःखं विजहीहि त्यज, तथा, सखि ! मनःप्रसादसम्पादकं धैर्यमेव समाश्रय, धैर्येण हि दुःखं सह्यते, मनश्च स्वस्थं भवतीति भावः ननु न धैर्यमात्रणेष्टप्राप्तिरिति चेत्तत्राह- अयं मन्त्रजपात्मकः विधिरनुष्ठानम् आराधितः कृतः सन् तव केशरायाः शर्मदाता इष्टप्रदः, स्यादेवेति शेषः, धैर्यमास्थाय मन्त्र जप, तदेव समर्थयति इहास्मिन् विषये इष्टसाधनविधौ एतादृशस्य मन्त्रानुष्ठानादिप्रकारस्य विधेः कृतघ्नभावः निष्फलत्वं न नैव, भवति अपि तु फलप्रदत्वमेवेति भावः ॥ 137 ॥ अथ कामपालस्य स्वप्रकटनमाह-नीरङ्गीमिति नीरङ्गीमपनीय तामथ जगौ कामः स रङ्गान्विते !, यं त्वं काङ्क्षसि सर्वदा स च पुरा दृष्टपियस्तेऽस्म्यहम् । संयुक्ताऽस्त्यधुना वसन्तसुहृदा सा केशरा त्वं मये वैतस्याऽभिमतं विधेविदधतः किं वा विलम्बो भवेत् ॥ 138 ॥ अथ मदिरोक्तिश्रवणानन्तरम् स केशरारूपः कामः कामपाल: नीरङ्गीमवगुण्ठनमपनीयोत्सृज्य, प्रकटो भूत्वेति यावत् जगौ किमित्याह रंगान्विते ? त्वं मदिरा यं पुरुषं सर्वदा काङ्क्षसि इच्छसि स त्वत्कामनाविषयः पुरादृष्टश्चासौ प्रियश्च स तादृशश्च ते तव अहमहमेवास्मि ननु तर्हि केशरायाः किमिति यत्तत्राह सा तव सखी केशरा अधुना वसन्तेन तदाख्येन सुहृदा प्रियेण संयुक्ता मिलिताऽस्ति, वं मदिरा मया स्वप्रियेण कामपालेनैव, ननु Page #320 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 299 कथमित्थं जातमिति चेदचिन्त्यमहिमा विधिरित्याह एतस्य प्रसिद्धस्य विधेर्भाग्यस्य अभिमतमिष्टं विदधतः सम्पादयतः सतः को वा विलम्बो भवेत् ? न कोऽपीत्यर्थः अचिन्त्यमहिमात्वाद्विधिरभिमतं झटित्येव सम्पादयति, यदुक्तम्" आनीय झटिति घटयति विधिरभिमतमभिमुखीभूत" इति ॥ 138 ॥ नन्वेवमेतत् सम्प्रति किं विधेयमिति चेत्तत्राह-प्रेति-- प्रत्यासीदति सांपतं मियतमे ! वेलाऽपि वैवाहिकी, किश्चिद येन निरीयते झटिति मे तद् द्वारमुद्भावय । पश्चात्योपवनीयपक्षकमियं तस्याऽथ साऽदर्शयत्, तेनैव प्रययौ समं मदिरया कामः स कामातुरः ॥ 139 ॥ प्रियतमे ! सम्प्रति वैवाहिकी वेला विवाहमुहूर्तमपि प्रत्यासीदति आसन्नतामेति, अतः येन द्वारेण निरोयते निर्गम्यते तत्तादृशं किञ्चित्किमपि द्वारं मे मम झटिति उद्भावय दर्शय येनारमितो निर्गच्छाव इति भावः अथानन्तरमियं सा मदिरा तस्य कामपालस्य पाश्चात्यस्य गृहपश्चिमस्थस्योपवनस्य पक्षकं द्वारमदर्शयत्, ततश्च स कामः कामपालः कामातुरः रागातः सन् रागातुरस्य हि न किञ्चिदकर्त्तव्यमिवेत्यतः तेनैव द्वारेण मदिरया समं सह प्रययौ निर्गतवान् ॥ 139 ॥ अथ जिनपतिः कथामुपसंहरन्नाह-आयातस्येति-- आयातस्य पुरः पुरेऽत्र मदिरामाणेश्वरः केशराप्राणेशस्य समेत्य दारकलितोऽसौ पाप कामो मुदम् । प्राग्जन्मप्रियतावशाद् नरपते तौ ढौकने पञ्चक वस्तूनां तनुतोऽनिशं कलय तानग्रं निषण्णानिमान् ॥ 14 ॥ पुरः प्रागेव अत्रास्मिन् हस्तिनापुरे आयातस्यागतस्य केशरा प्राणेशस्य वसन्तदेवस्य मिलित्वा समेत्य, सम्बन्धसामान्ये षष्ठी दारकलितः प्रियासमन्वितः असौ कामः कामपालः मुदं प्राप नरपते ? कुरुचन्द्र ? तौ द्वौ वसन्तदेवकामदेवौ प्राग्जन्मप्रियतावशात् पूर्वजन्मप्रेमाधोनौ सन्तौ ढौकने तवोपहारेऽनिशं सर्वदा वस्तूनां पञ्चकम् पञ्चवस्तूनि तनुतः सम्पादयतः तानिमान् पूर्वजन्मप्रियानग्रं निषण्णान् उपविष्टान् कलय जानीहि ॥ 14 ॥ Page #321 -------------------------------------------------------------------------- ________________ 300 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः srgH। प्रियसङ्गमादिष्टं भुझ्वेत्याह-इष्टैरिति-- इष्टैरेभिः सह नरपते ! जाततत्त्वाबबोधस्तत्त्वं भोक्तुं प्रभवसि तरां सन्निधिस्थैनिकामम् । नेयत्कालं किमपि भवता भुक्तमेतानमत्वाऽभीष्टान् प्रीतान् सुकृतकरणे निर्निदानं सहायान् ॥ 141 ॥ नरपते ! कुरुचन्द्र ! जाततत्त्वावबोधः एतेनोक्तप्रकारेण वस्तुपञ्चकढौकनमर्मज्ञः सन् एभिरिहस्थैः सन्निधिस्थैः सद्भिः जातपरिचयैरिष्टैः प्रियैः सह तत्त्वं सारभूतं वस्तु भोक्तुमुपभोक्तुं निकामम् यथेच्छम् प्रभवसि तराम् समर्थोऽसि यद्वा निकामं भोक्तुमित्यन्वयः एतान् पार्श्वस्थान् अभीष्टान् प्रियान् प्रीतान् प्रसन्नान् सुकृतकरणे पुण्यविधौ निर्निदानम् निष्कारणं यथास्यात्तथा सहायान् उपकारकान् अमत्वा अज्ञात्वा भवता त्वया कुरुचन्द्रेण इयत्कालमेतावन्तं कालं किमपि न भुक्तम्, प्रियसङ्गतो भुक्तं भुक्तम् अन्यथा त्वभुक्तमेवेति भावः ॥ 141 ॥ अथ तेषां गृहगमनमाह-आकण्येति आकयेत्यथ पञ्च तेऽपि सहसाऽस्मार्षर्भवं प्राक्तनं, स्थेमप्रेमनिमित्तसख्यभणने साक्षित्वविद्योतकम् । श्रीशान्तिं कुरुचन्द्रभूमिपतिरप्यानम्य कल्याणदं, पामेम्णा स्वगृहे निनाय चतुरो बन्धूनिवेच्छुः सुखम् ॥ 142 ॥ अथानन्तरम् ते कुरुचन्द्रादयोऽयि इत्युक्तप्रकारमाकर्ण्य श्रुत्वा सहसा शीघ्रं प्राक्तनं भवं पूर्वान्म अस्मार्षुः तथा, श्रीकुरुचन्द्रभूपतिः स्थेम्नः स्थिरस्य प्रेम्णः निमित्तस्य सख्यस्य भणने कथने सत्यापने वा साक्षित्वविद्योतकम् साक्षिणं, सर्वज्ञत्वादिति भावः कल्याणदं श्रीशान्तिमानम्य प्रणम्य सुखमिच्छुः सन् प्राक् पूर्वजन्मनः प्रेम्णा बन्धूनिव चतुरः वसन्तदेवादीन् स्वगृहे निनाय नीतवान् ॥ 142 ॥ आसीच्छ्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे shriigunnbhdrmurisugururvidyaandiisaagrH| तच्छिष्येण कृते गतोऽसमरसः श्रीशान्तिवृत्ते महाकाव्ये श्रीमुनिभद्रसरिकविना सर्गोऽयमष्टादशः ॥ 143 ॥ Page #322 -------------------------------------------------------------------------- ________________ 301 mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । निगदसिद्धोऽयं श्लोकार्थः पाणिस्थं बदरं यथा कलयति द्रव्येण कालत्रये, पर्यायेण तथाखिलं जगदमुं शान्तिः सदा शान्तिदम् । नत्वाऽनुग्रहकाम्यया रुचिमता मधेहसर्ग मुदा, नाम्ना दर्शनसरिरेष शुभधीयाऽख्याति चाष्टादशम् ॥ इति श्रीमन्मुनिभद्रसूरिकृते श्रीशान्तिनाथचरिते शासनसम्राट्-सूरिचक्रचक्रवतिपरमसद्गुरुश्रीमद्विजयनेमिसूरीश्वर पट्टालङ्कारावाप्तन्यायवाचस्पति-शास्त्रविशारदविरुदाचार्यश्रीविजयदर्शनसूरीश्वर सन्दब्ध प्रबोधिनी व्याख्यायामष्टादशः सर्गः समाप्तः ॥ 0000300 000000000 900000/. CcV Page #323 -------------------------------------------------------------------------- ________________ अहम् ॥ अथ एकोनविंशः सर्गः ॥ सर्गादौ मङ्गलमारचन शान्ति स्ताति-पृथ्व्यामिति पृथ्व्यां यस्मिन् संप्रवृत्ते विहारं, कर्तुः साग्रे योजनानां शतेऽपि । नेशुस्तूर्ण मारिदुर्भिक्षरोगाः, स श्रीशान्तिः श्रेयसे भूयसे वः ॥ 1 ॥ यस्मिन् श्रीशान्तौ पृच्या विहारं पादचारेण भ्रमणं कत्त, देशनादिना लोकानुग्रहायेति भावः । सम्प्रवृत्ते सति, साग्रे साधिके योजनानां शतेऽपि चतसृषु दिक्षु प्रत्येकं पञ्चविंशतिर्मध्ये मारयश्च दुर्भिक्षं च तादृशा अन्ये चापि रोगाः तूर्ण नेशुः शान्ताः तीर्थकृतोऽचिन्त्यातिशयवत्वादिति भावः । स तादृशोऽलौकिकमहिमा श्रीशान्तिः तदाख्यतीर्थकद्वो युष्माकम् वाचकानां श्रोतृणां च भूयसे प्रचुराय श्रेयसे कल्याणाय, भूयादिति शेषः ॥ 1 ॥ अथ त्रयोदशभिः कुलकेन लोकोपकृतिक्रियावर्णनमुखेन श्रीशान्तेविहारमाह-प्रामी. जानामिति ग्रामीणानां नागराणामिवाऽवन्तश्चित्तं हर्ष निर्विशेष प्रयच्छन् । साम्योत्कर्ष संपपन्नस्य दूरं, क्षेत्रज्ञस्याऽवस्थितेस्तत्त्ववृत्त्या ॥ 2 ॥ अन्तश्चित्तं मनसि साम्योत्कर्ष सर्वप्राणिषु समताऽतिशयम् दूरमतिशयेन सम्प्रपन्नस्याश्रिसस्य क्षेत्रज्ञस्य स्वात्मनः "क्षेत्रज्ञ आत्मा पुरुष" इत्यमरः । तत्त्ववृत्त्या स्वस्वभावानुरूपेण, कषायादिसकलमलक्षयादिति भावः, तत्र च समताश्रयणं हेतुरिति पदार्थहेतुकं काव्यलिङ्गम् । अवस्थितेरवस्थानाद्धेतोः नागराणामिव ग्रामीणानाम् नागराणाम् ग्रामीणानां चेत्यर्थः । निर्विशेषं निरतिशयं हर्ष प्रयच्छन् ददानः, व्यहार्षीदित्यग्रिमेणान्वयः, एवमग्रेऽपि बोध्यम् । यो हि समताश्रितो विशुद्धात्मा च, तं दृष्ट्वा जनास्तुष्यन्तीत्येवमुक्तिरिति ध्येयम् ॥ 2 ॥ कषायनाशाय तद्देशनाप्रवृत्तिमाह-विश्वेति विश्वारामं ताप्यमानं कषायज्वालाजिह्वज्वालजालेन कामम् । सिञ्चन्नुच्चैर्देशनावारिपूरैबिभ्रत्स्वच्छं शम्बरं वारिदो वा ॥ 3 ॥ Page #324 -------------------------------------------------------------------------- ________________ A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 303 कंषायाः क्रोधमानमायालोभाः ज्वालेव जिह्वा यस्य सोऽग्निः स इव, तापकत्वादिति भाव्ः। तस्य ज्वालानां जालेन कलापेन, कषायजनितप्रवृत्तिभिरित्यर्थः । काममत्यर्थम्; ताप्यमानम् भर्यमानम्, पीड्यमानमिति यावत्, विश्वमाराम उपवनमिव, तम्, लक्षणया विश्वस्थलोकमित्यर्थः । देशना उपदेशवाचः वारिपूराः जलप्रवाहा इव तैः स्वच्छं निर्मलं निरतिचारश्च शम्बरं जलम् "नीरक्षीराम्बुशम्बर" मित्यमरः । उपमेयपक्षे सशयोः श्लेषात् सम्बरम् सर्वथा आश्रमनिरोधात्मकं सर्वविरितिरूपं चारित्रमित्यर्थः, बिभ्रत् धारयन् वारिदो वः जलधर इव, उच्चैः अत्यन्तं सिञ्चन् प्लावयन् वर्षन् क इवेत्यत आह-यथा हि वारिदवर्षणेन आरामतापविलोपः, तथा तीर्थकद्देशनया कषायोपशमेन कृत्वा लोकमनस्तापविलोप इति भावः ॥ 3 ॥ देशनया न तापलोपमात्रम् किन्तु प्रबोधोऽपीत्याह हृत्वेति-- हृत्वा विश्वव्यापि मोहान्धकारं वागुस्रोधैर्बोधयन् भव्यपद्मान् । भिन्दनू सर्व लोककोकस्य शोकमादित्यो वा विप्रलम्भप्रभूतम् ॥ 4 ॥ वाचः देशनागिरः उम्रौघाः मोहान्धकारनाशकत्वात् किरणकलापा इव तैः कृत्वा "किरणोसमयूखांशुगभस्तिवृष्णिरश्मयः' इत्यमरः । विश्व व्याप्नोतीति स सर्वलोकगतश्चासौ मोहः अनात्माऽऽत्मीयेषु आत्मात्मीयबुद्धिः, स अंधकारः इव ज्ञानावरकत्वात्स च तम्, हृत्वा दूरीकृत्य, अत एव, भव्याः प्रबोधैकधर्मत्वान्पमानीव तान्, बोधयन् विकासयन् सम्यक्त्वववतः कुर्वश्च, विप्रलम्भात्तीर्थान्तरीयकृतान्नानायुक्तिप्रयुक्तिभिर्विप्रतारणात्, तेषां मिथ्यात्वादिति भावः, प्रभूतम्, जातम्, अथ च दिवाऽपि मेघराहूपरागादिभिः रात्रिभ्रान्त्या वियोगजम्, लोकः कोकः चक्रवाक इव तस्य सर्व शोकम् दुःखम् भिन्दन् नाशयन् आदित्यो वा सूर्य इव, व्यहार्षीत् । उपमा ॥ 4 ॥ अथ तस्य छत्रत्रयधारण वर्णयति-वृत्तत्वेति वृत्तत्वाइनिर्मलत्र्यातपत्रोव्याजाद् मौलेरूद्धमाकाशदेशे । प्रागाराद्धां धारयन् सुत्रिरत्नी काशं वाल्यापयन् विश्वमध्ये ॥ 5 ॥ मौलेर्मस्तकस्योर्ध्वमुपरि आकाशदेशेऽवकाशे वृत्तत्वभ्राड् वर्तुलाकारा या निर्मलाऽवदाता त्र्यातपत्री छत्रत्रयं तस्या व्याजान्मिषात् प्राक् पूर्वकाले आराद्धां सेविताम् सुत्रिरत्नीम् सम्यग् दर्शनज्ञानचारित्ररूपरत्नत्रयं धारयन् विश्वमध्ये कार्तज्ञं कृतज्ञतां ख्यापयन् प्रकटयन् वेव, सिद्धयर्थ प्रागा Page #325 -------------------------------------------------------------------------- ________________ 304 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः srgH। राद्धाम् त्रिरत्नीम् साम्प्रतं कृतकृत्योऽपि धारयाम्येवेति कुतज्ञोऽहमेव, न तु अकृतज्ञः, अत्यागादिति भावः ॥ 5 ॥ अथ तद्ध्वजं वर्णयति-उद्दामोद्यदिति उद्दामोद्यच्छौर्यवीर्यप्रचण्डमोहात् त्रासाच्छिष्यवर्गस्य पूर्वम् । भग्नज्ञानाऽहानविज्ञानहेतोरुवीकृत्योद्भावयन् स्वध्वजं वा ॥ 6 ॥ पूर्व सम्यक्त्वप्रतिपत्तितः प्राक, शिष्यवर्गस्य उद्दामानि उच्छृङ्खलानि निग्रहीतुमशक्यानीति । यावत्, उद्यन्ति वर्धमानानि च शौर्याणि वीर्याणि च यस्य स चासौ प्रचण्डोऽनभिभवनीयो मोहश्च तद्रूपात् त्रासात् भग्नज्ञानत्वात् लुप्तविवेकत्वाद् हेतोरेव शिष्यवर्गस्य आह्वानस्य विज्ञानम् ज्ञानम् तद्धेतोस्तदर्थम् मा बिमेहि, आगच्छ मत्पार्श्वम् अत्र च सम्यग्दर्शनादिरत्नत्रयप्राप्तिः समस्तमोहव्यपोहश्च तव स्यादित्येवमासानं करोमीति ज्ञानार्थमित्यर्थः, वा इव स्वध्वजम् ऊन्वीकृत्य उत्संस्थं कृत्वा उद्भावयन् प्रकटयन्, व्यहार्षीत्, उत्प्रेक्षा ॥ 6 ॥ अथ विहारप्रकारमाह-पादेति पादाब्जाधः स्वर्णपद्मानि कुर्वन् svptnshriijaagruukmmaanni| सर्वोत्कृष्टं निःस्पृहत्वं ब्रुवाणो निर्वाणस्य पापणे लग्नकामः ॥ 7 ॥ पादाब्जे इव तयोरधः अधस्तात् पादतले इत्यर्थः, स्वा स्वकीया या प्रत्ना अतिप्राचीना "पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः" इत्यमरः श्रीः तया जागरूकाऽतिप्रकटा प्रभा येषां तानि तादृशानि स्वर्णपद्मानि स्वर्णकमलानि कुर्वन्, तीर्थकृत्पादन्यासस्थाने देवैः प्रागेव स्वर्णकमलप्रस्तरणादिति भावः अत एव सर्वोत्कृष्टमनन्यासाधारणं निःस्पृहत्वं निस्तृषत्वं ब्रुवाणः कथयन्निव, सर्वे सुवर्णार्थं स्पृहयन्ति, अहं तु वोतरागत्वात्तत्पादतले कृत्वा तृणाय मन्ये मोहक्षयचिकीर्षा चेत्तदा त्वमपि तथा मन्यस्वेति भावः । तथा निर्वाणस्य मोक्षस्य प्रापणे जना मुञ्चन्त्वित्येवम् लग्नकामः समीहमानः, परमकारुणिकत्वादिति भावः । व्यहार्पोत्, अत्र स्वर्णपद्मपादाधःकरणस्य निःस्पृहत्वकथने हेतुत्वोपगमाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ 7 ॥ अथ तद्धर्मचक्रं वर्णयति-अग्रे इति अग्रे स्फूर्जद्धर्मचक्रेण सूर्य जित्वा भाता बिभ्रताऽऽरासहस्रम् । विश्वस्यान्ध्यं निर्विशङ्कं वितन्वद् मोहध्वान्तं निम्नता राजमानः ॥ 8 ॥ * मोहः ध्वान्तमिव तत् निम्नता नाशयता, अत एव, सूर्य जित्वाऽभिभूय, भाता प्रकाशमानेन, सूर्यो हि ध्वान्तमेव नाशयति, न तु मोहन्वान्तमिति ततोऽयमधिक इति भावः । आराणाम Page #326 -------------------------------------------------------------------------- ________________ 305 A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् राणां सहस्रं बिभ्रता धारयता, सहस्रारेणेत्यर्थः । अग्रे स्फूर्जता विज्रम्भमाणेन धर्मचक्रेण राजमानः शोभमानः, विश्वस्य मोहान्धस्य सर्वस्यान्ध्यं मोहदृष्टिविलोपरूपम् निर्विशङ्कमसंशयम् वितन्वन् कुर्वन् व्यहार्षीत् ॥ 8 ॥ अथ तस्य चामरवीजनमाह-शक्रेति शक्रेशानस्त्रीप्रमोदप्रमुक्तलाजाऽऽभाभ्यां सर्वदा चामराभ्याम । जम्बूद्वीपान्तर्गतानुष्णरश्मिद्वैतज्योत्स्नानिर्जय वीज्यमानः ॥ 9 ॥ शक्रेशानयोः स्त्रीभिः तत्रैव देवीनां सद्भावादिति भावः प्रमोदात्प्रमुक्ता विकीर्णा लाजा इवाभात इति ताभ्यां लाजवद्रवलाभ्याम् चामराभ्याम् जम्बूद्वीपान्तर्गतयोः अनुष्णरश्म्योः चन्द्रयोर्यद् द्वैतं द्वित्वं चन्द्रद्वयस्य । ज्योत्स्नायाः चामरद्वयरूपम् देन कृत्वा ज्योत्स्नायाः व्योमचन्द्रद्वयचन्द्रिकायाः निर्जयोऽभिभवनं यथास्यात्तथा सर्वदा वीज्यमानः, व्यहार्षीत् ॥ 9 ॥ अथ गन्धर्वादिस्तुतिमाह-गन्धर्वेति गन्धर्वोधः सुस्वरैर्गीयमानः श्रद्धाशुध्दैश्चारणैः स्तूयमानः । आकाशस्थैः खेचराणामधीशैः स्वीयस्त्रीणां दर्यमानोऽङ्गुलीभिः ॥ 10 ॥ गन्धर्वाणामौधैः समूहैः सुस्वरैः श्रुतिप्रियैः स्वरैः कृत्वा गीयमानः कीर्त्यमानः श्रद्धाशुद्धैः श्रद्धालुभिश्चारणैः मागधैः स्तूयमानः आकाशस्थैः खेचराणां विद्याधरादीनामधीशैः स्वीयस्त्रीणाम् विद्याधरादिपत्नीनामङ्गुलिभिः दर्यमानः व्यहार्षीत् ॥ 10 ॥ अथ तस्य धादिप्रवृत्तिमाह-सौरे इति सौरे मार्गे दुन्दुभिध्यानपूर्व धर्मस्थानं वासयन् सर्वतोऽपि । देशत्यागं निर्दिशंश्चापि पापव्यापाराणामेकवारं स्वतोऽपि ॥ 11 ॥ स्वतः आत्मनाऽपि एकवारम् युगपदेव सर्वतोऽपि सर्वत्रैव सौरे सूर्यसम्बन्धिनि मार्गे पथि आकाशे इत्यर्थः । दुन्दुभिध्वानः पूर्वं यथास्यात्तथा, धर्मस्थानं समवसरणं वासयन् आश्रयन् धर्मस्थानवासनकाले युगपदेव सर्वत्रैवाकाशे दुन्दुभयः स्वयमेव नदन्तीति चित्रमेषोऽतिशय इति भावः । पापव्यापराणां हि देशतः त्यागः तं, चकारात्सर्वतत्यागं चेति भावः । निर्दिशन्नुपदिशंश्चापि, व्यहार्षीत् ॥ 11 ॥ अथ भव्यानां तत्कृतसम्यक्त्वप्रापणमाह भव्येति भव्यक्षेत्राभ्यन्तराले कुकर्मदावप्लुष्टे बोधसीरेण कृष्टे । स्वच्छोदश्चद्भावनाऽम्भःपसिक्ते सम्यक्त्वाख्यं बीजमेकं वपन ज्ञ्य्ः॥12॥ - zA0 39 Page #327 -------------------------------------------------------------------------- ________________ 306 श्रीशान्तिनाथमहाकाव्यम्-एकोनविंशः सर्गः । कुकर्महिंसादिरूपः दावो दावानल इव तेन प्लुष्टे दग्धे भव्याः क्षेत्राणीव तदन्तराले मध्ये बोधः सद्बोधः सीरो हल इव तेन कृष्टे कृतसंस्कारे सति स्वच्छैनिमलैः उदञ्चद्भिरुच्छलद्भिः भावना अभासीव तैः प्रसिक्ते कृतसेके च सति सम्यक्त्वाख्यमेकमासाधारणं बीजं वपन ज्ञः ज्ञानी स ती कृव्यहार्षीत् उपमा ॥ 12 ॥ अथ प्रवृत्त्यन्तरमप्याह-प्रेति प्रादक्षिण्यं शाकुनानां प्रकुर्वन् दाक्षिण्यं वा रोपयंस्तन्मनःसु । मिथ्यादृष्टीन् कण्टकौघानिवाराद् माहात्म्येनाऽवाङ्मुखान् निर्मिमाणः ॥ 13 ॥ शाकुनानां पक्षिगणानाम् प्रादक्षिण्यं प्रकुर्वन् यथा पक्षिगणा अपि प्रभुप्रदक्षिणं कुर्वन्तीत्येवं स्वमहिम्ना तथा विदधन् तथा तेषां शाकुनानां मनःसु दाक्षिण्यं नम्रतां रोपयन् स्थापयन् नम्रः सन् हि श्रद्धालुर्भवतीति भावः तथा अवाङ्मुखान् कण्टकौघानिव यथा यत्र भगवान् विहरति तत्र स निखिलकण्टकानधोमुखान् स्वमहिम्ना कुर्वाण इव मिथ्यादृष्टीन् जिनोक्तत्त्वाऽश्रद्धालन् तत्कृतपूर्वपक्षरूपाणामनिवारादशक्त्याऽनुत्तरणाद्धेतोः माहात्म्येन स्वातिशयमहिम्ना अवाङ्मुखान् पराजितान् लज्जानम्रमुखान् निर्मिमाणः कुर्वाणः, व्यहार्षीत् ॥ 13 ॥ अथ विहारदेशमाह-नम्रीति नम्रीकुर्वन् वर्त्मगान् शालसङ्घान् सम्यक्त्वाट्यान् श्रावकौघानिवाऽऽरात् । तत्राथाऽर्हन् श्रीसुराष्ट्राख्यराष्ट्रे स्वामी राजन् प्रातिहार्यैर्व्यहार्षीत् ॥ 14 ॥ अथ स्वामी अर्हन् तीर्थकृत्, तत्र प्रसिद्ध श्रीसुराष्ट्राख्यदेशे प्रातिहायः अष्टभिरशोकादिभिः प्रसिद्धैः प्रातिहार्यैः राजन् शाभनानः आरात् दूरे समीपे च,सर्वत्रेत्यर्थः "आरादूरसमीपयोः" इत्यमरः सम्यक्त्वाड्यान् सम्यक्त्वसंपन्नान् श्रावकौघान् श्रावकसमूहानिव वर्त्मगान् मार्गस्थान् शालसङ्घान् वृक्षसमूहान् नम्रीकुर्वन् , विहारसमये तेषां पुष्पफलभरनम्रतयेत्थमुक्तिः व्यहार्षीत् ॥ 14 ॥ कुलकम् । अथ सौराष्ट्र वर्णयति-अध्वेति-- अध्वन्यानामाशु यत्रारघटाश्चीत्कारेण श्रोत्रमार्ग गतेन । खेदच्छेदं कुर्वते पूर्वमेव पश्चादापः शीतलाश्चातपेऽपि ॥ 15 ॥ यत्र सौराष्ट्रे आतपे खरकरेऽपि अरघट्टाः जलयंत्राणि पूर्वमेव चीत्कारेण जलोदञ्चनजनितारावेण श्रोत्रमार्ग कर्णविवरं गतेन प्राप्तेन सता अध्वन्यानां पथिकानाम् खेदच्छेदं क्लमापनयमाशु कुर्वते शीतला आपो जलानि च पश्चात् क्लान्ताः तृषिताश्च पथिकाः प्रथममरघट्टशब्दं श्रुत्वैव तृप्यन्ति पश्चादद्भिरित्यत्र सुश्रवा अरघट्टशब्दाः शीतलाश्चाप इति तृषाविच्छेदका इति भावः ॥ 15 ॥ Page #328 -------------------------------------------------------------------------- ________________ mA0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम 307 अर्थ तत्रत्यसमुद्रं वर्णयति-प्रेमोत्कर्षमिति-- प्रेमोत्कर्ष बिभ्रतोऽपत्यरूपे निःसामान्यं बालकालेऽपि चन्द्रे । पारावारात् पुत्रवात्सल्यमेतद् यस्मएणिल्लोकैरीक्षितं शिक्षितं च ॥ 16 ॥ यस्मिन् सौराष्ट्र बालकालेऽपि उदयकालेऽपि, द्वितीयादितिथौ वा अपत्यरूपे पुत्ररूपे चन्द्रे समुद्राच्चन्द्रोत्पत्तिरिति पौराणिकाः । निःसामान्यमसाधारणं प्रेमोत्कर्षप्रेमातिशयम्, चन्द्रं दृष्टोदधौ वेला समायातीतीथमुक्तिः बिभ्रतः धारयतः पारावारात् समुद्रात्सकाशात् एतत्सर्वानुभूतं पुत्रे विषये वात्सल्यम् लौकैरीक्षितं दृष्टं शिक्षितमधिगतञ्च, कथमन्यथा सर्वे पुत्रे स्निह्यन्तीति भावः अत्र लोका इतरविलक्षणापत्यवत्सला इत्यर्थः अत्र पुत्रवात्सल्यस्य समुद्रात् शिक्षणमुत्प्रक्ष्यतेऽध्यवस्यते वेति उत्प्रेक्षाऽतिशयोक्तिर्वा ॥ 16 ॥ अथ तत्रत्यलोकानां-गुणान्तरमाह गम्भीरेति-- गम्भीरत्वं यत्र लोकैरुपात्तं नूनं भक्तया सन्निधिस्थात् समुद्रात् । लक्ष्मीव्रत्त्वं चापि, किं वा महान्तो नैवाऽऽराद्धाः संप्रयच्छन्त्यतुच्छम् ॥ 17 यत्र सौराष्ट्र लोकैः सन्निधिस्थात्समीपस्थात्समुद्रात्सकाशात् भक्त्या आराधनया कृत्वा गम्भीरत्वं धीरबुद्धित्वम् लक्ष्मीवत्त्वमैश्वर्यञ्चापि उपात्तं गृहीतम् ननमत्प्रेक्षे समद्र उभयोः सत्त्वादिति भावः ननु भवतु समुद्रे तदुभयम् किमिति तेन तेभ्यो दत्तमित्यतोऽर्थान्तरं न्यस्यति किमिति महान्तः विशालाशयाः आराद्धाः सेविताः सन्तः किं कतरं वा अतुच्छम् सारवद् द्रव्यादि नैव सम्प्रयच्छन्ति ददति ! अपि तु सारवदपि पूर्वमेव ददतीत्यर्थः इदमेव महत्त्वमिति भावः ॥ 16 ॥ अथ तत्रातिथिसत्कारिणो जना इत्याह-दृष्टेति-- दृष्ट्वा सन्तो यत्र कूपान्तोघटाश्चीत्कारस्य च्छ्द्म्नौचित्य्भाज्ः। अभ्यायातं स्वामिनः शिक्षयेव पृच्छन्त्येव स्वागत पान्थवर्गम् ॥ 18 ॥ यत्र सौराष्ट्रे कूपारधट्टाः कूपे योजितानि जलयन्त्राणि स्वामिनः जलयन्त्रपतेः शिक्षयोपदेशेनेव औचित्यभाजः सन्तः औचितीज्ञाः भूत्वा चीत्कारस्यारावस्य च्छद्मना छलेन पान्थवर्गम् अतिथिमभ्यायातमागतं दृष्ट्वा एव न तु विलम्बेन स्वागतं पृच्छन्ति आगतेऽतिथौ तत्स्वागतादिपृच्छाया लोकाचारत्वादिति भावः अतिथिवत्सलास्तत्रत्यलोका इत्यर्थः उत्प्रेक्षाऽलङ्कारः ॥ 18 ॥ तत्र पानादिसमृद्धिमाह-पीत्वेति-- पीत्वा क्षीरं लागलीनां फलानां खजूराणां माधवीनां च स्न्त्ः। लब्ध्वाऽऽस्वादं नागवल्लीदलानां यं मूर्धानं धूनयन्तः स्तुवन्ति ॥ 19 ॥ Page #329 -------------------------------------------------------------------------- ________________ 308 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः सन्तः गुणज्ञाः क्षीरम् दुग्धम् पानीयं च पीत्वा "नीरक्षीराम्बु" इति "दुग्धं क्षीरं पयः" इति चामरः लागलीनां लवलीनां खजूराणां स्वनामप्रसिद्धानां माधवीनां च फलानाम् नागवल्लीदलानाम् ताम्बूलपत्राणां च आस्वादं लब्ध्वा उपभुज्य चेत्यर्थः मूर्धानं मस्तकं धूनयन्तः कम्पयन्तः यं सुराष्ट्रदेशं स्तुवन्ति स्वादेन तृप्ताः सशिरःकम्पं प्रशंसन्ति लोका इति स्वभावः ॥ 19 ॥ अथ तत्र विलक्षणवस्तुसम्प्राप्तिमाह-यस्मिन्निति-- यस्मिन्नानैर्नालिकेरप्रमाणैर्माधुर्येणेवाङ्गजैः शर्करायाः । राजास्वाधैर्विस्मयः कस्य न स्याद् दृष्ट्वाऽपूर्व वस्तुचित्रं यतोऽत्र ? ॥ 20 ॥ यस्मिन् सुराष्ट्रदेशे नालिकेरप्रमाणैः नालिकेरवन्महद्भिः नालिकेरतुल्याकारैः माधुर्येण कृत्वा शर्करायाः सिताविशेषस्य खण्डशर्करेति प्रसिद्धायाः अङ्गजैः पुत्रैरिवोत्प्रेक्ष्यमाणैः राजभिरेव अतिदुर्लभत्वादास्वाद्यैरुपभोग्यैः आत्रैः स्वानामप्रसिद्धफलैः अत्र लोके चित्रं नानाप्रकारमपूर्वमननुभूतं वस्तु दृष्ट्वा कस्य विस्मयो न स्यात्, अपि तु स्यादेव, यतः सर्वो हि अपूर्वमद्भुतं च दृष्ट्वा विस्मयत एवेति भावः ॥ 20 ॥ अथ तत्र जिनमन्दिरसमृद्धिमाह-लोका इति लोका दृष्ट्वा यत्र देवाधिदेवं श्रीनाभेयं चन्द्रभं चाऽपि नेमिम् । श्रद्धाऽऽवेशात् तीर्थयात्रासमेता मन्यन्ते स्वं जन्म सत्यं कृतार्थम् ॥ 21 ॥ यत्र सुराष्ट्रदेशे तीर्थयात्रया समेताः सहिताः समागताः लोका यात्रिकाः देवाधिदेवं श्रीनाभेयम् , घृषभनाथं, शत्रुञ्जयपर्वते इति भावः चन्द्रभं चन्द्रप्रभम् सोमनाथपाटणे, नेमि चापि नेमिनाथञ्चापि, गिरिनारगिरौ दृष्ट्वा, श्रद्धाया आवेशादावेगात् स्वं जन्म सत्यं वस्तुतः कृतार्थ कृतकृत्यम् जन्मन एतन्मुख्यं फलं यदेतेषां दर्शनमित्येवमिति मन्यन्ते e21॥ अथ तत्र वासःसमृद्धिमाह-किमिति-- कि रत्नानां खानिरत्रास्ति यद्वत् सद्रूपाणां वाससां किं नु तद्वत् ? / संप्राप्यन्ते तान्यहो ! वान्छितानि यस्मादित्यूह व्यधुर्यत्र पान्थाः ॥ 22 ॥ अत्र सुराष्ट्रे यद्वत् यथा रत्नानां खानिराकरोऽस्ति, किं तद्वत्तथा सद्पाआणां सदाकाराणां वाससां नु किं खानिरस्ति, ननु कुत एष वितर्क इतिचेत्तत्राह अहो इति सानन्दाश्चर्यो यस्माद्धेतोः तानि वस्त्राणि रत्नानि च वाञ्छितानि इच्छानुकूलानि सम्प्राप्यन्ते इतीत्थम् पान्थाः यात्रिकाः यत्र सौराष्ट्रे अहं वितर्क व्यधुः कृतवन्तः, रत्नानां वाससां चात्र सौलभ्य भेति समृद्धोऽयं देश इति, ॥ 22 ॥ अथ तत्रत्यसर्वसमृद्धिं वर्णयति वास इति : वासश्चित्रं भोजनं देवभोज्यं वाहा रम्या भानुवाहोपमानाः । लक्ष्मीरूपा योषितो यत्र नूनं साक्षात् पुण्यश्रीफलं दृश्यते ज्ञैः ॥ 23 ॥ Page #330 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 309 वासो वस्त्रं चित्रं नानाविधमाश्चर्यकरञ्च, भोजनं भोज्यान्नपानादि देवेन भोज्यम् देवभोज्यम्, दिव्यमित्यर्थः, एवञ्च वस्त्रान्नोत्कर्ष उक्तः, वाहा अश्वाः रम्याः मनोहराः, उत्कृष्टा इत्यर्थः, तथा चोपमामाह भानुः सूर्यस्तस्य वाहा उपमानं येषां ते तादृशाः तथा, योषितः स्त्रियः लक्ष्मीरूपाः लक्ष्मीतुल्य सुन्दर्यः, इत्येवं झइ विज्ञैः साक्षात् पुण्यश्रियः फलमिव नूनं दृश्यते उत्प्रेक्ष्यते नहि पुण्यं विना तादृशविलक्षणवस्तु सम्पत्तिरिति भावः ॥ 23 ॥ अथ तत्राहिंसादिसाम्राज्वमाह-ख्यात इति-- ख्यातो मारः केवलं पुष्पचापे व वां दारा इत्ययं शब्दयोगः कृष्णे वर्णे काल एवास्ति चैते नैवाऽन्यार्थे विश्रुता यत्र शब्दाः ॥ 24 ॥ यत्र सौराष्ट्रे मारः मारशब्दः केवलं पुष्पचापे कामे ख्यातः, पर्यायत्वात्, यथा, दारा इत्ययं शब्दयोगः शब्दप्रयोगः वध्वां भार्यायाम्, केवलमिति सम्बध्यते, तथा, कृष्णे वर्णे एव कालः कालशब्दोऽस्ति, कालशब्दप्रयोगः, एते चोक्ताः शब्दाः अन्यत्रार्थेऽर्थान्तरे नैव विश्रुताः प्रयुक्ताः, हिंसाद्याभावात् मारशब्दस्य परदारणावभावात् , दारशब्दस्य सुखेन व्यतीयमानस्य कालस्यानवबोधात् समयात्मककाले कालशब्दस्य, अकालमरणादेर्दुष्कालस्य चाभावाच्च कालशब्दस्य चार्थान्तरे प्रयोगासम्भवादेव न प्रयोग इति गूढार्थः कुलकं दशभिः ॥ 24 ॥ अथ तीर्थकृतः शत्रुञ्जयपर्वताद्यारोहणमाह-अध्येति-- अध्यारुक्षत् तीर्थकृच्छान्तिनाथः पुण्याम्भोजोद्बोधने द्वादशात्मा । स्वर्णस्तम्भच्छायया दृश्यमानोऽन्तःशत्रुद्विट् तत्र शत्रुब्जयाद्रिम् ॥ 25 ॥ तत्र सौराष्ट्र पुण्यरूपस्याम्भोजस्य कमलस्य उद्बोधने विकासने प्रचारणे द्वादशात्मा दिवाकरः "आदित्यो द्वादशात्मा दिवाकरः" इत्यमरः । अन्तःशत्रून् कामादिषड्रिपून् द्वेष्टीति सोऽन्तःशत्रुद्विट् वीतरागः स्वर्णस्तम्भस्य छायया कात्या "छाया सूर्यप्रिया कान्तिः' इत्यमरः । दृश्यमानः उपलक्ष्यमानः तीर्थकृत् शांतिनाथः शत्रुञ्जयादिमध्यारुक्षदारूर्3हवान् ॥ 25 ॥ अथ शत्रुञ्जयं वर्णयन् तत्रौषधीसम्पत्तिमाह-योति यत्रौषध्यो दीपवत् प्रज्वलन्त्यस्तम्यां नित्यं तैलसम्बन्धवर्जम् । सीमस्थानां हृन्दि विस्मापयन्त्यो दीपाधानं पर्व संस्मारयन्ति ॥ 26 ॥ यत्र शत्रुञ्जयपर्वते तम्यां रात्रौ "रजनी यामिनी tamI"tyamaraH । नित्यं सर्वदैव, तैलसम्बन्धवजम् तैलं विनैव दीपवत्प्रज्वलन्त्यः ओषध्यः, अत एव विस्मापयन्त्यः विस्मयं कारयन्त्यः, तैलं विनैवज्वालानामिति विस्मय इति भावः सीमस्थानां तत्पर्वताभितः समीपस्थानां दीपा आधीयन्ते अस्मिन्निति Page #331 -------------------------------------------------------------------------- ________________ 310 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः srgH। तदीपाधानं दीपावलोति ख्यातं पर्व स्मारयन्ति, एतेन तत्र दीप्राणामोषधीनां प्राचुर्यमुक्तम् तैलसम्बन्धवर्जनरूपाधिकार्ययोगादधिकाऽलङ्कारः ॥ 26 ॥ अत्र तत्र पर्वते मेघावस्थानमाह-अम्भोदेति अम्भोदानां पंक्तिरालम्बनस्याऽभावायोम्नि shraantimaalmbmaanaa| अध्यासीना यस्य सानूनि नूनं भ्रान्त्युच्छेदाद् निर्वृति विन्दतेऽरम् ॥ 27 ॥ अम्भोदानां मेघानाम् पङ्क्तिः माला ब्योम्नि आकाशे आलम्बनस्याधारस्याभावात् श्रान्ति सततं भ्रान्त्या क्लममालम्बमाना प्राप्ता सती यस्य सानूनि प्रस्थानि अध्यासीना आश्रयमाणा, एतेन शत्रुञ्जयस्य मेघप्रचारदेशापेक्षयाऽप्यधिकमुच्चस्त्वं सूचितम् । नूनं निश्चितमरं शीघ्रमेव भ्रान्तेः पवनकृतभ्रमणरूपायाः श्रमक्रियायाः उच्छेदान्निवृत्तिं सुखम् विन्दते लभते, भारापगमे भारवाहवत्, अत्र भ्रान्त्युच्छेदादिति निर्वृतिमिति च श्लिष्टविशेषणमाहात्म्यात् शत्रुञ्जये लोकानां भ्रान्तेः । देहात्मरूपायाः आत्मनानात्वरूपायाः वा विपरीतबुद्धेः उच्छेदान्नाशान्निति निर्वाणं मोक्षमिति यावत्, विन्दन्ते प्राप्नुवन्तीत्यपि सूचितमिति समासोक्तिः ॥ 27 ॥ तत्र गैरिकादिधातुप्राचुर्यमाह-धातुब्रातमिति धातुवातं शोणितं दर्शयन् स्वमेवं ब्रूतेऽभ्यागतानां पुरो य्ः। रागं मुक्त्वा स्वात्मनिष्ठं प्रभूताः सिद्धि प्राप्ता अत्र निर्धतमोहाः ॥ 28 ॥ यः शत्रुञ्जयाद्रिः स्वम् स्वकीयम् धातुवातं गैरिकादिधातुसमूहम् शोणितम् रक्तवर्ण दर्शयन्नेवं अभ्यागतानामागतानाम् यात्रिकाणां पुरोऽग्रे ब्रूते, एवमिति किमित्याह अत्र पर्वते प्रभूताः बहवः स्वात्मनिष्ठं रागं विषयासक्तिं मुक्त्वा परित्यज्य, अत एव, निर्धूतमोहाः विगतमोहाः सन्तः सिद्धि प्राप्ता मुक्ताः, अत एवात्र रागशब्दस्य श्लेषमाहात्म्यादत्र धातवः सरागा जाता इति भावः सिद्धिसाधकमहिमाऽयं पर्वत इति ॥ 28 ॥ अथ तत्र निर्झरखेचरादिसम्पत्तिमाह-मुक्तेति मुक्ताभ्रान्त्या शीकरान् निर्झराणां कॢप्तान् नूनं शारदज्योत्स्नयेव । संगृह्णन्त्यः पाणिपद्मेन मुग्धा वार्यन्ते स्वाः खेचरैयंत्र कान्ताः ॥ 29 ॥ यत्र शत्रुञ्जयाद्रौ निर्झराणां पर्वतप्रवाहाणाम् शीकरान जलकणान् नूनम् शारदया शरहतूद्भवया ज्योत्स्नयाऽतिनिर्मलया चन्द्रिकया कृतान्निर्मितानिवोपलक्ष्यमाणान् मुक्तानां स्वनामख्यातानां मुक्ताफलानां भ्रान्त्या पाणिपद्मन संगृह्णन्त्यः । संचिन्वन्त्यः मुग्धाः, अत एव जलकणेषु मुक्ताभ्रान्तिरिति भावः । स्वाः स्वकीयाः कान्ताः खेचर्यः खेचरैः विवेकिभिर्विद्याधरैः वार्यन्ते प्रतिषिध्यन्ते, नैते मुक्ताः किन्तु जलकणाः इत्येवमिति भावः । निर्झराः तत्र रममाणा विद्याधराश्चात्र सन्तीति विलक्षणोऽयं पर्वत इति भावः ॥ 29 ॥ Page #332 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । तत्र शान्तौ समायाते मेरोरप्यधिकमहिमाऽस्येत्याह-आयाते इति आयातेऽस्मिन् स्वामिनि श्रीनिवासे स्वेनान्तज्ञानेन विभ्राजमाने । सौधर्मेन्द्राधन्विते तत्र बाल्ये शक्राऽऽक्रान्तं सोऽहसद् मेरुशैलम् ॥ 30 ॥ श्रियां सर्वलक्ष्मीणां निवासे आस्पदे, अनन्तज्ञानेन केवलज्ञानेन विभ्राजमाने शोभमाने सौधमन्द्रादिभिरन्विते युक्तेऽस्मिन् श्रीशान्तिनाथे स्वामिनि स्वेनाप्रेरणयैव आयाते समागते सति शत्रुजयः बाल्ये शैशवे जन्मकल्याणकावसरे शक्राक्रान्तं इन्द्रावधिष्टितं मेरुशैलम् अहसत् स्वस्मादपकृष्टममन्यत, त्वयि बाल्ये इन्द्रादिनानीतः न तु स्वेन मयि तु तीर्थकृत्सन् स्वेन समायात इति त्वदधिकोऽहं भाग्यशालीत्येवमिति ॥ 30 ॥ अथ तत्र तीर्थकृतो देशनामाह-देवैरिति देवैः पूर्णे निर्मिते तत्र पूर्वरीत्याऽऽस्थानेऽशोकवृक्षायुपेते । स्वाम्यासीनो देशनावाकसुधाभिर्विश्वं विश्वं जीवयामास शान्तिः 31 ॥ तत्र शत्रुञ्जये देवैः इन्द्रादिभिः पूर्वरीत्या पूर्ववर्णितरीत्या अशोकवृक्षाद्युपेते प्रसिद्धाष्टप्रातिहार्यसहिते पूर्णे अव्यङ्गे आस्थाने समवसरणे निर्मिते आसीन उपविष्टः स्वामी शान्तिस्तदाख्यस्तीर्थंकृत् देशनावाच उपदेशवाचः सुधा इव ताभिः विश्वं समस्तं विश्वं जगद् जीवयामास, देशनया अहिंसाद्यात्मकत्वात् , अभयप्रदत्वादिति भावः सुधाभिर्हि जीवनं समुचितमेव ॥ 31 ॥ अथेन्द्रप्रश्नमाह-नत्वेति नत्वा नाथं प्राञ्जलिर्देशनान्ते विज्ञप्ति स्वर्नाथ एतां व्यधत्त । स्वामिन्नद्रेरस्य मानं स्ववाचा व्याचक्ष्व त्वं मे पुरस्तात् प्रसद्य ॥ 32 ॥ देशनान्ते व्याख्यानावसाने स्वर्नाथ इन्द्रः प्राञ्जलिः बद्धाञ्जलिः सन् नाथ तीर्थकृतम् शान्ति नत्वा एतां विज्ञप्ति प्रार्थनां व्यधत्त चकार, एतामिति किमित्याह स्वामिन् प्रसद्यानुगृह्य मे मम पुरस्तात् अस्य शत्रुञ्जयाख्यस्याद्रेः पर्वतस्य मानं माहात्म्यादि त्वं भवान् स्ववाचा स्ववाण्या, अन्यवाचा न तथा तृप्तिर्यथा त्वद्वाचेत्याग्रह इति भावः । व्याचक्ष्व व्याख्याहि ॥ 32 ॥ अथ तीर्थकद्वचनमाह-प्राक्रस्तेति माक्रस्ताऽथो शान्तिनाथः प्रवक्तुं तन्माहात्म्यं क्ष्माभृतोऽस्य प्रथीयः । पूर्व कालेऽस्मिन्नयं पूर्वतीर्थ ख्यातं शक्राऽष्टापदादेरपीडयम् ॥ 33 ॥ अथ इन्द्रप्रश्नानन्तरम् शान्तिनाथस्तीर्थकृत् अस्य शत्रुञ्जयाख्यस्य माभृतः पर्वतस्य प्रथीयः प्रसिद्धतरं महत्तरं वा तद्विलक्षणं महात्म्यं महिमानं प्रवक्तुं प्राक्रस्त समारब्धवान् । तदेवाह-पूर्वे काले पुरा अस्मिन् लोके शक्रस्य पर्वतेन्द्रस्य यद्वा शक्रेति सम्बोधनम् । अष्टापदस्य तदा Page #333 -------------------------------------------------------------------------- ________________ 312 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः srgH। ख्यस्याद्रेरपीड्यः स्तुत्यः, माहात्म्याधिक्यादिति भावः । अयं शत्रुञ्जयः, पूर्वतीर्थः तीर्थेषु पूर्वः प्रथमोऽप्रणीः स तथा ख्यातः प्रसिद्धः आसीदिति शेषः । ख्यातमिति पाठ स्वीकारे तु-अयं शुभावहम् , "अयः शुभावहो vidhiri"tyamaraH / ईडयं पूर्वतीर्थं ख्यातमित्येवमों बोध्यः ॥ 33 ॥ माद्यदिति माद्यन्मोहेभच्छिदा पुण्डरीकसङ्काशश्रीपुण्डरीकस्य साधोः । तीर्थाधीशेनादिमेनाऽमरेन्द्र ! सिद्धिक्षेत्रं नन्विदं प्रत्यपादि ॥ 34 ॥ अमरेन्द्र ! तीर्थाधीशेन आदिमेन प्रथमेन, ऋषभनाथेनेत्यर्थः । नन्वित्यैतिह्ये, विस्मये वा, माद्यतो viz2अम्भमाणस्य मोहेभस्य मोहगजस्य छिदायां नाशने पुण्डरीकसङ्काशस्य सिंहसदृशस्य श्रीपुण्डरीकस्य तदाख्यस्य साधोर्मुनेः 'शेषे षष्ठी' पुण्डरीकसाधुमुद्दिश्येत्यर्थः । इदं शत्रुञ्जयाद्रिरूपं तीर्थ सिद्धिक्षेत्रमित्येवं प्रत्यपादि प्रतिपादितम् ॥ 34 ॥ अथाऽस्य त्रिषु नामसु प्रत्येकं हेतुं प्रतिपादयन्नादौ शत्रुजयेतिनामहेतुमाह नामानीति-- नामान्यस्य त्रीणि पृथ्वीधरस्य पाहुर्विज्ञास्तत्र शत्रुजयोऽयम् । संसाराम्भोराशिपाते निदानप्रस्फूर्जत्क्रुन्मुख्यशत्रुप्रणाशात् ॥ 35 ॥ विज्ञाः विशिष्टज्ञानवन्तः, अस्य प्रस्तुतस्य पृथ्वीधरस्य शत्रुञ्जयाउद्रेस्त्रीणि नामानि प्राहुः कथयन्ति तत्र तेषु त्रिषु नामसु संसारदुस्तरत्वविपुलत्वादितोऽम्भोराशिः सागरस्तत्र पाते पतने समागमने भ्रमणे वा निदानमादिकारणं प्रस्फूर्जन् प्रवृद्धश्च क्रुत् क्रोध एव मुख्यो बलवान् शत्रुस्तस्य प्रणाशादपनयनाद् एव हेतोः, "निदानं त्वादिकारणम्" / "कोपक्रोधाऽमर्षरोषप्रतिघरुट् धौ striyAmi"ti चामरः । अत्र स्थितस्याऽवश्यं शमप्राप्तिरिति भावः । अयं प्रस्तुतोऽद्रिः शत्रुञ्जयः शत्रु जयतीति स तदाख्यः, अभूदिति शेषः । अत्र स्थितस्य शमाऽऽगमात्क्रोधारिवर्गापगमाच्चायं शत्रुञ्जयेत्यन्वर्थनामा महामहिमेति भावः ॥ 35 ॥ अथाऽपरनाम्नो हेतुमाह-पापेति-- पापध्वंसाद् निर्मलत्वं ददानः प्रोक्तोऽर्हद्भिश्चिद्धनैनिर्मलाद्रिः । निर्वाणाप्तेः पुण्डरीकस्य चैष ख्यातो जातः पर्वतः पुण्डरीकः ॥ 36 ॥ चिद् ज्ञानं घनः सारो येषां तैः ज्ञानिभिरर्हद्भिः, पापध्वंसाद् पापध्वंसं विधाय निर्मलत्वं पवित्रान्तःकरणत्वं ददानो वितरन् , पापध्वंसको विमलज्ञानप्रदश्चाऽयमिति भावः । एष प्रस्तुतोऽदिः निर्मलाऽदिर्विमलाचलेति नामा प्रोक्तः । एषाऽप्यन्वर्था संज्ञाऽस्येति भावः । तथा, पुण्डरीकस्य तदाख्यस्य गणधरः मुनेः निर्वाणाप्तेः मोक्षप्राप्तेर्हेतोः, एष पर्वतः पुण्डरीकः पुण्डरीकादिरित्येव ख्यातो जातः प्रसिद्धो बभूव । पुण्डरीकेति नामाऽप्यस्य सहेतुकमेवेति भावः । 36 ॥ . Page #334 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 313 अथ सिद्धिक्षेत्रेति नामहेतुमाह- भव्योत्तापेति-- भव्योत्तापोज्जासने पुण्डरीकं संपाप्ताऽन्वग यन्मुनि पुण्डरीकम् । अस्मिन् सिद्धिं कोटिकोटिर्मुनीनां सिद्धिक्षेत्रं कीर्त्यते तेन चैतत् ॥ 37 ॥ यद्यस्माद् अस्मिन् प्रस्तुतेऽद्रौ, भव्यानामुत्तापानां दुःखानां तापानामिवोजासने विनाशने पुण्डरीकं कमलतुल्यम् , तापाऽपनोदाय जनैरङ्गेषु कमलनालादिधारणादिति भावः, मुनिं पुण्डरीकं तदाख्यमन्वगनुसृता मुनीनां कोटिकोटिः कोटिशो मुनयः सिद्धि मुक्ति संप्राप्ता सिद्धाः तेन हेतुना, एतत्प्रस्तुतं तीर्थम् , सिद्धिक्षेत्रम् सिद्धेः मुक्तेः क्षेत्रं स्थानमित्यन्वर्थसंज्ञया कीर्त्यते कथ्यते गीयते वा । नत्वेतन्नाममात्रमिति भावः ॥ 37 ॥ अथ तत्र भरतचक्रवर्तिकृतमूर्तिस्थापनमाह-वक्त्रेति-- वक्त्राम्भोजादादितीर्थङ्करस्य श्रुत्वैतस्याऽप्यद्भुतं स प्रभावम् । अत्रैत्याऽद्यः सार्वभौमः सुरत्नचैत्ये मूर्ती putrapitronya'dhatta // 38 // आदितीर्थङ्करस्य ऋषभाख्यतीर्थङ्करस्य वक्त्रं मुखमम्भोजमिव तस्मात्मुखकमलासकाशादेतस्य शत्रुञ्जयाऽदेरद्भुतमपूर्वं प्रभावं महिमानं श्रुत्वाऽपि श्रुत्वैव श्रवणमात्रत एव, स आद्यः प्रथमः सार्वभौमः सर्वभूमेरीश्वरः, चक्रवर्तीति यावत् । भरतः, अत्र शत्रुञ्जयाऽद्रौ, एत्याऽऽगत्य, सुरत्नचैत्ये उत्तमै रत्नैः कृते चैत्ये पुत्रपित्रोंः पुत्रस्य पितुश्च पुण्डरीकगणधरस्य ऋषभप्रभोश्च मूर्ती बिम्बे न्यधत्त प्रतिष्ठापितवान ॥ 38 ॥ . अथ शत्रुञ्जयाऽद्रेर्माहात्म्यप्रकर्षाय तत्र एष इति-- एष स्पृष्टश्चाग्रिमैस्तीर्थनाथैरेकन्यनैश्चन्द्रभागप्रमाणैः । स्पक्ष्यन्त्येनं नेमिवर्ज जिनेन्द्राः सप्ताऽन्येऽपि प्राप्तविज्ञानतत्त्वाः ॥ 39 ॥ एष शत्रुञ्जयाऽद्रिः, च पूर्वोक्त्स्मुच्चाय्क्ः। एकेनैकसंख्यया कृत्वा न्यूनरल्पैः, चन्द्रस्य भागाः कलाः, तत्प्रमाणैः तन्मात्रैः, पञ्चदशभिरित्यर्थः । चन्द्रस्य षोडशकलात्वादिति भावः । "कलातु षोडशो भाग" इत्यमरः । शान्तिनाथप्रभोः अग्रिमैः पुरातनैः, तीर्थनाथैः, स्पृष्टः कृतस्पर्शः । वृषभनाथादिधर्मनाथाः प्राचीनाः पञ्चदशतीर्थनाथा अत्राऽऽगता इत्यर्थः । तथा, नेमिवर्ज नेमिनाथं विहाय अन्ये शान्तिनाथप्रभोः पश्चाद्भाविनोऽपि सप्त,प्राप्त विज्ञानस्य तत्त्वं सारो यैस्ते तादृशाः केवलज्ञानवन्तो जिनेन्द्रास्तीर्थङ्कराः, एनं पर्वतं स्प्रक्ष्यन्ति, निजाऽऽगमनेन कृत्वेति भावः शान्तिनाथप्रभुणा तु तदानीमेव स्पृष्ट इति त्रयोविंशतिजिनैरयं शत्रुञ्जयाऽदि स्पृष्ट इति सिद्धम्, तादृशां स्पर्शोऽपि प्रचुरपुण्यलभ्यो माहात्म्योन्नायकश्चेत्ययमद्रिः पुण्यतमो महामहिमा चेति यावत् ॥ 39 ॥ शा. 40 Page #335 -------------------------------------------------------------------------- ________________ 314 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः लोकाग्रप्रापणकृतो महानुत्कर्षोऽस्य पर्वतस्येत्याह-बूम इति-- ब्रूमः किञ्चोच्चैस्तमत्वं तदस्य, येन श्रीमन्नाभिभूमीन्द्रसूनोः । - अध्यारुदैवाऽत्र लोकाग्रमय्यं, पौत्र्यैरप्याच्यायि सर्वैः करे स्वे॥40॥ / किञ्चाऽन्यच्च अस्य शत्रुञ्जयाद्रेः, तल्लोकोत्तरम् उच्चैस्तमत्वमुत्कृष्टतमत्वम्, महोत्कर्षमित्यर्थः । श्रूमः, येन उत्कर्षप्रभावेण, श्रीमन्नाभिभूमीन्द्रस्य सूनोऋषभनाथस्य सर्वैः अपि पौत्रैः, न तु कतिपयैरेवेति भावः । अध्यारुह्य आरोहणेन कृत्वाऽधिष्ठाय, अत्र शत्रुञ्जयाऽद्रावेव स्वे करे हस्ते, अग्र्यं श्रेष्ठं वर्णनीयं लोकाग्रं सिद्धशीलारूपं लोकशिरःस्थं स्थानम्, आध्यायि प्रापि, स्वकरस्थवल्लोकाग्रं प्राप्तमित्यर्थः । अधिपूर्वकादिण धातोरद्यतन्यां रूपमिदम् ॥ 40 ॥ अथाऽस्याऽद्रेस्तारकत्वं मोहनाशकत्वञ्चाऽऽह-संसारेति संसाराम्भोराशिमज्जज्जनानां, निस्तारायाऽऽबद्धकक्षं त्देत्त्। .. तीर्थ दृप्यन्मोहराजस्य सैन्यं, रोद्धं शक्तं शक्तितो दुर्जयस्य ॥ 41 ॥ तत्तस्मादुक्तोत्कर्षादिहेतोः, एतद्वर्ण्यमानं तीर्थ सिद्धिक्षेत्रम् संसार एव दुस्तरत्वादम्भोराशिः सागरस्तत्र मज्जतां बुडतां भ्रमतामित्यर्थः, जनानां निस्तारायोद्धाराय, भवच्छिदे इत्यर्थः । आबद्धा कक्षा येन तत्तादृशं बद्धकक्षपरिकरं तत्, शक्तितो बलादिभिर्दुर्जयस्य जेतुमशक्यस्य, बलिनोऽपि मोहसद्भावादिति भावः । दृप्यतो विजृम्भमाणस्य मोहो राजेव तस्य सैन्यं क्रोधादिकं बलं "बलं सैन्य" मित्यमरः रोद्धं निवारयितुं शक्तं समर्थम्, मोहरोधे हि भवनिस्तारः सुकरः । अत्राऽऽगमनमात्रेणैतत्तीर्थमाहात्म्यान्मोहो नश्यति, तथा च भवोच्छेदो जायते इति महामहिमेदं तीर्थमिति भावः ॥ 41 ॥ अथोपसंहरन् शान्तेविश्राममाह-श्रुत्वेति-- श्रुत्वा वाक्यं तद् यथार्थ बिडौजास्तीर्थाधीशं भक्तिमानाननाम । स्वच्छन्दश्रीदेवदेवोऽपि शान्तिर्देवच्छन्दे तत्र विश्राम्यति स्म ॥ 42 ॥ बिडोजाः इन्द्रः तत्तीर्थकृदुक्तं यथार्थं वाक्यं श्रुत्वा भक्तिमान् सन् तीर्थाधीशं शान्ति तत्तीर्थाधीशमादीश्वरं वा, आननाम प्रणतवान् । स्वच्छन्दा स्वाधीना श्रीर्यस्य स स्वच्छन्दश्रीदेवदेवः शान्तिरपि देवच्छन्दे तदाख्यासने तत्र समवसरणान्तर्गते, विश्राम्यति स्म विश्रामं कृतवान् । / 42 ॥ अथ रात्रौ यत्र सङ्गीताऽऽरम्भमाह-तम्यामिति-- तम्यां यातेष्वेव मर्येषु सत्सु, श्रीनाभेयस्याहतोऽसौ पुरस्तात् । सङ्गीतस्यारम्भमाधत्त देवीरम्भामुख्योच्चाऽप्सरोभिः सुरेन्द्रः ॥ 43 ॥ तम्यां रजन्यां "रजनी यामिनी तमी" इत्यमरः मर्येषु जनेषु यातेषु गतेषु सत्सु एव, असौ सुरेन्द्रः श्रीनाभेयस्य श्रीनाभिपुत्रस्य ऋषभनाथस्य पुरस्तादग्रतः, ऋषमप्रभोर्मन्दिरे इति भावः Page #336 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 315 देवी रम्भा मुख्या यासु ताभिरुच्चाभिःरुत्कृष्टाभिरप्सरोभिः सह कृत्वा, सङ्गीतस्यारम्भमाधत्त कृतवान् ॥ 43 ॥ तत्र सङ्गीतेन दुःखनाशमाह-चातुर्विध्येति-- चातुर्विध्याप्तप्रसिद्ध ततादि-वादित्रेऽस्मिन्नातते तत्र चित्रम् । मग्नं चातुर्गत्यसंभूतदुःखं, कर्तृश्रोतृद्रष्टवर्गस्य भावात् ॥ 44 ॥ - तत्र तत्तीर्थेऽस्मिन् प्रस्तुते सङ्गीते, चातुर्विध्यं चतुर्मेदतामातं च तत्प्रसिद्धं च तस्मिन् , तताऽऽनद्धसुषिरघनभेदाच्चतुर्विधे ततादिवादित्रे ततप्रभृत्यातोये, "ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । कंसादिकं तु सुषिरं कांस्यातालादिकं घ्न्म्। चतुर्विधमिदं वाद्यं vAditrA''todhanAmakami"tyamaraH आतते, वादिते सति, कर्तृणां सङ्गीतप्रवर्तकानाम्, श्रोतृणाम् द्रष्टणाम् च वर्गस्य समूहस्य, भावाद् तेन सङ्गीतेन भावशुद्धेः हेतोः, चातुर्गत्ये नरकदेवमनुष्यतिर्यग्गतिषु सम्भूतमुत्पन्नं दुःखं तापो भग्नं नष्टम् चित्रम्-सङ्गीतादपि तथाविधदुःखनाश इत्याश्चर्यमिति भावः । सङ्गीतस्य सद्यः प्रभावजनकत्वमिति यावत् ॥ 44 ॥ तत्र सर्वे सङ्गीतकताना जाता इत्याह-भ्राद्रेति-- भाद्राम्भोदोद्दामनिर्घोषजैत्रे स्फूर्जत्यस्मिन् पञ्चशब्दोत्थशब्दे । किं तत्स्थानां पञ्चशब्दादयोऽमी दूरीभूता गोचराः साभ्यसूयाः ॥ 45 ॥ भाद्रे तदाख्यमासे अम्भोदानां मेघानामुदाम्नोऽत्युत्कटस्य निर्घोषस्य गर्जितस्य जैत्रे जयनशीलेऽस्मिन् सङ्गीतजन्ये प्रस्तुते, पञ्चशब्देभ्यः वादित्राणां चतुर्विधानां चत्वारो गायकस्य च पञ्चम इत्येवं पञ्चभ्यः शब्देभ्यः उत्तिष्ठति जायते इति स तस्मिन् पञ्चशब्दोत्थे शब्दे तुमुलध्वनौ स्फूर्जति सोत्कर्ष प्रस ति सति, तत्स्थानां सङ्गीतस्थलस्थितानाम्, अमी प्रसिद्धाः सदा सन्निहिताः शब्दादयः, शब्दगन्धरूपरसस्पर्शाः पञ्च गोचरा विषयाः, साभ्यसूयाः सेआः सन्तः, दूरीभूताः किम् ?, सङ्गीतादिशब्देन बलवता विरोधिना पराभूताः क्वापि पलायिता इत्यर्थः । लोकानां सङ्गीतैकतानत्वात् शब्दादिबहिर्विषयसम्पको नष्ट इति शब्दादयः उपेक्षामसहमाना इव दूरीभूता इति वचनरचनेति भावः ॥ 45 ॥ अथ तत्सङ्गीतस्य लोकोत्तरत्वमाह-द्रष्टेति-- द्रष्टा साक्षादादिमो यत्र चाईन् सङ्गीतस्यारम्भको यत्र शक्रः । देवी वर्ष्या नर्तकी यत्र रम्भा तत् सङ्गीतं किं न लोकोत्तरं स्यात् ! ॥ 46 ॥ यत्र सङ्गीते स्थले वा, साक्षात् प्रतिमारूपेण प्रत्यक्ष आदिमः प्रथमः अर्हन् श्रीऋषभनाथो द्रष्टा, प्रभोर्बिम्बस्य पुरतः सङ्गीतारम्भात्तथोपचारः । न तु स प्रभुः श्रोताऽपि, इन्द्रियव्यापारोपमात् केवलज्ञानेन तत्र द्रष्टत्वस्यैव सम्भवादिति भावः । यत्र च सङ्गीतस्य आरम्भकः प्रवर्त्तयिता शक्रः, Page #337 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः तथा, यत्र वा वर्णनीया देवी रम्भा नर्तकी, तत्सङ्गीतं लोकोत्तरमलौकिकं किं न स्यात् ? अपि तु भवेदेव । अलौकिकसमाजे कार्यस्याऽप्यलौकित्वमुचितमेवेति भावः ॥ 46 ॥ अथ तत्र रम्भाया नृत्यमाह-रम्मेति रम्भा नृत्यं कुर्वती तत्र सारं पाणी पादौ लक्षयन्तीव रेजे । तीर्थाधीशस्याऽऽदिदेवस्य चाग्रे ज्ञाता यस्मादेष सामुद्रकस्य ॥ 47 ॥ तत्र तत्तीर्थे तीर्थाधीशस्याऽऽदिदेवस्याग्रे, चः पूर्वोक्तसमुच्चायकः सारं श्रेष्ठं नृत्यं कुर्वती पाणी हस्तौ पादौ चरणौ लक्षयन्ती दर्शयन्ती इव रेजे बभौ लक्षणे हेतुमाह यस्माद् हेतोः, एष आदिनाथः सामुद्रकस्य सामुद्रिकलक्षणस्य ज्ञाता सामुद्रिकस्याऽये हि जनाः स्वशुभाशुभज्ञानाय हस्तौ पादौ च प्रदर्शयन्तीत्येवमुक्तिः । विशिष्टनृत्ये हि नर्तकस्य हस्ततलं पादतलं च दृश्यं जायते इति तदुक्तया नृत्यवैशिष्टयमुच्यते इति भावः ॥ 47 ॥ अथ तत्र कस्याश्चिद्वंशवादनं वर्णयति-वंशेति वंशख्याति न्यथा मे भवित्रीत्येवं चित्ते संविमृश्यैव तत्र । जम्भारातेः कौशलं वेदयन्ती देवी काचिद् वादयामास वंशम् ॥ 48 ॥ तत्र आदीश्वरस्याऽग्रे काचिद्देवी, मे मम अन्यथा प्रकारान्तरेण वंशस्य कुलस्य ख्यातिः प्रसिद्धिर्न भवित्री भाविनी इत्येवं चित्ते संविमृश्यैव सम्यग्विचार्य इव, जम्भारातेः इन्द्रस्य कौशलं नैपुण्यं वेदयन्ती ज्ञापयन्ती वंशं तदाख्यवाद्यं वादयामास । उत्प्रेक्षा ॥ 49 ॥ अथ तत्र रम्भाया मन्दनृत्यमाह-कम्पमिति कम्पं प्राप्ता दर्दरैः पादजातैमत्कैः शैलः पुण्डरीकः स चैषः । इत्थं चित्त संविचिन्त्यैव रम्भा मन्दं मन्दं लीलया नृत्यति स्म ॥ 49 ॥ मत्कैः मामकैः पादजातैः पादप्रक्षेपजैः, दर्दरैः तदाऽऽख्यवाद्यशब्दैः च, स एष पुण्डरीकः शैलः कम्पं कम्पनं प्राप्ता प्राप्स्यति, बलवान् पादाघातो महान् शब्दश्च दृढस्याऽपि कम्पाय जायत इति भावः इत्थं चित्ते संविचिन्त्य इव रम्भा तदाख्या देवी लीलया लोकरंजनं यथा स्यात्तथा मन्दं मन्दं नृत्यति स्म ॥ 49 ॥ अथ कस्याश्चिद्वीणावादनमाह-वक्षोजाभ्यामिति वक्षोजाभ्यां मामकाभ्यां विशालमेतत् किञ्चित् कि समं वा समस्ति ? / एवं ज्ञातुं तत्र तुम्बं हृदन्तर्विन्यस्यैवाऽवीदत् काऽपि वीणाम् ॥ 50 ॥ मामकाभ्यां वक्षोजाभ्यां स्तनाभ्याम्, एतत्तुम्बं, किम् किञ्चिद्विशालमुरु, वा अथवा समं तुल्यप्रमाणम् समस्ति संभवति । एवं स्तनतुम्बतारतम्यं ज्ञातुमिव, काऽपि देवी, तत्र नृत्यस्थाने, तुम्बं Page #338 -------------------------------------------------------------------------- ________________ 327 A. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् प्रसेवकं हृदन्तः वक्षोमध्ये विन्यस्य कृत्वा वीणामवीवदत् वादयति स्म, वीणां हि हृदये स्थापयित्वा वादगन्तीत्येव मुक्तिरिति भावः ॥ 50 ॥ अथ तत्र गीतस्य माधुर्यमाह -गीतमिति गीतं गीतं तत्र तत् कैश्चनाऽपि शक्राज्ञप्तैर्भावनाभव्यबोधैः । यत् पीयूषं मन्यमानैरमानि देवैः स्वर्गे केवलं वञ्चनैव ॥ 51 ॥ 'तत्र शक्रेणाऽऽज्ञप्तैरादिष्टैः, भावनायाः मनोवृत्तेभव्यो वो बोधः उन्मेषो येषां ते तादृशास्तैः भावितात्मभिः, कैश्चनाऽपि तत्तादृशं गीतं गानं गीतमुद्गीतम्, "गीतं गानमिमे समे" इत्यमरः । यद् गीतं पीयूषममृतं मन्यमानैः देवैः, स्वर्गे वञ्चना एव केवलममृतम्, न तु वास्तविकमित्येवममानि मेने । अमृतादप्यधिकं तृप्तिजनकं तद्गीतमिति भावः । अत्रोपमेयस्य गीतस्योपमानादमृतादधिक्यवर्णनाद् व्यतिरेकोऽलङ्कारः ॥ 51 ॥ तन्नृत्येण शकतोषमाह-रम्भेति रम्भानृत्यं चारु नानाऽभिनीत्या युक्तं पश्यल्लोचनानां सहस्रम् । मेने शक्रः स्वं कृतार्थ तदानीमैश्वर्य वाऽऽलोकयन् स्वस्य भक्तिम् ॥ 52 ॥ स्वस्य निजस्य भक्तिं सङ्गीतारम्भद्वाराऽऽसक्तिम्, आलोकयन् प्रदर्शयन् शक्रः, नानाऽभिनीत्या विविधाऽभिनयेन युक्तम्, अत एव, चारु उत्तमं रम्भानृत्यं पश्यन् , तदानीं नृत्यविलोकनकाले स्वं लोचनानां सहस्रम्, ऐश्वयं वा कृतार्थम् सफलं मेने । लोचनसहजैश्वर्याभावे कुत एतादृशनृत्यावलोकनमिति तत्सार्थकमित्येवं मन्यते स्मेत्यर्थः ॥ 52 ॥ __ अथ तन्नृत्येन देवानां तोषमाह-प्राशंसीति..... पाशंसि स्वं निनिमेषेक्षणत्वं संपश्यदभिनृत्यमेकाग्रचित्तैः । गीर्वाणानां मण्डलैस्तत्र किञ्च विघ्नाभावोऽबोधि जन्मान्तरेऽपि ॥ 53 ॥ तत्र एकाग्रचित्तैः तदेकतानैः नृत्यं संपश्यद्भिरवलोकमानैः गीर्वाणानां देवानां मण्डलैः समूहैः, स्वं निजं निर्निमेषे निमेषरहिते ईक्षणे नेत्रे यस्य स तस्य भावः । तत्, प्राशंसि बहुमेने, निमेषेण हि अन्तरा दर्शनविघ्नसम्भवादिति भावः । किञ्च जन्मान्तरेऽन्यजन्मनि विघ्नाऽभावः एतादृशनृत्यदर्शनावरोधकान्तराय कर्माभावः, अबोधि अज्ञायि । पूर्वकृतविघ्नसत्त्वे एतादृशनृत्यदर्शनाऽसम्भवात् । पुण्येनैवैतत्सम्भवादिति भावः ॥ 53 ॥ अथेन्द्रकृतकिञ्चिदानाऽभावं समर्थयति-रम्भेति रम्भानृत्यालोकहृष्टैः सुरेन्द्रर्दत्तं किञ्चिद् दानशौण्डैर्न चापि । ईदृग्भावाद् नृत्यकर्तुः फलानि यस्माद् दातुं देवदेवः समर्थः ॥ 54 ॥ Page #339 -------------------------------------------------------------------------- ________________ 318 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः । रम्भायाः नृत्यस्य आलोकेन दर्शनेन कृत्वा हृष्टैः तुष्टैरपि सुरेन्द्रैः दानशौण्डैः प्रकृष्टदातृभिः सद्भिरपि किञ्चितिकमपि द्रव्यादि पारितोषिकं, न दत्तम् । कुत इत्याह-यस्माद् ईदृशोऽन्यसाधारणाद् भावान्मनःसमाधेः नृत्यकर्तुः नर्तकस्य फलानि दातुं देवदेवस्तीर्थङ्कर एव समर्थः, नाऽन्यः । महद्भिः साध्येऽपत्य प्रवृत्तिरनुचितेति भावः । भावेन हि तन्नृत्य, न तु पारितोषिकलोभेनेति यावत् ॥ 54 ॥ सङ्गीते सर्वेषामेकतानत्वमाह-रम्भेति-- रम्भानृत्येऽखर्वगन्धर्वगीते तीर्थेशाग्रे दत्तचित्तेषु तेषु । किं ध्यानस्थाश्चित्रिताः स्तम्भिताः स्विदित्यभ्यहं तत्र कश्चिन्न चक्रे ? ॥ 55 ॥ तीर्थशाऽग्रे अखवं महत् गन्धर्वाणां तदाख्यदेवानां गीतं यस्मिन् तादृशे गन्धर्वकृतोत्तमगीतसहिते रम्भाया नृत्ये, तेषु देवेषु दत्तचित्तेषु तदेकतानेषु सत्सु, तत्र, किम्, इमे ध्यानस्थाः, समाधिस्थाः, चित्रिताः चित्रमयाः, स्तम्मिताः मन्त्रादिभिः कृतस्तम्भाः, वा, स्विदिति वाऽर्थे । इतीत्थमभ्यूहं वितर्कम्, कश्चित् को नाम न चक्रे ? अपि तु सर्व एव चक्रे इत्यर्थः । देवा नृत्यैकतानतया बहिश्चेष्टाविरहिता ध्यानस्थादय इव जाता इति भावः ॥ 55 / / अथ तत्र देवकृतमृदङ्गवादनमाह -देवैरिति-. देवैस्तत्राऽवादि पूर्व मृदङ्गो यद् रम्भायां नर्तनाभ्युद्यतायाम् । नृत्यारम्भेऽभ्युत्सवे चाऽपि तेन पूर्वे जज्ञे तस्य लोके प्रवृत्तिः ॥ 56 ॥ तत्र रम्भायां नर्तनाऽभ्युद्यतायां सत्याम् पूर्व नर्तनकाले नर्तनाऽऽरम्भात् प्रागेव यद् यस्माद्, देवैर्मृदङ्गस्तदाख्यो वाद्यविशेषोऽवादि, तेन हेतुना लोके नृत्याऽऽरम्भे अभ्युत्सवे चाऽपि पूर्व तस्य मृदङ्गवादनस्य प्रवृत्तिविधानं जज्ञे जाता। तत्र पूर्व मृदङ्गवादनाल्लोका अपि गतानुगतिकतया तदनुसारेण नृत्यादौ पूर्व मृदङ्गं वादयन्तीत्यर्थः अत्र सम्बन्धे सम्बन्धोक्तयाऽतिशयोक्तिरलङ्कारः ॥ 56 ॥ अथ तत्र भेरीवादनमाह-स्वर्गेति-- स्वर्गस्थानां देवतासंहतीनां भोगाऽऽसक्त्यावस्थितौ वञ्चितानाम् । / आहानायेवात्र भाङ्कारनादैर्भेरी देवैस्तत्क्षणं वाद्यते स्म ॥ 57 / / स्वर्गीयभोगाऽऽसक्तया भोगसंलग्नतया, अत्र तीर्थेऽवस्थितौ नृत्यकालेऽवस्थाने वञ्चितानां छलितानाम्, स्वर्गीयभोगाऽऽसक्ततया अत्राऽनागतामित्यर्थः । अत एव, स्वर्गस्थानां, न त्वेतत्तीर्थस्थानां देवतासंहतीनां देववृन्दानाम्, भाङ्कारनादैः भेरीजन्यशब्दविशेषैः कृत्वा आह्वानाय इव तत्क्षणं तस्मिन् काले देवैः भेरी तदाख्यवाद्यविशेषो वाद्यते स्म । उत्प्रेक्षा ॥ 57 ॥ Page #340 -------------------------------------------------------------------------- ________________ NARAMAnnnwww आ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ सूर्योदयमाह-ईगिति ईदृक् चित्रं तत्र सङ्गीतमासीत् स्वाराट् चक्षुर्वृत्तिसंस्तम्भहेतुः । भास्वान् द्रष्टुं यद् ध्रुवं द्वादशात्मभावं श्रित्वा पूर्वशैलं बभाज ॥ 58 ॥ ईटावर्णितप्रकारम् , चित्रं नानाविधमाश्चर्यकरं वा, स्वाराज इन्द्रस्य चक्षुषो वृत्तेः चक्षुर्व्यापापारस्य संस्तम्भहेतुः एकत्र निरन्तरलग्नत्वप्रयोजकम् सङ्गीतमासीत् । ध्रुवमित्युप्रेक्षायाम् । यत्सङ्गीतं द्रष्टुमिव, भास्वान् सूर्यः द्वादशात्मभावं द्वादृशरूपत्वं श्रित्वा, पुराणे सूर्यस्य द्वादशात्मत्वं वर्णितम्, तच्चाऽत्र नृत्यावलोकननिमित्ततयोत्प्रेक्षितम् । पूर्वशैलमुदयाचलं बभाज शिश्राय । आगतवानित्यर्थः ॥ 58 ॥ अथ तीर्थकृतो देवादीनां च ततः प्रस्थानमाह-देवैरिति देवैः सांध देवतानामधीशः पातनत्वा सोऽग्रिमं षोडशं च । तीर्थाधीशं साधयन्तं विहारं सौधर्माख्यं स्वं विमानं प्रपेदे ॥ 59 ॥ स देवतानामधीशः शक्रः, देवैः सार्धम, प्रातः प्रभाते, अग्रिममादिनाथम्, विहारं साथयन्तं विहरन्तं षोडशं शान्ति च तीर्थाधीशं तीर्थङ्करम् नत्वा सौधर्माख्यं स्वं विमानं प्रपेदे प्राप्त्ः॥59॥ .. अथ शान्त्याज्ञाकारिसाधुसंख्यामाह-शान्तेरिति-- शांतेरेकत्रिंशदासन् सहस्राण्याज्ञासाराः साधवस्ते द्विरुक्ताः । ... आरभ्याऽऽनि यैः समं पञ्चवाणस्त्रस्तो भग्नस्त्यक्तकोदण्डकाण्डः ॥ 6 ॥ शान्तेः तीर्थङ्करस्य एकत्रिंशत्सहस्राणि द्विरुक्ताः । द्विगुणितानि, द्वाषष्टिसहस्राणीत्यर्थः । आज्ञा शान्तिनाथनिर्देश एव सारः प्रधानं येषां ते तादृशाः आज्ञावशवर्तिनः ते प्रसिद्धाः साधवः आसन्, यैः साधुभिः समं सह आणि युद्धमारभ्य पञ्चवाणः कामः त्रस्तो भीतः, पराभवभयादिति भावः । त्यक्तं कोदण्डस्य धनुषः काण्डं यष्टिर्येन स तादृशः त्यक्तधन्वा सन् भग्नः पलायितः ते सर्वे साधवः कामाद्यान्तरारिविजेतार आसन्निति भावः ॥ 60 ॥ अथ साध्वीनां सङ्ख्यामाह-तावदिति.. तावन्माना एव साध्योऽपि शान्तेः किन्तु न्यूनास्ताश्चतुर्भिः शनैश्च । . न्यूनत्वं वा युक्तमेतन्मुनिभ्यः साध्वीनामप्युग्रचारित्रवत्त्वे ॥ 61 ॥ ___ शान्तेस्तीर्थङ्करस्य साध्व्योऽपि, अपिना साधुसमुच्चयः । तावन्मानाः साधुसमसङ्ख्या एव, किन्तु ताः साध्व्यः, चतुर्भिः शतैश्च न्यूना न्यूनसङ्ख्या षड्शताधिकानि एकपष्टिसहस्राणीत्यर्थः । तासां न्यूनत्वं समर्थयति-न्यूनत्वमिति मुनिभ्यो मुनीनपेक्ष्य साध्वीनाम् उग्रचारित्रवत्त्वेऽपि चारित्रस्योगपालनीयत्वेऽपि, मुन्यपेक्षया साध्वीनां चारित्रपालनमिति दुष्करमित्यतो हेतोः तासाम्, तन्न्यूनत्वं युक्तमेव, वा एवकारार्थः । दुष्करे हि अल्पा एव प्रवर्त्तन्ते इति भावः ॥ 61 ॥ Page #341 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः । अथ श्रुतज्ञान्यादीनां संख्यामाह-आसन्निति आसन् शान्तेरहतोऽष्टौ शतानि प्रख्यातान्येव श्रुतज्ञानभाजाम् । सीमज्ञानां त्रीण्यभूवन् सहस्राण्येकाधिक्यात् स्वान्तपर्यायिणां च ॥ 62 ॥ शान्तेरहतस्तीर्थङ्करस्य श्रुतज्ञानभानां श्रुतकेवलीनां चतुर्दशपूर्विणां प्रख्यातानि प्रसिद्धान्येव, अष्टौ शतानि आसन् तथा सीमज्ञानां अवधिज्ञानिनां त्रीणि सहस्राण्यभूवन, स्वान्तपर्यायिणां मनःपर्यायज्ञानिनां मुनीनां च एकाधिक्यात् एकाधिकानि त्रीणि सहस्राणि चत्वारि सहस्राणि, अभूवन्निति सम्बध्यते ॥ 62 ॥ अथ केवल्यादीनां सङ्ख्यामाह-चत्वारीति चत्वारि केवलविदामभवन् सहस्राण्युत्कर्षतः समधिकानि शतत्रयेण । उद्दामवैक्रियविभूतिभृतां मुनीनां षष्टिः शतानि विमलपतिपत्तिमाजाम् ॥ 6 ॥ केवलविदां केवलज्ञानीनामुत्कर्षतः शतत्रयेण समधिकानि चत्वारि सहस्राण्यभवन् । तथा विमला शुद्धा सम्यक्त्ववती या प्रतिपत्तिः ज्ञानं तद्भाजां तद्वताम्, उद्दाम यथेच्छं नानाविध वैक्रियरूपनिर्मितो समर्था या वैक्रियविभूतिः वैक्रियलब्धिः तद्वतो तभृतां मुनीनां षष्टिः शतानि षट्सहस्राणि, अभवन्निति सम्बध्यते ॥ 63 ॥ अथ वाद्यादिसङ्ख्यामाह-अष्टाविति अष्टौ शतानि गुणितानि विभोस्त्रयेण सद्वादिनां परपराजयदीक्षितानाम् । लक्षत्रयी दशसहस्रविनाकृताऽभूत् श्राद्धवजस्य जिनधर्मपरायणस्य ॥ 6 ॥ विभोः प्रभोः शान्तेः, परेषां परवादिनां पराजयेषु दीक्षितानां गृहीतवतानाम् परवादिपराजेतृणां सद्वादिनां वादिवराणां त्रयेण त्रिसङ्ख्यया गुणितानि अष्टौ शतानि, चतुःशताधिकद्विसहस्राणीत्यर्थः । अभवन्निति शेषः । यथा, जिनधर्मपरायणस्य जिनोक्तधर्मेकतानस्य भक्ति मतः श्राद्धवजस्य श्रावकसमूहस्य दशसहस्रविनाकृता दशसहस्रन्यूना लक्षत्रयी नवति सहस्राधिकालक्षद्वयी अभूत् ॥ 6 ॥ अथ श्राविकासङ्ख्यामाह-चत्वारीति चत्वारि लक्षाणि विभोरुपासिका न्यूनाः सहस्रैः परमेव स्प्त्भिः। पादाम्बुजैः पावयतो धरां शरल्लक्षायुषस्यैष परः परिच्छदः ॥ 65 ॥ विभोः शान्तेः उपासिकाः भक्तिमत्यः श्राविकाः, परमुत्कर्षतः सप्तभिः सहस्रैः न्यूना एव चत्वारि लक्षाणि, लक्षत्रयं त्रिनवतिसहस्राणि चेत्यर्थः, पादाम्बुजैः चरणकमलैः धरां पृथिवीं पावयतः पवित्रयतः विहारक्रमेणेत्यर्थः । विभोः शरदां वर्षाणां लक्षमायुः सर्वमायुः यस्य स तस्य अनूनलक्षवर्षायुष्कस्य एष उक्तः सर्वः परः उत्कर्षतः परिच्छदः परिजनः, आसीदिति शेषः ॥ 65 ॥ Page #342 -------------------------------------------------------------------------- ________________ आराआआआआआआआं A0 श्री विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् । 321 अथ शान्तेः संमेतशिखरेऽनशनमाह- अष्टोन मिति अष्टोनं तुर्यभागं विगमितवृजिनं स्वायुषः संविहृत्य, ज्ञात्वा निर्वाणकालं नवशतयतिभिः सार्ध्मुत्सृस्स्त्त्रागैः। नाथे संमेतभूभृच्छिखरमुपगते मुक्तसर्वाशने च, प्रत्यासन्नावनीशाः प्रविदितकथया शोकनुन्ना इवेयुः ॥ 66 ॥ नाथे प्रभौ श्रीशान्तौ, स्वायुषो निजायुषः अष्टभिर्वपरूनमल्पं तुर्यभागं चतुर्थाश पञ्चविंशतिसहस्रमितं यावत्, विगमितानि देशनादिद्वारा दूरीकृतानि नष्टानि वृजिनानि पापानि श्रोतृणां यथा स्यात्तथा, धर्मदेशनाद्वारा पापोन्मूलनं यथास्यात्तथेत्यर्थः । संविहृत्य विहारं कृत्वा, निर्वाणकालं मुक्तिसमयं ज्ञात्वा, तस्य सर्वज्ञत्वादिति भावः । उत्सृष्टरागैः विरक्तैश्चारित्रवद्भिः नवशतानि च ते यतयश्च तैः नवशतसंख्यसाधुभिः सार्धम् , संमेतश्चासौ भूभृच्च तस्य शिखरम्, संमेताख्यपर्वतशिखरमुपगते प्राप्ते, मुक्तानि सर्वाणि सर्वप्रकाराण्यशनानि भोजनानि येन स तस्मिन् अनशनं प्रपन्ने च सति, प्रत्यासन्नाः संमेतशिखरपार्श्वस्थाश्च ते अवनीशा नृपाश्च ते समीपस्थनृपाः, प्रविदिता ज्ञाता चासौ कथा च तया ज्ञातवृत्तान्तेन कृत्वा, शोकेन नुन्नाः प्रेरिता इव इयुः समागतवन्तः ॥ 66 ॥ : अथ तन्द्रागमनमाह-आयुरिति आयुस्तीर्थेश्वराणामपि भजति तमां नैव यत्र स्थिरत्वं, __तद्योग्य नः कथं स्यादिति कुलिशभृतां पाचलमासनानि । मत्वा तत्कम्पहेतुं सहचरितविदा सर्व एवाऽत्र तूर्ण, संमेताभिख्यशैले सह विवुधगणैरागमन् देवराजः ॥ 67 ॥ . . यत्र यस्मिन् जगति तीर्थेश्वराणाम् तथाऽद्भुताऽतिशयवतां केवलिनां तीर्थकृतामपि आयुः जीवितं नैवं स्थिरत्वमक्षयत्वं भजति तमामुपैति, तदायुः नोऽस्माकं योग्यं स्थिरतरं कथं स्यात् ! नैव स्यादित्यर्थः, इति हेतोः, कुलिशभृतां वज्रधारिणाम्, इन्द्राणामित्यर्थः । आसनानि सिंहासनानि प्राचलन्नकम्पन्त सहचरितया सहजया विदा ज्ञानेन, अवधिज्ञानेनेत्यर्थः । देवानामवधिज्ञानस्य भवप्रत्ययिकत्वेन सहजत्वादितिभावः । तेषामासनानां कम्पहेतुं मत्वा ज्ञात्वा, सर्व एव, न तु कतिपये देवराजः देवेन्द्राः तूर्णं शीघ्रमेव, अत्र अस्मिन् संमेताऽभिख्यशैले संमेतनामपर्वते, विबुधग्2अणैः देववृन्दैः सह, आगमन् आगतवन्तः ॥ 67 ॥ अथ शान्ते निर्वाणमाह-सेवन्त इतिसेवन्तेऽपि जघन्यतः प्रभुमिमं यत्कोटिसंख्याः सुरा, वैचित्र्येण च निनिमेषनयना रात्रिदिवं मानवाः । zA041 Page #343 -------------------------------------------------------------------------- ________________ 322 श्रीशान्तिनथमहाकव्यम् एकोनविंशः srgH। तन्नैसर्गिकदुर्विभेदरसतः संसर्गसर्गक्रमा ज्जज्ञे स्वाम्यपि निर्निमेषनयनो ननेषु तेषु क्षणात् ॥ 68 ॥ यद् यस्माद् इमं प्रभु श्रीशान्तिम्, जघन्यतोऽल्पाल्पतः अपि, सुराः मानवाश्च कोटिसंख्याः रात्रिन्दिवं, निर्निमेषाणि निमेषरहितानि नयनानि नेत्राणि येषां ते तादृशाः सन्तः, तेषां सेवैकतानतया नेत्राणां निमेषाऽनवकाशात्, सुराणां तु स्वभावादेवेति भाव्ः। वैचित्र्येण विविधप्रकारेण सेवन्ते, तत्तस्माद्धेतोः, नैसर्गिकाद्, न तु लोभात् , अत एव दुर्विभेदाद् भेत्तुमशक्याद् रसतोऽनुरागतः, कामनया तु कामानवाप्तौ भेदोऽपि सम्भवतीति भावः संसगिकस्य, सेवनादिना सम्पकस्य यः सर्गो रचना तस्य क्रमात् . स्वामी शान्तिनाथोऽपि, तेषु देवादिषु नम्रेषु कृतनमनेषु सत्सु, निर्निमेषे नयने जीवाऽभावान्निआपारे नेत्रे यस्य स तथा मुक्तजीवो जज्ञे । अत्र निर्निमेषनयनेति पदं शान्तेर्देवत्वाऽप्तिं ध्वनयति, तच्चानिष्टम्, इति नाशङ्कयम्, उक्तरीत्या तत्परिहांरादिति ॥ 6 ॥ अथ शान्तेर्मोक्षाप्तितिथ्याचाह-मासेति मासमान्ते स्थितिमधिगते शीतभानौ भरण्यां, ____ ज्येष्ठे मासे व्यधिदशतिथौ श्यामले पक्ष एव । स श्रीशान्तिमभुरतिभवो निर्वृतिश्रीमियत्वं, नित्यानन्दोदयसहचरोद्भासि सौख्यं बभाज ॥ 69 ॥ मासप्रान्ते मासस्य carameM'ze, शीतभानौ चन्द्रे भरण्यां तदाख्यनक्षत्रे स्थितिमधिगते प्राप्ते, चन्द्रे भरणीनक्षत्रस्ये सति, ज्येष्ठे मासे व्यधिदशतिथा त्रयोदशीतिथौ, श्यामले कृष्ण पक्षे एव, स श्रीशान्तिप्रभुः, अतिक्रान्ते, पुनरप्राप्त्या वशीकृतो भवो भवग्रहणं येन स तादृशो भवाऽविषयः, मुक्तः सन्निति यावत् । निर्वृतेः निर्वाणस्य मुक्तेः श्रीस्तस्याः प्रियत्वं तद्रूपम्, नित्यानन्दस्य उदय आविर्भाव एव सहचरस्तेनोद्भासत इत्येवंशीलम् नित्यानन्दमयं सौख्यं सुखं मुक्तिसुखं बभाज प्राप्तः ॥ 69 ॥ अथ शान्तः योगान् निरुध्य शुक्लध्यानपूर्विकां मुक्तिमाह-रुद्ध्वेतिरुद्ध्वा वाञ्चित्तयोगी प्रभुरपि नियतं बादरौ बादरेण ___योगेनाङ्गेन सूक्ष्मावरुणदथ तकौ मक्षु सूक्ष्मेण तेन । ध्यात्वा सूक्ष्मक्रियाऽऽख्यं दलिततनुवपुर्योगमन्यं तृतीयं शुक्लध्यानं तुरीयं स्म भजति तदन्त्सन्नसर्वक्रियं सः ॥ 70 ॥ स प्रभुरपि श्रीशान्तिनाथः नियतं नियमपूर्वकम्, बादरेण तदाख्येन योगेन, अङ्गेन, बादरेण काययोगेनेत्यर्थः । बादरौ वाञ्चित्तयोगौ रुद्ध्वा विरतव्यापारौ कृत्वा, अथानन्तरम्, सूक्ष्मेण Page #344 -------------------------------------------------------------------------- ________________ aashriivijydrshnsuuriishvrkRt-प्र्बोधिनीयुत्म्। 323 तेन योगेन मञ्जु शीघ्रमेव बादरकाययोगं निरुध्य सूक्ष्मकाययोगेन सूक्ष्मौ तकौ तौ वाक्चित्तयोगी, अरुणद् रुणद्धि स्म । तथा, अन्यमुक्ताभ्यां विलक्षणं तृतीयं सूक्ष्मक्रियाख्यम्, दलिततनुवपुर्योगं स्वात्मनैव सूक्ष्मकाययोगनिरोधो यथास्यात्तथा ध्यात्वा,तदनु तत्पश्चात्, उत्सन्ना विनष्टा सर्वा क्रिया यस्मिन् तत्सर्वव्यापारविरतं तुरीयं चतुर्थ समुच्छिन्नक्रियमप्रतिपत्तिशुक्लध्यानं भजति स्म ॥ 7 ॥ श्रीशान्तेः ऋजुगत्या लोकाग्रप्राप्तिमाह-पञ्चेतिपञ्चह स्वस्वरोक्तिक्षणमितिकलिते पूरितेऽस्मिंस्तदानी, प्रक्षीणाशेषकर्मा नवशतयतिभिः सार्धमुच्छिन्नमोहैः । सिद्धानन्ताच्चतुष्कः प्रकृतिसरलताशालिना वर्मना च, निर्लेपालाबुवत् स प्रभुरगमदयं लोकनीराग्रभागम् ॥ 71 ॥ पञ्च च ते हस्वाः स्वराश्चकमात्रिकास्तेषामुक्तावुच्चारणे ये क्षणाः तन्मित्या तन्मानेन कलि ते समन्विते, पञ्चस्वोच्चारणकालतुल्यकाले इत्यर्थः अस्मिन् शुक्लध्याने, परिते समापिते सति, तदानीं शुक्लध्यानाऽवसाने, प्रक्षीणानि निरवशेषाणि जातानि अशेषाणि सकलानि कर्माणि यस्य स तादृशः सर्वकर्मलेशरहितः सन्, सिद्धानन्त ज्ञानानन्तदर्शनानन्ताचारित्रानन्तवीर्यरूपचतुष्कः सोऽयं प्रभुः श्रीशान्तिः उच्छिन्नमोहैः मोहस्य प्राधान्यान्निरस्ताऽशेषकर्ममलैः, नवशतैः यतिभिः सार्धम्, प्रकृत्या स्वभावत एव सरलतया शालते इत्येवंशीलेन. ऋजुनेत्यर्थः वर्मना मार्गेण, ऋजगत्योवं निर्लेपं मृत्तिकादिसम्पर्करहितं यदलाबु तुम्बी तद्वत् अन्तःसारशून्यमलाबु यथा जले तरत्येव न तु मज्जति, तथा कर्मकृतगौरवरहितः श्रीशान्तिप्रभुः लोको नबुडाधारत्वान्नीरं जलमिव, तस्याग्रं परं पारम् सिद्धशिलामित्यर्थः अगमत् । उपमा ॥ 71 ॥ तदानीं नारकाणामपि संजातमित्याह-यदितियन्मानुष्यकजन्मसु प्रतिभवं तुच्छं मया भङ्गुरं, किञ्चित् सौख्यमुदारसारमनसा दत्त जनेभ्योऽधिकम् । तेनैवेदमभङ्गुरं गुरुतरं सारं समासादितं, ___ मत्वैवं प्रददौ तदा प्रभुरयं तन्नारकेभ्योऽपि शम् ॥ 72 ॥ मया शान्तिना, मानुष्यकजन्मसु मनुष्यभवेषु, प्रतिभवम् भवे भवे, तुच्छमल्पं भङ्गुरमचिरस्थायि च, यत् किञ्चित्सौख्यम् उदारेणाकृपणेन सारेण भावशुद्धेन च मनसा लोकेभ्यो दत्तम्, तेन दानेन हेतुना एव, इदं सौख्यं सिद्धत्वरूपमधिकं दत्तापेक्षयाऽतिप्रमाणम् अभङ्गुरं शाश्वतं गुरुतरमुत्कृष्टतरं सारं पारमार्थिकं समासादितम् अल्पस्याऽपि दानस्य फलमनन्तगुणमितिभावः । एवमुक्त Page #345 -------------------------------------------------------------------------- ________________ 324 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः प्रकारेण मत्वा विचार्य, तत्तादृशं शं सौख्यं तदा सिद्धत्वप्राप्तिकाले, अयं प्रभुः शान्तिनाथः, नारकेभ्योऽपि प्रददौ तदानीं नारका अपि मोदमानाः सुखिनो जाता इत्यर्थः ॥ 72 ॥ अथेन्द्रस्य पञ्चभिविलापगर्भ स्तुतिमाह-याते इतियाते षोडशधर्मचक्रिणि महानन्दाभिधाने पुरे, शोकावेशविसंस्थुलोऽपि मघवा तुष्टाव चेत्थं प्रभुम् । संसाराम्बुनिधौ पतन्तमुदयद्-दुःखौघनकाऽऽकुले, तीर्थाधीश्वर ! तारयिष्यति जनं को वा भवन्तं विना ॥ 73 ॥ षोडशधर्मचक्रिणि श्रीशान्तिनाथे महानन्दाभिधाने महानन्दो यस्मिन् तन्नाम्नि पुरे मुक्तिनगरे याते गतवति सति, शोकस्य तोर्थङ्करविरह जनितदुःखस्यावेशेन आवेगेन विसंस्थुलो व्यग्रोऽपि च मघवा शक्र इत्थं वक्ष्यमाणप्रकारेण प्रभुं शान्तिनाथं तुष्टाव, तं स्तुतिप्रकारमेवाह संसारेति तीर्थाधीश्वर ! उदयन्त आविर्भवन्तो दुःखानामोघाः परम्परा एव नका ग्राहास्तैराकुले व्याप्ते, "ग्राहोऽवराहो नक्र" इत्यमरः संसारो दुस्तरत्वादम्बुनिधिः सागरस्तस्मिन्, पतन्तं कर्मवशादागच्छन्तं मजन्तं च जनं प्राणिनम्, भवन्तं त्वां विना को वा तारयिष्यति ! त्वादृशस्य दयालोरन्यस्याऽभावान्न कोऽपि तारयिष्यतीत्यर्थः । परम्परितरूपकम् ॥ 73 ॥ प्रभोर्जगच्चक्षुष्वमाह-पापोलूकेतिपापोलूककुलैकविप्रियविधौ बद्धोद्यमे सर्वदा, निर्वाणामरभूधरेण पिहिते देवे जगच्चक्षुपि । मिथ्यात्वोद्धतपङ्कशोषकरणे त्वय्येव नाथे हहा, लोको लोचनवर्जितः कथमयं भावी भवारण्यगः ॥ 74 ॥ पापान्येवोलुककुलानि तस्यैकोऽसाधारणो यो विप्रियस्य प्रतिकूलतायाः, तदुन्मूलनेन कृत्वेति भावः विधिविधानं करणं तस्मिन् सर्वदा, बद्ध आश्रित उद्यमः प्रयत्नो येन तस्मिन् उद्यते, मिथ्यात्वम् जिनोक्ताऽश्रद्धानमेव दूषकत्वादुद्धतो दुनिः पङ्कः तस्य शोषकरणे नीरसत्वाऽपादाने, मिथ्या त्वनाशने इत्यर्थः जगच्चक्षुषि सूर्यरूपे, पङ्कस्य सूर्ये इव मिथ्यात्वस्य शोषके त्वयि देवे नाथे एव, निर्वाणं मुक्तिरेव तिरोधायकत्वादपरो भूधरोऽस्ताचलस्तेन विहिते तिरोधापिते सति, हहा इति शोकाऽधिक्ये, लोचनवर्जितः नेत्रहीनोऽयं लोकः, भवारण्यगः भवो दुरव आहत्वादरण्यमिव तत्र गच्छतीति स तादृशः, कथं केन प्रकारेण भावी भविष्यति ?, सूर्यो हि यथा पकं विशोष्य तिमिरनाशनेन कृत्वाऽऽलोककरः, इति अरण्यं सुगं भवति, तथा पापोन्मूलमिथ्यात्वशोषणाभ्यां भवानपीति त्वदभावे भवमतिर्न भविष्यतीत्यर्थः "trayItanujaMgaccakSustapano'ruNasArathi"rini हैमः अत्र निर्वाणामरभूधरेणेति पाठोऽर्थाऽसङ्गत्या हेयः । परम्परितरूपकम् ॥ 74 ॥ Page #346 -------------------------------------------------------------------------- ________________ 325 vvvww A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् संसारान्तरे त्यमेव जीवनद इत्याह-पुत्रेति । पुत्राभावनरेन्द्रमानविगमव्याधिपभेदोदयपारिद्रयानलहेतिसंहतिशतैदह्यमानं विभो ? / सन्तोषामृतकूपवर्जितमिमं तृष्णासमुल्लासकं , कस्त्वां जीवनदं विना शमयिता संसारकांतारकम् ॥ 7 ॥ विभो ! प्रभो ! पुत्राभावः नरेन्द्रेण मानस्य विगमः नरेन्द्रकृतमानमर्दनम् व्याधीनां रोगाणां प्रभेदानां प्रकृष्टभेदानामुदय आविर्भावः दुःसाध्यव्याधिसमागमः, दारिद्रयञ्चेत्येतानि अनलस्याग्नेहेंतीनां ज्वालानां संहतिः परम्पराः तासां शतैः "हेतिः kIlAzikhAjvAlA'ciri"tihaimaH दंदह्यमानम् पुनः पुनरतिशयेन च दहयमानम् सन्तोषो यथालाभतुष्टिरेवाऽमृतकूपं जलकूपं सुधाकूपं च तेन वर्जितं रहितम् उपलक्षणत्वात्तृष्णानिराससाधनशन्यमित्यर्थः । तृष्णायाः कामादिरूपायाः पिपासारूपायाश्च समुल्लासकं वर्धकमिमं संसार एव कान्तारं तत्संसारकान्तारकम्, जीवनं सवृत्ति भावप्राणधारणश्च जलं च ददाति इति स तादृशं त्वां शांतिनाथं विना कः शमयिता शमप्रदः ! ; न कोऽपीत्यर्थः । यथा दवाग्निग्रस्तं जलाधारादिरहितं तापतृषावर्धकं कान्तारं जलद एव शमयिता, तथा दुःखपीर्3इतं कामादिवर्धकं सन्तोषशून्यं संसारं त्वां बिना न कोऽपि शमयिता छेदकः इति भावः "पीयूषममृतं सुधा" "पयः कीलालममृतं जीवनं भुवनं वनम्" "वृत्तिर्वर्तनजोवने" इति चाऽमरः । अत्र परम्परितरूपकाऽनुप्राणितः श्लेषोऽलङ्कारः ॥ 75 ॥ प्रभुं विना संसारस्याऽशोभनत्वमाह-रात्रिरिति रात्रिश्चन्द्रमसं विनोदवसितं दीपं विना भास्वरं, कासारः कमलं विना ननु दिनं प्रद्योतनं तं विना । भूपालोऽपि नयं विना जिनपते ! दानं विवेकं विना, यद्वद नैव विभाति देव ! भुवनं तबद् भवन्तं विना ॥ 76 ॥ जिनपते ! देव ! यद्वत् यथा, रात्रिश्चन्द्रमसं विना, उदवसितं गृहम् "गृहं गेहोदवसिते" इत्यमरः । भास्वरं प्रकाशशीलं दीपं विना, कासारः तडागः कमलं विना ननु निश्चयेन दिनं दिवसं प्रद्योतनं सूर्य तं विना, भूपोलोऽपि नृपश्च, नयं सामादिनीति विना, दानं विवेक पात्राऽपात्रविचारं विना, नैव विभाति शोभते इति सम्बध्यते । रात्र्यादेश्चन्द्रमसादय इव भुवनस्य भवान् भूषण इत्यर्थः । मालोपमाऽलङ्कारः ॥ 6 ॥ अथेन्द्रेण सशोकचितानिर्मापणमाह-इत्थमिति - इत्थं नाथं स्तुवंस्तं स्वयमपि विलपन् स्वं समालम्ब्य शक्रो, मज्जन्तं दुःखवा! विधृतकृतनिजाख्यांश्च संक्रन्दनांस्तान् । Page #347 -------------------------------------------------------------------------- ________________ 326 श्रीशान्तिनाथमहाकव्यम् एकोनविंशः सर्गः । संबोध्यैवाभियोग्यतमपि विबुधैर्देवदारूणि देवो घानादानाय्य वृत्तां स्म रचयति चितां माग्दिशि श्रीजिनस्य ॥ 77 ॥ / इत्थमुक्तप्रकारेण तं नाथं स्तुवन् स्वयं विलपन्नपि शक्रः, दुःखवाधिः दुःखमेव जलं तद् विलवाद्वार्षिः सागरः तस्मिन् मज्जन्तं ब्रुडन्तं स्वमात्मानं शं शान्तिमालम्ब्य मनसि धारयित्वा, समालम्ब्येति पाठस्तु निराकाङ्क्षत्वाद्धेयः विधृताः स्वामिवियोगेन धृतिरहिताः कृताः ये निजाऽऽध्याः स्वतुल्यनामानस्तानन्यान्, संक्रन्दनान् संक्रन्दन्तीत्येवं शोलान् इन्द्रांश्च सम्बोध्य शांति बोधनद्वारा प्रापय्य, एवेति चार्थे । आभियोग्यः आभिविबुधैर्देवैः कृत्वा द्रुतं देवोधानान्नन्दनाख्याद् देवदारूणि दिव्येन्धनान्यानाय्य; श्रीजिनस्य शांतिजिनस्य शरीरस्य प्राग्दिशि पूर्वदिशायां वृत्तां वर्तुलाकारां चितां रचयति निर्मापयति स्म ॥ 77 / / अथ यथायोग्यं चितान्तरविधानमप्याह अपाच्यामिति अपाच्यामिक्ष्वाकन्वयभवमुनीनां विरचिता, चिता गीर्वाणैस्तैझंगिति चतुरस्राऽथ चतुरैः । परेषां वारुण्यां ककुभि च महानन्दलयिनां प्रभूणामादेशाद् विदधति न किं किङ्करजनाः ? ॥ 78 ॥ चतुरैः दक्षैः गीर्वाणैर्देवैः अथ जिनेश्वरचितानिर्माणानन्तरम्, अपाच्या दक्षिणस्यां दिशि झगिति द्रुतमेव, इक्ष्वाकन्वयभवानामिक्ष्वाकुकुलोद्भवानों मुनीनां चतुरस्रा चतुष्कोणा चिता विरचिता निर्मिता; वारुण्यां वरुणदेवताकायां ककुभि दिशि पश्चिमदिशि इत्यर्थः । महानन्दलयिनां शाश्वतानन्दलीनानां परेषामन्यवंशोद्भवानां मुनीनां, चिता विरचितेत्यनुषश्यते, ननु ते किमित्येवं कृतवन्त इति चेत्तत्राऽऽह-प्रभूणामिति-प्रभूणां स्वामिनामादेशात् किङ्कर जनाः मृत्यवर्गाः किं न विदधति ? अपितु सर्व विदधतीत्यर्थः । तदेव हि कैङ्कयं यत् स्वाम्याज्ञाकरणमिति भावः ॥ 78 ॥ अथ शान्तिनाथदेहसंस्कारमाह-संस्नाप्येति संस्नाप्य क्षीरवाविमलतरजलैश्चन्दनैः संविलिप्य, वासोभिर्देवदुष्यैरमृतकरकरणोज्ज्वलैः संविभूष्य । देवैरभ्यर्च्य पुष्पैः स्वयमपि मघवा स्वामिदेहं तथैव कृत्वाऽन्याङ्गानि चान्ये सपदि दिविषदो याप्ययानेष्यमांस्ते ॥ 79 ॥ मघवा इन्द्रः, देवैः कृत्वा स्वयमात्मनाऽपि च, स्वामिनः श्रीशान्तिनाथस्य देहं शरीरं, क्षीरवार्धेः क्षीरोदधेः विमलतरजलैः संस्नाप्य, चन्दनैः संविलिप्य अनुलिप्य, अमृतं सुधा जलं वा करेषु किरणेषु यस्य सोऽमृतकरश्चन्द्रस्तस्य करा मरीचय इव प्रोज्ज्वलानि तैः, देवदुष्यैः वासोभिः वस्त्रैश्च, संविभूष्य, पुष्पैरभ्यर्च्य, अन्ये च दिविषदो देवा अन्येषाम् भगवदतिरिक्तानां Page #348 -------------------------------------------------------------------------- ________________ 327 A0 श्रीविजयदर्शनसूरीश्वरकृत प्रबोधिनीयुतम् । मार्यमुनीनाम् अङ्गानि शरीराणि तथैव कृत्वा स्नानार्चादि कृत्वा ते दिविषदो देवाः, सपदि सद्यः याप्ययानेषु शिबिकासु "शिविका याप्ययाने" इति हैमः । अमान् स्थापयन्ति स्म ॥ 79 ॥ अथ देवकृतशिषिकोद्वहनमाह-उद्दधारेति उद्दधार शिविकां शतक्रतुः स्वामिनः स्वशिरसा विषादभाव । द्वे तु ये च शिबिके पृथक पृथक् ते सहस्रममरा समुद्दधुः ॥ 8 ॥ शतक्रतुरिन्द्रः, विषादभाक् स्वामिविरहेण विषण्णः सन् स्वशिरसा स्वमस्तकेन स्वामिनः शान्तिनाथस्य शिबिकां याप्ययानमुद्दधार ऊढवान् । द्वे उभे तु ये च शिबिके इक्ष्वाकुकुलोत्पन्नमुनीनां तद्व्यतिरिक्तमुनीनाञ्चेत्यभिगम्यते ते द्वे शिबिके, सहस्रममराः सहस्रसंख्याका देवाः पृथक पृथक्, समुद्दधुरुद्वहन्ति स्म ॥ 80 ॥ अथ देवैः शिबिकात्रयस्य चितासमीपप्रापणं विशेषकेणाऽऽह पौलोम्यादिकेतिपौलोम्यादिकदेवतासु ददतीपूच्चैः स्वरं रासकान्, गन्धर्वपकरे पुरः कलरवं संगीतकं कुर्वति । वासोवन्दनमालिकाः सरमसं तन्वत्सु देवेष्वलं, रङ्गं केषुचिदुत्सृजत्सु मनसः काश्मीरपङ्कच्छलात् ॥ 8 ॥ पौलोमी इन्द्राणी सा आदिः प्रथमा मुख्या वा यासां तासु देवतासु इन्द्राणीप्रभृतिदेवीषु, उच्चैः स्वरो यथा स्यात्तथा, रासकान् तदाख्यगीतविशेषान् ददतीषु कुर्वतीषु सत्सु तथा पुरोऽग्रे गन्धर्वाणां देवविशेषाणां प्रकरे समूहे कलो मधुरो रवः स्वरो यथास्यात्तथा सङ्गीतकं सङ्गीतं कुर्वति सति, देवेषु वासांसि वन्दनमालिकाश्च सरभसं सवेगहर्षम् अलमत्यर्थम् तन्वत्सु वितरत्सु सत्सु, केषुचिदेवेषु काश्मीरं घुसृणं तस्य पङ्कस्य कर्दमस्य च्छलाद्वयाजान्मनसो रङ्गमनुरागम्, भक्तिमिति यावत् उत्सृजत्सु उत्क्षिपत्सु सत्सु ॥ 81 ॥ स्वाम्यग्रेऽगुरुज बहत्सु बहलं धूपं पुनः केषुचिद्, गन्धाढया अपि केषुचित सुमनसो मालाः प्रवर्षत्सु च । विभ्राणेषु विभोरुपर्युपरि च च्छत्रोच्चयं केषुचित् शेषाः केषुचिदाच्छिनत्सु परतो निःशेषदोषच्छिदे ॥ 82 ॥ पुनस्तथा, केषुचिद्देवेषु स्वाम्यग्रे शान्तिनाथाऽग्रे अगुरुजं कृष्णागुरजं बहलं सान्द्रं धूपं वहत्सु नयत्सु सत्सु केषुचिदेवेषु च गन्धाढ्याः परिमलोद्गारिणीः सुमनसः, माला अपि, प्रवर्षत्सु सत्सु, केषुचिद्देवेषु विभोः श्रीशान्तिनाथस्य उपर्युपरि च्छत्राणामातपत्राणामुच्चयं राशिं बिभ्राणेषु धारयत्सु सत्सु च केषुचिदेवेषु परतः पश्चात् , निःशेषाणां सकलानां दोषाणां पापादीनां च्छिदे नाशाय शेषाः निर्माल्यरूपाः विभोरुपरि क्षिप्ताः पुष्पादय आच्छिनत्सु हठादलाच्च परस्परं गृह्णत्सु सत्सु च ॥ 82 ॥ Page #349 -------------------------------------------------------------------------- ________________ 128 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः srgH। प्रेक्षणस्य समवेक्षणक्षणस्थैर्यमेव दधतः पदे प्दे। निन्युराशु शिबिकात्रयं चितासन्निधौ सुरपतिः सुराश्च ते ॥ 83 / / प्रेक्षणस्य दर्शकस्य, प्रेक्षते इति नन्दादित्वादनः, पदे पदे प्रतिपदं समवेक्षणे दर्शने क्षणस्थैर्य कालबिलम्बमेव दधतः कुर्वतः सतोऽपि, अन्तिमदर्शनत्वादिति भावः सुरपतिरिन्द्रः, ते सुराश्च आशु शिबिकात्रयम् चितासन्निधौ निन्युः प्रापयामासुः । / 83 / / अथ चितायां तेषां व्यवस्थापनमाह-प्राचीति prAcIpatiya'dhita शान्तिजिनस्य देहं, पाच्यां समारचितवृत्तमहाचितायाम् । अन्ये सुराश्च चतुरस्रचिताद्वयेऽपि, देहान न्यधुर्मुनिगणस्य परस्य खेदात् ॥ 84 ॥ प्राच्याः पूर्वदिशायाः पतिरिन्द्रः प्राच्यां पूर्व दिशि समारचितायां निर्मितायां वृत्तायां वर्तुलायां महत्यां चितायां शान्तिजिनस्य देहं शरीरम् खेदात् सशोकं यथास्यात्तथा न्यधितातिष्ठपत् , अन्ये सुराश्चापि चतुरस्र चतुष्कोणे चिताद्वये परस्याऽन्यस्य मुनिगणस्य देहान् शरीराणि न्यधुरतिष्ठिपत् , खेदादित्यत्राऽपि सम्बध्यते ॥ 84 ॥ अथ चितायामग्न्यादिप्रदानमाह-वह्निमितिवहिं वह्निकुमारका द्रुततरं तत्राऽमराश्चिक्षिषु तिं वातकुमारकास्तदपरे कर्पूरधूपानपि । उत्पन्ना खलु धूमधोरणिरियं ताभ्यश्चिताभ्यस्त्रिधा, कालुष्यं भुवनत्रयस्य ददतीवाऽभाज्जिनेन्द्रव्यये ॥ 85 ॥ तत्र चितासु वह्निकुमारकाः स्वनामरव्याता अमरा देवा द्रुततरमतिशीघ्रम् कालविलम्बस्याऽनपेक्षणीयत्वादिति भावः वह्नि चिक्षिपुः निक्षिप्तवन्तः, वातकुमारकाः स्वनामरख्याताः पवनकुमाराः अमरा वातं वह्निसन्दीपकं पवनम्, चिक्षिपुरिति सम्बध्यते वायुना प्रज्वालयन्ति स्म ताभ्यामग्निकुमारवातकुमाराभ्यामपरेऽन्ये देवाः अपि कर्पूरधूपान् , चिक्षिपुरित्यनुषज्यते ताभ्यश्चिताभ्यस्तिसृभ्यः त्रिधा त्रिप्रकारा उत्पन्ना इयं प्रत्यक्षकल्पा धूमानां धोरणिः परम्परा जिनेन्द्रव्यये प्रभोविरहे सति, भुवनत्रयस्य कालुष्यं शोकजन्यमलिनत्वम् , धर्म चक्रप्रवर्तकाऽसत्वाद् दुःखार्त्तत्वं वा ददती ददानेव अभात् भाति स्म्। उत्प्रेक्षा ॥ 85 ॥ अथ चिताऽग्निज्वालां वर्णयति-वह्नाविति - वहावुच्छ्यतां समीयुषि मरुत्संपातमात्रादपि, ज्वालानां त्रितयं विनिःसृतमभात् ताभ्यश्चिताभ्यस्ततः । भेदं वेदयितुं कथञ्चिदिव तत् तीङ्करान्यात्मनां त्रित्व केवलवेदनागतमिदं लोकत्रयालोकने ॥ 86 ॥ . Page #350 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 329 वह्नावग्नौ, मरुतो वायोः सम्पातमात्रात्सञ्चारमात्रेणाऽपि, उच्छयताम् ऊर्ध्वग्वलत्वं समीयुषि प्राप्ते सति, ततोऽनन्तरं ताभ्यश्चिताभ्यो विनिःसृतं निर्गतं ज्वालानां त्रितयम्, तीर्थङ्करस्य अन्येषां मुनीनामात्मनाञ्च कथञ्चिदिव केनाऽपि प्रकारेण तत्प्रसिद्धं भेदं तारतम्यं वेदयितुं ज्ञापयितुम्, इदं केवलवेदनं केवलज्ञानं लोकत्रयस्य आलोकने त्रित्वं त्रिसङ्ख्यत्वं गतं प्राप्तमिव अभाद् भाति स्म अत्र लोकत्रयेति पदस्यार्थः केवलवेदनस्य त्रित्वे हेतुतयोपन्यस्त इति पदार्थहेतुकः काव्यलिङ्गमलकारः ॥ 86 ॥ अथ चिताविध्यापनदंष्ट्राग्रहणमाह-मेदोधामेतिमेदोधामविवर्जधातुषु शिखिप्लुष्टेषु दुग्धाम्बुभि वर्मघकुमारकैरतिजवाद विध्यापितायां चितौ । ऊर्धामादित दक्षिणां सुरपतिदंष्ट्रामधस्ताच्च तां, पातालाधिपतिर्जिनस्य चमरो दोषप्रमोषादरः ॥ 87 ॥ मेदसो वसाया धाम सारः इव मेदोधाम कीकसम्, अस्थीत्यर्थः । तस्माद्विवर्जेषु रहितेषु धातुषु मांसादिषु शिखिनाऽग्निना प्लुष्टेषु दग्धेषु सत्सु, मेघकुमारकैः देवैः, अतिजवादतिशीघ्र दुग्धैरम्बुभिश्च, क्षीरोदवारिभिर्वा चितौ चितायां विध्यापितायामुपशमितायां सत्याम् सुरपतिरिन्द्रः जिनस्य श्रीशान्तिनाथस्य ऊर्ध्वामुपरिस्थां दक्षिणां दक्षिणभागस्यां दंष्ट्रामादित गृहीतवान् पातालाऽधिपतिचमरस्तदाख्य इन्द्रश्च, दोषप्रमोषे दोषोन्मूलने आदरः साग्रहं मनो यस्य स तादृशः, जिनदंष्ट्रा पावस्था सती दोषनाशिनीति तथा हृदयः सन् , अधस्तादधोभागस्थां तां दक्षिणां च आदितेति सम्बध्यते ॥ 8 ॥ अथाऽन्येषामपि दंष्ट्राधादानं स्तूपस्थापनाञ्चाह-ईशानेति -- ईशानाधिपतिर्बलिश्च मघवा बामे च दंष्ट्रे तथा - 'ग्राहीष्टां क्रमशः परे च रदना नाखण्डलाश्चाभितः । अस्थीन्यादिषताऽमरा नृपतयो भूतिं च रेणुं नरा, रत्नस्तूपमतिष्ठिपज्जिनचितिस्थानेऽथ देवेश्वराः ॥ 8 ॥ ईशानाऽधिपतिरीशानेन्द्रः बलिस्तदाख्यश्च मघवा इन्द्रः, तथा पूर्ववत् वामे सव्ये दंष्ट्रे ऊर्ध्वाडधःस्थे, अग्रहिष्टाम् गृहीतवन्तौ अत्राऽग्राहीष्टामिति पाठच्युतसंस्कारः, अद्यतन्यां ग्रहधातोर्टान्तस्वेन वृद्धिनिषेधात् इटो दीर्घाच्च अग्रहीष्टामिति पाठे तु वृतभङ्ग इति सुधीभिर्येयम् परेऽन्ये आखण्डला इन्द्राश्चाभितः पार्श्वतः क्रमशो यथाक्रमम् , रदनान् दंतान् अग्रहीषुरिति शेषः, तथा, अमराः इन्द्रातिरिक्ता देवाः अस्थीनि, नृपतयः, भूति भस्म, नराश्च रेणुं पांसुम्, आदिषत गृहीतवन्तः, अज्जिनस्यैव, अथाऽनन्तरं देवेश्वरा देवेन्द्राः जिनस्य श्रीशान्तिनाथस्य चितेश्चितायाः स्थाने रत्नस्तूपं रत्नमयस्तूपं स्वनामप्रसिद्धम् अतिष्ठिपत् स्थापयन्ति स्म ॥ 88 ॥ 42 Page #351 -------------------------------------------------------------------------- ________________ 330 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः अथ शान्तिनाथकालमाह-वर्षाणामिति । वर्षाणां किल पञ्चविंशतिरभूत् कौमारकाले प्रभो, राज्ये चक्रिपदे व्रते च सकलं लक्षं पुनर्मीलितम् । . आसीद धर्मजिनस्य मुक्तिसमयात् शान्तिप्रभोनिर्वृतिः, पादन्यूनकपल्यहीनजलधिष्वीतेषु तेषु त्रिषु ॥ 89 ॥ प्रभोः श्रीशान्तिनाथजिनस्य, कौमारकाले बाल्ये, वर्षाणां पञ्चविंशतिः, अभूत् , किलेत्यैतिहये, इयं कालगणना ऐतिहयप्रसिद्धयनुसारेणेत्यर्थः । प्रभोः पञ्चविंशतिर्वर्षाणां कौमारावस्थेत्यर्थः । तथा पुनः, राज्ये राज्यकाले, चक्रिपदे चक्रिपदयुक्ते व्रते च वर्षाणां पञ्चविंशतिः सकलं मीलितमेकीकृतम्, लक्षं लक्षवर्षात्मकम्, सम्पूर्णमायुः ननु स कदाऽभूत् कदा च निर्वृत्त इत्याह आसीदिति धर्मजिनस्य धर्मनाथतीर्थङ्करस्य मुक्तिसमयान्मुक्तिसमयमवधीकृत्य, तेषु प्रसिद्धेषु, त्रिषु त्रिसङ्ख्यकेषु, पादेन चतुर्थी शे न्यूनमेव न्यूनकं यत्पल्यं पल्योपमम्, तस्माद् हीनेषु न्यूनेषु जलधिषु सागरोपमेषु ईतेषु व्यतीतेषु सत्सु । ईधातोः क्ते ईतमिति रूपं बोध्यम् । शान्तिप्रभोनितिर्मुक्तिरासीदभूत् ॥ 89 ॥ अथ देवानां स्वस्वस्थानगमनमाह रत्नेति रत्नस्तुपे लिखित्वेत्यनुपमसुषमासुप्रशस्तां प्रशस्ति, श्रीशान्तेर्देवराजप्रमुखसुरवरा मङ्घ नन्दीश्वरेऽपि । , ते गत्वाऽष्टाहिकाया महिमपरमई संविधायाऽस्तशोकाः, स्वं स्वं स्थानं मतीयुः प्रमदसमुदयाऽऽपूर्णचित्ता विमानैः ॥ 9 ॥ श्रीशान्तः शान्तिजिनस्य, इत्युक्तप्रकारां बल्यादिकालबोधिकाम् अनुपमया शोभया सुषमाकालेन वा सुप्रशस्तामत्युत्तमां प्रशस्ति प्रशस्तिश्लोकं रत्नस्तुपे लिखित्वा, ते प्रस्तुता देवराजा इन्द्राः प्रमुखा येषु ते तादृशाः सुरवराः, मञ्जु शीघ्रमेव, नन्दीश्वरे तार्थेऽपि गत्वा अष्टाहिकायाः महिमपरं महत्त्वास्पदं महमुत्सवं संविधाय कृत्वा, अस्तशोकाः शो करहिताः, अत एव, प्रमदस्य हर्षस्य समुदयेनोद्भवेन आपूर्ण संभृतं चित्तं येषां ते तादृशाः प्रहृष्टाः सन्तः, विमानैः वायुयानैः कृत्वा स्वं स्वं स्थानं प्रति ईयुः जम्मुः । "मुत्प्रीतिः प्रमदो हर्ष" इति अमरः ॥ 90 ॥ मथ चक्रायुधनिर्वाणमाह दुष्कर्माणीति दुष्कर्माणि निहत्य तीव्रतपसा ज्ञानं विनाशोज्झितं, लब्ध्वा भूवलये विहृत्य सुचिरं भव्यप्रबोधोयतः । तीर्थे कोटिशिलाख्ययाऽत्र विदिते संप्राप्तसंन्यासको, निर्वाणाभरणो बभूव गणभृच्चक्रायुधोऽपि क्रमात् ॥ 9 ॥ . Page #352 -------------------------------------------------------------------------- ________________ A0 श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् गृहीतदीक्षः चक्रायुधस्तदाख्यो गणभृद् गणधरोऽपि तीवेणोत्कटेन तपसा दुष्कर्माणि निहत्य विनाश्य, विनाशेन उज्झितं रहितं स्वस्वरूपेण नित्यमित्यर्थः । ज्ञानं केवलज्ञानं लब्ध्वा, भव्यामां प्रबोधे ज्ञानसम्पादने उद्यतस्तत्परः सन् सुचिरं दीर्घकालं यावत्, भूवलये महीतले विहृत्य विहारं विधाय, अत्रास्मिन् लोके कोटिशिलाऽऽख्यया कोटिशिलानाम्ना विदिते ख्याते तीर्थे क्रमात् कालक्रमात्, निर्वाणमाभरणं यस्य स तादृशो बभूव, निर्वाणं प्राप्तवानित्यर्थः ॥ 11 ॥ अथ प्रन्यान्ते कल्याणमाशंसन्नाह राज्य मिति राज्यं भुक्तवतोऽपि यस्य समभूत् सा चक्रिलक्ष्मीर्वशे, भोगानां विमुखः सुदुर्जयतमं मोहं न्यहन् यः स्फुटम् । वित्तिश्रीसहचारिणीं च रमते यः सिद्धिसीमन्तिनी, कल्याणं स ददातु वः प्रतिदिनं श्रीशान्तिनाथः प्रभुः ॥ 92 ॥ यस्य श्रीशान्तिनाथस्य राज्यं भुक्तवतः पालितवतोऽपि सा प्रसिद्धा चक्रिलक्ष्मीः चक्रवर्तिश्रीः वशे वशगाऽभूत् । तथा, यः श्रीशान्तिः, भोगानां विमुखः भोगेभ्यः पराङ्मुखः सन् , भोगानामिति शपे षष्ठी बोध्या सुदुर्जयतमं जेतुमत्यन्तं दुश्शकमसाध्य मोहं ममत्वबुद्धिं स्फुटं विशदं यथा स्यातथा न्यहन् विनाशितवान् , त्यक्तवानित्यर्थः तथा, यश्च वित्तेः ज्ञानस्य या श्रीस्तस्याः सहचारिणी सखी सिद्धिरेव स्त्रीत्वात् सीमन्तिनी ललना ताम्, रमते सेवते, यत्र ज्ञानं तत्रैव सिद्धिरिति भावः । स श्रीशान्तिनाथः प्रभुः वः श्रोतृणामध्येतृणां च प्रतिदिनं कल्याणं ददातु ॥ 92 ॥ मथ सर्गसमाप्तिमाह-मासीदिति-- आसीच्छीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, . . पट्टे श्रीगुणभद्रसूरिसुगुरुर्विज्ञानभाजां गुरुः। तच्छिष्येण कृतेऽत्र सर्ग उचिते श्रीशान्तिवृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविनाऽप्येकोनविंशोऽगमत् ॥ 13 ॥ श्रीगुरूणां लक्ष्मीश्रेष्ठानां गच्छानां मौलानां मस्तकानां मुकुटरूपस्य श्रीमानभद्रप्रभोः पट्टे विज्ञानभाजां विशिष्टज्ञानिनां गुरुः श्रेष्ठः श्रीगुणभद्रसूरिस्तदाख्यः सुगुरुरासीत् । तस्य गुणभद्रसूरेः शिष्येण श्रीमुनिभद्रसूरिकविना कृते रचिते, अत्राऽस्मिन् उचितेऽभ्यस्ते उत्तमे वा श्रीशान्तः वृत्तेपद्यात्मकचरित्रे वृत्तान्तात्मके वा महाकाव्ये, एकोनविंशोऽपि तत्सङ्ख्यकोऽपि सर्गः अगमत् समाप्तः ॥ Page #353 -------------------------------------------------------------------------- ________________ प्रशस्तिः काव्यकर्तुः कल्याणात्मा सुरगिरिरिवाऽऽकान्तलक्षप्रमाणः, प्रीत्युकर्षाद् विविधविबुधाधीश्वरै स्तूयमानः । कल्पान्तेऽप्यप्रतिहतिमयं निश्चलत्वं दधानः, सिद्धाकाङ्क्षः स जयति चिरं श्री बृहद्गच्छगच्छः ॥ 1 ॥ भव्याम्भोजविबोधनेन विदितः श्वेताम्बरोद्योतकः, सर्वाशाप्रतिरोधकोग्रतमसा प्रध्वंससंपादकः । तत्र श्रीमुनिचन्द्रसृरिरभवद् भास्वानिवोद्यद्विभः, सन्मार्ग प्रकटी चकार भगवान् यो जीवमैत्री श्रयन् ॥ 2 ॥ तत्पट्टाचलपूर्वपर्वतशिरःशृङ्गारतिग्मद्युतिः, स्फूर्जत्कौमुदचन्द्रधामनिहतिप्रख्यातकीर्तिवजः । / तापव्यापदपाकृतिप्रमुदितैरासेव्यमानो भशं, सच्चनैः सततं चिरं स जयति श्रीदेवसूरिप्रभुः ॥ 3 ॥ पट्टे तस्य बभूवुरद्भुतमतिप्रागल्भ्यविभ्राजिनः, श्रीभद्रेश्वरसूरयः शमरसात् कूपारलीलाभृतः । लक्ष्मीर्यत्पदवासिनी समभवत् पीयूषबन्धोगिरः, प्रौतेवाऽपरथा कथं द्वयमिदं विन्दन्ति तद्वन्दिनः ॥ 4 ॥ सूरि श्रीविजयेन्दुसूरिरभवत् तत्पट्टनिष्ठक्रमो, मिथ्यात्वद्विपमानभञ्जनविधौ पश्चाननस्याग्रजः । यं मीमांसकनास्तिकप्रभृतयो मानोन्नता वादिनः, श्रुत्वा सत्पथवर्तिनं जडतयैवाऽऽलम्बिताः कापथम् ॥ 5 ॥ तत्पट्टे पथिमानमाप गणभृत् श्रीमानभद्रप्रभुश्चित्रं चित्रशिखण्डिजस्य कुरुते यद्बुद्धिरालोकिता । चार्वाकं सुकृतानुमापकतया न्यक्कुर्वती सर्वतः, कर्मद्वैतनिदर्शनेन च तथा द्वैतप्रवादं हठात् ॥ 6 ॥ तस्य श्रीगुणभद्रसूरिसुगुरुः पट्टावतंसोऽभवद् , यः श्रीशाहिमुहंमदस्य पुरतः क्षमापालचूडामणेः । Page #354 -------------------------------------------------------------------------- ________________ प्रशस्तिः काव्यकर्तुः श्लोकव्याकृतिरञ्जितस्य ददतः सौवर्णटङ्कायुतं, ग्राह्यं नैव तपस्विनामिति वदंश्चारित्रमस्थापयत् ॥ 7 ॥ केचिद् व्याकरणे भवन्ति निपुणाः केचित् पुनच्छन्दसि, प्रायः केचन नाटकेषु नितरां तर्केषु केचिन्पुनः । साहित्ये कतिचित् प्रसन्नमतयोऽलङ्कारपारङ्गमाचातुर्ये गुणभद्रसूरिसुगुरोः शास्त्रेषु सर्वेष्वपि ॥ 8 ॥ तच्छिष्यो मुनिभद्रसूरिरजनि स्याद्वादिसंमाननः, श्रीपेरोजमहीमहेन्द्रसदसि प्राप्तप्रतिष्ठोदयः । / तेनेदं निरमायि मन्दमतिना श्रीशान्तिवृत्तं नवं, तत्तजन्मसहस्रसंचितमहादुष्कर्मविच्छित्तये ॥ 9 ॥ पूज्यश्रीमुनिदेवसूरिरचितश्रीशान्तितीर्थेश्वरप्रख्याताद्भुतकाव्यदर्शनतया कायं मयेदं कृतम् । उत्सूत्रं यदि भावि किश्चिदपि तद् नाऽदेयमेतत् सतां, स्याद् नूनं नच निर्वृतिं रचयतीत्यालोच्य बुद्धयाऽधिकम् ॥ 10 ॥ श्रीमान् हर्षपुरीयगच्छजलधिप्रोल्लासशीतद्युतिर्वाणीभूषणराजशेखरगुरुः सौजन्यसंवासभूः । श्रीशान्तेश्चरितं व्यशोधयदिदं दुष्कर्ममर्मापहं, प्राज्ञस्त्वैरपि शोध्यमेतदसमं कृत्वा प्रसादं मयि ॥ 11 ॥ अर्हत्पादपयोजसेवनविधौ यो वर्तते हंसवद् , नित्यं सद्गुरुभक्त्यगाधसरसीक्रीडोऽच्छपक्षद्वयः । / नीरक्षीरविवेकवत् प्रमनुते योऽधर्मधर्मान्तरं, स श्रीशान्तिजिनेन्द्रकाव्यभणने संरम्भमुद्भावयेद् ॥ 12 ॥ ये दोषान् प्रतिपादयन्ति सुधियः श्रीकालिदासोक्तिषु, श्रीमद्भारविमाघपण्डितमहाकाव्यद्वयेऽप्यन्वहम् । श्रीहर्षामृतसूक्तिनैषधमहाकाव्येऽपि ते केवलं, यावद् वृत्तविवर्णनेन भगवच्छान्तेश्चरित्रे गुणान् ॥ 13 ॥ मिथ्यात्वाश्चितकाव्यपञ्चकमिदं व्याचक्षते सूरयो, यद्वद् प्राथमकल्पिकाय सततं व्युत्पत्तिसंप्राप्तये Page #355 -------------------------------------------------------------------------- ________________ 34 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः तद्वच्छान्तिजिनाधिनाथचरितं सम्यक्त्वसंभावनावासावासितमानसा यदि ततः किं स्याद् न वा वाञ्छितम् ! ॥ 14 ॥ अनुष्टुब्मानेन प्रविरचितवर्णैकगणनं, प्रवित्त ग्रन्थानं सकलमपि काव्ये जिनपतेः । शतानि द्वाषष्टिं बुधसमुदयाः संमदभृतः, परं द्वासप्तत्या समधिकतमानि स्वयमिदम् ॥ 15 ॥ प्रोक्तो लोकत्रितयगुरुभिषरागैकबीजव्यामोहस्य क्षयविरचनात् प्राप्तविज्ञानतत्त्वैः । यावद्धर्मो जगति जयति श्रीमतः शान्तिनाथस्यैतद् तावच्चरितमनिशं वाच्यमानं सुधीभिः ॥ 16 ॥ अन्तरिक्षरजनीहृदीश्वरब्रह्मवक्त्रशशिसंख्यवत्सरे वैक्रमे शुचितपोजयातिथौ शान्तिनाथचरितं व्यरच्यत ॥ 17 ॥ इतिश्रीशान्तिनाथचरित्रं समाप्तम् Page #356 -------------------------------------------------------------------------- ________________ // श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् ॥ [प्रथमसर्गादौमङ्गलाचरण-श्लोकद्वयम् ] यच्छान्त्यं शमवाप्य निःस्पृह तया योगीश्वराः कामनातीताध्यात्पदं निरामयमलं पश्यन्ति तादात्म्यतः । तं शान्त्यैकनिकेतनं जिनवरंनत्वा तनोति स्फुटां, व्याख्यां दर्शनसूरिरस्य चरिते श्री शान्तिनाथप्रभोः ॥ 1 ॥ साहाय्यं स्मृमितिमागतो गुरुवरः श्रीनेमिसूरिः कृपापारावार इहाशयामलमतिं दत्वा करिष्यत्यलम् । आसत्यादिविभावितान्वयमति प्रद्योतनैकक्रिया, व्याख्येयं प्रभुशान्तिनाथचरणे सेवार्थमुल्लासिता ॥ 2 ॥ [ प्रथमसगान्तेऽन्त्यमङ्गलल्लाकः ] वृत्यर्थान्वयबोधिका नियमिता तात्पर्यतोऽर्थे वरे, बाध्यार्थापरिशीलिता विमतिहृत्कोशप्रमाणान्वया । आप्ते शान्तिचरित्रसङ्गतिपरे मूलार्थविद्योतिता, सर्गे पूर्तिमुपागाता तनुतरा vyAkhyAM'zato भाविता ॥ 1 ॥ द्वितीयसर्गादौ मङ्गलाचरण-श्लोकः ] यं मातुं न गुणैर्गुरुप्रभृतयो देवेन्द्रपूज्या जिनं, शक्ताः शान्तिनितान्तकान्तममलं मुक्त्यङ्गनालिङ्गितम् । तं श्रीशान्तिपतिं वरिष्ठचरितं नत्वा द्वितीये वरे, सर्गे दर्शनसूरिगप्तचरिते व्याख्यां तनोत्यादरात् ॥ 1 ॥ [द्वितीयसर्गान्तेऽन्त्यमालश्लोकः ] पौर्वापर्ययुते सुपद्यनिचये गूढाशयोल्लासिते, साङ्गत्येन मिथोऽन्वयानुगमनेऽनेकान्तमार्गाश्रिता । व्याख्या दर्शनसूरिणा विरचिता सर्गे द्वितीये गता, पूर्ति शान्तिचरित्रचर्वणपरा विज्ञप्रमोदप्रदा ॥ 1 ॥ . [तृतीयसर्गादौ मङ्गलाचरणश्लोकः ] यो रागादिविपक्षपक्षदलनाज्ज्ञनप्रकर्ष गतो, देवेन्द्रादिभिरर्चनीयचरणोऽबाध्यागमैकान्तभू : / Page #357 -------------------------------------------------------------------------- ________________ 336 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः नत्वा तं जिनमाप्तमस्य चरिते व्याख्यां तृतीये स्फुटां, सर्गे संतनुते निसर्गमधुरे विद्याधनो दर्शन ॥ 1 ॥ [तृतीयसर्गान्तेऽन्त्यमङ्गलश्लोकः ] या भक्तिर्गुरुनेमिसूरिचरणे शक्तिस्तु या भाविकी, नैपुण्यं बहुलोकशास्त्ररचनादालोनातोऽपि यत् । अभ्यासो बुधशिक्षया समभवत् योऽसौ समस्तैस्तु तैव्याख्या तिमियं च दर्शनभवा सर्गे तृतीये गता ॥ 1 ॥ [चतुर्यसर्गादौ मङ्गलाचरणश्लोकः ] शान्ति यस्तनुतेऽभितां जिनवरश्चेत्ये विचित्रप्रभे, शस्त्रालङ्कतिशून्यभव्यमुकुटाद्यच्छ त्मबिम्बार्चके । लोके मक्तिभराञ्चिते तमभितश्श्रीशान्तिनाथं प्रभु, नत्वा सर्ग इमां करोति सुकृती व्याख्यां तुरीये वराम् ॥ 1 ॥ [ चतुर्थसर्गान्तेऽन्त्यमङ्गलश्लोकः ] . व्याख्यानान्तरशून्यतापरिचिते मूक्तेऽतिगूढार्थके, सर्गे दर्शनसूरिबुद्धिजनिता व्याख्या तुरीये तु या । ' सा पूर्णाऽपि कथं भविष्यति तथा नो पूर्णमोदप्रदा, विझानां यदि तर्हि कामितफलं कर्तुः स्वयं दास्यति ॥ 1 ॥ [पञ्चमसर्गादौ मङ्गलाचरण-श्लोकः ] .' यज्झाने भाति विश्वं चरमचरमपि स्वस्वधर्मावलीढं, सापेक्षं युक्त्युपेतावितथबहुविधप्राज्यमानोपनीतम् । नत्वा तं शांतिनाथं गुरुचरणरतो दर्शनः पञ्चमेऽस्य, सर्गे व्याख्यां तनोति स्फूटतरवचनैर्भावबोधप्रवीणाम् ॥ 1 ॥ [पञ्चमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या तन्वी मनोज्ञा सरसवचनतो भोददा मार्मिकाणां, नीतिवातावनद्धा मितिततिभजनोल्लासनैकान्तकान्ता । पूर्णा श्रीनेमिसूरिप्रवरगुरुकृपाऽवाप्तविधेन सर्गे, संदब्धा दर्शनेनागमहृदयविदा पञ्चमे गूढतत्त्वे ॥ 1 ॥ Page #358 -------------------------------------------------------------------------- ________________ श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [षष्ठसर्गादौ मङ्गलाचरणश्लोकः ] सर्वे वादा यदीयागमजलनिधितो निर्गता भिन्नमार्गा, एकान्तस्थानभूमौ नियतपतनतो न प्रतिष्ठां लभन्ते । श्रीमन्तं शान्तिनाथं तमिह जिनवरं सर्वविघ्नापनुत्यै, नुत्वा सर्गे तु षष्ठे विवृतिमतिमितां दर्शनः सन्तनोति ॥ 1 ॥ [सप्तमसर्गादौ मङ्गलाचरणश्लोकः] [ षष्ठसर्गान्तेऽन्त्यमङ्गलश्लोकः] व्याख्येयं नूतनाभानवनवविषयोद्बोधनैकान्तदक्षा, नो गुर्वी नातिलष्वी सुग्म्स्र्न्निन्नास्स्स्स्त्थ्स्र्गार्थ्भ्व्या। पूर्णश्रीदर्शनस्यामितमलिनिचिता बन्धुराचित्रभावा विज्ञेभ्यो मोददाने भवतु पटुतरा दृष्टिमार्गोपजाता ॥ 1 ॥ अस्त्यात्मा नित्य एषो भवति च कृतिमान् भोगकृत् कर्मवितो, मुक्तः सम्यक्त्वषट्कं षडितरदुदितात्रास्ति जीवादि मिथ्या । व्यक्तं सूत्रे यदीये तमिह जिनवरं दर्शनोऽहं प्रणम्य, कुर्वे व्याख्यां तु सर्गे जिनवरचरिते सप्तमे भव्यतत्त्वाम् ॥ 1 ॥ [सप्तमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या चैकत्र काव्ये भवति बहुविधा कर्तृमन्तव्यभेदात् , सर्वा सा सर्वमान्या न च भवति ततः श्लाध्यता श्रोतृभिन्ना । इत्थं चैतद्वयवस्था बुधततिप्रमितामाश्रयन्तीह पूर्णा , व्याख्या सर्गे प्रशस्ता भवतु बुधमता सप्तमे दर्शनोत्था ॥ 1 ॥ [अष्टमसर्गादौ मङ्गलाचरणश्लोकः ] यः सामान्यं विशेषाकलितमुदितवान् वस्त्वभिन्नं च भिन्नं, ज्ञेयं जात्यन्तरं नो भवति परमतैर्दूषणैर्बाधनीयम् । तं नत्वा शान्तिनाथं जिनमतुलगुणं दर्शनो दर्शनज्ञो, व्याख्यां सर्गेऽष्टमेऽर्थान्वयमतिजननी पद्यराशेस्तनोति ॥ 1 ॥ [अष्टमसर्गान्तेऽन्त्यमङ्गल श्लोकः ] हृद्यालङ्कारयुक्ता नवरसकलिता मूलपद्यावली या, साकाङ्क्षासत्तियोग्यां बहुविधहृदयां तां समालिङ्ग्य जाता । zA043 Page #359 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः व्याख्येयं दर्शनोत्था निजगुणघटिताऽल्पाक्षरार्थोघमिश्रा, पूर्णा सर्गेऽष्टमेऽलं जनयतु विबुधानन्दकन्दप्रकर्षम् ॥ 1 ॥ [ नवमसर्गादौ मङ्गलाचरणश्लोकः ] यत्स्याद्वादं श्रयन्ते विमलमतिधनाः साङ्ख्यकाणादबौद्धा, एकानेकप्रधानाधुपगमनघटा दुर्घटैवान्यथा स्यात् । स्मृत्वा तं शान्तिनाथं गुरुपदविनतो दर्शनो भव्यसर्गे, व्याख्यां योग्यां तनोति स्फुटमिह नवमे मोददां धीनिधीनाम् ॥ 1 ॥ [नवमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्याद्वैते समार्थे यदि भवति तदा व्यर्थतैवोत्तरस्यां, भिन्नार्थ मूलकत्तुः क्व नु मतिरनयोस्संशयः स्यादवश्यम् । एषा व्याख्याऽगतार्था प्रथमत उदिता दर्शनेनाद्वितीया, . पूर्णा सर्गे मनोज्ञे भवति तु नवमे नोक्तदोषानुविद्धा ॥ 1 ॥ [ दशमसर्गादौ मङ्गलाचरणश्लोकः ] यस्याध्यक्षं परोक्षं स्वपरविषयकं निर्णयैकस्वभावं, ज्ञानं मानं स्वतोऽर्थोऽनुगतिमतिगतस्स्याद्विशेषस्तथैव । , तं नत्वा शान्तिनाथं सुचरितमवरं दर्शनो मन्दबुद्धिख्यिआं सर्गे तनोति स्फुटमिह दशमे नेमिसूरीशशिष्यः ॥ 1 ॥ [ दशमसर्गान्तेऽन्त्यमङ्गलशेकः ] . व्याख्या काप्याप्तनद्धा सुचरितविषयौत्सुक्यतो दर्शनीया, विज्ञानां नात्र शङ्का प्रसरति विषये बालगोपालसिद्धे । व्याख्या त्वेषात्वपूर्वे जिनवरचरिते भक्तिमदर्शनान्ता, पूर्णा सर्गे विशिष्टाऽनुभवतु दशमे मान्यतां बुद्धिमाजाम् ॥ 1 ॥ [ एकादशसर्गादौ मङ्गलाचरणश्लोकः ] उत्पादध्रौव्यनाशैः प्रतिसमयमिता युक्तता वस्तुमात्रे, सक्ताऽनेकान्तवादे निजनिजगमकापेक्षया यस्य भव्ये । तं नत्वा श्रीजिनेन्द्रं स्वसमयधिषणो दर्शनस्संतनोति, व्याख्यामेकादशेऽस्मिन् जिनवरचरिते पूजनीये तु सर्गे ॥ 1 ॥ . Page #360 -------------------------------------------------------------------------- ________________ श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [एकदशसर्गान्तेऽन्त्यमङ्गलश्लोकः] व्याख्यातारो विशिष्टागममननरताः पक्षपातं भजन्तः, शास्त्रार्थानां विचारे विदधति नितरां काव्यवृत्तावुपेक्षाम् । व्याख्या सर्गेऽतिभक्त्या जिनवरचरणे दर्शनेनादृतेयं, पूर्णा त्वेकादशे नो भवति जिनसुतैः शान्तिभक्त्यैरुपेक्ष्या ॥ 1 ॥ . [द्वादशसर्गादौमङ्गलाचरणश्लोकः ] जीवाजीवाश्रवायैर्विभजनघटना समधा यस्य तत्त्वे, जीवः संसारिमुक्त-द्वयविभजनया स्थापितोऽनेकयुक्त्या । धर्माधर्माद्यजीवे गदितमवितथं तं नमस्कृत्य शान्तिं, व्याख्या सर्गे करोति प्रविततिविषयां दर्शनो द्वादशेऽलम् ॥ 1 ॥ द्वादशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] एका सर्वस्य काम्या न च भवति नवा सर्वथा काऽप्यकाम्या, व्याख्या लोके प्रतीता भवति बहुविधोपेक्षिता चाहता च । सत्काव्येऽसत्यकाव्ये गतिरियमखिले संप्रधार्याऽत्र सर्गे, पूर्णेऽयं दर्शनस्यामलमतिरचिता द्वादशे वृत्तिरिष्टा ॥ 1 ॥ [त्रयोदशसर्गादौ मङ्गलाचरणश्लोकः ] यस्येयं सप्तभङ्गी प्रतिविषयमिता सप्तभङ्गप्रवृत्या, चादिष्टा माननीत्योः सकलविकलतायोगिनी मानमुख्या । तं श्री शान्ति प्रणम्याभयपदपथगो दर्शनो वक्ति सर्गे, व्याख्या योग्यां मितार्था त्रियुतदशमके विज्ञमोदप्रदात्रीम् ॥ 1 ॥ _ [त्रयोदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] मूलार्थ वक्तुकामैरतिकठिनवचोगुम्फनैस्संप्रवृत्ता, व्याख्योपादेयभावं भजति न सुधियां मन्दबुधेर्न चेष्टा । इत्यालोच्यैव बुद्धया सुगमवचनतो दर्शिता दर्शनेन, व्याख्या सर्गे प्रपूर्णा त्रियुतदशमके कामितार्थानुषक्ता ॥ 1 ॥ ___ [ चतुर्ददशसर्गादौ मङ्गलाचरणश्लोकः ] एव स्यात्तद्विमुक्तैः कुनयमिति नयाख्यानमस्त्यादिशब्दै गतिरभिमता शान्तिनाथं तमीज्यम् । / यत्स्याद Page #361 -------------------------------------------------------------------------- ________________ 40 .. श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः नत्वा सर्गे तदीया चरणविधिकथागर्भकाव्ये प्रशस्त्ता, व्याख्या श्री दशर्नस्संतनुत इतचतुः पूर्वशब्दे दशेऽस्मिन् ॥ 1 ॥ ___[चतुर्दशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] अन्योच्छिष्टप्रधाना स्वमतविधुरिता वृद्धसंवादशून्या, मूलापेक्षाव्यपेता समनुगमनतोऽभूषितोन्मार्गगन्त्री । व्याख्यानादेयभावं कलयति विदुषां तद्विभिन्ना तु सर्गे, पूर्णा व्याख्या मितेऽस्मिन् भुवनगणनया दर्शनोत्थास्तु भूत्यै ॥ 1 ॥ [ पञ्चदशसर्गादौ मङ्गलाचरणश्लोकः ] निक्षेपाणां नयानां विषयभजनया योजनं यस्य शास्र, पूर्वाचार्या मिथोऽत्र व्यदधुरभिमतं स्वस्वपक्षं विविक्तम् । स्तुत्वा तं शान्तिनाथं जिनवरमभितो दर्शनो वक्ति सर्गे, व्याख्यां तिथ्यङ्कसंख्ये गुरुवरचरणाराधनावाप्तविद्यः ॥ 1 ॥ [ पञ्चदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या न्यूनैव सर्वा विलसति नितरां भावितानेकमार्गे, मूले भूतार्थगर्भे कृतिवररचिते शान्तिकृत्येकसारे । पूर्णेयं कल्पनातस्तिथिगणितमिते दर्शनावाप्तरूपा, सर्गे सुस्पष्टभावा मननपथगता मोददा स्याद् बुधानाम् ॥ 1 ॥ [ षोडशसर्गादौ मङ्गलाचरणश्लोकः ] . शास्त्रे यस्यास्ति वादो जनिमति सदसद्रूपणाकान्त आप्तग्रामानेकान्तचों विदलितकुहनैकान्तवादोऽप्रधृष्यः । तं स्तुत्वा शान्तिनाथं जिनवरमवरं दर्शनः सूरिवयों, व्याख्यां सर्गे मितार्था रचयति विमलां षोडशे ज्ञाततत्त्वः ॥ 1 ॥ [षोडशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] पये पद्ये विशिष्टाचरणविषयकोद्वोधदानप्रगल्भे, मूले मूलानपेतार्थविवरणपरा तीर्थकृद्भक्तिजाता । सर्गे व्याख्या प्रपूर्णा मितिनयलसिता नेमिसूरीशशिष्या. चार्यश्रीदर्शनात्तात्मभवनकलिता षोडशे मोददाऽस्तु ॥ 1 ॥ Page #362 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [सप्तदशसर्गादौ मङ्गलाचरणश्लोकः ] सर्वे वादा यदीयागमगतनयतस्सं सृता भिन्नमार्गा, द्रव्यार्थः पर्यवाओं नयविभजनतस्संग्रहः सूक्ष्मगत्या । आनन्त्यं स्यान्नयानां वचनवदवरं तं जिनेशं प्रणम्य, व्याख्या सर्गे तु सप्तोत्तरदशप्रमिते दर्शनस्सन्तनोति ॥ 1 ॥ . [सप्तदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] कर्तुः स्वोपज्ञटीका सहृदयमभितो दर्शयन्ती प्रकृष्टा, पुत्रान्तेवासिनद्धा बुधजनहृदयाह्लादिनी निश्चितार्था । संभाव्यार्था त्वियं सा जिनवरचरिते योजिता दर्शनेन, व्याख्या पूर्णा तु सप्तोत्तरदशप्रमिते मोददा भातु सर्गे ॥ 1 ॥ [ अष्टादशसर्गादौ मङ्गलाचरणश्लोकः ] दोषा सर्वे परोक्ता यदुदितसमये न स्पृशन्त्यर्थजातं, सिद्धानेकान्ततस्ते गगनसुमसमा इष्टतां यान्ति सिद्धाः । नत्वा तं शान्तिनाथं गुणततिकलितेऽष्टादशे वर्यसर्गे, व्याख्यां सूरिस्तनोति प्रविततचरिते दर्शनो दर्शनज्ञः ॥ 1 ॥ _[ अष्टादशसर्गान्तेऽन्त्यमङ्गलश्लोकः] सन्दिग्धार्था श्रयन्ते न खलु कृतधियो योजनामात्ररम्या, व्याख्यां विज्ञैविगीतां कठिनतरपदोल्लासितां भावशून्याम् । तद्भिन्ना शान्तिनाथप्रततचरितगा दर्शनोद्भावितार्था, . व्याख्या सर्गे प्रपूर्णा नियमितविषयाऽष्टादशे शान्तिदाऽस्तु ॥ 1 ॥ [एकोनविंशसर्गादौ मङ्गलाचरणश्लोकः] सर्वेऽप्यर्था यदीये सुमतिदिनकरेऽनन्तधर्मानुषक्ता, भासन्ते स्वप्रकाशे जनिलयरहिते केवले निष्कलके । तं नत्वा शान्तिनाथं जिनमपररविं दर्शनोऽन्त्ये च सर्गे, व्याख्यां भव्यां तनोति प्रकृतिपरिणतां भूतये मङ्गलाय ॥ 1 ॥ . [एकोनविंशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्याऽदृष्टोपसर्गे जिनवरचरिते भावनाभावितार्था, सर्गेऽन्त्ये नेमिसूरीश्वरगुरुकृपया दर्शनाप्तस्वरूपा । Page #363 -------------------------------------------------------------------------- ________________ 342 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः पूर्णा पूर्णस्वभावं जनयति प्रमितैकोनविंशत्युपेता, व्याख्यायां कीर्तिमिष्टामपि निजजनके कल्पगां सन्तनोतु ॥ 1 ॥ . ॥ प्रशस्तिः ॥ पट्टे पश्चिमतीर्थकृत्प्रभुवराध्यासावदात्तप्रभे, यत्रानल्पगुणप्रभावकलितेऽभूच्छीसुधर्मा प्रभुः । तत्पश्चादपरेऽपि सूरिमुकुटाः काले बभूवुः क्रमात् , जैनानां मतमद्वितीयमभितः संस्थापयन्त्योऽमलम् ॥ 1 ॥ स्वच्छे तत्र तपाभिधानमहिते गच्छे सुधर्मान्विते, भव्ये जैनमतप्रचारनिलये विद्यावतामग्रणीः । सूरीशो नृपराजिलालितपदस्तीर्थोद्धृतिव्यापृतो, विख्यातो भुविर्नेमिसूरिरमराचार्योपमोऽभूबुधः ॥ 2 ॥ तत्पट्टे प्रथमः प्रशस्तचरणो न्यायादिविद्याचणो, गीतार्थनवरो गुणौघनिलयो व्याख्याननैपुण्यभाग् । नव्यन्यायविशारदो बहुविधग्रन्थोक्तिसंवादवद्व्याख्यानिर्मितकोविदोऽस्ति विदितो यो दर्शनः सूरिराट् ॥ 3 ॥ तेनेयं रचिता जिनस्य चरिते श्रीशान्तिनाथप्रभोव्याख्यैकोनकविंशसर्गसुगमा पूर्णा बुधाकाङ्किता । सा सूरीश्वरनेमिसूरिगुरवे स्वःस्थाय भक्त्यार्पिता, मोदं विज्ञजनस्य संविदधती कल्पान्तमस्तु स्थिरा ॥ 4 ॥ . Page #364 -------------------------------------------------------------------------- ________________ gujarAtI-vibhAga Page #365 -------------------------------------------------------------------------- _ Page #366 -------------------------------------------------------------------------- ________________ 'शासन सम्राट जगद्गुरू तपागच्छाधिपति भट्टारक आचार्य श्रीमद् विजय नेमिसूरीश्वरजी ना पट्टालंकार आचार्य देव श्रीमान् विजयदर्शन सूरीश्वरजी ना शिष्यरत्न व्याकरण साहित्य विशारद आचार्य महाराज श्री. विजय प्रियंकर सूरीश्वरजी महाराज साहेब. जन्म-सं', 1970 श्रावण सुद 15 हरसोली (दहेगाम) दीक्षा-सं. 1989 मागसर सुद 11 ईडर वडी दीक्षा-स, 1989 महावदी 6 उंझा. गणिपद-सं. 2007 चैत्र वदी 14 अमदावाद पांजरापेल. पोष सुद 15 दोलतनगर मुंबई. आचार्यपद-सं. 2024 पोष वदी 6 पुना (महाराष्ट्र) पन्यासपद-सं. 2007 दशैशाख सुद 3 अमदावाद हठीभाईनी वाडी, उपाध्यायपद-सं. 2023 * आफोटो मुनि श्री. हर्षचंद्र विजयजी ना उपदेशथी शा. गणेशमल प्रतापचंदजी तरफथी रहेवाशी गाम ओलपा, , शीरोही, राजस्थान, हाल दुकान, करजत, जी, कोलाबा. महाराष्ट्र गुरूभकित निमित्तो छपावी दर्शनार्थे भेट, R BA # # # # # # # # # # # # # # # # # # # # # $ $# $$ $ $ $ $ $ $ # # # # # # # # # # # $ $ $ $ # # # $ # # # $ $ $ # che $ je A krIma Page #367 -------------------------------------------------------------------------- _ Page #368 -------------------------------------------------------------------------- ________________ cha हीं श्री गौतम स्वामिने नमः श्री मुनिभद्रसूरिकवर विरचित श्री शान्तिनाथ महाकाव्य (भाषान्तर) सर्ग. 14 मे. (भाषान्तर कर्ता:- पन्यास श्री. प्रियंकर विजयजी गणिवर्य) 1. जे शांतिनाथ भगवाननुं शुद्ध केवल ज्ञानरूपी कमलमां त्रणे लेक भ्रमरनी जेम आचरण करे छे. एवा सकल अतिशय शाली श्री जिनेश्रवर प्रभु श्रोता अने वक्ताना मनोरथ पूर्ण करे. 2. पूर्वे राषभदेवना से पुत्रो हता, तेमांना एकनुं कुरु नाम प्रसिद्ध हतुं. ते जे भूमिपर राज्य करते ते देश कुरुदेश तरीके प्रसिद्धि पाम्यो. 3. देवो पण निरंतर जेनी झंखना करे छे अने बीजा देशमां प्रवर्तता दुकाल दर करवा माटे एवां धान्यो जे देशमां थतां हतां. 4. हिमालयनी जेवी उंची विना प्रयत्न मेटी थती महापुरुषना पुण्यथी ज जाणे बनावायेली ना होय एवी विद्वानी जाणे उजवल वाणी ज न होय तेवी त्यांना गायना वाडानी गाये हती. 5. जेम जलथी तलाव, गाथी गेष्ठ, कमलेथी जल, शेठेथी गाम, भ्रमरोथी कमल. तेम गाम वडे नगर शेभे छे परस्पर एकबीजाथी शोभे छे. 6. कुरुदेश जोया पछी वत्स देशमां प्रीती थती नथी. अंग देश दुर्बल देखाय छे लाट देशनी प्रशंशा रही नथी, गूर्जर देश वृद्ध जेवो लागे छे. 9. कर्णाटक, कानमां पीडा आपे छे. सुराष्ट्र अने महाराष्ट्र ते बने ते व्यर्थ देखाय छे ने हूणने ते जाणे जन्म ज थयो नथी. 2 थी 7. 8. जाणे देवनगर ज न होय एवुं ते कुरुदेशमां हस्तिनापुर नामे नगर हतुं. वळी देवलोकमां jeone vireAdha che te zuka बृहस्पति तथा बुधने परस्पर विरोध जे देशमां नथी. Page #369 -------------------------------------------------------------------------- ________________ 9. अगाध जलथी भरेलुं विकस्वर कमलेथी शोभतुं ब्राह्मणोना समुदायथी वींटायेलुं सरोवर बाहरना देशमां शेभे छे. बीजो अर्थ नगरजने शंगार आदि रसोथी व्यास, शोभनीय दातेवाळी कमलाक्षी स्त्रीओथी नगर शोभे छे. 10 आ कुरुदेशमां रहेला हस्तिनापुरे पितानी संपत्ति वडे धर्मराजनी नगरीने शरमावी दीधी. शरमनी मारी संयमिनी बनी गई कारण के संयमथी पराभव पामे नहि. 11. जे लंकापति रावण परदारामां नेह करवा लाग्यो. तेथी सौन्दर्यहीन थवाथी ते लंका हस्तिनापुरनी तुलना केम करी शके ! 12. जे भोगनी नगरी सर्पोना रहेठाण होवाथी आ नगरीनी स्पर्धा करी शके नहि कारण के संपूर्ण फुरात्मा अने सर्पोने नगरथी हांकी काढीने ते पातालमां जई रह्या, ते कारणथी भेगावती नगरी हस्तिनापुरनी स्पर्धा करी शकती नथी. 13. पंडिते अमरावती नगरीनुं जे वर्णन करे छे. ते तेने कदाग्रह छे, धर्मकल्याणना जनक सत्कर्मवाळा अने नित्य उत्सव वालाने हस्तिनापुर नगरनी आगळ पुण्यक्रियाथी हीन अमरावती नगरनी कई शोभा नथी. 8 थी 13. 14. तारा जेवा राजाओमां संपूर्ण चंद्र जेव, समग्र विश्वमां सेनाथी व्याप्त विश्वसेन नामने राजा थये. 15. त्रिनेत्रधारी शिवविभूति वडे भजे गंगाने मस्तक उपर धारण करे छे. ते " गंगा पते ज हस्तिनापुरमां राजानी आगळ वहे छे. 16. जे विश्वसेन राजा पिताने लक्षमी वश थवाथी विष्णु जेवो ज्यारे आ राजा शत्रुने अभयदान आपे छे त्यारे शत्रुओ पुनर्जनम माने छे. कारण के शत्रु जीवतो रही जशे ते फेर गुहने करशे ए चिंता राजा करतुं नथी. 17. फेलाता उजजवल यश वडे शरद ऋतुने चंद्रमा जीता छे. पराजीत थयेल चंद्रमा हृदयमां लजजा धारण करे छे. तेने कविओ कलंकरूप माने छे. - 18. सूर्य प्रथम तपावे छे ने पश्चिम दिशाना रागवाळो छे कवि (शुक्र) साथे द्वेष करे छे. पिताना प्रकाशथी जगतमां प्रकाशने ए सूर्य राजा जेवो नथी. 19. किरणे वडे जे कमने संकुचित करे छे. कलंक हेवाथी देषनी खाणुं रूप छे सुमेरु पर्वतनी चारे बाजु फरते ए चंद्र आ राजानी सरखामणी केम करे. - 2 न्यायथी चालता ते विश्वसेन राजाए उत्तमकीर्तिने प्राप्त करी दान देवाथी सेनामां सुंगध जे मनाय. दान अने न्याय आ बन्नेने विनय वडे शोभाव्या ए विशवसेन राजा थये. 21. बे हजार जीभने धारण करते शेषनाग जेना शौर्यादि गुणवर्णन करवामां असमर्थ थई लजमने पामतो ते पातालनगरमां जईने रह्यो. 14 थी 21. 22. उदार चित्तवाली पुण्यशाली अचिरा नामे विश्वसेन राजानी पत्नी हती के पार्वती जेम शिव प्रत्ये तेम पिताना पति प्रत्ये प्रीति राखती हती. Page #370 -------------------------------------------------------------------------- ________________ 23. ते अचिराए पिताना स्थिर सौभाग्य माटे हिणी तप कर्यो जे हिणी नक्षत्रमां कराते तप जिनागममां प्रसिद्ध छे. 24. जेनुं मुख पूर्ण चंद्रमाने हसे छे. एटले लजित थयेले चंद्र प्रतिपदाथी क्षीण थाय छे. बीजाथी पराभव पामेलेक्षीण थाय ते उचित छे. 25. लक्ष्मीने भंडार, त्रिभूवनने विजय करनार कामदेवनी राजधानी शरद ऋतुना चंद्रनी कौमुदी, उजजवल गुणनुं कीडा स्थान छे अद्वितीय सौन्दर्यनुं पात्र जाणे बीजी ईन्द्राणी ज भूमंडलमां अवतरी ना होय शुं एवी अचिराने ब्रह्माए सरजी 22, 23, 24, 25, 26. चकोरनो दिवसे विग ने रात्री ए चक्रवाक पक्षिनो विरह जग प्रसिद्ध छे. माटे सुख समुद्रमां निमग्न रहेला ते बने तुलनामां आवी शके नहि 27. ते बन्ने दंपतिने केटलाय दिवस वीती गया. ते ते बन्नेनुं जीवन प्रेमपूर्वक वीत्युं एम पंडितोए जाण्युं 28. ते मेधरथने जीव स्वर्गमां पिताना त्रीश सागरोपमनुं आयु पूर्ण करी. भादरवा वद सातमना दिवसे भरणी नक्षत्रमां अचिरानी कुक्षिमां उत्पन्न थया. - ra9. अचिरा देवीए cauda svapna joyA, motIonA चंदरवा वाळा अने ज्यां कृष्ण गुरु धूपबळी रह्यो छे तेवा सुवर्णग्रहमां अल्प निद्रा करती कांईक जागती हर्षित थयेली. अचिरादेवीए चौद स्वप्न जोयां 30. पहेले गजवर हिमालयनी शिलाना समूह जे साक्षात उजवल गजराज न हेय सफेद चार दांतथी शोभते, मद करवाथी दिशाओने सुगंधित बनावते ए ऐरावत हाथी आकाशमांथी उतरतो पिताना मुखकमलमां प्रवेशता तेणे पहेला स्वप्नमां जोये. 31. बिजे वृषभ देवीए बीजा स्वप्नमां चंद्रनी चांदनी जेवो ने पृथ्वीने शिंगडा वडे उखेडत अने ईन्द्र जाणे पितानुं वाहन ज उपहारमां आपते ना होय तेवा वृषभने आकाशमांथी उतरी मुख कमलमां प्रवेश करते वृषभ जोयो. 32. त्रीजे केशरी सिंह सफेद वर्णवाला वीजळीना जेवा नेत्रवाळा पितानी सिंह गर्जना वडे बलवान मदोन्मत्त हाथीओने पण पराजय करता सिंहने त्रीजा स्वप्नमां joye. 33. ceAthe लक्ष्मी देवी महासौन्दर्यना समूह रूप कामदेवने उद्विपन करवामां अने कमल पत्र जेवी एकस्थाने मळेली त्रण भुवननी सुंदरीओनी शेभाने जीतनारी सर्वाग मने हर एवी लक्ष्मीने अने चोथास्वप्नमां जोई - 34. पांचमेलनमाळा अने श्वास मारी मुदताने जीती लेशे एम मानी कोमल पुष्पमाला सर्वोत्कृष्ट तेना चरणनुं शरणुं लीधुं अने पितानी सुंगधीथी आकर्षायेल भमर वार एवी हुमलाने मुबमांवेश करती जे. 35. जे चंद्र राणना मुख कमलथ पराजित थईने आकाशमां पण दिवस शोभा :हित बन्य, चोसठ कलाने धारण करती चंद्र मुखी राणी अचीराए मुखमां प्रवेश करता चंद्रने छठ्ठा स्वप्न जे. Page #371 -------------------------------------------------------------------------- ________________ 36. सातमे सूर्य आ गर्भमां आवेला प्रभु भव्य जीवने ज्ञान पमाडशे अने पिताना तेजथी बीजाने जीती लेशे. अने जगतना लेकेने चक्षुरूप थशे एम मानी सूर्य सातमा स्वने अचिराना मुखमां प्रवेश कर्यो 37. आठमेध्वज - पर्वत उपर ऊंचे रहेला वंशना अग्रभागे जेम हुं रहुं छुं तेम आ गिरिवंशने शोभावनार अधिक क्रांति वडे मंदिरोना भूषण रूप अनेक राजाओना भूषण सरखेआ थशे. एम मानीने आठमास्वप्न घजे अचिराना मुखमां प्रवेश कर्यो 38. नवमे पूर्ण कुंभ - मधुरजलथी समुद्र जे भरेले विकसित फूलनी माळाथी पूछत जिन बिंबनी जेम शोभते स्वर्गने ईन्डे भेट ना आपे छे, ते नव निधि रूपेज रहेला कलशने नवमे स्वने मुखमां प्रवेशते जोये 39 10 मे पद्म सरवर - खीर समुद्रना प्रतिनिधि रूप. अमृत रूप जलथी भरेलुं अनेक पक्षिओथी सेवातुविकस्वर कमलोथी शोभतु पघसरोवर दशमे स्वप्न जोयुं. 40 अगीआरमे समुद्र - जेना अंकमां पुत्रनी जेवा मण रत्नवाळा, महारत्ननी प्रजाने पण जेणे तिरस्कार कर्यो छे एवा कांठावाळा अने पवनथी प्रेराता तरंगवाळो एवा समुद्रने 11 मे स्वप्न आनंदित थयेली अचिराये जोये. की 12 मे विमान-सूर्य मंडलमांथी तेज लईने ब्रह्माए जेनी रचना न करी होय एम जे विमान हंमेशां प्रकाशमान छे ते मोक्ष सुखने आपनार विमानने बारमा स्वप्न देवी अचिराए जोयुं. 42 13 मे रत्नराशि -बीजा भुवनमां मारी किंमत कोई जाणतु नथी. कदाच कई रत्नशास्त्र भणने जाणे पण लेवा माटे असमर्थ एम मानी रत्नराशिए जिनपतिनी सेवा करवा माटे तेरमा स्वप्न अचिराना मुखमां प्रवेश कर्यो. . 43 14मे निर्धमाग्नि-मारा शरीरथी उत्पन्न थयेल धूमे जगतने मलीन कर्युं माटे हे विभु-सर्वस्व भगवंते-तमे जगतने पवित्र करे एम जिन पतिने विनंति करवा माटे निर्धम अग्निने अचिरा माताए चौदमा स्वप्न मुखमां प्रवेश करते जे. (44) चौद स्वप्ननुं ए छे के चौद राजलकनुं ज्ञान थशे. 14 विद्यानुं ज्ञान 14 रत्ननुं पालन करशे एवा आ समग्र 14 स्वप्न अचिराए जयां. - 45 च्यवन कल्याणकसमये अनिर्वचनीय प्रकाश थशे. जे प्रकाशनी आगळ सूर्य आगीया जेवो देखाये जेनाथी विश्वने अंधकार दूर थये. - 46 त्रणे जगतने सुख आपवाथी ज लालसावाळो न होय ते ए काल थया. जेम चंद्रमा अमृतमय छे तेम जीव ज्ञानमय छे. 47 ते अचिरा देवी पलंगमांथी उठी हर्षित हदयवाली मंदमंद गतिए हाथमां पुष्प लईने पिताना स्वामी विश्वसेन राजा पासे गई अने 14 स्वप्न कह्यां ते राजा बोल्या हे देवी तमारो पुत्र अनुपम रूपवाळो थशे. एम सांभळी संतुष्ट थयेली अचिराए शुकन गांठ बांधी. न 48 सिंहासन चलायमान थवाथी ईद्र अवधि ज्ञानथी प्रभुनुं च्यवन कल्याणक जाणीने पिताना आसन पासे आदरपूर्वक दूरंत पापने दूर करनारी स्तुति करवा लाग्या, Page #372 -------------------------------------------------------------------------- ________________ 49 हे प्रभो ! तमेए निवास करवाथी आ पृथ्वमंडल अनुत्तर विमानथी पण पृथ्वी मंठल ऊचुं छे तेम ज अधिक महिमावाळुं छे नहितर तमारू च्यवन केम थाय, दरिद्रना घरे हाथी कयांथी होय! 5 मति कृति अवधि प्रमुख ज्ञानत्रयी गंगा माटे तमे हिमालय समान छो संपूर्ण त्रण भुवननी लक्ष्मीथी युक्त छे. कामदेव रूपी मोटा सप सामे तमे गरूड जेवा छे सदागम व्यवहारना प्रवर्तक छे. एवा हे प्रभु तमे जयवंता- वत, 51 तीर्थंकरभगवंतने तथा तेमनी माताने नमस्कार करी, हर्षपूर्वक मोटी रूद्धिवाळो ईद्र नंदीश्वर द्वीपनी जात्रा करीने अने जिनेश्वर भगवानने महोत्सव करीने पोतपोताना स्थानमां गया, पर देए पुत्रवाळा होवाथी नीच नीमां वसता पशुपंखीओनी पण स्तुति करी ते ज्ञानवान मानुषी स्त्रीनी शी वात ! उपडी न शके एवा पृथ्वीना भारने वहन करनार काचबानी मातानी पण स्तुति करवा लायक छे-माटे तिर्यंचनी स्तुति करी. 53 हुं जिनेश्वरनी माताने जोईने आकाश मंडळने पवित्र करनारो थईश एम मानीने ज जाणे सूर्य उदयाचल पर्वतना शिखर उपर चढ. - 54 गर्भमां रहेला प्रभुने जाणे हर्ष पामती दिक वधूओ, साथे उदय पामेलां सूर्यनां किरण रूपी लाल वस्त्र धारण करी पक्षिओना स्वरने बहाने आकाश गाय छे. 55 विश्वसेन राजाए प्रातःसिंलनुं कार्य पतावीने सामंतो मंत्रीओ साथे नम्र बनेले. सिहासन उपर बेसी ईंद्रना कहेवाथी जिनेश्वर गर्भमां आव्या छे एम जाणी अचिराना प्रेमथी आठ स्वप्न पाठकने बोलाव्या, ( 56 राणीए जोयेला स्वप्न-संबंधी राजाए स्वप्न पाठकने पूछयुं. तेओए एक मत थई कह्युं के नरदेवसिंही तमारे पुत्र धर्म तीर्थंकर थशे. तथा चक्रवती थशे. एम सांभली हर्षित मनवाला राजाए तेमने सत्कार कर्यो* ' pa7. देवीए रन अने सर्वण रचित आभूषणोथी तेमने सरकार कर्यो ने तेओ संतोष पामी पिताने स्थाने गया पछी पडदाने आंतरे बेठीली राणी पासे आवी राजाए स्वप्न पाठकए कहया प्रमाणे सिंहासन उपरथी उतरी स्वप्नो अर्थ तेणे आगळ कह्यो. 58. त्यार पछी सौभाग्यादि गुणोथी पार्वती जेवी महान आशय वाळी ते सती राणी स्वति नक्षत्रनी छीप जेम मेघना बिंदुने धारण करे तेम गुणोथी उजवल गर्भने धारण करवा लागी. 59. तीर्थकर गर्भमां आव्या पहेलां ते कुरुदेशमां मारी विगेरे सेंकडे रेगे प्राणने हरी लेनारा थता हता तेने नाश करवा माटे लोकेए घणुं उपचार कर्या. परंतु समुद्रमां वडवानल-जेम वधवा लाग्या, 60. ज्यारे जिनेश्वर अचिरादेवीनी कुक्षिमां आव्या त्यारे चंद्रना उदये-उनाळाने घाम शांत थाय. तेम स्वाभाविक बधा लोको, रोग रहित थया, आम गर्भमां रह्यां रह्यां लकोने सुख आपनारा थया छे ते ज्यारे जन्मशे त्यारे भव्य अने कयुं सुख आपनार नहिं थाय! बधुं ज सुख आपनार थशे. Page #373 -------------------------------------------------------------------------- ________________ 61. ज्यारे जिनेश्वर जन्मशे त्यारे केवल पुष्पजातिनुं महत्त्व नहि रहे परंतु सामान्यने विशेष एम बन्नेनुं महत्व रहेशे. एम जाणी वर्षाकाळमां जाईना पुपे विकसित बन्या, 62. भगवान बेवरानीपणुं सहि नहि शके एटले पहेलेथी ज अमे तेने नाश करी दईए एम मानी सोना क्षयमां बंधायेला विलासवाळा उन्मत्त बनेला मयूरे ते वखते वर्षो तुमां गर्जना करवा लाग्या. 63. द्वेषी अने जडने प्रभुना दर्शन थशे नहि. एम जणावती जलाशाने निर्मल करनारी हंसने बोलावनारी -शरदऋतु आवी. - 64. जोके भगवाननुं तेज असाधरण थशे, ते पण तेने सूर्यनी उपमा लोको आपशे माटे सूर्य अधिक किरणवाळे शरद काळमां शोभवा लागे. 65. आ प्रभुने जन्म थया पछी तो बधाय उपासना करशे ज्यारे हुं आ तीर्थकर नी गर्भथी ज उपासना करुं एम मानी शरदऋतुमां अगस्त ताराने उदय थये. - 63 थी 65 66. सुर्वण तथा केतकी पत्र जेवी स्वाभाविक अचिरादेवीने गर्भना संबंधथी केशर विलेपन विना मुख कमळ पीळुं थयुं 67. आ अचिरादेवी स्वभाविक रीते सुंदर तो हती ज ने पटराणी थवाथी अधिक सुंदर देखाववा लागी आ गभ वडे दष्टि दोष ना लागे एटला माटे ज जाणे ते वखते बने स्तन श्याममुखवाळा थया. 68. गर्भ होवा छतां देवीनुं उदर वध्युं नहि ते पण ते शोभाने पामवा लागी, गाला पर्यन्त शोभावाळी मुखनी पीळाश ते गर्भने जणाववा लागी. 69. स्वभावथी ज मंदगतिवाली ते हती ज अने गर्भना भारथी मदझरता श्रेष्ठ हाथीनी प्रिया-हाथणी नी जेम अधिक मंदगतिवाली थई 70. शरद पछी माराथी तेमां अधिक जडता आवे छे आ कलंक यशना नाशने हेतु छे छतां तमारा चरणकमळना प्रभावथी तमारा यशने नाश नहि थाय तेने लगती विनंति करवा माटे ज जाणे हेमंतऋतु आवी. 71. जेमां जिनेश्वरने जन्म थशे नहि ते माटे फगट प्रकाश वडे शुं! एम दुःखने धारण करीने दिवसे दिवसे हेमंतकाल दिवसोने नाना बनाववा लाग्यो. . 72. ते त्रातमां दिवस सरखे थाय छे. ज्यारे भगवान अमारा टाईममां ज जन्म लेशे एम मानता रात्रीए नानी थई नहि पण तेओ नवीन ज हर्षवाळी थई 73. भगवानना जन्म वखते जे पुरुषमां पवित्र अवसर पामीने अनुराग न थाय ते प्रशंशा पात्र न बने. एम लेके हदयमां विचारी तेने अभ्यास पाडवा माटे हाथ पगना नखमां लेप करवा लाग्या, 70 थी 73 74. तीर्थकरनी माताना मुखनी कांतिनी समानताने कमल धारण करी शकतुं नथी. ने भगवानना नेत्रकमल चरणकमळने हस्तकमळमां आ त्रणेनी पण कमळमां सरखामणी नहि होवाथी क्रोधथी शिशिर ऋतुए तेने बाळी नाख्युं. Page #374 -------------------------------------------------------------------------- ________________ 75. राजाओमां श्रेष्ठ विश्वसेन राजाए कुलवृद्ध पुत्रवाली पतिस्नेही बाल्यथी निर्मल बुद्धिवाळी एवी पोताना कुलनी स्त्रीओ पासे खोळे भराववानी क्रिया करावी. 6. ज्यां जातिवंत पुषेइ खीलता नथी. ने दारिद्रयनी जेम कमलपुष्पो करमाई जाय छे ने आंबानी मंजरी ज्यां त्यां स्मरणने विषय बने छे ने केवल कुंदनुं पुष्प खीले छे. खरेखर जगत विचित्र छे. 77. केयलनी वाणी सांभळी वसंतऋतु जलदी आवी छे वसंतप्रभु विजयी अभिमानी कामदेव रूपी पोताना मित्रनी सहायता कदी छोडे नहि. कारण के भावि अचिराना पुत्र 16मां तीर्थकर कामदेवना बलवान शत्रु छे. 78. सत्पात्रना स्वामी त्रण भुवनना गुरु ते विमान छेडीने पृथ्वीमंडलना आभूषण सरखी अचिरादेवीना गर्भने आश्रय करे छे. उपर रहेला अमारा पर्णोना समूहथी आशातना न थाओ एम मानी पांदडां वृक्षोना समूहथी खरी पड्यां 76 थी 78 79. केशुडाना पुष्पोना समुहनी शोभाथी राता वस्त्रोवाळी विकसेला चंपा ने केशरथी पीळी आम्र मंजरीमांथी उडता परागथी सफेद वर्णोवाली थयेली वनस्थली हर्षवाळी थयेल केलरूपे जाणे गर्भमां रहेला जिनने गावा माटे ज न आवी होय. जिनेश्वर, लेकना अज्ञानने दूर करता, विलक्षण तेजने फेलावता हिंसादि उग्नकर्मना उपदेशथी नाश करता होय तेम अर्थात: 80 शिशिर ऋतुने नाश करीने दुसह तेने आश्रय करते रवि थयो एटले कृषिआदि कर्मनाश करवामां कठेर ग्रीष्मऋतुए पितानु शाशन प्रवर्ताव्युं. 81. बीजी ऋतुमां जन्म लीधे नहि किंतु ऊनाळामां जन्म लेशे एम मानीने मल्ली पुप जेवा फेलाता यशवाळे तेजस्वी ऊनाळो आवे. . - 82. स्वामिनी वृद्धि तथा हासमां सेवकनी वृद्धि तथा हास थाय तेम ऊनाळामां सूर्य वधे छे तेथी दिवस वधे छे. जे एम ना होय ते हेमंत ऋतुमां केम वधतो नथी. - ' 83. देवोए करेला जिनेश्वर भगवानना स्नात्र महोत्सव वखते अमारां फले मूकवाथी अमे कृतार्थ थया, एम मानी विकसित पर्णोसहित आम्र वृक्षो जाणे नाची उठयां. 84 राजाए सखीओना मुखे सांभळी-सांभळी कठिन देहला तुरत पूर्ण कर्यो. एम नव-मास साडा आठ दिवस थया त्यारे जेठ वदि 13ना दिवसे भरणी नक्षत्रमां चंद्रना रोग आवतां 85 उच्चने केन्द्रमां चंद्र गुरु ने शुक आव्या त्यारे, पूर्व दिशा चंद्रने जन्म आपे तेम अचिरा राणीए मृगलांछन वाळा 16 मा जिनने जन्म आप्यो. 84 थी 85 86 जे भगवाननुं शरीर अत्यंतर दोष रहित हतुं ने बाह्यपणे एर विगेरेथी नहि विंटायेला विशुद्ध शरीरवाळा हता. - 87 त्यां जिनेश्वरना जन्म समये नरके पण महा आनंदनी-प्राप्ति तेम त्रणे लोकमां अजुआळुं थयुं. जाणे पृथ्वी तेजमय ना बनी होय? * 88 दशे दिशाओमां अनिर्वचनीय प्रकाश थयो. तेमां जिनेश्वरना जन्म कल्याणक सिवाय बीजुं कई कारण नथी. एम पंडिताए कह्युं. Page #375 -------------------------------------------------------------------------- ________________ - 89 त्यारे पुण्य कमथी प्रेरायेले दुंदुभि पितानी मेळे आकाशमां वागे छे पिताने काम स्वरूप मानते. अनुकुल पवन ते समये वावा लाग्या. 90 पिताना आसन कंपवाथी अवधि ज्ञानथी सळमां शांति जिननो जन्म थये जाण आ पृथ्वी तल उपर भगवतीप्रमुख आठ दिककुमारीओ भयरहित जिन तथा जिननी माताने नमी हे विभु. अमे जन्मोत्सव करवा अहिं आव्या छीए--e प्रमाणे बोली - 91 भगवानने जन्म थतां मनुष्य दुने सारा थशे एम मानी वायुदेव पासे जोजन पर्यत भूमि शुद्ध करावीने उजवळ गुण गति उभी रही. 92 मेघंकरादि आठ ऊर्ध्वलकथी आवेली दिककुमोरीए. जिन तथा जिनमाताने नमी पिताने आववानुं कारण जणावी पापथी मलीन पृथ्वीने पवित्र करवा माटे कलशमां रहेला सुंगधि जले वडे छांटण छांटयां पछी 93 हर्षपूर्वक पुष्पनी वृष्टी करी एक बाजु उभी रही-ते त्यारे पूर्वमां रहेला लै सुचक पर्वतथी नंदादि आठ दिककुमारीए आवीने प्रभु सहितमाताने नमी दर्पण देखाडती पूर्व दिशामां उभी रही. 94. पछी दक्षिण सुचक पर्वतथी हर्षित थयेली आठ किकुमारिका आवी नमी हाथमां जल कलश लई दक्षिण दिशामां उभी रहि. 5. रूचक पर्वतना पश्चिम भागथी ईलादेवी विगेरे आठदिककन्या आवी नमी प्रशस्त मनवाली हाथमां विजण विंजती त्यां आवी अने माताने तथा जिनने नमस्कार करी पश्चिम दिशामां उभी रही. 96. उत्तर दिशामांथी रूचकनी अलंबु आदि आठदिककन्या हाथमां चामर लईने वींजती आवी बधी जिनने तथा जननीने नमस्कार करी भगवानना गुण गाती उत्तर दिशामां उभी रही 7. रूचक पर्वतना चार विदिशामांथी ईलामुख विगेरे चार दिककुमारी आवीने तीर्थकर प्रकाशक छे एम बोली हाथमां दीप धारण करी जिनने तथा जिनमाताने नमी गुणगाती विदिशामां उभी रहि. 98. मध्यम रूचक पर्वतथी रूपादि चार दिकुमारी आवीने नमीने चार आंगळ बाकी राखी उदरनी नाळ कापीने भूमिमां स्थापन करी तेनी उपर रत्न राशी पूरी दूर्वा घासनी पीठिका रची जिन तथा माताने नमी एक बाजु उभी रहि 9पूर्व उत्तरने दक्षिण एम त्रणे दिशामां सिंहासन युक्त केळ घर बनाव्या अने दक्षिण दिशामां बेसाडीने माताने तथा जीनने उद्वर्तनने तेलनुं मर्दन कर्युं 100. पूर्व दिशामां ते दिककुमारीओए केळना घरमां सिंहासन पर बेसाडी जिनने तथा जिन माताने स्नान कराव्युं चंदन विगेरेनुं विलेपन कर्युं ने दिव्यवस्त्र पहेराव्यां कारण के आवा समये केम छोडवो जोईए नहि. 101. उत्तर दिशाना चतुशालमां लई जईने उत्तर अरणीक अधर अरणीक काष्ठघसी अग्नि उत्पन्न करी पर्वतथी बावन चंदन लावी भस्म करी जिनने तथा माताने रक्षा पिटली बांधी. Page #376 -------------------------------------------------------------------------- ________________ 102. दिककुमारीए जिन अने जिननी माताना हस्तकमळमां रक्षा पिटली बांधी कारण के सकल लेकनुं रक्षण करनार जिननी रक्षा करनारी तुं नथी पण ते लेकव्यवहार छे. 103. हे भगवंत पर्वतनी जेवा आयुषवाळा थाव, एम बेली, दिककुमारी प्रभुना बेकानमां बे पत्थरना गेळा अफाळवा लागी. 104. दिककुमारी हर्षयुक्त माता साथे जिनने सूतिका घरमां लई जई एकपत्यंक पर स्थापन करी माता युक्त जिननुं गुणगान करवा लागी. 105. त्यारबाद घंटा वागवाथी आसन कंपवाथी भगवानने जन्म अवधिज्ञानथी जाणी सौधर्म ईंद्र नाटक जेवु छेडी सिहासनथी उठी सात आठ पगलां चाली प्रभुजीनी स्तुति करवा लागे. - 106. पालक विमान पर चढीने 3रलाख विमान सहित अनेक पर्व-समुद्र उल्लंघन करते ईद्र भगवानना जन्मस्थळे आव्या. 107. प्रदक्षिणा करी जिनने तथा जननने नमी भगवाननी प्रतिकृति (बिंब) बनावी. 108. बिंब साथे रहेली जिनजननीने अवस्थापीनी निद्रा आपीने पितानी शकित प्रमाणे सवे लेक जिननुं पूजन करे एम पिताना चित्तमां विचारी ईन्द्र पितानी शक्तिथी पांच रूप कर्या. 107 थी 108. 109. शक्रेन्द्र पांच रूप बनावी एक रूपे प्रभुजीने लीधा, बीजा रूपे छत्र धारण कर्युं अने बे रूपे चामर वींजवा लागे. पम रूपे छडी लईने सुमेरू पर्वत उपर पांडुकंबलशीला उपर भगवानने लईने गये, 110. गौरवशाली सौधर्म ईन्द्र पिताना खोळामां जिनेश्वरने लईने हर्षित थई पूर्व दिशा सन्मुख बेठे. 111, बीजा देवलेकने ईशान ईन्द्र त्रिशुल धारण करीने 28 लाख विमान सहित आव्या. - 112 सुमन विमानमां बेसी सनत कुमार ईन्द्र 12 लाख विमान सहित A. 111 थी 112. * 113 श्रीवत्सनामना विमान उपर बेसी आठ लाख विमान सहित चेथादेव लेकने ईंद्र आ नंद्या वतन विमान ऊपर बेसी ब्रह्माधिप ईन्द्र चार लाखवि मान सहित A. ( 114. अर्धलाख विमान लई छठ्ठ देवकने स्वामी लांत केन्द्र कामग विमान उपर बेसीने आव्या. सातमा देवलेकने ईन्द्र चालीश हजार विमान सहित प्रीतिगम विमान उपर बेसीने आव्या, 115 आठमा देवलेकने सहस्त्रार ईद्र छ हजार विमान लईने मने रम विमान उपर चढीने सुमेरू पर्वत उपर आव्यो. 116 आनत कल्पने प्राणत कल्पने ईद्र चार विमान सहित विमल नामना विमानमां बेसी वेगथी सुमेरु पर्वत उपर आव्या. शां-मा-2 Page #377 -------------------------------------------------------------------------- ________________ 117 आरणने अश्रुत देवलोकन ईद्र 300 विमान सहित सोभद्रा विमान उपर चढीने सुमेरू पर्वत उपर आनंदथी आव्या. 118 बीजा पण भुवनपतिना विश ईद्रिओ उत्कृष्ट ऋद्धिपूर्वक आव्या, बत्रीस व्यक्तरेन्द्रो त्यां आव्या अने जोतिष देवकना अधिप सूर्य चंद्र बन्ने आव्या. 119 हवे अच्यतेन्द्रनी आज्ञाथी तेने हुकम बजावनारा देवोए आठेय प्रकारना एक हजार ने आठकलशे विकुळं. 120 क्षीर समुद्र पुष्कर समुद्र तथा पद्मसरोवर, भरत ऐरावतना तीर्थोनां-कमले पाणी माटी ने सरसव धान्य, लघु हिमवंत पर्वतथी ओषधिओ मेळवी अने सुमेरू पर्वत थी पुष्प लावी स्नात्र महोत्सव करवा दे आव्या 121 12 मा देवेलेकना I देव सहित. बळता कृष्णागधूपथी छूपावीने प्रथम कुसुमांजली प्रभु आगळ मूकी. 122 विकस्वर कमल केशथी युक्त दिव्य वोथी शोभता देवताओए हस्तकमळमां पुष्पोथी वटलायेला कलशे धारण करी सर्व दिशाओमां देव देवीओथी त्रण प्रकारना वाजींत्रो वागता. किन्नर देव गायन गाता छतां. 123 तीर्थकरना गुणो स्वर्गवासी दे ऊंचेथी बोलता छतां वैतालिक पाठ भणता छतां- हे तिर्थाधिश ! जय पामे जय थाव, एम बेली शारद चंद्रनी ज्योत्साने शोभावनार अय्यतेन्द्र जिनेश्वरने स्नात्र महत्सव कर्यो. 122 थी 123 124. प्रभुना मस्तक उपर जल पडता पुष्पना गुच्छाओ जेवुं देखायुं मुख आगळ आवतां कपुरना पुर जेवुंने कंठे आवतां हार जेवुं लाग्युंने छाति उपर आवता, बावना चंदनना लेप जेवुं देखायुं, शरीर उपर पडतुं जल यशना समूहनी जेवुं शोभतुं जयश्री ना कटाक्ष जेवुं शोभवा लाग्युं. 125. स्वर्गवासी ईद्रना मेळामां रहेला प्रभु आगळपरस्पर शुद्ध वस्त्रोथी शोभता अनुक्रमे 63 ईद्रोए अभिषेक कर्यो ने पिताना आत्माने विशुद्ध बनाव्युं. 126. सुगंधी वस्त्रोथी शरीर लुंछी. गशीर्ष देवताई चंदनने विलेपन कर्युंने जिनने पुष्पोथी शोभावी देव भवनुं अद्भुत फल ते क्षणे मेळव्युं. ( 127. देवेन्द्रो जिन स्नात्र महोत्सव विस्तार पूर्वक करी त्रण जगतना नायक बाल्य अवस्थामां रहेला. प्रभु आगळ काव्य बोली स्तुति करवा लाग्या. 128. सुधर्म ईद्रनी जेम ईशानेद पांच rU5 करी. एक रूपे करी प्रभुजीने खोळामां बेसाडी बीजा रूपे छत्र धारण कर्युं बे रूपे चामर धारण कर्या अने पांचमा रूपे छडी पिकारते शोभानुं मूल कारण बन्युं. - 129, पुण्य दलनी रचना वडे निरंतर जोवालायक स्फटिक रत्न जेवा चार वृषभना रूप लीधां, चक्षुने ब्रमात्मक ज्ञान करनार मेरुनी छाया पडवाथी सुवर्णमय वृषभ जोया, 130 इंद्र ते वृषभना आठ इंगमांथी जरता अमृत जेवां जल वडे स्नात्र महोत्सव कर्यो. प्रभुना मस्तक पर पडता आठे दिशाओना स्वामीए भेटमां आपेला यश जेवो प्रताप थ. Page #378 -------------------------------------------------------------------------- ________________ 133 प्रभुनुं स्नात्रज इंद्र ए पिताना मस्तक उपर रेड्युं. केईए चक्षु उपर लगाव्युं, केईए स्नात्रजल चंदननी जेम ललाटे लगाडयुं अने हजारो कलेश नष्ट थवाथी आजे पिताने जन्म सफल थये एम मान्यु. 132 सौधर्म ईद्र प्रभुनुं शरीर गंध कषाय वस्त्रथी लुंछी मलयाचलना चंदनथी विलेपन करी मर्यादावाळी अष्ट प्रकारनी पूजा करी, आश्चर्य ते ए छे के आवा कार्योमां इन्द्रनी वृत्ति अलना पामे न पामे खरी! 137 सुगंधी चूर्ण, कृष्णगुरू धूपनुं उवेख, अखंड चेखा, नानाविध पुष्प, तेलनी रूद्धिवाळा दीवाओ, जुदा जुदा फले अने नैवेद्य वडे अष्ट प्रकारी पूजा रची. 134 त्यार पछी I सुंदर रत्न पट्टक उपर चोखाथी अष्ट मंगळ आलेख्यां दुष्ट आठ कर्मोने भेदवा माटे प्रसिद्ध आठ लब्धि मेळववा माटे अष्ट प्रकारी पूजा करी 135. आठ मंगळनां नाम :- प्रथम आदर्श. 2. पंडितोने कल्याणकारी भद्रासन. 3. अर्थसंगत वर्धमान, 4. उदय पामेले लक्ष्मी भरेला कुंभ, प. प्रसन्नमस्ययुग्म 6. अज्ञाननाशक श्रीवत्सक, 7 नंदावर्त, 8 साथीयो एम ज्ञाननिधि जेवा मुनिओए अष्टमंगल कहेलां छे. 136 पछी कांईक दूर खसी भावपूर्वक उंची शीखावाळी आरति उतारी. ने प्रभुनी आगळ शुभ मांगलिक दी हर्षित बनी उतार्यो. 137 अनंत भक्तिवाळा I देव सहित-त्रण ज्ञानवाळा प्रभुने नमस्कार करी तेमनी सन्मुख रही स्तुति करी. 138 हे जिनेश्वर मेडल मेळववा कपटभावने छेडीने तारां दरेक पदे रतुति करवा ग्य छे आम सेवाता आ प्रभु सेवकने इच्छित आपे छे. 139 हे विभु बीजा कोई पण भवमां तमारा जेवुं अनुपम रूप में कयांय जोयुं नहिं होय अन्यथा मारो संसार होय कयांथी? 140 हे जिन दावानलने समूह मेघना वर्षवाथी जेम बुजाई जाय तेम ते प्रत्ये सेंकडे भवने उपार्जन थयेले पाप समूह. तमने जेवाथी नष्ट थाय छे. 14. हे जिन, चंद्रमानी कांति सरखा संभळायेला अने सक्ल लेकमां खूब फेलावे पामेला तमारा गुणो साथे सरखामणी नहि थवाथी हे प्रभु कणादने सिद्धान्त शुं नथी हणाई गये ! हणाईज गये छे. 142. शुभकर्म रूप सुवर्ण रस वडे अथवा विकस्वर चंपाना फूलना रस वडे तमारू शरीर नीचे बनाव्युं होय एम चेककस लागे छे तेथी ज निर्मल पीळो वर्ण अने सुगंध छे. 143. हे प्रभु आपना विना अनुत्तर विमानमां पण सुख मळतुं नथी घरने दीवे बहार जाय ते अत्यंत अंधकार शुं नथी थतो? 144. हे प्रभु मारा हृदयमां वास करे. जेथी शत्रुओ मारो पराभव न करी शके. कारण के आपना पराक्रम वडे कंठित थयेली शक्तिवाळा अंतरंग शत्रुओ मने पीडा न " आपे. Page #379 -------------------------------------------------------------------------- ________________ 1र. 145. हे त्रण भुवननाथ, कई पण केईनी सेवा करे ते अवश्य तेना फळने जरूरी मेळवे छे, ते हे नाथ तारे सेवक हुं मोक्ष सुखने क्यारे मेळवीश. 146. सकल नास्तिक पक्षने नाश थवाथी तारु श्रेष्ठ दशन जाणीने प्रत्यक्ष तमारा प्रवचनथी स्थिर बुद्धिवाळा हुं देवेनी क्रियाने सफल मानुं छुं 147. हे जिनेश्वर पुण्यनी ईच्छाथी तारू सेवन करतां पुनर्जन्म मळे, किंतु मने संपूर्ण कर्म नाश थवाथी मोक्ष केम ना थाय ? 148. एम ते सौधर्मेन्द्र देवराज जिनेश्वरनी स्तुति प्रशंसा करी ईशानेन्द्रना, खोळामांथी जिनने हाथमां लई पंचरूप करी जन्मस्थानमां लई गया. 149 अवस्थापिनी निद्रा तथा प्रतिबिंबनुं संहरण करी शकेन्द्र मातानी पासे प्रभुने मुकी ओशीके बे कुंडल तथा दिव्य वस्त्र मुकी, उंचे चंदरवामां मणीओना बनावेल झुमखाने सन्मुख स्थापन कर्युं जेथी बालक आनंदित रहे छे. ने वळी दष्टि दोष पण लागे नहि. 150. जिनेश्वरे स्तनपान करता नथी ए वातने जाण ईद्र प्रभुना अतिनिमेली अंगुठामां आत्मभक्तिने देव शक्तिए अमृत संचार कर्यो. 151 ईद्रना हुकमथी विशाल बुद्धिमान कुबेरे श्री विश्वसेन राजाना महेलमां 32 करेड सोनैया रूपैया ने रत्ननी वृष्टि करी तथा भद्रासन नंदासने ने वस्त्रो लावीने स्थापन कर्या. उपर I तथा देए उरचस्वरथी घेषण करी. जिनमाता ने जिनेश्वरनुं जे खराब ईच्छशे तेना मस्तकना अर्जक मंजरी नामना वृक्ष फलनी जेम सात टुकडा थई जशे. 153 I धात्री कर्म कुशल अने स्नानमर्दन पालन विगेरेमां पण कुशल एवी पांच पांच अपसराओने मुकीने ईद्र नंदीश्वर द्वीपे गये. अने त्यां सर्वे दे पूनमथी आठ दिवस सुधी विधिपूर्वक महोत्सव करी पित पिताना देवलोकमां गया. 154. प्रभाथी खीली रहेला प्रांत कालमां जागीने अचिरा देवीए सुवावड घरमां रहेला अने तेजस्वी रनना दीवाओने झांखा करी देता तेजस्वी पुत्रने जे. 155. अंतपुरमां रहेनारी कंचुकीओनी पासेथी पुत्र जन्म थयानुं वधामणुं सांभळी आनंदमां आवेला विश्वसेन राजाए ग्यने विचार राख्या सिवाय अनुपम दान आप्युं. 156. नगर जनोए प्रभावशाली राजाने पुत्र थये एम जाणे आदेश विना मंच तारणे विगेरे बांधि ओच्छव कर्यो. 157. जिन जन्मोत्सवना आनंदमां परितुष्ट थयेलुं हरितनापुरनगर पितानी फरकती ध्वजा वडे अमरावती नगरीने पण तिरस्कारवा लाग्युं. 158. नगरनी बधी स्त्रीओए हदयमां आनंद मनावती मोतीना स्वस्तिक घरे घरे पूर्या. पूण्य मेळवता भव्य जीवोनो जाणे बीज रूपे उग्यो न होय ते साथीओ भवा लाग्यो. 159 हे नाथ तमे बधा गुणोना ने संपत्तिओना अखंडपात्र छे एम बोलती नगर नारीओ चोखाथी भरेला थाळ लईने आवी. Page #380 -------------------------------------------------------------------------- ________________ 190 हे विभु मातृकाथी द्वादशांगीना तमे उपदेशक छे एम बोलता पंडिते विद्या थीओने जिन अने जिनजननीने देखाडयां. 161 बने प्रभाकर to che छतां ते बन्नेमां वधारे श्रेष्ठ कोण छे ते जोवा माटे त्रीजा दिवसे पिताए पुत्रने सूर्योदयनुं दर्शन कराव्युं. 162 तेज दिवसे सायंकाले चंद्रनुं दर्शन कराव्युं कारण के आ तीर्थकरना दर्शनथी चंद्रनुं कलंक जेवुं दूषण नासी जाय, ' 163 ते विश्वसेन राजा सुवर्ण वस आपीने बधाने संतुष्ट बनावीने छठ्ठी रात्रे जागरण कर्युं जेना घरे जंगम कल्पवृक्ष सर तीर्थकरने जन्म थयो छे तेथी अधिकमां अधिक दान आपे तेमां शुं आश्चर्य ? . 164 गर्भमां ज्यारे प्रभु हता त्यारे संपूर्ण उपद्रव नाश थया ते कारणे 1र मे दिवस थतां नगरनारीओ अने बधा महाजननी साथे रहीने ते पुत्रने शांतिनाथ नाम पाड्युं 165 ईद्र वडे स्थापन करायेला अमृतवाला अंगुठानुं पान करता अनेक धाव माता. वडे पालन कराता अनुक्रमे वधवा लाग्या. - 166 चंद्रमानी जेम निर्मळ गुण वडे वधवा छतां पण बालक्रीडा करतो ते ए शोभवा लागे, के जाणे कालनुं स्वरूप बतावनारनी कीडा केम प्रिय ना लागे! 167 मणी रत्नना जडेला पारणामां शांतिकुमार दर्पणनी जेम उर्ध्व मुखे सुवे छे उर्ध्वमुख सुनार निरतर बलने प्राप्त करे छे, ते जिनने जोवानी ईच्छावाळा पूण्यशालीओनी दुर्गति हुं दुर करू छु एम जणावे छे. 168. सूर्य राहुथी ढरते छतां किरणो फेलावे छे. परंतु भयरहित अने बद्ध मुष्टिवाळा प्रभु त्रण जगतने अभयदान आपे छे. 16. मातापिताना परिवारना हृदय उपर क्यारेक मुख उपर क्यारेक मस्तक उपर बीराजता ने आभूषणोथी शोभता भगवान आ जन्ममां मोक्ष सुखने आपे छे. 17. कई वखते प्रभुने बोलावता छतां अजाणनी जेम उत्तर आपता नथी. क्यारेक प्रौढ पंडितनी जेम सभाने रंजन करनारी वाणी बोले छे. 171. प्रभुना चरणना स्पर्शथी आ पृथ्वीए रत्नगर्भा नाम निरर्थक न धारण कर्युं परंतु ते त्रण जगतनी सौभागवती स्त्रीओना गर्वने हरण करनारी बनी. 172. सुंदर प्रभुनी केशावली जोईने लोको हर्षित थया, हंसने कागमां हृदयथी समष्टि वाळी प्रभु पूज्य बन्या, 173. ज्यारे भगवान कीडाने ईच्छता हता, त्यारे ईद्रनी आज्ञाथी रमतनां साधन देव प्रभुने आपता हता. अने प्रभुनी साथे कीडा करता हता, 174. मेरु सरखा उंचा महिमावाळा देवना समुह साथे कीडा करता मातापिताने दरेक क्षणे आनंद उपजावता अनुक्रमे शान्तिनाथ भगवान चालीश धनुष प्रमाणे उंची कायावाळा थया, Page #381 -------------------------------------------------------------------------- ________________ 14 175. अपार सिंदूर अने सुगंधिथी भरपूर एवा पिताना मस्तक उपर त्रण जगतनी लक्ष्मीना मस्तक उपर भगवानना चरण कमळ थापन कर्या तेथी स्वामिना पादतल लालववाळा बन्या. 176. नमस्कार करता देवना मस्तके रहेला मणीना स्पर्शथी प्रभुना बेचरणना दश नखो दशे दिशारूपी दर्पणनी शोभाने आपे छे 177. शांतिनाथ भगवानना चरणनी दश अंगुलीओ कमळ कमलदंडनी जेम शोभती हती देवकना दश ईन्द्रो एकी साथे नमी शके तेथी ज जाणे धारण करी ना होय आवुं सन्मान पामवा छतां प्रभु समताधारी हता. तेथी मेटांओ सर्व ठेकाणे समवृत्ति धारण kare che ema हुं मानुं छुं. 178, संसार समुद्रमां प्रमादथी डुबता साधु अने श्रावकोने जिनेश्वरना बे चरण कमल निरंतर आलंबनभूत छे. 179. गुप्त रहेली प्रभुना पगनी चार धुंटीओ चार प्रकारनी समुदायपरंपराने प्रकाशमां लावशे. एम जणावती हती. 180 श्री लिंगना प्रयोगमां वपराति गोळाकारमां सुंदर प्रभुनी बे जधा राजाओने सेववा योग्य बनी. 181. भगवान भेजन कर्या पछी अमारे स्पर्श करशे नहितर करशे नहि एम मानी गुप्त समाधि भावमां रहेला जिनना ढींचणे शोभवा लाग्या. 182. संसार समुद्रथी स्वाभाविक उद्धार करवामां समर्थ प्रभुना साथेनी साथे केळना स्तंभे सरखामणी करी शकता नथी कारणके जड तथा शीतल, अने निसार तथा परिमित फलने आपनार छे तेनाथी ज्यारे भगवानना साथे ते उत्कृष्ट गुणवाळा छे. 183. प्रभुनी केड बीजे कई मारी जेम सहचारिणी स्त्री न थई शके तेवो अभिमान राखती विस्तारपणाने पामी 184. गुणना स्थान रूप कायाना पूर्व भागनी स्तुति कर्या विना नीचेना अवयवोनी स्तुति करी आम उचितपणने त्याग करवाथी जाणे मध्यम भागनी केड पातळी बनी. 185. प्रभुनी नाभि कुवानी जेवी UMDI होवाथी देवांगनाओए लावण्य रसनुं पान कर्युं नहि, ते पान नहि करवाथी अद्दभुत तृष्णाने पामी - 186. प्रभुना शरीर पर आ रामराजी नथी पण ज्ञानना अंकुर छे. कषायादि देलवाळुं मातानुं मन साथे मळवाथी श्याम वर्णवाळी थयेली मरजी शोभे छे. 187. प्रभुना बे विशाला वक्षस्थलमां ज्ञान लक्ष्मीनुं सनातन स्थान रहेलुं छे. एम हुं अनुमान करुं छुं. 188 जिनेश्वरना ऊंचा हृदय-रूपी हेमा दयारूपी जलथी व्याप्त, विवेकरूपी हसोथी युक्त हस्त चक्षुने मुखरूपी कमले शोभतां हता 189 महा अभिमानी कामने जीती जेणे स्वरूप लक्ष्मीथी हाथमां कर्यो छे ते ज मस्यने ज जाणे सामुद्रिक शास्त्रना जाणनार सर्व पंडितोए हाथमां जे Page #382 -------------------------------------------------------------------------- ________________ 19 जिनेश्वर भगवते बे भुजाओ वडे नीच्चे ते कमल दंडने जीती लीधुं छे नहितर लजजाना भारथी निरंतर जळाशयनी अंदर छुपाईने केम रहे? 191 सुधा सागर जेवुं मुख. अमृत जेवी वाणी मोतीनी जेवी दंत पंक्ति बिंबफल जेवा बेराता हेठ. प्रवाल किसलय जेवा दाढी मुछना वाळ, तालवननी जेम उंचाइभां. हाथीनी सरल सूंढ जेवुं उचुं नाक. उजवळ नेत्रे. अने समुद्रपिंडना फण जेवुं प्रभुनुं हास्य रेलातु हतुं. 192 शांति जिनेश्वरना मुख रूपी चंद्रने देशमां उदय थतां ते राजा छे एम जणायुं नहि ते कपिल रूपी बेचंद्रो आनुं सेवन केम करे ? 193 ब्रह्माए जिन रूपी चकीना ललाट पटमां अर्ध चंद्र वडे रचना करी कई समये पूर्णिमाने चंद्रमा आने देखे नहि 194 हे प्रभु! आज्ञा मात्रथी वशीभूत जगत होवाथी पुरूषोतम छो वक्षस्थलमां श्री vatsa che ane jina mastaka upara uSNISAte moTAInuM prasiddha बीजक छे. 195 चकी जिनना अनुपम केशपाशने जोई चमरी गाये हिमालयमां जई लजजाथी वास करवा लागी. स्त्री जातिमां आ व्यवहार योग्य छे. कारण के मानवाळी स्त्री मान भंग थतां हर चाली जाय छे. 196 वडवानलथी पराभव न पामता प्रताप राशिने घारण करतु भगवाननुं शरीर परसेवाना बिंदुथी रहित शेभे छे. तेने केनी उपमा आपवी. (उपमा आपवा ग्य जगतमां कई वस्तु नथी.) 17 जिननुं शरीर सेनुं केतकी केमल पलाश आदि शुभ कर्मोथी बनेलुं छे. नहि ते सुगंध पीवणुं केमलता क्यांथी होय! 198. हृदयमां रहेला निर्मलज्ञान समूहना कारणे मांसने लेहि पण उज्वलताने धारण करे छे अने जिनभगवंतना कंठ रूपी कमलनी सुंगध वासनाथी श्वासोश्वास पण अत्यंत सुगंधवाळो होय छे. " 19, अधिक आहार सेववाथी अजीर्ण रोग विगेरे थाय छे. ते आहार ते जिन करता देखाते नथी चर्म चक्षुथी जेने नीहार पण देखाय नहि. ते रोग क्यांथी देखाय, कारणके पुण्यशालीना आवा सर्वचरित्रे आश्चर्यकारी छे. - 200 त्रणे जगतनी स्त्रीओना नेत्र रूपी भ्रमर कुलने कमल जेवा प्रभुना अगण्य लावण्यना भंडार सरखुं प्रभुनुं रूप अनुपम होय छे. 201 पिताना आग्रहथी प्रभुए राज कन्याओमां प्रसिद्ध पामेली यशोमती साथे महानमहोत्सव पूर्वक लग्न कर्या 202 लग्नबाद 25 हजार वर्ष गया बाद राजा विश्वसेने प्रतापथी दिशाओ ने शोभवता प्रभुने राज्यनी गादिपर स्थापन कर्या. 203 उत्तम अंगवाळा हे प्रभु! तमारा चरण कमलने वंदन करवाथी मारू मस्तक उत्तमांग बनी जाय एम विचारी ते राजाए पितानुं मस्तक नमाव्युं. 1. 204 त्यार पछी श्रेष्ठ एवाते विश्वसेन राजाए आत्महित आदर्युं कारणके तेवा पुरुषे परलेक साधवामां क्यारेय पण प्रमाद करता नथी. Page #383 -------------------------------------------------------------------------- ________________ 205 पृथ्वी उपर शत्रुओने काबुमां राखता प्रभुनुं राज्य शरू थतां केवल रोमांच एज कंटक स्वरूप थया, कारण मनुष्यने सारां कार्योमां लीन पण होय छे अने भयंकर रूप तरीके शिवनी ज प्रसिद्धि हती. 206 सर्वार्थ नामे महाविमानथी दढरथनो जीव चक्रस्वप्नथी सूचीत यशोमतीनी कुक्षिमां उत्पन थये. 207 अंगे लक्षणवाळ ने महातेजस्वी पुत्रने राणीए जन्म आप्यो तेमां प्रभुनी छांयां तरी आवती हती जेम दिवाथी दिव देखाय तेम. 208 यशोमती ज्यारे गर्भवती हती त्यारे दिशाओमां प्रकाश पामतु चक्र जोयुं हतुं तेथी विधिपूर्वक मातापिताए चकायुध नाम थाप्युं - 200 ते पुत्र अनुक्रमे कलाचार्य पासे भणीने गुरुना मनने हर्ष पमाडतो बाल्यावस्था एलंधी वनपणने पाम्या. 210 पितास्वरूप उत्तम प्रभुए सभाग्यने समृद्धिशाली धनुर्वेदना जाणकार पुत्र ने रति रंभा सरखी राज कन्याओ परणावी. 211 एम प्रभु शांतिजिन चक्रि आ पृथ्वीनुं पालन करतां ने राजाओथी सेवातां पचीश हजार वर्षो वीती गया. 212 शस्त्ररक्षक कार्यने जाणता एवाराजाने नमी बोल्या, हे राजन ! आयुद्धशालामां पितानी कांतिवडे शोभीत चक रत्न उत्पन्न थयुं छे तेनी वधामणी आपुं छुं. 213 आयुध शालामां हजारे किरण वाळा सूर्यनी जेवा एकहजार आरावाळुं चक कोई रीते प्रवेश करी तारू सानिध्यमेळवी शुं राहुने जीतवानी ईच्छा ज जाणे करतु न होय ! 214 प्रभुए चक्ररत्न पासे आवी तेनी सन्मुख मनुष्य पासे आठदिवस पूजा करावी. त्रणज्ञानवान प्रभु शुं नथी जाणता बधुं जाणे छे. 215 आठ दिवस पुरा थये चक्ररत्न आकाशमां प्रथम पूर्व दिशा तरफ चाल्युं अने ते पासे रहेवाथी ज त्यारथी सूर्य जगतमां एकचक्रवाळा तरीके प्रसिद्धिने पामे. - 216 एक हजार यक्षेथी सेवातु चक्ररत्न, तेनी पाछळ 16 करेड पायदल लकरथी युक्त, सेनाना चालवाथी उडती रजथी दिशाओने आच्छादित करती जिनचक्रवतिनी सेना चाली. 217 मंदगतिवाळा हाथीओ आगळ चालतां हमण आपणेज स्वामी छीए एम मानतां मदझरवाथी धूलने शांत करतां प्रयाण कर्युं. 218 सुवर्णना बनावेल पलाणवाळा, अनेक देशना पवनवेगी घोडाओनी पंक्ती चाली जेमणे वेगथी पवनने जय कर्यो तेथी पवन पण मृगवाहन कहेवाय. 219 आत्रण भुवनना पति प्रभु शांतिनाथ भगवान पोताने उचुं अने सनातन स्थान आप एवा आशयथी ज जाणे उंच चित्कार शब्दो करता रथनी पंकती चाली. 220 विजय लक्ष्मीथी शोभती आज्ञापालक प्रभुनी सेनाना हाथमां चमक्ता भाला तथा तलवार सहित बलना प्रतिक जेवा प्रभुना सुभटे चाल्या, Page #384 -------------------------------------------------------------------------- ________________ 17 221 मृदंगविगेरे वाजत्रोनानाद सांभळी वेग पुर्वक चालता सूर्य रथना सात घोडाओमांथी एक अज्ञात परदेशमां नाशी गये पण साधारण मनुष्य सूर्यने 7 घडाओ छे एम माने छे. 222 त्यारे तीर्थकरनी सेनाने महाभारथी नीची जती पृथ्वीने धारी राखवा माटे फेणनाभारनी पीडाने न गणकारतां हजार फणा बनावी. 1. 223 प्रभुनी सेनाना चालवाथी उठती धूलीथी घणो ज दुदिन होय तेवुं थवाथी राजहंस परदेश गया नहि, सेनापतिओने आ बाबत केम आश्चर्य कारक न लागे! - 224 एक योजन प्रमाणे चालीने चकरत्नस्थिर थयुं पछी वार्धकीरने प्रभुना हुकमथी बारजन प्रमाण. मनेहर नगरनी रचनाकरी आवा स्थानमां रहेता सिनीकने पितानुं घरपण याद आव्युं नहि. 225. निरंतर प्रमाण पूर्वक दररोज चालता. जगतना संतापदूर करता पुन्यशाली पुरुष तथा देने वंदनीय प्रभु गंगा प्रवाहनी जेम. पूर्व समुद्रना किनारे आव्या. रर6 पवनप्रेरित मोजारूपी हाथथी समुद्र सरस्वतीना नित्यस्थानरूप सदगुणरूपी रत्नना समूह वा पिताना भाईरूप भगवानने जाणे भेटी पड्यो. 227 जिन तथा चक्रबंन्न पदमां तीलक स्वरूप, तथा सुंदर देहवान, शांतिजिन मागध तीर्थ तरफ मुख राखीने सिंहासन पर बेठा. 228 बार जन हर स्थिर सिंहासन कंपतु होवाथी. क्षोभथी आकुलव्याकुल बनेले मागध देव विचारवा लागे. 229 नित्य स्थिर सिंहासन चालतु होवाथी शुं मारुच्यवन थशे. कोई आश्चर्य थशे. भावी कई विघ्न आवशे? कोई शत्रु उत्पन थये छे.? आवा संशय दूर करवा अवधि ज्ञानने उपग मूक्यो. " 230 अहिं 16 मा भाविजिन-तेहालमां पंचम चक्रवती अहिं आव्युं छे. आवु जाणी मागध देव स्वस्थ चित्तवाळो बन्य. - 231 मारा ज्ञानने तेमज मारा स्वामी5णुने धिककार थाव के महमूढ हुं आवेला शांतिजिन, चक्रीने ओळखी शक्यो नहि. | ra32 जेके कल्पवृक्षने शरमावनार वैमानीक देवे जेवी सेवा करे छे तेवी भक्ति थोडी बुद्धि वाळे हुं केम करी शकु. - ra33 तेम छतां पण मारी संपत्ति अनुसार भक्ति करु. महा पुरुषनी सेवाभक्ति छोडीने, हालमां मारु बीजु कोई परम साधन नथी. 234 आ प्रमाणे हृदयमां विचारी जदी भेटण लई प्रभुना बे चरण कमलमां नमी. सन्मुख उभे रह्यो. 235 ने बोल्या हे देव हुं मागध तीर्थने अधिपति छुं हे स्वामी अभय आपवा मारा स्थानमां स्वयं तमे आवतां मारी गणत्री देवामां नथी करी किंतु देवेन्द्रो मां मारु स्थान बनाव्युं छे. 236 नजीकमां वसनार ईद्रना स्थानने आपे चरण कमलथी पवित्र क्यारे पण कर्युं नहि परंतु भवबंधन तेडनार हे प्रभु आपे मारु स्थान पवित्र कर्युं. शां-मा-3 Page #385 -------------------------------------------------------------------------- ________________ 237 ज्ञानथी जाणी आवेले हुं मागधतीथने अधिप तमारी आज्ञाकारी हुं थये छुं ते मने याद करी. आज्ञाथी अनुग्रह करजो. 238 एम बेली. सत्यवादी मागध देव प्रणाम करी पितानी पासे रहेला देदीप्यमान मणीभेट मूक्यां, मोटाओने राजी करवाने आज उपाय छे. 239. प्रसन्नतापूर्वक शांतिजिन चक्रीए स्वीकार करवा पूर्वक देवने विसर्जन कर्यो. हर्ष पामते देव सिद्धो पोताने स्थाने गये. 240. त्यार पछी मागधनी जेम, जलदी दक्षिण समुद्रना किनारे रहेला शांतिनाथ चकीए ते वरदामतीर्थना अधिप देवने पितानी शक्तिथी वश कर्यो. 241. पश्विम समुद्रना कांठे सैन्यने राखी पंचम चक्रवती उत्तम मणीओ विगेरे भेणुं पामी आज्ञाकारक ते प्रभासने थापी वायव्य दिशामां सिंधु देवीना स्थान तरफ प्रयाण कर्युं. ra4र. ज्ञानी प्रभुए सिंधु नदीना कांठा उपर देवी घरना नजीक मनहर विभागमां सेना थापी त्यां तेने लायक खावा माटे तृण समूह, तथा पीवा माटे जलादि. सामग्री मधर जेम दुर्लभ बनी, 243 त्रण जगतना स्वामिए सिंहासन उपर बेसी, ध्यान कर्युं. अवधि ज्ञानथी सिंधुदेवी जाणी भेटयुं लई आवी नमीने स्वामिने विनंति करी. हे प्रभु तमारा दशनथी हुं धन्य बनीछुं हमेशां आज्ञा आपी मने कृतार्थ करजो. * 244. एम बोली जातिवंत सुवर्ण रत्नोना बनेला मोटा कलशे आपीने आज्ञा पामी पिताने स्थाने गई. पछी चकोजिन, इशानदिशामां रहेला विताढयपर्वत उपर गये. 245 सेना सहित आवेला स्वामीने कई वैताढय पर्वतने अधिदेव भटणलई शी आवीने नमीने आगळ भेटशुं मूकयुं. ने देव ग, चक्र रत्न पाछळ सेना सहित चालता प्रभु तमिसा गुफा आगळ आव्या, त्यां रहेले कृतमालदेवने वश कर्यो. - 246 प्रभु आज्ञा पामी सेनापतिए चम रत्न पाथरीसिंधु नदीने पार करी दक्षिण निकूटना अधिपतिने वश कर्यो प्रभुनी आज्ञापामी सेनापतिए अठ्ठमतप कर्यो अने अंधकार व्याप्त द्वारने दंड रत्नथी उघाडयुं. ra47 ते गुफानी बार नीकली गया बाद मेटाहाथी उपर बेसी सेना सहित हाथीना जमणा पडखे मणी राखी चक्रवती गुफाना अंधकारने दूर करता चाल्या. 248 काकीणी रत्न वडे गुफानी बन्ने भींते 49मंडले आलेखी सरल मार्गे प्रभु आगळ चाल्या, तेना वाधिकी रने बनाला पुलनी उपर थई सेना चाली. 249 पंचमचक्री द्वारा उद्धाटन करेला गुफाना द्वार आगळ सेना आवी पुन्यशालीओने आमां कांई आश्चर्य लागतुं नथी. 250 गुफाना उत्तर दिशाना द्वारे नीकली सेनायुक्त उत्तरभारत जीतवा माटे सेना सहित आवेला राजाने जोई शक लोको अनादरपूर्वक परस्पर हसवा लाग्या. Page #386 -------------------------------------------------------------------------- ________________ 251 चतुरंग सेना सहित अभिमानथी निर्भयपणे कोण आव्यो छे, सेनाना बलथी अभिमानी बनेल पारका देशने कबजे करवा कोण तैयार न थाय, 2पर पितानुं ने परनु बलबल विचारी विजय माटे युद्ध करवुं जोईए अन्यथा वगर विचारे युद्धकरनार महान होय ते पण पराभव पामे. - 253 बीजा देशे जीतवा माटे मद रहित हाथीओथी शुं थाय? गर्दभ जेवा अआथी ने चपल बंदर जेवा मनुष्यथी शुं थाय 254 महाबलवान सेनाए होय, वेगवाळा घडाओ होय, मोटा र वाळा महारथीओ होय, पण जे युद्ध कुशल सुभटे ना होय ते शुं थाय. 255 शाण उपर तीक्षण धारवाळां करीने शस्त्र हाथमां धारण करता अने आ देशमां मरवानी ईच्छावाळा थईने आवता आ मुर्खाओ ने धीक्कार थाव मरवा आवेला आ बधाने शाण उपर तीक्ष्ण धार वाळा करीने शा हाथमां धारण करता अमे नाश करीशुं 256 विचित्र चळक्ता शस्त्रोवाळी शकवीरनी मंडली विचारी चक्रवतीना आगळ चालता सैन्यनी साथे युद्ध शरू कर्युं 257 शकवीरना द्धाओ वडे पराभव पामती प्रभुनी सेनाने जोई सेनाधिपति क्रोध करी हाथमां तलवार लई अश्वरत्न उपर बेसी तेनी साथे युद्धमां उतर्यो, - 258 जेम त्रण गुप्तिथी साधुता शेभे अने त्रण शक्तिओथी राजापणु शोभे तेम सेनासहित सेनानी त्रण रत्नोथी शोभवा लागे. - 259 सूर्य सामे अंधकार अने आक्रमण करता गरुड सामे सर्षनी जेम ते सेनापति रत्न आगळ कई पण शत्रु टकी शके नही. ra60 समरांगणमां केटलाक देडकानी जेवा पाणीमां पेसी गया, केटलाक मोंमां हाथनी अंगुली नाखीने जमतानी जेम, कई मुखमां बेलनी जेम तृण नाखीने रह्या. केटलाक दूधमां जलनी जेम कयांय पेसी गया. * ra61 सेनापतिना बाणथी हणायेला लाखो शत्रुसैनीके ने जोई ते शकवीरे वायुथी धूलनी जेम दशे दिशामां भागी गया. 26र ते अनेक योजन सुधि देडी जई श्वासोश्वास वाळा चेतन गुमावेला, मांहे लजा पामेला. घणुं वीरे परस्पर विचारवा लाग्या, ra63 कुकर्मना परिणामेथी अमारा बधाना पुण्यनो नाश थवाथी आम बन्युं नही ते अंधकारथी व्याप्त गुफामां थई वैताढय पर्वत उलधन करी पराक्रमनो समूहरूप अनेक प्रकारना सैन्यो सहित आ शत्रु अहि केम आवी ज शके. ra64 अभिमानी बनेला अमे वगर विचारे युद्ध कर्युं विजय नाश पाम्यो ने तिरस्कार मेळव्यो तलवार भाला छुरीने बाणने अभ्यास निष्फळ गयो हवे अमारे माटे मरण विना. बीजु कई शरण नथी. - ra9प अमेज सुभट छीए तेवुं अभिमान राखनारा अमारा पुरुषातनने धीक्कार थाव सूर्योदये चंद्र अस्त थाय तेम मानी पुरुषने पराज्य वाळुं जीवनप्रशंसनीय नथी, खेद छेके स्थीर पराभवने जोई जे जीवे ते शुं मानी छे? नहि ज. Page #387 -------------------------------------------------------------------------- ________________ 20 266 अग्निमां बळी पर्वतथी झुंपापात करी. वा. विष खाईने आनंदथी मरी jaie. सेनानापराभवमां सैनीकेने लांबो काळ जीववुं नीरर्थक छे. 267. मेघदेवता अथवा कुल देवनी आराधना करी दुःख रहित थवाने महान उपाय तथा शत्रुओने रोकवानो आ उपाय छे. ra68. सर्वे भेगा मळी विचारी सिंधु नदीना कांठे नग्न बनी चत्ता सुई जईने नीयमत्रत करी एकाग्रीत वाळा बन्या, त्रण दिवसने तप थये छते गोत्र देवीए प्रसन्न थईने वर्षाद वरसावे तप करनार तपस्वीने शुं दुष्कर होय छे ? ra69 मेध आच्छादित देवे गगनमांरही बेल्या हे वत्स सेवा प्रेमी एवा तमो अमारु केम स्मरण कर्युं शकवीरे हाथ जोडी नमी. नत मस्तके बोल्या, आवैताढ्य पर्वत उल्लंघन करी कई महानतेजस्वी पुरुष अहि आव्युं छे. - 270. ते पृथ्वी उपर रहेला मोटा वृक्षोने हाथीने पण उपाडीने फेंकी दे तेम अमारा मानवने नाश करी हे देवी महाकटे बचेला अमे अहिं आव्या छीए. ra71. ते हे देवे प्रसन्न थईने पिताना शकवीर सेवकोने दीनदु:खी जोईने रक्षण करे पिताना अश्रितनुं रक्षण न करे तेनी प्रबल संपत्ति वडे शुं ? कांई नहि ra72. तेओए करेली विनंति सांभली मेधमाळी दे बोल्या, जेना चरणनी ईंद्र पूजा करे छे तेने अपकार करवा के समर्थ थाय. * 273. ते छतां तमारी कुल देवेनी भक्ती वडे प्रसन्न थई, तमारा दुःखमां आडखील उभुं थाय, तेवुं आचरण करी नीचेतमारु हित करवा ईच्छीए छीए. , ra74. आ वात देवोए स्वीकारी शकेथी नमन कराता देवोए आकाशमां मोटा मेळे विकुवीर प्रभुनी सेना उपर वर्षाववा लाग्या. 275. जिनेश्वरनुं अदभुतबलने अनंत महास्य जाणवा छतां घणुंजल वर्षावतां देवे शुं जड विचारवाळा नथी बन्या? ra76. सैन्यने डुबाडनारी व्यवस्थित मेधवष जईने जीवरक्षणना बहाने प्राणीओनी दया रूपी कमलिनी माटे सूर्य समान ते शांतिजिनना हाथने चर्मरत्नने स्पर्श थतां चर्मरत्न बार येआजन वीस्तार पाम्युं. त्रण जगतमां प्रकाशनार महात्माओने प्रभाव वखाणवा लायक नथी शुं? ra77. ते चर्मरत्न उपर प्रभुनी आज्ञा मेळवीचतुरंगीसेना आरुढ थईने ते जल समूह उपर तरता वहाणने जोई वरुणदेव ज प्रभुने आ भेट ज आप्युं ना होय तेम मानवा लाग्या. ra78. चर्मरत्न जेवुं ज छत्ररत्न चक्रीने हाथना स्पर्शथी बार जन प्रमाण बनीने सेना उपर जईने रह्युं तेणे उपरथी पडता जलथी रक्षण कर्युं. ra79, मारी विद्यमानता हतां बहारने अंधकार लोकोने पडे नहि एम मानता चकी प्रभुए विस्तृत छत्ररत्नना दंड उपर मणीरत्नने स्थापन कर्युं. Page #388 -------------------------------------------------------------------------- ________________ 21 280. दिव्य भेजन आपना समर्थ गेहरने सूर्योदये वायेलां धान्यने मध्याहे पकव थयेलां शाली प्रमुख अन्नने ग्रहणकरी पकावी सैनीके दररोज आहार करवा लाग्या, - 281. सात दिवस सुधी जलनी सपाटी उपर तरता चर्मरत्न उपर सेना सहित रहेला प्रभु आ भकतोने भव समुद्रथी ज तारता न होय तेम शभ्या. 282. प्रभुना भकत यक्षो कुटि चढावी शस्त्र हाथमां लई ते देव पासे आवीने बोल्या, रे मेधकुमार दे, आत्मज्ञान विनाना असुरेनी जेवा तमे आ अविनाशी प्रभु पर आम केम कर्युं ? 283. खेदनी बीना छे महा पुरुषनी साथे विरोधी अत्यंत अनर्थनुं कारण थाय छे. तेम छतां ईद्र साथेना विरोधथी पांख विनाना पक्षीनी जेवा पर्वते शु नथी थया. - 284. जे शांतिजिन चकवर्तानी आज्ञा सकल ईंद्रो पिताने शिर मालानी जेम अहीं निशधारण करे छे ते अनंत शकितवाळा वीरनी साथे को बुद्धिमान विरोध राखे ? - 285. हे दे ! प्रभुना यक्ष एवा अमे हवे तमारे अपराध चलावी लईशुं नहि. एवुं सांभळी भयभीत थयेला देवोए मेघना समूहने संहरी ली. 286. शांतिजिनना वर्णन रूपी चंद्रनी चांदनी प्रगट करवा वडे मलीन मनवाळा देना संतापने दूर करी दीधुं. 287. पछी शको पूर्ण भकितवाळा बनी प्रभुना चरण कमलमां आळोटीने नमीने स्तुति प्रशंसाकरी अने पछी तेमणे प्रभु आगळ मणि रत्न सुजडित श्रेष्ठ आभरणे भेट धर्या. ( 288. प्रगट नीतिमान शांतिजिनधरे भीलेनी पीठ थाबडीने सन्मान कर्युं अने ते लेकने पुत्रनी जेम गणते सेनापति उत्तर दिशानी नजीक रहेला श्री पर्वतने सिद्ध करी लक्षमीगृह बनाव्युं. 289. सिंधु नदीने गंगानदीना मध्यमां चालता चक्रवर्तीना सैन्यना बेलेला स्वर वडे क्षुद्र हिमवंतनुं रक्षण करनार देवे प्रभुने आवता जोई रने पद्महद्दनुं जल लांबा आयुषवाळा प्रभुनी पूजा चूर्ण ने चंदन वडे करी. ra90. उचा झाषभ कुट पर आवी काकीण रत्न हाथमां लई शकीए लख्युं के पांचमा चक्रवती 16मा शांतिनाथ विर नीव मा लांबी आवरडावाळा थाओ 291. देदीप्यमान प्रताप युक्त पराक्रमथी सकल सैनिकना मनमां आश्चर्य उपजावता भगवान पर्वत परथी नीचे आवी रथमां बेसी पाछा तेज रस्ते वैताढयपर्वत पासे पहोंच्या. - रर. त्यां हर्षित चित्तवाळा विद्याधरने स्वामी, पितानी मेळे ज प्रभु सन्मुख आव्या मेरुपर्वत उपर देवोए जेम पूजा करी हती तेम तेणे पूजा करी आथी वैताढय पर्वत पिताने ऊंचे मानवा लाग्यो. ra3. ते चक्रीनी गंगाना कांठे रहेली गंगादेवीए मेटा भेट पूर्वक पूजा करी त्यार पछी प्रसिद्धयशस्वी बलवान एवा सेनापतिए उत्तर दिशामां रहेला देशने जीती लीधा. ra94. तेजोमय प्रभुए खंड प्रपाता गुफाना द्वारने दंडरत्नथी उघाडी अने तेना स्वामी नाटयमाल देव वश थये. चक्ररत्न, सूर्य करतां अधिक तेजस्वी प्रभु अने तेनी पाछळ मनुष्योने नीती देखाडता सेनापतिए गुफामां praveza karyo. Page #389 -------------------------------------------------------------------------- ________________ 22 25. kAkINI मणीरत्नना मांडलेथी अंधकार दूर करता प्रभु प्रथमनी जेमज मणिथी उत्पन्न थयेला तेज वडे ते गुफामां पिताना सैन्य साथे एकदम चाल्या. ra9, ते गुफामां चकीजिन उत्तमने पहेलेथी रचेला पगथीया पर निमग्नने उन्मस्राए बने नदी उतर्या मोटाओने सस्थाने अनुकुळता होय छे. ra97. अने त्यार पछी अंधकार दूर करते चंद्रमा जेम पूर्वाचलनी लांबी गुफामांथी नीकळे तेम प्रभु पितेज उघाडेला गुफाना दक्षिणभागना लक्ष्मी द्वारे थई नीकळ्या. ra98. गंगानदीना कांठे रहेनारी नैसप प्रमुख नव निधिवश थई अने भगवानना वचनने आधीन सेनापति पासे प्ले छोथी भरपुर गंगानुं दक्षिण निट सधाव्युं. ra9 आम प्रतापरूपी अग्निनी जवालाना समूहथी सकल शत्रुओना अभिमानने बाळी नाखी आ भरतना 6 खंडने साधी सेनाथी परिवरेला शांतिचक्रीजिन नगरनी स्त्रीओ वडे भींजेली डांगरथी वधावाता भगवाने पितानी नगरीमां प्रवेश कर्यो. ' 300. देवनगरनीसभाने पण जीती लेता नगरजनोए घरने हाट उपर फरकावेली धजाओ पूर्वक प्रभु शांतिचक्रीए गज पुरना द्वारमां प्रवेश कर्यो. 31. प्रथम राजाए देव अने असुरोए चक्रवती पदथी हर्षित बनीने सर्वतीर्थोनी माटीने जलवडे अभिषेक कर्यो, 302, महान अभिषेक करतां 12 वरस सुधीना महोत्सव पर्यत शुकदंडने दाण बंध कर्या 33 जेनी रक्षा बे हजार अनुपम केड बांधेला यक्षो करता हता. छखंडना मालीकनी मर्यादा-रक्षण एज प्रमाणे छे. 304 चौद हजार नदीना जलथी भराते समुद्र ना होय, वळी मूल 14 विद्याथी सेवाती सरस्वतीना ज होय, तेम 14 हजार यक्षोथी सेवातुं चक्ररत्न प्रभुथी शोभी रह्युं. - 305. कप्रिय नव अंगनी जेवी नव निधिय प्रभुने पामी शोभी रही मेटाओनी सेवाथी तेणे महत्व मेळव्युं नथी. 306 जेना महानपणथी 64000 अंतपुरनी राणीओ शाभी. वळी राशीलाख मदझरता हाथीओ वेगवंत अश्वो अने महान रथेथी प्रभु कल्पवृक्षनी जेम शोभवा लाग्या. 37 छनुकराड गाम बत्रीस हजार आज्ञातिराजाओ, त्रण त्रेशठ शुदकारनी प्रसिद्धि जे प्रभुथी थई तेमनाथी नगरपण अढार वर्णजतिथी शक्युं 308 जे चक्रीजिनने बहोतेर हजार प्रशंसापात्र महापुर हतां अने 9 हजार समृद्धिवाळा द्रोण मुख स्थाने हतां. 309 बीजु अडतालीस हजार कुत्स-नगर हतां, तेमज खुब समृद्धिवाळा 48 हजार (मंडल) देशे हता. 310 पुण्यनी जागती जत जेवी प्रभुने विसहजार धातुओनी खाणे हती. ने सेल हजार पूलना कील्ला वाळा गामे हता तेम 14 हजार गितादिकना जाणकार गायकनी संख्या हती. Page #390 -------------------------------------------------------------------------- ________________ 23 311 छप्पन अंतद्वीपना राज्योने 49 वेला कुलवाशी लोको पर प्रभुनी सत्ता हती कुल भरतक्षेत्रना 6 ए खंडनुं विशालराज्य. एक देशना 6 विभागनी जेमसुख पूर्वक चलाव्युं (एकछत्री राज्य चलाव्युं) 312 सारस्वतादिनवकाग्निक देवोना सिंहासन कंपवाथी प्रभुने दीक्षाकाल जाणी तेओए प्रभुनी पासे आवी आत्महितकारी वचन बोल्या हे प्रभुतीर्थ प्रवर्ता. 313 एम कही नमीदे गया, पछी प्रभुए वार्षिक दान आपी महोत्सवपूर्वक प्रथम पुत्र चकायुधने राज्यमां स्थापन कर्यो. - 314 राजपुत्र चकायुघे, dee Indroe pavitra तीर्थना जल लावी दीक्षाने अभिषेक कर्यो चंदनथी विलेपन कर्युं पछी रत्न जडित सिंहासन वाळी सर्वार्थ नामनी शिबिका उपर अंतरंग शत्रुने जीतवा तैयार थयेला प्रभु चड्या. 315 बधा भक्तिपूर्वक हुं शीबिका उपाडुं हुं शिबिका उपाडुं प्रथम भक्तियुक्त राजा चकायुधादि राजाओ ईद्री महेन्द्रो नागकुमार आदि देवो परिपाटीए, उपाडतां प्रभुने दीक्षाने वरघोडो नीकळे 316 कानमां संभळाता वाजीना नादने पामीने नगरनी ललनाओ प्रभुने जोवा माटे उत्सुक थई जल्दी घरना गोखमां आवी केईक सखीए सखीने कह्युं के - - 317 हे सखी इद्रो असुरने राजाओथी परिवरेला प्रभु कयां जई रह्या छे ते तुं मने बताव. 318 त्यारे ते बोली आ प्रभु चौद रत्न, वननिधि, अंतः पुरनी पत्नीओने, चक्रवती. नी अद्धि पण त्याग करी. हे बहेन ज्यां मेक्ष छे ज्यां सनातन सुख छे. ते मेळववा माटे जाय छे. आ - 319 हे सखी. लांबाकालथी पालन करेली प्रजाने छेडी जनार आनिष्फरहेवो जोईए. एम समजाय छे. सखीए त्यारे बीजे जवाब आप्यो के महापुरुषोने कयांयने कयारेय पण ममता होती नथी. 320 ते हे सखी आवा वरने पामनारी सिद्धिवधू शुं. जाणवालायक नथी. जे त्रणे जगतनी लक्ष्मीने त्याग करी मेक्षवधूने वरवा तैयार थया, - 321 हे सखी केईपर पक्षपात विनाना, प्रभुनी स्तुती करवा लायक छे. जेम राजाएमां चक्रवतीनी संपत्ति भोगवी. तेम मेक्षमां रहेली मुक्ति वधूने वरशे. - 3रर आम नगरनी स्त्रीओ परस्पर वातचीत करती ते सांभळता प्रभु शांतिचक्रवतीनी पालखी सहसा प्रवननीचे आवी. 317थी 3रर सुधी 323 जे वनमां कलिक केयल जाणे गुणे न गाति हय, वायुथी कंपति वेलडीना पानोथी जाणे हर्षथी नाचती ज ना होय तेम ज खीलेला मली पुष्पथी जाणे सल्स नेत्रोथी ईंद्रनी जेम प्रभुने जुवे छे. * 324 त्यार पछी वननी अंदर पालखीथी नीचे उतरी विश्वना आभूषण जेवा रोमांचित तथा प्रभुए पोतानी मेळे ज आभूषण अंगथी उतारी दासीने आपी दीधा. Page #391 -------------------------------------------------------------------------- ________________ 24 325 जेठवदी चौदश तिथीए छेले पहोरे भरणी नक्षत्रे चंद्र वर्तते हतुं त्यारे छट्टतप करी प्रभुए त्यां ज पंचमुठ्ठी लेच कर्यो "सिद्धाणं' बोलवा पूर्वक जाणे संसारना किनारे उभा रहीने हवृक्षना कंदने मूळमांथी उखेडी नांख्यां-बंधने तोडी नाख्यां. - 326 प्रभु शांति चक्री साथे एक हजार राजाओए दीक्षा स्वीकारी तेज समये नारकीओ पण सुख अनुभववा लाग्या, एक गोत्रीयनी जेम ईन्डे वाळ लक्षीरसमुद्रमां नाख्या, 327 लेकना कोलाहल अने वाजींत्र ईद्र बंध कराव्या अने प्रभुए सर्व सामायिक उचयुं अखंड चंद्रकिरण करतां उजवल तथा महाकोमल दिव्य वस्त्रने. प्रभुना डाबा खभे इंद्र स्थापन कर्युं. 328 पंडिते जोईने विचारवा लाग्या के शुं आते दिव्यवस पुण्य समूह छे. के शुं यश समूह छे. के शुकल ध्यान छे. अथवा शुं लांबाकाळथी त्रण ज्ञानने संगम करवा ईच्छतुं अने जाणे प्रवेश न मळवाथी बहार ज न रहेलुं होय तेवुं जेथे मनः पर्याय ज्ञान छे ! 329 मेक्षे सुखने आपनारी दीक्षा प्रभुए ग्रहण कर्या पछी ते प्रभुने संपूर्ण दुःखरूपी अटवीने बाळवामां अग्नि तत्य, ने केवल ज्ञान रूपी समुद्रने उल्लास पमाडवामां तुल्य प्रभुनी स्तुति करी अंजलि जोडी मस्तक नमावीने देवेए वंदन कर्युं. 330 हे जिन तमारा गुणोनुं वर्णन करवा बृहस्पति तथा शाक पण समर्थ नथी, ते मारी चंचल जीभ तमारु वर्णन करवा ईच्छे छे तेमां तमारा चरण कमलनी सेवा ज हेतु छे. 331 त्रण ज्ञान युक्त जन्मेला प्रभु अहिं चक्रवती पद प्राप्त करी नव निधिने चौद रत्नोथी जाणे ओछुं न लागतुं होय तेम तेनाथी विशेष रूपे चारित्र रत्नने स्वीकार कर्यो, 332 प्रव्रुत सर्वथी हिंसा दूर थाव बीव्र, असत्य वचनने त्याग अने त्रीजुव्रत बीजाना धन व्यापारनी लौलुपतावाळु मन दूर थाव, चोत्र. संपूर्ण परिग्रह छोडवा माटे हे प्रभु आप दीक्षा ग्रहण करी कारण के आपना जेवा पुरुषो लगभग केईपण चेष्टा निरर्थक ते करता ज नथी. 333 हे प्रभु तमे त्रण जगतमां अलौकीक वीर्य प्रगट करवा प्रवज्या ग्रहण करी छे. आप भयथी कंदर्प अभिमानने अने सदा सेववा योग्य पिताना पिता मनने छोडी कयांक छुपाइ गये. - 334 संसारथी विरमवानी ईच्छावाळा. हे प्रभु तृणनी जेम महान राज्यने छोडी पवित्र दीक्षा ग्रहण करी तेथी युक्ति रहित चार्वाक आत्माने मानते छते परलेकने समज शुं पाप करशे? नहि ज 335 हे प्रभु तमने अने तमारी सेवामां रहेला अमने जोई पिताना मतनुं खंडन थवाथी वारंवार क्रोधथी सळगी उठते माध्यमिक बौद्धबुद्ध मत प्रमाणे ज्ञान प्रवृत्तिने स्वीकारते नथी माटे अप्रामाणिक छे. 336 ज्ञान छतां मौन, शक्ति छतां सहुन आ बन्ने दीक्षा लीधा पहेलां ए आपनामां जणाता हता, समुद्रमां सर्व जातना रस्ते य छे परंतु रत्नने उपयोग आप जेवा महापुरुष करे छे. 337 हे नाथ, योगी पुरुष वडे तमारु सुलभ दर्शन मने प्राप्त थवाथी, मारा नेत्रे सफळ थया. आप दुर्लभ केवल ज्ञानरूप रत्न प्राप्त करी, धर्मोपदेश वडे अमारा कानेने कयारे पवित्र करशे. Page #392 -------------------------------------------------------------------------- ________________ 25 338 आ प्रमाणे देव सहित इद्रो श्री शान्तिनाथ जिनेश्वरने नमीने हर्षित थयेला नंदीश्वर द्वीपे गया त्यां जईने आठ दिवस स्नात्र महोत्सव करी, उत्तम भाववाळा थयेला देवे पित पिताने स्थाने गया. 33 श्री गुरगच्छमां शिरोमणि समान श्रीमानभद्रसूरिना पाटे विज्ञानीओमां श्रेष्ठ एवा सुगुरु श्री गुणभद्रसूरि थया तेना शिष्य श्री मुनिभद्रसूरि कवि वडे रचायेल 16 मातीर्थकर श्रीशान्तिनाथ चरित्र महाकाव्यमां 14 सर्ग पूरे थयो. सर्ग 15 1 जेम चार लोकपालथी परिवरेला सौधर्मेन्द्र होय तेम मति आदि चार ज्ञानथी सेवाता प्रभु शांतिनाथ तमारा कल्याण माटे थाव. 2 प्रभु ईर्या पथिकिमां उपयोग राखी. बीजा दिवसे विहार करतां हिमालयना शिखर जेवा उंचा मंदिर नामना पाटणमां गया. - 3 प्रभु अमारे घेर पारणुं करी अमारु घर आंगणुं पवित्र करे एम मानी बधा पित पिताना घर आगंळ उभा रह्या. ( 4 प्रभु बधा घरोनी पंक्तीनुं उल्लंघन करता सुमित्र राजाना महेल तरफ जता पुण्यदयथी खींचायेला साक्षात् कल्पवृक्ष जेवा लाग्या. 5. प्रभुने आवता देखी राजा उतावळे उभो थई सामे गये अने छत्र चामरने त्याग करी हर्षथी परमेश्वरने वंदन कर्युं. 6. केईकने अनेक पुण्यथी धन प्राप्त थाय, कल्याणकारी कार्यमां केईकने चित्त प्राप्त थाय, अने केईकने गुण लक्षमीनुं पात्र प्राप्त थाय, ते त्रणेवस्तु हालमां मने ते प्राप्त थई गई 7. पिताना चितमां हुं आजे धन्य छुं एम मानते हर्षथी रामराजी खडा थयेला छे जेना ए प्रभुने दूधपाक वहोरावीने राजाए पारणुं कराव्युं : 8. शरद ऋतुमां चंद्रनी चांदनि जेवा सफेद दूधथी परिपूर्ण हस्त कमळवाळा भगवान जाणे हाथमां शुकल ध्यान ज न होय एम जणाय छे. सुमित्र राजाना पुण्य समूहने प्रगट करती होय तेम वर्षाकाळना मेघनी गंभीर ध्वनि सरखी वागती देव दुंदुभि लोकोए सांभळी. 10. प्रभुनुं पारागु थया पछी देए ते राजाना महेलमां तुलना न थई शके तेवी महत्ताने प्राप्त कराववा माटे ज होय तेम किंमति रत्ननी वृष्टि करी. 11. जे महेलमां शांतिनाथ प्रभु पधार्या ते स्थळ देने पण पूजनीय छे. तेम मानी देवोए तेना महेलना आंगणामां पुष्पनी वृष्टि करी. शां-मा 4 Page #393 -------------------------------------------------------------------------- ________________ 26 12 आ उदार मनवाळा सुमित्र राजाने संसारमां पडवा रूप संताप न रहे तेम देवोए सुगंधीजळनी वृष्टि करी. 13. राजानी अंतरंग भावना अमारामां उतरी एम मानी देवोए शांतिजिनना पारणु वखते वस्त्रनी वृष्टि करी. 14. आम आनंदित नगर जनेवाळा मंदिर पतन नगरमांथी नीकळी प्रभुए संतोष थी पारणुं करी अने बीजे ठेकाणे विहार कर्यो 15. जिनचरणवाळी पृथ्वी मनुष्य उल्लंघन न करे एम विचारी राजाए पारणना स्थाने रत्न पीठिका बांधी. 16 धर्म कईक ठेकाणे होय छे. अने केईक ठेकाणे नथी होते, ए जाणवा माटे प्रभुए विहार कर्यो कारण के ज्ञानीनी प्रवृति फेगट जती नथी. 17. कई ठेकाणे प्रभुए निद्रा न लीधी, जाणवा छतां मौन रह्या, निसंग एवा प्रभु बेठा पण नही, आम प्रभु एक वर्ष सुधि विचर्या, 18. ज्यां चकवती थया, ज्यां दीक्षा लीधी, अने एथुं ज्ञान मेळव्युं त्यां पोतानी जन्म भूमि छे एम जाणी प्रभु हस्तिनापुरमां आव्या. 19 ते सहसाम्रवनमां नंदि वृक्षनी नीचे शुकल ध्यानमां रहेला अने छठ्ठ तपवाळा, . प्रभुए धाति कर्मोने नाश करी. 20. पिष सुदि ने मने भरणी नक्षत्रमां कालेकना भावने जेनारूं पांचमुं केवल ज्ञान केवल दर्शन प्राप्त कर्युं. 19 थी 20. 21. केवल ज्ञान प्राप्त थतां चारे दिशामां फेलाते प्रकाश जेवी सर्व दिशाओ प्रकाशी सुखकारी वायु वावा लाग्या. तेमज नारके पण सुखी थया. रर. सुखमां मन एवा ईन्द्रोना सिंहासन डेल्यां मने लागे छे के आ ईंद्र केवली भगवानने महोत्सव करवा जशे ए विरहमानीने ज जाणे आसने कंप्या, 23. पछी जातिवंत सुवर्ण तुल्य लेनवाळा अष्टापद सिंह बळद विगेरे प्रधान वाहने युक्त हर्षवाळा देवे सहित ईद्र विगेरे ते स्थळे आव्या. ra4. पिताना आत्माने धन्य मानता वायुकुमार देवोए पुण्यना उदयमां कर्मरूप रजने दूर करे तेम आनंदथी चारे बाजु धूल विगेरे कचरो दूर कर्यो. ra5. मेघकुमार देवोए त्यां बेसनार श्रोताना तापने दूर करवानी भावनाथी ते भूमि उपर सुगंधी जल छांटयां, 26. त्यार पछी व्यंतरदेवोए रत्नो अने सुवर्णथी ए पृथ्वीपीड बांधी अने बुद्धिथी पिताना आत्माने दुष्टकर्म बंधमांथी मुक्त कर्यो. ra7. ते जिनने नमतां अमारां कार्यो सिद्ध थया छे. एम जणावता देवे पंचवणीनी चांडीवाळा पुष्पनी वृष्टि करी. Page #394 -------------------------------------------------------------------------- ________________ ra8. पवनथी चालती वंदन मालिको वाली तरण मालीका क्रोधादि कषायने बांधवा वंदन मालीका बनावी. 29. जाणे सहु पहेली प्रभुनी वाणी सांभळवा विद्याधरी देवीओ ज ना आवी होय तेम थांभलाओ उपर रहेली अदभुत मनोहर पुतळीओ शोभवा लागी. 30. जिनेश्वरनी देशना रूपी अमृत सागरने अमने भय नथी एमज जाणे मानती होय तेम उंचा तारणमां रहेली नीलमणीनी बनेली मगर मच्छोनी पंक्ति शोभती हती. 31 चतुर्विध संध हुं उपर स्थापन करीश. एवा अभिमानथी ज जाणे ते पंक्ति नी उपरना स्थान पामेला चार छत्र शोभी रह्या हता. 32. ते रणनी उपर रहेली मंद पवनथी कंपती धजाओ फक्त पापीओने प्रवेश थशे - नही. एम जणावती शोभी रहीं छे. 33. अणिमादि आठ सिद्धिओने बेसाडवा माटे ज जाणे बनाव्यां होय तेम तोरण ना मध्य पत्रमां प्रसिद्ध अष्ट मंगल देए आलेख्यां. 34 निर्मल मनवाळा वैमानिक देवोए पितानी शकतीथी पृथ्वी पीठ उपर ऊचां निर्मल रवडे समवसरणने कीले बनाव्यो 35 देवोए पिताना मुख जेवाने माटे जाणे दर्पण जेवा बनाव्या होय तेम ते किल्लामां जुदी जुदी जातनां रस्तेथी कांगरानी श्रेणी बनावी 36. तिष देवोए तीर्थकर प्रभुनी भक्तिना रोगथी हदयनुं ज निर्माण कर्युं होय ते बीजे सुवर्ण किले बनाव्या. 37. तेमां देदीप्यमान रत्नमय कांगरानी श्रेणि अंधकारने नाश करती हती के बधा द्विईपने सूर्य समूह जे अंधकारने नाश करवा माटे समर्थ न थई शके. 38. भुवन पति देवोए रजतने कीले ए बनाव्यो के जाणे पृथ्वीने धारण करवा . माटे शेषनागज तीर्थंकर पासेथी शकती मेळववा माटे कुंडली बनीने आव्या होय तेम शोभवा लागे. 39. तेमां सुवर्ण मयी महा प्रकाशवाली कांगरानी श्रेणि तेवि शोभे छे. के जाणे तारा एने बेसवा माटे अत्यंत चमकती भद्र पीठज जाणे होयने. 40. दरेक किल्लामां समान प्रमाणवाळां चार द्वार हतां अहि बारे पर्षदा सुख पूर्वक प्रवेश करे एम मानीने ज ते ते प्रमाणे द्वार बनाव्यां. 41. लाखेने करड रूपीए पण जे बनी शके तेवी विचित्र तेरण अने धजाओथी समवसरण शब्यु. 42. नवीन धूपथी भरेली धूपघडीए, तेनी आगळ अत्यत थता धुमराशीना बानाथी आकाशमां मेघाडंबर थयुं होय तेम ली. 43. देवोए दरेक द्वारमां स्वर्ण कमल युक्त वावडीओ बनावी कारणके अहिं स्नान करी करीने मान प्रभुनी पूजा कमले वडे kare. Page #395 -------------------------------------------------------------------------- ________________ 8 44. पूण भक्तिवाळा देवेए भगवानने बेसवा माटे ईशान दिशामां सुशोभित मणीए वडे देव ईदे विश्राम स्थान) बनाव्युं. प. पूर्व दिशामां सुवर्ण जेवी कांतिवाळा महान पराक्रमी बे वैमानीक देवो द्वारपाल तरीके रह्या. ( 46. दक्षिण द्वारमां शुकल ध्याननी छाया तेज जाणे प्रगट करता होय तेम बे व्यतर दे द्वारपाल बन्या. 47. राता वर्णवाळा बे ज्योतिष देवो लोकोने रागी बनाववानी ईरछाथी पश्चिम द्वारपाल बन्या. 48. उत्तर दिशामां श्याम वर्णवाळा भुवनपति बे देवो द्वारपाल बन्या कयो भाग्यशाळी उचितनी उपेक्षा करे छे. - 49 सुवर्ण किल्लाना चारे बाजु अनुक्रमे प्रथम द्वारे विजया देवी बीजा द्वारे जया त्रीजा द्वारे अजिता अने चोथा द्वारे पराभव नहि पामनारी श्री विजिता देवीओ द्वारा पालीका बनी. 50. चंद्र विकास अने सूर्य विकासी कमळना जेवी कांतिवाळी दरेक देवीओए बे हाथमां पासने अंकुशने बीजा बे हाथमां भयनाशकारक बे मुगरे धारण कर्या हता. 51. रूपाना त्रीजा किलानां चारे द्वारे आगळ गळामां मनुष्यना मस्तकनी खोपरी वाळा अने मुकुटमां मटी जटाथी विभूषित तुम्बरू जातिना देवे शोभता हता. पर. प्रथम किल्लाना मध्यमां वाणव्यंतर देए चारसे एसि धनुष्य प्रमाण उंचुं मोटुं चैत्य वृक्ष बनाव्युं. 53. ईन्द्र चैत्य वृक्षनी नीचे जुदा जुदा वर्णवाळी एक धनुष प्रमाणु ऊंची अनेक जातिनां रत्ननी पीठीका बनावी. - 54 वाणव्यंतर देए ते चैत्य वृक्षनी उपर निर्मळ मणि अने रत्नोने त्रण लेकनी आंख रूपी भ्रमरने माटे कमळ जे कातिथी सूर्यने पण परास्त करे ते देवईदे बनाव्युं. पप ते देव छंदानी अंदर सन्मुख मणिरत्न वडे सिंहासन पूर्व सन्मुख बनाव्युं जेथी करीने श्री वत्सरत्नोथी शोभती लक्ष्मी भूमि शेभी. pa6 जेम राजा आगळ बेठेले युवराज शोभे तेम ते सिंहासननी नीचे अद्भुत मणिएनुं बनावेल पादपीठ शेव्युं. 57 प्रभुजीनुं त्रणे लोकमां श्रेष्ठ पणुं जणाववा माटे मस्तक उपर पूर्णिमाना चंद्रमाजेवा उत्तम त्रण छत्र रत्नना शोभवा लाग्या - 58 वाणव्यंतर देना बे हाथमां रहेला बे चामरना बानाथी प्रभुजीनी आगळ साधु अने श्रावक वर्गना धमें आश्रय करायेला छे. * 59 समवसरणना द्वार आगळ पापनो नाश करनार सुवर्णनां कमळ उपर रहेलुं धर्मचक्र शोभतुं हतुं ने बीजा करवा येआग्य सर्व कार्यो व्यंतर देवो करता हता. Page #396 -------------------------------------------------------------------------- ________________ 60 उपरक्त स्वरूपवाळा श्री शांतिनाथ प्रभुजीए चारे जातिना केटीकेटी देवोथी परिवरेला अने स्थितिना जाणकार समवसरणमां जवा माटे प्रयाण कर्युं. 61 सुवर्ण वर्णवाळा प्रभुजी आगळ व्यंतर देवोए विकस्वर नवकमळनी रचना करी. 62 जेटलामां बने सुवर्ण कमळो पर प्रभुजी पग मूकी चाले छे, तेटलामां ते आगळ बीजा सात सात कमळनी रचना जलदी जलदी थई जाय छे. 63 प्रभुजीना पग नीचे सुर्वण कमले जेई सुर बेल्या, के सुवर्णने पण नीचे करवाथी निग्रथना समह रूप मस्तकमां मुगट समान भगवान वंदनीय ? 64 हे राजन प्रगट अतिशय वाळा केवल ज्ञानथी शुभता शरीर वाळा लमीन स्थान रूप समोसरणमां पूर्वद्वारमां प्रवेश कर्यो. 65 समताना घरस्वरूप प्रभु रौत्य वृक्षनी प्रदक्षिणा करीने भादरवा मासना गाजता मेघ जेवी वाणीमां श्री तीर्थाय नमे नमः एम बेलता प्रभु नम्या. - 66 पूर्व दिशा सन्मुख सिंहासन उपर बेठा त्यारे देए बीजी त्रण दिशामां प्रभुनी सरखा वर्ण रूपवाळा त्रण बिंबनी स्थापना करी. 67 व्यंतर देवे ए बनावेलां ते शरीरेथी प्रभु चार शरीरवाळा थया ते एम जणावे छे के एकी साथे चारेय प्रकारना धर्मने कहेवा माटे ज अथवा चार प्रकारना संघनुं शासन करवा माटे ज तेवा बन्या होय तेम भवा लाग्या. ( 68 ज्यां विरोधनुं नाम देखातुं नथी तेनुं वर्णन कई रीते करी शकाय कारण के समवसरणमां देवेने दैत्ये प्रीति धारण करी मित्रनी जेम सोभे छे. 69 संसारी जीवोना अंतरंग शत्रुओ काम क्रोधने देशवटे अपावता शांतिनाथ भगवानना महिमाने गाती आकाशमां देवोनी दुंदुभि वागी. - 70 ते त्रणे किल्लानी ज आगळ नजीक आवता पुण्यशाळीना कीर्तिस्तंभे ज न होय ते ईन्द्र ध्वज रोभवा लाग्या. 71 मानिक देवीओ आनंदथी पूर्व द्वारे प्रवेश करी प्रभुने प्रदक्षिणा करी पछी नमस्कार करी- 72 साधु साधवनी मर्यादा वाळी जग्याने छोडीने आगळ अग्नि खूणामां बेठी. शुं अवधीज्ञानी देवे जाणता नथी ? जाणेज 71 थी 72 - 73 बाकीनी त्रणे नीकायनी भुवनपति-व्यंतर अने जतिष्क निकायनी देवांगना ए ए दक्षिण दिशाथी प्रवेश करी प्रदक्षिणादि सर्व पूर्व विधि करी नित्य खुणामां जईने बेठी. 74 ज्योतिष भुवनपति-व्यंतर आदि त्रण निकायना देव पश्चिम द्वारेथी प्रवेश करी मर्यादा पूर्वक विधि करी वायव्य खुणामां जईने बेठा. 75 वैमानिक दे मनुष्यो ने मानवी-सीए उत्तर दिशामां प्रवेश करी प्रभुने वंदन करीने ईशान खुणामां बेठा. Page #397 -------------------------------------------------------------------------- ________________ 76 समवसरणमां तीर्थकर ना महा प्रभावथी जरापण भय नहोते खराब वाते पण नहोति मत्सर भाव ते देखाते ज नहोते कई प्रकारनुं दुःख पण नहोतुं-तेम केईनुं दबाण पण नहोतुं. 77 प्रथम किलाना मध्यमां सिंहने हाथी जेवा सकल वैरी तिर्यए पण मां मांहे प्रेमी बनीने सुख पूर्वक रह्या. 78 ने छेल्ला त्रीजा कील्लामां राजाने देवोना शत्रओ विद्यमान छतां पण मिश्र थवा छतां पण पीडा रहित हता ते प्रभुने ज महिमा छे. * 79 उद्यान पालके जल्दी चकायुध आगळ आवीने हे राजन त्रण लोकना नाथने आजे केवळज्ञान थयानी वधामणी आपीए छीए. 80 ते सर्वेने राजाए यथा योग्य सन्मान करी जदी प्रभु पासे वंदन करवा चाल्या पुण्य कार्योमां कये पुरुष प्रमाद करे ? 81 पांच अभिगम साचवी राजाए विनय पूर्वक नमी उत्तर दिशामां प्रवेश कर्यो. आ 82 हे सर्वज्ञ ! प्रभु प्रथम तमारी सेवा कर्या विना त्रण दुर्गति रूप आ संसारमां हुं भाग्ये आ प्रमाणे बोलते तेणे प्रभुनी त्रण प्रदक्षिणा करी. 83. शांति जिनना दर्शनथी हुं आजे घणो ज आनंद अनुभवुं छुं. आवा आनंदना आंसुवाळा थयेला राजाए आथी मने शुं एम विचारी आंसु लेहि नाख्यां. . राजाओमां उत्तम ईन्द्र जेवां चकायुध राजाए भति पूर्वक प्रणाम कर्यो, अने मस्तके अंजली जेडी प्रभुनी स्तुति करवा लागे. 85. बृहपति जेवी मारी श्रेष्ठ बुद्धि नथी, शेष नागना मुखमां हजारे जीभे जेवी मारे जीभ पण नथी. ते पण तमारे आश्रय पामेले हुं तमारामां रहेला केटलाक गुणोनी स्तुति करीश. 86. हे जिनेश्वर जेम गरुडथी सर्पोना कुळ आनंद रहित बनी जाय तेम तेम पितानी शकितथी मेक्ष मार्गना बाधक आठ कर्मोने शांत कर्या. 87. सर्वत्र ठेकाणे महा पराक्रमी मेह रूपी सिंहने तमे जीती लीधे एक सिंह बीजा सिंहने जितवा माटे शुं पराक्रम नथी करते करे छे. 88, शरीर उपरनी रज दूर करनार गंगाना पवित्र जल जेवी तमारी त्रण भुवनने उपकार करनारी पवित्र वाणुं भव्य जीवोने आत्म च्ष दूर करी मोक्ष स्थाने पहोंचाडीने पछीज पाछी फरे छे. 89. कल्पवृक्ष जड होवा छतां देवोने पण इच्छित आपे छे. ते हे प्रभु तमारु नाम स्मरण करनार भव्य जीवो ईच्छीत मेळवे एमां शुं आश्चर्य ? 90. मल्लिका विगेरे बीजा पुछ्युं होवा छतां भ्रमरनुं चित्त मालती पुष्पमां ज रहे तेम ब्रह्मादि देव होवा छतां मारु मन आपना चरण कमलनी सेवामां ज रहे छे. 91. जे आपना चरणने सेवे छे, ते लक्ष्मी अने गुणोने मेळवे छे ते विद्वान थाय छे. वळी आपनी आदर पूर्वक भक्ति करे छे तेने मुकित आदि दुलभ नथी. 92. हे शांतिनाथ आपना चक्रवती राज्यनी ईच्छा नथी. तेम देवलोकमां ईन्द्र बनवानी ईरछा नथी, परंतु भवभवमां तमारा चरणनी सेवा मागुं छुं. Page #398 -------------------------------------------------------------------------- ________________ 93 Indra ane चकायुध राजाए प्रभुना उजजवल गुणोनी प्रशंसा करी पिताना मस्तकने उत्तमांग तरीके सार्थक करवा नमस्कार कर्यो. 94. धम रूपी नाव होवा छतां संसारमां डुबता भव्य जीने तारवा माटे प्रभुए अनुपम पांत्रीश गुणवाळी वाणीमय धर्मदेशना आपी. - 5. दक्षिणावर्त शंख धनवृद्धिनुं कारण छे. चिंतामणि रत्न इच्छित ने आपे तेम मुकितनुं कारण मानवभव जीवने पामे अत्यंत दुर्लभ छे. 96. सर्वे अर्थोनी सिद्धि साधी आपनार महान पुण्यदये प्राप्त थयेला मानव , भवने पामीने भव्य छे संसारना बंधनमां कारण रूप प्रमाद ने त्याग करे. 7. शेठ नेकरने कहे छे-तने जे काम में किधुं ते ते कर्युं के नहि ! आवुं केटलाक जीने सांभळवुं पडे छे ते प्रमादनुं ज फळ छे. - 98. जन्म लईने नोकरी करवी, चारे तरफथी अपमान सहेवुं, दरिद्रता ईष्टने विग विगेरे आवा प्रमादथी कयु अनिष्ट नथी मळतुं ! - 99. चार गति ज जेने प्रिय छे एवा कषाये जे मार्गमां रोकनार न बनता होय ते मोक्षना सुख कया प्राणीने स्वाधिन न थाय ? बधांने थई जाय 100. संसार रूपी राजाना आज्ञापालक सेवक सरखा काम क्रोधादि चारे कषायोने क्षमादि महा शुभ वडे जीती भव्यजीवो मेक्षमार्ग प्राप्त करे छे. - 101. क्रोधमां आवेला माणस पिता, माता, मोटाभाई पुत्र के शेठने केईनेय माननीय गणतुं नथी. 12. चंद्रनी कलाने जेम राह ढांकी दे छे तेम लांबा कालथी पालन करेली प्रीतिने क्रोध क्षण वारमां नाश करे छे एवा कोईने कये बुद्धिमान पुरुष सेवे ? - 103. वृक्ष साथे रहेला अग्नि वृक्षने नाश करे छे तेम तपस्वी पुरुषने कोइ क्षण वारमां पोताना तपने बाळी नाखे छे. 104. वादळ होवाथी सूर्यने प्रकाश ढंकाई जाय तेम अभिमान करवाथी सर्वे पदार्थ उपर प्रकाश पाडनारूं ज्ञान पण आवृत थई जाय छे. माटे तेवा मानने केण आश्रय ले ? कई नही. 105. रंजीत थयेला उत्तम गुणोए पितेज आवीने जेने राज्य उपर स्थापन कर्यो छे ते विनयने जे मान नष्ट करे छे ते मानने को पंडित सेवे ? 106. जे गर्व रूपी पर्वत पर चढी बधाने नाना माने छे अने पिताना श्रेष्ठ भाई भांडुओ आववा छतां सन्मान विगेरे पण करता नथी ते माननुं ज फल छे. 107. अभिमानथी जे राजादिना सन्मानने पामी शक्तो नथी ते दुर्गम दुर्गतिना दुःखोने अनुभवने विना mate marelo ja che. * 108 भोळा जनेने छेतरनारी वेश्यानी मायाने दूरथी जे छेडी देतुं नथी ते बंने लकना स्वार्थने बगाडे che. Page #399 -------------------------------------------------------------------------- ________________ 109 दुराग्रही-अति विषवाली सर्पिणी रूपी जे मायाने जेओ स्पशेला तेमज डंखायेला पुरुष फरी पुण्य रूपी जीवनने पामता नथी. 110. विवेकी मनुष्यो परलोकना साधन तरीके पुण्यने माने छे. तेवा मनुष्यो मायाने आश्रय केम करे कारण के माया करवाथी पाप थाय छे. 111. जे बुद्धिमान मनुष्य सरलता विना मायाने जीतवा ईच्छे छे ते विना जांगुली मंत्र पद्म नागणीने पकडवा ईच्छे छे. 112. लेभथी मनुष्य हिंसा सेवे छे, जुठ्ठुं bole che vastunI corI kare che. परस्त्रीने ईच्छे छे अनेक वस्तुओने संग्रह करे छे लेभी कयुं पाप करतुं नथी ? 113. दुःखनुं प्रधान कारण le che. तेथी मेक्ष मेळववाने माटे लेभने छेडे ने तेने नाश करवा माटे सुखनुं कारण संतेष अने सत्यने स्वीकार करे. 114. हाथीओने जन्म भूमि विध्य गीरीने विरह-रेवा नदी नी जलक्रीडाने विरह पितानी प्रेमीका हाथीणीना संगने विरह तीर्ण अंकुशना मारने सहन करे- आ बधी दुर्दशा विषय भेगनी ईच्छाथीज सहवी पडे छे. 115. जे मत्स्य कामदेवनी धजामां रहेलुं छे. हंसनी कलानी जेम दूध पाणीना स्वादने लई शके छे. जेम UMDA निर्मल जलमां सजजन पुरुषनां चित्तनी जेम विचरी शके छे ते मत्स्य पण जीभनी लुपताथी जालमां पडीने मृत्यु पामे छे, 116. सुगधी खीलेला मालती पुष्पने त्यजी तेमज आंबानी मंजरीनी सुगंधने छेडी हाथीना कपल पर रहेता मदना गंधनी लूपताथी तेना उपर बेसते भ्रमर वारंवार हालता हाथीना कानना मारथी जल्दी मरण पामे छे. 117. ब्रह्माए पक्षी, मनुष्य, बळद जाति करतांय वधारे भमवा माटे भ्रमरने छपगने चार पांखो आपी छे. ते पण ते गंधना लेभथी ज मरण पामी जाय छे. 118. जन्मथी मांडी आंखनुं दूषण जे जाय नही वळी अनेक विध रूपो जोवामां तल्लीन बनीने बलवान पांखो पामीने पण दिवाने सुवर्ण समजतुं पतंगीयुं दीपकमां पडी मरी जाय छे, 119. जे हरण वायुनुं वाहन छे जेना नेत्रेनी उपमाथी स्त्रीओने बोलाववामां आवे छे. ते मृग पितानुं रक्षण करवा अमृत पाननी ईच्छावाळा चंद्रनी सेवा करे छे. तेज गीत सांभळवामां तल्लीन बनी पारधिना बाण वडे मार्यो जाय छे. 120. एक एक विषयमां लीन बनेले जीव पण जे मरी जाय छे. ते सेवन कराता पांचेय ईद्रिना विषये मरण माटे केम न थाय? तेज कारणथी हे भव्य छे संयम रूपी रने लुंटवामां तल्लीन बनेला काम क्रोधादिकने जीतवा माटे चारे तरफ विवेक रूपी पहेर गीरेने स्थापी मोक्षपदनुं आलंबन ले. 121. समग्र इंद्रियनी ईच्छा प्रमाणे प्रवर्ताववाथी एकठा मळेला विषयोमांथी हे पंडिते चित्तने ज्यां सुधी विमूख नहीं बनावे त्यां सुधि दुर्गतिमां पडताने रोकवामां समर्थ जिन-भाषितनिर्मळधर्मने शुद्ध स्वरूपे केवी रीते जाणशे ? Page #400 -------------------------------------------------------------------------- ________________ 33 . 122: शंकर त्रण चक्षु वडे, राजा प्रभु मंत्र अने उत्साह ए त्रण शक्ति वडे, साधु मन-वचन-कायानी गुप्ति वडे शोभे तेम श्रेष्ठ धर्म पण त्रण रत्न वडे ज शोभे छे. 123. ते सम्यक ज्ञान, सम्यफ दर्शन, सम्यफ चारित्र एम रत्नत्रयीने जिनेश्वर भगवं. तोए मोक्ष माग कहे छे. अने ते ज प्राप्त करेलां पापोना क्षयनुं कारण छे. 124. प्रभुए कहेली रत्नत्रयीनी आराधना करी भव्य राग रहित बनी पूर्वे मोक्षमां गया. वर्तमानमां आराधन करी मोक्षे जाय छे अने भविष्यमां आराधन करशे ते राग रहित बनी मेक्षे जशे. तेथी ते डाह्या माणसो? तमे पण सारी रीते समजी ध्यानमां लीन बनी त्रण रत्ननुं आराधन करे कारणके उग्र कमनो नाश करवामां ब्रह्मास्त्र सरखी आ रत्नत्रयी छे, ए 124 125. बुद्धिमानमां श्रेष्ठ, अलंकारमां हीरा जेवो सुशोभित चकायुध राजा अमृत देशना सांभळी बोल्या हे प्रभु? मेहरूपी अंधकारने दवामां शरदऋतुने सूर्यना प्रकाश सरखी तेजस्वी दीक्षा मने आपे. 126. भगवाने कह्युं के हे राजन! तुं प्रमाद कर नहीं. चकायुध राजा घेर जई पुत्रने राज्य उपर बेसाडी भूमिधन विगेरेनुं दान करी हाथी उपर बेसी परिवार सहित प्रभु पासे आवी नमस्कार करी बोल्यो. "हे पूज्य! तारे," एम ऊंचेथी बोली पुण्यशाली राजाए दीक्षा ग्रहण करी. 127. प्रभुनी वाणीमां रहेला 35 अतिशयोनी जेम मोक्षना अभिलाषी सद्दगुण प्रधान पांत्रीश राजाओए तेनी पाछळ दीक्षा ग्रहण करी मुनिओमां श्रेष्ठ तेओने गणधर पदे स्थाप्या. अने चायुधादि गणधरने शांतिनाथ भगवाने उत्पत्ति विनाश अने ध्रुवथी प्रसिद्ध त्रिपदी संभळावी. 128. छत्रीश गुणना धारक पांत्रीस गणधरेए ते त्रिपदीने अनुसारे उदार हृदय रूपी भूमिमां बार अंगेनी रचना करी. शांति जिनेश्वरे तेवा योग्य जीवोने सेवा करवा माटे गणधर पदवीथी विभूषित कर्या ते उचित ज छे. 129. शांति जिन पासे मनुष्यनी स्त्रीओए पण वैरागी बनीने दीक्षा ग्रहण करी. घणाय पुरुष अने स्त्रीओए श्रावक धर्म स्वीकार्यो अने पहेले पहेरे पुरो थया पछी श्रमने दूर करवा माटे प्रभु देवछंदामां पधार्या. 130. पछी प्रथम गणधर चक्रायुध प्रभुने पादपीठ उपर बेसीने भव्योना कलेशने नाश करवा माटे अद्वितीय देशना रूप धर्म कथा करी. ते सांभळीने सर्व मानवे पितपता ने स्थाने गया. 131. जमणा हाथमां बीजेराने धारण करते, डाबा हाथमां माळा अने नळीयाने धारण करते, डुककर सरखा मुखवाळ, भादरवाना मेघनी जेवी कांतिवाळो, हाथीथी जोडायेला रथ उपर बेठेले, जगतमां श्रेष्ठ प्रभावशाळी गरूड यक्ष शांतिनाथ भगवानना तीर्थमां शासन सेवाने अधिकारी यक्ष बन्या. Page #401 -------------------------------------------------------------------------- ________________ ( 34 132. श्री शांतिनाय भगवानना तीर्थमां स्त्री समूहथी युकत निर्वाण देवी-शासनदेवी तरीके प्रसिद्धिने पामी. जेना पहेला जमणा हाथमां पुस्तक, बीजा हाथमां कमल तेम डाबा हाथमां पद्म अने बीजा डाबा हाथमां कमंडल धारण करेलां शोभे छे. श्री शांति प्रभु भव्य जीव रूपी कमलने उपदेश द्वारा विकास करो. 133. गरूड यक्ष अने निर्वाणी देवीथी नित्य सेवाता, मोटा मोटा पंडितेथी उपासना कराता, समता रूपी खजानाने सूर्यनी जेम ऊलास पमाडता, क्षीण चंद्रने वधारता, पृथ्वी तलने पावन करता, श्री शांतिनाथ भगवान भव्य रूपी कमलेना विकास रूपे कल्याण करता विहरवा लाग्या. 134. अर्थ पूर्वनी जेम जाणे आ 15मा सर्गने अर्थ पन्यास श्री प्रियंकर विजयजी गणिवर्युं संपूर्ण लखे छे. सर्ग 16मो 1 केवलज्ञान वडे तथा अनुपम शोभावडे जे पुरुषोत्तम जणाय छे तेवा श्री शांतिनाथ भगवाने तमारा आनंदने विस्तारे. 2 अज्ञान रूपी तमने नाश करता अने पृथ्वीने पावन करता सूर्य जेवा श्री शांतिनाथ प्रभु हस्तिनापुरमां पधार्या. 3 उद्यानपालको पासेथी जिनेश्वरमां चकवर्ती एवा प्रभुनुं आगमन सांभळीने कुरुचंद्र राजा हर्षपूर्वक आवेल पुरुषने संतोषपूर्वक दान आपीने प्रभुने नमवा गये. 4 प्रभुने त्रण प्रदक्षिणा करी अने नमी तथा गणधरोने वंदन करीने राजाओमां अग्रेसर ए कुचंद्र योग्य भूमिपर बेठे. 5 सरेवरना जलनी जेम सजजनोने बोध परोपकार माटे थाय छे. ते प्रमाणे राजा बेसते छते जिन चक्रवर्ती एवा प्रभुए धर्मदेशनो आपवी शरू करी. - 6 हे भव्य, अतिशय दुखे करीने मेळवी शकाय एवा चिंतामणि रत्न सरखा मनुष्यभवने पामी, प्रमाद छोडी, तत्वने विचारी, मोक्षने माटे तमे धर्म आदर. - 7 डाह्या माणस अहिं झेर, दुश्मन तथा सिंहना भयथी जेटला डरता नथी तेथी वधारे, दुष्ट परिणामवाळा अने लेकना स्वार्थने नाश करनारा प्रमादना भयथी डरे छे. 8 1 मदिरापान, 2 विषय ईच्छा, 3 कामक्रोधादिने संग, 4 स्त्री सेवन, प. पुण्य रूपी वृक्षने नाश करनार विकथाने अनुराग पंडितोए प्रमादना आ पांच प्रकार बताव्या छे. 9 तेमां मुख्य मदिरानुं सेवन छे. जेना सेवनथी आ भवमां धनने नाश तथा परभवमां नरकनुं दुःख पाप्त थाय छे. स्कंदिल नामने पुत्र दुःख पामे tema pAme che, Page #402 -------------------------------------------------------------------------- ________________ 1. te kahe che-दक्षिण भारतमां समृद्धिथी भरपुर पृथ्वीतिलक नामनुं नगर हतुं. त्यां पृथ्वीनी उपर चंद्र सरखो, पृथ्वीचंद्र नामने राजा प्रजाने रंजन करनारो हते. 11 देवकनी देवांगना जेवी अने गुणोथी भरपुर एवी तेने सुरसुंदरी नामे राणी हती. जेनुं रूप जोवा माटे हजार नेत्रवाळे ईन्द्र उत्सुक चित्तवाळो थया हता. 12 तेज नगरमां माननीय, धनाढय एवा श्री चंद्र महाराज नामने कुलपुत्रक हता. तेने चंद्रकान्ता नामे स्त्री हती, अने तेमने स्केन्दिल नामे पुत्र हता. 13 ते पछी मातापिताए स्कंदिलने स्कन्दश्री नामनी सरखी उंमरवाळी कन्या साथे परणाव्युं. ते पछी थोडा समयमां चंद्र जेवी उजजवल कीर्तिवाळे तेने पिता चंद्र राजा मृत्यु पाम्या. 14 एक दिवस तेना दुर्भाग्यना उदये मदिरापानमां ते व्यसनी बने.खरेखर मनुष्यने कुकमना उदयथी दुखे करीने नाश थाय एवुं व्यसन उत्पन्न थाय छे. 15 तेने उग्रव्यसनी जाणीने पत्नी वडे स्नेहभरी वाणीथी, अनेक सजजने वडे प्रयत्नोथी निवार्या छतां दुर्व्यसनथी ते अटक्यो नहि. 16 वडो विनाने निरंकुश व्यसनी बनी सोनुं, धान्य, गाय अने घोडाओ विगेरे वेची नाख्युं. छेवटे घर पण वेच्युं. 17 सजजन पुरुषे वडे पितानी ज्ञातिमांथी दूर कराये. कोईए ते पापीने संघर्यो नहि. ते पण कांईक धन मेळवीने व्यसनमां उग्रचित्तवाळे ते मदिरा पीवा लागे. 18 एक दिवसे रस्तामां खराब विचारवाळा ने मदिरा पीधेला एवा ते ऋन्टिलना रस्तामां आनंद प्रमोद माटे ज ते ए राजा सामे मळे. 19 राजाना माणसोए सामे रहेला अने मदिरा पीधेला एवा तेने जणाव्युं के अहिं राजा आवे छे. माटे अहिंथी दूर खसी जा." 20 राजाना माणसनी वाणी मदोन्मत्त स्केन्दिले सांभळी नहि. तेथी राजाना केई सेवके रोषथी तेने हाथ पकडी खसेड. 21 तेणे दारूना नशामां कोधी बनी रोषथी तीक्ष्ण छरी काढीने सेवकने मारी नाख्या. आ वात सांभळी नीतिवान राजाए ते ऋन्दिलने हणे जेथी ते मरी गयो. 22 मरण पामी ते नरकमां उत्पन्न थये. त्यां अत्यंत दुःखो भेगवी धान्य तिलक गाममां गृहस्थ शिरोमणि एवा श्री संखदत्त शेठना घरमां, - ra3 मधुर वाणी बोलनारी एवी माधवीका नामनी स्त्रीनी कुक्षिए वसंत नामने पुत्र थयुं. त्यां पण तेणे जीदगीपर्यत मदिरानुं व्यसन छेडयुं नहीं. 24 दर्शन करवा लायक एवा ते गामना ठाकोर मार्गमां जतां ते मदिरा पीधेला वसंत वडे जेवाया. त्यां ते वसंते गाळो आपी. जेथी राजा कोधित थयो. | 25 ते राजा वडे तुरत ज हणायो, जेथी ते मरीने तिर्यंच योनिमां जन्म लई लई फेर भव पामी मदिरा पीनारो देवदत्त थयो. Page #403 -------------------------------------------------------------------------- ________________ 36 26 वधता एवा तेना दारूना व्यसनथी विनयरहित अने चेरी करवामां दक्ष ते देवदत्त केई शेठना घरमां पेठे. 27 मध्य रात्रिए चेक करता केटवाल वडे ते चोरीनुं धन लईने जते जेवा अने पकडायो. पछी राजानी आज्ञाथी सकल लेकने दुःख देनार चारने मृत्युदंड आप्यो. - 28 आर्तध्यानथी मरी मेटो बळद थयो. त्यां तेनी पीठ पर भारने वहन करते ते बळद भूख अने तरस वडे अत्यंत कदथनापूर्वक घणुं दुःख पामे. ra9 त्यांथी मरीने संपत्तिथी भरपुर अने सुंदर एवा वटकुआ गाममां शेषराज कणबी अने नेदा मातानी कुक्षिमां सोम नामे पुत्र उत्पन्न थयो. 30 मंत्र वगर सर्प जेम विषने त्याग करता नथी, दुर्जन माणस हदयमां रहेले विकार छोडतुं नथी, तेम आ सेमे पण जीदगी पर्यत मदिरापान छोडयुं नहि. 31 सूर नामना कणबीनी जाणे सूर्य विमानथी आवी ना होय तेवी असरो जेवी श्रीमालीका नामनी कन्याने खराब काम करवामां निपुण अने मदिरा पीने उन्मत्त थयेला ते सोमे बलथी पकडी, आलिंगन करीने, भेगवी. 32 राजाए तेने लिंग छेदवाने दंड अपावीने नगर लेकने बोलावी तेमनां जोतां ज ते दुष्टने नाश कर्यो. 33 ते तेमनो आत्मा अंत्यकाल सुधी दुख भेगवी मर्यो ते लांबाकाल सुधी आ संसारमां भमशे तेथी तेने बीजा व्यसनने दूर राखवा मदिरापानने त्याग करे. - 34 चंद्र जेवा मुखवाळा हे कुरुचंद्र राजा ! विषय लंपट बनेला छेआ संसार केदखानामां पडीने कया दुःख अनुभवता नथी. 35 पहेला जडबुद्धिथी स्वीकारेला अने पाछळथी तत्त्व जाणीने मृग तृष्णिकानी जेम केटलाक मनुष्य गुणवर्मा कुमारनी जेम विषने तिलांजलि आपे छे तेनुं वृतांत नीचे प्रमाणे छे. 36 सर्वद्वीपमां श्रेष्ठ एवा आ जंबुद्वीपमां श्रेष्ठ सौर्यपुर नगर छे. जेम कमलेथी सरेवरनुं जल तेम घरनी धजा वडे लक्षमीनुं अनुमान थाय छे. 37 तेज नगरमां प्रौढ प्रतापवाळो, बुद्धिमान, दढवर्मा नामे राजा थयो. जेनुं लडाईमां पराक्रम जोई शत्रुओ नाशी गया. - 38 नाम प्रमाणे गुणवाळी उत्तम कुलमां जन्मेली शीलशालीनी तेनी पत्नी हती. जेनुं मनहर रूप जोई लक्ष्मी पण पिताना स्वामीने कयारे पण मुकती न हती. - 3 ते शीलवतीए एक रात्रे स्वप्नमां सौम्य कांतिवाळा चंद्रने मुखमां प्रवेश करते छे, तेथी लोकना सुखने देनारो ने धर्ममां स्थिर एवो गुणवर्मा नामे पुत्र थये. 40 बधी नानी नदीओ मटी गंगानी साथे समुद्रमां जल्दी मले तेम उपाध्यायना संगथी विनीत आ कुमार पासे संपूर्ण कलाओ आवी गई 41 शस्त्र विद्या तथा शामां जाणकार बनेल युवतिना चंचल ने रूपी भ्रमर माटे कमल जे कुमार युवा अवस्था पाम्यो. Page #404 -------------------------------------------------------------------------- ________________ 37 कर ते गुणवर्माने पंडित गुरु समजे छे, स्त्रीओ तेने कामदेव जाणे छे, प्रजा लोक तेने यंत (ईंद्रपुत्र) समजे छे अने याचको तेने कल्पवृक्ष समजे छे. 43 वसंतपुर नामना नगरमां तेजस्वी ईशानचंद्र नामने राजा हता. जेना यश वडे छतायेले शंकर भस्म वडे पिताना शरीरने उज्वल बनावे छे. - 44 शुद्ध तपावेला सुवर्णन जेवा वर्णवाली, तथा अप्सरा जेवी कांतिवाळी एवी कनकवती नामे तेने पुत्री हती. 45 राजाए दूत द्वारा बोलावेला महर बधा राजकुमारे परिवार सहित जलदीथी स्वयंवर उत्सवमां तेना नगरमां आव्या. 46 दूत वडे आमंत्रण अपायेले अने पिता द्रढव राजानी आज्ञा मेळवी गुणवर्माकुमार ते नगरमां आव्या. 47 ईशानचंद्र राजा वडे सामे आवी सत्कार करायेले, गवैया भट्ट चारणने ईच्छित दान आपता, कल्पवृक्ष जे गुणवर्माकुमार आपेला महेलमां दिवस पसार करवा लागे. 48 कुतूहल जेवामां उत्सुक चित्तवाळे कुमार पिताना नेत्रने सफल मानते एक वखत स्वयंवर मंडपमां गये. 49 स्वयंवर मंडप जोवा माटे आवेले गुणवर्माकुमार रत्न स्तंभमां पितानी छाया वडे अनेक रूपधारी देखावा लाग्यो. 50 सौन्दर्यथी शोभती पुतळीओ वडे मनहर स्वयंवर मंडपने गुणवकुमार जेते हतुं त्यारे स्वयंवरा कनकवती आवी पहोंची. - 51 सखीओथी परिवरेली, तारामंडलमां चंद्रनी रेखा जेवी अने स्वकान्तिथी दिशाएने शोभावती मंडपने जोवा लागी. पर रति करतां अधिक रूपवान राजपुत्री, आवेला राजकुमारने जोई जाणे कामदेवना बाणेथी विधायेली होय तेम कांईक विचारवा लागी. 53 सेनानी तरीके प्रख्यात बनेले शुं आ महेशपुत्र छे? के लक्ष्मीपुत्र प्रश्न कामदेव छे? अथवा त्रीजे अश्विनीकुमार छे? - 54 अनुपम एवुं आ रूप देवताओमां तेमज दैत्यमां नथी. जे होत ते द्रव्य गुणदिनुं वर्णन करनार महाकविओ पोताना काव्यमां वर्णन केम ना करत? माटे आवुं रूप क्यांय देखातुं नथी. - 55 पंडिते वडे प्रशसित ए कुशल मनुष्य आ लेकमां होय ते स्वर्ग वडे शुं? अने तेनी प्राप्ति माटे के केम प्रयत्न करे. 56 ब्रह्माए घुणाक्षर न्यायथी रचना करतां आवा पुरुष रत्नने बनाव्यो, बीजे ठेकाणे आ पुरुष जोवामां के सांभळवामां कयांय पण आव्या नथी, - pa7 जगतनुं निर्माण करवामां निपुण ब्रह्माने परिश्रम त्यारे सफळ थाय ज्यारे कोमळ अंगवाळा आ पुरुषनी साथे मारो संबंध ते करी आपे. Page #405 -------------------------------------------------------------------------- ________________ 38 58 आ देखावडा राजकुमारने छेडी हुं बीजा कोई पतिने वरीश नहीं. आ प्रमाणे विचार करती ते बलात्कारथी सखिओ वडे महेलमां लई जवाई pa9 ते कन्या पण राजपुत्रना मन रूपी हंसने हरण करी घरे लई जती छतां केईए जोई नहीं. वगर शीखे केवी चतुराई छे? 60 कोई महर्षिना शाप वडे ईद्राणी देवकथी शुं आवी छे? अथवा शुं उर्वशी छे? , आ प्रमाणे विचार करते राजकुमार पण पिताना महेलमां गये. 61 कामदेवना पांच बाण वडे पितानी ईद्रियनुं रक्षण करता गुणवर्माकुमारे तेणीनुं स्मरण करतां दिवस पसार कर्यो. 62 रात्रिने प्रथम पहेर वीत्या बाद अत्यंत राग धारण करती कनकावतीए दासीओ साथे कई वृद्धाने मोकलावी. 63 द्वारपाल वडे जणवायेली कई वृद्धा स्त्रीए कुमारनी नजीक जईने तेना हाथमां आश्चर्यना स्थान रूप ए चित्रपट भेट आपो. - 64 जुदा जुदा प्रकारना वृक्षोना समूहथी शोभती एवी एक नगरी जेवी हंसीने जोई अने तेनी नीचे एक ग्लएण्क जे. 65 स्वामीने जोवाना समये उत्पन्न थयेल अत्यंत रागवाळी आ कलहंसिका बेदित थयेली तेने नहि जेवाथी फरी जेवा ईच्छे छे. 66 दासीनी विनंतीथी आ कुमारे ते कुमारीने अभिप्राय समजी तेणे हंसी जेवुं ज राजहंसनुं रूप आलेखी ते ज लेक नीचे लखे. 17 प्रियाने ते ज क्षणे जोवाथी उत्पन्न थयेला अत्यंत रागवाळे आ हंस हंमेशा ईच्छित सुखने मेळववा ईच्छे छे. 68 ते चित्रपट लईने वृद्ध स्त्रीए कुमारने तांबुल पुष्प विगेरे वस्तु राजकुमारीए मिकलावी हती ते आपी. 69 पितानी वहाली पत्नीए वस्तु एकली होवाथी राजपुत्र पिते ग्रहण करी. रागथी विहल बनीने तांबुल आदि खाईने कृतार्थ कर्युं. 70 तेना चित्तनी प्रसन्नता माटे कुमारे पण पिताने हार ते दासीने आपे त्यारे दासी बेली, तमारे कन्याने कांई कहेवुं छे? - 71 कामदेव सरखा कुमारे आंखथी संकेत करवाथी लोक चाली गया पछी होंशियार ते वृद्धाए संपूर्ण वात कही. - 72 हे देव! राजकुमारीए वाणी वडे ने मारा द्वारा बन्ने रीते कह्युं छे के हे रक्षक पहेली क्षणे मारुं चित्तरत्न हरण करीने तुं नासी गये छुं 73 वरमाला वडे तमने बांधीश. परंतु हे प्राज्ञ? जेटलामां मारी प्रतिज्ञा परिपूर्ण अहीं थाय नहीं. 74 तेटलामां तमारे कांई पण भोग वाळी वाणी बोलवी नहीं. ते प्रमाणे वृद्ध सखी वडे कहेवायेली अने कुमार वडे स्वीकारायेली ते सरलदासी पिताने स्थाने गई. Page #406 -------------------------------------------------------------------------- ________________ 39 75 आजे ईशानचंद्र राजानी कन्या कया पुण्यशालीने वरशे ते जोवा माटे सूर्य पिते उदयाचलना उंचा शिखर पर चढी गये. 76 शृंगार युकत वस्त्र अलंकारथी सुंदर रूपवाळा बधा राजपुत्र कामने जीतवा माटे उंचा कैलास पर्वत जेवा मांचडा उपर बेठा. 77 उच्च शिंगारिक वस्त्र अलंकार पहेरेल सुंदर कातिवाळो ए आ कुमार सिंहासन उपर बेसीने उदयाचल पर्वत उपर रहेला चंद्रनी जेवो शे . 78 पालखीमां बेठेली अने उत्पन्न थयेल छे कामना अंकुरा जेने एवी सखीओथी परिवरेली ते राजकन्याए सुंदर रूपवाळा राजकुमारने जोया. 78 तेना गेत्रपूर्वक नामना अनेक रीते वर्णन करती एक दासी साथे ध्यानपूर्वक सांभळ्युं न सांभळ्युं करीने तेणी कुमारनी पासे आवी. 80 पहेलानी प्रशंसाओ अने अत्यारे बोलाती प्रशंसाओ सांभळी आतुर चित्तवाळी तेणु ए कुमारना गळामां वरमाळा पहेरावी. ( 81 ईशानचंद्र राजाए शुभमुहुर्ते ते गुणवर्मा साथे विवाह करी, कन्यादान समये हाथी घोडा विगेरे श्रेष्ट धन आपी, राजा पिताना आत्माने सार्थक मानवा लाग्या. '' 82 मागण लेकोनी ईच्छाथी अधिक दान आपीने अने राजानी रजा मेळवी कन्या सहित ते कुमार पिताने नगरे गये. - 83 मेटा उत्सवपूर्वक राजाए पितानी नगरीमां प्रवेश कराव्युं. पछी ते स्त्रीनी साथे पिताए आपेला महेलमां रह्यो. 84 हवे कई वखते राजकुमार गुणवर्मा सखीओथी सेवाती एवी कनकवतीना महेलमां गमे त्यां प्रश्नोत्तर रूपे केनी कडीओथी लांबे काळ रम्य. 85 ते पछी पिताना महेलमां आव्युं. विलेपनम्नान कर्या बाद भजन विधि करी सभामां गये. तेटलामां द्वारपाले आवी नमन पूर्वक कुमारने कह्युं. - 87 हे कुमार! परिव्राजक द्वारमां तमने जोवानी ईच्छा राखते उभे छे. कुमारे कह्युं, ते तेने जल्दी प्रवेश करावो. आ प्रमाणे कहेवायेला एवा विद्वान द्वारपाले तेने प्रवेश कराव्युं. 87 ते उत्तम गुणभंडार एवा कुमारनी पासे विरूप आकृतिवाळा एवा तापसे तेने हृदयथी आशिर्वाद आपे. सरल कुमारे तेने भद्रासन अपाव्युं. ( 88 तेने छेडी पितानी साथे लावेला आसन पर बेठे. सत्कार करीने कुमारवडे आववानुं प्रयोजन पूछायुं. 89 हे कुमार ! तमने बोलाववा माटे श्रेष्ठ भैराचार्ये मोकलेले हुं तेमने शिष्य थाउं छुं. तेमने शुं काम छे ते हुं जाणतो नथी. 90 हे मुनि! हुं त्यां सवारे आवीश. ए प्रमाणे कहीने रजा आपी. तेज समये पवित्र विचारक कालज्ञानी बंदि पाठके समय जणुव्यो. 91. हे राजन! अंधकारने नाश करी प्रकाशित ए सूर्य सर्व ठेकाणे प्रकाशी संक्षिप्त किरणवाळो अस्त थाय che. Page #407 -------------------------------------------------------------------------- ________________ 40 92 A sAMbhaLI राजकुमारे संध्याकाळनी विधि करी पासे रहेला सेवकोने रजा आपी अने निद्राधीन बनी गये. 3. प्रातःकाले वाजिंत्रोना नादथी विकस्वर कमलनी जेम मंगळ पाठक वडे गीत गवाता सांभळीने गुणवर्मा कुमार जागे. 94 चारे बाजुना अंधकारने नाश करते पिताना लांबाकिरणने फेलावते विश्वने उपकार शील सूर्य तमारा जेवा उदयने पामे छे. 5, आ सांभळी शय्याने छेडी प्रभातिक कार्य जदी करी सरल अने उंचा स्वभाववाळो कुमार भैरवाचार्य पासे गये. 96 ते गुणवर्माए सामे आवेला भरवाचार्यने नमस्कार कर्या. ते भरवाचार्यो खुश थई आशिर्वाद आपी, पोतानुं अर्धचर्मासन बेसवा आप्युं 97 गुरुना अर्ध आसन उपर माराथी बेसाय नहि एम बेलते पिताना नोकरे बिछावेला आसन उपर ते भाग्यशाली बेठे. - 98 डीवार कुशलता आदि प्रश्नरूप वातचीत करी, उचितपणुं जाळवी, भैरेवे कह्युं. हे कुमार! तु मारो अतिथि छे. हुं तारे शुं सत्कार करुं? 99 जे बायपणाथी धनने परिग्रह जरापण कर्यो नथी ने धन विना लेक व्यवस्था नी मर्यादा प्राप्त थती नथी, 100 कई पण ठेकाणे द्रव्य विना गुण गौरव प्राप्त थतुं नथी क्रियानी पण प्रसिद्धि थती नथी. सामान्य अने विशेष सिद्धि द्रव्यथी ज छे. द्रव्य एटले धनविना कशुं थतुं नथी, 101 धनाढय मने हर पति वडे स्त्री, मीठाजल वडे तलाव तथा जिनेश्वरथी मंदिर शेभे छे तेम दानवडे धन शोभे छे 102 गुरूओनी पूजा, देवेनुं सन्मान, सजजनेने प्रेम, याचकने संतोष ने भक्तिनो विकाश आटलां वानां दान विना शोभता नथी, 103 धनविन दान क्यारे पण थतुं नथी ने धन पुण्य विना मलतुं नथी अने पुण्य आ लेकमां विनय विना मलता नथी अने माने दूर कर्या सिवाय विनय आवतो नथी. 104 आ सांभळी कामदेवनी शोभाने हणनार कुमार बे हे नाथ! तमारी सरखाना दर्शन एज मान छे अने तमारी आज्ञा एज सत्कार छे. - 105 A5 प्रसन्न थईने हुकम करे. जेथी हुं योग्य करू. हु तमारो सेवक छुं. आ प्रमाणे तेनाथी कहेवायेला भैरवे पितानुं कार्य कह्युं. 106 मे आठ वर्ष सुधी उत्तम मंत्र जापने परिश्रम कर्यो छे. ते एक रात प्रमाद रहित उत्तरसाधकपणने स्वीकार कर. - 107 मारी u52 A5नी महेरबानी. ए प्रमाणे कही कुमार फरी बोल्यो, पवित्र पुरूष? कया दिवसे अने कया ठेकाणे मारे सहाय करवी. 108 त्यारे स्टाधारी तापस छे. हे कुमार? आवती काळी चौदशे स्मशानमां रात्रिना बीजा पहोरे अगम्य तेजवाळा तारे हाथमां तलवार लईने आववुं जोईए. Page #408 -------------------------------------------------------------------------- ________________ 41 109 हुं त्रण माणसो साथे स्थिर चित्तथी त्यां राह जोईश. आम वचनने स्वीकार करी कुमार पिताना स्थानमां गये. 11. कृष्ण पक्षनी चौदश तिथि आवे छते ते राजा नोकरेने विसर्जन करी नेकरने वेष धारण करी सायंकाले बहार नीकळे, 111 हस्तिना कुंभस्थल ने उडाडवा समर्थ एवी तीण तलवार धारण करी जीती लीधे छे पिताना तेज वडे सूर्यने जेणे ए ते गुणवर्मा कुमार सांकेतिक स्थान पर गये. 112 त्रण शिष्य युक्त रवाचार्यने जोई राजपुत्रे तेने प्रणाम कर्यो. प्रणाम करता राजकुमारने जटाधारीए कहयुं. 113 आ भयंकर स्मशान भूमिमां हे कुमार! त्रण नेत्रवाळा शिवनी जेम त्रण शिष्ययुक्त मारुं तुं रक्षण कर. 114 ते वात राजपुत्रे स्वीकार्या छतां जटाधारी तापसे प्रथम मंडल बनावी तेमां वच्चे भयंकर मडदुं राख्युं. 115 पछी तेना मुखमां अग्नि प्रगटावी निशंक एवा भैरवाचार्यो मंत्र जाप पूर्वक हम विधि शरू करी. 116 ते त्रणे भैरवना शिष्य पूर्व पश्चिम अने दक्षिण दिशामां प्रमाद रहित उत्तर साधक बन्या अने धर्यरूपी कवचधारण करेले गुणवर्मा कुमार उत्तर दिशामां निभय पणे : उत्तर साधक बन्य, ( 117 तरतज शियाळाने भयंकर अने अपमंगल अवाज चारेतरफ थवा लागे तथा आकाशमां प्रेत योनिने समूह भयंकर अट्टहास्य करवा लाग्यो. ' 118 ते ज वखते मेघनी गर्जनानी जेम गाजते बलवान चमको चारे दिशामां फेलायेला तेजवाळे गर्जनाथी वियोगी पुरुषना हृदयनी जेम धरती फाटी गई. - 119 अंधकारने पण शरमावते, भयंकर आकृतिवाळ, दुबला पेटवाळ, गर्जना करते, ऊंचा केशवाळ, कठोर बाहुवाळे, लांबी संघावाळो, पीळी आंखोवाळ, तीक्षण पशुवाळो, हुंकार करी आकाशने तोडते, हाथमां तुटेली तलवार सहित यम जे, कई दिव्य पुरुष प्रगट थयो -119 थी 120 121 भयंकर देहवाळो ए ते निशंक रीते बोल्यो ते नीच भैरवी अभिमानथी मारी प्रेमनी पूजा कर्या विना रे बुद्धि हीन आ शुं आरंभ कर्युं छे. 122 हे भैरवाचाय! आ क्षेत्रने स्वामी महाप्रभावी मेघनाद नामे हुं छुं मारा अपमाननु फल हमणां ज मारी शक्तिथी तने देखाडुं छुं. 123 आ प्रमाणे बोलता पिताना अवाज वडे भय पमाडता मेघनादने जोई कुमारे तलवार उठावीने तेने आ प्रमाणे कहयुं. 124 हे महामूढ जरा लजजा राख. शरद ऋतुना मेघनी जेम तुं खाली केम गजरव करे छे? ने तारा बाहुबलमां अपूर्व पराक्रम हेयते जल्दीथी मारी सामे उभे था, Page #409 -------------------------------------------------------------------------- ________________ 42 125 जे पुरूषे नकामा वचने बोले छे ते धीरपुरू वडे मान्य करातो नथी माटे सार्थकवाणुं बोलवी जोईए. हुं राजा छुं एम कई गांडे बेलेते साधुनी जेम राजा वडे दंड करातुं नथी. 126 ते आम बोली शसहित क्षेत्रपाल सामे लजजाथी शस्त्र छेडी दई योद्धाओमां श्रेषकुमार बाहुयुद्ध करवा तैयार थया. 127 कुमारनी बे भूजामां सपडायेल क्षेत्र देवता दुःखी थये छते आश्चर्य पामीबल्य हे शक्तिशाळी कुमार! तुं मने मूकी दे. 128 हे महासत्वशाली हुं तने सिद्ध थयो छुं. तारू ईच्छित वर मांग. तेनुं बोलवुं सांभळी साहसिक राजकुमार आ प्रमाणे बोल्या. 129 हे भैरव! जे सिद्ध थयो होय ते आ साधकनुं कार्यसिद्ध कर. एम करवाथी तमे कृतकृत्य थशे. 130 त्यारे मेघनाद देव फरी बोल्या. तारा सत्वथी आने इच्छित आपी दीधुं छे. प्रार्थकोने कल्पवृक्ष सरखा हे निस्पृहि तुं कांईक तारे माटे वरदान माग 131 आ प्रमाणे तेने महान आग्रहथी प्रेरणुं पामेले कुमार बोले. मारी स्त्री मने वश थाव त्यारे ज्ञानथी जाण कुमारने मेघनादे आ प्रमाणे कहयुं. 13र ते स्त्री मारा प्रसादथी काम स्वरूप रहेला तेने चेडा कालमां वश थशे. तारी चिंता दूर थाव ने ईच्छित पूर्ण थाव. 133 आ प्रमाणे उतम वरदान आपी ते क्षेत्रपाल तिरहित थये, आनंद युक्त जटाधर वडे राजपुत्र आ प्रमाणे कहेवाय. 134 हे राजपुत्र! तारा उतर साधक पणाथी मारा मन वांछित सिद्ध थया. अलौकिक शक्ति, बीजाअतीन्द्रिय अर्थनुं ज्ञान, ने त्रीजी श्रेष्ठ कान्ति मली. 135 आ प्रमाणे प्रेम भरी वाणी बोली शिष्य सहित भैरव पिताने स्थाने गये. जेनी एवा प्रभावी राजकुमार प्रणाम करी स्वस्थानमां आव्या. 136 कांईक अल्प निद्रा करी जागृत बनी मने हर ते राजकुमार प्रातःकालनुं कार्य पतावी ईशानराजानी पुत्रीना महेलमां गये. 137 तेना पथंक उपरनी शय्या उपर ते पितानी स्त्री साथे बेठे. त्यारे स्त्री बेली, हे स्वामी! बृहस्पति जेवा आप छो ते एक वात पूछुं ते तमे समजावे. 138 मोटा कमले कयां उगे छे? देवताओने कया अंगे मां चढावे छे? आ चितन्यने कण शोभावे छे? जलमां मस्तक पर आत्मा उत्तर छे. 139 हे कमल जेवा नेत्रवाळी गोवाळीआना बाळको पण आ समस्याने जाणे छे ते हे चंद्र मुखि! बीजी कठिन समस्या कहे. 14हे प्रिय! सर्व स्त्रीओ मने हर छतां स्त्री रत्ननुं वर्णन केम कराय छे तारी आगळ जे कह्युं ते सफुट रीते तुं केम ना समजी ! Page #410 -------------------------------------------------------------------------- ________________ 43 141 गुणवर्मा वडे प्रहेलिकाने हदयमां धारीने क्षणमां विचार करी कनकवती बोली. स पूर्ण स्त्रीओमां आ रत्न प्रशंसा करवा लायक छे, जे तारी पासे छे. 142. ते कनकवतीने विचित्र बुद्धिमान समये तेनी साथे वातचीत करवा लागे. अने अदश्य शरीर करी अधीर रातमां कुमार फरी तेना भुवनमां गया. 143. त्यारे राज कन्याए नजीक रहेली बने दासीओने बोलावीने कह्युं, हे सखि! रात्रि केटली वीती छे ते जोईने बताव. 144. ते प्रिय बोलनारी बे दासीओ बोली, हजी बीजो पहेर पुरो थयो नथी. पछी राजपुत्री बेली जल्दी करो त्यां जवुं छे. 145. बन्ने दासीओ साथे प्रथम स्नान करी आभूषणे पहेरी सजी तैयार थई मणि जडित सुंदर एक विमान बनाव्युं. 146. विद्याधर कन्या बे दासीओ साथे विमानमां बेठी अने विमानना एक भागमां अदश्य रूपे गुणवर्मा कुमार पण बेठे. 147. विमान द्वारा आकाश मार्गमां उडीने ऊत्तर दिशामां तलावथी सुशोभित नंदनवनमां ते कनकवती गई ( 148. बने दासी युक्त राणी विमानमांथी उतरी अशोक वृक्षनी नीचे बेठेला विद्याधर पासे गई. 149. भक्ति पूर्वक ते विद्याधरने नमन करी, आज्ञा मेळवी, तेनी सामे बेठी. ते ज वखते बीजी त्रण स्त्रीओ तेना जेवी ज त्यां आवी हती. I 150. ते स्थाने विद्याधरेने अनुपम समूह DI वारमां त्यां आव्या त्यां तलावना कांठे रूषभदेव प्रभुनुं मोटुं जिनालय हतुं. 151. ते बधा विद्याधरोने समूह ते मंदिरमां आव्युं अने जिनेश्वरनी स्नात्रपूजा तथा विलेपन पूजा पूर्वक तेमनी भक्ति करवा लाग्यो. 152. हमणां नृत्य केण करशे एम विद्याधरे कह्युं त्यारे ईशानचंद्रनी- राजकन्या करशे. एम बीजी राजपुत्रीओ बोली, 153. अनुक्रमे आज पिताने वार छे एम समजी गुणवर्मानी स्त्रीए नर्तकी वेष धारण करी ते रंग मंडपमां आनंदथी प्रवेश कर्यो. 154. त्यां पहेली आवेली ते त्रण स्त्रीओ वेणु वीणा ताल आदि वगाडती हती त्यां समग्र विद्याधरने विस्मय पमाडतुं अने अत्यंत सुंदर एवुं नाटक थयुं. 155. आना मृत्यु समये केडना कंदरामांथी नानी घुघरी नीचे पडी गई ते गुप्त रहेला राजकुमारे शीव्रताथी लई लीधी. 156. ते नृत्यादि क्यिआ पूर्ण थये ते राजपुत्रीए पितानी घुघरीने विद्यारे साथे शोधी पण जडी नहीं 157. ते विद्याधर पिताना नेकरे साथे पिताने स्थाने गयो. ते कनकवती बे दासी सहित विमानमां बेसीने चाली. - 158. ते गुणवर्मा कुमार पण पहेलेथीज वेगपूर्वक विमानमां आवी गयुं ते पछी जल्दीथी तेओ विमान वडे पिताना स्थानमां आव्या. Page #411 -------------------------------------------------------------------------- ________________ 159 ने करेथी गुप्त ए राजकुमार पिताना सुवर्ण महेलमां जई सारा पुष्पना गंधथी वासित पलंगमां सुई गयो ने बाकीनी रात्रि वीतावी. - 16 नाम तेवा गुणवाळा पिताना मित्र मंत्रिपुत्र प्रतिसागरने किंकिणी हाथमां सेंपीने ते राजपुत्रे आ प्रमाणे कह्युं, 161. तारे, हुं मारी स्त्रीनी पासे हौं त्यारे आ सुंदर रत्न रूप घुघरी मने आपवी. आ प्रमाणे समजावी मंत्रि पुत्र साथे ते कनकवतीना महेलमां गये. 162. तेणीनी साथे शक्तिशाळी कुमार सेगठाबाजी रमवा लाग्या. त्यां कनकवतीए तेने जीती लीधो अने कह्युं के हे बुद्धिमान जय पराजयमां कांईक शरत करवी जोईए. - 163. ते मंत्रिपुत्रे कुमारने विचार जाण किंकिणीने मूकी. आ घूघरी पितानी छे एम लक्षणथी ओळखी तेणीए कह्युं. 164. मारा कंदराथी पडी गएली घूघरी हे पुण्यशाळी तमने क्यांथी मली. त्यारे कुमार बोले, हे मृगाक्षि आ कयां पडी गई हती ते तमे कहे. 165. उपयोगनी शून्यताथी हुं चेकस रीते जाणती नथी के ते क्यां पडी गई छे ए प्रमाणे विचारीने तेणे वडे कहेवाय छते हास्यथी शोभता होठवाळो कुमार फरीथी बोल्या. 166. हे प्रिये मारो मित्र मंत्री मतिसागर निमित्त जाणवामां होंशियार छे. तेने पूछो. आनुं पडवानुं स्थान लीलामात्रमां उत्तम ज्ञानथी जाणुं कही आपशे. 167. त्यारे स्त्री वडे पूछायुं हे मंत्रिपुत्र! मारी आगळ बेल के आ क्यां पडी हती. त्यारे बुद्धिशाळी कुमारने विचार जाणी ते बोल्यो के हुं सवारे कहीश. 168. तेज दिवसे रात्रे पण अत्यंत तेजस्विकुमार पितानी स्त्री साथे विमानमां बेसी पहेलाना क्रम प्रमाणे गुप्त रीते ते जिनालयमां गये. 169. त्यारे त्यां वीणा वगाडतां तेना हाथमांथी सुवर्णकंकण पडी गयुं. कुमारे कुशलता पूर्वक शीघ्रताथी घुघरीनी जेम गुप्त रीते लई लीधुं. 170. ते विमानमां बेसी पूर्वनी जेम पिताना स्थानमां आव्युं. प्रातःकालमां सुवर्ण कंकण मित्रने आपीने राणीना भवनमां आव्यो. 171. भयथी तेणे मंत्रिपुत्रने किंकिणने पहेला संबंध पूछो त्यारे ते बोल्य. के किंकिणीने पडवानुं स्थान मारा वडे आंखथी जोवायुं छे. 172. तारू बीजु कांईक खोवायुं छे? ते क्यां पडयुं छे ते पण में जोयुं छे. अजाणी थईने तेणे पूछयुं के शुं खोवायुं छे? त्यारे मंत्रिपुत्रे कह्युं के 173. सुवर्णकंकण जेने मल्युं हतुं तेनी पासेथी में द्रव्य वडे मेळव्युं. आ सांभळी राजकन्या हदयमां विचार करवा लागी. - 174. ज्ञानथी आ बंने वस्तु पडवानुं स्थान तुं जाणे छे ते आश्चर्य नथी परंतु मारा मनमां आश्चर्य छे के वस्तु तारा हाथमां छे. 175. तेओमां भावि नि केई कारण छे नहि ते अदृश्य शरीरनी प्राप्ति विना स्वामी पण कई रीते आवी शके ? Page #412 -------------------------------------------------------------------------- ________________ 176. बीजे दिवसे पण ते आळसु नेत्रवाळा राजकुमार जिनालयमां आवे छे. आ प्रमाणे विचारी प्रत्युतर आपवामां असमर्थ तेणी अरेरे हुं दरेक माणसोमां निंदवालायक थई तेथी ए विचारवा लागी, 177. लांबो टाईम विचारी ते राजपुत्री बेली हे प्रिय कंकण कयां छे? त्यारे तेणे मंत्रिपुत्रने हुकम आपे अने मंत्रीपुत्रे तेने ते आप्युं. 178. राजपुत्रे फरीथी पूछ्युं मनहर पतिवाळी तारूं आ कयां पड्युं हतुं त्यारे कनकवती बेली शुं आर्यपुत्र तेनुं पडवानुं स्थान जाणता नथी? 179. हुं जाणतो नथी, मने बीजाए आप्युं छे. ए प्रमाणे बेलता गुणवर्मा कुमारने कनकवतीए कह्युं हे प्रिय पूर्व कहेल उत्तरथी सर्युं अर्थात् तमे जाणे छे, 180. हे स्वामी तमे जाते ज मारू अंगदने किंकिणी मेळव्या छे जे बीजा वडे मेळवायां हशे ते अग्निथी पण मारी शुद्धि थवानी नथी. 181. आ प्रमाणे बलीने विवेक सहित पणाथी वचन वडे नम्र मुखवाळी तेणी थई. त्यारे राजपुत्र मधुर वाणीथी तेने प्रसन्न करी ते स्थानथी गये. 182. ते राजकुमार स्नान करी, जमी परवारी, पहेलानी जेम रात्रे आवी त्यां रह्यो अने राणीने बे दासीओ साथे खिन्न थयेली वातचीत करती जोई. 183. हे सखी आ दुष्ट विद्यारे कुमारीपणामां मने आ प्रमाणे प्रतिज्ञा लेवडावी तेथी मंद भाग्यवाळी हुं शुं करुं? - 184. मारा हुकम शिवाय क्यारे पण तारा पतिने सेव नहि. भय राखती अल्प बुद्धिवाळी में पण तेनुं वचन स्वीकार्युं. 185. rU5 गुणवडे सरखा एवा अमे एक बीजाने प्रिय छीए. छतां हुं जाणती नथी के मारे पति विद्याधरने जीती शकशे के नहि? " 186. जे राजपुत्रने जय थाय ते मारी ईच्छाओ पूर्ण थाय नहि ते मारा मनोरथ चोककस आकाश कुसुम जेवा थी. ना थशे. - 187. आ प्रमाणे फरी फरी संमत अने हितकारी वचनने कहेती एवी कनकावती पासे आवेली दासी बेली हे स्वामिनि तुं आजे घेर रहे अने हुं वेषसजी त्यां जाउं छुं. 188. तारी स्वामिनि आजे केम ना आवी एम जे ते विद्याधर पूछशे ते कहीश के तेनुं शरीर नरम छे. - 189. ए उत्तर आपतां तेना स्वभावने हुं जाणी लेश आवुं योग्य वचन सांभळी ते राजकन्याए तेने जवानी आज्ञा आपी. 190. त्यां क्षणवारमां कनकवती वडे तैयार करायेला विमानमां दासी सावधानीथी चढी गई. गुप्त रीते ते राजकुमार तेना एक भागमां बेठे. . 191. अत्यंत अभिमानी एवा ते विद्याधरे ते बे दासीने एकली आवेली जोईने पूछयुं, तारी स्वामिनी आज केम ना आवी? ते सांभळी दासीए तेने कह्युं के, Page #413 -------------------------------------------------------------------------- ________________ 192. अमारी स्वामिनी तमारी पासे न आवी, कारण के आजे तेना शरीरे ठीक नथी. त्यारे क्रोधथी भूकुटिचढावी भयंकर मुखवाळो ते विद्याधर बेल्यो. 13. अत्यंत पुण्यशाळी एवा हे विद्यारे तमे जिनेश्वर रूषभदेवने प्रक्षाल करीने पूजा करो अने हुं आजे तेना बंने प्रकारनी मांदगीने दूर करीश. 14. गुस्से थयेल ते विद्याधर आवेली दासीने एटले झाली बोल्या, हे दासी आजे मारा क्रोधरूपी अग्निने तारूं खुन करी लेही वडे शान करीश. 195. ते दासी जइये धारण करी बेली तने गमे ते उचित कर. तमारा जेवानी सेवा करनारा अमारा सरखाने आ शुं शेडु ज दुःख नथी. 16. ते बे हे उन्मत्तदासी यम जेवा मारी आगळ तुं शुं बोले छे? तुं ईष्टदेवने यादकर अथवा तारा कोई बीजा ईष्टनुं शरणुं स्वीकार 17. देवमां रूषभदेवना चरण कमलेनुं हुं शरणुं करुं छुं अने फक्त कुमार गुणवर्माने छेडी बीजा कोईनुं मारे शरण नथी. 198. ए प्रमाणे उद्धतवाणीए बोलती एवी दासीनुं जेटलामां तलवारथी मस्तक ऊडाडवा जाय छे त्यां अतिबलवान अने तलवार खेंचेल ए कुमार तेनी आगळ प्रगट थये. 199, बाहुबलनी युद्ध रूपी खणुज दूर करवानी ईच्छावाळा कुमारे ते विद्याधरने आ प्रमाणे कह्युं. अरे रांकडा दुष्ट स्त्रीओमां तारुं पराक्रम शुं बतावे छे. 200. गांडी स्त्री, बच्चाओ, वृद्ध, प्रमादी, रोगी अने शस्त्र रहित ले के उपर शो लईने जेओ मारवा माटे जाय छे तेओना जीवनने धिककार थाव. 201. तारी आगळ रहेला मारी सन्मुख ऊभे था. आ प्रमाणे बोलता कुमारनी सन्मुख दासी छेडी तलवार हाथमां लई ते सामे आव्या. 202 ते पछी एक राशीमां रहेला गुरु अने शुकनी जेम बने जण शंका सहित जेता जुदा जुदा शस्त्रोने उपयोग करीने उग्र शकतीवाळा ते बन्ने लडवा लाग्या. 203 आ जयलक्ष्मी विद्याधरेन्द्रने ज वरशे ए प्रमाणे जेटलामां आकाशमां रहेला विद्यारे बोले छे तेटलामां कुमार वडे विद्याधरेन्द्रनुं मस्तक छेदयुं. 204 जेम रसोई कंदने छरीथी बे टुकडा करे तेम तीर्ण तलवारथी कुमारे ते विद्याधरना बे खंड करी नाख्या. ra05 विषयथी पीडाता मनुष्य स्त्रीओने माटे शुं दुष्कर कार्य करता नथी? रामे समुद्रने स्त्रीने माटे शुं न बांध्या ? शुं महाभारत (स्त्री माटे) न थयुं? 206 ते विद्याधरने परिजन वर्ग भय पामे छते ते कुमारने शरणे आव्या. तेटलामां सुंदर एवी त्रणे स्त्रीओ राजपुत्र पासे आवी. 207 हे तेजस्वी पुरूष! ते सारामां सारुं कर्युं आजे ते दुष्ट विद्याधर पासेथी अमारुं रक्षण कर्युं आम वारंवार बोलती ते स्त्रीओने कुमारे पूछयुं. Page #414 -------------------------------------------------------------------------- ________________ 47 208 तमे कोनी पुत्रीओ छे अने आ नीच अने पापी विद्यारे तमने बलात्कारथी केवी रीते पकडी (फसावी) आ प्रमाणे कहेवा योग्य एवा मने भाईनी जेम शंकारहित कहे. 209 साधारण हसती छती ते मांहेनी एक कन्या बोली के शरणे आवेलाने कहपवृक्षो जेवा, अजेय पृथ्वीना धणी, एवा शंखपुरना राजा दुर्लभ राजानी हुं पुत्री छुं. 210 मारी माताए स्वप्नमां कमला लक्ष्मी जोई होवाथी मारुं नाम कमलावती पाडयुं. ते आंगणामां सुतेली मने ऊपाडीने आ दुष्ट विद्याधर लई गयो. 211 मरवानी ईच्छाथी दांतथी जीभने चावती मने जोईने कोधथी आ पापी बोल्या हे कमलावती मारूं कह्युं तुं माने ते हुं तने छोडी दौं. ra12 ते मे पूछयुं. शुं? तेणे कह्युं के तारे यौवन अवस्थामां घणा वर्षो गये छते पण मने पूछ्या विना पाणिग्रहण करवुं नहि. 213 मारी प्रसन्नताथी तारा माटे हंमेशा जुदी जुदी क्रियावाळुं विमान थशे तेमां बेसी दररेज तारे अत्यंत शक्तिशाळी युगादिदेवना मंदिरमां आववुं. 214 तेनुं कहेवुं में स्वीकार्युं तेथी तेणे मने मुकी दीधी अने ते उत्तम, बलवान कुमार ! तेणे मने वेणु वगाडवामां अने नृत्यमां प्रवीण करी. '' 215 आ प्रमाणे जे दिवसथी मारा वडे प्रतिज्ञा लेवाई ते दिवसथी अत्यार सुधी हुं कुमारी अवस्थामां रही छुं त्यार पछी बीजी बे स्त्रीओए पितानुं वृत्तांत कह्युं. 216 तेओ साथे वातचीत कर्या पछी त्रणे स्त्रीओने पितापिताने स्थाने एकली अने पिते दासी सहित ते विमानमां चढी पिताने स्थाने गये. 217 दासीना मुखथी ते विद्याधरने नाश सांभळी ईशानकन्याए ते पतिने कह्युं हे नाथे आपणे उचितने हित कर्युं कारण के विद्याधर अमने काम सुखमां अंतराय - ra18 कुमारे कह्युं हे चंद्रमुखि! महान पुरूष स्त्रीओने माटे शुं शुं करता नथी पारकाने वश पोतानी स्त्रीने जोवी ए महान पराभव छे. 219 उजवल प्रेम रागवाळी एवी स्त्रीने आ प्रमाणे कही प्रबल कामेच्छावाळा तेणे I द्वाण जेवी कांतीवाली कनकवती साथे शेष रात्रि वीतावी. . रर0 जेटलामां कामपीडाना थाकने दूर करवामां हर्षित बनी अने निद्राधीन थयां तेटलामां ते खेचरना भाईए कुमारने त्यांथी उपाडी समुद्रमां फेंकी दीधे. 221 पिताना पुन्य फल अनुसार पाटीयुं मेळवी कुमार मजाओ ऊछळता एवा दरियाना किनारे सात दिवसे प. रर केईक तापसे ते कुमारने जोया पछी तरत ज मधुर फले खवडावी भुख मटाडी. गुरुना हुकमथी पिताना आश्रमे लाव्य. 223 त्यां ईशान राजकन्या जोई तेने संतोष थये ते पछी पवित्र आचरणवाळा गुरुए विनयी अने नम्र एवा कुमारने कनकवतीनुं चरित्र कह्युं. Page #415 -------------------------------------------------------------------------- ________________ 48 224 हे राजपुत्र ध्यान दईने सांभळ, आनंद माटे वनमां फरता मारा वडे आजथी चार दिवस पहेलां वृक्षोनी अंदर अवाज करती आ जोवाई ra25 वननी अंदर फरनारी हे पूज्य देवीओ अने बीजी दिककुमारीओ दुर्भाग्यथी कपाळे लखेला लेखवाळी अंजलि जेडीने हुं विनंति करुं छुं. ra26 मारे माटे घणुं दुःख सहन करनार एवा तेना माटे क्यारे पण हुं तेना कार्यमां उपकारने माटे थई नथी. 227 तमने जोवानी ईच्छावाळी एवी में घणा दिवस सुधी समुद्रना कांठे बेसी राह जोई. हवे तेना विना आ जीवनने धारण करवा हुं समर्थ नथी. रर8 विग रूपी दाहवरथी पीडाती हुं तेने माटे पोताना प्राणने तेनी साथे छोडुं. एम कही वृक्ष उपर चढी गळामां फांसे नाखे. 229 रुदन करती आवी तेनी अवस्था जोई, जल्दी आवी, दयाथी व्याप्त ए हुं बोल्या. स्वभावथी शांत हे बहेन! तुं आवुं फेगट साहस न कर. 230 वेद विचारक ते तापसे ज्ञानथी जाणी तेने जणाव्युं के आजथी त्रीजे दिवसे तारे स्वामी अहीं आवशे. - 231 मारूं कहेलुं सांभळी ते वृक्षथी नीचे उतरी, मने नमी. मारी साथे आवीने सरलताथी मारा आश्रममां त्रण दिवस सुधी रही छे. ra3र फरी अहिंथी आजे पण भागी जती हती परंतु तापसना समुदाये हाथे पकडीने बेसाडी तेटलामां हे भद्र तारू आववुं थयुं. एम बेली ज्ञानी साधु अटक. 233 गुणवर्माथी पूछायेली कनकवतीए पितानुं वृत्तांत आवी रीते कह्युं के ते विद्याधरे मने आ उंचा पर्वतना शिखर उपर मूकी हती. 234 हे नाथ! ते पर्वतना शिखरथी महामहेनते नीचे उतरी अने फरती अहीं आवी. बाकीने बधे वृत्तांत तमे जाणे छे. 235 पर्वत पासेनी नदीना पाणीमां स्नानादि करीने अने अत्यंत मधुर फले खाईने बाकीनो दिवस वीताव्युं. 236 ते पछी एक हेकाणे केळना घरमां रात्रीमां परस्पर एक बीजाने भेटीने सूता हता त्यां ते विद्यारे फरीथी रोषथी उपाडीने बन्नेने समुद्रमां बीजी वार फेकी दीधा. 237 फरी पण समुद्रना किनारे पूर्वनी जेम पाछा बने भेगा थया त्यां दढवर्मानो पुत्र गुणवर्मा कुमार स्त्रीनी आगळ वैराग्य सहित बोल्य. - ra38 अरे पूर्वे करेला कर्मोने सूर्य, चंद्र, देवता, विद्वान अने बलभद्र विगेरे महापुरुष पण अन्यथा करवा शक्तिमान नथी ते आश्चर्य छे. ra39 पूर्वे महीपतिओना मस्तकेथी पूजाएला पादपीड जे राज्यमां छे एवुं राज्य कयां छे अने उपरा उपरी आवता महान भेगवाता दुःख क्यां? 240 सती ईशान राजानी पुत्री ते कनकवतीए बीजा सेंकडो धीर पुरुषोना चरित्र कही तेना मनने खेद क्षण वारमां दूर karyo. Page #416 -------------------------------------------------------------------------- ________________ 241. jeone महान संपतिने उदय थाय che. teone ja Apatti Ave che, बीजाएने नही. ए अर्थ जणाववा माटे सूर्य तेज समये अस्त थये.. ra4र. सूर्य--अस्त थया छतां चारे दिशामां अंधकार फेलाय छे. पूर्वने पश्चिम दिशामां कई पंडित वडे विशेषता जोवाती नथी. 243. ज्यां सुधी सूर्य, चंद्र, गुरु, शुक अने तारागणने उदय थाय नही त्यां सुधी अंधकार फेलाय छे. 244. ज्यां वर्णने भेद नथी तथा नानामोटानुं अंतर नथी जेमां शब्दथी ज ज्ञान फेलाय छे त्यां शुं अंधकार न फेलाय? 245. फेलायेला अंधकारना समूहथी अस्तव्यस्त अवस्थावाळा समग्र जगतने जोईने किरणने धीमे धीमे फेलावता राजानी जे चंद्रोदय थये. - ra46. अमृत झरत चंद्रोदय थये छते पक्षे चक्रवाक पक्षिओ वडे विगनी अत्यंत दुःखरूपी पीडा सहन कराय छे तेमां नियति-भाग्य ज कारण छे. - 247. आश्चर्यनी वात छे के जे चंद्र चांदनीथी उत्पन्न थयेल अमृतनुं दान करे ना होय ते चकेरना बच्चाओ चांदनी पीधा विना बळवान केम बने? कारण के चांदनी विना बीजी वस्तुथी संतोष थतुं नथी. - 248. अपूर्व एवा चंद्रने उदय थये छते सफेद पांखवाळां चक्रवाकने हंसी पति मानीने सेवे छे. अने चक्रवाकी राजहंसने चक्रवाक मानीने आलिंगन करे छे. ते आ चंद्रकिरणने प्रभाव छे. आ ब्रांतिमान अलंकार छे. 24विनोद पूर्वक आनंदनी वाते ते कनकवतीनी साथे करतां, जागता कुमारे फरी आवेला ते विद्याधरने जे. 1. 250. कुमारे तिरस्कारपूर्वक तेने कह्युं के बेवार मने निद्रामां राखी ते छेतरी गये. हे पापी! तुं उभुं रहे, बेल हवे तुं कयां जईश? 251. सारी रीते भय पामेला तेना हाथमांथी शस पडी गयुं शस रहित ते विद्याधरने जेई कुमारे पण पितानुं शस त्यजी दीधुं. 2पर तेना मस्तकना आगळना वाळ खेंची, पकडी, राजकुमार छे. रेहत प्रतापी! हमण शुं तारू bala vigere gire mUkayuM che? 253. to माराथी रक्षायेले तुं अहिथी हमणां जा? कपटथी बळ वापरवुं उचित नथी. मारुं तीण शस छतां शस रहित तारीपर घा कर्यो नहि. - 254. भयथी पीडाता ते विद्याधरने कनकवतीए कह्युं, हे जड! तुं अज्ञानी छे, जेथी अनुचित कार्य करवा प्रेराय छे. त्यारे विद्याधर बोल्या. मने स्वामि वियेगथी बळेली गर्भवती विधाधर पत्नीए वारंवार प्रेरण करी छे. - 255. गुणवर्मा बे. आवुं फरी करीश नहि. तेनुं वचन स्वीकार करी नम्रबनेला ते विधाधरने उदारचित्तवाळा बुद्धिशाळी कुमारे छोडी मूक्या, Page #417 -------------------------------------------------------------------------- ________________ pa0 256. ते दंपतीने तापस कषिए नजीकमां रहेली नगरी पासे मूक्या. समीपमां रहेला सुंदर वृक्षने जोवानी ईच्छाथी ते बन्ने जण उद्यानमां गया. 257, मुनि अने श्रावकनी पर्षदामां रहेला श्री गुणरत्नसूरि जेओ विद्यमान गुणना दरिया छे एवा ते आचार्यने बन्ने जणाए जोया. 258. धर्मोपदेशने आपता एवा ते मुनिना चरण कमलोने प्रमाण करीने भ्रमररूपी युगल जेवा कुमार अने तेनी पत्नीए धर्मोपदेशरूपी परागनी आसक्तिथी अत्यंत प्रीतिने धारण करी. 259 देशना पूरी थया पछी गुणवर्मा कुमार बोल्यो हे प्रिये! तारावडे संसारनी अनित्यताने जणावनारी आ सत्यवाण बराबर संभळाय छे? 260. हे पत्नि आ चारित्रवंत महाधर्मनो उपदेश आपनार उत्तम गुरु पासे दुःख व्यास विषेनी सेवाने छोडी हे देवी हमणां दीक्षा लईए. 261. त्यारे पत्नी बोली. हे स्वामी! स्थानने योग्य विचार आपवडे कहेवा ते ग्य छे परंतु हजु महाउन्मादना कारणभुत आपणुं यौवनपणुं छे. 262. हे प्राणप्रिय! ते विषयादिभोग आपणु वडे अत्यंत रीते भगवाया नथी ते तेमांथी निवृत्ति केवी रीते आपणे लई शकीए! 263. ते महान ज्ञानी गुरने पूछीने जेम उचित लागे तेम आपणे करीए एवी स्त्रीनी वात सांभळी गुणवर्माए स्त्रीने स्पष्ट आ प्रमाणे कह्युं. ra64. यौवनपणुं उन्मत्त छे ते संयमनो घात करनार छे ते तारुं कहेवुं ठीक नथी हे सुंदरी यौवनपणमां पण घणुं ज जितेन्द्रिय देखाय छे. - ra6प. वृद्धावस्थामां पण ईन्द्रियोने परवश थयेला जीवो पोताना कुलने कलंकित बनावे छे माटे यौवन पणुं ज उन्मादनुं कारण नथी. असंतुष्ट ईन्द्रिये ज उन्मादनुं कारण छे. ra66. महान पुरुषेथी संतोष कराय छे पण हीन आत्माओ संतेष पामी शकता नथी. जुओ संतोष रूपी रसायणने पीने मोटा माणसो तपश्चर्या करे छे. 267. हे प्रिये कई ज्ञानी गुरुने पूछीए एम जे ते कह्युं ते पण ठीक नथी धर्ममां अंतराय नामनु कर्म होय छे. 268. आ प्रमाणे दीक्षा संबंधी कांईक अंतराय छे एम जाणी शीलथी पितानी रक्षा करती स्त्रीने बहार उद्यानमां मूकी ते नगरमां गयो. 26. तेणे जुगार रमी कांईक धन मेळवी रसोई करनार पासे वीशीमां जई वडा, रोटला आदि बनावराव्यां. ra70. ते रांधेला अन्नने पवित्र पडीयामां राखी लईने उद्यानमां रहेली कमलना जेवी नेत्रवाळी स्त्रीने जदिथी जमाडीने पिते जमवा लाग्यो. 271 जम्या बाद वृक्ष नीचे बेठेले ते गुणवर्मा शून्य हृदयवाळी पितानी स्त्रीने जोईने चंचल चित्तवाळो मनमां विचार करवा लागे, Page #418 -------------------------------------------------------------------------- ________________ 51 ra72. आ दुःखी स्त्री पिताना भाईओनुं स्मरण करे छे के बीजा कोईनुं ! एम विचारी गजराजनी जे पराक्रमी ते राजपुत्र उभे थये 273. त्यां रहेल राजकुमारे डरेली हरणी जेवा चंचल नेवाली चारे दिशामां जेती पृथ्वी उपर मनुष्य युगल चितरती. 27जाणे मरती ना होय तेवी घणां लांबा श्वासोश्वास छोडती गाल उपर हाथ राखेली अने हुं कार करती तेने जोई - 275. आवी अवस्था तेनी जोई राजपुत्रे मनमां विचार्युं के कपटवाळी अवस्थाथी ओळखाई जती शुं आ कामदेवोना बाणोथी पीडायेली नथी लागती ? - ra76. आ हरिणाक्षी मारो वियाग क्षणवार पण सहन करवा माटे समर्थ नथी ज्यारे घणे नेह होय छे त्यारे शेडो विग पण घणुं दुःख Ape che - 277. mane Avate joIne A Akula मनवाळी जे थशे ते वडवानल सरखे मारो विहु एने सतावे छे एम हुं मानीश, जे मने आवते. जेईने ए जे आकार छुपावशे ते बीजा पुरूषमां आ प्रेमवाळी छे ए नककी ज छे. ra78. आवुं विचारी गुणवर्मा तेनी सामे आववा लागे ते स्त्रीए पण तेने जोई पोताने आकार छुपावी दीधुं. तेणे पूछ्युं हे देवी शुं तमारा भाईनुं स्मरण थयुं हतुं ? कारण के हमणु उद्वेग चित्तवालुं तमारुं शरीर देखाय छे. 279. दंभ केळववापूर्वक राजपुत्रने तेणे आदर पूर्वक कह्युं के हे देव! आपना जेवा स्वामी छतां मने भाईओनुं शुं काम छे! आवुं तेणीनुं वचन सांभळी कुमारे विचार्युं के आ गळामांथी bele che पण हृदयथी बेलती नथी. 28. अत्यंत प्रेम रूपी समुद्र जलमां लीन बनेला अमारे बन्नेने अधिक प्रेम होवाथी खोटुं बोलवुं उचित नथी एम विचारी तेनी पासेथी उभे थई चारे बाजु वनने जेते छते कोई पुरूष वडे बेलावा. 281. हे कुमार! आ वनमां गुणचंद्र कुमार फरवा माटे आव्यो हतो ते अहिं छे? तेणे उत्तर आप्यो हे भाई ते सारी बुद्धिथी पूछ्युं. ते कहे ते कुमार सिंह कोण छे? 282. तेणे कह्युं के आ नगरमां मेरु सरखा बलवाळो ईशानचंद्र राजा थये पितानी कान्तिथी चंद्रने पण जीतते तेजस्वी बुद्धिमान गुणचंद्र नामे तेने पुत्र छे 283. कांई काम माटे मने अहिंथी एकली आ स्थाने अल्प परिवार साथे ते आ हतो पण क्रिईडारसमां आतुर एवा कुमारीनुं स्थान क्यांय जोवायुं नथी. 284. त्यारे पूछायेले गुणवम कुमार कपट सहित बे. ईष्टवस्तु मेळवी ताप रहित बनी ते पोताना महेलमां गया. फरी पण ते पुरूषे पूछ्युं कामदेवनी जेवी मनहर रूपवाळी ते स्त्री तेनी साथे मली गई शुं ? 285.कुमार बोले, केवल मली एटलुं नहीं, अनुपम प्रेमवाळी ते नारी गुणचंद्र साथे गई. ते सांभळीने ते पुरूष बोल्या तेनी साथे गई ते घणुं सारुं थयुं जेने भाग्योदय . थाय तेज तेनी साथे जाय. Page #419 -------------------------------------------------------------------------- ________________ pira . ra86. kharekhara je prathama देखतां ज अतुल्य प्रेम उत्पन्न थाय ते वचनथी पण न कही शकाय ए होय छे तेमां जन्मांतरनुं कारण संभवे छे ज. स्त्री पुरूषना प्रेमने अधिक बलवान बनावे छे. ra87. आ प्रमाणे कहीने ते पुरूष गये छते गुणवर्मा कुमार चित्तमां विचारवा लागे के केटलीक स्त्रीओना प्रेमने जाणवा माटे मनुष्यो समर्थ थता नथी. ब्रह्माए कामिनीओना चंचल मनने शुं vIjaLIthI बनावेला होय छे? वा संध्याना रागथी? वा मेघ धनुष्यथी बनावेला hoya che? 288 ene siddha करनार के मंत्र नथी, तेवुं कई औषध नथी. ते कई यंत्र नथी. तेमज त्रणे लेकमां कई तंत्र नथी. वायुथी उडती महेलना उपर रहेली धजना छेडा जेवुं स्त्रीओनुं चंचल मन केईथी पकडी रखातुं नथी. ra89 जे (कनकवती) ना प्रेमबंधनथी सदगुरूने संगम में छोडे. अरे ते पण आवी विवेक रहित थई केवी भाग्यनी रमत छे. छतां तेना मामानुं नगर अत्यंत नजीक che. ema saMbhaLAya che te पहेलां ते नगरीमां आने मूकी हुं पितानो जन्म सफल करुं. ra0 आ प्रमाणे विचारी ते ज नगरमां ते स्त्री साथे द्वारपाल वडे जणावी तेना मामाना घरमां प्रवेश कर्यो. ते माने आनंद देखाडते ते भाणी अने जमाईने महोत्सव पूर्वक लावी महेल अने वच्चेथी सन्मान कर्युं. 291 एक दिवस रात्रिमां ते सुती एवी कनकवती स्त्रीने छोडी, उत्तम गुरू पासे जई दीक्षा लईने शुद्ध चारित्रनुं पालन करी अंते अणसण आदरी काल करी देवलेकमां उत्पन्न थयो. - ra9र ते देवलोकथी वी. पवित्र कुल शीलवाळे फरी मनुष्य जन्म मेळवी, दीक्षा लई तपश्चर्या करी केवलज्ञान प्राप्त करी अंते मोक्षने पामशे. ra7 आ बाजु निद्रारहित थयेली कनकवतीए पतिने जोय नहि. तेथी वपणुए विलाप करवा लागी. तेने मामे तेने रोती सांभळी उतावळे आवेले बोल्य. ra94 हे पुत्री! तुं रोईश नहि. ते जमाई कई काम वास्ते गयो हशे. तेने देव पण अनिष्ट करवा समर्थ नथी. आ पृथ्वी पर पिताना अंगत माणसो मोकली शोधीने तेने हुं बोलावीश. तुं सुखीथा-अने धर्मध्यान कर. तारे जरा पण दुःखी थवुं नहि. ra95 आ प्रमाणे कही पोताना अंगत माणसो मोकली चारे बाजु चउटामां नगरमां बधे शोध चलावी. परंतु कयांय पण गुणवर्माकुमारने जे नहीं तेथी लोकेए आवीने राजाने जणाव्युं. तेणे कीधुं के भाणे आगळ केईए आ वात कहेवी नहि. ra96 ते स्त्री पण विचार करवा लागी के मारी वर्तणुंक जाणते हेवाथी निच्चे मनमां दढ वैराग्य धारण करी प्रथम पण उत्तम गुरूनी वाणी वडे संसारमां राग रहित हतो. ने हमणुं मारू खराब आचरण जेवाथी वैरागी बन्या हशे. - 297 तेणे निचे विद्वान मुनि पासे दीक्षा ग्रहण करी हशे. हमणां खोटा विचारथी सर्युं. हुं मारा स्वार्थ सिद्ध करूं एम विचारी मामा राजाने छेतरी दुष्ट विचारवाली ते क्षणे कांति वडे चंद्र जेवा गुणचंद्रनी पासे जई तेने पति बनाव्युं. Page #420 -------------------------------------------------------------------------- ________________ . 13 ra98 तेना उपर रागी बनेला पिताना पतिने जोई बीजी पत्नीओ घणी दुःखी थई एकान्तमां भेगी थई एक बीजाने स्पष्ट रूपमां कहेवा लागी. 29 जाज्वल्यमान मोटा अग्निकुंडमां प्रवेश करे सारे, वळी मोटा मगरमच्छोथी भरेला उछाळा मारता समुद्रमां पडवुं सारूं, क्रोधी बनेला आशीविष सर्पना मुखमां हाथ नाख सारे, परंतु क्यना अपमानथी दुःखीआरी स्त्रीओनुं जीवन सारूं नथी. 300 ज्यां सुधी आ जीवती छे त्यां सुधी स्वामिसंगनुं सुख आपणने मळशे नहीं स्वामि विनानुं सौदर्य तथा आ जीवन नकामुं छे. ते तेने केई उपाये शक्यए झेर अपाव्युं अने रौद्रध्यानथी ते मरी गई. 301 पूर्वे करेलां पापोथी ते चेथी नारकीमां उत्पन्न थई त्यांथी नीकळी आ दुखथी भरेला संसारमां भमशे. विषय भेगवाळा जीवोने सर्व जग्याए दुःख मळे छे. एम जाणुं हे कुरचंद्र राजा! ते विषयने स्वाधीन बनावी कल्याणनुं सेवन कर. - 302 आ लेकनो अर्थ पूर्व प्रमाणे छे. आ 16 सर्ग पन्यास श्री प्रियंकर विजयजी गणि वर्षे बालजीवोने सुगमताथी समजाय तेथी गुजराती भाषामां अर्थ रूपे लख्युं छे. * सर्ग 17 1. चारे गतिना महान दुःखेने शमाववामां अमृतनी वावडी जेवी शीतल वाणी भगवाने शांतिनाथनी देशना तमारा कल्याण माटे थाव. 2. ज्ञानरूपी सूर्यने ढांकवामां नवा मेघजेवा क्रोध, मान, माया, लेभ वगेरे चारे कषाये दुर्गतिना मित्रो छे. 3. जे कषा साथे संबंध राखे ते तप नियमथी सर्युं. ने तेनी साथे संबंधन राखो तो पण तप नियमथी सयुं.. 4. जे अज्ञानी ज कषायोने सेवे छे. ते आ लेकमां अने परलोकमां अग्निशर्मा ब्राह्मणनी जेम दुःखी थाय छे. ते वात कहे छे. - प. आ भारतक्षेत्रमां काशीदेशने शोभावनार घणुं धान्यनी उत्पत्ति थती होवाथी मनहर श्री पुंड्रवर्धन नामनुं गाम छे. 6. त्यां यज्ञ करवामां तत्पर यज्ञदत्त नामने ब्राह्मण छे. चंद्रना जेवा मुखवाळी समा नामनी तेनी स्त्री हती. ( 7. ते बन्नेने पुत्र अग्निशमां कलाओमां कुशल हतुं. तेना पिताए विजळीना जेवा गौरवर्णवाळी सत्या नामनी स्त्री साथे तेने परणजो. 8. यज्ञदत्तना घरे कुंड जेवा ऊधवाळी चंद्रा नामनी गाय हती. तेनुं दूध te dararoja dehate hate. Page #421 -------------------------------------------------------------------------- ________________ 54 9. eka divasa देहती वखते स्तनमां पीडापामती गाये पिते पाटु मारवा वडे तेने वगाडयुं.. 10. हाथमां रहेली दूधनी भरेली देणी पडी अने भांगी गई. लातना मारथी अधम ते ब्राह्मण क्रोधी बन्यो. 11. लाकडी उपाडी ते गायने सखत मारवा लाग्या. ते गाय प्रहारनी पीडाथी दुःखी थई धरणी उपर ढळी पडी. 12. शुं थयुं. एम भ्रमित बनेली तेनी स्त्री आवीने तेने बेली. विशेष ज्ञान नहि होवाथी के तेने पशु कहे छे. 13. हे स्वामी ते अज्ञानी पशुमात्रने मारवाथी शुं? जाणकार तमे दूध मात्रनी प्राप्ति करावनार ते गायने शा माटे हणी? 14. आ प्रमाणे बोलती गर्भवती स्त्री उपर रोषथी लालचेळ बनेला तेणे लाकडी मारवाथी तेणे मरी गई. 15. तेने दुरशाप देतां माता पिताने तेणे मार्या. क्रोध करता तेवा माणसे चांडाल करतां विशेष नथी; 16. आवुं खराब सांभळी गामना लोको जल्दी आव्या अने तेवां कर्म करनार ब्राह्मणने धिक्कारवां लाग्यां. 17. ब्राहाण, स्त्री, गभ तथा गायनी हत्या जेणे करी तेवा कर्म करनारानुं मुख जोवा लायक नथी, तेनाथी बोलवामां पाप छे. 18. आ प्रमाणे परस्पर बेलता लेकने ते ज प्रमाणे दंड लई क्रोधथी कंपते ते मारवा देड. 19. तेने सिपाईओए पकडी जेलमां नाखे. त्यां विविध दुःख सहन करते आयुष्य पूरुं करी मरण पाम्यो. 20. मरीने सातमी नरकमां नारक थये. अतिशय पीडा सहन करी आयुष्यपूर्ण थये मोटा समुद्रमां मत्स्य थी 21. मरीने पांचमी नरके गये, त्यांथी नीकळी गंगाद्रहमां माछले थये अने माछीमारोए मार्यो.. 22. मरीने पक्षी थया. जाळमां पकडायेला तेने पारधिए नाश कर्यो. ते अकाम निर्जन राथी दुःख भोगववा लाग्यो. 23. फरी त्यांथी कुजारावत नगरमां ब्राह्मण थशे. विषयेथी कंटाळी वैराग्यथी तापस बने. 24. अज्ञानपूर्वक कष्टकारी तप करता आयुष्य पूर्ण करी, मरी, व्यंतर देव थये. 25-26. त्यांथी च्यवी धनधान्यथी श्रेष्ठ एवा महानंद नगरमां श्री सेम राजा अने नंदामातानी कुक्षिमां उत्पन्न थयेले मानराज नामने पुत्र थये. धावमाताथी घणुं कह्यां छतां कोईने माथुं नमावत नथी. Page #422 -------------------------------------------------------------------------- ________________ 55 27. बाल्य अवस्थाथी उद्धत हेवाथी कोई कला शीखे नहि. शुक्र ग्रहनी शोभाने फेडनार सूर्यनी जेम ते बीजाने पीडा करनारे थये. 28. अविचारी जड जेवो ते युवावस्थामां देवने न नहि, तेम गुरूने पण न नहि. ra9. श्री सोमराजाए युवानीमां बधा गुणोवाळी कन्या साथे तेने परणुं. 30एक दिवस शयन घरमां मानराज पतिने कन्याए कह्युं, हे स्वामी! कांईक प्रश्नोतरी कथा कहे. 31. आ स्त्री कांईक जाणकार स्वभावथी घणुं अभिमान राखे छे अने खराब विचारवाळी मारी मश्करी उडावे छे करे तेवी स्त्री वडे शुं काम छे के जे अभिमान करे छे. जे रसोई खारी होय तेनुं शुं काम? 33. आम विचारी तेणे बुद्धिशाळी स्त्रीने पण त्याग कर्यो, ते आंखथी पण सामे जोतुं नथी ते बोलवानी ते वात ज शी ? - 34. आ रीसाये छे एम मानी तेणीए एक दिवस कह्युं. हे स्वामी? में तमारे कांई अपराध कर्यो नथी. - 35. ते हे स्वामी? दासी एवी मारी पर आवे क्रोध केम करे छे? स्वामी प्रसन्न हेय ते स्त्रीनुं मन पण प्रसन्न रहे छे. - 36 ए पमाणे मनाव्या छतां ते तेने कोई बे नहि त्यारे तेना पगमां माथुं नमावीने मनाव्यो. 37 पंडिताईथी अभिमानी हेपपिणी? मारी आंख आगळथी खस, आ प्रमाणे अग्य बोली, तेणीने घरथी बहार काढी मूकी. . * 38. भूतवडे पराभव पामेला जेवी तेनी पत्नी महेलनी बहार रहेली वावडी पासे जईने आम बोली. 39, हे देवे ? हे देवीओ? मारी आ वाणी तमे सांभळो. हुं अपराधने नहि जाणता छतां मारो पति मारा पर रषित बन्यो छे. - 40. ने गळे पकडीने घरथी बहार काढी मूकी ते तेना विना हुं जीवी शकुं तेम नथी माटे मरुं छुं. 41. परलोकमां तमारी महेरथी आ स्वामी मने मलजो एम कही पाणीमां झंपापात कर्यो ने तरत ज मरण पामी 42. तेनी पाछळ आवी गुप्तपणे झाड पाछळ संताई रहेला तेना पति मानराजे आ सांभळीने पण अभिमानथी तेनुं रक्षण कर्युं नहीं. 43. एक दिवस सोमराजा सभामां बेठो हतो त्यारे कोईक प्रसंगे सिंह नामने सामंत पिते आवी वाणी बोल्यो. Page #423 -------------------------------------------------------------------------- ________________ 44. हे राजा? बीजा मोटा मोटा राजाए घणा छे. ते छतां प्रराजना कई लेकेत्तर गुण छे. 4 कप राजाना सिंहासन पासे बेठेले मानी राजपुत्र क्रोध करीने बोल्यो के शठ! तुं मारी आगळ तेनी प्रशंसा केम करे छे? - 49. सरल सामंत अंजलि जोडीने बोल्या, हे देव तमे केम क्रोध करे छे? साधु पुरूषनी प्रशंसा करवामां द्वष करो नककामे छे. 47 क्रोध करता राजकुमारने सुबुद्धि मंत्रीए कह्युं, स्वाभाविक प्रशंसा करतां ते कुमार तुं कोधी बने. 48 तेनुं कहेलुं सांभळी फरी ते अत्यंत क्रोधित थया. तलवार काढीने मंत्रीने मारवा माटे दोडया. 49 कोधथी बळी गयेला विवेक वाळे आ पुत्र मंत्रीने मारे नहीं ए माटे तेमने राजा वच्चे उभे रह्यो. 50. आ क्ररमां क्रूर कमी छे के जे पक्ष करे छे. तेथी मारे राजाने हण जोईए. एम विचारी मानी राजाए पिता सोमने ह. pa1. तेवुं जोईने धिककारता राजाओने मारवा जतां तेओए बलथी तेनी तलवार खेंची लीधी अने तेने बांग्यो. पर. मानी ए ते जीभ ने दांतथी करडीने मरण पामे. घणा दुःखने धारण करते छठ्ठी नरके नारक थ. 53. त्यांथी नीकळी अंजनी पर्वत उपर तेना नाम जेवा श्याम रंगवाळ माटे भंडा थया. 54. जंगलमां फरतां नागरमोथना गुरछा अने कदंबवृक्षनी छालनुं भक्षण करते युवानीमां भुंडणे साथे क्रीडा करते फरते हते. 55. नरसिंह जेवा पराक्रमवाळे सिंहध्वज नामने राजा शिकार करवा माटे ते पर्वतमां आव्युं. 59. भुड अभिमानथी तेनी सन्मुख चाल्या. बंदी लेकेए राजाने कह्युं के अरण्यमां मोटो शूरवीर जेवो भुंड चाल्या जाय छे. 57. ते राजाए एकज बाण वडे तेने ह. ते मरी तेज ठेकाणे पर्वत जेवो हाथीपणे उत्पन्न थयो. 58. ते हाथी यौवनपणमां हाथणीओ साथे ईच्छा प्रमाणे कीडा करतां वृद्धावस्थाने पामे. 59. एक वखत भयंकर उनाळाना तापथी पीडाता तरस्यो ते कई खाबोचियामां पाणी पीवा गयो. 60. कीचड कादवमां खुंचतां नीकळवा असमर्थ बनेले मध्यस्थ भावथी - सातमे दिवसे मरण पाम्या. थया. Page #424 -------------------------------------------------------------------------- ________________ 6. 22. मरीने भरतक्षेत्रमां सुंदरशाली नामना गाममां नंदन शेठ अने सुनदानी कुखमां उत्पन्न थये. 62. ते पुत्र मायादेव तरीके प्रसिद्ध थये. समुद्रनी खाराशनी जेम तेनामां पण माया एज दूषणरूप बनी. 63. देवप्रसाद वणिक अने देवमती मातानी पुत्री नंदिनीने युवापणामां पिताए परणजो. 64. पिता मरण पामे छते हंमेशा दुकाने बेसतां बाल आदि बधा लोकोने तेल मापमां छेतरवा लागे, 65. तेने सरल ए सोमदेवनामे वणिक मित्र हता. एक दिवस तेणे तेने एकान्तमां कह्युं 66. हे मित्र! जीवने अकस्मात आपत्ति आवे त्यारे पिताना क्षेम कुशल माटे तेणे द्रव्य दाटी राखवुं जोईए. - 67. नीति शास्त्रमां कह्युं छे, "आपत्ति माटे धननुं रक्षण करवुं साचुं जणाय छे. जे शास्त्र प्रमाणे चालनार महान पुरुष थाय che. 68. gvaja che. ema कही ते बन्नेए गामना सीमाडे जई, चारे बाजु जोई पित पितानुं धन दाटयुं. - 69. एक दिवस नंदन पुत्रे रात्रिमां एक्ला जईने बने निधि काढीने पोते पिताना घेर लई आव्यो. - 70 71 केटलेक काल गये छते समे तेने कह्युं, हे मित्र? आपणुं धन दाटेलुं छे. ते केईए काढ्युं che ke temaja che? . he mitra? jaIne जेवाथी भाग्यनी परीक्षा थशे. पुण्य अने धनमां महान केण छे ते भेद जणाशे. ' 72. मित्रनुं वचन मानीने चंद्र जेवा मुखवाळो सेम, सरलताथी तेनी साथे ते जग्या पर गये. 73. खाली ते स्थान जोई मायादेव खेद करते छते जल्दी मरनारनी जेम धरणी पर आळोटवा लाग्या. 74. सन्निपातनी जेम अतुच्छ मूछ पामे. भाग्य वडे हुं छेतरायो छुं. ने बीजे कई मारत ना होय तेम बुमो पाडवा लागे. - 75. जाणे पुत्र मरी गयो होय तेम छाती फूटवा लागे. कांईक चेतनता पामी मूर्ख ते विलाप करवा लाध्यो. 76. रे भाग्यदेव? पूर्व भवमां में तारे शे अपराध कर्यो हते जे मारुं दाटेलुं थन बीजा वडे छीनवी लेवराव्युं. 77. जे मारा हितने माटे घरनी बहार दायुं ते अभागे चेराई गयुं ते केनी आगळ जईने फरियाद करूं. Page #425 -------------------------------------------------------------------------- ________________ 78. आ प्रमाणे कपटथी कुबुद्धिमित्र विलापकरी एमदेवमित्रनी परणाथी घेर आव्या. 9. जन्मथी मांडी जगतने छेतरते, धनने छेडी, आत्माने छेतरी, मरीने स्कंद नामना धोबीना घेर गधेडीपणे उत्पन्न थये. 80 त्यां पण भार उपाडवाथी थोडुं आयुष भेगवी, मरण पामी, अल्पद आपती कुतरीना बच्चा कुतरी पणे जन्म लीधे. 81. हडकवा थई. मरी, शीयाळ थई त्यांथी मरी, रत्नप्रभा नरकमां नारकपणे उत्पन्न थयो. पितानुं आयुष्य पूर्ण करी, 82. नरकमांथी नीकळी गिरिवर्धन नगरमां वायात्रा पिता अने अनुद्धरी माताने पुत्र थया. 83. समुद्र जेम जलनी खाण छे तेम धनने अतिभी ने महादेवी, लेभानंद नामे प्रसिद्ध थये. 84. वहाणमां बेसी शुं सुवर्णद्वीप जाउं? के रत्न उत्पन्न करनार रोहणाचल जाउं? 85. कई मंत्र लावीने गुफामां प्रवेश करूं? कई धातुवादीनी सेवा करी धन एकठुं करुं? 86. युवा अवस्थामां जेणे धन मेळव्युं नहि. ते मूर्ख वृद्ध थया छतां कई रीते धननुं सुख मेळवशे. 87. मनुष्य पासे धन छतां देव पण गुण रूप बनी जाय छे तेथी नवुं धन मेळववा हुं प्रयत्न करीश. 88. आवुं हदयमां विचारी मातापिताने जणाव्युं पुत्र प्रेमथी तेमणे हितकारी वचन कह्युं. 89. गेंडाना जंग जेवो अमारो तुं एकने एक पुत्र छे तेथी हे पुत्र! तारो विरह सहवा अमे समर्थ नथी. 90. अहीं रहीने वेपार करी धन मेळव अने अमने मुख बतावी, आनंद आपी अमने राजी राख. 9. आ प्रमाणे रेक्या छतां कहा विना ते गये. सागर कांठे रहेला गंभीरपुर नगरमां पहोंचे. 92. नगरमां फरते ते वहाणवटीना घेर गयो. त्यां वहाणने तैयार करतो जोई आनंदित थयो. 93. वेपार करवा जता गुणसागर शेठन ने कर बनीने शेठनी साथे ते पण गयो. 94. परिचय विनाना पुरुषो पण जे विश्वास करे छे ते सजजन पुरुषे शुं वखाणवा लायक नथी? 9. अ ळ पवनथी वहाण वेगपूर्वक नही पहेच्युं. पहेलां सांभळ्युं हतुं के त्यां अधिक लाभ थशे एम मानीने शेठ खुश थयो. Page #426 -------------------------------------------------------------------------- ________________ 59 96. ते गुणसागरनी भेट मात्र जोई राजा खुशी थये. अने ते वेपारीनुं अधुं दाण माफ कर्युं. 97. बजार भाव जाणी, लावेले माल वेची नाख्यो अने बीजे माल खरीद करीने गुणसागर शेठे वहाण पोताना नगर तरफ हंकायुं. - 98. चारादि आवा मूल्यवाळां रत्न जेशे ते मने दुःख थशे. कारण के, लेक पाये बीजाना धनने ईरछे छे. 99 बीजानुं धन अने स्त्री जे छते जेओ ईच्छा करता नथी तेवा वितरागी पुरूषे जगतमां दुर्लभ नथी शुं ? 100. एम विचारी केटलाक किंमती रतो वहाणवटिया लेक न जाणे तेम गुप्तरीते संताडी दीधां. - 101. तटस्थ रहेला लेभानंदने मूल्यवान रत्नेने संताडातां जोईने तेने चारवानी ईछा थई 102. मालिक सावधान होय ते लेवामां असमर्थ छतां तेने मारवानी ईच्छा करी. कारण के तेथी शुं शुं करतो नथी ? * 103. छिद्रोने जोतां तेणे बीजे दिवसे शरीरनी चिंतामां व्याकुल ते गुणसागरने दरियामां नाखी दीधे. 104. वहाण द्दर गये छते कई एक नेकर जागे. शेठने नहि जेवाथी वजथी हणायेला जेवो थई गये. 105. त्यारे तेणे चेतना पामी बीजाने जणावी सुकानीने कह्युं के हे भाई थडी वार वहाणने भाव.' 106. शा माटे? तेणे कह्युं के स्वामि देखाता नथी. ते बोल्या, मल विसर्जन करवा स्वामी गया छे. 107. तेटलामां वहाण से जन गयां. कायचिता माटे गयेला स्वामी अत्यारे जेवामां आवता नथी. 108 तमारा आग्रहथी ते छतां हुं तपास करूं. आ प्रमाणे कही बुद्धिमान नाविके वहाण अटकाव्यां. - 109. तेणे चारे बाजु नावडीओ नाखीने मालिकने जे. छतां तेनी क्यांय वात सरखी मली नहि. 110. शेकाकुल थयेला तेमनी प्रेरणाथी वहाण आगळ चाल्युं अने नगरमां तेना मालिकने वहाण सोंप्युं. 111. ते लेभान द ने करने, वहाणवटीए उचित धन आपीने रजा आपी, चेरेला रत्न लई ते पितानी नगरी तरफ चाले. Page #427 -------------------------------------------------------------------------- ________________ 112 113. मारे सुंदर वेश जई चेरे रत्न लई लेशे अने तलवारथी मारी नाखशे. एम मानी ते रने फाटेली तुटेली गोदडीमां सीवी लीधा. अने भिक्षुक वेषमां स्वस्थबनी गंभीरपुरथी नीकळे. 114. तेना जवाना मार्गमां चोरेनी पत्नि हती. झाड उपर रहेलुं पंखी ते चोरोनी आगळ आम बोल्युं. 115. हे रे! करोडनुं द्रव्य आवी रह्युं छे ते लई ले, जेथी क्यारे पण तमे दरिद्र रहेशे नहीं. 116. आम सांभळी खुश थयेला चोरोए चारे बाजु तपास करी परंतु तेटलुं द्रव्य आवतुं जोयुं नहीं 117. कन्याथी वींटायेल लेभानंदीने नजीक जोया छतां चेरेए छेडी दीधुं छतां ते पक्षी फरी बेल्युं. 118. तमे जोतां छतां क्रोड द्रव्य गयुं आम सांभळी मुख्य चोरे तेने फरी बोलाविने जे. 119 लाखो जुए ने? कोड लीओनी आधारभूत मारी गेडी छे बीजुं कांई नथी, एम कह्युं त्यारे छेडी मूक्यो. 120. पिपटनी जेम स्पष्ट वाणीमां पूर्वभवना शत्रुनी जेम फरी ते पक्षी बेल्यो. 121. आ पक्षीनी वाणी करी छेटी हेती नथी. एम मानीने ते कन्याने लई मरे. लानी जेम छेडी मूकयो. 1रर. तेम कर्या छतां ते पक्षी चुप थईने रह्यो, कथाने खेली रत्नने चेरीए लई लीधां. 123. धन विना हदयमां चिंता करते लेभानंद पा छे ते ज नगरमां आव्युं कारण के तेवुं धन बीजे मलतुं नथी. 124. आ बाजु समुद्रमां नाखी दीधेला सागरशेठने भांगेला वहाणनुं एक पाटियुं मह्युं. 125. समुद्रमां वायुथी प्रेरित मोजाओमां आमतेम फरते सातमे दिवसे पिताना नगरमां आव्यो. 126. नगरमां तेने जोवा मात्रथी खुशी थयेला लोकोए वधामणापूर्वक घणुं धन खचीने महोत्सव कराव्यो. 127. अनुक्रमे लेभानंद फरते दैवयोगे ते ज घरमां आव्यो. तेनी वात जाणवाथी सगांओए रोष कर्यो. 128. दोरडाथी बांधी राजानी आगळ तेओ लई गया. तेना मोटा कार्यथी क्रोधी थयेला राजाए तेना वधने हुकम कर्यो. 129 सहन थई न शके तेवी घणी पीडाथी पीडाते अशुभ ध्यानथी मरी चेथी नरके गये. Page #428 -------------------------------------------------------------------------- ________________ 130. नरकमां उत्कृष्ट आयुषवाळे विविध वेदना भगवते क्रोधादि चारे कषाना मेलथी महान दुःखनुं कारण थ. 131. हे कुचंद्र! जेने छेडे नथी एवा आ संसारमां लेभ नामने त्रीजे प्रमाद भमावशे. माटे तेवा प्रमादने छेडे. 132. हे करूचंद्र राजा! निद्रारूपी चोथे प्रमाद छे तेने छेडे. जेनाथी आलेक अने परलेकमां सुख मळतुं नथी, 133. निद्राळु जीव धन तथा बुद्धिना नाशथी आ लेकमां अने परलोकमां भानुदत्तनी जेम दुःख पामे छे. 134. तेनी कथा कहे छे. सिद्धार्थ नगरमां शत्रुंजय राजा थये. ते चक्रवाक पक्षीनी जेम लेकना शकने दूर करनारे थयो.. 135. ते राजाने वनमाला नामनी राणी हती. ते बुद्धिवाळी कलावान गौरी नामथी पण प्रसिद्ध हती. . 136. ते जे नगरमां भानुदत्त ग्रहस्थ दरिद्री रहेतुं हतुं. प्राये लक्ष्मी अने सरस्वती ने सहवास पुण्यशाळीने त्यां होय छे. 137. धन विना केई केईनुं सन्मान करतुं नथी. तेवुं विचारी ते धन मेळववा नीकळे. 138. कामी जे आ भानुदत्त एक देशथी बीजे देश फरते समुद्र किनारे आवी, रत्ननी शोध माटे फरवा लागे. 139. पूजा कर्या विना ईष्टसिद्धि मलती नथी. एम मानी समुद्रनी पूजा करवा लागे. 140. पुषवडे तथापवडे समुद्रने पूछे पिताना चित्तनी जेम कांठे ऊंडे खाडे छे. 141. समुद्रनुं पाणी पाछुं वळतां भानुदत्त खाडा पासे गयो. केडीओ जोई अधिक खेद करवा लाग्या. 142. लक्षमीनुं कारण प्रयत्न छे. एम जाणता तेणे विशेष प्रयत्न करी ऊंडे खाडे बनाव्युं. - 143. आ प्रमाणे आत्म अनुभव वडे ज पूजा करतां, समुद्रना अधिष्ठायक वरुणदेवे खाडामां एक मणि नाखे. 144. भरती गये छते ते भानुदत्त उजवल रत्न जोई हर्षित थयेले वरुना छे? बांधी त्यांथी चाल्यो. 145. पिताना नगर तरफ जता मार्गमां रहेला लीला वृक्ष नीचे थाकेले बेठो, 146. गांडा हाथीना भयथी अहीं आवेला केटलाक पुरुषेमांथी केई एके कह्युं के आ उंघी रह्यो छे. - 147. हे मुसाफर! उठ, उभे था, नहि ते मरी जईश. मूळ खीलेथी छूटेलो हाथी अ र आवी rahyo che. Page #429 -------------------------------------------------------------------------- ________________ 62 148. वारंवार जगाड्या छतां ज्यारे ते ना उठो त्यारे लोभी आ प्रमाणे विचार करवा लाग्या. 149. आ सुतेले मुसाफर मार्गथी पाषाणनी जेम ख नहि, तेथी तेनी पासेनुं धन हुं निचे जल्दी लई लौं. 150. आम विचारी वस्त्रना छेडे बांधेल मणिशोधीने लीधे अने हर्षित थयेले जल्दी उतावळे पगले चाल्यो. 151. लेकेनी पाछळ दोडनार हाथी ज्यारे ना आव्यो त्यारे मंद बुद्धिवाळो भानुदत्त क्षणमां जा. 15र पितानुं आहवानुं वस्त्र मणिरहित joIne mUchakhAIne पडये वायुथी चेतनता पामेले पिताने निंदवा लागे. 153. तेज नगरमां प्रवेश करी, पुरुषार्थ करी नोकरी करतां एक हजार सोनामहेर मेळवी. 154, मेळवेला धनथी सोनुं खरीदी लई पितानी नगरी तरफ जतां कई गाम बहार सूते. केई चेरे तेनुं धन चेरी लीधुं. 155. विशेष वैरागी थये. ते सद्दगुरू पासे दीक्षा लई अगीआर अंग भर्यो. 156. पछी गुरुमहाराजाए गच्छने उपरी बनाव्युं. ते रसवाळा पदार्थोनुं भक्षण करवा लागे 157. जेम स्त्रीमां आसक्त पुरुषने क्षय रेगादि थाय तेम तेने रसवाळा भोजनथी निद्रारूपी प्रमाद जा. 158. आ ज प्रतिकमण समये पण जागतुं नथी. निद्राळु जीव तत्ववडे हित वगेरे जाणी शक्तो नथी. 159. शिष्योए तेने ते जोई अशुद्ध आहारनी जेम छेडी दीधे. विषवासित कमलने कोण बुद्धिमान सुंघे? 160. ते मूढबुद्धिवाळे आचार्य प्रमादवडे भणेलुं भूली गये. तेनुं सम्यफदशनरत्न राजानी जेम हारी गये. 161. एकले भमते लेके वडे मश्करी कराते ते मरी, साधारण वनस्पति कायमां प्रमादथी उत्पन्न थये. 162. मर्मभाषी वाणी तथा विषमिश्रित भजन जे हे राजन! आ थे निद्रा नामने प्रमाद तारे छेडे जोईए 163. विशिष्ट लाभने ईच्छनारा पंडितोए स्त्री कथा, भजन कथा, देश कथा तथा राजकथा. करवी एमां दोष छे एम मानीने चारेने त्याग करे जोईए. 164. स्त्रीओनी कथा करवाथी मनमां राग बंधाय छे. काजलनी साथे काम करतां शुं डाघ लागतुं नथी? Page #430 -------------------------------------------------------------------------- ________________ 165. भजननी कथा करतां भजनना स्वादनी ईच्छा थाय छे पण तृप्ति थती नथी. ने तेना विना पशुता प्राप्त थाय छे. 19. ने ते देशना लोकेनी कथा तेमना विरोधीपणाने उत्पन्न करे छे जेथी पोताना देशनी निंदाने केणु सहन करे? - 167 कृष्ण करतां श्रेष्ठ हे कुरचंद्र राजा? प्रक्षपातथी करेली राजाओनी कथा पण अनर्थ करनारी थाय छे. अने वळी माधवराजानी जेम दुःखी थवाय छे. 168. अर्ध भारतमां, दक्षिण देशमां, जाणे लक्ष्मीना वासरूप खरेखर श्रीपुर नामे नगर हतुं. 169. ते नगरनुं रक्षण करवामां समर्थ, पृथ्वीरूपी स्त्रीना ललाटमां तिलक जे, लकनुं रक्षण करवामां समर्थ भुवनपाल नामे राजा हते. 170. तेने उगती एवी प्रीतिरूपी वेलीना वनने मेघजेवी रूपसंपत्तिवाळी भवन सुंदरी नामे राणी हती. - 171. तेज नगरमां सजजनोने आनंद आपनार नंद शेठ अने नंदा शेठाण बनेने देषना घर जेवो माधव नामे पुत्र थये. 172. एक दिवस सभामां बेठेला नगरलके परस्पर प्रेमथी स्त्रीकथाओ करवा लाग्या. 173. हे स! कहे, कयां अने कया देशनी स्त्रीओ सारी छे. आ प्रमाणे पूछ्या छतां केइ बोल्युं नहीं 174. तेवामां हसता मुखे सभामां रहेले माधव be sAcuM ja che, mane केरली स्त्री गमे छे.. 175 अहो? केरल देशनी स्त्रीओना गुणसमूहथी पूरित मारा हृदयमां अन्य देशनी स्त्रीओ माटे जग्या नथी. 16. शिवना त्रीजा नेत्रना अग्निथी बळी गयेलुं काम केरलदेशनी स्त्रीओनी दष्टि वडे जीवते छे एम हुं जाणुं छुं.' " 177. जे जुवान कामक्रीडाना सुखने ईच्छता होय तेमणे केरल देशनी स्त्रीओने परणवी जोईए. 178. आम तेनुं बोलवुं सांभळी तेनी पडखे रहेले कुमार चंद्रशेखर क्षणमां विचार करवा लाग्यो " 179. शुं आने मारी स्त्रीने वेग प्राप्त थये? नहींतर तेवी केरलदेशीय स्त्रीनी आ केम प्रशंसा करे ? - 180. आ गाममां मारी सी विना केई केरली नथी. ते आ दुष्टनुं शुं तलवारथी मस्तक उडावी दौं 181. कोई दिवस हुं मारी नाखीश एम विचारी चंद्रशेखर राजपुत्र उभुं थयुं अने एनी पाछळ माधव उठया. Page #431 -------------------------------------------------------------------------- ________________ . 182. माधवनी पासे जईने चंद्रशेखरनी पत्नीनी दासीए पूछयुं. हे महाभाग? मारो मालिक अहिं छे शुं ? - 183. पहेलां हतुं, अत्यारे छे के नहि तेनी मने खबर नथी. आ प्रमाणे कह्युं. छतां दासी पाछी वळी महेलमां गई 184. दूर रहेला कुमारे पण दासीनी साथे बोलता माधवने जोई पहेला विचार साचे मान्यो. - 185. कुमारे तीक्ष्ण छरी लई दोडी, माधवने हणे. प्राये विवेकरहित छे शुं करता नथी? 186. ते घातथी बेहेश थईने आळोटवा लागे. तेवा वीरथी करेला घा शुं दुख नथी आपता? आपे छे. ' 187. माधवने पिता माधवने खाटलामां नाखी घेर लई गया. वैद्यने बोलावी. घा रुझवीने सारे कर्यो. जेयुं? सीकथा अनर्थनुं मूल छे. 188. कथा अनर्थनुं कारण जाणी हे कुरुचंद्र राजा! कंजूसनी सेवानी जेम तुं तेने छेडी दे. 189 एक दिवस माधवे घरनी वात करतां स्वादिष्ट भोजननी बनेली वाते करवा मांडी. 10. ते रसोईमां शाक दाळ वगेरे में बनाव्यां छे. तेमां मोदक बहु स्वादिष्ट बन्या जे त्रण भुवनमां अमूल 191. आमां नगर शेठ माणेक vageree भात शाक आदिनुं भोजन लीधुं. जम्या बाद घणी पीडा उत्पन्न थई 12. ते पीडा बंध करवा श्रेष्ठवैद्योने तेडाव्या, तेओए पूछयुं के जेणे रसोई बनावी तेने बोलावे. 1ल्ल. ते निदानना अनुमानथी चिकित्सा करीए. ते वचन सांभळी शेठे पिताना माणसने बोलाववा मोकल्या, 14. ते रसोईने प्रकार जाणवा माटे माधवनी खबर काढी, बेला, छतां पण ते त्यां आववाने इच्छतुं नथी. 1ल्प ते नगरशेठना माणसे लाकडीओ मारीने तेने शेठनी पासेलई गया, ने तेने पूछयुं के रसोईमां राते ते शुं राख्युं हतुं. * 19. तेना भोजनथी मारा शरीरमां पीडा थाय छे. अंजलि जोडी माधवे कह्युं के अग्य कांई पकाव्युं नथी. 17. गुस्से थयेला शेठे तेने कह्युं. हे दु? तुं तारे गुन्ह छुपावे छे. मारी पीडानुं कारण तुं ज छे. 198. शेठना हुकमथी नेकरोथी पीडा पामता माधवने जोई माधवना मातापिताए शेठना पगमां पडी, माफी मागीने छेडाव्युं. tulya che. Page #432 -------------------------------------------------------------------------- ________________ 199. आवी भोजननी कथा स्वभावथी अनर्थनुं मूल छे माटे विवेकी जनेथी वेश्यानी जेम ते छोडवा लायक छे. 200. बीजे दिवसे वाचाल माधवे पोते लोके आगळ देशकथा करवा मांडी. 201. बधा देशमां मगध देश उत्तम छे. सकल ग्रहोमां जेम सूर्य श्रेष्ठ छे तेम 202. जे देशमां कमलने धारण करती पटराणी जेवी जल भरेली वावडीओ कमलोने धारण करे छे. 203. ते देशमां लकर्मयुक्त राजभवन जेवुं- आ सरोवर कमलेथी शोभे छे. तरसने दूर करवा राजभुवनमां दूध पान करे तेम लके वावडीओनां जलपान करे छे. 204. जे मगध देशमां पुण्य कमाववा लेके दरेक मार्ग पर पर बांधे छे. जेमां मुसाफरो पाणी पीने हृदयमां रहेल तृषाने दूर करे छे. 205. जयां विकस्वर विविध पुष्पोवाळा. वृक्षेथी हंमेशा बाग शेभे छे. पुप पण गंध लेथी आवता भ्रमर समूह वडे शोभे छे. भ्रमरे पण कर्णप्रिय झंकारे वडे शेभे छे. - 206. जे देशमां वाव्या वगर उगता दुर्वाघासनी जेम, महान पुरूषने खावा लायक उपजता धान्य वडे सुखी जनता खराब स्वप्ननी जेम दुकाळनुं नाम निशान जाणती नथी. 207. जे राज्य रोज यात्राळु पासेथी आत्मश्रद्धावाळा पुण्यशालीओए आपेलुं तीर्थ द्रव्यने जाणता बंने लोकना भय नहि जाणते खाय छे ते देश सौराष्ट्र बुद्धिमानेने निंदनीय छे. 208. ज्यां शत्रुंजय, गिरनार, सोमनाथ पाटण आदि तीर्थो रहेलां छे त्यां भक्ति करी पुण्य मेळवता नथी. पण यात्राळुने चरवृत्तिथी पीडा kare che, te sAcuM che. - 209. A प्रमाणे माधवे कहेलुं सांभळी पिताना देशनी निंदा करवाथी क्रोधी बनेला सुराष्ट्रना लेक वडे राजाना केटवाल पासे कही ते बंने पडखे सोटीओ वडे मरावाताने पिताए मुकाव्या ने दवाथी सारे बनाव्या. 210. हे राजन! अनर्थकारी देशकथाने दूरथी छोडी दे, कारण के मशान उपर ते कलश चढावी दुःख सर्जनारी छे जेनी प्रशंसा करवाथी निर्मलचंद्र जेवी सर्वने सुखकारी बने छे. हसतां पण करेली निंदा दुःखने विस्तार आपे छे. ( 211. श्रीपुर नगरना राजाने सिंहदत्त नामना सामंते कह्युं. हे देव निर्भय, लु चंडसेन राजा बलवान सेनायुक्त बनी तारा देशने नाश करे छे, ने किल्लामां रहेतो होवाथी पकडी शकातुं नथी. 212 राजा ते सांभळी सर्व सेना सहित देशना सीमाडे गये. ते बलवान चंडसेन रेष सहित सामे आव्या. बंदि पाठको वडे स्तुति करायेली बंने सेना लडी. पराभव पामेले चंडसेन DI सेना सहित नाशी गये. Page #433 -------------------------------------------------------------------------- ________________ 213. केटलाक बलवान हैधाओ साथे यशभंगी चंडसेन चेन पक्षीना भयथी दुर्गा पक्षी माळामां भराई जाय तेमकिलामां संताई गया. किल्लानुं रक्षण करतां छतां बलवान चंडसेनने बांधीने पाछो वळे त्यारे पितानुं नगर शून्य जोईने राजाए काईने पूछयुं. 214. ते बे हे राजन! कयांयथी आवी भयनी खबरे सांभळी के बळवान ते चंडसेन श्रीपुर राजाने जीतशे तेथी हे लेके भागी जाव. आवुं सांभळी सर्वे लेके नाशी गया. तेथी तारुं आ नगर शून्य थयुं. 215. मूल वातनी शोध करता माधवनुं आ काम छे. तेम जाणी तेनी जीभ कापवाथी ते मरी दुर्गतिमां गये. आ प्रमाणे राजाओनी कथा पण दुर्जननी मैत्री जेवी तथा नदीना कांठे रहेली छाया जेवी छे. माटे हे भव्य प्रयत्नपूर्वक ते राजकथा छेडी दे. 210. हे राजन! आ पांचे प्रमाद छेडवा पूर्वक चित्तनी शुद्धवृत्तिथी क्षमादि दशविध धर्म पालन करते मुनि बने छे अने सम्यकत्व मूल बार अणुव्रत पालन करता श्रावक... बने छे. सर्व कल्याणने हस्तगत करते आत्मा मोक्षपदने मेळवे छे. - 217. आ लेकने अर्थ सर्ग 14मां लखाई गया छे ते स्व. प. पू. A. भ. श्री विजय दशन सूरीश्वरना शिष्यरत्न पंन्यास प्रियंकर विजयजी गणिवये लख्युं छे. सुज्ञ पुरुषोए त्रुटि लागे ते शुद्ध करीने वांचवुं भणवुं. ए ज अभ्यर्थना. सर्ग 18 मो 1 शुभ ध्यानमां रहेला, विषथी विरमेला, घाति कर्मोथी रहित थयेला साधुओ जेने शुद्ध ज्ञानथी जाणे छे ते श्री शांतिनाथप्रभु वक्ता अने श्रोताओना कल्याणने करे 2. सकल परिजन सहित शांतिजिननी देशना सांभळी, जाणे अमृत कुंडमां स्नान करी कुचंद्र राजाए शांतिनाथ भगवानने नमीने विनंति करी. 3. अतिनिर्मलज्ञानी हे प्रभु! क्या कर्मथी में आ विशाल राज्य मेळव्युं. तेम भेंटणामां पांच संख्याथी अधिक कई वस्तु मळती नथी. तेनुं कारण शुं? ते जणावो. 4. ते भेट वस्तुओ स्त्रीओ vagerene roja आपुं छुं. मने भोगववानी ईच्छा छतां हुं भेगवी शक्तो नथी. बीजाने आपुं अने हुं भेगवुं नहि. तेनुं कारण पण कृपा करीने कहे. 5. शांतिजिनेश्वर बोल्या. हे राजन! सुपात्र दान वडे तमारा सहित पांच पुरूषथी मेळवेलुं आ सुकृत छे. आ पुण्य क्यां अने कई रीते मेळव्युं ते तमे सांभळो. 6. आ दक्षिण भारतमां देवनगरीसरखुं केशल देशने शोभावनार, लक्ष्मीना महेल जेवुं मोटुं श्रीपुर नामनुं प्रसिद्ध नगर हतुं. 7. आ उत्तम श्रीपुर नगरमां वणिक कुलमां जन्मेला अनुपम प्रीतिवाळा चार मित्रो रहेता हता, तेओना नामो आ प्रमाणे che. Page #434 -------------------------------------------------------------------------- ________________ 8. तेमां प्रशंसा करवा योग्य, धनाढय सुधी नामे पहेले, बीजे धनपति नामे हतुं, त्रीजे उदार विचार वाळो धनद ने छेल्ले नाम प्रमाणे गुणवाळे धनेश्वर हते. 9. 10. आ संसारमां बधी जातना सुखनी ईच्छावाळा पुरूषए घणुं द्रव्य कमाव्या सिवाय, कई दिवस मननी ईच्छाओ सिद्ध थती नथी. 11. ते चार मित्रे कथा वगेरे करतां घणुं दिवसमां एक मोटी अटवी पार उतर्या. घणुं भातुं लाव्यां छतां बीजा दिवसे सवारना नास्ता जेटलुं ज न रह्युं नहि. 12. त्यारे ते चारे मित्रोए काउसग्ग ध्याने रहेला, लेकेथी नमस्कार कराता, परस्पर विरेआधी इंद्रियोने जीतनार केई तपस्वी मुनिने जोया, 13. समता स्वरूप आ मुनिवरने कांईक आपीने पिताने जन्म सार्थक करीए. एम क्षणवार विचारी ते मनस्वीचारे भारवाहक (द्रोण) पुरूषने हितवचन कह्युं. 14 हे द्रोण! तुं आ साधु पुरूषने हमणां शेष बचेलुं डुं भातु पण आप, ते माटेना वचनथी उदार मनथी संतोषी द्रोणे तेनुं कह्युं मान्युं 15 ते चारे करतां अधिक भावथी तेज क्षणे ते ते मुनिने वहेरावी गया भवना पाप नाश थये छते अंतराय रहित मेटा भेगने आपनारुं शुभ कर्म उपार्जन कर्युं. 16. ते सुधन वगेरे चारेजणा रत्नद्वीपमां जई उचे वेपार करी, ईच्छित धन मेळवी, ते बधा पिताना श्री पुर नगरे पाछा आव्या, 17. जेम केवलज्ञान अंतमुहुर्तमां मोक्षपद आपे छे तेम, ते पांचे जणाए सुपात्र दानना प्रभावथी मेटे आनंद मेळव्युं. 18 तेओमां बीजो ne cothe banne kAMIka मायावी हता, पहेले अने त्रीजे ए बे जीव सरळ हता, तेमां द्रोण विशुद्धभावनायुक्त निर्मलबुद्धिवाळो हते. 19. तेमां पहेले द्रोण मरीने हस्तिनापुरना राजाने पुत्र तुं थये हे करूचंद्र! सुपात्र दाननुं फल त्रणे लेकना मनुष्यने आश्चर्यचक्ति करनारुं केम ना थाय? 20 तुं ज्यारे गर्भमां आव्युं त्यारे माताए स्वप्नमां मुखमां प्रवेश करते चंद्र जे. तेथी पिताए जन्म महोत्सव करी तारुं नाम कुरचंद्र स्थाप्युं. 21 कांपिल्यपुर नामना उत्तम नगरमां वणिक पुत्र सुधन मरीने धनाढय शेठना घेर पुत्रपणे नामे वसंतदेवपणे प्रसिद्ध थया. 22. धनद पितानुं आयुष्य पूर्ण करी, कृतिका नगरीमां, करेली प्रतिज्ञा पालन करवामां श्रेष्ठ श्री कामपाल नामे थये. - ra3 मायावी ते बे वणीक पुत्री मरीने अनुकमे अभिमानी मदिरा नामे थई अने बीजी सरल स्वभावी केशरा थई 24. तेमां पहेली मदिरा संखपुरीमां अने बीजी केशरा यंती नगरीमां उत्पन्न थई ए चारे बाल्यावस्था वीतावी वनपणने पाम्या. - 25. केई दिवस सुधनने जीव वसंतदेव धन मेळववा पिताने पूछी ज्यतीपुरीमां 'गे त्यां सारी रीते वेपार करतां धन मेळव्युं, Page #435 -------------------------------------------------------------------------- ________________ 26 पितानी शोभाथी नंदनवनने जीतनार एवा रतिनंदन उद्यानमां आठमना दिवसे चंद्र उत्सव जेवा माटे, निर्भयपणे स्वेच्छाथी वसंतदेव फरवा गयो ra7. त्यां आवेली केशराने जोई क्षणवारमां रागी थयो. सुख आपता वसंत देवने जोई तेणी पण रागवाळी थई. प्राणीओने प्रीति थवी ते पूर्व भवनुं कारण छे. अन्यथा तेम बने नहि, 28. पासे रहेला, अने प्रतिकारक, वणिक पुत्र प्रियंकरने पूछ्युं के आ सुंदर आकृति वाळी कन्या केनी छे! नाम शुं छे! 29. तेणे कह्युं के हे वसंत देव! जयंति देवनी बहेन पंचनंदि शेठनी पुत्री आ केशरा तुं जाण. 30. आ सांभळी वसंतदेव पिताना चित्तमां विचारवा लागे आ देवांगना सरखी दीपती कन्याने मारे कई रीते मेळववी! 31. धनाढय छतां परदेशी होवाथी माणुं कर्या छतां, एना माता पिता तथा . भाई वडे आ कन्या अपाशे नहीं. कारणके आ प्रेम ते निंदापात्र बने छे. 32. तेना भाई जयंति साथे अत्यंत प्रेम राखतां निचे मारा पर ते प्रेमवाळी थशे. जेथी मन मल्या सिवाय बधुं नकामुं छे. 33. आ वात हृदयथी विचारी, जयंतिदेवनी साथे, मित्रता करवा माटे, तेने घेर आववा जवाने प्रसंग राख्या. 34. वसंत त्रातमां जेम कल्पवृक्षने पुष्प आवे, पत्रो आवे, तेम आ वसंत देवमां मैत्री पण फलवाळी थई. 35. सजजन वसंतने आमंत्रण करी जयंतिदेव पिताना घेर लाव्यामोटा आशय वाळा, घणी उचितताने सेवनारा केई ठेकाणे शुं भूल करे छे? 36. त्यां पुष्पोथी कामदेवनी पूजा करवामां लीन बनेली केशराने जोई, वसंत संतोष पामे, कारण के स्त्रीने जेवाथी जे हर्ष थाय छे ते बीजाथी नहि. ' 37. जयंतिदेवना हाथथी पुष्पमाला ग्रहण करतां वसंत देव तरफ रागथी केशराए जोयुं. शकुन तरीके कल्याण रूपी दर्शन बन्नेने आनंदकारी थये. 38. धात्री पुत्री प्रियंकरा नामनी दासीए ते बनेना भाव जाण्या, बुद्धिमाने शुं न जाणी शके ? तेओनी बुद्धि बीजाना भावने जाणनारी होय छे. 39. सरल जयंतिए वसंतने आदर पूर्वक श्रेष्ठभकितथी जमाडी पोते कपूर पान बीडुं, चंदन तथा उत्तम वस्त्रोथी सत्कार कर्यो. 40. मधुर वाणीथी प्रियंकरा दासीए ते केशराने कह्युं, हे सखि! तुं पण वसंतदेवने ग्य सत्कार कर. पिताना भाईनी जेम तारे पण सत्कार करे जईए. 41. दर्शननी उत्कंठा, लज्जा, मद, प्रदना प्रसंग वडे व्याकुल चित्तवाली ते केशराए विश्वासी दासी प्रियंकराने कह्युं. हे सखि! तुंज एने उचित सत्कार कर. 42. त्यारबाद प्रियंकराए पिताना आंगणामां उगेला प्रियंगुवृक्षनी नवी मंजरी चूंटीने, कंकलना फले लई आ वसंतनी पासे आवी अने आदर पूर्वक बोली, Page #436 -------------------------------------------------------------------------- ________________ 43. आ मारी सखी तने वसंतदेवने तुं मारे स्वामी छे माटे जाते हाथथी हर्षथी फुले अने फले चूंटी लजजाळुं ते मारा हाथे भेट आपे छे. 44. आ वसंतदेवे केशरा पत्नीए मेकलेला होवाथी वाणीथी अवर्णनीय हर्षने पामतां, प्रियंकराना हस्त कमलथी पुष्प अने कोल फले लई लीधा. 45. ते आनंदित थयेले, तेने पितानी विंटी आपीने कह्युं ते आ पुष्पादि मेल्या ते सारुं कर्युं. फरी तेणीने कहेजे के हे मनस्विनी! मारे अनुकुल तुं हंमेशा कर. 46. आ प्रियंकरा जईने प्रसन्न थयेली तेणे कहेलुं जणाव्युं वसनदेवथी प्रशंसा पामेली केशरा मेघनी गर्जना सांभळी मयुरी जेम ते पण आनंदित बनी. 47. ते केशराए एक दिवस रात्रिना त्रीजा पहेरमां पिते महाबलवान अने हृदयमां रहेनार एवा वसंतदेव साथे महोत्सव सहित परणी. एवुं स्वप्नामां जोयुं. 48. वसंतदेवे पण ते पंचनंदि शेठनी पुत्री उत्तम गुणवाळी केशरा साथे परो . तेथी बीजे महान आनंद थयो. एवुं स्वप्न जोयुं. 49 प्रभातमां आवेलुं स्वप्न, जाणे बे निधि मल्यानी जेम तेणे प्रियंकरानी आगळ कह्युं. कारणके ते प्रियंकरा केशराना मननी जाणकार छे. माटे तेनाथी चित्त मंदिरनी जाण कारने गुप्त राखवुं एमां कांई चतुराई नथी. 50. हे मनस्विनी ! आ बधुं प्राप्त थशे. तारे फरी अहिं संशय करे नहीं, आ प्रमाणे पासे उभेले कई पुरेहित बोल्या. 51. हे सखि, आ स्वप्नथी तथा पुरोहितना वचन रूपी शास्त्र वाणीथी जनश्रुति वडे ज दी तारे संबंध वसंतदेवनी साथे थशे. एम प्रियंकराए केशराने कह्युं. पर. प्रमोद भरेला मनवाळी प्रियंकराए वसंतने ते स्वप्न कह्युं. पिताना स्वप्न सरखुं होवाथी वसंतदेवे साचुं मान्युं. 53. ईष्ट भाषिणी प्रियंकराए फरी तेने कह्युं, केशरा कन्याए जे वात मानी तेथी पितानुं लग्न संशय रहित थशे एम तुं जाण - 54. वसंत छेः हे प्रियंकरा सांभळ! जे भाग्यथी केशरानुं दर्शन थयुं तेज भाग्यथी मारो संबंध थशे. स्वीकारेलुं कार्य नीच माणस पण नाश करतो नथी. 55. आ वसंतदेवे, जयंतिनी बेन केशरानी बीजी मुति रूप रहेली प्रियंकराने पिताने विचार जणावी तेने सत्कार करी मोकली आपी. 56. केशरा कन्यानी आगळ प्रियंकराए प्रीतिवर्धक वसंतदेवने संदेशो जेम जेम कह्युं तेम तेम केशरा प्रेम रूपी समुद्रमां डुबवा लागी. 57. परस्पर संदेशा मोकलवामां उत्सुकतावाळा, प्रियंकरानी आववानी राह जोता, वधता अनुरागवाळा ते बन्नेना केटलाक दिवसे युगनी जेम पसार थया. 58. एक दिवस श्री. पंचनंदि शेठना घेर थतां वाईना नाद नगरना स्त्री जनेने उत्सवमां गावा माटे बोलावाता पिताना घेर रहेला वसंत deve sAMbhaLyA. Page #437 -------------------------------------------------------------------------- ________________ 70 59श्री कान्य कुम्भ देशना सुदत्त शेठना पुत्र वरदत्त माटे पंचनंदि शेठे केशराना सगपण माटे ईच्छा करी. माटे वाजींत्र वागे छे एम केईए कह्युं. 60. तेने मुखथी समाचार जाणी मुछित थयेले मोटा वायुथी जेम वृक्ष पडे तेम पडी गयो त्यारे केशराथी मोकलावायेली प्रियंकराए कहेल वचनोथी शांति मेळवी. 61. केशराए तेने कह्युं छे "पिताना मनमां रहेला छे स्वामीनाथ! मारा पिताए मारो विवाह अन्यजननी साथे कर्यो छे एवुं सांभळी तुं खेद न कर. 62. मारा विचारने नहिं जाणता मातापिताने केण अटकावे ? में मारी ईच्छाथी जेने पति मान्य तेज मारे स्वामी बीजे नहिं. एम जाणे. 63. हे स्वामी ? जो कमळनी सूर्यने, रात्रि चंद्रमाने, गौरी महादेवने, लक्ष्मी विष्णुने छेडी रहे ते हुं तने छोडी बीजाने परणुं. नहि ते नहिं. 64. उत्तम हृदयवाळा हे आर्यपुत्र? मारू वचन तारा हृदय कमलमां रहेवुं जोईए. हे स्वामीनाथ? भविष्य काळमां मारी प्रतिज्ञा साची केम न थाय? 65. कदाचित भाग्य विपरीत थईने तमारी साथे विवाह न करी आपे ते अग्निमां पडीने मरण पामीश." 66. प्रशस्य, सद्गुणी, वसंतदेव प्रियंकरानी वाणी सांभळी बोल्या, सत्यवाणीनी जेम जे स्वप्न जोयुं, ते निरर्थक जतुं नथी. 67. हे प्रियंकरा? आ मारी प्रतिज्ञा हमणां तुं सांभळ. जे केशराने हुं न परणुं ते मरणने शरण थईश. 68. तेनी वाणी सांभळी प्रियकंरा केशरा पासे आवी. अमृत सरखी तेनी वाणीथी सांत्वन आपी ते केशराने सुखी बन वी. 6ते बंनेने सोग कई रीते न थशे त्यारे प्रातःकालमां केशराने परणवाने वरघेडा सहित वरदत्त वगेरे आव्या. 70. ते सांभळी वसंत पिताना घरथी एकले नीकळी कई ऊद्यानमां जईने विरहथी पीडाते, आकुलचित्तवाळो चिंता करवा लाग्यो. 71. आ अग्य विवाह थये छते निश्चये केशरा मरण पामशे. कारण ke strIonA mana kaMIka apriya vastu प्राप्त थये छते प्राणेने नाश करे छे. 72. एटलामां केशरा प्रेम अवस्था पामीने मरे नहि तेटलामां तेनी पहेलां मरीने देखाडुं के मारी सरखो बीजो कोई प्रेमी नहि थाय. 73. बुद्धिमान वसंतदेव शेकथी पीडाता पिताना मनमां विचारी अशोक वृक्षनी उच्च शाखाए पिताने खेस बांधी पितानी मेळे गळे फांसे नाखे. 74. तेने जल्दी मरवा माटे करेल उद्यम जोई ते झाडीमांथी कई श्रेष्ठ पुरूष नीकळी छे, जे तमारी सरखा पुरूषोने आत्मघात न करवुं जोईए. माटे तेवुं साहस न करे. 75. पिताना हाथथी तीक्षण छरी लई गळाफांसे तरत कापी नाखी बे, हे भेळाजन! आ योग्य नथी, आत्मघातथी बीजुं कई पाप नथी. Page #438 -------------------------------------------------------------------------- ________________ 71 76. वसंतदेवे पण पुरूषने आम कह्युं. मारी सुंदर आकृतिथी तुं सुहर्ष धारण करे छे. जे पाकेला ईदवारूण फल जोईने मीठाश विना कोई आनंद पामते नथी. 77. स्त्रीने वियोग दूर करवा माटे मरण साधता मारा कंठ पाशने कापी ते हठथी अन्तराय केम कर्यो? 78. कयी स्त्रीने विरह केवी रीते थशे? एम पुछ्युं त्यारे वसंते कह्युं. तेणे जेवुं वर्णन हतुं तेवुं कही छेडी शांति पामे. 798 सुंदर बुद्धिवाळे तेनुं आवुं दुःख सांभळी ते पुरुष मधुर वाणीथी बे तुं अत्यंत दुःखी छे छतां तारे जीवनने त्याग करवो योग्य नथी. 80. हे भद्र? ईष्ट वस्तुनी सिद्धि करवाना घणा उपाय नथी शुं? तेथी शुं नकामो मरे छे. आ आपत्ति भविष्यमां दुर्गति आपशे. 81. में पण आवी दशा पामी कई रीते मारुं जीवन में बचाव्युं. पिताना ईच्छितने मेळववा जीवते माणस लाभने पामे छे. 82. हुं कृतिका नगरमां रहेनार नगरशेठ छुं. श्री कामपाल नामे छुं. पिताना शरीरनी सुंदर शेभा वडे पण कामपाल छुं काम पालथी कार्य करवामां हुं मजदुर नथी. 83. बधाए धननुं भान करे छे परंतु मनुष्यनुं नहि. एम विचारी एक दिवस - जुवान एवो हुं अर्थ मेळववा बीजा देश जवा माटे घेरथी नीकळ्या. 84. जेम हंस एक सरोवरथी बीजा सरवरे जाय तेम एक देशथी बीजा देशमां जतां, चारे बाजु मनुष्यथी भरेला, शंखनी जेवा उजजवल एवा शंखपुर नामना नगरमां गये. 85. ते शंखपुरमां उद्याननी शोभाने धारण करनार शंखपाल नामने यक्ष हते. तेनी जे पुरूषे हृदयथी पूजा करे तेने ते कल्पवृक्षनी जेम ईच्छित आपे छे. . 86. एक दिवस ते ऊद्यानमां यक्षना महोत्सवमां बधा नगरवासी लोको साथे हुं गया. त्यां आम्रवृक्षनी मध्यमां रहेली एक कन्याने में जे I. ( 87. शिवपतिनुं नाम शूली सांभळी कोधथी जुदी रहेली पार्वतीनी जेवी आ स्त्रीने जोई कामदेवतानां पांच बाण वडे मारुं मन हणायुं (कामी बन्या). - 88. सखियोथी ते मारुं नाम सांभळी स्वामीना भावने देखाडती आनंदयुक्ता तेणे सखीना हाथे कपुर सहित पान बीडाने अपाव्युं. 89. तेने पोताना हाथे ग्रहण करतां मनमां आ विचार आव्यो के मारे पण कांई आपवुं जोईए. नहिं ते कंजुसपणुं मारुं प्रसिद्ध थशे. 90. लेढानी सांकळे तेडी फरते, जाणे साक्षात यमना वाहनने भ्रम देखाडत मद झरते केई हाथी खीलाने उखेडी ते उद्यानमां आव्युं. - 91. महावतरहित स्वछंदचारी हाथीने आम्रकुंजमां देखी आने सकल परिवार नाशी गयो. Page #439 -------------------------------------------------------------------------- ________________ 72 2. तेम हाथी आवतां भयवाळी बनी गई. राहनी आगळ जेम चंद्रकला लीन थाय. 3. निर्भय ते हाथी जेम सूंढथी कमलने खेंचे छे. तेम कन्याने खेंचे छे तेटलामां जाडी लाकडी तेनापूछडाना मूलना भागमां में मारी. 94. ते रेषयुक्त हाथी कन्याने छेडी बलना अभिमानथी मारी तरफ वळे. हाथीने छेतरी-कन्याने लई बीजे गये. 5. पितानी कांतिथी त्रणे लेकनी स्त्रीओने जीतनारी तेने एकान्तमां मुकी. परंतु एकान्तमां रहेवामां असमर्थ तेनुं हृदय मारी साथे चाली आव्युं. 6. हाथी गया पछी ते कन्याने परिवार त्यां आव्युं ते सारी बुद्धिवाळी मदिरा प्राणनुं रक्षण करनार मारी वारंवार हर्षथी प्रशंसा करवा लागी. 97. मंदगामिनी ते मदिरा सखीओ सहित फरी ते आंबा नीचे आवी. त्यां हाथीना सूंढथी छोडाता घणा जलबिंदुओ पवन प्रेरित थईने आव्या. 98. त्यार पछी तेनी सखीओ सहित भय भरेली चारे दिशामां जती रही. ते कर्यो ठेकाणे गई तेनी चारे बाजु सारी रीते में शेध करी. 99 बने आंखना तापने शमावनारी कपूरखंड जेवी गेर वर्णवाळी ते मदिरा मारा वडे जेवाई नहि. हे मित्र? कठीण हृदय वाळे हुं कामपाल जीवुं छुं. ते मलशे एवी बेटी आशावडे अटकयुं छे मरण जेनुं ए हुं अति निष्फर थईने जीवुं छुं. 100. त्यारथी मांडी पृथ्वीमां फरते, मदिराना रूपमां उन्मत्त बनेले हुं सुंदर उपाय रहित अहिं आव्यो छुं ते हे मित्र, मारी जेम तुं धीरज धारण कर. 101. हे मित्र स्त्रीने मेळाप करवामां हमणां कांई सुखपूर्वक उपाय रहेले छे दुखी छतां तने हितदायक कहुं छुं, तुं फेगट न मर? - 102. काले विवाह थशे, ते एकली रतिसहित कामदेवनी पूजा करशे. आ विधि घणी सारी छे. आथी आने लेप न थाय. - 103. तेनी पहेलां ज कई देखे नहि तेम, संध्याकाले सावधान थई सिद्धिने आपनार कल्पवृक्ष जेवा कामना मदिरमां पराक्रमशाली आपणे बने छुपी रीते रहीए. 104. हे मित्र? ते मंदिरमां केशराना प्रवेश वखते केशराना वेशने पहेरी हुं तेना घरमां रही तेन कुलने चेनचाळथी मोह पमाडीश, 105. हुं केशराना घरना मार्गमां जतां छतां हे मित्र गृध्र जेम मांसना टुकडाने उपाडे तेम, तेणीने उपाडीने नगर मध्यमां लावीने तुं ईचछित करजे.. 106. आवी अमृत सरखी वाणीथी सींचायेले ते वसंत शांत thaIne mitrane be. he mitra आमां मारुं कल्याण थशे अने तुं उग्र दुःखमां आवी पडीश एम मने लागे छे. 107. नजीकमां रहेली कई ब्राह्मणी स्त्री डेशीनी छीक सांभळीने वसंतने कामपाले कह्युं. हे मित्र! आ छींक शुभ होवाथी मने थोडुं पण दुःख थशे नहि. 108. परंतु तारा हितमां रंगायेल होवाथी मारोपण नककी उदय थशे. शुं शास्त्रमां सांभळ्युं नथी? पपकारी मनुष्यने sukha ne yaza bane male che. Page #440 -------------------------------------------------------------------------- ________________ 93 109 te samaye कोई वृद्ध पंडित ब्राह्मण कोईना आगळ आम कहेतुं हतुं के तमारुं बन्नेनुं कार्य सिद्ध थशे. एमां कांई संशय करे नहीं. 110 कामपालनी वात सांभळी पिताना वच्चे शकुन गांठ बांधी वसतदेव मित्र साथे हर्षित थईने घेर आव्या. 111. स्नानादि विधि करी सायंकाले कामदेवना मंदिरमां गया ने कामदेवनी मूर्ति पाछळ बे जण संताईने बेठा. 112. मंगल वाजिंत्रो वागता सांभळी, पृथ्वी परनी उर्वशी जेवी शोभा वाळी केशरा आवी रही छे. एम मनमां बन्नेए निश्चय कर्यो. 113. प्रिय पतिने संगम करनार मंत्रनो जाप करती अनंगमंदिरना द्वारमां ते कन्याए प्रवेश कर्यो. 114. उंचा विमानमांथी देवी उतरे तेम पालखीथी उतरी कामदेवनी पूजा करवा माटे, ते तेजस्वी कन्याए प्रियंकराना हाथथी पुष्प लीधा, 115 सखि रहित एकली कामदेवना मंदिरमां गई. संशय रहित थईने केशराए पिताना हाथे मंदिरना द्वार बंध करी दीधां. ए कल्प छे. 116. कामदेवने उद्देशी भूमि पर नैवेद्य पुष्प वडे अध्य आपीने पृथ्वी पर नमी. विरहथी पीडाती केशरा अंजलि जोडी स्तुति करे छे. 117. ईद्रोने पण आज्ञा करनार अत्यंत बलवान, असुर ईन्द्रोथी पूजित, लक्ष्मीना मनोरूपी कमलने खीलवामां सूर्य सरखा, हे कामदेव तमे ज्यवंता वते. 118. सहेलाईथी पुष्पादि पांच बाण वडे जगतने जीतनार हे देव! आवुं पराकम तमारामां ज छे बीजे नथी, एवा तमे देखाव छे. 119, प्रशंसनीय अद्भुत पराक्रम वीर्य छे जेनुं एवाहे अतंगदेव! ब्रह्मा विष्णु महेश ए त्रिपुट पण तारुं शासन त्यागवा समर्थ नथी. एनाथी बीजा क्या प्रतापनुं वर्णनं करूं. 120. पिताना स्वरूपने पुत्री खरेखर जाणे छे. एमां कोई संशय नथी. मारा मनना जाणकार हे कामदेव! अनिष्टपति साथे मने मेळ न कराव.' 121. बधाओनी ईरछाओ तुं पूर्ण करे छे. आवी जेनी त्रणेलेकमां प्रसिद्धि छे. एवा तमे मारे पति नथी आपता तेमां मारुं भाग्य ज निंदा लायक छे शुं? - 122. हे कामदेव, जे आ जन्ममां मारो पति वसंतदेव नहि मले ते बीजा जन्ममां आज स्वामी मने आपजे. बीजाने हुं ईच्छती नथी. 123. आम बेली शीव्र तेरणे टल्ले) पाशे बांधी गळामां बांधवा माटे ईच्छा करी. तेटलामां तेनी आगळ वसंतदेव प्रगट थयो. 124. हे प्रिये, तुं साहस न कर. आम कही ते पाशने वसंते खोली नाखे, मारे पति एकदम अहिं कयांथी आव्या ते आश्चर्य अनुभववा लागी. - 125 सजजन वसंते कह्युं, हे स्त्री ! जीवते हुं तारे स्वामी छुं. आ जेना माटे ते - साहस कर्युं ते तेनाथी बीजुं शुं दुष्कर che. 10 Page #441 -------------------------------------------------------------------------- ________________ 74 12. A मित्रना विचारथी पहेलां प्रवेश करीने कामनी आतुरताथी तने हरण करवानी ईच्छाथी अहिं रहेलुं छुं. मारी साथे तमारे संपूर्ण वेष आभूषण आदि मारा मित्रने आपी दे. जेथी तारो वेश पहेरी तारा पिताने घेर जईने रहे. 127. हे कमलांगी, तारो वेष पहेरी तारा घेर गये छते रातमां बने जण अहींथी नीकळी, ईच्छा प्रमाणे कई नगरमां जईशु. आ सांभळी कामपालने पिताने वेष आपे अने कामदेवनी मुर्ति पाछळ केशरा साथे खुशी थईने वसंत रह्यो. 128. सुगंधी पुष्प वडे कामदेवनी पूजा करी ओढणीमां मुख छूपावीने सुंदर गति वाळे केशराना वस्त्र आभूषण धारण करनार ते सुंदर कामपाल जल्दी द्वार उघाडी बहार आवी सखीए हाथ अपायेले मनुष्योथी उपाडाती पालखीमां बेठे. 129 पालखी उपाडनार पुरुष वडे लई जवाती पालखी पंचनंदि शेठना घेर आवी. जल्दी प्रियंकरा सखीथी पालखीथी उतारी सेनाना आसन पर बेठी. हे केशरा? स्वामिना माटे कामदेवने मंत्र याद करती बेस. केमके जीने मंत्रथी इच्छित अर्थ सिद्ध थाय छे. 13तेना कह्या बाद ते चाली गई. काम एग्य करी मंत्र स्मरण कह्युं. त्यां पण तेनी स्त्री मदिरा केशराना मामानी पुत्री उत्सवमां लावेली शंखपुरथी जदी अहिं आवी. 131 मदिरा तेनी आगळ बेसीने उन्हा उन्डा श्वासोश्वास लेती ते बोली हे केशरा? भाग्याधीन कार्यमां तुं kheda kema kare che! he priya सखी! पुण्यवान कुलवान तारो पति छे. पिताना नगरमां गयेली सुख संपत्ति आपनार मारी सखीओ वडे सांभळ्युं छे. 132. हे सखी, तने आश्वासन आपवाने माटे कहुं छुं के प्रियना वियोगथी घणुं दुख में भगव्युं. हे सखी ज्यारे विधि वकता सेवे छे त्यारे अक मंगल करे छे. अने अनुकुल होय छे त्यारे ईच्छित आपे छे. 133. हे सखी, वर्णववा ग्य तुं धन्या छे. पिताना पतिनी साथे. बालवा चालवाथी, जेवाथी अत्यंत सुख मेळव्युं अने मारुं अति दुःखथी भरेलुं वृत्तांत सांभळ. एक दिवस श्री शंख यक्षना उत्सवमां सखिओ साथे हुं गई हती. 134. त्यां एकान्तमां अशोक वृक्षनां पांदडां चुंटतां ते वृक्षना मूलमां आकृतिथी कामदेव जेवा युवान पुरुषने में जोये, हे सखी? रागवाळा मनथी में तेने तांबुल मोकलाव्युं, तेथी ते दयानिधिए मेदोन्मत्त हाथीथी मारुं रक्षण कर्युं. 135. ते मन्मत्त हाथीथी भय पामेली वारंवार ते पुरूषने जोती हुं सखीओ साथे चाली गई, पण पछी ते युवान पुरूषने कयांय न जेवाथी खंभमां बांधेली हाथीण जेवी वळी गाढ पांजरामां पुरायेली दुःखी मेना जेवी घणुं दुःखथी हुं जीवुं छुं. 136. हे प्रियसखि केशरा? स्वप्न शिवाय तेने हुं क्यांय देखाती नथी, भाग्य प्रसन्न थशे त्यारे ज ते देखाशे. दुःख हळवुं करवा हे केशरा! तारी आगळ आ में कह्युं. जेवी रीते दुःखी दुःखने ओळखे छे तेवी रीते सुखी दुःखने ओळखते नथी. 137. हे सखि! तेथी खेद छेड, मनने प्रसन्न करनार जैने धारण कर. पूजायेली आ विधि तने सुख आपशे. मंत्रादि अनुष्ठान करेलां कदि नकामां जतां नथी. Page #442 -------------------------------------------------------------------------- ________________ 75 138. ते कामपाले साडी दूर खसेडी प्रगट थई तेने कह्युं हे रंगभरेली मदिरा? जेने तुं हंमेशां ईरछे छे ते पहेलां जोयेले तारो स्वामी हुं छुं. 139, हे वहाली ! हमणां लग्न मुहर्त नजीक छे. जे द्वारथी जल्दी नीकळी जवाय ते द्वार बताव, तेणे पाछळने वनमां जवाने रस्ते तेने देखाशे अने तेज रस्ते कामातुर ते कामपाल मदिरानी साथे गये. 140. आ हस्तिनापुरमां प्रथमथी आवेल वसंतदेवने मली स्त्री सहित कामपाल घणे खुश थये. हे कुरुचंद? पूर्वजन्मना प्रेमथी आ बन्ने उपहार तरीके पांच वस्तु आपे छे. तारी आगळ बेठेला ए चारने तुं ओळख. 141. हे राजा अत्यंत नजीक रहेला वसंत आदि चार साथे आज तमे अत्यारे भोगववाने समर्थ छो. पुण्य करवामां हेतुविना सहाय करनार आ चारने सत्कार कर्या विना ते आटला कालसुधी कंई पण भोगव्युं नहि. 142. आ प्रमाणे देशना सांभळी ते पांच जणाने पूर्वभवनुं ज्ञान थयुं. स्थिर प्रेममां निमित्तभूत पूर्वजन्मनी मित्रता बतावनार कल्याणकारी प्रभु शांतिनाथने नमस्कार करी सुखने ईच्छते कुरुचंद्र राजा पण पूर्व प्रेमथी चारेयने भाईनी जेम ईच्छते पिताने घेर लई गये ' 143. आने अर्थ पूर्वनी जेम जाणवे, आ अढारमा सगने अर्थ आ म. श्री विज्यदनसूरीश्वरना शिष्यरत्न पंन्यास प्रियंकर विज्यजी गणिव लखे छे. सर्ग 19 1. जेओ पृथ्वी पर विचरतां अने देशना देतां चारे तरफ सवास योजना मारि दुष्काळ तथा रोगो शांत थाय छे एवा शांतिनाथ प्रभु तमारा अत्यंत कल्याण माटे थाव. 2. तत्ववृत्ति वडे निमल अने समता युक्त प्रभु नगरजन जेवा ग्रामीण जनना चित्तमां आपता हता. 3. काम क्रोधादि कषाय रूपी अग्निवडे संतप्त थयेला विश्वरूपी बगीचाने देशनारूपी जलतरंगवडे पूर्णपणे सिंचता, स्वच्छजलवाळा वादळ जेवा आश्रव निरोध चारित्र वाळा प्रभु विचर्या. 4. जगतमां व्यापेला महाकारने वाणीरूपी किरणो वडे नाश करीने भव्यजीव रूपी कमलेने विकाश करता, केकपक्षी जेवा लेकेना मिथ्याज्ञानजनित दुःखने भेदता सूर्य जेवा प्रभु विचर्या. 5. मस्तक उपर आकाशमां गेळ त्रणनिमल छत्ररत्नना बहाने पूर्वथी आराधेली " ज्ञान दर्शन चारित्र रूप आत्मिक रत्नत्रयीने धारण करता, कृतज्ञताने प्रगट करता प्रभु विश्वमां विचर्या. Page #443 -------------------------------------------------------------------------- ________________ 76 6. उच्छखल तथा वधता वयवाळा एवा प्रचंड मोहथी ज्ञानहीन होवाथी त्रास पामेला शिष्यवर्गोने सम्यकत्वनी प्राप्ति माटे "तमे डरे नहि मारी पासे आवो तमने सम्यक्त्वनी प्राप्ति थशे." आ विचारथी जाणे उर्ध्व ध्वजाओ फरके छे. 7. पितानी प्राचीन शोभावडे अति प्रगट काति छे जेनी एवा सुवर्ण कमलने चरण कमलेनी नीचे राखता, सर्वोत्कृष्ट निस्पृहपणाने जणावता मे क्षने मेळववामां एक्तान बनेला, 8. वळी एक हजार आरा धारण करता, शोभता, देदीप्यमान विश्वना महाना कारने नाश करता धर्मचक वडे सूर्यने जीतता विचर्या. - 9. ईन्द्राणीओए हर्षथी नाखेली धाणी जेवी कान्तिवाळा, जबूद्वीपना चंद्रनी स्नाने जीतनार एवा बे चामर वडे विंझाता प्रभु विचर्या. 10. सारा रागवाळा, गांधर्वो वडे गवातां, शुद्ध श्रद्धावाळा चारणेथी स्तुति करता, आकाशमां रहेला खेचर अने खेचरी वडे अंगुलिओवडे देखाडायेला प्रभु. 11. पाप व्यापारना सर्वथी अने देशथी त्यागने देखाडता, आकाश मार्गमां देव दुभिना नाद पूर्वक सर्व ठेकाणे धर्म स्थापन करता प्रभु. 12, कुकथी बळेला भव्यजीवरूपी क्षेत्रमां सज्ञानरूपी हळवडे खेडीने स्वच्छ भावना रूपी जलवडे सिंचीने सम्यकत्व रूपी बीजने वावता ज्ञानगुरु विचर्या. 13. सामे आवता पक्षिओ जमणी प्रदक्षिणा देता अने तेना मनमां नम्रता उपजावता, कांटा जेवा मिथ्याष्टिएने नीचा नमावता प्रभु 14. सम्यक्त्वयुक्त श्रावकसमूह जेवा रस्तामां उगेला वृक्षोने नीचा नमावता, अरि हंत प्रभु प्रतिहार्य युक्त सौराष्ट्र देशमां विचर्या 3 थी 14. 15. सौराष्ट्र देशमां उनाळामां चालता रेंटना अवाजने जात्राळु सांभळी प्रथम श्रम दूर करे छे पछी ठंडुं जल पीने खुश थाय छे. 16. बीजना चंद्रने देखी समुद्रमां भरती उत्पन्न थाय che. ema joIne पुत्रमां असाधारण प्रेम करतां त्यांना लेके शीख्या. 17. समीपमां रहेला समुद्रनी सेवाथी लेके गंभीरताथी लक्ष्मीवाळा बन्या. कारण के सेवेला महापुरूषथी शुं प्राप्त थतुं नथी? 18. जलयंत्र स्वामिना उपदेशथी उचित सत्कार करवामां कुशळ त्यांना लोको आवेला मुसाफरोने कुशल प्रश्न पूछे छे. 19. सजजन पुरूषे दुधपीने, माधवी तथा खजुरोनां फले खाईने तथा नागर वेलना पान खाईने मस्तक डोलावता देवनी स्तुति करे छे. 20. जे देशमां नाळियेर जेवडा, मधुरतामां साकरना खंड जेवा तथा राजाओने खावालायक आम्रफलने जोई केने आश्चर्य ना थाय. ! 21. जे देशमां देवाधिदेव राषभदेव, सोमनाथ पाटणमां रहेल चंद्रप्रभस्वामी अने गिरनारमां नेमिनाथ स्वामीनी जात्रा करतां लोको पोताना जन्मने सफल माने che. Page #444 -------------------------------------------------------------------------- ________________ 77 22. शुं आ देशमां रत्नोनी तथा वस्त्रोनी खाण छे! जे ना होय ते सुंदर वस्त्रो अने रत्न क्यांथी मळे ! एम यात्रिको विचारे छे. 23. सुंदर वस्त्रो, देव योग्य भोजन, सूर्यना रथमां रहेला घडा जेवा घडाओ तथा लक्ष्मीना रूप जेवी स्त्रीओने जोई पंडितए एने पुन्यनुं ज फल कह्युं छे. ra4. जे देशमां मार शब्द कामदेवमां तथा दारा शब्द स्त्रीओमां तथा काल शब्द काळा वर्णमां वापरे छे. बीजो अर्थ कई जाणतुं नथी. 25. पुण्यरूपी कमलेने विकसाववामां सूर्य जेवा, उत्तम सुवर्णनी कायावाळा वीतराग प्रभु श्री शांतिनाथ स्वामी शत्रुंजय पर्वत पर चड्या. 26. जे पर्वत उपर तेल विना औषधिओ रात्रिमां प्रकाश करती हती ते सीमाडाना लोकोने आश्चर्य पमाडती दीवाळी पर्वनी याद आपे छे. ra7. वादळोनी पंक्ति आकाशमां आलंबन विना पवन वडे गति करीने आवे छे. अने पवन रहित शिखर उपर रहे छे. तेम ज आ प्रदेशमां मिथ्याज्ञानना नाशथी शीव्र मोक्ष मेळवे छे. - 28. लालवणुं वाळी गेरेयक धातु बतावीने जे पर्वत जात्रीओने उपदेश आपे छे. के अहीं घणुं भव्य राग-मोह छेडीने आत्मनिष्ठ बनी मेक्षे गया छे. 29. आ पर्वत उपर झरणाथी उठेला जल कणियाने शरदचंद्रनी चांदनीथी बनेला मिती ना होय एम मानीने भेळी खेचरीओ हाथथी ग्रहण करती पिताना पति वडे काई I 30. सर्व लक्ष्मीना निवास रूप, केवलज्ञानथी शोभता, देवेन्द्रो वडे सेवाता, पितानी ईच्छाथी शांतिनाथ प्रभु ज्यारे शत्रुंज्य पर्वत पर आव्या त्यारे ईन्द्रादिथी युक्त जन्म कल्याणकना आश्रयभूत मेरुपर्वतने आ पर्वत हस्यो. 31. देए पूर्व प्रमाणे अशोकवृक्षादि युक्त रचेल समवसरणमां बेसीने प्रभुए अमृतसरखी देशनाथी समस्त छने अभयदानने उपदेश आप्या. '' 32. देशना पूर्ण थया बाद, प्रभुने हाथ जोडी ईन्द्र कह्युं के हे स्वामी ! मारा पर अनुग्रह करी मारी आगळ आ शत्रुंजय तीर्थनुं माहास्य आप जणावो. - 33. त्यारे शांतिनाथ प्रभुए आ पर्वतनुं माहास्य कहेवा मांडयुं. हे शक! अष्टापद पर्वत करतां पण श्रेष्ठ अने प्रथम तीर्थ तरी - 34. हे ईद्र ! रूषभदेव भगवंते मेहरूपी हाथीओने नाश करवामां सिंह जेवा पुंडरीक मुनिने उद्देशीने आ सिद्धक्षेत्र छे. एम उपदेर्युं हतुं. 35. पंडिते आ पर्वतनां त्रण नामो कहे छे. तेमां प्रथम "शत्रुंजय नाम छे. कारणके संसार समुद्रमां भमणनुं कारण क्रोध छे. ते क्रोध रूपी शत्रुने नाश करते हेवाथी आ पर्वत शत्रुज्य नामथी प्रख्यात छे. 36. केवली अरिहंतेए कह्युं छे के पापना नाशकारक तथा आत्माने विमल बनावते होवाथी आनुं बीजुं नाम विमलाचल छे. अहिं पुंडरीक गणधर मेक्षे गया हता तेथी आ पर्वतनुं नाम पुंडरीक giri che. Page #445 -------------------------------------------------------------------------- ________________ 78 36. bhavya जीवोना तापने नाश करवामां कमल सरखा, तथा पुंडरीक मुनिने अनुसरता कर मुनि अहीं सिद्ध थया. तेथी आ पर्वतनुं नाम सिद्धक्षेत्र छे. 38. प्रथम तीर्थंकरना मुखकमलथी आ पर्वतने अद्भुत प्रभाव सांभळी, भरत चक्रवतीए अहिं आवी उत्तम रत्नना दहेरासरमां पिता पुत्रनी (श्री रूषभदेवस्वामी तथा पुंडरीक गणधरनी) मूर्ति पधरावी. 3बोल्या के मारी पहेलां पंदर तीर्थंकरे आ गिरि उपर आव्या हता अने हवे पछी श्री नेमिनाथने छोडीने सात तीर्थकरो आ पर्वत उपर आवशे अने आ गिरिनी स्पर्शन करशे. 40. आ पर्वतना उच्च प्रभावने हुं कहुं छुं. श्री राषभदेव भगवानना पुत्रपौत्रो बधाए आ पर्वत उपर चढीने लेकमां उत्तम स्थान सिद्धशिलाने मेळव्युं छे. 41. संसार समुद्रमां डूबता लोकोने तारवा माटे केड बाधी रहेलुं, दुर्जय, अभिमानी मेहराजाना क्रोधादि सैन्यने पोतानी शक्तिथी रोकवा आ तीर्थ समर्थ छे. 42. साचे साची प्रभुनी वाणी सांभळी ईन्द्र शांति जीनेश्वरने भक्ति पूर्वक नम्यो, पछी स्वाधीन भावाळा, देवाधिदेव देवजींदामां विश्रांति लेवा पधार्या. 43. रात्रिए मनुष्यो गये छते श्री रूषभदेवनी मूर्ति आगळ सुरेन्द्र अप्सराओमां श्रेष्ठ एवी रंभा सहित संगीत शरू कर्युं 44. चारे प्रकारे प्रसिद्ध ततादि वाजींत्रो वागतां छतां गानार, वगाडनार अने जेनारना भाव शुद्धिथी चारे गतिनां दुःख नाश थयां 45 भादरवा मासनी मेघगर्जनाने जीतनारा, चार प्रकारना वाजिंत्रनां तथा गायके ना शब्दो सांभळी, त्यां रहेला शब्द, रूप, रस गंध स्पर्श ए पांचे प्रत्यक्ष विषये ईष्य आववाथी चाल्या गया. 46. ज्यां प्रतिमा रूपे साक्षात रूषभदेव कष्टा छे, ज्यां संगीत रत्नने आरंभ करनार शक छे, ज्यां देवीमां वर्णनीय नर्तकी रंभा छे ते संगीत शुं लकत्तर न थाय? थाय ज. 47. तीर्थकर श्री आदिनाथनी आगळ सुंदर नाच करती रंभा, हाथ अने पग देखाडती शोभती हती. कारणके, प्रभु सामुद्रिक शास्त्रना पारंगत छे. 48. कोई देवी मारा वंशनी ख्याति नहि थाय, एम चित्तमां धारी ईद्रनी आगळ वांसळी नामनुं वाजित्र वगाडवा लागी 49. दर वाजिंत्रना शब्दो प्रमाणे पगना ठेकाथी आ पुंडरीक गिरि कंपायमान थशे. एम मनमां विचारी धीरे धीरे रंभा लीला पूर्वक नृत्य करे छे. 50. पिताना स्तन करतां आ वीणानुं तुंबडुं मेटुं छे के सरखुं छे. ते जाणवा कई तुंबडाने हदय आगळ थापी वीणा वगाडवा लागी. 51. शकनी आज्ञाथी भावना भावता केटलाक देवोए गीत गाया. ते गीत सांभळी वर्गना अमृत करतां अधिक मानवा लाग्या. Page #446 -------------------------------------------------------------------------- ________________ पर. पितानी भक्तिने संगीत द्वारा नेता छे अनेक अभिनयवाळुं उत्तम रंभानुं नृत्य जोतां पिताना सहस्त्र नेत्रने तथा ऐश्वर्यने सफल मान्यां 53. त्यां एकाग्र चित्त पूर्वक नृत्यने जोतां निरंतर देए पोताना निनिमेषपणानी प्रशंसा करी जेथी पूर्वभवमां मारे विद्ध न हतुं एम मान्युं. 54. रंभाने नाच जोई हर्षित थईने दानशींड I कांई आप्युं नहिं. कारणके भावथी नाच करवानुं फल देवाधिदेव ज आपवा समर्थ छे बीजुं कई नहि. 55. तीर्थंकरनी आगळ सौथी श्रेष्ठ गांधर्वो गाता छतां रंभाना नृत्यमां दतचित्त बनेला देवे जाणे मंत्रथी तंभित थयेला ना होय अथवा ध्यानस्थ किंवा चित्रित न होय एवा विचारे कोने आव्या नही ! 56. रंभा नाचवा तैयार थई त्यारे देवाए प्रथम मृदंग वगाडे एटला माटे लेकमां नुत्यमां, उत्सवमां शरूमां मृदंग वगाडवानी प्रवृत्ति छे. - 57. स्वर्गना भेगमां आसक्त बनीने अहिं नहीं आवेला देवने बोलाववा mATe dee भेरी वगाडी. - 58. त्यां I स्थिर चक्षु राखीने ते विविध प्रकारनुं नृत्य जोयुं अने तेने जोवाने सूर्य पूर्वाचल पर्वत उपर चढये, - 59 ईद्र प्रातः कालमां आदीश्वरने वंदन करी विचरता सलमा शांतिजिनने नमस्कार करी, देव सहित पिताना सौधर्म विमानमां प्राप्त थये. 60. कामदेवने जीतनारा, आज्ञामां प्रधान, भगवान शांति जिनना उत्कृष्ट बासठ हजार साधुओ थया 61. उग्रचारित्र पालन करनारी शांति जिननी साध्वीओनी उत्कृष्ट संख्या एकसठ हजार छसेनी थई. - 62. ज्ञानमां प्रधान चौद पूर्वीए आठसो थया अने अवधिज्ञानीओनी उत्कृष्ट संख्या त्रण हजार मुनिओनी हती. चोथुं मनपर्याय ज्ञान तेनाथी सहित चार हजार उत्कृष्ट भगवाननी पर्षदा हती. 63. शांति जनने उत्कृष्ट चार हजार अने उपर त्रण केवलज्ञानी हता. समकित धारी अने वैक्रिय लब्धिवाळा छ हजार मुनिओनी उत्कृष्टी संख्या थई. " 64. शांतिनाथ भगवाने देवेने पण वादमां जीतनार बेहजार अने चार वादिओनी उत्कृष्टी संपदा थई. जैन धर्मना ज्ञाता श्रावकनी उत्कृष्ट संपदा बेलाख अने नेवु. हजारनी थई 65. शांतिजिननी त्रण लाख अने त्राणुडजार श्राविकानी उत्कृष्टी संख्या थई 1 लाखवर्षना आयुष्यवाळा भगवान आ पृथ्वीने चरण कमलेथी पावन करतां विचर्या. - 66. शांतिजिनेश्वर साधुपणामां पच्चीस हजारवर्ष विचरी भव्यजीवोना पापने नाश करता, धर्म देशना आपता, पिताने निर्वाण काल जाणुं नवसो उत्तम साधुओ साथे समेत Page #447 -------------------------------------------------------------------------- ________________ शिखर नामना पर्वत उपर चढी अणसण आदरीने रह्या शोकातुर चित्तथी नजीकना राजाओ त्यां आव्या, - 67. जे जगतमां त्रीश अतिशय वाळा छे तेवा, केवली, तीर्थंकरनां आयुष्य पण स्थिर होतां नथी ते आपणुं आयुष्य कयांथी स्थिर थाय! ईद्रना सिहासने कंपवा लाग्या अवधिज्ञानथी जाणी, देवे सहित इंद्र जलदी समेत शिखर पर्वत उपर आव्यो. 68. जे प्रभुनी करडे देए अनिमेषपणे सेवा करी अने मनुष्यए प्रभुनी सेवा अनिमेषभावे करी, स्वभाविकभेदभावरहित सेवाता प्रभु अनिमेषपणाने प्राप्त थया (निर्वाण पाम्या.) 69. एक मासनुं अणुसण पुरूं थतां, जेठ मासनी वद तेरसना दिवसे, भरण नक्षत्रमां चंद्रने योग प्राप्त थये छते नित्यानंदमय श्री शांतिजिनेवर मोक्ष सुखने पाम्या. 70. शांतिनाथ प्रभुए बादर काय गवडे बादरवा)ओग, तथा बांदरमने योग रोक्यो ने सूक्ष्म कायागवडे. बादर काया वेगने रोकी जलदी सूफमवचनग अने सूम मनेगने रोको. पछी त्रीजा सूक्ष्मक्रिया नामना ध्यानथी सूक्ष्म कायागने रोध, तरतज चोथा नष्टक्रिया ध्यानथी अप्रतिपाति शुकल ध्यानमां वर्तवा लाग्या. 71. पांच हुस्वाक्षर (34) बोलवा मात्रमां अघाती, शेषचार कर्मोनी प्रकृतिने क्षयकरी, चौदमे गुणठाणे अगी बन्या. साथे पकृतिथी सरल स्वभावी, क्षीणमेहवाळा मुनिओ पण अनंत चतुष्कने वर्या अने प्रभु सिद्धशिलामां गया. लेपरहित तुंबडीनी जेम लोकेना अग्रभागे एक समयमां जईने रह्या. अर्थात सर्वकम रहित मोक्षे गया, 72. आ संसारमां मनुष्यभवमां जीवने तुच्छ, क्षण भंगुर, विनाशकारी, उदारमनथी जे कांई सुख आप्युं ते माटे अनंतसुख, शाश्वतने अविनाशी रूप प्रभु शांतिनाथ अनंत सुखने पाम्या, तेज समये नरकमां रहेला नारको पण सुखी थया, 73. महानंद (मोक्ष) नामना नगरमां शांति जीनेश्वर गये छते, ईद्र शेकाकुल बन्य, अने बोल्यो के हे तीर्थेश्वर! दुःखरूपी मगरमचोथी भरेला आ संसार समुद्रमां पडता जेनुं तमारा विना बीज केण रक्षण करशे? . 74. आ जगतमां केईक पुत्रविनाना, केई राजसन्मान विनाना, केई असाध्यव्याधिवाळा, तेम दारिद्रयरूपी दावानलेनी नानी मोटी सेंकडो जवालाओथी बळता, वळी ज्यां संतोष रूपीजलनी कुवा रहित, वळी कामनी तृष्णरूपी लालचोथी सळगता आ संसार अरण्यने मेघनी सरखा, आपना विना, केण बुझवी शकशे? 76. चंद्र विना रात, दीवा विना घर, कमलविना तळाव सूर्यविना दिवस, नीतिविनानेराजा, विवेक विनानुं दान जेम शोभतुं नथी. तेम आपना विना हे प्रभु! आ लेक शेभत नथी, 77. आ प्रमाणे प्रभुनी स्तुतिरूप विलाप करता अने पिताना आत्मामां समता धारण करता ईंद्र शोकाकुल देवने उपदेशी शांत बनाव्या, आभिगिक दे वडे नंदन वनमांथी दिव्यकाष्ट मंगावी पूर्व दिशामां गोळाकार चिता रचावी. Page #448 -------------------------------------------------------------------------- ________________ 78. ईफवाकु वंशमां उत्पन्न थयेला मुनिओना देह माटे ईंद्रना हुकमथी देवोए दक्षिण दिशामां चार खुण वाळी चिता बनावी तथा अन्य वंशमां जन्मेला मेक्ष पामेला मुनिओ माटे बीजा देवोए पश्चिम दिशामां तेज प्रमाणे चिता बनावी. स्वामिना हुकमथी सेवके शुं शुं नथी करता? 79 प्रभुना शरीरने क्षीर समुद्रना निर्मल जलवडे स्नान करावी, चंदनथी विलेपन करी, चंद्रकिरणना जेवा उजवल देवदूष्य वस्त्रो पहेरावी पुष्पोथी पूजा करी. तेवी ja rIte dee बीजा मुनिओना देहनी पूजा आदि करी जल्दी शिबिकामां पधराव्या, " 80. बेदपूर्वक इंद्र शिबिकाने पिताना मस्तके उपाडी चा, बीजा हजारे दे बीजी बे शिबिकाने उपाडीने चाल्या ( 81. ईंद्राणी तथा रंभा वगेरे देवीओ उंचास्वरथी गाती अने रासडा लेती चालवा लागी. प्रभुनी आगळ संगीत करता गांधर्व दे चाल्या. केईके देव दिव्य वरनी वृष्टि करवा लाग्या. हजारे देवनी पंक्ति प्रभुजीने वंदना करती नमवा लागी, वळी कईक देवे केशरीया रंग छांटवाना बहाने मनथी प्रभुनी भक्ति करता नीकळ्या, - 82. प्रभुनी आगळ कई क देवे कृश्नागुरू धूप करता हता, केटलाक देवे सुगंधि पुष्पोनी माळाओ वर्षावता हता. केटलाक दे संपूर्ण देष दूर करवा माटे चढेला निमल्य पुष्पने तेडता छता चाल्या. - 83. प्रभुना अंतिम दर्शन हेवाथी जेनार माटे पगले पगले उभा रहेता, दे तथा इद्रो त्रण शिबिकाओ उपाडी चितानी नजीक आव्या. 84 इ खेदपूर्वक पूर्व दिशामां गोळाकार बनावेली मोटी चिंतामां प्रभुना देहने मुक्या बीजा dee be cerasa चितामां बन्ने जातना मुनि देहने मुक्या. 85 वहिनकुमार देए चितामां अग्नि नाख्यो. वायुकुमार देए वायु नाखी, चिताने अग्निजवाला वडे प्रगट करी. बीजा देवे kaEradhUpa विगेरे तेमां नाखवा लाग्या, त्रणे चितामांथी उडेली धूमनी पंक्ति जाणे प्रभुना विरह कालमां त्रणभुवनमां शोक आपनारी थई 86. वायुना संबंधथी उचे बळते अग्नि त्रणे चितामांथवी के लज्ञानना त्रण प्रकार ना बतावतुं होय, तेम शोभे छे. ' 88. अग्निथी बळी चरबी मेद विगेरे रहित शद्ध अस्थि थये छते मेघकुमार देए समुद्रना जलनी वर्षा करी चिताठारी दीधी पछी I प्रभुनी उपरनी जमणी दाढा ग्रहण करी. चमरे दोषर करनारी नीचेनी डाबी दाढा लीधी. बीजा ईंद्रोए दांत विगेरे लीधा राजाओए भस्म लीधी अने मनुष्योए धूलि लीधी जिननी चिताना स्थाने इद्रोए रत्न सूप बनाव्या. 8. शांतिजिनेश्वरनां कुमार अवस्थामां पच्चीश हजार वर्ष वीत्यां. राज्य, चकवति पदवी तेमज दीक्षामां कुल एक लाख वर्षनुं आयुष्य वीताव्युं ते धर्मनाथ स्वामिना निर्वाशुथी पल्योपम ओछुं एवा त्रणसागरोपम काल गये छते श्री शांतिजिनेश्वरनुं निर्वाणु थयुं. Page #449 -------------------------------------------------------------------------- ________________ 82 90. सुसम नामना चोथा आरामां रत्नस्तुप पर सुंदर प्रशस्ति I द्रोए लखी ने इद्रो परिवार रहित नंदीश्वरद्वीपमां जई आठ दिवसने उत्सव करी शेक रहित, आनंद पूर्ण चित्तवाळा बनी पिताना विमाने वडे पित पिताना स्थाने गया.' - 91. प्रभुना चकायुध नामना गणधर तीव्रताप वडे दुष्कर्मोने हणी केवलज्ञान पामी लांबा काळ सुधी आ पृथ्वीतल पर विचरी, भव्य जीने प्रतिबंध करी, कोटिशिला तीर्थमां मोक्षे गया. 2. जेओ चक्रवतिनी स्वाधीने लक्षमी. भगवी अने तेने त्याग करी मोह राजाने हणी नांखी, केवलज्ञाननी सहचारिणी मुक्ति श्रीमतीने वर्या तेवा शांतिजिनेश्वर हंमेशां तमारुं कल्याण करो. 93 अर्थ पूर्वनी जेम जाणी le. Page #450 -------------------------------------------------------------------------- ________________ prazasti 1. अत्यंत प्रेमथी जुदा जुदा ईंद्रोथी सेवाने लाखो योजन विस्तारवाळे, उंचे, मेरु पर्वतना जेवो अने ते अंतकालमां स्थिर रहेले, सिद्ध थवानी ईच्छावाळे आ चालु बृहद् गच्छ चिरकालपर्यत जयवंते रहे. - 2. जे भव्यजीव रूपी कमलोने विकसावनार, श्वेतांबरमां शिरोमणि, सर्व दिशामां अज्ञानरूपी अंधकारने नाश करनार अने गरछमां सूर्य जेवा प्रकाशता श्री मुनिचंद्र सूरि थया. जेमणे जीवोनी साथे मित्रभाव राखता सम्यकज्ञानने आप्युं. 3. उध्यामल पर्वतने शोभाववामां सूर्य सरखा, फोलेल कुमुदचंद्र दिगंबर मतनुं खंडन करी प्रख्यात कीर्तिवाळा, वळी तापरूपी आपद दूर करवाथी हर्षित बनेला सजजने वडे निरंतर सेवा, पाटपरंपराए आचार्य महाराज श्री देवसूरि लांबा काळ सुधी ज्यवंत वर्तो. . 4. तेमनी पाटे अद्दभुत बुद्धिवाळा, समतारसना समुद्र; जेना चरण कमलमां लक्षमीबिराजे छे, जेनी साथे प्रीतिपूर्वक सरस्वती रहे छे एवा भक्त ले के वडे वंदाता भद्रेश्वर सूरि थया. 5. तेमनी पाटे गच्छमां प्रधान श्री ईन्दुसूरि थया. सम्यकज्ञान पंथने बतावनार, अभिमानी मीमांसक, तथा नास्तिके एवा मिथ्यात्व रूपी हाथीओ तेनुं मान उतारवामां सिंह सरखा जेमने सांभळी अज्ञानवश मिथ्यात्व मार्गनुं आलंबन लीधुं. 6. तेमनी पाटे जेनी बुद्धि बृहस्पतिने पण आश्चर्य पमाडनारी हती तथा पुण्य पापनुं अनुमान करनारी बुद्धि. चार्वाकने तिरस्कार करती हती. कर्म तथा जीवनरूपी - दैतवादने सिद्ध करी अद्वैतवाद-वेदांतने उपहास करती हती एवा आचार्य श्री मानभद्रसूरिथया. 7. तेमनी परंपरामां राजाओमां श्रेष्ठ अहमदशाह बादशाहे जेनी ज्ञान बुद्धिथी चमत्कार पामी अबजो सुवर्णमुद्राओ अर्पण करता छतां आ तपस्विओने योग्य नथी एम कही त्यजीने चारित्र पदने स्थापन कर्युं एवा गुणभद्र सूरि थया. 8. केटलाक व्याकरणमां पंडित होय छे. केटलाक छन्दशास्त्रोमां, केई नाटकमां, कई न्यायशास्त्रमां, केई साहित्यमां कई श्रेष्टबुद्धि जणावनार अलंकार शास्त्रोमां निपुण होय छे. पण आ गुणभद्रआचायनी बुद्धि सर्वशास्त्रोमां कुशल हती. . तेमना शिष्य मुनिभद्रसूरि थया, ते केवा हता, स्याद्वादना जाणकार, श्री पेज बादशाहनी सभामां प्रतिष्ठा मेळवनार हता वळी आ नवा शांतिनाथ चरित्रनी रचना करीने अनेक अनेक जन्मनां महापापने तेमणे नाश कर्यो. 10. पूज्यपाद श्री मुनिदेव सूरिए बनावेल शांति तीर्थकरनुं अद्भुत काव्य जोईने में आ काव्य कर्युं. तेमां कोई उस्मरूपणु थई होय ते सजजन पुरूषोए ते ग्रहण न करवी जोईए. कांई ओछुं होय ते अधिक बनावीने समजवुं जोईए. Page #451 -------------------------------------------------------------------------- ________________ 11. श्री हर्षपुरीय गच्छरूपी समुद्रने उल्लास पमाडनार चंद्र सरखा, वाणीरूपी आभूषणथी शोभता राजशेखर गुरू के जे सौजन्यने उत्पन करनारा, छे तेमणे दुष्कर्मोना मने तेडनार आ श्री शांतिचरित्रनी शुद्धि करी छे छतां पण पंडित जेने ए मारी पर अनुपम प्रसाद करीने शुद्धि करवी. 12. जे अरिहंतना चरण कमलने सेवत, हंमेशां उत्तम गुरुनी भक्तिरूपी अगाध सरवळमां कीडा करवाथी निर्मल पांखवाळे हंस जे बनीने जलने दूधना भेदने जाण हंस सरखे धर्मने अधर्मना भेदने जाणकार छे एवो पुरूष श्री शांतिजिनेश्वरनुं काव्य भणवामां हर्ष मेळवे छे. 13. जे पंडित कालिदासे रचेला काव्योमां, श्री भारवीए तथा माघ पंडिते बनावेला महाकाव्यमां दे देखाडे छे. वळी हर्ष पंडिते रचेला नैषध महाकाव्यमां पण देष , दर्शावे छे. तेवा पंडितो पण शांतिनाथ महाकाव्यमां जे गुणे छे तेनुं ज वर्णन करे छे. - 14. मिथ्यात्व युक्त, बनेला उपरोक्त पांच काव्य छे. जे पहेलां ते भणनार माटे निरंतर व्युत्पत्ति आपे छे तेम आचार्यो कहे छे के, हे समकितवंत छे तेनी माफक आ शांतिनाथ महाकाव्य, जे सहेलाईथी थाय ते कयुं वांछित तेने मळ्युं नथी ! अर्थात बधुं ज मळ्युं छे. 15. हे प्रदधारी पंडिते अनुष्य प्रमाणे बत्रीश वर्णोनी रचनाथी मापतां आ शांतिनाथ महाकाव्यमां बासठसोने बेंतेर प्लेकथी पण वधु प्रमाण थाय छे. 16. रागद्वेषनुं अद्वितीय कारण जे मेह तेने नाश करी केवलज्ञान वडे त्रणलेकना भावने जाणनार तीर्थकरे करेले धम, कथन करेले धर्म आ जगतमां ज्यां सुधी वर्ते छे त्यां सुधी आ शांतिनाथ चरित्र विद्वान द्वारा हमेशां भणतुं रहे " 17. विक्रम संवत 1410 नी सालमां जेठ मासमां सुदि त्रीजना दिवसे श्री शांति नाथ चरित्रनी रचना पूर्ण थई. शुभ भूयात परमपूज्य आचार्य महाराज श्री विज्य दर्शन सूरिजीए बनावेल टीकाना आधारे गुजराती भाषामां अनुवाद तेमना शिष्य पन्यास प्रियंकर विज्यजी गणीए लख्यो छे. ते सुपडिपुरूषोए भाषामां कई दोष त्रुटि हेय ते सुधारीने वांचो एज अभ्यर्थना वि. सं. 2021 ना भा. व. 9 ने शनिवारे लखे छे. सग 19 मे पुरो थयो अने तेनी प्रशस्ति पुरी थई Page #452 -------------------------------------------------------------------------- ________________ VA