________________ Mam आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / अथ तत्र शान्तिजिनविहितकृत्यमाह चैत्येति चैत्यद्रं स ततः प्रदक्षिणीकृत्याऽर्हन् शमतैकदक्षिणः / श्रीतीर्थाय नमो नमः सदेत्यूचे भाद्रपदाम्बुदध्वनिः // 65 // ततः समवसरणप्रवेशानन्तरम् शमतायाम् उपशमे अनुपमशूरः एकदक्षिणः प्रवणः स-कोधाघुपशमविधापने एकदक्षिणः अद्वितीयप्रवीणः अर्हन् शान्तिजिनः चैत्यहूँ चैत्यवृक्षं प्रदक्षिणीकृत्य भाद्रपदस्य तदाख्यमासस्याम्बुदस्य मेघस्य ध्वनिरिव ध्वनिर्यस्य स तादृशः मेघगम्भीरस्वरः सन् श्रीतीर्थाय सदा नमो नमः इतीत्थमूचे उच्चारयामास // 65 // अथान्य दिक्त्रये प्रभुप्रतिच्छन्दत्रयरचनामाह नाथ इति-- नाथेऽथाऽमरनाथदिग्मुखं सत्येव श्रितसिंहविष्टरे // देवैदिक्ष्वपरासु तेनिरे, भर्तुर्मूर्तिसमात्रिमूर्तयः // 66 // अथ पूर्वोक्तक्रियानन्तरम् अमरनाथदिग्मुखं पूर्वाभिमुखं यथास्यात्तथा, नाथे शान्तिजिने श्रितसिंहविष्टरे-श्रितमाश्रितं सिंहविष्टरं सिंहासनं येन तादृशे सिंहासनासीने सति, देवैः अपरासु पूर्वातिरिक्तासु दिक्षु भर्तुः शान्तिजिनस्य मूर्तिसमाः आकृतितुल्याः तिस्रो मूर्तयः तेनिरे रचिताः // 66 // अथ मूर्तिमेव वर्णयति देहैरिति.. देहैय॑न्तरनिर्मितैः स तैयद्योतिष्ट विभुश्चतुर्वपुः / व्याख्यातुं युगपच्चतुर्विधं धर्म संघमथेव शासितुम् // 67 // अथ स विभुः शान्तिजिनः व्यन्तरैः निर्मितैः तैः देहैः मूर्तिभिः कृत्वा चत्वारि वषि यस्य तादृशः सन् चतुर्विधं सद्धं चतुर्विधं दानशीलतपोभावनारूपं धर्म शासितुं युगपद् व्याख्यातुमिव 'च, सधं शासितुं धर्म व्याख्यातुमित्यन्वयः व्यद्योतिष्टादीप्यत / उत्प्रेक्षा // 67 // अर्थ समवसरणं स्तौति-तदिति तत् स्थानं न विवर्ण्यते कथं दृश्यं यत्र विरोधनाम न ? / चित्रं पश्यत देवदानवास्तस्थुः प्रीतिभृतो वयस्यवत् // 6 // तत्समवसरणरूपं स्थानं कथं कुतो हेतोर्न विवर्ण्यते स्तूयते ? अपि त्ववश्यं स्तूयते इत्यर्थः, तत्र हेतुमाह-यत्र स्थाने विरोधस्य नामापि न दृश्यं लभ्यम् अर्थस्य तु शब्दाभावे कथैव केति भावः / विरोधाभावमेवाह -चित्रमाश्चयं पश्यतः, किन्तदित्याह-देव दानवाश्च शाश्वतविरोधिनोऽपि वयस्य वत् , मित्रवत् प्रीतितः परस्परं प्रेमवन्तः सहैव तस्थुः स्थिताः अतो ज्ञायते विरोधाभावे स्थानस्यैव महिमेति भावः अत्र सहावस्थानहेतुना विरोधाभावस्यानुमानादनुमानाऽलङ्कारः // 68 //