________________ 322 श्रीशान्तिनथमहाकव्यम् एकोनविंशः सर्गः। तन्नैसर्गिकदुर्विभेदरसतः संसर्गसर्गक्रमा ज्जज्ञे स्वाम्यपि निर्निमेषनयनो ननेषु तेषु क्षणात् // 68 // यद् यस्माद् इमं प्रभु श्रीशान्तिम्, जघन्यतोऽल्पाल्पतः अपि, सुराः मानवाश्च कोटिसंख्याः रात्रिन्दिवं, निर्निमेषाणि निमेषरहितानि नयनानि नेत्राणि येषां ते तादृशाः सन्तः, तेषां सेवैकतानतया नेत्राणां निमेषाऽनवकाशात्, सुराणां तु स्वभावादेवेति भावः। वैचित्र्येण विविधप्रकारेण सेवन्ते, तत्तस्माद्धेतोः, नैसर्गिकाद्, न तु लोभात् , अत एव दुर्विभेदाद् भेत्तुमशक्याद् रसतोऽनुरागतः, कामनया तु कामानवाप्तौ भेदोऽपि सम्भवतीति भावः संसगिकस्य, सेवनादिना सम्पकस्य यः सर्गो रचना तस्य क्रमात् . स्वामी शान्तिनाथोऽपि, तेषु देवादिषु नम्रेषु कृतनमनेषु सत्सु, निर्निमेषे नयने जीवाऽभावान्निापारे नेत्रे यस्य स तथा मुक्तजीवो जज्ञे / अत्र निर्निमेषनयनेति पदं शान्तेर्देवत्वाऽप्तिं ध्वनयति, तच्चानिष्टम्, इति नाशङ्कयम्, उक्तरीत्या तत्परिहांरादिति // 6 // अथ शान्तेर्मोक्षाप्तितिथ्याचाह-मासेति मासमान्ते स्थितिमधिगते शीतभानौ भरण्यां, ____ ज्येष्ठे मासे व्यधिदशतिथौ श्यामले पक्ष एव / स श्रीशान्तिमभुरतिभवो निर्वृतिश्रीमियत्वं, नित्यानन्दोदयसहचरोद्भासि सौख्यं बभाज // 69 // मासप्रान्ते मासस्य चरमेंऽशे, शीतभानौ चन्द्रे भरण्यां तदाख्यनक्षत्रे स्थितिमधिगते प्राप्ते, चन्द्रे भरणीनक्षत्रस्ये सति, ज्येष्ठे मासे व्यधिदशतिथा त्रयोदशीतिथौ, श्यामले कृष्ण पक्षे एव, स श्रीशान्तिप्रभुः, अतिक्रान्ते, पुनरप्राप्त्या वशीकृतो भवो भवग्रहणं येन स तादृशो भवाऽविषयः, मुक्तः सन्निति यावत् / निर्वृतेः निर्वाणस्य मुक्तेः श्रीस्तस्याः प्रियत्वं तद्रूपम्, नित्यानन्दस्य उदय आविर्भाव एव सहचरस्तेनोद्भासत इत्येवंशीलम् नित्यानन्दमयं सौख्यं सुखं मुक्तिसुखं बभाज प्राप्तः // 69 // अथ शान्तः योगान् निरुध्य शुक्लध्यानपूर्विकां मुक्तिमाह-रुद्ध्वेतिरुद्ध्वा वाञ्चित्तयोगी प्रभुरपि नियतं बादरौ बादरेण ___योगेनाङ्गेन सूक्ष्मावरुणदथ तकौ मक्षु सूक्ष्मेण तेन / ध्यात्वा सूक्ष्मक्रियाऽऽख्यं दलिततनुवपुर्योगमन्यं तृतीयं शुक्लध्यानं तुरीयं स्म भजति तदन्त्सन्नसर्वक्रियं सः // 70 // स प्रभुरपि श्रीशान्तिनाथः नियतं नियमपूर्वकम्, बादरेण तदाख्येन योगेन, अङ्गेन, बादरेण काययोगेनेत्यर्थः / बादरौ वाञ्चित्तयोगौ रुद्ध्वा विरतव्यापारौ कृत्वा, अथानन्तरम्, सूक्ष्मेण