________________ प्रास्तविकम् जैन जगत्सु "श्री शान्तिनाथ चरितम्" महाकाव्यमिदं परत्र प्रसिद्धेषु पञ्चमहाकाव्येषुनैषधीय चरित प्रतिनिधिरितिनाविदितं महामहिम शालिना माईत शासन प्रभावनाभिवृद्धि निदानावदात प्रतिभावतां विदुषाम् / सर्ग बन्धता धीरोदात्त धीर प्रशान्तान्यतरात्मनायकतादि-महाकाव्य लक्षणं सर्वथा महाकाव्यमिद मञ्चतीति शान्तरस प्रधानमिदं जगतीतले ऽद्वितीय मनुपमञ्चाभ्युपगतं विपश्चिद्वन्दानाम् / महाकाव्यमिदं श्री मुनिभद्रसूरीश्वर प्रणीत मनुशीलयद्भिर्मनीषिभिः "द्वित्राः पञ्चषा वा महाकवयः" इति वदतां श्रीमदानन्द वर्धमानाचार्य महोदयानां चेतसिद्वित्रेषु तेषु महाकवे रेतन्महाकाव्य प्रणेतुः स्थानं परिकल्पनीयमेव / परन्तु दैवयोगात् प्रसिद्धेऽपि महाकाव्येऽस्मिन् रघुवंशादि महाकाव्य स्वरस्य तात्पर्य प्रकटन पटीयान् मल्लिनाथः कवीन्द्र इवनोदपद्यत कथं कोऽपीति किमपि चिन्तयद्भिर्नन्यन्याय-वाचस्पति शास्त्रविशारदाचार्य श्रीमद्विजय दर्शनसूरीश्वर महाराज प्रवरैः महाकाव्य मिदमतिसरलतरया रीत्याऽलङ्कार ध्वनि निर्देश पुरस्सरं टीकयितुं प्रायत्यत, स्वकीयेनात्यद्भुत प्रतिभाश्रम बलेनाल्पीयसाऽनेहसैव टीकाकृत्यं साधु निर्वतितम् / नन्य न्याय दर्शनाम्भो निधिभिःकविकुल कुमुद-कलाकरैः श्रीमद्भिः तथा न्याख्यातं यथाल्प मेघोभिरपि सुगममवगन्तव्यं भवति काव्यतत्त्वम् / शब्द शास्त्र निष्णाततया कान्य परम मर्म वित्त्वेन च गुरुवरैः परम्परानु सारिणी स्ता स्ता अशुद्धीः संशोध्यानेकार्थ श्लोकान् कतिचित्तथा व्याख्यातं यथाऽऽधुनिकैर्विद्वद्भिः सातिशय प्रमोदभरैः सशिरः कम्पनमभिनन्द्यते, आनन्दातिरेकश्चानुभूयते ? पूज्य टीकाकार महानुभावै रेव सटीकस्य ग्रन्थस्यास्य मुद्रापणे सर्वमपि संशोधनकार्यभारं व्याकरणन्य्यायसाहित्यदर्शनसम्बन्धिनानाग्रन्थसार्थप्रणयनयशः कुसुमसौरभसुवासित समस्त दिगन्तः 'सफलींकृतसिद्धान्त - भारतीव्याकरण विद्यावारिधि-दर्शनचिन्तामणि-कविशिरोमणि ज्योतिर्विद् दिनमणी' तिबिरुदावलीनिकरस्यसूरिचक्रचक्रवर्तितीथोंद्धारक तपागच्छाधिपति शासनसम्राड जगद्गुरु श्री 1008 भट्टारकाचार्य महाराजाधिराज नेमिसूरीश्वर महाराजपट्टालङ्कार शास्त्रविशारद कविरत्नपीयूषपाणि श्रीमदाचार्य श्री विजयप्रवर विजयामृतसूरीश्वर महाराज विनेयरत्न वयोवृद्ध पुण्यप्रकृतिपन्यासप्रवर श्री पुण्यविजयजिन्महाराज-विनेय श्रीमदाचार्य विजयधर्मधुरन्धर सूरिवरस्योपरि निक्षिप्यस्वस्थैरभावीति टीकाया अस्याः प्राशस्त्यं सर्वसहृदयविद्वद्भिरनुमेयमेव / पूज्य टीकाकारकृन्महाभागाचार्यैः शत्रुञ्जयतीर्थे पीयूषोपमन्याख्यान प्रभावित-सुश्रावकोदारता वितीर्ण द्रव्यंसमुचप जीम्य " नेमिदर्शन ज्ञानशाला संस्थापिता सैव च प्रकृत टीका निर्माणभूमिरिति सर्वथैव साप्यवश्यं वन्दनीयतामञ्चति, लिखित श्रीमदाचार्यवर्य चरणचारीकोपाध्याय श्री प्रियंकरविजयजी गणिवर्येण /