________________ -wwwwwwwwwwwwwwwwwww आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अगण्येति अगण्यकारुण्यरसौघसंभृते विवेकविभाजितहंससंश्रिते। समुन्नतेऽस्मिन् जिनहृत्सरोवरे कराक्षिवत्राम्बुरुहाणि रेजिरे // 188 // अगण्यस्यापरिमेयस्य कारुण्यं नामेव रसः रस इव तस्यौघेन पूरेण संभते पूर्ण विवेक एव विभ्राजितः शोभमानो हंसः तेन संश्रिते समन्विते समुन्नते उच्छ्वसिते अस्मिन् वर्ण्यमाने जिनस्य हृद् हृदयं सरोवरमिव तस्मिन् करौ अक्षिणि वक्त्रं च तानि अम्बुरुहाणि कमलानीव तानि रेजिरे // 188 // विजित्येति-- विजित्यकन्दर्पमदपकं विभुः स्वरूपलक्ष्म्यैव यमग्रहीज्झषम् / स. एव सामुद्रकशास्त्रकोविदः करे समग्रैरपि वीक्षितो जनैः // 189 // विभुः शान्तिजिनः स्वरूपस्याकृतेः लक्ष्म्या एव-विशिष्टसज्ज्ञानवैराग्यादिस्वरूपलक्ष्म्यैव न दर्पकोऽभिमानी यतः तं तादृशं महाभिमानं कन्दर्प कामं विजित्य यं झषं 'मीनकेतनः कन्दर्प' इत्यमरः तत्केतुश्चिरं मीनमग्रहीदाचिच्छेद विजितस्य वसूनि हरन्तीति लोकप्रसिद्धमिति भावः, स हृतः झष एव समग्रैः सर्वैरपि सामुद्रिकशास्त्रे कोविदैः मर्मज्ञैः जनैः करे शान्तिजिनहस्ते वीक्षितः करे मीनचिह्नमलौकिकाभ्युदयसूचकमिति सामुद्रिकलक्षणवत्त्वं सूचितम् / अतिशयोक्तिरलङ्कारः // 179 // प्रभोरिति-- प्रभोर्भुजाभ्यां विजितानि लीलया ध्रुवं मृणालानि न तानि चान्यथा / निलीयमन्दाक्षभरादिवानिशं जलाशयान्तः स्थितिमेव चक्रिरे // 190 // प्रभोर्जिनस्य भुजाभ्याम् मृणालानि कमलनालानि लीलयाऽतिमृदुत्वाद्दीर्घत्वाच्चानायासेनैव विजितानि, ध्रुवं नात्र संशयः, अन्यथा कारणान्तरतः तानि मृणालानि मन्दाक्षस्य त्रपायाः भरादतिशयादिव “मन्दाक्षं हीनपा वीडे"त्यमरः / अनिशं जलाशयान्तः तडागे निलीयात्मानं तिरोधाय स्थितिमवस्थानं नैव चक्रिरे किन्तु प्रभुभुजविजितत्वादेव अन्योऽपि पराजितो लज्जया निलीय क्वापि तिष्ठतोति भावः // 190 // आस्यमिति आस्यं पीयूषसिन्धुः सुवचनममृतं मौक्तिकानि द्विजाली, बिम्बाभौष्ठप्रवालव्रततिकिशलयौ श्मश्रु तालीवनानि / शुण्डादण्डानुकारा शमसलिलगजस्यैव नासा विराजचक्षुर्वीचिप्रपञ्चो जयति जिनपतेर्हास्यडिण्डीरपिण्डः // 191 //