Book Title: Shantinath Mahakavyam Part 03
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
Catalog link: https://jainqq.org/explore/004314/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ A MOM KONKA KINAKYA K आचार्यवयं-श्री मुनिभद्रसूरिवर-विरचितं श्री शान्तिनाथमहाकाव्यम् “प्रबोधिनी " वृति च भाषान्वितम् टीकाकार प. पू. आ. म. श्रीविजयदर्शनसूरीश्वर श्री नेमि-दर्शन-ज्ञानशाला पालीताणा (सौराष्ट्र) Page #2 -------------------------------------------------------------------------- ________________ ग्रन्यांक : 10 आचार्यवर्य-श्रीमुनिभद्र-सूरिवर-विरचितम् श्री शान्तिनाथ महाकाव्यम् 'प्रबोधिनी' वृत्त्यागूर्जरभाषानुवादेनचसमन्वितम् तृतीयो विभागः [चतुर्दशतः एकोनविंशसर्गपर्यन्तषष्ठसर्गात्मकः ] वृत्तिकारा : शासन सम्राट् सूरिचक्रचक्रवर्तिजगद्गुरु-कदम्बगिरि प्रमुखतीर्थोद्धारकतपागच्छाधिपति भट्टारकाचार्य-महाराज श्रीविजयनेमिसूरीश्वर महाराज प्रधानपट्टधर शास्त्रविशारद-न्यायवाचस्पतिपूज्यपादाचार्य महाराज श्री विजयदर्शनसूरीश्वर महाराजाः प्रकाशिका : श्री-ने-मि-द-शे-न ज्ञा-न-शा-ला पालीताणा (सौराष्ट्र) श्री वीरनि संवत् 2494 श्री विक्रमसंवत् मूल्यम् 10 रुप्यकाणि Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक: चुनीलाल उकालाल श्री नेमिदर्शन ज्ञानशाला पालीताणा ( सौराष्ट्र) प्राप्तिस्थान: श्री सरस्वती पुस्तक भण्डार पंडित भूरालाल कालिदास हाथीखाना, रतनपोल-अहमदाबाद द्वितीय प्राप्तिस्थान: शा. चंदुलाल नगीनदास ठे. श्रीपालनगर बंगला नं. 17 आश्रमरोडउस्मानपुरा पासे अमदावाद 13. मुद्रक : धैर्यकुमार सी. शाह आशा प्रिन्टर्स 108 केशवनी नायकरोड मुंबई नं. 9. Page #4 -------------------------------------------------------------------------- ________________ સં પા દ કિ ય શાસન સમ્રાટ જગદ્ગુરુ તપાગચ્છાધિપતિ ભટ્ટારકાચાર્ય શ્રીમદ્ વિજ્યનેમિસૂરીશ્વરજીના પટ્ટાલંકાર આચાર્ય મહારાજ શ્રીમદ્ વિજય વિજ્ઞાનસૂરીશ્વરના પ્રાકૃત સાહિત્ય વિશારદ શ્રીમદ્ વિજ્યસૂરસૂરીશ્વરજીના પટ્ટાલંકાર કવિ શિરોમણી સમર્થ વ્યાખ્યાનકાર આચાર્ય મહારાજશ્રીમદ્ વિજય યશોભદ્રસૂરીશ્વરજીના વરદ હસ્તે મહારાષ્ટ્ર પુના નગરમાં ઉપાધ્યાયજી મહારાજ શ્રી પ્રિયંકરવિજયજી ગણિવર્ય તથા ઉપાધ્યાયજી મહારાજ શ્રી શુભંકરવિજ્યજી ગણિને સંવત 2024 ના પોષ વદિ 6 રવિવારે શુભમુહુતે આચાર્યપદ અર્પણ કરવામાં આવ્યું હતું. તથા પંન્યાસ શ્રી મહિમા પ્રભવિજ્યજીને ઉપાધ્યાયપદ અર્પણ થયું હતું. ઉપરોક્ત પ્રસંગે આશરે સાત હજારની માનવ મેદની વચ્ચે ઘણા ઉલ્લાસપૂર્વક અને તે નિમિતે 31 છોડનું ઉજમણું બૃહદ શાન્તિસ્નાત્ર રૂષિમંડળપૂજન અને માણીભદ્રની પ્રતિષ્ઠા વિગેરે અનેક પ્રસંગોએ આવેલ જૈન સંઘનું સ્વામિવાત્સ વિગેરે બહુજ સન્માનપૂર્વક થયેલ અને આ બધે આભાર પરમપૂજ્ય તપગચ્છાધિપતિ આચાર્ય મહારાજશ્રી વિજ્યઉદયસૂરીશ્વરજી મહારાજ સાહેબ તથા તેમના પટટધર આચાર્ય શ્રીમદ વિજયનંદનસૂરીશ્વરજીના આપેલ મુહુર્તે ચમત્કાર ના સર હોય? તે સમયે ભાવિક ભક્ત તરફથી જાણે કંબલરત્નની વૃષ્ટિ થવા લાગી. અને તે સાથે પારલા જૈન સંઘ ઇસ્ટ ને વેસ્ટમાંથી ખાસ બસ કરીને આચાર્યપદ તથા ઉપાધ્યાયપદારોપણ પર આવી ચાતુર્માસની કૃતાથતા બતાવી અને પુના સંઘે સકલ આચાર્ય મહારાજને પરિવારસહિત ચાતુર્માસની વિનંતી કરી અને ચાતુર્માસ પૂજ્ય આચાર્યદેવનું મંગળમય થયું અનેકજન ઉપયોગી કાર્યો થયા. તથા પૂજ્ય નૂતન આચાર્ય મહારાજશ્રી વિજ્ય પ્રિયંકરસૂરીશ્વરજી વિહાર કરી ચોક થઈ કરજતસંઘની અત્યંત આગ્રહભરી વિનંતીને માન આપી ગૌત્ર માસની એની ઉપર કરજત જીલ્લા કોલાબા પધાર્યા અને સશે વાજતે ગાજતે ધામધૂમથી પ્રવેશ કરાવી રૌત્ર સુદી 1 ને શુક્રવારે બૃહત સિદ્ધચક્ર પૂજન સ્વામિવાત્સલ્ય સહિત થયું. તથા 16 પૂજાએ તથા આયંબિલની ઓળી વિગેરે મહેસવ થયો. અને ચોમાસાની અત્યંત આગ્રહભરી વિનંતીથી ચોમાસું પૂજ્ય આચાર્યશ્રીનું શરૂ થયું અને આ સમયમાં પુસ્તકનું કામકાજ સ્થગિત રહેવાથી બૃહદ મુંબઈ આવી સં ૨૦૨૫માં પૂર્ણ કરવામાં આવ્યું છે બાકીનું કામ શાસનદેવને પ્રાર્થના કરીએ છીએ કે જલ્દી પૂર્ણ થાય એ જ ભાવના સાથે વિરમું છું. લી. ભાવુક Page #5 -------------------------------------------------------------------------- ________________ કરજત-કલાબાના સહાયકની યાદી . : : 501 શા પ્રતાપચંદજી નવાજી 301 શા કસ્તુરચંદ વર્ધાજી 101 શા શેષમલજી ખુશાલચંદજી 101 શા હજારીમલજી સાંકળા 101 શા બાબુલાલ ભાણજી 101 શા જીવરાજ ભેરાજી 101 શા કેશરીમલજી નવલાજી 101 શા ધરમચંદ તેલાજી 101 શા પ્રતાપચંદજી ટેકાજી 101 શા શાન્તિલાલ જમલજી 101 શા મીશ્રીમેલ છગનલાલ 101 શા જવારમલજી વરધાજી 1 1 શા માણેકચંદ ચમનાજી 101 શા ચુનીલાલ ભાણજી 101 ખંડાલા જૈન સંઘ તરફથી 101 શા શેષમલ સાંકલાજી 101 શા શાન્તિમલ સરદારમલ 101 શા હિમતલાલ એન્ડ કુ. 51 શો બાબુલાલ ભેરાજી 51 શા બાબુલાલ રામનાજી 51 શા ભબુતમલજી રતનાજી . 51 શા ભીકમચંદ રાયચંદ 51 શા સમરથમલજી ટેકા 51 શા દેવીચંદ હીરાજી 51 શા હંસરાજ રતનાજી 51 શા જવારમલજી ભુવાજી 50 શા ડુંગરશી વાડીલાલ ગોરેગામ શ્રીનગર સોસાયટી 50 શા રાયશી શીવજી છેડા ઘાટકોપર 31 શા વકતાવરમલ જવાનમલજી 31 શા ફોજમલ મકનાજી 31 શા ધનરાજજી ફુલાજી 31 શા કેશરીમલજી પીતાજી 31 શા ધરમચંદજી મેતી 30 શા પોપટલાલ માણેકલાલ - સાંગલીવાળા હાલ ગેરેગાંવ , 21 શા રતનચંદ અદાજી ખંડાલાવાલા : 25 શા લાધુરામ જશાજી, 25 શા લહમીચંદભાઈ રાયચંદ સરવૈયા 25 શા મેહનલાલ મોતીચંદે છે. - 21 શા આઈદાનમલજી મનાઈ 21 શા વસ્તીમલ રકબાજી 21 શા છગમલ રકબાજી , 21 શા પુખરાજજી છોગાજી' 21 શા ઘેબરચંદજી પન્નાજી 21 શા મૂલચંદજી ઇંદાજી . 21 શા ચુનિલાલ અસલાજી, 20 શા ચંપાબેન એડનવાળા વેસ્ટ પાલ 20 તપસ્વી મુનિશ્રી કેવલવિજ્યજીના - ઉપદેશથી 11 શા ખીમચંદ મોતીચંદ સરવૈયા 10 શા લખમશી ઘેલાભાઈ નીરંજન નીવાસ, ઈસ્ટ પાલા '10 શા તારાચંદ હજારીમલજી વેલાબા 10. શા છોટુભાઈ મગનલાલ ઈસ્ટ પાલ 10 શા વર્ધમાન માનચંદ શહેર 51 શા ભાઈલાલ અમૃતલાલ બોરસદ 41 દહેજ જૈન સંઘ Page #6 -------------------------------------------------------------------------- ________________ ઉપોદુધાત આ મહાન કાવ્યમય ગ્રંથ મૂલ અનુષ્યએ લોકનું પ્રમાણ ૬૨૭ર થાય છે, ને પ્રબોધિની ટીકા તેનાથી બમણી છે અને તેનું ભાષાંતર આ બાલ ગોપાલ વાંચી સમજી શકે તેવો ગુજરાતી અનુવાદ અમારા ગુર “ઉપાધ્યાય” શ્રી પ્રિયંકરવિજયજી ગણીએ આપ્યો છે. સરલ સ્વભાવી 5. પૂ. અમારા ગુરુના ગુરુ શ્રી આચાર્ય મહારાજશ્રીએ આ કાવ્યમાં સરલ પ્રબોધિની નામની ટીકા રચીને સંસ્કૃત જ્ઞાનને ધરાવનાર માટે સુગમતા કરી આપી છે. આ ગ્રંથના મૂલ કર્તા મુનિ ભદ્રસૂરિ મહારાજ છે આ ચરિત્ર વાંચવાથી છની અશાંતિ દૂર થાય છે અને 12 ભવોનું વર્ણનમય તથા ઉપદેશીક ચમત્કારીક મહાન કથાઓ બીજે ક્યાંય જોવા જાણવા મળે તેમ નથી. જો કે “જૈન” તેમજ જૈનેતર મહાકાવ્ય છે. પણ તેનાથી આ પર છે, અથવા જગતમાં શ્રેષ્ઠ ચક્રવર્તિની પદવી તથા તીર્થંકર પદની પદવી એક ભવમાં મેળવનાર મહાન શાન્તિનાથ ૧૬મા ભગવાનનું આં ચરિત્ર મહાન ઉત્તમ છે જેમ સાકરના મહાન ભાગમાં જે મીઠાશ છે, તેવી જ તેના કણેકણમાં મીઠાશજ ભરેલી છે. 1. સર્વાર્થ સિદ્ધવિમાનથી ચ્યવન કલ્યાણ.............................. શ્રાવણ વદિ 7 2. કુરુદેશે ગજપુર નગરમાં જન્મ..........................વૈશાખ વદિ 13 3. તેજ નગરીમાં એક હજાર પુરુષ સાથે દીક્ષા...... ...વૈશાખ વદિ 14 4. હસ્તિનાપુરમાં કેવળજ્ઞાન.............પષ સુદિ 8 5. સમેત શિખર કાઉસગ્ગ ધ્યાને નિર્વાણ.. વૈશાખ વદિ 13 મોક્ષકલ્યાણક 6. સુવર્ણ વર્ણી કાયા 7. મૃગ લાંછનવાળા 8. દસ લાખ વર્ષના આયુષ્યવાળા 8. ર૦૦૦ બાસઠ હજાર સાધુ 61600 એકસઠહજાર છસો સાધ્વી સામુદાય હતો. 10. ગરુડ યક્ષ અને નિર્વાણી પક્ષીણી ઈન્દુષેણ ને બીન્દુષણથી શરૂ કરી જેમાં બારે ભવેનું વર્ણન વિસ્તારથી આપેલ છે. લે. મુનિ હર્ષચંદ વિજયજી Page #7 -------------------------------------------------------------------------- ________________ આ ગ્રંથમાં સહાય કેની નામાવલી 1110) એક સદગૃહસ્થ હા. મણીલાલ ડાહ્યાભાઈ નંદરબાર 1001) વાડીલાલ આર. શાહ તરફથી 800) જવાહરનગર જૈનસંધ જ્ઞાન ખાતે 750) લીલાધર વીરચંદ મહેતા દાદર વાકાણ ભુવન 500) માટુંગા તપગચ્છ જૈનસંધ 300) શા. ડાહ્યાભાઈ ઘેલાભાઈ જ્ઞાનખાતા તરફથી 300) શા. લક્ષ્મીચંદ નચંદ કારરેડ બોરીવલી 350) એક સદ્ગહસ્થ છે. પેમચંદભાઈ 250) શા. કાન્તીલાલ ન્યાલચંદ પાયધુની, મુંબઈ 250) પારલા જૈન સંઘ શાનખાતે 250) ગોડીજી જૈનજ્ઞાન સમિતિ 250) શેઠ રમણલાલ દલસુખભાઈ શ્રેફ, મુંબઈ 200) શા. રતીલાલ ખેમચંદ અમદાવાદ દાલીયા બીલ્ડીંગ 200) શાંતાક્રુઝ જૈન સંઘ જ્ઞાનખાતામાંથી, 200) પ. પૂ. આ. ભ. શ્રી મેરૂપ્રભ સૂરજના ઉપદેશથી જ્ઞાન ખાતે દેલતનગરમાં જેઓ શ્રીની વરદ હસ્તે સં. 2023 ના પિષ સુદ 15 ને ગુરુવારે ઉપધાનની માળ સમયે ઉપાધ્યાયપદ 5. પિયંકરવિજ્યજીને અર્પણ કરવામાં આવ્યું હતું. 150) સેમચંદ શંકરલાલ મહેતા મંધેશ્વરરેડ બોરીવલ્લી 150) એક આવિકા તરફથી 110) માલાડ જૈન સંઘ દેવકરણમૂલજીની પેઢી 100) અધેરી જૈન ગુજરાતી સંધ તરફથી ઈરલા હા. શાકરચંદ સરકાર 100) શા. ત્રીકમલાલ ડાહ્યાભાઈ 100) શા. જયંતિભાઈ મોતીલાલ અનુસંધાન પેજ નં. 7 ઉપર જુઓ Page #8 -------------------------------------------------------------------------- ________________ प्रास्तविकम् जैन जगत्सु "श्री शान्तिनाथ चरितम्" महाकाव्यमिदं परत्र प्रसिद्धेषु पञ्चमहाकाव्येषुनैषधीय चरित प्रतिनिधिरितिनाविदितं महामहिम शालिना माईत शासन प्रभावनाभिवृद्धि निदानावदात प्रतिभावतां विदुषाम् / सर्ग बन्धता धीरोदात्त धीर प्रशान्तान्यतरात्मनायकतादि-महाकाव्य लक्षणं सर्वथा महाकाव्यमिद मञ्चतीति शान्तरस प्रधानमिदं जगतीतले ऽद्वितीय मनुपमञ्चाभ्युपगतं विपश्चिद्वन्दानाम् / महाकाव्यमिदं श्री मुनिभद्रसूरीश्वर प्रणीत मनुशीलयद्भिर्मनीषिभिः "द्वित्राः पञ्चषा वा महाकवयः" इति वदतां श्रीमदानन्द वर्धमानाचार्य महोदयानां चेतसिद्वित्रेषु तेषु महाकवे रेतन्महाकाव्य प्रणेतुः स्थानं परिकल्पनीयमेव / परन्तु दैवयोगात् प्रसिद्धेऽपि महाकाव्येऽस्मिन् रघुवंशादि महाकाव्य स्वरस्य तात्पर्य प्रकटन पटीयान् मल्लिनाथः कवीन्द्र इवनोदपद्यत कथं कोऽपीति किमपि चिन्तयद्भिर्नन्यन्याय-वाचस्पति शास्त्रविशारदाचार्य श्रीमद्विजय दर्शनसूरीश्वर महाराज प्रवरैः महाकाव्य मिदमतिसरलतरया रीत्याऽलङ्कार ध्वनि निर्देश पुरस्सरं टीकयितुं प्रायत्यत, स्वकीयेनात्यद्भुत प्रतिभाश्रम बलेनाल्पीयसाऽनेहसैव टीकाकृत्यं साधु निर्वतितम् / नन्य न्याय दर्शनाम्भो निधिभिःकविकुल कुमुद-कलाकरैः श्रीमद्भिः तथा न्याख्यातं यथाल्प मेघोभिरपि सुगममवगन्तव्यं भवति काव्यतत्त्वम् / शब्द शास्त्र निष्णाततया कान्य परम मर्म वित्त्वेन च गुरुवरैः परम्परानु सारिणी स्ता स्ता अशुद्धीः संशोध्यानेकार्थ श्लोकान् कतिचित्तथा व्याख्यातं यथाऽऽधुनिकैर्विद्वद्भिः सातिशय प्रमोदभरैः सशिरः कम्पनमभिनन्द्यते, आनन्दातिरेकश्चानुभूयते ? पूज्य टीकाकार महानुभावै रेव सटीकस्य ग्रन्थस्यास्य मुद्रापणे सर्वमपि संशोधनकार्यभारं व्याकरणन्य्यायसाहित्यदर्शनसम्बन्धिनानाग्रन्थसार्थप्रणयनयशः कुसुमसौरभसुवासित समस्त दिगन्तः 'सफलींकृतसिद्धान्त - भारतीव्याकरण विद्यावारिधि-दर्शनचिन्तामणि-कविशिरोमणि ज्योतिर्विद् दिनमणी' तिबिरुदावलीनिकरस्यसूरिचक्रचक्रवर्तितीथोंद्धारक तपागच्छाधिपति शासनसम्राड जगद्गुरु श्री 1008 भट्टारकाचार्य महाराजाधिराज नेमिसूरीश्वर महाराजपट्टालङ्कार शास्त्रविशारद कविरत्नपीयूषपाणि श्रीमदाचार्य श्री विजयप्रवर विजयामृतसूरीश्वर महाराज विनेयरत्न वयोवृद्ध पुण्यप्रकृतिपन्यासप्रवर श्री पुण्यविजयजिन्महाराज-विनेय श्रीमदाचार्य विजयधर्मधुरन्धर सूरिवरस्योपरि निक्षिप्यस्वस्थैरभावीति टीकाया अस्याः प्राशस्त्यं सर्वसहृदयविद्वद्भिरनुमेयमेव / पूज्य टीकाकारकृन्महाभागाचार्यैः शत्रुञ्जयतीर्थे पीयूषोपमन्याख्यान प्रभावित-सुश्रावकोदारता वितीर्ण द्रव्यंसमुचप जीम्य " नेमिदर्शन ज्ञानशाला संस्थापिता सैव च प्रकृत टीका निर्माणभूमिरिति सर्वथैव साप्यवश्यं वन्दनीयतामञ्चति, लिखित श्रीमदाचार्यवर्य चरणचारीकोपाध्याय श्री प्रियंकरविजयजी गणिवर्येण / Page #9 -------------------------------------------------------------------------- ________________ પ્રકાશકીય: પૂજ્ય ગુરુદેવની પ્રબળ ઈચ્છા મુદ્રણ કરાવવાની હતી. અને કેટલાક સર્ગોની ટીકાની પ્રેસ કોપી તૈયાર કરાવી હતી. પણ અકસ્માતથી શત્રુ જય મહાતીર્થ ભૂમીમાં પૂર્ણ સમાધિપૂર્વક તેઓશ્રી કાલ ધર્મ પામ્યા. તે પછી કેટલાક ગુરુદેવના ભાગ્યશાળી ભકતની દ્રવ્ય સહાયતા મેળવી આ ગ્રંથનું મુદ્રણ કાર્ય શરૂ કર્યું અને ગુરુકૃપાથી આ મહા કાવ્યનું કાર્ય સમાપ્ત થયું. પરમ પૂજ્ય ઉપાધ્યાય શ્રી પ્રિયંકર વિજયજી ગણીવર્ય મહારાજ સાહેબે ગુર્જર પ્રાંતીય લોક પ્રસિદ્ધિને લક્ષ્યમાં રાખી ગુર્જર ભાષામાં લેક સારાંશ અતિ સંક્ષિપ્તમાં આપી આ કામ સમાપ્ત કર્યું છે. જેથી ચાલું યુગમાં આ ગ્રંથનું મહત્તવ ઘણું સિદ્ધ થશે. સંસ્કૃતને નહિ ભણેલા પણ ગુજરાતીમાં વાંચી આ મહા કાવ્યની પરમાનંદતા પ્રાપ્ત કરશે. પૂજ્ય મહારાજ સાહેબના પ્રથમ પટટાલંકાર અનુપમ પ્રતિભાથી દીપમાન આચાર્ય મહારાજ શ્રી વિજય જયાનંદસૂરિજીના આશિર્વાદ રૂપી સહાયતાથી આ ગ્રંથની શોભામાં તેઓશ્રીની અનુપમ લાગણી અનુભવીએ છીએ. પૂજ્ય મહારાજ શ્રીના બીજા વિનય રત્ન, શિષ્ય હેમલધુ પ્રક્રિયાના સંક્ષિપ્ત ટીકાકાર પૂજ્ય ઉપાધ્યાય શ્રી પ્રિયંકર વિજયજી મહારાજના ઉપદેશથી આ પુસ્તક બહાર પાડવા અમે સમર્થ થયા છીએ. વર્તમાન તપાગચ્છાધિપતિ વયોવૃદ્ધ આચાર્ય શ્રીમદ વિજય ઉદય સુરીશ્વરજી મહારાજના કરકમલમાં અર્પણ કરતાં ખુબ આનંદ અનુભવીએ છીએ. પૂજ્ય ઉપાધ્યાયજી મહારાજના શિષ્ય સરળ સ્વભાવિ સેવા ભાવિ મુનિશ્રી હર્ષચક્ર વિજયજીની કાર્યદક્ષતાજ ગ્રંથ છપાવવામાં અમને સંપૂર્ણ મદદકર્તા બની છે. વાણારસીથી “શ્રી યશોવિજય જૈન ગ્રંથમાલા પ્રકાશિત” શાન્તિનાથ મહાકાવ્યને મૂલ ગ્રંથ રૂપમાં આધાર સ્તંભ બની પ્રધિની નામટીકા યુકત ગ્રંથ પ્રકાશિત કરવાને અપૂર્વ અવસર મળ્યો છે. તથા આ ગ્રંથમાં ઉપકારિ એવા પૂજ્ય આ. ભ. શ્રી. ગુરૂજી તથા ગુરુના-ગુરૂ તથા ઉપાધ્યાયજી તથા મુનિ શ્રી. હર્ષચંદ્ર વિજયજીના ફોટાઓ આપવામાં આવેલ છે. અંતમાં પિતાના દ્રવ્યનો સદ્દઉપયોગ કરનારની સાથે નામાવલી પણ આપી છે. અને આ કામમાં દરેક રીતે સહાયક થનાર જે જે મહાનુભાવો ને સંસ્થાઓ છે. તે દરેકને અમે ધન્યવાદ આપીએ છીએ અને તેને આભાર માનીએ છીએ. દા. ઝવેરી ચુનીલાલ ઉકાલાલ નેમિદર્શન જ્ઞાનશાળાના ટ્રસ્ટી Page #10 -------------------------------------------------------------------------- ________________ $ 8 > -8 સર્વતંત્રસ્વતંત્ર-શાસન સમ્રા-સૂરિચક્રચક્રવર્તિ તપાગચ્છાધિપતિ જગદ્ગુરુ-ભટ્ટારકાચાર્ય શ્રીમાન વિજયનેમિસૂરીશ્વરજી મહારાજ સાહેબશ્રીજી $ G 8 %=@@@@ %>Page #11 -------------------------------------------------------------------------- _ Page #12 -------------------------------------------------------------------------- ________________ 100) શા. રતીલાલ નભુભાઈ 100) શા. સારાભાઈ જમનાદાસ 100) શા. છોટાલાલ મગનલાલ 100) શા. કાન્તીલાલ મોહનલાલ 100) શા. જયંતિલાલ લવજીભાઈ 100) આર. બાલુભાઈ 100) શાન્તિલાલ ઠાકરસી 100) બાલાભાઈ મગનલાલ 11) શા. નગીનદાસ ગગલદાસના સ્મરણાર્થે હસ્તે ચંદુલાલ એન. શાહ છે. શ્રીપાળનગર બં. 13, અમદાવાદ 100) શાંતિલાલ એન્ડ કું. હ૮ બનીયન રેડ, ગુલાલવાડી, મુંબઈ 100) શા. કાન્તીલાલ શીવલાલ વીછીયાવાળા દોલતનગર 101) શા. જયંતિલાલ વાડીલાલ હાલ માટુંગા, જી. આઈ. પી. 100) શા. જશવંતલાલ અમૃતલાલ કલોલવાળા, ઠે. પાયનગર 100) અમુભાઈ સેમચંદ છે. શાંતાક્રુઝ, ગોળીબાર રોડ 101) શા. રસીક્લાલ ચીમનલાલ કેલસાવાળા, અમદાવાદ : 101) શેઠ સોમચંદ ચૂનીલાલ હ. પ્રવિણચંદ ડો. સેન્ડર્સ રોડ 100) નવલબેન નાગજીભાઈ હ. રસીકલાલ, શાંતાક્રુઝ 100) શેઠ તારાચંદ નથુભાઈ દેના બેંક બોરીવલી 100) શેઠ નગીનદાસ પોપટલાલ મહુવા હાલ નવસારી દેરાસર પાસે 100) શાંતીલાલ ચુનીલાલ કપાસી વાલકેશ્વર કમલા નિકેતન મું. 6 100) જશપરા જૈન સંધ 101) શાન્તીલાલ ફૂલચંદ શાહ ગુલાલવાડી મું. 4 100) શા. લલુભાઈ પીતાંબરદાસ વિલેપાર્લા વેસ્ટ 100) જેતસીભાઈ મેઘજીભાઈ જવાહરનગર Page #13 -------------------------------------------------------------------------- ________________ 100) જેસીંગભાઈ ચુનીલાલ ગોરેગાંવ ત્રીપાઠી ભુવન 101) શા. પુનમચંદ પીથાચંદ , , 101) શા. રમણલાલ કરમચંદ , વેરહાઉસ 101) શા. પ્રવિણચંદ મોહનલાલ સરવૈયા , , દેના બેંક ઉપર 101) દેવચંદ ત્રીભોવનદાસ હા. રમણીકલાલ તથા હીરાભાઈ જવાહરનગર 101) શા. ગીસુલાલ ધનરાજ, ગોરેગાંવ હા. માંગીલાલજી 101) ખીમજી લાલજી ફૂગાવાળા , ઇષ્ટ 101) ગેડીઝ જૈન શ્રાવિકા મંડળ તરફથી 101) શા. પુજાલાલ ખેમચંદ અમદાવાદ સ્વસ્તીક સેસાયટી 86) મલાડ શ્રાવકા સંધ તરફથી 61) તારદેવ જૈન સંઘ જ્ઞાન ખાતાના હસ્તે ચંપકલાલ મણીલાલ 14) ભૂરાલાલ કે. શાહ. પ) શા. મોહનલાલ તારાચંદ ચેપારી 50) શાકરચંદ છગનલાલ સરકાર અધેરી 50) શા. મફતલાલ મૂલચંદ ખંભાતી, દેલતનગર 50) શા. ભુરમલજી ચીમનાજી ચામુંડેરી, મારવાડ 50) શા. ઠાકરસી છગનલાલ વરાડીયા, મુંબઈ 50) શા. હીરાલાલ નાથાલાલ ડભોડા, હાલ શાંતાક્રુઝ 50) ઝવેરી ડાહીબેન દોલતનગર 50) અમુલખ સુંદરજી પાસી ચુડાના હસ્તે જયંતિલાલ 50) શા. ધીરજલાલ ચુનીલાલ શીવ 50) ન્યાલચંદ હંસરાજ વેસ્ટ શાંતાક્રુઝ પ્લોટ નં. 4 50) સુખડીયા લલુભાઈ સુરતના હા. શાંતાક્રુઝ મહેશ્વરકુંજ 50) એ. અમ્રતલાલ એન્ડ કંપની પાયધૂની Page #14 -------------------------------------------------------------------------- ________________ 51) ભેગીલાલ ડી. શાહ જવાહરનગર 50) ન્યુ વોરહાઉસ ચીનુભાઈ કડીવાળા 51) શેષમલજી માહિમવાળા 50) શા. ગીરધરલાલ જીવણલાલ જશપરાના 51) શા. રમણલાલ છોટાલાલ ગોધરાના હાલ શેખમેમણસ્ટ્રીટ પ) શેઠ ડાહ્યાભાઈ ઘેલાભાઈ પાર્લા 50) શેઠ નાનચંદ જેઠાભાઈ મુંબઈ 51) નગીનદાસ સૌભાગ્યચંદના સ્મરણાર્થે હસ્તે રજનીકાંત દાદર , 51) કુંવરજી છગનલાલ દૂધવાળા હાલ શિવસાયન 50) ચીમનલાલ જગજીવનદાસ સોપારીવાળા માટુંગા 51) ટી. મોહનલાલ ચુનીલાલ કાર્ટર રોડ સાદડીના બોરીવલી 51) જીવરાજ ગર્ધનદાસ પારેખ મલાડ 51) શા. રતીલાલ ચીમનલાલ વખારીયા રાજેન્દ્રવીવા દેલતનગર 51) પી. બાબુલાલ ગોરેગાંવ વેસ્ટ 50) વૃજલાલ વાડીલાલ ,, , 35) સંઘવી ગગલદાસ હાલચંદ હ. વાડીલાલ જવાહરનગર પ્લોટ નં. 268 30) શા. રીખવદાસ ચંપાલાલ પાર્લા 30) શા. ધરમચંદ રૂગનાથ પાર્લા 30) રાધવજી હીરજી મલાડ સોમવારી બજાર 30) શા. છોટાલાલ રાયચંદ વિલેપાર્લા બાપટીસ્ટારડ નરેનવલા 30) શા. બાલુભાઈ સ્પેસ્યલવાળા 30) શા. મેહનલાલ કુંદનમલ વાગોલવાળા 30) રતીલાલ માણેકચંદ કાંદીવલી પ્રભાસદન 30) રમણલાલ કે. શાહ જવાહરનગર 30) શા. ખાતીલાલ લાલચંદ પાયધુની Page #15 -------------------------------------------------------------------------- ________________ 30) શા. પુખરાજ કસ્તુરચંદ વાલી હાલ પિપનાડ 30) શા. રીખવચંદ કેવળચંદ 30) ગુણવંત કપુરચંદ 30) શા. ચુનીલાલ જેશીગદાસ બેલાસણવાળા દેલતનગર 30) આર. એમ. તરૂણ કુમાર કું. મંગલદાસ મારકીટ 30) શા. ભુરમલજી પન્નાલાલ ધરલા રાજસ્થાન ઈષ્ટ પાર્લા માણેકબાઈ સેનેટરીયમ 25) શા. ભોગીલાલ ચુનીલાલ સેનાના બટનવાળા માટુંગા 25) શા. મહિપતરાય જાદવજી 21 રામ હાઉસ ૧લે માળે મું. 7 20) ભીખુભાઈ વિઠલદાસ પાર્લા 20) કસ્તુરચંદ સરૂપચંદ પાર્લા 20) ધરમચંદ દામોદર પાર્લા 21) શા. ચીનુભાઈ અમથાલાલ વડોદરાના હાલ બોરીવલી કરંડિકરની ચાલ 20) શા. બાવચંદ ઝવેરચંદ ઉના હાલ મલાડ 20) શા. હીરજીભાઈ પોપટલાલ દાદર 20) શા. ખુબચંદ રતનચંદ સેન્ડર્સ રોડ હસ્તે પુખરાજભાઈ 20) ફડીયા જેશીલાલ મોહનલાલ સરદારપુર હાલ કાર્ટર રોડ 20) પરીખ અમૃતલાલ મનસુખલાલ જુનું ખાર 20) શા. લક્ષ્મીચંદ ભીખાભાઈ ડુબવાળા હાલ ગોરેગાંવ 20) શા. શાન્તીલાલ મોહનલાલ ગોરેગાંવ લક્ષ્મી સોસાયટી અંનં. 61 20) શા. લાલજી જેઠાભાઈ દાદર આશ્રમ બીલ્ડીંગ ભવાનીશંકર રોડ 20) શા. રાજમલજી જશરાજજી જવાહરનગર 20) શા. બટુકભાઈ શીવલાલ ખંભાતી ચાલ દેલતનગર સ્વર્ગસ્થ જુઠાલાલના સ્મરણાર્થે 20) હ. રાયશી રામજી તેજપાલ ફાટકરોડ 10) ખાન્તીલાલ ભાયચંદ વરલીવાળા Page #16 -------------------------------------------------------------------------- ________________ 10) માનકોરએન મહુવાના આગમ શ્રી દર્શન સૂરિજીની ભત્રીજી તરફથી 10) સૌ. જેના શાહ હ. જગુભાઈ શાહ મંગળ નિવાસ મહાત્માગાંધી રોડ વિલેપાર્લા ઇસ્ટ 30) ખંભાતી જૈનચાલ પાર્લા ઇષ્ટ જ્ઞાન પુજનના 20) લીલાવંતીબ્લેન પન્નાલાલ ઝવેરી ખંભાતી નીવાસ, પાર્લા 20) રવીલાલ હાથીભાઈ અજાદરેડ મેતાચાલ, ઈષ્ટ 50) બાપુબેન ભોગીલાલ વેસ્ટ પાર્લા 10) કેશરીચંદ નગીનદાસ કીરીટ નીવાસ બાબુલાલ માણેકચંદ અંધેરી 11) શા. મૂલચંદ રામજી 20) હિરાલાલ જી. શાહ વેષ્ટ પાર્લા હા. ચંપાબેન 10) ઠાકરસી નાગશી લોડાયા મુલુંડ 10) જયંતિલાલ વાડીલાલ ઈષ્ટ પાર્લા કૃષ્ણ ભુવન 10) નવીન નગીનદાસ લીલાચંદ હરસેલીવાલા 10) પ્રતાપરાય હેમચંદ વાસા શાહપુર વાયા કલ્યાણ 20) શા. ચંદુલાલ ડાહ્યાચંદ પાટણવાળા સમીર ચર્ચ રોડ 30) શા. ચંદુલાલ લક્ષ્મીચંદ વી. પી. રેડ અશોકવીલા વેષ્ટ પાર્લા 56 30) શા. ચોથમલજી કુંદનમલજી મહાવિર ગોલ્ડ શિલ્વર કંપની 30) શા. મહાસુખલાલ કંપની કાતીલાલ કે. દાવન રૂમ નં. 47, વેસ્ટ પાર્લા 20) શા. ધીરજલાલ જંબુભાઈ ગાંધી દેતનગર 20) શા. હિમતલાલ દીપચંદ હા. મગનભાઈ દાદર 20) શા. નગીનદાસ પ્રેમચંદ મહુવા હા. હરહર બીલ્ડીંગ, મુંબઈ 20) શા. હીરાલાલ ગોપાળજી ભાવનગર હા. બારભાઈ મહેલ્લો, મુંબાઈ 20) શા. લાભુભાઈ પ્રાણજીવન મહેતા રાજકોટના, જુના નાગરદાસ રેડ, બે બીલ્ડીંગ નં. 2. ૧લે માળે, મુંબઈ. 10) શા. કાન્તીલાલ શીવલાલ જ્ઞાનખાતે પાર્લા, બજાજ રોડ 15) શા. રજનીકાંત મગનલાલ, પ્લોટ નં. 126 જવાહર નગર Page #17 -------------------------------------------------------------------------- ________________ 12 10) જ્ઞાનખાતે હા. ભોળાભાઈ જુહુ 10) જીવણભાઈ ચુનીલાલ દલતનગર ક્રીયાકારક 10) શા. રસીલાલ નેમચંદ જવાહર નગર 10) સેમચંદ ભેગીલાલ ગોરેગાંવ વેસ્ટ 10) સોમચંદ ભાણજી ગોરેગાંવ વેસ્ટ 10) શંકરભાઈ પટેલ જવાહર નગર 10) કમલાબેન જવાહર નગર પ્લોટ નં. 07 10) જુઠાભાઈ સરૂપચંદ, મોતી નિવાસ 10) શાંતીલાલ તુલસીદાસ, મોતી નિવાસ સ્લેટ નં. 22 10) શા. શકરચંદભાઈ લીબેદરાવાળા, પ્લોટ ન. 22 જવાહર નગર 10) શા. રતનસી ગાંગજી જવાહર નગર 10) વેલજી વણવીર જવાહર નગર અજાણી સ્ટોર પ્લેટ નં. 18 10) શા. ભેગીલાલ પ્રેમચંદ જવાહર નગર 10) શા. વાડીલાલ કરસનજી વાંકાનેરના જવાહર નગર 10) શા. ચેકસી જેશીલાલ મણીલાલ જવાહર નગર 10) શા. ફતેચંદ દુર્લભદાસ બેરીવલ્લી મંડપેશ્વર રોડ કૃષ્ણપ્રભા બીલ્ડીંગ 10) રમણભાઈ કોદરભાઈ ભણશાળી બીલ્ડીંગ દાલતનગર 10) શા. જયંતિલાલ નહાલચંદ કાર્ટર રોડ મારૂતિ નિવાસ 10) શા. ચીમનલાલ ઓધડભાઈ દેલતનગર, 10) શા. કપુરચંદ બાવચંદ ઉના ઠે. ઉન્નતિ સદન દેતનગર 10) શા. ઝવેરચંદ મોતીચંદ સુરતી, જૈન ચાલ રૂ. ન. 18, દલિતનગર 10) શા. રાયચંદ હરિચંદ ચાણસ્મા હા. ભીમડી 10) શા. પાસુભાઈ વીરજી નાગદા ભીમંડી નવી ચાલા 10) શા. ગુલાબચંદ ડાબાજી વાલી હાલ પિયનાડ 10) શેષમલજી નવલોજી પિયનાડ Page #18 -------------------------------------------------------------------------- ________________ 10) શા. છોટાલાલ ડાહ્યાભાઈ કાપડીયા વ્યારા હાલ બોરીવલી 10) હરકીશનદાસ ચંદુલાલ મહુવા હાલ બેરીવલી 10) શા. ચુનીલાલ રણછોડદાસ સુરતના હાલ ગોરેગાંવ 10) ડે. હરીલાલ શીવજીભાઈ ત્રીપાઠીભુવન , 10) શનીલાલ ચંબકલાલ જવાહરનગર 10) ફૂલચંદ ભણસાલી પાયનગર 10) શા. રમણીકલાલ મણીલાલ સાહિત્યસદન દેલતનગર 10) શા. ખીમચંદ તારાચંદ દોશી જવાહરનગર 12) જ્ઞાનખાતે હા. જગજીવનદાસ ત્રીકમદાસ બોરીવલી વેસ્ટ 10) ગૌલવાડ હાઉસ, રાજસ્થાની 10) એક સગ્રુહસ્થ 10) સાકરલાલ ગીરધરલાલ પાર્લા 8) શા. પુનમચંદ પુંજીરામ પાર્લા અઠ્ઠમ તપ નિમિત્તે 10) શા. ભગવાનદાસ ખુશાલદાસ કુમકુમ એપાર્ટમેન બ્લોક નં. 9, વેસ્ટ પાર્લા 10) તેજાજી ઈશ્વરલાલ - 10) પીતાંબરદાસ દમણીયા મુંબઈ 10) શા. રતીલાલ દીપચંદ વિજયનગર સામે, દાદર વેસ્ટ 10) લાકડીયાવાળા હરખચંદ મેપસી સ્ટેશન સામે, મનસુખ પેપર માટે 1) નલીનીબેન રામરાય નાગર મણીનગર અઠ્ઠમ તપ નિમિત્તે હા. હજુ આર્ટીસ્ટ વિલેપાર્લા 10) શા. ડાહ્યાભાઈ સોમચંદ દહેજવાળા ૧લા ઉપધાન તપ નિમિત્તે Page #19 -------------------------------------------------------------------------- _ Page #20 -------------------------------------------------------------------------- ________________ છે. સ્વ. શાસનસમ્રાટ-તપાગચ્છાધિપતિ-સર્વતંત્રસ્વતંત્ર-રિચક્રચક્રવતિ-પ્રૌઢપ્રભાવશાલિ જગદ્ગુરૂ-પ્રાતઃસ્મરણીય પૂજ્યપાદ ભટ્ટારકાચાર્ય શ્રીમદ્ વિજયનેમિસૂરીશ્વરજી મહારાજશ્રીજીના પટ્ટામ્બરભાસ્કર. * ભટ્ટારકાચાર્ય શ્રીમદ્ વિજયદર્શનસૂરીશ્વરજી મહારાજશ્રીજી. જન્મ-સ'. 1943 પોષ સુદ 15 મહુવાબંદર, દીક્ષા-સ', 1959 અષાડ સુદ 10 ભાવનગર ગણિપદ-સં', 1969 અષાડ સુદ 5 (કપડવંજ ) પન્યાસપદ-સં. 1969 અષાડ સુદ 9 કપડવંજ, ઉપાધ્યાયપદ-ન્યાયવાચસ્પતિ-શાસ્ત્રવિશારદ પદપ્રદાન-સં. 1972 માગશર વદ 3 સાદડી (મારવાડ), આચાર્યપદ-સં. 1979 વૈશાખ વદ 2 ખંભાત. Page #21 -------------------------------------------------------------------------- _ Page #22 -------------------------------------------------------------------------- ________________ ओं हौँ अई नमः / * श्री शान्तिनाथायाईते भगवते नमः / अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः / _ नमो नमः श्री गुरुनेमिसूरये / न्यायवाचस्पति-शास्त्रविशारद-तपागच्छाचार्यमहाराज-श्री विजयदर्शनसूरीश्वरजित्संदृब्धया 'प्रबोधिनी' त्याख्यया व्याख्यया समलङ्कृतं महासाहित्यवादिशिरोमणि -श्रीपेरोजमहोमहेन्द्रसमधिगतप्रतिष्ठोदय श्रीमुनिभद्रसूरिप्रवरविरचितम् / श्रीशान्तिनाथ-महाकाव्यम् (तृतीयो विभागः) अथ चतुर्दशः सर्गः सर्गादौ-मङ्गलमाचरति ग्रन्थकारः यदिति यदच्छसंवेदनपुण्डरीकके, श्रिता त्रिलोकी भ्रमरीयते तराम् / मनीषितं वः सफलं तनोतु सः, श्रियांनिधिः शान्तिजिनेश्वरः सदा // 1 // - यस्य शान्तिजिनेश्वरस्य अच्छे सकलावरणक्षयाच्छुद्धे संवेदने केवलज्ञानरूपे पुण्डरीकके कमले श्रिता विषयभावेन सम्बद्धा त्रिलोकी भ्रमरीयते तराम् भ्रमरवदाचरति, स तादृशः श्रियां निधिराकरः सकलातिशयसम्पन्नः शान्तिजिनेश्वरः वः श्रोतृणां वाचकानाञ्च मनोरथं सफलम् तनोतु, यः सर्वज्ञः सर्वश्रीकश्च, ततो मनोरथलाभः सम्भवत्येवेतिभावः // 1 // Page #23 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / अथ वक्ष्यमाणकथाभूमिकामाह युगादीति युगादिनाथस्य तनूभुवां शतं, बभूव तन्मध्यग एककः कुरुः / पिता यमस्याऽदित देशमंशतः, स तस्य नाम्ना कुरुरेव पप्रथे // 2 // युगादिनाथस्य श्रीवृषभस्वामिनः तनूभुवां पुत्राणां शतं बभूव, तेषां मध्यगोऽन्तवर्ती एककः एकः पुत्रः कुरुः तदाख्यः, आसीदितिशेषः / अस्य कुरोः कृते पिता श्रीयुगादिनाथः अंशतः भागप्राप्तं यं देशं राज्यं कर्तुमदित दत्तवान् , स देशः तस्य कुरोर्नाम्ना एव कुरुरिति पप्रथे ख्यातः कुरुरिति देशनाम नृपनामानुसारेणैव जातमित्यर्थः // 2 // संप्रति तं देशमेव वर्णयति भवन्तीति भवन्ति धान्यान्यपि यत्र सन्ततं, स्पृहां प्रकुर्वन्ति सुपर्वणामपि / पवर्तमानं त्वपरोपवर्तने, क्षमाणि दुर्भिक्षमपासितुं परम् // 3 // यत्र कुरुदेशे धान्यानि सस्यप्रभृतीनि सन्ततं भवन्ति, न तु देशान्तरवत्कालविशेषाधीनमिति विलक्षणगुणः स देश इति भावः / तथा यत्र जनाः सुपर्वणां देवानामपि सुखविशेषलाभात्स्पृहां स्पर्धा कुर्वन्ति, तु पुनः अपरोपवर्त्तने परचक्र प्रवर्त्तमानं परमसह्यं दुर्भिक्षमपि अपासितुं दूरीकर्तुं यानि धान्यानि क्षमाणि, समर्थानि एतेन धान्यानामतिबाहुल्यं, तेन च देशे सम्पदाधिक्यं तत एव देवस्पर्धित्वं चेति वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः // 3 // बजेष्विति व्रजेषु गावो विदुषामिवाऽऽसते, हिमाद्रिवद् यत्र समुन्नतोज्ज्वलाः / विनैव यत्नं परिपोषमाश्रिता, महात्ममां पुण्यभरैः कृता इव. // 4 // यत्र कुरुदेशे, व्रजेषु गोष्ठेषु गावः सुरभयः विदुषां विपश्चितां, गावः वाण्यः इव आसते सन्ति पवित्रत्वात् साम्यमिति भावः तथा हिमादिवत्समुन्नताः अत्युच्चा, उज्ज्वलाः धवलाश्च आसते, न तु ह्रस्वाकारा मलिनाश्च, यत्नं विनैव परिपोषमाश्रिताः परिपुष्टाः पीना इत्यर्थः, एतेन गोभक्ष्यतृणादिसमृद्धिः सूचिता, अत एव महात्मनामुत्तमजनानां पुण्यभरैः कृता निर्मिता इव स्थिता इत्यर्थः, पुण्यं विना नायनपोषः साध्य इति भावः / अत्रोपमोत्प्रेक्षयोः संसृष्टिः // 4 // गोष्ठा इति गोष्ठा यत्र विभान्ति गोभिरभितो नीरैस्तडागा इव, ग्रामा गोष्ठकुलैश्च यत्र नितरां नीराणि पौरिव / ग्रामैर्यत्र पुराणि निर्भरतरं पद्मानि भृङ्गैरिवाइन्योन्यस्पर्धविवृद्धहुंकृतिभरैर्भुङ्गा इव श्रीः पुरैः // 5 // Page #24 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / यत्र कुरुदेशे गोष्ठाः गोशालाः गोभिः अभितः सर्वतः नीरैः जलैः तडागा इव पूर्णाः विभान्ति, तथा यत्र कुरुदेशे ग्रामाः गोष्ठकुलैः गोशालासमूहैः पद्मः कमलैः नीराणि जलानीव नितरामत्यन्तं विभान्ति यत्र कुरुदेशे पुराणि नगराणि ग्रामैः पार्श्वस्थितैः कृत्वा भृङ्गैः भ्रमरैः पद्मानीव निर्भरतरं सातिशयं विभान्ति श्रीः पुरादिशोभा च पुरैः नगरैः कृत्वा अन्योन्यस्पर्धया विवृद्धैः अधिकमुच्चरितैः हुंकृतिभरैः गुञ्जारवैः भृङ्गा इव विभान्ति / अत्र परं परं प्रति पूर्वपूर्वस्य विशेषेणत्वेन स्थापनादेकावल्यलङ्कारः // 5 // वत्सेति वत्सो वत्सलभावमाश्रयति नो संवर्ण्यमानः सतां, नाङ्गः किश्चन चङ्गिमानमधिकं पुष्णाति तृष्णावहः / धत्ते मालवसत्त्वमेव सुतरां नो मालवस्तत्त्वतो, लाटश्चाटवपाटवं न तनुते यस्मिन् समालोकिते // 6 // यस्मिन् कुरुदेशे समालोकिते दृष्टे सति संवर्ण्यमानः स्तूयमानः वत्सः तदाख्यो देशः सतां तज्ज्ञानां वत्सलभावं प्रीतिपात्रतां नाश्रयति कुरोर्वत्सादप्यधिकत्वादिति भावः तृष्णावहः औत्सुक्यापादकः अङ्गः तदाख्यदेशोऽपि किञ्चन किमपि अधिकं चङ्गिमानम् सौन्दर्याधिक्यं न पुष्णाति, कुरोरङ्गादप्यधिकसुन्दरत्वादिति भावः / तथा मालवः तदाख्यदेशः तत्त्वतोऽर्थतः सुतरामत्यन्तमेव माया लक्ष्म्याः लवस्याल्पांशस्याऽपि सत्त्वं न धत्ते, कुरोरपेक्षया मालवो नितरां निःश्रीक इति तस्य नान्वर्थ नामेति भावः / तथा लाटः तदाख्यदेशः चाटवस्य श्लाघायाः पाटवं योग्यता न तनुते, ततोऽपि कुरोरेव श्लाध्यत्वादिति भावः, अत्रोपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकः // 6 // देशमिति देशं गुर्जरमेव जर्जरतमं प्राज्ञाः समाचक्षते, कर्णाटं न च कर्णगोचरगतं पीडाकरं कर्णयोः। वैय्यर्थ्यं सुमहापदोपपदयोर्नाम्नोः पुना राष्ट्रयोहूंणं भ्रूणनिविष्टमेव कमलालीलागृहं वीक्ष्य यम् // 7 // (पइभिः कुलकम्) कमलायाः लष्म्याः लीलागृहमिव क्रीडागृहतुल्यं कुरुदेशं वीक्ष्य प्राज्ञाः गूर्जरं तदाख्यं देशं जर्जरतममतिर्णिमेव समाचक्षते वर्णयन्ति कुरुवल्लावण्यविरहादिति भावः / कर्णगोचर-. गतं श्रुतं सत् कर्णयोः पीडाकरमपि यम् श्रुतिसुखवर्णाऽघटित्वादिति भावः, कर्णाटं तदाख्यदेशं च न, समाचक्षते, यस्य नामैव अप्रियं स स्वतः कथं प्रिय इति भावः, पुनः सुपदं महापदं चोपपदं ययोस्तयोः राष्ट्रयोः सुराष्ट्रमहाराष्ट्रयोः तदाख्यदेशयोः नाम्नोः वैयर्थ्यम् कुर्वपेक्षया Page #25 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / तयोः शोभनत्वस्य महत्त्वस्य चाभावान्नान्वर्थत्वमित्यर्थः / हूणं तदाख्यदेशमपि भ्रणे गर्भ निविष्टमेव 'गर्भो भ्रूण' इत्यमरः / गर्भनिविष्टवत्कुरुमपेक्ष्याजातकल्पमेव, लेशतोऽपि, कुरुसादृश्याभावादिति भावः / अत्रापि पूर्ववद् व्यतिरेकः // 7 // तदिति तदस्ति तस्मिन्नुरु हस्तिनापुरं, पुरं सुराणामिव वासवा सितम् कवेर्बुधस्यापि गुरोश्च केवलं, विरोधिता यत्र मिथो न दृश्यते // 8 // तस्मिन् कुरुदेशे उरु विशालं हस्तिनापुरमस्ति, तत्पुरम्, सुराणां देवानां वासेन निवासेन वासितं ख्यातं यद्वा बासवेनेन्द्रेणासितमधिश्रितं सुराणां पुरममरावतीवास्ति, साम्यस्य भेदाऽविना भावित्वात्तयोर्भेदमाह-केवलं यत्र हस्तिनापुरे कवेः काव्यकर्तुः, अथ च शुक्रस्य बुधस्य विदुषः अथ च, तदाख्यग्रहविशेषस्य गुरोः कलाचार्यादेः अथ च बृहस्पतेरपि च मिथः परस्परं विरोधिता विरोधो न दृश्यते, सुरपुरे तु तेषां विरोध इत्यतो द्वयोर्भेद इति भावः विरोधभावाभावाभ्यां न्यूनाधिक्ययोरुपक्षिप्तत्वाव्यतिरेकाऽलङ्कारः // 8 // रसैरिति रसैरनन्तैः परिपूरितान्तरा, विकाशिपङ्केरुहदीर्घलोचनाः / विभान्ति यस्मिन् द्विजराजराजिता, बहिः सरस्यो ललनाश्च मध्यतः॥९॥ यस्मिन् हस्तिनापुरे अनन्तैरपरिमेयैः रसैः शृङ्गारादिरसैः रागैर्वा, जलैश्च परिपूरितमन्तरं मनः मध्यभागश्च येषां तास्तादृशाः तथा विकाशीनि पङ्केरुहाणि कमलान्येव दीर्घाणि लोचनानि यासां तास्तादृश्यः, तथा विकाशिपङ्केरुहाणीव दीर्घाणि लोचनानि यासां तास्तादृश्यः तथा द्विजराजैः पक्षिभिः, अथ च विप्रश्रेष्टैः राजिताः शोभिताः, "दन्तविप्राण्डजा द्विजाः" इत्यमरः / बहिः बहिःप्रदेशे सरस्यः तडागाः मध्यतोऽन्तःप्रदेशे च ललनाः स्त्रियो विभान्ति "तडागोऽस्त्रि कासारः सरसी सरः" इत्यमरः / अत्र द्वयोः प्रकृतयोः सरसीललनयो रसायेकधर्माभिसम्बन्धात्तुल्ययोगिताऽलङ्कारः स च रूपकाऽनुप्राणित इति सङ्करः // 9 // नेति-- न धर्मराजस्य पुरी पराभवं, निजश्रिया येन सलीलमापिता / . पुनस्तिरस्कारपदानवाप्तये, ध्रुवं न किं संयमिनी बभूव सा ? // 10 // येन हस्तिनापुरेण सलीलमनायासेनैव निजश्रिया निजसम्पदा कृत्वा धर्मराजस्य यमस्य पुरी नगरी संयमिन्याख्यपुरी पराभवं न्यूनतारूपं न आपिता ? अपितु प्रापितैव, ननु कुत एतदित्यत आह-सा धर्मराजपुरी पुनः भूयोऽपि तिरस्कारपदानवाप्तयेऽपराभवाय संयमिनी संयमवती Page #26 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / न बभूव किं ? किन्तु ध्रुवं बभूवैव, कथमन्यथा संयमिनीति तस्या नाम, संयमेन, पराभवो नश्यतीति भावः अत्र व्यतिरेकाऽनुप्राणितातिशयोक्तिः // 10 // भवन्निति-- भवन् स यस्याः किल पारदारिकः, पतिर्न सौन्दर्यकलामलीलवत् / अनीदृशं रज्जयता स्वनायक, न येन लङ्का समतामुपैति सा // 11 // यस्याः लङ्कायाः पतिः रावणः परदारेषु प्रवर्त्तते इति स तादृशः पारदारिकः परस्त्रीलम्पटः भवन् सीतायास्तेन हरणादिति भावः किलेल्यैबैतिह्ये सौन्दर्य कलां सौन्दर्यांशमलीलवत् लुनाति स्म यदि हि सा लङ्का सुन्दरी किन्तर्हि तत्पतिः पारदारिकोऽभवदिति न सा सुन्दरीति भावः, अनीह शमपारदारिकम् पुण्यबुद्धिम् स्वनायकं रञ्जयता स्वसौन्दर्येणानुकलयतो येन हस्तिनापुरेण सा लङ्का समतां तुल्यतो नोपैति / व्यतिरेकालङ्कारः // 11 // भोगेति भोगावत्यपि भोगिनामपि कुलै रत्नांशुभिर्भासुरैः, संरुद्धापि न येन सामधिकं स्पधी विधातुं क्षमा / सर्वानेव दुरात्मनो द्विरसनान्निस्य लक्ष्मीश्रिता, पातालं विशति स्म तद्विरसनाधिष्ठानपापादिव // 12 // येन हस्तिनापुरेण साधू भोगिनां सर्पाणाम् अथ च सुखैश्वर्यादिमताम् कुलैः समूहैः भासुरैः भास्वरैः रत्नांशुभिरपि संरुद्धाऽपि भोगावती पातालस्थतदाख्यनगर्यपि समन्विताऽपि अधिकं स्पर्धा विधातुं न क्षमा, सती सर्वानेव दुरात्मनः दुराशयान् द्विरसनात् सर्पान् पिशुनांश्च निर्वास्य दूरं निःसार्य लक्ष्मीश्रिता श्रीसमन्विता सत्यपि तेषां निर्वासितानां द्विरसनानां सर्पाणां पिशुनानां च अधिष्ठानस्य स्वस्मिन् निवासस्य पापादिव पापभवात् प्रभावादिव पातालं विशति स्म, पापिनामधःपातो भवतीति भावः / अत्रातिशयोक्त्यनुप्राणितो व्यतिरेकाऽलङ्कारः // 12 // प्राय इति प्रायोऽमी अमरावतीं पुरममं यद् वर्णयन्ते बुधाः किं तेषां स कदाग्रहो व्यसनिता यद्वाऽविवेकात्मता / यस्मिन् सत्यपि धर्मशर्मजनके सत्कर्मनित्योत्सवे किञ्चिन्नश्वरमेयसौख्यललितां पुण्यक्रियावर्जिताम् ? // 13 // ___ (षड्भिः कुलकम्) यस्मिन् हस्तिनापुरे धर्मस्य शर्मणः सुखस्य च जनके, तत्र हेतुगर्भ विशेषणमाह सन्ति कर्माणि सदाचरणानि सदनुष्टानानि च नित्यमुत्सवश्च यस्मिन् तादृशे, सत्कर्मणा धर्मस्योत्सवेन च Page #27 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / सुखस्य जनके हस्तिनापुरे सत्यपीत्यर्थः / अमी बुधा विद्वांसः यत् किञ्चिदल्पं नश्वरमनित्यमेवं सावधिकं च यत्सौख्यं तेन ललितामभिलषणीयकल्पाम् पुण्याभिः पुण्यजनकाभिः क्रियाभिः चरित्रक्रियाभिः वर्जिताम् अमूं निकृष्टाममरावतीं पुरं देवनगरी वर्णयन्ते प्रशंसन्ति, स तद्वर्णनप्रसङ्गः प्रायो बाहुल्येन तेषां बुधानां कदाग्रहः निमित्ताभावेऽपि वर्णनीयमेव मयेति दुराग्रहः, व्यसनिता, यस्य कस्यापि वर्णनेऽविचार्यैव वर्णनप्रवृत्तिरूपोऽभ्यासो वा, वा किं यद्वा अविवेकात्मता तारतम्यस्य भेदेन ग्रहाऽसामर्थ्य वा किं कथमन्यथोत्कृष्टे हस्तिनापुरे सत्यपि अमरावती वर्णयन्तीति भावः / अत्र व्यतिरेकमूलकबुधोपालम्भातिशयोक्तिः // 13 / . सेति स तत्र भूमिपतितारतारक-प्रभासमद्योतनतारकप्रभुः / समग्रदिग्व्यापकविश्वसैन्यको, बभूव भूवल्लभविश्वसेनकः // 14 // तत्र हस्तिनापुरे स प्रसिद्धः भूमिपतयः ताराणि उच्चानि तारकाणि नक्षत्राणीव-तेषां प्रभाभिः समं द्योतनः प्रकाशकः तारकप्रभुः चन्द्र इव, समग्रासु दिक्षु व्यापकं विश्वं सर्व सैन्यं यस्य स तादशः सैन्यवशीकृतसर्वादिक्कः भूवल्लभः नृपः विश्वसेनकः विश्वसेनाख्यः बभूव // 14 // विभूषित इति विभूषितो भृतिभिरात्मना विभुर्बिभर्ति यां मूर्ध्नि ललाटलोचनः / यदग्रतो देवसरस्वती जलं, वहत्युपान्तस्थितिमास्थितैव. सा // 15 // . विभुः प्रभुः ललाटे लोचनं तृतीयनेत्रं यस्य स तादृशः शिवः भूतिभिः भस्मभिः ऐश्वर्यैश्च विभूषितः सन् आत्मना स्वयमेव यां गङ्गां मूर्ध्नि मस्तकोपरि बिभर्ति धारयति, शिवस्य गङ्गाधरत्वं प्रसिद्धमेवेति भावः / सा तादृशी, तादृशमहामहिमशिवपूजिताऽपि देवसरस्वती गङ्गा यस्य नृपस्याग्रतः जलं वहतीति, नदीरूपत्वादिति भावः, जलहारिणी वेति ध्वनिः, उपान्ते समीपे स्थितिमास्थिता एव समीप एव तस्थौ इत्यर्थः / हस्तिनापुरसमीपे गङ्गा वहति, तत्र नृपजलधारिणीत्वातिशयोक्तिः // 15 // चतुरिति चतुर्भुजत्वं स्ववशश्रियाऽऽश्रयन् , भुजं-ददद् दक्षिणमात्मनो द्विषाम् / पुनः स्वजन्मपतिपत्तिमानिना-मवाप यो न स्वरसाद् विहस्तताम् // 16 // यः विश्वसेन नृपः स्ववशा या श्रीः तया कृत्वा चतुर्भुजत्वं विष्णुत्वमाश्रयन् , विष्णोर्हि लक्ष्मीर्वशेति भावः, स्वरसात् कृपावशतः पुनः स्वजन्मनः प्रतिपत्तिं प्राप्ति मन्यन्ते इति तेषामात्मनः स्वस्य द्विषां शत्रणां दक्षिण भुजं दददभयदानं दददित्यर्थः अनेन दत्तामयदानेन स्वपुनर्जन्मैव Page #28 -------------------------------------------------------------------------- ________________ mmmmmmm आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मन्यन्ते शत्रयः इति भावः / विहस्ततां व्याकुलत्वं नावाप जीविताः शत्रवः पश्चादपकरिष्यन्तीति चिन्ता न गतः अनुत्तमप्रतापशालित्वादितिभावः / एतेन नृपस्य महाशयत्वं दयावत्वं च सूचितम् // 16 // विनिरिति-- विनिर्जितः शारदसारचन्द्रमा, विसत्वरैर्यस्य यशोभिरुज्ज्वलैः / दधौ हृदन्तर्यदशर्म तत् परं, कलङ्करूपं कविभिर्विवर्ण्यते // 17 // यस्य नृपस्य विश्वसेनस्य उज्ज्वलैः धवलैः विसृत्वरैः दिक्षु प्रसरणशीलैः यशोभिः विनिर्जितः निष्प्रभीकृतः शारदः शरदृतुभवः सारः सम्पूर्णत्वाद् दृढः चन्द्रमाः हृदन्तः मनसि यदशर्म पराजयजन्यं दुःखं दधौ, तत् परमुत्कृष्टं तदेव कविभिः कलङ्करूपं विवर्ण्यते, न तु चन्द्रकलङ्कोऽन्यः पदार्थः इति भावः अतिशयोक्तिरलङ्कारः // तेन च तद्यशः चन्द्राधिकमुज्ज्वलं दिग्व्यापि चेति व्यतिरेको ध्वन्यते इत्यलङ्कारेणालङ्कारध्वनिः // 17 // य इति.यस्तापं तनुते समाश्रयति यस्तां वारुणी रागवान्, द्वेषं यः कविना सह प्रकुरुते ख्यातेन काव्याख्यया / आलोकप्रकटीकृताखिलजगत् सामान्यमप्यास्थितो नायं येन समानतामकलयत् सूरः स भास्वानपि // 18 // यः सूर्यः तापमातपं दुःखं च तनुते करोति, अथ रागवान् विषयेच्छुः सन् तथा च रक्तः वारुणी पंश्चिमां दिशमथ च मदिरां समाश्रयति–“सुरा प्रत्यक्च, वारुणी" इत्यमरः तथा यः सूर्यः काव्यः शुक्रः इत्याख्यया ख्यातेन कविना शुक्रेण सह द्वेषं प्रकुरुते- 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः / सूर्यः स्वकरैस्तापं कुरुते रक्तवर्णश्च पश्चिमायामस्तमेति, शुक्रश्च सूर्यसमीपस्थोऽस्तमेतीति तयोयोद्वेर्ष इति दैवज्ञाः इति भावः / भास्वान् प्रभावान्, अत एव आलोकेन प्रकाशेन प्रकटीकृतम् प्रकाशितमखिलं जगधेन स तादृशः सोऽयं सूरोऽपि सूर्योऽपि सामान्यं तुल्यतामास्थितः कर्तुमुद्युक्तोऽपि जगत्प्रकाशकत्वधर्मेण तौल्याय कृतप्रयत्नोऽपीत्यर्थः येन विश्वसेननृपेण सह समानता नाकलयद्दधौ, यतो नृपः न तापकारी न वा वारुणीं श्रितः न च कविदेषीति भावः अत्र श्लेषमूलो व्यतिरेकालङ्कारः // 17 // ___य इति यः संकोचयति स्म कोशनिचयं पद्माकराणां करैयः सर्वत्र कलङ्कपङ्ककलनाद् दोषाकरो विश्रुतः / स स्फूर्जद्गुणरत्नरत्नगिरिणा नक्षत्रलक्ष्मीकृता, साम्यं येन समं समाश्रयदयं राजा कलावानपि // 19 // Page #29 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। यः राजा नृपः चन्द्रश्च ‘राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोरि" ति विश्वः / करैः भागधेयैः बलिभिः राजग्राह्यभागैरिति यावत् अथ च किरणैः "कृत्वा, बलिहस्तांशवः कराः, भागधेयो बलिः कर" इति चामरः / पद्मानां लक्ष्मीनामाकराः तेषाम् धनिनां नृपाणामित्यर्थः / अथ च पद्मसमूहानाम्, कोशनिचयम् , वित्तनिधिम् अथ च बीजकोषम्, सङ्कोचयति स्म न्यूनं करोति स्म, अथ च मुद्रितं करोति स्म, नृपः करग्रहणेन कृत्वा प्रतिपक्षनृपकोशं सङ्कोचयति, चन्द्रश्च स्वकिरणेन पद्मं मुद्रयति इति भावः / तथा य नृपः चन्द्रश्च सर्वत्र कलङ्कोऽनय एव पङ्कस्तस्य कलनान्नीत्या दूरीकरणाद्धेतोः अथ च कलङ्कः लाञ्छनं तदेव पङ्कः तस्य कलनाद्धारणाद्वेतोः, दोषं पापं न करोतीति स दोषाकरः निर्दुष्टः, अथ च दोषस्य आकरः दोषां रात्रिं करोतीति वा स तादृशः विश्रुतः ख्यातः कलावान् चतुषष्टिकलाज्ञः, अथ च षोडशकलः अपि अयं स राजा नृपश्चन्द्रश्च, स्फूर्जद्गुणानि प्रकटगणानि रत्नानि यस्मिन् स तादृशः रत्नगिरिः मेरुः येन स तादृशश्चन्द्रः तेन चन्द्रप्रकाशेन मेरुरत्नप्रकाशनादिति भावः / अथ च स्फूर्जन्तः गुणाः रत्नानीव तेषां रत्नगिरिरिव स तेन, नक्षत्राणां लक्ष्मी करोतीति तेन, चन्द्रे सत्येव नक्षत्राणां, प्रकाशनादिति भावः, अथ च न क्षत्राः क्षत्रियास्ते नक्षत्राः ब्राह्मणादयः, तेषां लक्ष्मी दानादिना समृद्धिं करोतीति सः तेन. क्षत्रियाणां तु लक्ष्मीहरणमेव करोतीति भावः / येन नृपेण चन्द्रेण वा समं सह साम्यं तुल्यतां समाश्रयत् अत्र राजपदेन नृपग्रहणे येनेति चन्द्रग्रहणम्. अन्यथा त्वन्यथेति बोध्यम्, अत एवोभयाश्रयेण व्याख्यातं मया, अत्र श्लेषमूलोपमाऽलङ्कारः // 19 // न्याय इति न्यायः संश्रित एक एव भुवने पुष्णाति कीर्ति परां, संबद्धः स विसर्जनेन सह चेत् स्वर्णस्य तत् सौरभम् तद् द्वैतं विनयेन भूषयति वा लोकोत्तरः कश्चनेत्येतद्वैदुषवाक्यसंप्रवणतो येनाऽऽदृतं तत्त्रयम् // 20 // येन विश्वसेननृपेण एकः न्यायः नीतिरेव संश्रितः सन् भुवने परामुत्कृष्टां कीर्ति पुष्णाति नीत्या कीर्तिर्लभ्यत इति भावः / सन्यायः विसर्जनेन दानमुत्सर्जने विसर्जने इत्यमरोक्तेः तद् द्वैत विनयेन सह दानेन सह चेत्सम्बद्धः, तन्न्यायदानयोः सम्बन्धः स्वर्णस्य सौरभं सौगन्ध्यमिव, जायते इति शेषः / तद् द्वैतं न्यायदानद्वयं लोकोत्तरः अलौकिकगुणयुक्तः कश्चन विरल एव विनयेन भूषयति, वा. नीतिमत्त्व-दातृत्व-विनयवत्वानामेकत्र स्थितिरतिदुर्लभेति भावः, इत्येतदुक्तप्रकारस्य वैदुषवाक्यस्य विद्वद्वचसः संश्रवणतः श्रवणात्तेषां न्यायदानविनयानां त्रयमादृतं स्वीकृतम् , स विश्वसेनः नीतिमान् दाता विनयी चासीदित्यर्थः // 20 // Page #30 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / विश्राण इति विश्राणोऽप्यास्यविवरगता द्वे सहस्रे रसज्ञा, यच्छेषो यं द्विरसनपतिः स्तोतुमेवामभुष्णुः / शौर्यौदार्यादिकगुणगणं यस्य विश्वप्रसिद्धं, तस्थौ तेनावनितलमरं लज्जयैव प्रविश्य // 21 // (अष्टभिः कुलकम्) आस्यं विवरमिव मुखान्तः गताः स्थिताः द्वे सहने सहस्रद्वयसंख्याकाः रसज्ञाः जिह्वाः विश्राणः धारयन्नपि सहस्रशीर्षत्वाद् द्विजिह्वत्वाच्चेति भावः, द्विरसनानां भुजगानां पतिः शेषः शेषनागः यस्य विश्वसेनस्य विश्वस्मिन् प्रसिद्धं ख्यातं, यं शौर्योदार्यादिकगुणगणं स्तोतुं वर्णयितुमेव यद्यतोऽप्रभविष्णुरसमर्थो जातः गुणानामानन्त्यात्स्तुतिसाधनरसज्ञानां च परिमितत्त्वादिति भावः, तेन हेतुना एव लज्जया विशिष्टसाधनसत्त्वेऽपि कार्यापटुत्वजन्यया इव अरं शीघ्रम् अवनितलं पातालं प्रविश्य तस्थौ, लज्जितो हि आत्मानं गोपायतीति भावः // उत्प्रेक्षा // 21 // अथतद्भार्यामाह - * महाशया तन्महिषी महाशयाऽचिराभिधाना चिरपुण्यसंचया / - बभूव कान्तेन महेशपार्वती, प्रपञ्चितपीतिमुदाजहार या // 22 // महेति-महाशया उदारा चिरं पुण्यस्य संचयो यस्याः सा तादृशी पुण्यातिशयवती अचिरेत्यभिधानं यस्याः सा तादृशी अचिरानाम्नी तस्य विश्वसेनस्य महिषी पट्टराज्ञी बभूव, या अचिरा कान्तेन कृत्वा महेशपार्वतीभ्यां प्रपञ्चितां विस्तारितां प्रीतिमुदाजहार // 22 // विलोक्येति विलोक्य लोकोत्तरमेव रोहणी, यदग्र्यसौभाग्यमभङ्गरं तपः / ____ चकार सौभाग्यकृते नु रोहिणी तपः प्रसिद्धं तदिदं जिनागमे // 23 // यस्या अचिरायाः अग्र्यमुत्तमं सौभाग्यम् अभङ्गुरं स्थिरं तपश्च लोकोत्तरं लोकदुर्लभ विलोक्य एव रोहिणी सौभाग्यकृते निजसौभाग्याथ रोहिणीत्यभिधेयं तपः चकार नु कृतवतीव, ततो हेतोः इदं तपः जिनागमे प्रसिद्धम् रोहिणीतपोऽभिधयाख्यातम् , उत्प्रेक्षामूलाऽतिशयोक्तिः // 23 // आस्यमिति आस्यं यस्या हसति सुतरां पौर्णमास्याः सुधांशुं, तेनैवायं प्रतिपदमितः प्रेक्ष्यते क्षीयमाणः / आलोकाय प्रकृतिमहसा सवेथा व्यासताना, युक्तं चैतज्जगति महतां निर्जितानां परेण // 24 // Page #31 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / यस्या अचिराया आस्यं मुखम् पौर्णमास्याः सुधांशुं पूर्णचन्द्रमित्यर्थः / सुतरामत्यमन्तं हसति, निष्कलङ्को हि कलङ्किन हसत्येवेति भावः / ननु कुत एतत्त्वया ज्ञातमिति चेत्तत्राहतेन तद्धासहेतुनैवायं चन्द्रः इतः पूर्णिमाऽनन्तरं प्रतिपदं पदे पदे, प्रतिपत्तिथरारभ्य वा क्षीयमाणः प्रेक्ष्यते, कृष्णे चन्द्रकलानां क्रमशः क्षयादिति भावः / स च क्षय उचित एवेत्याह-आलोकाय प्रकृतिमहसा प्रकाशाय स्वाभाविकतेजसा सर्वथा व्यावृतानां रहितानां परेणान्येन निर्जितानां तिरस्कृतानां महतां जगति एतत्क्रमशः क्षयः युक्तञ्चोचितमेव, पराजितो महान् प्रकाशशीलस्वाभाविकतेजसा हीयते क्षीयते च स्वयमपीति लोकसिद्धमेवेति भावः / अत्रातिशयोक्तिमूलार्थान्तरन्यासः // 24 // आस्थानीति आस्थानी रूपलक्ष्म्या भुवनविजयिनो राजधानी स्मरस्य, क्रीडास्थानं गुणानां शरदिजशशिनः कौमुदीसन्निभानाम् / सौन्दर्यस्येकपात्रं निरुपममहिमा वज्रवज्राकरोवीं, पौलोमी या द्वितीयाऽवनिभुवनगता वेधसाऽसर्जि नूनम् // 25 // या अचिरा वेधसा ब्रह्मणा रूपलक्ष्म्या आकृतिश्रियः आस्थानी आस्पदम्, भुवनविजयिनः स्मरस्य कामदेवस्य राजधानी तद्रूपा शरदिजस्य शरतोः सम्बन्धिनः शशिनः चन्द्रस्य कौमुदीसन्निभानां. चन्द्रिकातुल्यानामत्युज्ज्वलानां गुणानां दयादाक्षिण्यादीनां क्रीडास्थानम्, सौन्दर्यस्य एकं मुख्य पात्रम्, निरुपमः महिमा एवं वज्रं तस्य वज्राकरोवीं वज्राकरभूः तद्रूपा अवनिभुवनं मर्त्यलोकम् गता द्वितीया अपरा पौलोमीन्द्राणी असर्जि निर्मिता, नूनम् ध्रुवम् // उत्प्रेक्षाsलङ्कारः // 25 // दिवेति दिवा वियोगः प्रथितश्चकोरयो-स्तथा निशायामपि चक्रवाकयोः। अतो न ताभ्यामुचिता समानता, तयोरजस्रं सुखसिन्धुमग्नयोः // 26 // चकोरयोः पक्षिविशेषयोः स्त्रीपुंसयोः दिवा दिवसे वियोगः प्रथितः ख्यातः तथा चक्रवाकयोरपि निशायां वियोगः प्रथितः अतः अजस्रं दिवानिशं सुखसिन्धौ मग्नयोः वियोगाभावादिति भावः / तयोः अचिराविश्वसेनयोः ताभ्यां चकोरचक्रवाकाभ्यां समानतोपमा, न उचिता, साम्यस्यैवाभावादिति भावः // व्यतिरेकः // 26 // जगामेति जगाम भोगानुपभुञ्जतोस्तयोः, कियाननेहाः प्रियतानुरक्तयोः / परस्परप्रेम विना कृतं बुधा, विदुर्न किं जम्पतिसङ्गमं वृथा ? // 27 // Page #32 -------------------------------------------------------------------------- ________________ 1 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___भोगान् सुखानि उपभुञ्जतोः प्रियतया प्रेम्णा अनुरक्तयोः परस्परमनुरागवतोस्तयोरचिराविश्वसेनयोः कियान् अनेहाः कालः जगाम व्यतीयाय, बुधाः परस्परस्य प्रेम्णा विना रहितं कृत जायाश्च पतिश्च जम्पती तयोः सङ्गमं वृथा निःसारं न विदुः किम् ? अपि तु विदुरेव तयोस्तु सप्रेमसङ्गमः सार्थक एवेति भावः // 27 // अथाचिराया गर्भधारणमाह जन्तुरिति जन्तुर्मेघरथस्य सोऽथ निखिलं स्वायुः प्रपूर्य त्रयस्त्रिंशसिन्धुमितं विमानकलितस्तस्माद् विमानाच्च्युतः / मासो भाद्रपदस्य सप्तमतिथौ कृष्णे भरण्यां विधौ, तस्याः कुक्षिमभूषयत् त्रिभुवनस्याभूषणाया विभुः // 28 // अथानन्तरम् स पूर्ववर्णितः विभुः जगत्पतिः मेघरथस्य जन्तु वः विमानकलितः सर्वार्थसिद्धविमानस्थितः सन् त्रयस्त्रिंशत्सिन्धुमितं त्रयस्त्रिंशत्सागरोपमप्रमाणं निखिलं सम्पूर्णमेव स्वायुः प्रसूर्य समाप्य, भाद्रपदस्य मासः मासस्य कृष्णे कृष्णपक्षे सप्तम्यां तिथौ भरण्यां तदाख्यनक्षत्रे विधौ चन्द्रे अनुकूले सति त्रिभुवनस्य आभूषणायाः मण्डयित्र्याः तस्याः अचिरायाः कुक्षिं गर्भमभूषयत् अचिरागर्भस्थो जात इत्यर्थः-॥२८॥ जात्येति जात्याष्टापदवासवेश्मनि तदा मुक्तावितानोज्ज्वले, सा कृष्णागुरुसारधूपसुरभौ चित्रविचित्रः श्रिते / निद्रामुद्रितलोचनाम्बुजयुगा किञ्चित्महृष्टा महा देवीसौस्थ्यभृता चतुर्दशमास्वप्नानिमानैक्षत // 29 // तदा मेघरथजीवस्य गर्भावतारसमये जात्यस्य विशुद्धस्याष्टापदस्य सुवर्णस्य वासवेश्मनि वासगृहे मुक्तानां वितानेन चन्द्रातपेनोज्ज्वले कृष्णागुरुसारधूपेन सुरभौ सपरिमले विचित्रैः नैकप्रकारैर तैर्वा चित्रैरालेख्यैः श्रिते समन्विते जात्याष्टापदवासवेश्मनि निद्रया मुद्रितं लोचनाम्बुजयुगं नेत्रकमलद्वयं यस्याः सा तादृशी सुप्तेत्यर्थः सौस्थ्यभृता सुस्थिता सा महादेवी अचिरा किञ्चित्प्रहृष्टा ईषत्प्रबुद्धा सती इमान् वक्ष्यमाणान् चतुर्दशमहास्वप्नान् ऐक्षत ददर्श।।२९॥ ___ अथ स्वामानेव वर्णयति-तत्र प्रथममैरावतहस्तिदर्शनमाह हिमगिरिति हिमगिरिशिलाकायच्छायं यशः किल मूर्तिमत्, शुभशुभमयैरंशैर्दन्तैश्चतुर्भिरलङ्कृतम् / सुरभितदिशं श्चोतदानाम्भसा शुचिसादिशो, वदनकमले सा शक्रेभं विशन्तमवैक्षत // 30 // Page #33 -------------------------------------------------------------------------- ________________ 12 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / सा महादेवी अचिरा हिमगिरेः हिमालयस्य शिलायाः कायस्य स्वरूपस्य छाया-कान्तिरिव कान्तिर्यस्य तादृशं हिमधवलम्, अत एव मूर्तिमद् यशः किल, यश इव स्थितम् , शुभ-शुभमयैः अतिशुभैः चतुर्भिरशैः भागैरिव दन्तैः चतुभिर्दन्तैः अलङ्कृतम् तथा श्चोतता स्रवता दानाम्भसा मदजलेन सुरभिता सत्परिमलीकृता दिशः येन तादृशम् , तथा शुचिः धवलः सादी हस्तिपको यस्य तादृशं शुचिसादिशः मत्त्वर्थे शस् प्रत्ययः शक्रेभमैरावतम् वदनं कमलमिव तस्मिन् विशन्तमवैक्षत // 30 // शरदीति शरदिजशशिज्योत्स्नागौरं शुभं तनुतां गतं, किल वसुमतीं शृङ्गाग्राभ्यामुदच्य वहत्तमम् / ध्रुवमुपहृतं यानं स्वीयं द्वितीयमरुत्वता, तदनु वृषभं देव्यद्राक्षीद् दिवोऽप्यवतारिणम् // 31 // तदनु तत्पश्चाद् देवी अचिरा, शरदिजस्य शारदस्य शशिनः ज्योत्स्नेव गौरं धवलम् अत एव शुभ-“मङ्गलं-शुभम्" इत्यमरः / तनुतां कायत्वं गतं शृङ्गयोरग्राभ्यां कोटिभ्यामुदञ्च्य उत्तोल्य वसुमती पृथिवीं वहत्तमम् वहन्तम् द्वितीयमरुत्वता द्वितीयेन ईशानेन्द्रेण देवेन्द्रेण स्वीयं स्वकीयं यानं वाहनं ध्रुवमुपहृतमुपकृतमिव दिवः स्वर्गादवतारिणमवतरन्तं वृषभमद्राक्षीत् // 31 // अथ सिंहस्वप्रमाह वपुषीति वपुषि सितिमाऽद्वैतं स्फीतं वहन्तमकल्पितं, नयनकपिलज्योतिः पुजैविद्युततडित्प्रभम् / बलमदभृतो न्यक्कुर्वाणं रवैरपि दिग्गजान् , नयनपदवीमेणाधीशं ततो नयति स्म सा // 32 // ___ ततः तदनन्तरं सा अचिरादेवी, वपुषि शरीरे अकल्पितं स्वाभाविकं स्फीतं वृद्धिमत् सितिम्नः धावल्यस्याद्वैतमसाधारण्यं वहन्तम्, धारयन्तम्, नयनयोः कपिलानां पीतानां ज्योतिषां पुजैः विद्युता पराजिता तडितः विद्युतः प्रभा येन तं तादृशम् , रवैः स्वशब्दैः बलं मदश्च बिभ्रतीति तान् बलवतः मदमत्तांश्च दिग्गजान्-न्यक्कुर्वाणं पराजयन्तमेणाधीशं सिंहं नयनपदवीं नेत्रगोचर नयति स्म ददर्शेत्यर्थ. // 32 // अथलक्ष्मीदेवीस्वप्नमाह निरवधीति निरवधिमहासौन्दर्यैकक्रयाणकटिका, . सुमशरनृपस्वाम्योरोधाक्षरार्जुनपट्टिका / Page #34 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / समुदितजगत्सुभ्ररूपाभिमानविजित्वरी, प्रथमवदसौ देवी लक्ष्मीमवैक्षत विक्षताम् // 33 // निरवधेः निःसीम्नः महासौन्दर्यस्य एकस्यासाधारणस्य क्रियाणकस्य पण्यस्य हट्टिका पण्यवीथितुल्या, सुमानि पुष्पाणि शरा यस्य तस्य नृपस्वामिनः कामदेवनृपस्योद्बोधस्योद्दीपनस्य अक्षरस्य शब्दस्य अर्जुनपट्टिका धवलपत्ररूपा, समुदितानां मिलितानां जगतां सुभ्रुवां स्त्रीणाम् रूपाभिमानस्य सौन्दर्यगर्वस्य विजित्वरी जेत्री असौ देवी अचिरा प्रथमवत्पूर्ववत् विक्षतामविकलाम् , सर्वाङ्गमनोहराम, लक्ष्मीमवैक्षत , अत्र देवी विशेषणानि द्वितीयान्ततया लक्ष्मीविशेषणान्यपि सम्भवन्ति, तदेव चोचितं प्रतिभाति, स्वप्नवर्णनप्रस्तावे देवीवर्णनस्यानवसरग्रस्तत्वादिति सुधीभिरनुसन्धानीयम् // 33 // __अथ पुष्पमालास्वप्नमाह व्यजयतेति ब्यजयत पुरा माऽस्याः श्वासो मृदुत्वमिदं ततो, .. दधदतिशयं सर्वोत्कृष्टं पदौ शरणं श्रये / विविधकुसुमामोदाकृष्टप्रभूतमधुव्रता, सरससुमनोमाला तस्या इतीव मुखेऽविशत् // 34 // अस्या अचिराया श्वासः मा मां व्यजयत स्वपरिमलेन न्यूनामकरोत्, ततो हेतोः अतिशयमिदं दृश्यमानं मृदुत्वं कोमलत्वं दधत् सर्वोत्कृष्टं परमोत्तमं पदौ अचिरापादद्वयरूपं शरणं श्रये पराजितो हि शरणगो भवतीति भावः / इतीव उक्तप्रकारं विचिन्त्य इव विविधानां कुसुमानामामोदैः परिमलैः कृत्वा-आकृष्टा प्रभूताः बहवो मधुव्रता भ्रमरा यया सा तादृशी परिमललुब्धभ्रमरविराजिता सरसा समकरन्दा सुमनोमाला कुसुमस्रक् तस्या अचिराया मुखेऽविशत् / अत्र * 'पदौ श्रये इति बुद्धया मुखेऽविशदित्युक्तिः कथं सङ्गतिमेतीति सुधीभिरेव विभावनीयम् // 34 // __ अथ चन्द्रस्वप्नमाह वदनेति वदनकमलेनैतस्याः प्राग जितोऽस्मि यतो नभे, दिवससमये किञ्चिद् नैव प्रभा प्रभवत्यपि / अविकलकला मद्विभ्रत्याः कलाश्च चतुर्गुणा, इति शशधरस्तस्या वक्त्रे विवेश सिसेविषुः // 35 // मत् मत्तः मां चन्द्रमपेक्ष्येत्यर्थः, चतुर्गुणाः चतुष्षष्टिसङ्ख्याकाः चन्द्रस्य षोडशकलत्वात् गीतादिकलानाञ्च चतुष्षष्टिसङ्ख्यायास्त रुक्तत्वादिति भावः अविकलाः समग्राः कला अंशा यासां ताः सर्वाङ्गपूर्णा इत्यर्थः कलाः गीतनृत्यादिन् कान्तीश्च विभ्रत्या एतस्या अचिराया वदनकमलेन मुखेन यतः प्राग् जितोऽस्मि अतः नभे आकाशे दिवससमये दिने किञ्चिदपि प्रभा मम चन्द्रस्य Page #35 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / नैव प्रभवति भवति, पराजितो हि निष्प्रभो जायते इति भावः इति हेतोः शशधरश्चन्द्रः तस्या अचिराया मुखे सिसेविषुः सेवितुमिच्छुः सन् विवेश. अन्योऽपि हि पराजितः जेतारं सेवते इति भावः / अतिशयोक्तिः // 35 // ____ अथ सूर्यस्वप्नमाह जयमित अयमपि विभुर्भव्यान् पद्माकरानिव भोत्स्यते, निजकमहसा सर्वानन्यान् प्रसह्य विजेष्यते / अहमिव जगच्चक्षुर्भावी भजाम्यमुमेव तत् , प्रथममिव तद्वक्त्रे भास्वानविक्षदवेक्षितुम् // 36 // अयं गर्भावतीणों विभुः प्रभुः अहमिव पद्माकरानिव भव्यान् प्राणिनः भोत्स्यते प्रबोधं दास्यति तथा निजकमहसा स्वतेजसा प्रसह्य बलादिव सर्वानन्यान् तेजस्विनो विजेष्यते अहमिवेति शेषः तथा, अहमिव जगतांचक्षुः यथावस्थितवस्तुप्रकाशकत्वाच्चक्षुरिव भावी भविष्यति तत्ततः अमुं गर्भावतीर्णमेव विभुं भजामि, इति हेतोः प्रथमं जन्मनः पूर्वमेवावेक्षितुं द्रष्टुमिव भास्वान् सूर्यः तस्या अचिराया वक्त्रे मुखेऽविक्षत्प्रविवेश // 36 // ... अथ ध्वजस्वप्नमाह गिरीति गिरिपदजुषो वंशस्याग्रेसरोऽहमिव प्रभुः, समधिकतरस्फूर्जत्मौढ्या सुपर्वकृतश्रियः / जगति भविता नानाकोटीश्वरालयभूषणं, स्वयमिति कृतस्वान्तस्तस्या विवेश मुखे ध्वजः // 37 // समधिकतरयाऽतिप्रचुरया स्फूर्जन्त्या विजृम्भमाणया प्रौढ्या प्रौटतया दृढतमा व सुपर्वभिः देवैः प्रन्थिविशेषैश्च कृतश्रियः विहितशोभस्य गिरिपदजुषः गिरिशब्दसमन्वितस्थ वंशस्य कुलस्य, अथ च गिरिवदुच्चस्य तृणध्वजस्य प्रभुः अहं ध्वज इवाग्रेसरः प्रधानं भक्तिा, जगतिध्वज इव, नानाकोटीनां अनेककोटिद्रव्याणां विविधश्रेणीनां चेश्वराणां नृपाणामालयस्य प्रसादस्य भूषणं, भविता इतीत्थं स्वयमेव कृतस्वान्तः कृतमतिः ध्वजः तस्या अचिराया मुखे विवेश // 37 // अथ कनककलशस्वप्नमाह जलनिधीति- - जलनिधिवदाकण्ठं पूर्ण जलैमधुरैः परं, विकचसुमनोमालाकीर्ण जिनेश्वरबिम्बवत् / उपहृतमिव स्वनाथेनाग्रतोऽपि निधिं नवं, कमककलशं कल्याणाप्तौ विलोकयति स्म सा // 38 // . Page #36 -------------------------------------------------------------------------- ________________ 15 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / साऽचिरा जलनिधिवत् आकण्ठं कण्ठपर्यन्तम् वेलापर्यन्तश्च मधुरैः जलैः परं सविशेषं पूर्णम् / जिनेश्वरविम्बवत् विकचानां पुष्पितानां सुमनसां पुष्पाणां मालाभिराकीर्णं व्याप्तम् , स्वर्नाथेनेन्द्रेण अमतोऽप्रे उपहृतमुपदीकृतं नवं विलक्षणं निधिमिव कनककलशं कल्याणाप्तौ कल्याणाप्तिनिमित्तं विलोकयति स्म // 38 // मथ पचाकरस्प्नमाह प्रतिनिधिमिवेति प्रतिनिधिमिव क्षीरोदस्याऽमृतैरमृतपभैविशदविशदैरपाल्यन्तं गतैः परिपूरितम् / पतगमिथुनै नारूपैरुपासितमाचितं विकसिततरैः पद्मः पद्माकरं च सकैक्षत // 39 // सका साऽचिरा, विशदविशदैः परमनिर्मलैः अत एव अमृतप्रभैः सुधासहोदरैः आपाल्यन्तं गले बटोर्वभागान्तं व्यासैः अमृतैः जलैः सुधाभिश्च “सलिलं कमलं जलम् पयः कीलालममृतमि" स्यामः // परिपूरितम, अत एव , क्षीरोदस्य प्रतिनिधिमिव स्थितम्, नानारूपैः अनेकाकारैः पनगमिधुनः पक्षिदन्ट्रैः उपासितं सेवितं विकसिततरैः पद्मराचितं व्याप्तं पद्माकरं सरोवरं चैक्षत // 39 // अथ समुद्र स्वप्नमाह प्रियतमेति - प्रियतमतया क्रोडक्रीडत्सुतोपलसंविदाऽवगणितमहारत्नज्योतिर्विभासितसैकतम् / पवनचलनोत्थास्नूर्मीणां सहस्रसमाकुलं, प्रमुदितमनाः पारावारं निभालयति स्म सा // 40 // साऽचिरा, प्रमुदितमनाः प्रहृष्टचित्ता सती, प्रियतमतयाऽतिप्रियतया क्रोडे उत्संङ्गे, मध्ये इत्यर्थः क्रीडन्तः तरङ्गवेगेनेतस्सतः सञ्चलन्तः सुताः पुत्रा इव ये उपला मणयः तेषां संविदा बुद्धया अगणितानि तिरस्कृतानि यानि महान्ति रत्नानि तेषां ज्योतिर्भिः विभासितानि सेकतानि वालकामयभूमयः यस्य तं तादृशम् मणिकनिष्ठरत्नप्रकाशितसैकतम् , पवनस्य चलनैः कृत्वा उत्थानस्नूनामुद्भवतामुशानामूर्मिणां तरङ्गानां सहस्रैः समाकुलं व्याप्तं पारावारं समुद्रं 'समुद्रोऽब्धिरकूपारः पारावारः सरिस्पतिः' इत्यमरः / निभालयति पश्यति स्म // 40 // ' अथ विमानस्वप्नमाह प्रविशतीति पविशति तमो यस्मिन्नैव प्रभाकरमण्डलं, प्रतिरजनि चाऽऽदायाऽऽदायाऽऽहितं च विरिञ्चिना / मुखसमुदयान्मुक्तेः संवावदकमलं सुखं, नृपतिदयिता वीक्षाञ्चक्रे विमानमनुत्तरम् // 41 // Page #37 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / यस्मिन् विमाने तमोऽन्धकारं नैव प्रविशति तादृशम्, सततप्रकाशमयत्वादिति भावः तादृशत्वे हेतुगर्भ विशेषणमाह प्रतिरजनि प्रतिरात्रि, प्रभाकरमण्डलं, सूर्यमण्डलम् , आदायादाय पुनः पुनर्गृहीत्वा, अतएव रात्रौ सूर्यमण्डलं न दृश्यते इति भावः, विरिश्चिना ब्रह्मणा आहितम् निर्मितम् , सुखसमुदयान् सुखोपलब्धेहेतोः मुक्तेः संवावदूकम् दृष्टान्तरूपम् , अलं सुखं सातिशयसुखकरम् अनुत्तरम् प्रधानं विमानं व्योमयानं-"व्योमयानं विमानोऽस्त्री" इत्यमरः / वीक्षाञ्चके // 41 // अथरत्नस्तोमस्वप्नमाह इतरेति इतरभवने जानात्य न कश्चन मामकं कथमपि विदन् न स्वीकतुं दधाति समर्थताम् / इति जिनपतेः कर्तु सेवामिव प्रगुणीभवन्- .. महिमविधृतौ रत्नस्तोमं तदाननमाविशत् // 42 // इतरेषां धनिनां भवने गृहे मामकं रत्नसम्बन्धि अधैं मूल्यम्, 'मूल्ये पूजाविधावर्षः' इत्यमरः कश्चन कोऽपि न जानाति तत्त्वाज्ञानादिति भावः, यश्च कथमपि रत्नशात्राध्ययनादिना विदन् रत्नमूल्यवेत्ता स स्वीकतुं ग्रहीतुं समर्थताम् सामर्थ्य न दधाति तथाविधवित्तविरहादितिभावः, इति हेतोः निर्विष्णः महिमविधृतौ स्वमहत्त्वरक्षणे प्रगुणीभवत् साकाई रत्नस्तोमं जिनपतेः सेवां कर्तुमिव तस्याः अचिराया आननं मुखमाविशत् // 42 // अथ नधूमाऽग्निस्वप्नमाह ममेति मम तनुभवा धूमेनेदं जगन्मलिनीकृतं, त्रिभुवनगुरो ! त्वं तत् सर्व पवित्रय चित्रवाक् / इति जिनपतिं विज्ञीप्सुः किं जनेश्वरवल्लभा मुखविधुमयं निधृमोऽग्निविवेश विभास्वरः // 43 // त्रिभुवनगुरो ! जिनेश्वर ! मम अग्नेः तनुभुवा जन्येन धूमेन इदं जगत् मलिनीकृतं धूमलं कृतम् तत्ततः त्वं जिनेश्वरः चित्रवाक् वागतिशयसम्पन्नः सन् सर्वं जगत् पवित्रय मलरहितं कुरु ! इतीत्थं जिनपतिं विज्ञीप्सुः विज्ञपितुमिच्छुः सन् अयं निर्धूमः शुद्धः विभास्वरः ज्वलन्नाग्निर्जनेश्वरस्य विश्वसेननृपस्य वल्लभायाः मुखं विधुश्चन्द्र इव तं विवेश किमित्युत्प्रेक्षायाम् // 43 // अथचतुर्दशस्वप्ने हेतुमुत्प्रेक्षते यो ज्ञास्यते किल चतुर्दशरज्जुलोकं, विद्याश्चतुर्दश तथा च सुतस्तदीयः। रत्नानि पास्यति चतुर्दश दर्शनीयः, स्वप्नांश्चतुर्दश ददर्श च सा ततोऽपि // 44 // तदीयः अचिरायाः यः भावी सुतः पुत्रः चतर्दशरज्जुपरिमाणं लोकं भुवनं ज्ञास्यति किल, तथा चतुर्दशान्वीक्षिक्यादिविद्याश्च ज्ञास्यति, किञ्च दर्शनीयः मनोज्ञाकृतिः स चतुर्दशर Page #38 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् त्नानि पास्यति रक्षिष्यति, ततोऽपि ततो हेतोश्च सा अचिरा चतुर्दश स्वप्नान् ददर्श, कथमन्यथा नोनाधिकं ददर्शेति भावः // 44 // खद्योतेतिखद्योतपोतप्रतिभाससन्निभो, यस्मिन् परिस्फूर्जति दृश्यते रविः / विष्वक्तमःस्तोमपरासनोत्कटः, कोऽपि प्रकाशः स महांस्तदाऽभवत् // 45 // तदा स्वप्नदर्शनान्तरम् यस्मिन् प्रकाशे परिस्फूर्जति विजृम्भमाणे सति, रविः सूर्यः खद्योतः कीटविशेषः तस्य पोतः शिशुः तस्य प्रतिभासः प्रकाशः तत्सन्निभः दृश्यते, यस्मिन् प्रकाशिते रविः खद्योतवत्प्रतिभाति इत्यर्थः विष्वक् समन्तात्, तमःस्तोमस्यान्धकारसमूहस्य परासने नाशने उत्कट उग्रः कोऽप्यनिर्वचनीयः महान् प्रकाशोऽभवत् // 45 // जगदितिजगत्त्रयोच्छ्वासविधानलालसः, क्षणस्तदा सौख्यमयो बभूव सः / सुधामयो नाम यथा सुधारुचि-यथैव विज्ञानमयोऽयमङ्गवान् // 46 // तदा अगत्त्रयस्य उच्छ्वासस्य उद्धर्षस्य विधानलालसः करणेच्छुरिव स स्वप्नावलोकनक्षणः सौख्यमयः सुखनिर्भरो बभूव। तत्र मालोपमामाह-यथा नाम सुधारुचिः सुधांशुः सुधामयोऽमृतात्मा यथैव चाङ्गवान् प्राणी शरीरी विज्ञानमयः ज्ञानात्मा, तथा इत्यर्थः / उपयोगलक्षणो जीव इत्युतेरिति भावः // 46 // देवीति देवी सोत्थाय तल्पात प्रमुदितहृदया मन्दमन्दं चलन्ती, __ गत्वा राज्ञः समीपं धृतकुसुमफला स्वप्नजातं जगाद। सोऽप्यूचे देवि ! पुत्रस्तव किल भविताऽसाम्यरूपः प्रकृत्या, श्रुत्वैवं तोषपूर्णा समुचितशकुनग्रन्थिमेषा बबन्ध // 47 // सा देवी अचिरा प्रमुदितहृदया सती, शुभस्वप्नदर्शनादितिभावः, तल्पात् शय्यात् उत्थाय मन्दमन्दं चलन्ती, गर्भप्रभावाद्वेति सौकुमार्यादिति भावः / राज्ञः विश्वसेनस्य समीपं गत्वा धृतकुसुमफला धृतानि कुसुमानि फलानि यया सा तादृशी निवेद्येत्यर्थः, रिक्तहस्तस्य फलप्रश्ननिषे धादिति भावः / स्वप्नजातं हृष्टं हृष्टानि चतुर्दश स्वप्नानि जगाद, सः विश्वसेनोऽप्यूचे किमित्याह-देवि ! तव किल निश्चयेन प्रकृत्या स्वभावेन असाम्यरूपः अनुपमरूपः असाधारणशील इत्यर्थः, पुत्रः भविता, एवमुक्तप्रकारं श्रुत्वा तोषपूर्णा नितरां तुष्टा एषा अचिरा समुचितां शकुनसूचिकां प्रन्थि वस्त्रग्रन्थि बबन्ध / तथाऽऽचारादिति भावः // 47 // शा. 3 Page #39 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / विबुध्येतिविबुध्य विबुधेश्वरा अवधिरूपविज्ञानतः, स्वविष्टरविकम्पनप्रकृतिकारणादात्मनः / प्रमोश्च्यवनमादरात् समुपगत्य सर्वे तदा, दुरन्तदुरितक्षयप्रवणमेव चक्रुः स्तवम् // 48 // विबुधेश्वरा ! देवा ! अवधिरूपविज्ञानतः अवधिज्ञानतः स्वविष्टरस्य स्वासनस्य विकम्पनरूपात् प्रकृतिकारणात् प्रभोः मेघरथस्य आत्मनः जीवस्य भावितीर्थेशितुः च्यवनं विबुध्य ज्ञात्वा, तदा सर्वे देवा आदरादसमुपगत्य आगत्य दुरन्तानां दुष्परिणामानां दुरितानां पापानां क्षये प्रवणमुन्मुखम्, स्तवं स्तोत्रमेवं वक्ष्यमाणप्रकारेण चक्रुः // 48 // स्तवमेवाह अनुत्तरेतिअनुत्तरविमानकादपि विभो ! महोमण्डलं, समुन्नतमनुत्तरं त्वदधिवासतो मन्महे / तवात्र कथमन्यथाऽवतरणं यतः संभवेद्, दरिद्रसदने किमु द्विरदराजसंभावना ? // 49 // विभो ! त्वदधिवासतः त्वसन्निवासाद्धेतोः महीमण्डलम् अनुत्तरविमानकादपि अनुत्तरं श्रेष्ठतमं समुन्नतमुच्चं च मन्महे स्वीकुर्मः / अन्यथा बाधकमाह-यतः अन्यथा पृथिव्याः विमानादनुत्तरत्वाभावे अत्र पृथिव्यां तव अवतरणं कथं सम्भवेत् ? न सम्भवेदित्यर्थः / तत्र दृष्टान्तमाह-दरिद्रसदने द्विरदराजस्य गजराजस्य सम्भावना किमु ? नैवेत्यर्थः / तस्येभ्याश्रयत्वादिति भाव एवञ्च गजेनेभ्यत्वानुमानवत् त्वत्स्थित्या पृथिव्या अनुत्तरत्वं सिद्धयतीति // 49 // मतीतिमतिप्रमुखचित्त्रयीत्रिपथगातुषाराचल-प्रभ ! त्रिभुवनश्रियः कुलबलोपचारमियः / मनोभवमहोरगोपशमवैनतेयस्थिते ! प्रकाशितसदागमव्यवहृते ! चिरं तज्जय // 50 // मतिप्रमुखानां चितां ज्ञानानां त्रयी त्रयाणां मतिश्रुतावधीनां समाहार एव त्रिपथगा गङ्गा तस्याः तुषाराचलप्रभ ! हिमादितुल्य ! हिमवतः गङ्गायाः प्रभववत्ततो ज्ञानत्रयप्रवृत्तेरितिभावः / त्रिभुवनश्रियः सर्वलक्ष्म्याः कुलैः बलैरुपचारैश्च प्रिय ! सर्वलक्ष्मीसमन्वितेत्यर्थः / कुलीने बलवति व्यवहारपरौ च लक्ष्मीस्थितेरिति भावः / मनोभवः काम एव महोरगः महासर्पः तत्कृते वैनतेयस्य-गरुडस्य स्थितिरिव स्थितिर्यस्य तादृश ! कामजेतः ! प्रकाशिता सदागमस्य व्यवहृतिः व्यपदेशो येन स तादृशः ! आगमप्रवर्तक ! तवृथिव्यवताराद्धेतोः चिरं जय // 50 // इतीति इति जिनपतिं नुत्वा नत्वा जिनस्य च मातरं प्रमदनिचयपोल्लासैकप्रयोगनिबन्धनम् / दिविषदधिपा यात्रां नन्दीश्वरे विरचय्य च, प्रकृतमहिम स्वं स्वं धामाऽगन् महितद्धयः // 51 // Page #40 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शन सूरीश्वरकृत-प्रबोधिनीयुतम् इत्युक्तप्रकारेण नुत्वा जिनपतिं जिनस्य मातरं च नत्वा दिविषदधिपाः देवेन्द्राः प्रमदनिचयेन हर्षातिरेकेण यः प्रोल्लासः शुभोत्साहः तस्माद्धेतोर्य एकः कोऽपि प्रयोगः व्यापारस्तन्निबन्धनम् तद्धेतुकं नन्दीश्वरे यात्रां विरचय्य च, हर्षावसरलाभतः सोत्साहाः जनाः शुभादिकिमपि कुर्वन्तीति भावः / महितर्द्धयः उत्कृष्टर्धिमन्तः ते देवेन्द्राः प्रकृतमहिम गौरवास्पदं स्वं स्वं धाम स्थानमगमन् // 51 // - बुधैरिति बुधैः सुपुत्रेण तिरश्च्यपि स्तुता, परं किमन्याऽत्र विवेकशालिनी। क्षमाभरं धारयता सुदुर्वहं, न कच्छपी सा किल कच्छपेन किम् ? // 52 // तिरश्ची निकृष्टयोनिः अज्ञप्रकृतिरपि सुपुत्रेण हेतुना बुधैः स्तुता प्रशंसिता अन्या विवेकशालिनी काचिन्मानुषी अत्रेदृशे विषये सुपुत्रसत्वे' परं स्तुतेति किं वक्तव्यमित्यर्थः का तिरश्ची स्तुतेति चेत्तत्राह-सुदुर्वहं वोढुमक्यं क्षमाभरं पृथ्वीभारं धारयता कच्छपेन पुत्रेण सा कच्छपमाता कच्छपी न किं. स्तुतेति ज्ञेयम् , अपि तु स्तुतैवेति / सुपुत्रो हि पितरौ स्तूयेते इति भावः, कूर्मः पृथिवीं पृष्ठे वहतींति पौराणिकाः / एवञ्च तीर्थेशमातुः स्तुतिरुचितैवेति भावः // 52 // महमितिअहं समालोक्य जिनेन्द्रमातरं, स्वमण्डलं पावयिताऽस्मि निर्भरम् / इतीव पूर्वाचलसानुमुन्नतं, रविः समारोहदनन्तरागभृत् // 53 // अहं सूर्यः जिनेन्द्रमातरमचिरां समालोक्य स्वमण्डलं स्वबिम्ब निर्भर-सुतरां पावयिताऽस्मि इति विचिन्त्येव रविः सूर्यः अनन्तं रागं प्रेम, उदयकालिकरक्ततां च बिभर्तीति सः तादृशः सन् उन्नतं पूर्वाचलस्य सानुं प्रस्थं समारोहत् / अन्योऽपि हि दूरस्थं वतु उच्चं वृक्षादारुह्य पश्यतीति भावः // 53 // परीति परिदृढमिमं गर्भस्थानं विचिन्त्य विचेष्टितैः, प्रमदकलिता द्यौरेषा दिग्वधूभिरनुद्रुता // उदयविसरत्सूर्योस्रालीकुसुम्भमहाम्बरा विहगविरुतव्याजेनोच्चैःस्वरा किल गायति // 54 // विचेष्टितैः बाह्यव्यापारैः इमं परिवृढम् प्रभु "प्रभुः परिवृढोऽधिपः" इत्यमरः गर्भे स्थानं स्थितिर्यस्य तं तादृशं गर्भस्थं विचिन्त्यानुमाय प्रमदकलिता हृष्टा एषा दृश्यमाना द्यौः दिशो वध्व इव ताभिरनुद्रुता सहिता नत्वेकिकैव, उदयेन विसरन्ती प्रसरन्ती सूर्यस्य किरणोस्रमयूखांशु' इत्यमरोक्तेः उस्राणां किरणानां माली श्रेणी एव कुसुम्भं कुसुम्भरक्तं महत् अम्बरं Page #41 -------------------------------------------------------------------------- ________________ 20 MAAAAA श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः वस्त्रं यस्याः सा तादृशी सती विहगानां पक्षिणां विरुतस्य शब्दस्य व्याजेन च्छलेन उच्चैःस्वरा सती गायति किलेत्यलीके / अन्यापि हि हर्षावसरे रक्तवस्त्रं परिधाय वधूभिः सहोच्चायतीति भावः // 54 // प्रातरिति प्रातःकृत्यमसौ विधाय विधिवच्छीविश्वसेनो नृपः, सामन्तैः सचिवैः सहातिविनतैरध्यास्य सिंहासनम् / जानन्निन्द्रसमागमादपि जिनं गर्भावतीर्ण प्रिया प्रीत्यै स्वमविचारशास्त्रचतुरानष्टौ समाजूहवत् // 55 // असौ प्रस्तुतः श्रीविश्वसेनो नृपः विधिवद्यथाविधि प्रातःकृत्यं स्नानपूजावन्दनादिकं विधाय अतिविनतैः विनम्रतेरैः सामन्तैः सचिवैश्च सह सिंहासनमध्यास्य इन्द्रसमागमात् गर्भा क्तीण जिनं जानन्नपि गर्भे जिनेश्वर एव अवतीर्णोऽस्ति, इन्द्रागमनान्यथानुपपत्तेरिति भावः / प्रियायाः प्रीत्यै मनस्तोषाय स्वप्नविचारशास्त्रे चतुरान् अष्टौं दैवज्ञान् समाजूहवत् // 55 // मायाता इति आयाता विनिवेशितेष्वपि पुरा भद्रासनेष्वासिता, दृष्टस्वमफलोदयं विनयतो राज्ञाऽनुयुक्ताः स्वयम् / तेऽप्यूचुनरदेवसिंह भविता ते धर्मचक्री सुत चक्री वेतिनिशम्य हृष्टमनसा तेनाऽपि ते सत्कृताः // 56 // आयाता आगताः पुरा प्रागेव विनिवेशितेषु स्थापितेषु भद्रासनेषु आसिता अपि उपवेशिताश्च राज्ञा विश्वसेनेन स्वयमेव विनयतः विनयपूर्वकम् दृष्टानां स्वप्नानां फलोदयं फलप्राप्तिमनुयुक्ताः पृष्टाः ते दैवज्ञा अपि ऊचुः, किमित्याह नरदेवसिंह / नृपश्रेष्ठ! चक्रीव चक्रवर्तीव धर्मचक्री धर्मचक्रप्रवर्त्तयिता ते तव सुतः भविता इतीत्थं निशम्य हृष्टमनसा तेन नृपेण ते दैवज्ञाः सत्कृताः // 56 // रत्नेति रत्नस्वर्णविभूषणैर्बहुविधैर्देव्याऽपि ते पूजितास्तुष्टा धाम ययुनिजं जवनिकाऽन्तर्धानपीठश्रिताः / सामीप्यं समुपेत्य मानसमुदे सिंहासनादुत्थितः, स्वमार्थ कथितं श्रुतं च नृपतिस्तस्याः पुरो व्याकरोत् // 57 // ते दैवज्ञाः देव्या अचिरयाऽपि बहुविधैः रत्नस्वर्णविभूषणैः पूजिताः अत एव तुष्टाः सन्तः जवनिकायाः परकुड्यस्यान्तर्धानेन व्यवधिना पीठश्रिताः विमुखाः भूत्वा निजं धाम गृहं ययुः Page #42 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शन सूरीश्वरकृत-प्रबोधिनीयुतम् सिंहासनादुत्थितः नृपतिश्च देव्याः सामीप्यं समुपेत्यागत्य मानसमुदे चेतस्तुष्ट्यै दैवज्ञैः कथितं श्रुतं च स्वप्नार्थं तस्या देव्याः पुरोऽग्रे-व्याकरोन्निवेदयामास // 57 / / दधारेतिदधार सा गर्भमनन्तरं सती, सतीव सौभाग्यगुणेन मानिनी / गुणोज्ज्वलं शुक्तिरवाप्तसंवरा, महाशया मौक्तिकवद् मनोहरम् // 58 // अनन्तरं सौभाग्यगुणेन सती पार्वतीव मानिनी मानार्हा महाशयोदारा सा सती अचिरा अवाप्तसंवरा प्राप्ता सती शुक्तिः मौक्तिकवत्, गुणोज्ज्वलं मनोहरं गर्भ दधार // 58 // गर्भप्रभावमाह रुग्मेति रुग्मारिप्रमुखाशिवानि शतशः पूर्व बभूवुस्तदा, माणघ्नानि शरीरिणां जनपदे तस्मिन् कुरौ सर्वतः / तन्नाशाय जनश्चकार विविधोपायान् समग्रान् परं. शाम्यन्ति स्म न तानि तैरपि जलैरब्धेरिवौर्वाग्नयः // 59 // रुगिति, तदा पूर्व तीर्थशस्य गर्भावतारात्पूर्व तस्मिन् कुरौ जनपदे देशे सर्वतः सर्वत्र शरीरिणां प्राणिनां प्राणघ्नानि मृत्युकारकाणि शतशः अनेकानि रुंजः रोगाः रोगभूताः मारयः मरकीत्याख्यप्राणहररोगविशेषाः / तत्प्रमुखानि अशिवानि अमङ्गलकराणि उपद्रवानि बभूवुः तेषां अशिवानां नाशाय जनः समग्रान् शक्यान् विविधानुपायान् प्रतीकारान् चकार, परं किन्तु अब्धेः जलैरौर्वाग्नयः वडवानला इव तैरुपायैरपि तानि अशिवानि न शाम्यन्ति स्म // 59 // ... देव्या इति देव्याः कुक्षिमुपागते जिनपतौ सर्वाणि तान्यक्रमात् , ___ तत्कालं विशरारुतामुपययु-धर्मा इवेन्दये / ईदृग् यस्य महाप्रभावविभवो गर्भावतारेऽप्यभू ज्जातो दर्शनमात्रतः स भविनां-किं किं न कर्ता सुखम् ? // 60 // जिनपतौ देव्या अचिरायाः कुक्षिं गर्भमुपागते प्राप्ते सति अक्रमायुगपदेव, इन्दूदये चन्द्रोदये धर्मा ऊष्माण इव तत्कालं विशरारुतां नाशमुपययुः / यस्य तीर्थेशस्य गर्भावतारेऽपि ईदृगुक्तप्रकारः महतः प्रभावस्य विभवः स तं लोकासाध्यकार्यानुकलाचिन्त्यसामर्थ्यविशेषः अभूत् , स तीर्थेशः जातः उत्पन्नः सन् दर्शनमात्रत एव भविनां किं किं सुखं न कर्ता ? अपि सर्वप्रकारं सुखं करिष्यतीत्यर्थः // 6 // Page #43 -------------------------------------------------------------------------- ________________ श्रीशान्तिमाथमहाकाव्यम् चतुर्दशः सर्गः / प्रपेतिप्रपद्यमानेऽभ्युदयं जिनेश्वरे, महार्यतां यास्यति जातिरेकिका / इतीव वर्षासु विकाशमासदद्, गुणप्रकर्षण व जातिरात्मनः // 61 // जिनेश्वरे अभ्युदयं जन्म प्रपद्यमाने प्राप्ते सति एकिका केवलं जातिः सामान्यं महार्घतां दुर्लभतां यास्यति तेन स्याद्वादोपदेशनात्तत्र वस्तुनः सामान्यविशेषात्मकस्यैव समर्थनादेकम् विशेषात्पृथक् तन्त्रान्तरसम्म सामान्य दुर्लभं भवेदित्याशयः / इति हेतोरिव वर्षासु आत्मनः स्वस्य गुणप्रकर्षेण महार्घत्वरूपगुणातिशयेनव इव जातिः मल्लिकालताविकाशमासदत् पुष्पिता / श्लेषमूलोत्प्रेक्षाऽलङ्कारः // 61 // द्वीतिद्विजिह्वभावं न सहिष्यते प्रभुः, पुराऽपि तन्नाशमतो विदध्महे / इति द्विजिहक्षयबद्धविश्रमाः, कलापिनः प्रादृषि नेदुरुन्महाः // 62 // प्रभुः द्विजिह्वभावं पिशुनतां न सहिष्यते सत्यव्रतत्वादिति भावः तत्ततोऽतः पुराऽपि प्रागेव तस्य द्विजिह्वस्य सर्पस्य नाशं विदध्महे / इति हेतोः प्रावृषि वर्षौं उन्महाः उन्मदाः सन्तः कलापिनः मयूराः द्विजिह्वानां सर्पाणां क्षये बद्धः विभ्रमः विलासः येषां तादृशाः सर्पनाशबद्धपरिकरा इव नेदुः जगुः / / 62 // . जडेतिजडाशयानां कलुषत्वशालिनां, न दर्शनं तस्य विभोर्भविष्यति। इतीव तन्निर्मलतां प्रकुर्वती, समाययौ हंसकनादिनी शरत् // 63 // कलुषत्वशालिनां पापिनां जडाशयानां मन्दानाम् अथ च वर्षौं रजोमिश्रितत्वाद् अनच्छानां तडागानाम्. तस्य विभोर्जिनेशस्य दर्शनं न भविष्यति, पापितया मन्दबुद्धितया तस्मिन् श्रद्धाऽभावात् अप्कायविराधना मा भूदिति तडागादौ अगमनात् चातुर्मास्ये विहाराकरणाच्चेति भावः / इति हेतोरिव तेषां जडाशयानां निर्मलतां प्रकुर्वती हंसकनादिनी हंसरवा शरदऋतुः समाययौ शरदि जलान्यच्छानि भवन्तीति भावः // 63 // . मह इतिमहः प्रभोर्यद्यपि भावी चासमं, तथाऽपि वयं मयका सहैव तत् / इतीव यस्यां वधे स्वतेजसा, रविः प्रमोदातिशयादिवात्मनः // 64 // प्रभोर्जिनेशस्य महः तेजो यद्यपि असमं निष्प्रतिम भावि भविष्यति तथापि तज्जिनतेजः मयका रविणा सहैव वयं स्यात्, तेजसि व्युपमाया प्रसिद्धेरिति भावः इति हेतोरिव Page #44 -------------------------------------------------------------------------- ________________ 23 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् आत्मनः प्रमोदातिशयादिव रविः स्वतेजसा यस्यां शरदि ववृधे अग्रतेजा अभूदित्यर्थः शरदि रविः प्रचण्डकिरणो जायते स च सहेतुकत्वेनोत्प्रेक्षितः // 64 // अमुष्येतिअमुष्य पश्चादपि पर्युपासनां, परे करिष्यन्ति जना अहं पुनः / मुनीनमाऽऽगर्भमिनं मुनिर्भजे, त्वितीव यस्यामुदगादगस्त्यकः // 65 // ___ यस्यां शरदि, अमुष्य जिनेश्वरस्य परे जनाः पश्चादपि जन्मानन्तरमपि पर्युपासनां करिष्यन्ति, अहं पुनः मुनीनं मुनीन्द्रम् इनं स्वामिनं जिनेशमागर्भ गर्भादेवारभ्य भजे इति बुद्धयेव तु मुनिरगत्यकः अगस्त्यो मुनिः नक्षत्रविशेषरूपः उदगादुदयमियाय, शरदि अगस्त्योदयः सहेतुकत्वेनोप्रेक्षितः // 65 // मुखमितिमुखं स्वभावेन सुवर्णकेतकी-दलाभमस्या अपि पाण्डुतां दधौ। विनापि काश्मीरविलेपनं रसैः प्रवर्धमानोत्तमगर्भसङ्गमात् // 66 // अस्या अचिरायाः स्वभावेनैव सुवर्णकेतकीलतायाः दलाभं पत्रप्रभं मुखम् प्रवर्धमानस्योतमस्य गर्भस्य सङ्गमात्प्रभावात् रसैः कृत्वा काश्मीरस्य कुङ्कुमस्य विलेपनं विनैव पाण्डुतां दधौ, गर्भवत्या मुखं पाण्डु जायते इति भावः // 66 // : इयमितिइयं स्वभावादपि चारुताधिका, ततोऽतिरिक्ता महिषीपदं श्रिता / अनेन गर्भण न दृष्टिदूषिता, भवेदिति श्याममुखौ स्तनौ तदा // 6 // - इयमचिरा स्वभावादपि स्वभावत एव चारुतया अधिका अधिकरमणीया, महिषीपदं श्रिता सति ततोऽप्यधिकाप्यतिरिक्ता अधिकतमरमणीया जाता, गुणानां . स्थाने अतिशयाधानादिति भावः / अनेन गर्भेण कृत्वा दृष्टिदूषिता न भवेदिति हेतोरिव तदा तस्याः श्याममुखौ कृष्णाग्रौ स्तनौ जातो, गर्भावस्थायां स्तनमुखं नीलायते इति भावः / अन्योऽपि हि दृष्टिदोषनिरणाय * क्षेत्रादौ कृष्णभाण्डादि स्थापयतीति भावः स्तनमुखनीलता सहेतुकत्वेनोत्प्रेक्षिता // 67 // ... बभूवेति बभूव देव्या जठरं न पीवरं तदाऽपि गर्ने परिपुष्यति श्रियम् / अजिज्ञपत् तं मुखपाण्डिमा परं, कपोलपर्यन्तविमृत्वरद्युतिः // 68 // तदा गर्ने श्रियं वृद्धिं परिपुष्यति प्राप्तवत्यपि सति देव्या अचिराया जठरमुदरं पवीरं न बभूव, ननु गर्भे वर्धमाने उदरमुच्छ्रयत्येव, अन्यथा गर्भसत्त्वं नेति चेत्तत्राह-परं किन्तु Page #45 -------------------------------------------------------------------------- ________________ 24 IN का श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। कपोलपर्यन्तं विसृत्वरा द्युतिर्यस्य स तादृशः मुखपाण्डिमा मुखस्य पाण्डुतैव तं गर्भमजिज्ञपन्निवेदयति स्म, एवञ्च गर्भस्थप्रभावादेव कष्टकारिण्युदरस्य वृद्धिर्नेति बोध्यमिति भावः // 68 // स्वेति स्वभावतो देव्यपि मन्दगामिनी, विशेषतो गर्भभरेण साऽभवत् / विसारिणा केवलदानवारिणा, यथा महावारणराजवल्लभा // 69 // देबी अचिराऽपि स्वभावतः मन्दगामिनी उत्तमस्त्रीत्वादिति भावः / सा गर्भभरेण गर्भभारेण विशेषतः पूर्वापेक्षयाऽधिकमेव सा तादृशी मन्दगामिन्यभवत् / यथा विसारिणा प्रसरणशीलेन केवलेन दानवारिणा मदजलेन महावारणराजस्य वल्लभा प्रिया करिणी मन्दगमना भवति तथेति भावः // 69 // . जाडयमिति जाडयं मत्तः प्रभवति जने यत्कलङ्कं तमेव, जाने स्वस्याऽहमपि यशसां संक्षयस्यैकहेतुम् / मा भूद् युष्मचरणकमलानुग्रहात् तद् ममेति / माग् विज्ञप्तिं रचयितुमिवाऽथाऽऽर हेमन्तकालः // 70 // अथ शरदनन्तरम् मत्तः हेमन्ततः जाड्यं शीताधिक्यं जडता च प्रभवति इति जने लोके यः यत्कलकोऽपवादः तं कलङ्कमेवाऽहमपि 'कलकोऽपवादयोः' इत्यमरः / हेमन्तर्तुः स्वस्य निजस्य हेमन्तस्य यशसां संक्षयस्यैकं मुख्य हेतुं कारणं जाने तद्यशःक्षयः युष्माकं जिनेश्वराणां चरणकमलानुग्रहात् मम हेमन्तस्य मा भूत् , जिनेशेन सम्यग्ज्ञानोपदेशेन जडताया विनाशनादिति भावः इतीत्थं विज्ञप्तिं रचयितुं कर्तुमिव हेमन्तकालः प्रागेवाऽऽराऽऽजगाम / श्लेषमूला हेमन्तागमने सहेतुकत्वोत्प्रेक्षा // 7 // ममेति मम प्रकाशेन निरर्थकेन किं, जिनस्य यस्मिन् न जनिर्भविष्यति / इतीदृशं दुःखभरं श्रयद् दिनं, दिने दिने यत्र दधार तुच्छताम् // 71 // यस्मिन् हेमन्ते दिनं दिवसम् मम हेमन्तदिनस्य निरर्थकेणाफलेन प्रकाशेन किं ? न किमपीत्यर्थः नैष्फल्यहेतुमाह न यस्मिन् हेमन्तदिने जिनस्य जनिर्जन्म न भविष्यति तदेवं दिनं सफलं यत्र जिनजन्मेति भावः इतीदृशमुक्तप्रकारं दुःखभारं चिन्ताखेदं श्रयदिव दिने दिने तुच्छतामल्पतामदीर्घतां दधार / हेमन्ते दिनानि हूस्वानि जायन्ते, तत्र सहेतुकत्वोत्प्रेक्षा, सा च व्यन्जकेवाद्यप्रयोगाद्गम्या // 71 // Page #46 -------------------------------------------------------------------------- ________________ . आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 25 दिनमितिदिनं प्रकाशं दधतां स्वमानतो, निजस्य याऽस्मासु भविष्यते जनिः / इति क्षपा यत्र दधुर्नतानवं, प्रमोदमेदस्वितयेव ता नवम् // 72 // दिनं स्वमानतः स्वप्रमाणतः प्रकाशं सूर्यप्रकाशं दधताम् आधिक्यं न गच्छतु, तेन किम् ? जिनस्य जनिर्जन्म चास्मासु रात्रिष्वेव भविष्यते प्राप्स्यसि भूधातोः प्राप्त्यर्थकस्यात्मनेपदिनो रूपमिदभिति बोध्यम् / इति हेतोः ताः हेमन्तस्य क्षपा रात्रयः प्रमोदेन मेदस्वितया स्थूलतया इव नवं विलक्षणं, नतानवं दीर्घतां दधुः, हेमन्ते रात्रयो दीर्घा भवन्ति तदेव अत्र सहेतुकत्वेनोत्प्रेक्षितम् // 72 // जात इति - जातेऽस्मिन् परमेश्वरे जिनपतावाचूलमापन्नखं, रागः पुण्यविधौ न येषु भविता तेन प्रशंसापदम् / इत्यादावपि संविमृश्य हृदये यं संनिधातुं जना, यस्मिन् कुङ्कुमपङ्कलेपनमिषादभ्यासमेवार्जयन् // 73 // यस्मिन् हेमन्ते जिनपतौ परमेश्वरे जाते उत्पन्ने सति अस्मिन् जिनजन्मरूपे पुण्यविधौ पुण्यकर्मणि येषु जनेषु आचूलमाशिखमापदः चरणस्य नखं यावत् रागः कुङ्कुमद्रवादिरूपः अथ च प्रीतिः न भविता ते तादृशजनाः प्रशंसापदं न अपि तु निन्दनीया एव इति हेतोः आदौ जन्मनः प्रागपि हृदये संविमृश्य विचार्य जना यं राग संविधातुं कर्तुं कुङ्कुमपङ्कस्य लेपनमिषाल्लेपनव्याजेन अभ्यासमेवार्जयन्नकुर्वन् , हेमन्ते क्रियमाणस्य कुङ्कुमादिलेपस्य सहेतुकत्वोप्रक्षा |73 // मातुरिति मातुस्तीर्थपतेर्न किञ्चन मुखच्छायां दधन्ते तरामेतानि प्रसभं विभोर्नयनयोः स्पक्ष्यन्ति कान्ति न च / साम्यं नो करपल्लवेन न पदाऽप्यासादयन्ते ततो, मा भूवन्निति कोपतोऽथ शिशिरः पद्मान्यधाक्षीदयम् // 74 // ____ अथ हेमन्तानन्तरमयं वर्तमानः शिशिरः एतानि पद्मानि तीर्थपतेः मातुः मुखच्छायां मुखकान्ति किञ्चनाण्वपि न दधन्ते तराम् / किञ्च विभोर्जिनेशस्य नयनयोः कान्ति च न स्प्रक्ष्यति, तथा करपल्लवेन साम्यं नासादयन्ते पदा चरणेनाऽपि साम्यं नासादयन्ते, पद्मापेक्षया तेषामुत्कृष्टत्वादिति भावः, ततः निष्प्रयोजनवादेतानि पद्मानि मा भूवन् माऽस्तु इति कोपतः शा. Page #47 -------------------------------------------------------------------------- ________________ 26 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / क्रोधात् प्रसभं हठात्पद्मानि अधाक्षीन्नाशयामास, शिशिरे पनानि नश्यन्ति तत्र व्यतिरेकपोषितसहेतुकत्वोत्प्रेक्षा // 7 // वृद्धाभिरिति वृद्धाभिः स्वकुलाबलाभिरुदयत्पुत्रान्विताभिस्ततस्तस्याः शीलविभूषणाभिरुचिताचारोपचारप्रियः / भर्तृस्नेहवशंवदाभिरमलपज्ञाभिरावाल्यतः, सीमन्तोन्नयनं व्यदीधपदयं क्ष्मापालचूडामणिः // 7 // ततोऽनन्तरम् उचिताचारस्योपचारे विधाने प्रियः रुचिमान् आचारपालकः क्षमापालचूडामणिः अयं विश्वसेनः वृद्धाभिः स्वकुलस्याबलाभिः स्त्रीभिः उदयता वर्द्धमानेन पुत्रेणाऽन्विताभिः, सपुत्राभिरित्यर्थः, तथा, शीलविभूषणाभिः भर्तृस्नेहवशंवदाभिः पतिप्रियतमाभिः तथा आबाल्यतः बाल्यादेवाऽऽरभ्य अमलप्रज्ञाभिः बुद्धिमतीभिः कृत्वा तस्या अचिरायाः सीमन्तोन्नयनं सीमन्तकर्म व्यदीधपत् कारयामास, गर्भाधानानन्तरं सीमन्तोन्नयनविधानाचारादिति भावः // 75 / / जातिरिति-- जातियत्र प्रकटयति न स्वं निलीनेव गूढं, पद्मानामप्यपचितिरभूनिःस्ववद् यत्र सत्यम् / माकन्दानां परिमलभरः स्मयते यत्र तत्र, कुन्दैरेभिर्विकसितमहो हि ! विचित्रैव सृष्टिः // 76 // यत्र शिशिरे जातिः गूढं, मालती 'सुमना मालती जातिः' / इत्यमरः / गुप्तं निलीनाऽन्तर्हिता इव स्वमात्मानं पुष्पोद्गमादिना न प्रकटयति, शिशिरे जातिपुष्पोद्गमाभावादिति भावः / , तथा यत्र शिशिरे पद्मानां कमलानामप्यपचितिः क्षयः सत्यं निःस्ववदरिद्रवदभूत् , दरिद्रस्य जाड्यनिवारणावरणवस्त्राभावात् , पद्मानां हिमात् शिशिरेऽपचयो भवतीति भावः / सत्यमेवैतत् / तत्र शिशिरे यत्र तत्र सर्वत्र माकन्दानां परिमलभरः आमोदातिशयः स्मर्यते न तु प्राप्यते शिशिरे माकन्दविकाशाभावादिति भावः तत्र शिशिरे एभिरतिलघुभिः कुन्दैः माध्यापरनामकैः पुष्पैः विकसितं अहो ! इत्याश्चर्ये यत्र तादृशानां प्रसिद्धानामभावः तत्र लघुनो विकास इत्याश्चर्यमिति भावः। यद्वा हीति खेदे, सृष्टिविचित्रा गौरवलाघवविवेकरहितेति खेद इति भावः, शिशिरे कुन्दानि विकसन्तीति भावः // 76 // कन्दर्पस्येति-- कन्दर्पस्य सदर्पकस्य जयिनः श्रीमद्वसन्तप्रभो ! त्याज्यं नैव कदाचनाऽपि सुहृदः साहाय्यमस्य त्वया / Page #48 -------------------------------------------------------------------------- ________________ 27 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् यस्माद्भाव्यचिराङ्गजः सबलवान् वैरीति पुस्कोकिलस्येदृग्वाक्श्रवणादिवाऽथ सुरभिस्तूर्ण समाजग्मिवान् // 77 // अथ शिशिरानन्तरम् पुंस्कोकिलस्य इतीदृशः वाचः श्रवणादिव सुरभिः वसन्ततः “सुरभिश्चंपके स्वर्णे जातीफलवसन्तयो"रिति विश्वः तूर्ण समाजग्मिवान् , वसन्तकालः प्राप्त इत्यर्थः / इतीति किमित्याह श्रीमद्वसन्तप्रभो ! जयिनः लोकवशीकरणाज्जयवतः सदर्पकस्याभिमानिनः कन्दर्पस्य कामदेवस्य सुहृदः स्वमित्रस्यास्य साहाय्य साहायकं त्वया भवता वसन्तेन कदाचनाऽपि नैव त्याज्यम् , ननु तस्य मम सहाय्येन किमिति चेत्तत्राह यस्माद्यतो हेतोः अस्य कामस्य बलवान् वैरी, लेन कामजयादिति भावः / स प्रसिद्धः अचिराङ्गजः अचिरासूनुः षोडशतीर्थङ्करो भावी भविष्यति, एवञ्च भाविन्यां तकृतपराजये मित्रधर्ममनुरुध्य त्वया साहाय्यक विधेयम् , न तु त्याज्यमिति भावः, वसन्ते पुंस्कोकिलो रौति, कामश्च जागतीति भावः // 77 // पात्रेति-- पात्राधीशस्त्रिभुवनगुरुस्तद्विमानं विमुच्य, देव्या गर्भ श्रयति वसुधामण्डलाऽऽभूषणायाः / पत्राणां नस्तदुपरिवृतां सत्यमाशातना स्यादित्यालोच्य क्षितिरुहचयाद् यत्र पत्राणि पेतुः // 78 // यत्र वसन्ते क्षितिरुहचयाद् वृक्षसमुदयात्पत्राणि इत्यालोच्य इव पेतुः गलन्ति स्म, इतीति किमित्याह-पात्राणां सतामधीशः त्रिभुवनगुरुः जिनेशः तं प्रसिद्धं विमानं विमुच्य त्यक्त्वा वसुधामण्डलस्य आभूषणायाः मण्डयित्र्याः देव्या अचिराया गर्भ श्रयति, तत्ततः तस्य उपरि ऊर्ध्वप्रदेशे वृतां वर्तिनां नोऽस्माकम् पत्राणामाशातनाऽविनयः स्यात् , पूज्यापेक्षयोर्ध्वदेशस्थितिरविनय इति भावः // 78 // कौशुम्भमिति-- कौशुम्भं वचनं च किंशुकमुमा-भारच्छलाद बिभ्रती, चञ्चच्चम्पकपुष्पकुङ्कुमघनालेपस्फुरत्पाण्डिमा / माकन्दप्रसवोत्पतद्वहुरजोवासा जिनं गर्भगं, रङ्गाद् यत्र वनस्थली पिकरवा गातुं समागादिव // 79 // यत्र वसन्ते वनस्थलीवनप्रदेशः"पलाशे किंशुकः" इत्यमरः / किंशुकानां पलाशानां सुमानां पुष्पाणां भारस्याधिक्यस्य च्छलाद् व्याजेन कौशुम्भं वसनं रक्तवस्त्रमित्यर्थः / बिभ्रती, तथा चञ्चलां विकसतां चम्पकानां पुष्पाणि एव कुङ्कमस्य काश्मीरजस्य घनः गाढः आलेपः उद्वर्त्तनम् तेन स्फुरन् प्रकटः पाण्डिमा यस्याः सा तादृशी तथा माकन्दस्य प्रसवाणां पुष्पाणां 'प्रसवस्तु फले पुष्पे' Page #49 -------------------------------------------------------------------------- ________________ 28 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / / इत्यमरः / उत्पततामुड्डीयन्ति उड्डीयमानि बहूनि रजांसि एव वासो वस्त्रं यस्याः सा तादृशी पिकस्य कोकिलस्य इव रखो यस्याः सा पिकरवा सती रङ्गाद्धर्षात् गर्भगं जिनं गातुं समागात् गानं कृतवतीव / रूपकानुप्राणितोत्प्रेक्षा // 79 // निरस्येतिनिरस्य जाडयं प्रसरं पराश्रितं, समाश्रयन् धाम सुदुःसहं खलु / अथोग्रकमेक्षयदारुणाशयः, प्रवतयामास तपः स्वशासनम् // 8 // अथ वसन्तानन्तरम् तपः ऊष्मागमः ग्रीष्म रिति यावत् , “ऊष्ण उष्मागमस्तप" इत्यमरः तथा तपति तपस्यतीति स कश्चिन्महान् तपस्वी जिनेशप्रभृतिः पराश्रितम् जनतास्थितम् जाड्यस्य शीतस्य अज्ञानस्य च प्रसरं प्रवृत्तिं निरस्य दूरीकृत्य खलु निश्चयेन सुदुःसहं परतेजोऽभिभावकं धाम तेजः ग्रीष्मे सूर्यस्य प्रचण्डकिरणत्वाजिनेशस्य च परमतेजस्वित्वादिति भावः / समाश्रयन्, उग्राणाम् परिश्रमसाध्यानाम् अथ च दुष्परिणामानां कर्मनां कृत्यादीनां हिंसादीनां च क्षये दूरीकरणे दारुणः कठोर आशयो यस्य स तादृशः, ग्रीष्मे कृत्यादिकर्मनिवृत्तेः, जिनेन अहिंसोपदेशाच्चेति भावः / स्वशासनम् स्वप्रभावं स्वप्रवचनं च प्रवर्त्तयामास / श्लेषः / / 80 // मयीतिमयि प्रभोर्वत्सलता विलोक्यते, जनुर्यदन्यत्र ऋतौ बभूव / इतीव मल्लीसुमदम्भसघशा, बभार तेजःपसरं तपागमः // 8 // मयि ग्रीष्मत्तौं प्रभोर्जिनेशस्य वत्सलता स्नेहः विलोक्यते ज्ञायते, तत्र हेतुमाह यद्यतः अन्यत्रान्यस्मिन् ऋतौ जनिः जिनेशजन्म न बभूव किन्तु ग्रीष्मद्वेव भावि, इति हेतोरिव मल्ल्याः मल्लिकायाः सुमानां पुष्पाणां दम्भेन व्याजेन सद्यशाः धवलयशाः तपागमो ग्रीष्मर्तुः तेजःप्रसरं तापसम्पदं बभार / तपागमे तापवृद्धिः सहेतुकत्वेनोत्प्रेक्षिता // 81 // स्वेतिस्वनायकं सेवकवृद्धिसंक्षयौ, सदाऽनुयातः कथमन्यथा तपे। प्रवर्धमाने दिननायके दिनं, प्रवर्धते चापरथा न कि हिमे ? // 82 // सेवकस्य वृद्धिरभ्युदयः संक्षयोऽवनतिश्च तौ वृद्रिहासौ सदा स्वनायकं स्वामिनमनुयातोऽनुसरतः, स्वामिवृद्धिहासाभ्यां सेवकस्य अपि वृद्धिहासौ इति भावः, अन्यथाऽनुपपत्तिमाहअन्यथा प्रकारान्तरे तपे ग्रीष्मे दिननायके सूर्ये प्रवर्धमाने तेजोवृद्धयेति भावः / दिनं कथं प्रवर्धते ? ततोऽन्वयः सिध्यतीति भावः, व्यतिरेकमाह-हिमे हेमन्तौ अपरथा सूर्यतेजोहासे कथं न? प्रवर्धते, तदेवमन्वयव्यतिरेकावुक्तमर्थं साधयतीति भावः // 82 // Page #50 -------------------------------------------------------------------------- ________________ 29 आ० श्रीविजयदर्शनसरीश्वरकृत-प्रबोधिनीयुतम् सुरैरिति सुरैर्मदीयानि फलानि तत्क्षणं, जिनेन्द्रजन्मस्नपनोत्सवे कृते / कृतार्थनीयानि पुरो निवेशना-दितीव चूता ननृतुः स्फुरदलैः // 83 // . ग्रीष्मे, चूताः आम्राः, जिनेन्द्रजन्मनि स्नपनोत्सवे स्नात्रमहोत्सवे कृते करणीये समये सति सुरैः देवैः तत्क्षणं मदीयानि आम्रस्य फलानि, यथासमयत्वादिति भावः, पुरः प्रथम निवेशनात्स्थापनात् कृतार्थनीयानि कृतकृत्यानि कृतानि करिष्यमाणानि सन्ति इति हेतोः जातहर्षादिव स्फुरद्भिः चलद्भिदलैः पत्रैः कृत्वा ननृतुः अन्योऽपि हि हर्षे सति नृत्यतीते भावः // 83 // अथ युग्मेन जिनेशजन्माह दुष्पूरेष्वपि दोहदेषु तरसा संपूर्यमाणेश्वरं, ज्ञायं ज्ञायमनुक्षणं नृपतिना तस्याः सखीनां मुखात् / एवं मास्सु नवस्वितेषु दिवसः साधं च सार्धाष्टमैज्येष्ठे मास्यसिते त्रयोदशतिथौ तस्यां भरण्यां च भे // 84 // उच्चेषु त्रिषु केन्द्रतामुपगतेष्वन्येषु तत्सु ग्रहेविन्दु माघवतीव दिक् स्म महिषी सूते मृगाङ्क सुतम् / पीयूषधतिमण्डले मलिनिमा प्राप्यः कलङ्काङ्करः, संपूर्णत्वमुपेयुषि प्रतिकलं वृद्धया न तस्मिन् परम् // 85 // युग्मम् नृपतिना विश्वसेनेन तस्या अचिराया सखीनां मुखात् , लज्जया साक्षादनिवेदनादिति भावः / अनुक्षणं ज्ञायं ज्ञामं दोहदानि पुनः पुनः ज्ञात्वा दुष्प्रेषु अन्यैः असाध्येष्वपि दोहदेषु गर्भमनोरथेषु तरसा जवेन अरमत्यर्थं सम्पूर्यमाणेषु एवमुक्तप्रकारेण सार्धाष्टमैः अर्धाधिकाष्टमैः दिवसैः सार्धं सह नवसु नवसङ्ख्याकेषु मास्सु मासेष्वितेषु व्यतीतेषु ज्येष्ठे मासि असिते कृष्णपक्षे त्रयोदशी चासौ तिथिश्च तस्यां तस्यां भरण्यां च मे नक्षत्रे त्रिषु तत्सु चन्द्रगुरुशुक्रेषुशुभेषु ग्रहेषु उच्चेषु उच्चस्थानस्थितेषु तत्सु अन्येषु ग्रहेषु केन्द्रतां केन्द्रस्थानं प्रथमचतुर्थसप्तमदशमस्थानमुपगतेषु प्राप्तेषु तत्सु माधवती पूर्वादिगिन्दुमिव महिषी अचिरा देवी मृगाकं मृगलाच्छनं षोडशजिनरूपं सुतं सूते स्म, प्रतिकलम् कलया कलया कृत्वा वृद्धया वर्द्धनाद्धेतोः सम्पूर्णत्वमुपेयुषि प्राप्ते पीयूषद्युतेः चन्द्रस्य मण्डले कलङ्काङ्कुरः लाञ्छनाकृतिरूपः मलिनिमा मालिन्यं प्राप्यः लभ्यः परं किन्तु तस्मिन् युगपदेव सम्पूर्णत्वमुपेयुषि जिनेश्वरे न मलिनिमा प्राप्यः, तद्धेतोः प्रतिकलं वृद्धेरेवाभावदिति भावः // 85 // Page #51 -------------------------------------------------------------------------- ________________ ____ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / वपुरिति वपुर्यथाऽऽभ्यन्तरदोषलक्षणे-मलैविमुक्तं परमेशितुस्तथा / तथाऽवदातं बहिरप्यभूद् मलै-र्जरायुदोषप्रमुखैविनाकृतम् // 86 // परमेशितुः जिनेश्वरस्य वपुः शरीरम् आभ्यन्तरैरन्तरङ्गैः दोषलक्षणैः रागदिरूपैरेव मलैः . यथा विमुक्तं रहितमभूत्, तथा तदा जन्मनि सति बहिरपि जरायुदोषः गर्भाशयदोषः प्रमुखः तैः मलैरपि विनाकृतं रहितं सदवदातं विशुद्धमभूत् / तादृशातिशयमाहात्म्यादिति भावः // 86 // तदेति-- तदा सुखं दुर्गतिवासिनामपि, क्षणं महानन्दविवर्णिकाऽभवत् / समुल्ललास त्रिजगत्प्रकाशक-स्तदा प्रकाशः समभानुभूरिव // 87 // तदा जिनजन्मावसरे, क्षणं किञ्चित्कालं दुर्गतिवासिनां नरकवासिनामपि. किमुतान्यत्रवासिनामित्यपेरर्थः / सुखमनायासेनैव महानन्दस्य विवर्णिका ख्यातिरभवत्, नारका अपि महानन्दमनुभवन्ति स्मेत्यर्थः / तदा तथा जिनजन्मकाले समा सर्वा भानोः सूर्यस्य भूरिव प्रदेश इव त्रिजगत्प्रकाशकः प्रकाशः तेजःपुञ्जः समुल्ललास आविर्बभूव, यद्वा समे सर्वे भानवो मरीचयः यस्यां सा चासौ भूश्च सेव, सकलभानुमती पृथ्वीव जातमित्यर्थः // 87 // दिशामितिदिशां दशानामपि संबभूव यः, परः प्रकाशः स बुधैर्वितर्कितः। न किंचिदन्यत् समवायिकारणं, न्यवीविदत् स्वस्य जनुर्विनाऽर्हतः // 88 // दशानां दशसङ्ख्याकानामपि दिशां यः परोऽतिमहान् प्रकाशः संबभूव, स बुधैः वितर्कितः किमेवमभूत् , किमस्योपादानकारणमित्यादि चिन्तितम् किन्तु, स्वस्य स्वश्रद्धेयस्यार्हतः जिनस्य जनुः जन्म विना जन्मनोऽन्यत् किश्चित्समवायिकारणं तेजस उपादानकारणं न न्यवीविदत्, विवेद अर्हज्जन्मप्रभावादेव तादृशः प्रकाशः न तु तस्य कारणान्तरमित्येवं निश्चिकायेत्यर्थः // 88 // . दिवीतिदिवि स्वयं दुन्दुभयोऽनदंस्तमां, तदा प्रणुन्ना इव पुण्यकर्मणा / तथाऽनुकूलाः पवना ववुः परं, निजां ब्रुवाणा इव कामरूपताम् // 89 // तदा जिनजन्मनि दिवि आकाशे-"यौ दिवौ द्वे स्त्रियामभ्रं व्योमे"त्यमरः पुण्यकर्मणा पुण्येन प्रणुन्नाः प्रेरिता इव दुन्दुभयः स्वयं परेणावादिताः अनदंस्तमाम् नेदुः / तथा पवनाः निजां स्वीयां कामरूपताम् यथेच्छरूपताम् अनुकूलत्वस्य प्रतिकूलत्वस्य वा स्वाधीनतां ब्रुवाणाः ख्यापयन्त इव परमत्यन्तमेव अनुकूलाः सुखस्पर्शाः सन्तः ववुः वान्ति स्म // 89 // Page #52 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् विज्ञायेतिविज्ञायाऽऽसनकम्पनादवधिना तीर्थेशितुः षोडशस्योत्पत्तिं वसुधातलादथ जिनान्ते दिक्कुमार्यस्तदा / अष्टावेत्य जिनं जिनस्य जननी चानम्य भोगङ्करामुख्या निर्भयमित्युदीर्य च वयं जन्मोत्सवायाऽऽगताः // 90 // आसनस्य स्वविष्टरस्य कम्पनाद्धेतोः अवधिनाऽवधिज्ञानद्वारा षोडशस्य तीर्थेशितुरुत्पत्ति जन्म विज्ञाय, अथानन्तरम् तदा दिक्कुमार्यः अष्टौ भोगङ्करामुख्याः वसुधातलादधोलोकात् जिनान्ते जिनसमीपे एत्यागत्य जिनं जिनस्य जननीञ्चानम्य निर्भयं जिनजन्मोत्सवाय वयमागता इत्युदीर्येत्युक्त्वा च // 90 // क्वापीति क्यापि स्थास्यति नाऽऽनन्तरं किल रजो जातेऽहतीतीव ता, यावदयोजनमार्हतेन मरुता संहृत्य भूमौ रजः / व्याख्यानावनिमानमेव जगतां प्रख्यातुमेवाऽऽदृता, गायन्त्यो धवलान् जिनेश्वरगुणांस्तस्थुः समन्ताज्जिनम् // 11 // अर्हति जिने जाते उत्पन्ने सति आन्तरं मानसं रजोमलं धूलिश्च क्वापि न स्थास्यतीति हेतोखि जगतां ता अष्टौ दिक्कुमार्यः यावद् योजनं सूतिगृहादाऽऽयोजनं आहृतेन विकुर्वितेन मारुता संवर्तेन वायुना भूमौ रजः संहृत्य क्ष्मां शोधयित्वा जगतां जगज्जीवानां व्याख्यानावनिः व्याख्यानस्य भूमिः तस्या मानं योजनप्रमाणमेव प्रख्यातुं कथितुमेवादृतास्समाचरन्त्यः धवलान् उज्ज्वलान् जिनेश्वर• गुणान् गायन्त्यो जिनं शान्तिनाथं समन्तात्परितः तस्थुः // 91 // अष्टाविति अष्टावेत्योर्चलोकादथ विधिनियता मञ्जु मेघङ्कराद्या, दिक्कन्या भक्तिभङ्गया जिनपतिजननी चापि नत्वा च नुत्वा / स्वाऽऽयाने हेतुमुक्त्वा विकृतजलधराः पापमालिन्यभाजो, . मेदिन्याः पावनायै ददुरधिकतरं गन्धवार्भिश्छटास्ताः // 92 // अधोलोकादिक्कुमारिकाऽऽगमनानन्तरम् ऊर्ध्वलोकादिवः विधिनियताः जिनजन्मोत्सवादिविधिकृतनियताचाराः नियोगनिश्चयाः मेघङ्कराधा अष्टौ दिक्कन्या मक्षु ऐत्य भक्तिभङ्गया भक्तिपूर्व कम् जिनपतेः जननी चापि, अपिना जिनञ्चेत्यर्थः / नत्वा नुत्वा च स्वस्य आयाने आगमने हेतुमुक्त्वा पापेन कृत्वा मालिन्यभाजः मलिनाया मेदिन्याः पृथिव्याः पावनायै शुचिकरणाय ताः Page #53 -------------------------------------------------------------------------- ________________ 32 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / दिक्कन्याः विकृताः जलधरा मेघाः याभिस्तास्तादृश्यः सत्यः / वैक्रियजलधरमुत्पाद्य गन्धवार्भिः सुरभिसलिलैः छटाः सिञ्चनानि अधिकतरं निःशेषेण शुचीकरणं यथास्यात्तथा ददुः कुर्वन्ति स्म // 12 // युग्मम् वृष्टेति-- . दृष्ट्वा पुष्पाणि यावत सुकृतभृतहृदस्ताः स्थितास्तावदेवाऽष्टाऽन्याः पौरस्त्यपूर्वादिह लघुरुचकाद् दिक्कुमार्यः समीयुः / / हृष्टा नन्दोत्तराद्या जिनजिनजननीपादयुग्मं प्रणम्य, सूनोस्ते चात्र रूपं परमिति सुमता दर्षणान् दर्शयन्त्यः // 13 // इमा गायन्त्योऽस्थुर्जिनपतिगुणान्माच्यककुभि, स्वयं दिक्कन्योऽष्टावथ सुमतयोऽपाच्यरुचकात् / समाहारामुख्याः करसजलभृङ्गारसुभगाः, प्रणम्रास्तद्वत् ता यमककुभि तस्थुः प्रमुदिताः // 94 // ताः ऊर्चलोकाद् आगता दिक्कुमार्यः सुकृतेन शुभकर्मणा भृतं पूर्ण हृद् यासां ताः पुण्यशालिन्यः पुष्पाणि वृष्ट्वा पुष्पवर्षणं कृत्वा यावत्तस्थुः तावदेव इह जिनजन्मसूतिगृहे पौरस्त्यपूर्वात् लघुरुचकात् पौरस्त्यलघुरुचकादित्यर्थः / अन्याः उक्तेभ्य इतरा अष्टौ दिक्कुमार्यः समीयुरागत वत्यः, ताः नन्दोत्तराद्याः हृष्टाः सत्यः जिनस्य जिनजनन्याश्च पादयुग्मं प्रणम्यात्र ते तव सूनोर्जिनस्य रूपं परमत्युत्कृष्टमितीत्थं सुमताः समर्थनपराः दर्पणान् आदर्शान् दर्शयन्त्यः, इमा नन्दोत्तराद्याः जिनपतिगुणान् गायन्त्यः प्राच्यककुभि पूर्वदिशायामस्थुः, अथानन्तरम् अपाच्यरुचकादक्षिणरुचकात् सुमतयः शुभबुद्धयः स्वयमेव करे सजलैः भृङ्गारैः सुभगाः शोभासम्पन्नाः समाहारामुख्याः अष्टौ दिक्कन्यः दिक्कुमार्यः तद्वत् पूर्वोक्तदिक्कुमारीवत् प्रणम्राः कृतप्रणामाः सत्यः ताः सर्वाः प्रमुदिताः यमककुभि दक्षिणदिशि तस्थुः // 93 / / 94 // दिक्कन्य इति दिक्कन्योऽथ पराः प्रतीच्यरुचकादष्टौ समागुर्मुदेलादेवीप्रमुखा महाव्यजनबद्धस्ताः प्रशस्ताऽऽशयाः। नत्वा देव्यचिरायुतं जिनपति ताः सिद्धिसङ्घाप्तये, कुर्वाणागुणगानमन्तिकगतास्तस्थुः प्रतीच्यां दिशि // 15 // अथानन्तरम्, प्रतीच्यरुचकात् पश्चिमरुचकात् परा उत्कृष्टाः अन्या वा प्रशस्ताशयाः शुभाशयाः महाव्यजनवन्तः महातालवृन्तवन्तः हस्ता यासां ताः करधृतमहाव्यजनाः सत्यः इलादेवीप्रमुखाः अष्टौ दिक्कन्यः मुदा समागुः समागतवत्यः, ताः दिक्कन्यः सिद्धिसङ्घाप्तये . Page #54 -------------------------------------------------------------------------- ________________ 33 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सकलकल्याणलाभाय देवी या अचिरा तदाख्या जिनजननी तद्युत जिनपतिं नत्वा गुणगानं कुर्वन्त्यः प्रतीच्यां दिशि अन्तिकगताः जिनसमीपस्था एव तस्थुः // 95 / / अष्टविति अष्टोदगुरुचकात् समेयुरथ दिक्कन्यस्तथाऽलम्बुशामुख्याश्चामरराजिपाणिकमलाः साम्राज्यजल्पोन्मुखाः / एतास्तीर्थकरं विनम्य मनसा तीर्थेशमात्रा समं कौवेर्या ककुभि. स्थिता जिनगुणान् गायन्त्य एव स्थिरम् // 96 // अथानन्तरम् उदग्रुचकादुत्तररुचकात् तथा पूर्ववदेव अलम्बुशामुख्याः साम्राज्यस्य जल्पे कथने उन्मुखाः जिनसाम्राज्यं वर्णयन्त्यः चामरराजीनि पाणिकमलानि यासां तास्तादृशः चामरहहस्ताः अष्टौ दिक्कन्यः समेयुरागतवत्यः / एताः दिक्कुमार्यः तीर्थेशस्य मात्रा अचिरया समं सह तीर्थकरं मनसा विनम्य जिनगुगान् गायन्त्य एव कौबेर्यामुत्तरस्यां ककुभि दिशि स्थिरं स्थिताः // 96 / / दिक्कन्या इति दिक्कन्या अपराविदिग्ररुचकतोऽप्येयुश्चतस्रो जग टीपं तीर्थकरं वदन्त्य इव ता दीपं दधानाः करे / भक्त्या तीर्थकरं प्रणम्य कलितं मात्रा सुतेरामुखा देव्यो गीतकलाविनिर्जितसुधाः स्थैर्य विदिक्षु श्रिताः // 97 // विदिगूचकतोऽपि सुतेरामुखाः देव्यः गीतकलाभिः स्वरमाधुर्येण विनिर्जिता सुधा याभिः तास्तादृशः तीर्थकरं जगद्दीपं भवान् जगत्प्रकाशक इत्येवं वदन्त्यः स्तुवन्त्य इव करे दीपं दधानाः सत्यः अपराश्चतस्रः दिक्कन्या एयुराजग्मुः, तथा भक्त्या मात्रा कलितं सहितं तीर्थकरं प्रणम्य विदिक्षु स्थैर्य स्थिरतां श्रिताः तस्थुरित्यर्थः // 97 // रूपाद्या इति रूपाचा अपि मध्यमैकरुचकादेताश्चतस्रोऽथ ता, वन्दित्वा चतुरङ्गलस्थितिपरं छित्त्वैव नालं विभोः। भूमौ तद्विनिखाय रत्ननिचयैरापूर्य तत्रोश्चकैदेर्वापीठमरोपयन् रविहयस्पर्धाविवृद्धादरम् // 98 // अथानन्तरम् मध्यमान्मध्यदिक्स्थात् एकस्मात्प्रधानाद्रुचकाद् चतस्रः रूपाद्या दिक्कन्या अपि एता आगताः ता रूपाद्याः वन्दित्वा जिनं प्रणम्य चतुरङ्गुलस्थितिपरं चतुरङ्गुलमात्रं मुक्त्वैव विभोः जिनस्य नालं बहिर्नाभितन्तुं छित्त्वा भूमौ तन्नालं विनिखाय खाते निधाय रत्नैरापूर्य्य तत्र शा. 5 Page #55 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / खातोपरि रवेः सूर्यस्य हयानामश्वानां स्पर्धायां विवृद्ध आदर आग्रहो यस्य तं तादृशम् रविहयेभ्योऽधिकहरितम् उच्चकैरुच्चं दूर्वापीठम् दुर्वाङ्कुरास्तरणमरोपयन् स्थापयामासुः // 98 // याम्यामिति याम्यां प्राच्यामुदीच्यामपि ककुभि च ता मूलसौधादकार्युः सम्यगम्भानिकेतत्रितयमपि चतुःशालसिंहासनभ्राट् / अभ्यङ्गोद्वर्तने ता यमककुभि चतुःशालमध्ये निषाद्य सत्तैलोद्वर्तनाभ्यां जिनजिनजननीगात्रयोस्तन्वते स्म // 19 // ता दिक्कुमायः मूलसौधापेक्षया याम्यां दक्षिणस्याम् प्राच्या पूर्वस्यामुदीच्यामुत्तरस्यामपि च ककुभि दिशि चतुःशालेन सिंहासनेन च भ्राजते इति तादृशम् रम्भाणां कदलीनिर्मितानां निकेतानां गृहाणां त्रितयमपि सम्यग् रचनाचार अकार्षः / तथा ता दिक्कुमार्यः यमककुभि दक्षिणदिक्स्थिते चतुःशालमध्ये निषाद्य जिनं तज्जननों चोपवेशयित्वा सद्भयां प्रशस्ताभ्याम् तलमुद्वर्तोऽभ्यङ्गस्ताभ्यां जिनजिनजननीगात्रयोः अभ्यङ्गोद्वर्त्तने तन्वते कुर्वन्ति स्म // 99 // चतुरिति चतुःशाले प्राच्ये मणिकनकसिंहासनजुषौ, विधाप्य स्वैरं तावपि सवनचाचिक्यसुभगौ / ततो दिव्यैर्वस्त्रैय॑तनिषत ता मण्डिततनू , न तादृश्यः क्वापि क्रममपनयन्तीह यदि वा // 10 // ता दिक्कुमार्यः प्राध्ये पूर्वदिक्स्थे चतुःशाले सवनेन स्नानेन चाचिंक्येनानुलेपनेन च सुभगौ शोभासम्पन्नौ तौ जिनजिनजनन्यौ द्वावपि स्वैरं स्वेच्छानुसारेण मणीनां कनकानां च यत्सिंहासनं तज्जुषौ तदुपरि स्थतौ विधाप्य कृत्वा मणिकनकसिंहासन उपवेश्येत्यर्थः ततो दिव्यैः वस्त्रैः कृत्वा मण्डिततनू भूषितशरीरौ व्यतनिषताकारिषत, ननु किमिति क्रमश एतत् सर्व कृत्यमनुष्ठितमित्यत आह-यदि वा यतः इह ईदृशेऽवसरे तादृश्यः दिक्कुमार्यः क्रमपरिपाटीम् पौपियं वा नापनयन्ति त्यजन्ति // 100 // नीत्वेति नीत्वा ता द्वितयं तदुत्तरचतुःशाले विघृष्याऽरणेवह्नौ पातितदीपिते लघुहिमक्षोणीधरादाहृतैः / गीर्वाणैरभियोगिभिः सुरभिभिर्दिव्यैर्हतैश्चन्दनै, रक्षापोट्टलिकां विधाय विधिवद् पाणौ बबन्धुर्द्वयोः // 101 // . . Page #56 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ता दिक्कन्याः तज्जिनजिनजननीरूपं द्वितयं द्वयं उत्तरचतुःशाले नीत्वा विवृष्य घर्षणं कृत्वा, अरणिं निर्मथ्येत्यर्थः / अरणेः तदाख्यकाष्ठशेषात् पूर्व पातिते पश्चाद्दीपिते ज्वालिते वह्नौ अभियोगिभिः दासकल्पैः गीर्वाणैर्देवैराभियोगिकसुरैः लघुहिमक्षोणीधराक्षुल्लहिमाद्रेहतैराहतैरानीतैः सुरभिभिः सुपरिमलैः दिव्यैः मनुष्यदुर्लभैः चन्दनैः श्रीखण्डकाष्ठैः हुतैरग्निसमर्पितैः तद्भस्मभिरिति यावत् , विधिवद्यथाविधि रक्षार्थ पोडलिकां विधाय द्वयोः जिनजिनजनन्योः पाणौ बबन्धुः जातकस्य प्रसूतेश्च पाणौ रक्षापोट्टलिकां बघ्नन्तीत्याचारः // 101 / / हरिदिति हरित्कुमारीभिरवन्धि रक्षिका, जिनस्य मातुश्च कराम्बुजेऽपि यत् / तदत्र जीतं भजते निदानतां, न तस्य रक्षाऽखिललोकरक्षितुः // 102 // ननु किमिति सर्वातिशयवतो जिनस्यापि रक्षापोट्टलिकाबन्धनमिति चेत्तत्राह-हरितां दिशांकुमारीभिः यज्जिनस्य मातुश्च जिनमातुश्चापि कराम्बुजे रक्षिका रक्षार्थपोट्टलिका अबन्धि, तदत्र विषये जीतं कल्पः तथाविधलोकाचार एव निदानतां हेतुताम् , भजते, यतः अखिललोकानां रक्षितुः रक्षकस्य तस्य जिनस्य रक्षा परनिहिता रक्षा न, किन्तु स्वतः तस्य रक्षा, अन्येषां सर्वे. षामेव तद्रक्ष्यत्वाद् , रक्ष्यस्य रक्षकरक्षा न युज्यते इति भावः // 102 // घरेति धराधरायर्भव तीर्थनायके-त्युदीर्य कर्णद्वितयीतटे प्रभोः / ___ इमाः स्वयं प्रस्तरगोलकद्वयं, विशङ्कमास्फालितवत्य उद्धतम् // 103 // इमाः दिक्कन्याः तीर्थनायक ! धराधरस्य पर्वतस्यायुरिवायुर्यस्य तादृशः चिरजीवी भव ! इत्याशीर्वचनमुदीर्योक्त्वा प्रभोर्जिनस्य कर्ण द्वितय्यास्तटे प्रान्ते स्वयमेव प्रस्तरस्य गोलकयोः द्वयम् विशङ्कम् आघातादिशङ्कारहितम् उद्तम् दृढं च यथास्या तथा आस्फलितवत्यः आघातमकार्षुः, तथाऽऽचारादिति भावः // 103 // अरिष्टेति अरिष्टमन्तः स्म नयन्ति ता जिनं, समं जनन्या जनितप्रमोदया / __ अथैकपल्यङ्कगतौ विधाय तौ, गुणोत्करोगानपराः स्थितिं श्रिताः // 104 // अथोपचारानन्तरम् ता दिक्कन्यः जिनं जनितप्रमोदया हृष्टया जनन्या मात्रा समं सहैव अरिष्टम् प्रसूतिगृहस्यान्तः नयन्ति स्म, तथा तौ जिनजिनजनन्यौ एकपल्यङ्के गतौ स्थितौ विधाय, एकस्मिन् पल्यङ्क एव स्थापयित्वा गुणोत्कराणां गुणगणानामुद्गाने पराः तत्पराः सत्यर स्थितिं श्रिताः स्थिता इत्यर्थः // 104 / / Page #57 -------------------------------------------------------------------------- ________________ 36 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः।। घण्टेति घण्टावादनपीठकम्पनमुखैश्विजिनेशो जनिं, प्रज्ञातावधिना विबुध्य मुदितः सौधर्मभर्ताऽथ सः। नाय्यालोकमपास्य संभ्रमवशादुत्थाय सिंहासनात् , सप्ताष्टानि पदान्यभीत्य विदुरस्तुष्टाव तुष्टः प्रभुम् // 105 // अथाऽनन्तरम् स प्रसिद्धः विदुरः ज्ञानी सौधर्मभर्ता सौधर्मेन्द्रः घण्टाया वादनं पीठस्यासनस्य कम्पनं च मुखं प्रधानं येषां तादृशैः चिहनैर्लिङ्गैः प्रज्ञातेन प्रयुक्तेनावधिनाऽवधिज्ञानेन जिनेश: जिनेशस्य जनि जन्म विबुध्य ज्ञात्वा मुदितः सन् नाय्यस्यालोकमालोकनमपास्य त्यक्त्वा सम्भ्रमवशात्वरातः सिंहासनादुत्थाय सप्त वा अष्टौ वा तानि पदानि अभीत्य सन्मुखं समेत्य तुष्टः सन् प्रभुं जिनेशं तुष्टाव // 105 // विमानमथ पालकं समधिरुह्य शक्रोऽभितचतुष्कगुणिताऽष्टकामविमानलक्षवृतः / अतीत्य तरसा बहून् विविधवारिधिद्वीपकानवापपरमेशितुझंगिति सूतिकामन्दिरम् // 106 // अथानन्तरम् शक्र इन्द्रः पालकं तदारव्यं विमानमधिरुह्य चतुष्केण चतुःसङ्ख्यया गुणितो योऽष्टकः अष्टसङ्ख्या,द्वात्रिंशत्सङ्खयेत्यर्थः स प्रमा प्रमाणं येषां तैस्तत्सङ्ख्यकैः विमानानां लक्षः द्वात्रिंशल्लक्षविमानैः वृतः सन् तरसा वेगेन बहूननेकान् विविधान् वारिधीन् द्वीपकांश्चातीत्यातिक्रम्य झगिति परमेशितुः जिनस्य सूतिकामन्दिरमरिष्टगृहमवाप / / 106 // प्रदेति प्रदक्षिणपुरःसरं जिनपतिं जनन्या समं, विनम्य परभक्तितः प्रतिकृति विमुच्य प्रभोः / समं परिकरेण तां जिनपतेः पुनर्मातरं, निमीलितविलोचनां प्रविरचय्य निद्राभरैः // 107 // जिनस्य सर्वोऽपि तनोति पूजनं, स्वशक्तिमानेन जनो जगत्त्रये / इति स्वचित्तेन विचिन्त्य वासव-श्चकार शक्त्या किल रूपपञ्चकम् // 108 // युग्मम् ___ प्रदक्षिणपुरःसरं प्रदक्षिणपूर्वकम् जनन्या समं सह जिनपतिं परभक्तितोऽतिभक्तितः विनम्य प्रभोः प्रतिकृति बिम्बं विमुच्य जिनस्थाने तद्विम्बं मुक्त्वा पुनस्तथा परिकरेण परिजनेन समंजिनपतेः तामचिराख्यां मातरम् निद्राभरैः निमीलितविलोचनां मुद्रितनेत्रां विरचय्य कृत्वा वासव Page #58 -------------------------------------------------------------------------- ________________ 37 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् इन्द्रः, जगत्रये सर्वोऽपि जन: स्वशक्तिमानेन जिनस्य यथाशक्ति पूजनं तनोति करोतीति स्वचित्तेन विचिन्त्य शक्त्या स्वरूपविकरणशक्त्या रूपपञ्चकम् स्वशरीरपञ्चकं चकार, किलेत्यैतिये // 107-108 / / ॥युग्मम्॥ रूपपञ्चकविकरणानन्तरं शक्रः किं कृतवानित्याह सौरेति सौरभ्योत्कटपाणिसंपुटगतं चक्रेऽभ्यनुज्ञाग्रहा--- देकेन प्रभुमातपत्रमधृत स्वाराट् तथैकेन च / द्वाभ्यामेव च चामरे पत्रिमहो ! अन्येन धृत्वा ततः, स्वर्णाद्रावतिपाण्डुकम्बलशिलापीठं समासेदिवान् // 209 // स्वाराडिन्द्रः अभ्यनुज्ञाग्रहाज्जिनानुज्ञामागृह्य एकेन रूपेण प्रभुं जिनं सौर येणामोदेनोत्कटे अत्युत्कटसुरभिणि पाणिसम्पुटे गतं स्थितं चक्रे तथा एकेनान्येन रूपेण च आतपत्रं छत्रमधृत, द्वाभ्यां रूपाभ्यां च चामरे चामरद्वयमधृत, अहो इत्याश्चयें, ततोऽन्येन पञ्चमेन रूपेण पविं वनं धृत्वा स्वर्णाद्रौ मेरौ अतिपाण्डुकमलशिलापीठं अतिपाण्डुकमलाख्यमासनं समासेदिवान् प्राप्तः॥१०९॥ निजेति निजाङ्कपर्यङ्कविराजिनं जिनं, वितत्य सौधर्मपतिः प्रमोदवान् / स्वदारपूर्वाभिमुखः स्वगौरव-प्रदर्शयंस्तत्र निषेदिवानयम् // 110 // प्रमोदवान् मुदितोऽयं सौधर्मपतिः जिनं निजस्याङ्कः उत्सङ्ग एव पर्यङ्कः तत्र विराजिनं वितत्य कृत्वा स्वाङ्के कृत्वेत्यर्थः, स्वदारः स्वाभार्या या पूर्वादिक, इन्द्रस्य पूर्वदिक्पतित्वादिति भावः / तदभिमुखः सन् स्वगौरवं सर्वाधिपो जिनो मदके स्थित इत्यवं स्वमहत्त्वं प्रदर्शयन् तत्र मेरौ शिलापीठं निषेदिवानुपाविशत् // 110 // द्वितीयकल्पाधिपतिस्त्रिशूलभृ-च्चतुर्गुणैः सप्तभिरावृतोऽभितः / विमानलक्षेटेषवाहनस्तदा, समाययौ पुष्पकयानमास्थितः // 111 // तदा तस्मिन् काले द्वितीयस्य कल्पस्य अधिपतिरीशः त्रिशूलभृत् वृषवाहनः ईशानेन्द्रः पुष्पकारल्यं यानं विमानमास्थितः चतुर्गणैः सप्तभिः अष्टाविंशतिभिर्विमाननां लक्षैः अष्टविंशतिलक्षविमानैर्वृतः समन्वितः सन् समाययौ // 111 // विमानेतिविमानलझे रविसंमितैर्वतः, सनत्कुमाराभिधकल्पवासवः / सुवर्णशैले सुमनोविमानगः, समागमत् तत्र पवित्रिताशयः // 112 // ___ पवित्रिताशयः निर्मलाशयः सनत्कुमाराभिधस्य कल्पस्य वासवः इन्द्रः सुमनोविमानगः सुमनोनामविमानस्थः रविसंमितैः द्वादशभिः विमानलक्षैर्वृतः सन् तत्र सुवर्णशैले मेरौ समागमत् / / 112 // Page #59 -------------------------------------------------------------------------- ________________ 38 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / श्रीति श्रीवत्साख्यविमानगः सुरगिरौ माहेन्द्रभर्ताऽऽययौ, लक्षैरष्टभिरावृतोऽथ विलसद्वैमानिकानां जवात् / नन्द्यावर्तविमानगोऽप्युपजिनं ब्रह्माधिपोऽथागमत् , स्वानन्देन विमानिनामुपजिनं लक्षैश्चतुर्भिः समम् // 113 // अथानन्तरम् , माहेन्द्रकल्पस्य भर्ती पतिरिन्द्रः श्रीवत्साख्यविमानगः विलसतां शोभमानानां वैमानिकानाम् विमानस्थानामष्टभिः लक्षैरावृतः सन् सुरगिरौ मेरावुपजिनं जिनसमीपमाययौ / अथ तथा नन्द्यावर्तविमानगः ब्रह्माख्योऽधिपोऽपीन्द्रोऽपि स्वानन्देनात्यानन्दपूर्वकम् विमानिनां चतुभिर्लक्षैः सममुपजिनमागमदाययौ // 113 // लक्षेति-- लक्षार्धेन विमानिनां सममरं श्रीलान्तकाधीश्वरः, श्रित्वा कामगवं विमानमसमं स्वर्णाद्रिमेवागमत् / विंशत्या द्विगुणीकृतैर्दिविषदां युक्तः सहस्रः श्रितो, . यानं प्रीतिगमं स सप्तमदिवाधीशः सुरेन्द्रोऽपि च // 114 // श्रीलान्तकाधीश्वरः कामगवं तदाख्यमसममनुपमं विमानं श्रित्वा अधिरुह्य विमानिनां वैमानिकानां लक्षार्धेन पञ्चाशत्सहस्रैः समं सह अरं शीघ्रमेव स्वर्णाद्रिमगमत् , तथा स प्रसिद्धः सप्तमदिवाधीशः सुरेन्द्रोऽपि च प्रीतिगमं तदाख्यं यानं विमानं श्रितः दिविषदां देवानां विंशत्या द्विगुणीकृतैः चत्वारिंशत्सहस्रैः युक्तः, अगमत् // 114 / विमेतिविमानिनां षड्भिरथो सहस्रकैः, समं सहस्रारसुपर्वनायकः / विमानमास्थाय मनोरमं स्यात् , समाययौ स्वर्णमहीधरे मुदा // 115 // अथानन्तरम् , सहस्रारस्य तदाख्यकल्पस्य सुपर्वणां देवानां नायक इन्द्रः मनोरमं तदाख्य विमानमास्थायाधिरुह्य विमानिनां षभिः सहस्रकैः समं मुदा सहर्षम् स्वर्णमहीधरे मेरौ समाययौ // 115 // अथेति-- अथाऽऽनतप्राणतकल्पनायकः, शतैश्चतुर्भिः सहितो विमानिनाम् / श्रितो यथार्थ विमलं विमानकं, सुमेरुशैलं रभसासमासदत् // 116 // अथानन्तरम् आनतप्राणतकल्पनायक इन्द्रः यथार्थम् सार्थकं विमलं तदाख्यं विमानक विमानं श्रितः विमानिनाम् चतुर्भिः शतैः सहितः रभसा वेगात्सुमेरुशैलं समासदत् // 116 / Page #60 -------------------------------------------------------------------------- ________________ 39 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् शतैरिति शतैत्रिभिर्नाकसदां परावृतः, प्रभाभृतामाऽऽरणकाच्युतप्रभुः / स सर्वतोभद्रविमानमाश्रितः, समागमत् स्वर्णगिरौ मुदाऽञ्चितः // 117 // सः प्रसिद्धः आरणकाच्युतकल्पयोः प्रभुरच्युतेन्द्रः सर्वतोभद्रं तदाख्यं विमानमाश्रितः प्रभाभृतां तेजस्विनां नाकसदां देवानां त्रिभिः शतैः परावृतः समन्वितः मुदाञ्चितः मुदितः सन् स्वर्णगिरौ समागमत् // 117 // अन्ये इति अन्ये विंशतिरत्र मङक्षु भुवनाधीशाः समायासिषु त्रिंशत् परमधिभारकलितास्ते व्यन्तराधीश्वराः / सूर्याचन्द्रमसौ द्विरुक्तमहसौ ज्योतिष्कनाथौ मुदे त्येवं संमिलिताश्च ते किल चतुःषष्टिः सुराधीश्वरा // 118 // अन्ये उक्तेभ्य इतरे विंशतिः तत्सङ्ख्याका भुवनाधीशाः भुवनपतीन्द्राः अत्र सुमेरौ मङ्खक्षु शीघ्रं समायासिषुः समागतवन्तः तथा ते प्रसिद्धाः परमाणामुत्कृष्टानां ऋद्धीनां भारैरतिशयैः कलिताः समन्विताः द्वात्रिंषद् व्यन्तराधीश्वराः तथा ज्योतिप्काणां तदाख्यदेवानां नाथावधीश्वरौ द्विरुक्तमहसौ द्विगुणिततेजस्को सन्तौ सूर्याचन्द्रमसौ च मुदा समागतवन्तः इत्येवमुक्तप्रकारेण सुराधीश्वराः चतुःषष्टिः किल निश्चयेन सम्मिलिताः मेरावेकत्रिताः // 118 // ___ अथेति अथाच्युतेन्द्रस्य निदेशमात्रतः, सुरा विचक्रुश्च निदेशकारिणः / सहस्रमष्टोत्तरमष्टधा तदा करीरकाणां रजतादिवस्तुभिः // 119 // अथ सकलेन्द्रागमनानन्तरम् अच्युतेन्द्रस्य निदेशमात्रत आज्ञां प्राप्य निदेशकारिणः आभियोगिकाः सुराः तदा अष्टधा अष्टप्रकारैः रजतादिवस्तुभिः स्वर्णादिवस्तुभिः करीरकाणाम् शान्तिकलशानामप्टोत्तरं सहस्रं प्रत्येकमष्टोत्तरसहस्रकलशान् विचक्रुः // 119 // क्षीरेति क्षीराम्भोनिधिपुष्कराम्बुधिभवाः पद्महदाद् भारतक्षेत्ररावतवर्षतीर्थनिवहात् पाथोजपाथोमृदः / सिद्धार्थाश्च महौषधीश्च सहसा क्षुद्राद्धिमाद्रेस्तथा ते स्नात्राय सुमेरुकाननचयात् पुष्पाणि भक्त्याऽऽनयन् // 120 // ते आभियोगिका देवाः क्षीराम्भोनिधेः क्षीरसमुद्रात्पुष्कराम्बुधेश्च पुष्करवरसमुद्राच्च तथा पग्रहदात् भारतक्षेत्रस्य ऐरावतवर्षस्य च तीर्थनिवहात् तीर्थसमूहात् पाथोजानि कमलानि पाथांसि Page #61 -------------------------------------------------------------------------- ________________ 40 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / जलानि मृदः मृत्तिकाश्च तथा क्षुद्राल्लघोः हिमाद्रेः सिद्धार्थाश्च सर्षपाश्च महौषधीश्च सुमेरोः काननचयानसमूहात्पुष्पाणि च स्नात्राय स्नात्रमहोत्सवाय भक्त्या सहसा द्रागेवानयन् // 120 // अथेति अथ व्यमुञ्चत् कुसुमाञ्जलिं पुरा, सुरैः समं द्वादशकल्पवासवः / सुमैः स तैरेव सरोजमिश्रितैः, पदग्धकृष्णागुरुधृपधुपितैः // 121 // अथसामग्रीघटनानन्तरम्, पुरा आदौ स प्रसिद्धः द्वादशकल्पवासवो अच्यतेन्द्रः सुरैः समम् प्रदग्धानां ज्वालितानां कृष्णागुरूणां धूपैः धूपधूमैः धूपितैः सुरभीकृतैः सरोजमिश्रितैः कमलसहितैः तैः सद्य आनीतैरव सुमैः पुष्पैः कृत्वा कुसुमाञ्जलिं व्यमुञ्चददौ // 121 // . विस्फूर्जदिति विस्फूर्जन्मुखपद्मकोशकलिताः संवीतदिव्यांशुकाः, . पुष्पाभ्यार्चिततत्तदयकलशान् धृत्वा कराब्जेषु ते / सम्यग्दैवतदेवतासु सुतरां सर्वासु तूर्यत्रिकव्यग्रासु प्रयतेऽथ किन्नरगणे गानं वितन्वत्यपि // 122 // तीर्थेशस्य गुणान् पठत्सु दिविषद्वैतालिकेपूच्चकै . . स्तीर्थाधीश ! जयेति चारणगणेपूच्चारयत्सु स्तुतिम् कान्त्या शारदशर्वरीपरिदृढज्योत्स्नाजयन्तस्ततः शक्र अच्युतवासवप्रभृतयः स्नात्रं जिनेशो व्यधुः॥१२३॥ (युग्मम्) अथानन्तरम् विस्फूर्जद्भिः विकसितैः मुखान्येव पद्मकोशास्तैः कलिताः शोभिताः हर्षप्रफुल्लमुखाः संवीतानि परिहितानि दिव्यान्यंशुकानि वासांसि यैस्तादृशाश्च सन्तः कराब्जेषु करकमलेषु पुष्पाभ्यर्चितान् तान् तानग्रयान् उत्कृष्टान् कलशान् धृत्वा सर्वासु दैवतदेवतासु सुतरामतिशयेन सम्यक् तूर्यत्रिकेषु नृत्यगीतवाद्येषु व्यग्रासु व्यापृतासु सत्सु प्रयते सावधाने किन्नरगणे गानं वितन्वति कुर्वत्यपि सति दिविषदां देवानां वैतालिकेषु मङ्गलपाठकेषु तीर्थेशस्य गुणान् उच्चकैरुच्चस्वरेण पठत्सु सत्सु चारणगणेषु तीर्थाधीश ! जयेत्येवं स्तुतिमुच्चारयत्सु सत्सु च ततोऽनन्तरम् कान्त्या शारदः शारदर्तुभवः यः शर्वर्याः रात्रेः परीवृढः पतिश्चन्द्रः तस्य ज्योत्स्नाः जयन्तः अच्युतवासवप्रभृतयः अच्युतेन्द्रादयः शक्राः देवा जिनेशः जिनेशस्य स्नात्रं व्यधुः चक्रुः ॥१२२॥१२३॥युग्मम् Page #62 -------------------------------------------------------------------------- ________________ 51 आ० श्रीविजयदशनसूरीश्वरकत-प्रबोधिनीयुतम् ये इति ये पुष्पस्तबकन्ति मूर्धनि मुखे कपूरपूरन्ति ये, कण्ठे माणवकन्ति ये च हृदये श्रीखण्डलेपन्ति ये / सर्वाङ्गेषु यशश्चयन्ति च जयश्रीणां कटाक्षन्ति ये, वार्वाहाः कलशेभ्य एव पतिताः क्षीराम्बुधेस्ते प्रभोः // 124 // ये वार्वाहः जलप्रवाहः प्रभोः जिनेशस्य मूर्धनि मस्तके पुष्पस्तबकन्ति पुष्पाणां स्तबकानि गुच्छानि इवाचरन्ति मस्तकपाताहतानां जलानां स्थूलबिन्दुवृन्दानां गुच्छकारत्ववाद्धावल्याच्चेति भावः / तथा, ये जलप्रवाहा मुखे, जिनेशस्येति सर्वत्र सम्बध्यते कर्पूरपूरन्ति कर्पूरपूरवदाचरन्ति, शैत्यात्सौरभ्याच्चेति भावः / तथा ये कण्ठे माणवकन्ति, हास्वदाचरन्ति गलस्योभयतो हाराकारेणाम्भःपातादिति भावः / तथा हृदये श्रीखण्डलेषन्ति श्रीखण्डलेपवदाचरन्ति शैत्यात्सौरभ्याच्चैवेति भावः / सर्वाङ्गेषु यशश्चयन्ति यशश्चयवदाचरन्ति धावल्यादेवेति भावः तथा ये जयश्रीणां विजयलक्ष्मीणाम् कटाक्षन्ति कटाक्षवदाचरन्ति धावल्यादेवेति भावः / ते तादृशाः कलशेभ्यः पतिताः वार्वाहाः जलप्रवाहाः क्षीराम्बुधेः क्षीरोदधेरेव पतितः जलानामतिनिर्मलत्वाद् दुग्धसाम्यदिति भावः ॥उपमा // 124 // विभाविति विभौ त्रिषष्टया स्नपिते सुरेश्वरैः, परस्परालम्बितशुद्धसंवरैः / तदद्भुतं निर्मलतामवाप्य यद धुवासिभिर्नितिरापि तैस्तदा // 125 // सुरेश्वरैः शनैः त्रिषष्टया त्रिषष्टिसङ्ख्यकैः विभौ जिनेशे स्नपिते सति, एकस्य शक्रेन्द्रस्य त्वङ्के एव जिनेशः इति स्नपनेऽव्यापारस्त्रिषष्टयेत्युक्तामिति बोध्यम् / परस्परमालाम्बितमाश्रितं शुद्धं संवरं कर्मसंवरं यैस्तैस्तादृशै तैः धुवासिभिर्देवैः निर्मलताम् निरञ्जनत्वमवाप्यं यन्निवृतिः सुखमपि तदद्भूतमाचर्यम् स्नाता हि निर्मलतामाप्य निर्वृतिमेति, अत्र तु स्नपयितेति तदाश्चर्यमिति भावः, जिनेशसेवातः शुद्धान्तराः सुखमायन्तीति यावत् // 125 // वपुश्चेति वपुश्च संमाय॑ सुगन्धिवाससा, विलिप्य गोशीर्षकदिव्यचन्दनैः / व्यभूषि पुष्पैरपि तैर्जिनस्य यत्, तदद्भुतं यत् फलमापि तत्क्षणम् // 126 // सुगन्धिना सुवासितेन वाससा जिनस्य वपुः शरीरं संमार्ण्य स्नान जलरहितं कृत्वा च गोशीर्षकैः गोरोचनैः दिव्यचन्दनैश्च विलिप्य अनुलेपनं कृत्वा तैरेवैः यत्पुष्पैः व्यभूषि विभूषितं तं कृतमपि तदद्भूतम् यद्यतः तत्क्षणमेव फलम् जिनसेवाफलमापि // 126 // शा०६ Page #63 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः विधायेति-- विधाय सम्यक् स्नपनार्चने ततः सुराधिनाथा जिननाथमानमन् / जगत्त्रयीनायकभावमग्रतो, विभोर्बवाणा इव शैशवेऽपि ते // 127 / ततोऽनन्तम् सुराधिनाथाः शक्रा विभोर्जिनस्य स्नपनार्चने स्नपनपूजने सम्यग्यथाविधि विधाय ते शक्राः देवाः शैशवे बाल्येऽपि अग्रतोऽने जगत्त्रय्याः नायकभावमीयत्वं ब्रुवाणा इव जिननाथमानमन्नमन्ति स्म // 127 // साविति-- सौधर्मपभुवद् विधाय तरसेशानप्रभुः पञ्चकं, रूपाणामकृतककेन स जिनं स्वोत्सङ्गपर्यगम् / अन्येनातपवारणं विधृतवान् द्वाभ्यां सिते चामरे, शुलं मोल्ललयन् दधार पुरतोऽप्यन्येन मूलं श्रियाम् // 12 // सौधर्मप्रभुः सौधर्मेन्द्रस्तद्वत् इशानप्रभुः ईशानेन्द्रोऽपि तरसा झटिति रूपाणां पञ्चक विधाय स ईशानेन्द्रः एककेनैकेन रूपेण जिनं स्वस्योत्सङ्गेऽङ्क एव पर्यङ्कस्तद्गम् अकृत स्वोत्सङ्गेऽस्थापयदित्यर्थः / तथा अन्येन द्वितीयेन स्वरूपेण आतपवारणं छत्रं विधृतवान्, द्वाभ्यां सिते धवले चामरे विधृतवान् तथा अन्येन पञ्चमेन स्वरूपेण श्रियां मूलं निदानं शूलं तदाख्यमायुधं प्रोल्ललयन् भ्रामयन् पुरतोऽप्रतोऽपि स्थितः दधार मूलं धृतवान् // 128 // स्फटिकेति स्फटिकवृषभान् सुत्रामाथ व्यधत्त चतुर्मितान्, सुकृतदलिकाद् मूर्ति प्राप्तानिवेशदिदृक्षया / सुरशिखरिणश्छाया येषु स्वयं प्रतिबिम्बिता, कनकमयतामेवाऽऽचष्टाऽक्षवृत्तिविबोधिनी // 129 // अथ रूपपञ्चकविकरणाद्यनन्तरम् सुत्रामा शकेन्द्रः ईशस्य जिनस्य दिदृक्षया द्रष्टुमिच्छया सुकृतदलिकात् पुण्यदलिकात् मूर्ति रूपादिमत्त्वै प्राप्तानिव चतुर्मितान् चतुरः स्फटिकस्य वृषभान् बलीवर्दान् व्यधत्त, विचकार, येषु वृषभेषु स्वयं स्वत एवं प्रतिबिम्बिता सुरशिखरिणो मेरोच्छाया प्रतिबिम्बम् अक्ष्णां नेत्राणां वृत्तेः विबोधिनी चामुषज्ञानजनिका सती कनकमयतां वृषभाणां कनकनिर्मिततामेवाचष्ट कथितवती, स्फटिके सुवर्णप्रतिभासात्सुवर्णमया ददृशिरे वृषभा इत्यर्थः॥१२९॥ वेषामिति तेषामुन्नतशृङ्गभागनिरयत्पीयूषविक्षेपकाम्मोधाराभिरमर्त्यराइ व्यरचयत् स्नात्रं जिनस्याऽष्टभिः / Page #64 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अष्टानां ककुभां ध्रुवं परिवृद्वैः स्वच्छाम्बुधारामिषात्, संप्राप्तानि तदा यशांस्युपहृतान्येतानि मौलौ विभोः // 130 // अमर्त्यराट् शक्रेन्द्रः अष्टभिः अष्टसङ्ख्याकाभिः तेषां वृषभाणामुन्नतेभ्यः शृङ्गेभ्यः भागे विषाणेभ्यः निरयन्तीभिः प्रवहन्तीभिः पीयूषविक्षेपिकाभिः सुधाकृद्भिः अम्भसा जलानां धराभिः जिनस्य स्नात्रं व्यरचयच्चकार तदुत्प्रेक्षते तदा यत्तदोर्नित्यसंबन्धाद् यदा स्नात्रकाले एतानि स्नात्रजलानि विभोर्जिनस्य मौलौ मस्तके अष्टानां ककुभां दिशां परिवृढरीशैः अष्टदिक्पालैः स्वच्छानामम्बूनां धाराणां मिषाद् व्याजात् उपहृतानि उपदीकृतानि स्थापितानि तदा यशासि सम्प्राप्तानि अवाप्तानि तानि ध्रुवमित्युत्प्रेक्षायाम्, धावल्यादिति भावः // 130 // प्रक्षिप्तमिति प्रक्षिप्तं सुरनायकैः स्वशिरसि स्नानाम्बु कैश्चित् प्रभोरन्यैस्तद्विनिपातुकं नयनयोराधायि यत्नादपि / कैश्चिच्चन्दनपङ्कवत् विनिहितः स स्नात्रपङ्कोऽलिके, धन्यैरेव जनुःसहखकलुषोच्छेद्याऽऽप्यते तत्परम् // 131 // कैश्चित् सुरनायकैरिन्द्वैः प्रभोः जिनस्य विनिपातुकं पतत्तत्स्नानाम्बु स्नानजलम् स्वस्य शिरसि प्रक्षिप्तं सिक्तम् तथा अन्यैः कैश्चित् यत्नाद्यत्नपूर्वकम् नयनयोरप्याधायि प्रक्षिप्तम् तथा कैश्विञ्चन्द्रनपङ्कवत् स स्नात्रपङ्कः स्नानजलधूलिमिश्रणाज्जातः पङ्कः अलिके विनिहितः ननु किमित्थं तैरकारांति चेत्तत्राह-परं दुर्लभं तत्स्नात्रजलादि जनुषां जन्मनां सहस्राणां कलुषाणां पापानामुच्छेदि विनाशकं तत्स्नात्रजलादि धन्यैः तादृशाद्भुतभाग्यशालिभिरेवाऽऽप्यते नतु सर्वेरपीत्यर्थः // 131 // सौधेति सौधर्मेन्द्रस्त्रिभुवनगुरोर्वष्म समाय॑ गन्धकाषाय्याऽयो मलयजरसैमॅक्तिपूर्व विलिप्य / चक्रे पूजामवधिनियतां विश्रुतामष्टभेदां, बुद्धिस्तस्य स्खलति किमहो ! तादृशे वाऽपि कार्ये // 132 // अथो अनन्तरम् सौधर्मन्दः त्रिभुवनगुरोजिनस्य वर्म शरीरम् ‘शरीरं वर्म विग्रह' इत्यमरः गन्धकाषाय्या सुगन्धिकषायवस्त्रेण सम्माय॑ सम्प्रोच्छच भक्तिपूर्व मलयजरसैः चन्दनद्रवैविलप्य अवधिनियतामष्टभेदां विश्रुतां प्रसिद्धां पूजां चक्ने / ननु किमिति अवधिनियतैव पूजा कृता, न जातु स्खलितेति चेत्तत्राह अहो तादृशे जिनपूजारूपेऽपि कायें तस्येन्द्रस्य बुद्धिः स्खलति प्रमा Page #65 -------------------------------------------------------------------------- ________________ 44 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / धति किं ? नैवेत्यर्थः असाधारणे कायें चेत्प्रमाचेत्तहिं क्वाप्रमत्ता स्यादिति भावः // 132 // का साऽष्टभेदा पूजेत्यत आहगन्धैरिति-- गन्धैश्चन्दनचन्द्रकुङ्कममुखैधूपैश्च कृष्णागुरुपोदभूतैर्गरुडाक्षतैरविकलैः पुष्पैश्च नानाविधैः / दीपैः स्नेहदशासमृद्धिकलितैर्वविचित्रैः फलैः नैवेद्यैश्च जलैरपीति सुकृती पूजां व्यधादष्टधा // 133 // चन्दनं चन्द्रः कर्पूरः "धनसारश्चन्द्रसंज्ञः कपूर" इत्यमरः कुंकुमं घुसृणं च मुखं प्रधानं येषाम् तैस्तादृशः गन्धैरनुलेपनै कृष्णागुरुभिः हृतैः सद्भिः प्रोद्भूतैः जातैः धूपैश्च अविकलैर खण्डितैः गरुडाक्षतैः गरुडवद्धवरक्षतैस्तण्डुलैः नानाविधैः पुष्पैश्च स्नेहः धृतादिद्रवः दशा वर्तिः तेषां समृद्धयाऽधिक्येन कलितैः समन्वितैः दीपैः वर्यैः सत्तमैः विचित्रैर्नानाविधैः फलैः नैवेद्यैर्मोदकादिरूपैर्जलैरपीत्येवमष्टधा पूजाम् सुकृतीन्द्रः व्याधात् // 133 // पुरेति पुरन्दरोऽथाद्भुतरत्नपट्टकेऽष्टमङ्गली तन्दुलकैर्वभार च / दुरन्तकर्माष्टकभेदहेतवे प्रसिद्धसिद्धयष्टकलब्धये तथा // 134 // अथ पूजानन्तरम्, पुरन्दर इन्द्रः अद्भुतेऽलौकिके रत्नस्य पट्टके दुरन्तानां दुष्परिणामानां कर्माष्टकानां भेदस्य हेतवे नाशार्थम् तथा प्रसिद्धस्य सिद्धीनामणिमादीनामष्टकस्य लब्धये प्राप्तये तन्दुलकैः रूप्यतण्डुलैः अष्टानां मङ्गलानां समाहारस्ताम् अष्टमङ्गलान्यलिखत् बभारा पूरयत् च // 134 // का साष्टमङ्गलीत्यत आह आदर्श इति आदर्श परिदृश्य एव विदुषां भद्रासनं भद्रकृद्, याथार्थेन च वर्धमान उदितः श्रीपूर्णकुम्भस्तथा / वयं मत्स्ययुगं समुज्झितजडं श्रीवत्सकस्वस्तिको, नन्धावत इतीरिता मुनिवरैः सा ज्ञानरत्नाकरैः // 135 / / विदुषां विद्वज्जनानां परिदृश्यः दर्शनीयः आदर्शः दर्पणः एव भदकृत्कल्याणकृत् भद्रासनम् तथा याथार्थेन यथार्थतः वर्धमानः, उदितः कथितः निरावरणः समृद्धिमान् पूर्णकुम्भः पूर्णकलशः समुज्झितं त्यक्तं जडं जडता च यतस्तादृशं वर्ण्य प्रशस्तं . मत्स्ययुगम् श्रीवत्सकस्वस्तिको नन्द्यावर्त इतीत्थं ज्ञानरत्नाकरैः ज्ञानिभिः मुनिवरैः साऽष्टमङ्गलीरिता कथिता // 135 // Page #66 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनोयुतम् - तंत इति-- ततोऽपमृत्यामरनायको मनाक् प्रपन्च्य चाऽऽरात्रिमुच्छलच्छिखम् / सुमङ्गलं मङ्गलदीपकं विभोः सहर्षमुत्तारयति स्म भावतः // 136 // ततोऽष्टमङ्गलीपूरणानन्तरम्, अमरनायकश्शको मनादृगीषदेवापसृत्य दूरं गत्वा उच्छलन्ती उद्गच्छन्ती शिखा ज्वाला यस्य तादृशमारात्रिकं नीराजनं प्रपञ्चय विधाय च भावतो भक्तितोः सह. र्षम् विभोर्जिनस्य सुमङ्कलं मङ्गलदीपम् उत्तारयति स्म // 136 // प्रणम्येति-- प्रणम्य गीर्वाणाग्रणीस्ततः समं स गीर्वाणगणेन तत्क्षणम् / प्रचक्रमे स्तोतुमनन्तभक्तिभाग जिनेश्वरं चित्त्रयभास्वरमभम् // 137 // ततोऽनन्तरम् स गीर्वाणगणाग्रणीरिन्द्रः तत्क्षणम् गीर्वाणगणेन समं प्रणभ्य अनन्तभक्तिभाक् सन् चित्त्रयेण मतिश्रुतावधिरूपेण ज्ञानत्रयेण भास्वरा प्रभा यस्य तं जिनेश्वरं स्तोतुं प्रचक्रमे // 137 // स्तुतिमेवाह जिनेति जिनपते ! स्तवनं विदधे तव प्रतिपदा पदमाप्तुमनश्वरम् / उपधिभावमपास्य निषेविताः, पददते प्रभवा हि समीहितम् // 138 // जिनपते ! अनश्वरम् शाश्वतम् प्रतिप्रदां ज्ञानानां पदं स्थानम्, मोक्षपदमित्यर्थः आप्तुं प्राप्तुं तव स्तवनं स्तुति विदधे, कुतस्तादृगाशा तवेति चेत्तत्राह हि यतः प्रभवः भवादृशाः अतिशयवन्तः उपधिभावं छलमपास्य निष्कपटमित्यर्थः निषेविताः स्तुतिपूजादिना सेविताः सन्तः समीहितं ददते // 138 // अन्विति अनुपमा तव मूर्तिरियं मया, ध्रुवमवैक्षि विभो ! न भवान्तरे / अपरथा न ममाऽपि भवान्तरं, कथमपि प्रभवेद् भवतो यथा // 139 // विभो ! मया इन्द्रेण अनुपमा तवेयं वर्तमाना दृश्यमाना च भूर्तिः भवान्तरे पूर्वजन्मनि न अवैक्षि, ध्रुवमेतत्, अपरथा अन्यथा भवान्तरे तवेदगमूर्तिदर्शने सति ममाऽपि कथमपि भवान्तरं जन्मान्तरं न प्रभवेत् न स्यात् भवतस्तव यथा, जन्मान्तरं न भविता तथेत्यर्यः तवेदग्रूपदर्शनान्न भवान्तरं भवति प्राणिन इत्यभिप्रायः स्तोतुः // 139 // .. भवेति भवशतार्जितकल्मपसन्ततिर्भवदवेक्षणतो जिन ! नश्यति / शममुपैति दवानलसंहतिर्नवबलाहकवर्षणतो यथा // 10 // Page #67 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / जिन ! भवतोऽवेक्षणतोऽवलोकनतः भवशतेषु अर्जितानां कल्मषाणां पापानां सन्ततिः नश्यति, तत्रोपमामाह-यथा नवस्य बलाहकस्य मेघस्य-"अभं मेघो वारिवाहः स्तनयित्नुर्बलाहकः" इत्यमरः / वर्षगत दवानलसंहतिः शमं शान्तिमुपैति, तथेत्यर्थः // 140 // अमृतेति-- . अमृतदीधितिदीधितिसन्निभैस्तव . गुणैरसमानतया श्रतैः। सकललोकनिकामविमृत्वरैः, किमु कणादमतं न हतं प्रभो ! // 14 // प्रभो ! सकलेषु लोकेषु निकामतया अप्रतिहततया विसृत्वरैः प्रसरद्भिः, अत एव असमानतया अनुपमतया श्रुतः ख्यातैः अनुपमैरित्यर्थः, तव, अमृतदोधितेश्चन्द्रस्य दीधितीनां मरी. चीनां सन्निभैस्तुल्यैः गुणैः निर्मलैर्गुणैरित्यर्थः, कणादस्य तदाख्यमुनेः मतं चतुर्विशतिर्गुणाः ते च न सर्वे सर्वत्र किन्तु विभक्ताः यद्वा तन्मते आत्मनो बुद्धीच्छादयोऽष्टगुणाः इत्येवं . रूपम् हतं . खण्डितं किमु न ? अपि त्ववश्यं हतम्, भवद्गुणानामानन्त्यात्सर्वगत्वाच्चेति भावः // 14 // द्रुतेति दुतसुवर्णरसेन तवाङ्गकं, ध्रुवमिदं घटितं शुभकर्मणा / विकचचम्पकपुष्परसेन वा, विमलपीतसुगन्धगुणास्ततः॥१४२॥ तवेदं दृश्यमानमङ्गकं बालत्वाद्-हस्वमङ्गं, बालशरीरमित्यर्थः, शुभकर्मणा कारणीभूतेन पुण्यकर्मणा द्रुतस्य विलीनस्य सुवर्णस्य रसेन द्रवेण धटितं निर्मितम्, ध्रुवमेतत्, वा अथवा विकचना प्रफुल्लानां चम्पकपुष्पाणां रसेन घटितं ततो हेतोस्तव भवदङ्गे विमला. पीतं पीतता सुगन्धः, सौरभ्यं विमलं नैर्मल्यं च गुणाः, कारणगुणा कार्यगुणानारभन्ते इति न्यायात्कार्या, कारणानुमानादिति भावः // 142 // जिनेति जिन ! विमानमनुत्तरसंज्ञकं, न सुषमा दधते भवतो विना। गृहमणौ भवनादपसारिते, स्फुरति किं तिमिरं न निरर्गलम् ? // 143 // जिन अनुत्तरसंज्ञक विमानम् भवतः विना, तव च्यवनेनात्रावताराद्भवहितम्, मुषमा परमा शोभा न दधते, तत्र दृष्टान्तमाह भवनाद् गृहाद् गृहमणौ दीपे अपसारीते दूरीकृते सति निरर्गलमप्रतिहतं तिमिरं ध्वान्तं न स्फुरति वर्धते किम् ? अपि त्ववश्यं वर्धते तथा भवतो विना अनुत्तरविभानं प्रकासरहितमित्यर्थः // 143 / / हृदयेति हृदयवासमलं कुरु मे विभो, परिभवन्तितमा न यथैव माम् / कथमपि प्रतिषणमुखा द्विपस्तव पराक्रमकुण्ठितविक्रमाः // 144 // Page #68 -------------------------------------------------------------------------- ________________ आ• श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ____ विभो ! मे मम हृदये वासमलङ्गुरु स्वीकुरु हृदयरूपं वासं वासस्थानमिति वा मम हृदयस्थो भवतु भवानित्यर्थः, तत्र तव प्रयोजनाभावेऽपि ममैव प्रयोजनमित्याह यथा तब पराक्रमेण प्रभावेन कुष्ठितविक्रमाः प्रतिहतप्रभावाः सन्तः प्रतिधप्रसुखाः क्रोधादयः, "कोपकोघामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रिया" मित्यमरः द्विषः अन्तरारयः मां न परिभवन्तितमां नितरां पौडयन्त्येव // 14 // कमपीति कमपि कश्चन चेद् विनिषेवते, न खलु सोऽपि कदाचन सीदति / परमहं भुवनत्रितयप्रभो !, न सुखमेमि कथं तव सेवकः // 145 // कश्चन पुरुषः कमपि ममर्थं विनिषेवते सेवते चेत्, सोऽपि खलु कदाचन न सीदती पीडामनुभवति, सेव्येन सेवकरक्षणादिति भावः परं किन्तु भुवनत्रितयप्रभो ! अहं तव सेवकः सन्नपि कथं न सुखं मोक्षसुखमेमि प्राप्नोमि इतरवत्त्वमपि मां रक्षेत्यर्थः // 145 // समेति समधिगम्य परं तव दर्शनं, निखिलनास्तिकपक्षविघातनात् / अनुभवागमसाधनबद्धधी-विबुधराज्यमिदं चरितार्थये // 146 // तव परं परमार्थरूपं दर्शन सम्यग्दर्शनम् त्वदुक्ततत्त्वश्रद्धानलक्षणं समधिगम्य बुध्वा निखिलानां नास्तिकपक्षाणामनात्मवादिमतानां विधातनात्तवदर्शनेन खण्डनाद्धेतोः अनुभवेन प्रत्यक्षादिरूपेण आगमेन तव प्रवचनरूपेण च साधनेन हेतुना कृत्वा बद्धधीः दृढबुद्धिरहमिदमनुभूयमानं विबुधराज्यं देवराज्यं चरितार्थये सफलयामि, नास्तिवान मतस्य देवादिभवनीषेधात्मकस्य खण्डनात् मम राज्यं यथार्थमेव प्रकटयामीति भावः // 146 // सुकृतेति-- सुकृतवासनया तव सेवन, विरचयन् न कथं भववासनः ? भवति नैव कुकर्मविघातने, तदहमारचयामि जिनेश्वर ! // 147 // जिनेश्वर ! सुकृतवासनया पुण्येच्छया तव सेवनं विरचयन् कुर्वन कथं भवे वासना यस्य स तादशः भवानुबन्धी न नैव भवति, अपि तु भवमेवानुबध्नाति, पुण्यफलस्य भवस्यावश्यम्भावादिति भावः, अहं तत्सेवनं कुकर्मणां कर्माष्टकाणां विघातने विनाशनिमित्तमारचयामि करोमि, यथा सकलकर्मक्षयतः पुनर्भवो मा भूदिति भावः // 147 // स्तवमिति स्तवं वितत्येति सुपर्वनायको, जिनेशमीशानषाङ्कतस्ततः / करे समादाय स पञ्चरूपभागरिष्टवेश्मान्तरमाशु जग्मिवान् // 148 // Page #69 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः. ईस्युक्तप्रकारेण स्तवं वितत्य कृत्वा ततोऽनन्तरम् पश्चरूपभाक् कृतपञ्चशरीरः स सुपर्वनायकः शकेन्द्रः ईशानवृषाङ्कतः ईशानेन्द्रोत्सङ्गतः “वजी वासवो वृत्रहा वृषा" इति-"उत्सङ्गचिह्नयोरक" इति चामरः / जिनेशं करे स्वकरे समादाय आशु शीघ्रमेव अरिष्टवेश्मनः प्रसूतिगृहस्यान्तः जग्मिवान् // 148 // हृत्वेति हृत्वाऽपस्वापिनों तां प्रतिकृतिमपि तामाईतीमाईतो दाग, मुक्त्वा मातुः समीपे जिनपतिमुपधौ कुण्डले दिव्यवस्त्रे / न्यस्योल्लोचे च सारं विविधमणिमयं कन्दुकं लम्बमानं, यस्मिन् दृष्टिविनोदं भजति भगवतस्त्वस्य च स्याद् न दृष्टिः // 149 // जिनेश्वराः स्तन्यपिवा भवन्ति न.क्रम विजानन्निति नाकनायकः। .. प्रभोः कराङ्गुष्ठतलेऽतिनिर्मले स्वभक्तिशक्त्या समचारयत् सुधाम् // 150 // आर्हतः अर्हतोऽयं स शक्रेन्द्रः तां पूर्वकृताम् अपस्वापिनी निदां तथा तां पूर्वन्यस्तामाहतीम् अर्हतः प्रतिकृति बिम्बमपि हृत्वा संहस्य जिनपतिं मातुः समीषे मुक्त्वा निधाय कुण्डले दिव्ये वस्त्रे भ उपधावुच्छीर्षे यस्य परिधाप्य उल्लोचे विताने . "अस्त्री वितानमुल्लोच" इत्यमरः सारं श्रेष्ठमम् विवषमणिमयं लम्बमानं कन्दुकं स्वर्णगेन्दुकं च, न्यस्य, यस्मिन् कन्दुके भगवतः दृष्टिर्नेत्रं विनोदं कौतुकं भुजति, वस्यान्यस्य दृष्टिदोषश्च न स्यात्, लम्बमानं चित्रं वस्तु दृष्ट्वा बालकः क्रीडति, भागतेन च प्रथमं तद्विलोकनात्पश्चाद्वालकावलोकनाश्च दृष्टिदोषोऽपि निवर्तते, अतस्तथाकरणाचार इति भावः तथा नाकनायकः शक्रेन्द्रः जिनेश्वरः स्तन्यपिबाः मातृस्तनोद्भवदुग्धपातारो न भवन्तीथं क्रमम् व्यवहार जानन् सन् प्रभोर्जिनस्यातिनिर्मले करस्याङ्गुष्ठतले स्वस्य भक्त्या सक्त्या सुधाममृतं समाचारयत्, सुधासञ्चारं कृतवानित्यर्थः // 149 // ॥१५०॥युग्मम् कोटीरिति कोटीः षोडश रुक्मणां द्विगुणिता रूप्याणि रत्नान्यर्पि, प्रत्येकं च पृथक पृथक् पृथुमतिर्नन्दासनानि क्रमात् / सद्भद्रासनयुज्यमुच्चदसमं नेपथ्यवस्त्रादिकं, स्वर्नाथस्य निदेशतो धनपतिः श्रीविश्वसेनौकसि // 151 // स्वर्नाथस्येन्द्रस्य निदेशतः आज्ञातः पृथुमतिः विशालबुद्धिः धनपतिः कुबेरः श्रीविश्वसेनस्य राज्ञः ओकसि गृहे रुक्मणां स्वर्णानां षोडश कोटीः द्विगुणताः द्विगुणीकृताः द्वात्रिंशत्कोटीरित्यर्थः तथा रूम्याणि रत्नान्यपि च प्रत्येकं पृथक् पृथक् द्वात्रिंशत्कोटीनि क्रमात् सद्भद्रासनयुखि भद्रास Page #70 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / नयुक्तानि नन्दासनानि असममनुपमं नेपथ्यस्य राजवेषस्य योग्यं वस्त्रादिकञ्चामुञ्चत् निदधौ // 151 // अर्हदिति-- अर्हन्मातुरुताहतोऽशुभमहो यः किञ्चन ध्यास्यति, भेत्स्यत्यर्जकमञ्जरीव नियतं तन्मस्तकं सप्तधा / एवं तारतरस्वराः खलु सुरा आघोषयामासुराः, शक्रादेशनिरूपणप्रणयिनो देवेषु सर्वेष्वपि // 152 // अहो ! आः ! महाश्चर्यमेतत् यत् शक्रस्य आदेशस्य निरूपणे पालने प्रणयिनः प्रीतिमन्तः सुराः खलु तारतरस्वराः उच्चैःस्वराः सन्तः एवं सर्वेष्वपि देवेषु विषये आघोषयामासुः एवमिति किमित्याह यः कोऽपि अर्हन्मातुरचिरायाः उताथवा अर्हतः किञ्चनाशुभमनिष्टं ध्यास्यति चिन्तयिष्यति, करणस्य तु कथैव केत्यर्थः तस्य मस्तकं नियतं निश्चयेन अर्जकस्य वृक्षविशेषस्य मञ्जरीव सप्तधा सप्तखण्डः कृत्वा भेत्स्यति विशीर्णं भविष्यति // 152 // धात्रीति धात्रीकर्मणि शर्मणि त्रिशदराडू मुक्त्वाऽप्सरःपञ्चक स्नानाभ्यन्जनपालनापटु गतो द्वीपेऽथ नन्दीश्वर / तत्राष्टाहमहोत्सवं विधिपराः संपाद्य राकाथुतः, स्वं स्वं धाम मुदाऽञ्चिता ययुरथो सर्वे सुपर्वेश्वराः // 153 // अथानन्तरम् त्रिदशराट्र शक्रः शर्मणि कल्याणनिमित्तं धात्री उपमाता "धात्री स्यादुपमाताऽपि" इत्यमरः तस्याः कर्मणि कृत्ये स्नाने अभ्यञ्जने पालनायाञ्च पटु निपुणमप्सरसां पञ्चक पञ्चाप्सरसो मुक्त्वा स्थापयित्वा विनियुज्य वा नन्दीश्वरे द्वीपे गतः तत्र नन्दीश्वरद्वीपे राकादिनतः पूर्णिमामारभ्य विधिपराः विधिज्ञाः सर्वे सुपर्वेश्वराः इन्द्राः अष्टाहमहोत्सवं सम्पाद्य अथो अनन्तरम् मुदाऽञ्चिताः सहिताः सन्तः स्वं स्वं धाम स्थानं ययुः // 153 // अथेति अथ प्रभाते विकसत्प्रभाभरे व्यपेतनिद्रा समवेक्षताऽङ्गजम् / अरिष्टदीपस्य महांसि तेजसा विनिर्जयन्तं वसुधेशवल्लभा // 154 // अथानन्तरम् विकसन् प्रसरन् प्रभाभरः यस्मिन् तादृशे प्रभाते प्रातःकाले वसुधेशवल्लभा नृपप्रिया अचिरा व्यपेतनिद्रा प्रबुद्धा सती अरिष्टदीपस्य प्रसूतिकागृहस्थदीपस्य महांसि तेजांसि तेजसा स्वप्रभया विनिर्जयन्तमङ्गजं पुत्रं समवैक्षत् // 154 // Page #71 -------------------------------------------------------------------------- ________________ 50 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / सेति स सौविदल्लीभिरुपेत्य वर्धितः सुतप्रसूत्या वसुधासुधाकरः ददद् वदान्यः परितुष्टः मानसे न योग्यमेतद् भवतीति वेद न // 155 // स वसुधायां सुधाकरश्चन्द्र इव विश्वसेनः सौविदल्लिभिः कञ्चुकिनीभिः उपेत्यागत्य सुतस्य प्रसूत्योप्तत्या कृत्वा वर्धितः वर्धापितः वदान्यः अनुत्तरो दाता परितुष्टमानसः सन् ददत् दानं कुर्वत् एतदपरिमितं दानं यस्मैकस्मैचिदपात्रायापि दानाद्योग्यमुचितं न भवतीति न वेद बुबुधे अपरिमिते दाने हि पात्रापात्रविचारो दुष्कर इति भावः // 255 // सुतेति सुतप्रभावं विनिशम्य नागरैः, श्रुतप्रभावं पृथिवीपतेरथ / विनाऽपि निर्देशमकारि सोत्सवं, विचित्रमञ्चैरपि तच्च पत्तनम् // 156 // .. अथानन्तरम् , नागरैः पुरवासिभिः पृथवीपतेः विश्वसेनस्य श्रुतप्रभावं ख्यातप्रभावं सुतस्य प्रभावमुत्पत्ति विनिशम्य निर्देशं राजाज्ञां विनापि भक्तिहर्षातिशयात् तत्पत्तनं नगरम् विचित्रैः नानाविधैः मञ्चैः उपलक्षणत्वात्तोरणादिभिश्च सोत्सवमकारि // 156 // जिनेन्द्रति जिनेन्द्रजन्मोत्सवतोषपूरितं, पुरं तदानीमपि हस्तिनापुरम् / मरुत्समुद्धतविलोलकेतनैर्मरुत्वतस्तर्जयति स्म पत्तनम् // 157 // तदानीम् तस्मिन् समये जिनेन्द्रस्य जन्मनः उत्सवेन तोषेणानन्देन पूरितं हस्तिनापुरं तदाख्यं पुरम् मरुता पवनेन समुद्भूतैः कम्पितैः विलोलैः स्फुरायमाणैः केतनैः ध्वजैः कृत्वा मरुत्वतः इन्द्रस्य पत्तनममरावतीमपि तर्जयति निर्भत्सर्यति स्म // “इन्द्रो मरुत्वान्मघवा विडोजाः पाकशासनः" / इत्यमरः // 157 // मुक्तेति मुक्तास्वस्तिकसंचयः प्रतिगृहं रेजे तरां निर्मितः, सर्वाभिः पुरसुन्दरीभिरुदयहृत्समदाभिस्तदा / भव्यानां सुकृतप्रसाधनविधौ न्यस्ताशयानां ध्रुवं, जाते तीर्थकरेऽवदातयशसामुप्तानि बीजानि व // 158 // तदा तीर्थकरे जाते जन्मोत्सवे प्रवृत्ते च सति सर्वाभिः उदयन्त आविर्भवन्तः हृदः सम्मदा हर्षा यासां ताभिरतिहृष्टाभिः पुरसुन्दरीभिः प्रतिगृहं गृहे गृहे निर्मितः मुक्तानां स्वस्तिकस्य मङ्गलचिह्नविशेषस्य संचयः राशिः रेजे तरामशोभत, किमिवेत्याह सुकृतस्य पुण्यस्य Page #72 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / प्रप्साधनविधावुपार्जने न्यस्ताशयानां तत्परमनसाम् , अवदातयशसामुज्वलयशसां भव्यानामुप्तानि रोपितानि बीजानि व इव, ध्रुवमित्युत्प्रेक्षायाम् // 158 // त्वमेवेति त्वमेव नाथाऽसतपात्रमेककः, परं गुणानामपि संपदामपि / इति ब्रुवाणा इव नागराङ्गनाः, समीयुरत्राऽक्षतपात्रसंयुताः // 159 // * नाथ ! जिन ! एककः एकाकी त्वमेव नत्वन्योऽपीत्यर्थः सम्पदा श्रीणामपि गुणानामपि च परं सर्वोत्कृष्टमक्षतपात्रमविकलभाजनमितीत्थं ब्रुवाणाः सूचयन्त्य इव अक्षतानां तण्डुलादीनां पात्रेण भाजनेन संयुताः सहिताः नागराङ्गनाः अत्र जिनसमीपे समीयुराजग्मुः मङ्गलार्थमिति शेषः // 159 // विभो ! इति विभोः विधातासि समानि मातृकामुखानि शास्त्राणि जिनेति पण्डिताः। तदापठच्छात्रकुलैरलंकृता, अदीदृशन्नेत्य च सूतमातृकाः // 160 // विभो ! जिन ! समानि सकलानि मातृकामुखानि त्रिपदीप्रभृतीनि शास्त्राणि विधाता उपदेष्टा असीति ब्रुवन्त इव पठद्भिः छात्रकुलैरलङ्कृताः समन्विताः पण्डिताः एत्यागत्य तदा सूतमातृकाः जातकं तन्मातरञ्चादीदृशन् // 160 // दिनोदेति दिनोदयेऽस्मै प्रभवे दिनेशिता, दिने तृतीये जनकेन दर्शितः / प्रभाकरत्वेन समानयोरपि, द्वयोर्विशेष महसोः परीक्षितुम् // 161 // जनकेन पित्रा विश्वसेनेन तृतीये दिने जन्मनस्तृतीयदिवसे दिनोदये प्रातःकाले अस्मै प्रभवे जिनाय दिनेशिता सूर्यः प्रभाणाम् आकरत्वेन करत्वेन च समानयोस्तुल्ययोरपि द्वयोः प्रभाकरत्वतौल्येऽपीत्यर्थः / द्वयोः जिनसूर्ययोः महसोः तेजसोः विशेषमतिशयं परीक्षितुमिव दर्शितः, जातकस्य तृतीयदिने सूर्यदर्शनस्य विहितत्वादिति भावः // 161 // अदीति अदर्शि तत्रैव दिने दिनात्यये, स तस्य पित्राऽस्य निशीथिनीपतिः / बिलोकनादेव तवेश ! केवलं, कलङ्कितादूषणमस्य यात्विति // 16 // तत्र तृतीय एव दिने दिनस्यात्यये निगमे रात्रावित्यर्थः, स जिनः तस्य जिनस्य पित्रा जनकेन विश्वसेनेन निशीथिनीपतिश्चन्द्रः ईश ! जिन ! केवलं तव विलोकनादेव विलोकनमात्रत एव अस्य चन्द्रस्य कलङ्कितारूपं दूषणं यातु नश्यतु इति / हेतोरिवादर्शि, जिनदर्शनस्य सकलकलङ्कनाशकत्वादिति ध्वनिः दर्शनं तु तथाऽऽचारादिति भावः // 162 / / Page #73 -------------------------------------------------------------------------- ________________ 52 wwwwwww श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / षष्ठीति षष्ठीजागरणोत्सवं व्यरचयत् श्रीविश्वसेनो नृपः, स्वर्णालङ्कतिपट्टसूत्रवसनैः सर्वाश्च संतोषयन् / गेहे यस्य समुदगतो जिनपतिः कल्पद्रुमो जङ्गमः, को वा विस्मयमातनोति सुमतिर्दानेन तस्याऽधिकम् // 163 // श्रीविश्वसेनो नृपः स्वर्णालङ्कृतिभिः पट्टसूत्राणां क्षौमाणां वसनैर्वस्त्रैश्च सर्वान् यथेष्टदानतः संतोषयन् निर्याचनं कुर्वन् षष्ठयां जन्मनः षष्ठीतिथौ जागरणोत्सवं च व्यरचयत् , तादृशदाने मृषोद्यतां परिहरनाह- यस्य जनस्य गेहे जङ्गमः कल्पद्रुमः सकलेच्छापूरकत्वात् तत्तुल्यः जिनपतिः समुद्गतोऽवतीर्णः, तस्य जनस्य अधिकं लोकाधिकं यथास्यात्तथा दानेन कर्मणा को. वा सुमतिः मर्मज्ञः विस्मयमातनोति आश्चर्यं करोति ? न कोऽपीत्यर्थः / तादृशमहामहिमप्रभावान्न किमपि तस्य दुष्करमिति न किमपि आश्चर्यकारणमिति भावः // 163 // अथजिननामकरणमाह गर्भेति गर्भस्थेऽप्यशिवानि शान्तिमगमन् येनाऽत्र सर्वाण्यपि, पोचे तज्जनकेन सोऽपि भगवान् श्रीशांतिरित्याख्यया / संबोध्यैव महाजनं निजगिरा नाम्नो विधानोत्सुकं, प्रत्याय्य स्वसुवासिनीजनमपि प्राप्ते दिने द्वादशे // 164 // द्वादशे दिने प्राप्ते, जन्मदिनापेक्षयेतिभावः, “एकादशे द्वादशे वाऽहनि पिता नाम कुर्यादि"त्युक्तेरिति भावः / तस्य जिनस्य जनकेन पित्रा विश्वसेनेन निजगिरा स्ववचसा नाम्नः विधाने करणे उत्सुकं जातोत्कण्ठं महाजनं सम्बोध्याभिमुखीकृत्य स्वसुवासिनीजनमपि प्रत्याय्यज्ञापयित्वा, सर्वानुमतेनेत्यर्थः, अत्र बाले गर्भस्थेऽपि सर्वाण्यपि अशिवानि अशर्मकराणि ईती: येन हेतुना शान्ति विनाशमगमन् , ततो हेतोः स भगवानपि जिनः शान्तिरित्याख्या प्रोचे // 164 // पिबन्निति पिबन् निजाङ्गुष्ठमनारतं प्रभुविंडोजसा संक्रमितामितामृतम् / अनेकधात्रीभिरनेकखेलनैः प्रपाल्यमानो वधे तमां क्रमात् // 165 // प्रभुः शान्तिजिनः बिडौजसा इन्द्रेण सङ्क्रमितं सञ्चारितममितममृतं यस्मिन् तादृशं निजाङ्गुष्ठमनारतं सततम् न तु जननीस्तन्यमपि पिबन् अनेकधात्रीभिः अनेकखेलनैः क्रीडनकैः कृत्वा प्रपाल्यमानः क्रमाद्ववृधे तमाम् // 165 // Page #74 -------------------------------------------------------------------------- ________________ 53 53 www मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् गुणैरितिगुणैः प्रवृद्धोऽपि सुधांशुनिर्मलैः स बाललीलाः कलयन् व्यराजत / विचेष्टितं चित्त्रयभासिनोऽपि यद विभासते तद् न परस्य वा कथम् ? // 16 // स शान्तिजिनः सुधांशुः चन्द्र इव निर्मलैः गुणैः कृत्वा प्रवृद्धः ज्यायानपि बाललीलाः कलयन् कुर्वन् व्यराजत नितरामशोभत, तदेव समर्थयन्नाह-यद्विचेष्टितं बालललितं परस्य सामान्यबालकस्याऽपि विभासते ज्ञानत्रयेण भासिनः विराजमानस्य जिनस्य कथं न ? अपि तु विभासत एव // 166 // उत्तान इति- . उत्तानो मणिपालने मुकुरवच्छेते कुमारः स तद्, यत् प्राप्नोति निरन्तरं किल पुमानुत्तानशायी बलम् / यद्वाऽऽवेदयतीव दुर्गतिरधः क्षिप्ता मया मन्मुखप्रेक्षाकाङ्क्षणदक्षिणैकमनसां पुंसां स पुण्यात्मनाम् // 167 / / कुमारः स शान्तिजिनः तत्ततो हेतोः मणिनिर्मिते पालने पालनासने मुकुरः दर्पण:"दर्पणे मुकुरादर्शी" इत्यमरः / स इवोत्तानः ऊर्ध्वमुखः शेते स्म'कुत इति यत्तत्राह-यद्यत उत्तानशायी पुमान् निरन्तरं बलं प्राप्नोति किल, ननु तस्य बलस्य स्वयं सिद्धत्वात्किमुपचारेणेति चेत्तत्राह-यद्वा स जिनः मम मुखस्य प्रेक्षायाः दर्शनस्य काङ्क्षणेऽभिलाषे दक्षिणमुन्मुखावलोनैकोत्कण्ठितचेतसां पुण्यात्मनां पुसाम् दुर्गतिः मया जिनेन अधः नीचैः क्षिप्ता विनाशिता इत्यर्थः इतीत्थमावेदयति ज्ञापयतीव उत्तानशयनस्यैव जातके सम्भवादिति भावः // 167 // . दिनेति दिनाधिनाथोऽपि करप्रसारणं समाचरंस्त्र्यस्यति सैहिकेयतः / इतीव विश्वत्रितयाभयप्रदः प्रबद्धमुष्टिः समजायत प्रभुः // 168 // अथ बालसुलभमुष्टिबद्धतामुत्प्रेक्षते दिनाधिनाथः सूर्योऽपि करप्रसारण किरणप्रसारणं सामाचरन् कुर्वन्, अथ च पाणिप्रसारणं कुर्वन् सैहिकेयतः राहुतः “तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुद" इत्यमरः व्यस्यति बिभेति ग्रासहेतोरिति भावः, इति हेतोरिव विश्वत्रितयस्याभयप्रदः अहिंसाधुपदेशनादिनेति भावः / प्रभुः शान्तिजिनः प्रबद्धमुष्टिः समजायत // 168 // कदापीति कदापि तिष्ठन् हृदयाऽऽस्यमस्तके पितुर्जनन्याश्च परिच्छदस्य च / __विभूषणोद्धासकदेहकान्तिभृद् भवेऽपि कैवल्यसुखं ततान सः॥१६९॥ Page #75 -------------------------------------------------------------------------- ________________ 54 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / स शान्तिजिनः विभूषणानाम् उद्भासिकां शोभिकां देहकान्तिं बिभर्तीति स तादृशः सन् कदापि क्वचित्समये पितुर्विश्वसेनस्य जनन्या अचिरायाश्च परिच्छदस्य परिजनस्य हृदये आस्ये मस्तके च तिष्ठन् भवे संसारेऽपि कैवल्यवत् मोक्षवत् “मुक्तिः कैवल्यनिर्वाणे"त्यमरः सुखं ततान दधार चकार, बालालिङ्गने पित्रादीनामनुपम आनन्द् इति भावः // 169 // कदेति कदाचिदाभाषित एव नोत्तरं ददावकिञ्चिज्ज्ञ इव स्थितः प्रभुः। कदाचन प्रौढविदग्धवद् गिरः प्रवर्तयामास सभाऽनुरब्जिकाः // 170 // कदाचिदाभाषितः आलपित एव अकिञ्चिज्ञः अज्ञ इव स्थितः प्रभुः शान्तिजिनः उत्तरं प्रतिवचनं न ददौ विनयभावादिति भावः कदाचिच्च स्वसाधारणत्वमपि प्रदर्शितवानित्याह, कदाचन प्रौढविदग्धवत् प्रखरपटुवासभाऽनुरञ्जिकाः गिरः वाचः प्रवर्तयामास जगौ 170 // .. विभोरिति विभोः समासाद्य पदं वसुन्धरा न रत्नगर्भत्वमनर्थकं दधौ . त्रिविष्टपस्त्रीसुभगत्वगर्वहृद् बभूव सातेन च तेन किन्तु सा // 171 // वसुन्धरा पृथिवी विभोः शान्तिजिनस्य चलनादौ पदं तत्स्पर्श समासाद्य अनर्थकम् मृषार्थकं स्नगर्भत्वं न पृथिव्या रत्नगर्भेत्यपरं नामेति भावः / दधौ, जिनपदो रत्नतुल्यत्वादिति भावः / किन्तु सा पृथिवी तेन शान्तिपदरूपेण-सातेन शर्मलाभेन सौभाग्येन वा त्रिविष्टपस्त्रीणां देवीनां सुभगत्वगर्व सौभाग्याभिमानं हरतीति तादृग्बभूव / तासां तादृशसातलाभाभावादिति भावः // 171 // व्यलोकीति-- व्यलोकि लोकैः किल काकपक्षभृद यदा तदाऽप्युच्छ्वसितं स्वचेतसा। प्रभुः स च स्तूयत एव यः समो, मरालपक्षेऽपि च काकपक्षके // 172 // यदा काकपक्षभृद् संस्कृतकचविशेषधारकः प्रभुः लोकैः व्यलोकि किल तदा लोकैः स्वचेतसा उच्छ्वसितं हृष्टमपि, तथा मरालस्य हंसस्य पक्षे काकस्य पक्षके चापि समः तुल्यादरः स प्रभुः, रागादिहीनत्वादिति भावः, स्तूयते एव च, समदृष्टित्वादिति भावः // 172 // यदेवेति-- यदेव यत् क्रीडनमैहत प्रभुः सुरेन्द्रशिष्टया त्रिदशैः समर्पि तत् / विचित्ररूपैरनिशं सुरबजो मनोऽनुरूपेण विभोविचेष्टते // 173 // प्रभुः शान्तिजिनः यदा यदेव क्रीडनं क्रीडासाधनमैहतैच्छत्, सुरेन्द्रस्य शिष्ट्या आज्ञया त्रिदशैर्देवैः तदैव तत्क्रीडनं समर्पि, जिनपाचे सर्वदैव सुराणां सत्त्वादिति भावः तदेवाह-सुराणां Page #76 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् _ 55 वजः सङ्घः अनिशं सततमेव विचित्रैः नानाविधैः रूपैः लोकालक्ष्यैः कृत्वा विभोः शान्तिजिनस्य मनसः अनुरूपेणानुसारेण विचेष्टते प्रवर्तते स्म // 173 // इतीति-- इति क्रीडाः कुर्वस्त्रिदशनिचयः सार्धमुचिताः, पितृणामानन्दं प्रतिसमयमेवोपजनयन् / क्रमाच्चत्वारिंशद्धनुरनुगताङ्गपमितिमानवापत् तारुण्यं त्रिभुवनगुरुमैरुमहिमा // 174 // इत्युक्तप्रकाराः उचिताः स्वयोग्याः क्रीडाः त्रिदशानां देवानां निचयैर्वृन्दैः सह कुर्वन् , तथा प्रतिसमयमनुक्षणमेव पितॄणां जनकादीनामानन्दमुपजनयन् मेरुरिवात्युच्चो महिमा यस्य स महामहिमा त्रिभुवनगुरुः शान्तिजिनः क्रमात् चत्वारिंशद्वनुर्भिः अनुगता तय॑सदृशदैयोपलक्षिता या अङ्गस्य प्रमितिः प्रमाणं तद्वान् सन् तारुण्यम् यौवनम् अवापत् // 174 / / अपारेति अपारसिन्दूरपरागपूरिते जगत्त्रयस्याऽपि रमा स्वमूर्धनि / न्यधत्त पादद्वितयं यदीशितू रसात् तदा ताम्रतलं बभूव तत् // 175 / / जगत्त्रयस्य त्रिभुवनस्यापि रमा लक्ष्मीः अपारैरपरिमतैः सिन्दूरपरागैः सिन्दूरचूर्णैः पूरिते स्त्रियः सौभाग्यसूचनाय सिन्दूरं मस्तकैः कुर्वन्तीति भावः स्वमूर्धनि निजमस्तके यद्यतः तदा प्रभोस्तारुण्ये ईशितुः शान्तिजिनस्य पादद्वितयम् रसादनुरागान्न्यधत्त स्थापितवती, तस्य पादद्वितयाश्रिताः सर्वलक्ष्म्य इति भावः तत्ततो हेतोः तज्जिनपादद्वितयं ताम्रतलं रक्तवर्णतलं बभूव जिनपादयोः रक्तवर्णताऽतिशयोक्त्या समर्थिता // 175 / / प्रणति __प्रणम्रगीर्वाणगणाग्रणीशिरोमणी मणीघर्षणतोऽरुणा नखाः / विभोदधन्ते स्म पदोदेशाऽमला दिशां दशानामपि दर्पणश्रियम् // 176 // प्रणम्रानां प्रणामं कुर्वताम् गीर्वाणगणाग्रणीनां शक्राणां शिरोमणीनां मुकुटानां मणीनां घर्षणतः पुनः पुनः स्पर्शतः अरुणाः रक्तवर्णाः विभोः शान्तिजिनस्य पदोः चरणयोरमला दशनखाः दशानां तत्सङ्खयकानामपि दिशां दर्पणश्रियं दधन्ति स्म प्रभोर्नखाः रक्तवर्णाः दर्पणवदमलाश्चेति // 176 / / अङ्गुल्य इति अङ्गुल्यो विवभुम॑णालमृदुला नेतुर्दशांघ्रयोर्द्वयोः, कल्पाधीशमरुत्वतां युगपदाऽऽनन्तुं समासेदुषाम् / Page #77 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। सन्मानप्रतिपत्तये समतया संवाहनाय ध्रुवं, क्लप्ता इत्यपि तर्कयामि महतां सर्वत्र साम्यं यतः // 177 // नेतुः ईशस्य शान्तिजिनस्य द्वयोरंध्रयोः चरणयोः मृणालवन्मृदुलाः कोमलाः दशाङ्गुल्यः विबभुः शुशुभिरे दशसङ्ख्यंत्वमुत्प्रेक्षते आनन्तुं युगपत्सहैव समासेदुषामागतानाम् . कल्पाधीशानां मरुत्वतां शक्राणाम् समतया यथासङ्ख्यतुल्यतया ये सन्मानं प्रत्यायनाय संवाहनाय सेवनाय क्लृप्ताः धृताः ध्रुवम् नात्र सन्देहः कल्पाधीशशक्राणां दशसत्यत्वादिति भावः / इतीत्थमपि तर्कयामि संभावयामि समतया समानप्रतिपत्तिं समर्थयति -यतो हेतोर्महतां सर्वत्र साम्यं तुल्या वृत्तिः न तु मुखप्रेक्षिकयेति भावः // 177 / / प्रमादेति प्रमादभारेण भवाम्बुधौ पतद् गृहस्थनिर्ग्रन्थजनद्वयस्य सत् / ... . अजस्रमालम्बनमेव तत्परं पदाम्बुजद्वन्द्वमभूज्जिनेशितुः // 178 // प्रमादस्य भारेणातशयेन भवाम्बुधौ पततः जन्मजरामृत्युमनुभवतः गृहस्थस्य निर्ग्रन्थस्यानगारस्य जनस्य तद्वयस्य अजस्रं सततमेव सत् फलसाधकमालम्बनं पतननिवारणे आधारभूतसाधनम् परं सर्वोत्कृष्टं तज्जिनेशितुः शान्तिजिनस्य पदाम्बुजद्वन्द्वमभूत् , तच्चरणाश्रितानां भवान्मुक्तिर्भवतीति भावः // 17 // प्रकाशेति प्रकाशभावं कलयिष्यति प्रभो रहो ! चतुर्धा समुदाय सन्ततिः / इतीव तद्गुल्फचतुष्टयं स्वयं निगूढभावं बिभराम्बभूव च // 179 / / जिनस्य गुल्फा गुप्ताः इत्याह अहो इति हर्षोद्गारे प्रभोः शान्तिजिनस्य चतुर्धा चतुष्प्रकारा / समुदायसन्ततिः साधुसाध्वीश्रावकश्राविकासङ्घः प्रकाशभावं ख्याति कलयिष्यति प्राप्स्यतीतीव हेतोः तस्य जिनस्य गुल्फचतुष्टयं पदग्रन्थिविशेषः स्वयं निगूदभावं गुप्ततां बिभराम्बभूव दधौ, गुल्फगूढता सामुद्रिकलक्षणमिति भावः // 179 // . अभूवेति अभूव भूवल्लभवन्धसत्पदाऽऽश्रयौ स्त्रियावप्यतिसारसारतः / इतीव जो पृथुले जिनेशितुः, शुभे सुवृत्ते सुभगे बभूवतुः॥१८०॥ स्त्रियौ स्त्रीलिङ्गशब्दप्रयोज्ये अपि अतिसारसारतः अत्युत्तमत्वतः भूवल्लभैः नृपैः वन्द्यौ यौ सत्पदौ तदाश्रयौ अभूव भवेव इतिमती इव जिनेशितुः शान्तिजिनस्य जो पृथुले विशाले सुवृत्ते गोलाकारे सुभगे सुन्दरे शुभे सामुदिकलक्षणवत्त्वाच्छुभसूचके च बभूवतुः / जछाशब्दस्य / स्त्रीलिङ्गत्वादियमुत्प्रेक्षा // 180 // Page #78 -------------------------------------------------------------------------- ________________ 57 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / भुजीति भुजिक्रियाऽनन्तरमेव नौ स्पृशन्, प्रियं समासादयते न चान्यथा / इतीव गुप्ते स्वसमाधिमास्थिते जिनस्य भातः स्म सदैव जानुनी // 181 // भुजिक्रियायाः भोजनादनन्तरम् नावावा जानुनी स्पृशन्नेव प्रियमिष्टं समासादयते प्रानोति अन्यथा न च नैव, भोजनानन्तरम् जानुस्पर्शस्यारोग्यकरत्वमिति वैया इति भावः / इतीवेति हेतोरिव गुप्ते न तु उन्नते, अत एव सदैव स्वसमाधि स्वस्थतामास्थिते, स्थिरे इति यावत् / जिनस्य शान्तिजिनस्य जानुनी भातः स्म // 181 // रम्मेति रम्भास्तम्भा न हि जिनपतेः साम्यमूर्वोः श्रयन्ते, संसाराब्धेस्तरणकरणव्यापृतस्य स्तवोऽपि / निश्चैतन्यात् सुकृतविहितौ विस्फुरच्छीतकत्वाद् निःसारत्वात् परिमितफलार्थप्रभूतित्ववृत्तेः // 182 // रम्भास्तभाः कदलीकाण्डाः स्वतोऽपि स्वभावत एव संसाराब्धेः तरणकरणव्यापृतस्य उद्धारकस्य जिनपतेः शान्तिजिनस्य ऊर्वोः सक्थ्नोः साम्यं तुल्यतां नहि नैव श्रयन्ते, तत्र हेतुमाहसुकृतस्य विहितौ विधाने निश्चैतन्यात् जडत्वात् , तथा विस्फुरन् प्रकटः शीतः शीतगुणः, यस्य तद्भावस्तत्त्वात्, अतिशीतत्वादित्यर्थः, तथा निःसारत्वादन्तर्बलरहितत्वात् तथा परिमितफलरूपो योऽर्थः, तत्प्रभूतित्ववृत्तेः तत्कारणत्वात् रम्भाफलानि हि परिमितान्येव भवन्तीति भावः, जिनोरू च सचेतनौ अनुष्णाशीतौ किञ्च ससारौ दृढौ अपरिमितफलौ चेति भावः / व्यतिरेकः // 182 // ... अहमिति अहं कलत्रं सहचारि सर्वदा, यथा कलत्राण्यपराणि नो तथा। इति स्वसंबद्धमहाभिमानतः, प्रभोः कलत्रं पृथुतामगाहत // 183 // ____ अहं सर्वदा सहचारि सहवासशीलं कलत्रं श्रोणिः यथा अपराणि स्त्रीरूपाणि कलत्राणि, सर्वदा न सहचारीणि तथा नो नैव, इत्यपरकलत्रापेक्षया स्ववैशिष्टरूपात् स्वसम्बद्धात् स्वस्थितान्महतोऽभिमानतः गौरवतः प्रभोः शान्तिजिनस्य कलत्रं कटिः पृथुतां विपुलतामगाहत "अथ कटः कटिः श्रोणिः कलत्र" मितिहैमः / जिनस्य श्रोणिः पृथुलेति भावः // 183 // गुणेति गुणाश्रयं नौमि न पूर्वकायक, कथं कथं वोत्तरकायकं तथा ? __ यथार्थवादव्ययचिन्तया प्रभोरितीव मध्यः कृशतां समाश्रयत् // 184 // शा. 8 . Page #79 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। __ गुणाश्रयं गुणयुक्तं सामुद्रिकादिशुभलक्षणयुक्तं च कायस्य पूर्वो भागः स एव तं पूर्वकायकम् कथं न नौमि स्तौमि तथा उत्तरकायकं मध्योर्ध्वकायकं गुणाश्रयं कथं वा न नौमि गुणाश्रयत्वादुभावेव स्तुत्यौ, समत्वेनैकतरपक्षपाते कारणाभावादिति भावः, इत्युक्तप्रकारया यथार्थवादस्य अथानुकूलस्तुतेः व्ययस्य लोपस्य चिन्तया इव एकस्यैव स्तुतौ गुणी सर्वोऽपि स्तुत्य इति यथार्थवादो लुप्यते इति भावः / प्रभोः शान्तिजिनस्य मध्यः कटिप्रदेशः कृशतां तनुत्वं समाश्र- . यत् / चिन्तितो हि कृशो भवत्येवेतिभावः / जिनस्य मध्यः कृशः इत्यर्थः // 184 // . अपायीति अपायि लावण्यरसो वधुजनै-न नाभिकपस्थित एव यैः प्रभोः। अपायि तेषां न यदङ्गतृष्णयो-चितं तदेवाद्भुतमन्यथा परम् // 185 // यैः वधूजनैः भार्यावर्गः प्रभोः शान्तिजिनस्य नाभिः गभीरत्वात्कूप इव तत्र स्थितः लावण्यं रस इव स न अपायि पीतः तेषां वपूजनानाम् अङ्गतृष्णया शरीरसङ्गेच्छया यत् न अपायि विनष्टम् तदुचितमेव, नाभिलावण्यरसाऽपाने शेषाङ्गलावण्यरसे तृष्णासत्त्वमुचितमेव, नाभिलावण्यरसपाने तु तन्मात्रतस्तृप्तत्वादितरतृष्णानिवृत्तिरपि कञ्चित्सम्भाव्यते, अतृप्तस्य तु सा नैव निवर्तते इति भावः तदाह-अन्यथा नाभिलावण्यरसपानेऽपि तत्तृष्णासत्त्वं परमत्यन्तमद्भुतमाश्चर्यम्, तृप्तस्य पुनस्तृष्णाऽयोगादिति भावः // 185 // इमानीति इमानि रोमाणि न भर्तुरङ्गके, विभान्ति किं नाम नु संविदकरा / कषायसंवासितमातृमानस-प्रसङ्गतः श्यामलकान्तिभागिनः ? // 186 // भर्तुरीशस्य शान्तिजिनस्याङ्गकेऽङ्के इमानि रोमाणि न, विभान्ति किन्तु संविदां ज्ञानानामकुराः प्ररोहाः, नाम नु इत्युत्प्रेक्षायाम् ननु तर्हि तज्जानां निर्मलत्वादेषां कृष्णता कथमिति चेत्तत्राह-कषायैः रागाथैः संवासितस्य सम्बद्धस्य मातुः मानसस्य गर्ने प्रसङ्गतः सम्बन्धतः श्यामलकान्तिभागिनः श्यामाः इत्यर्थः “संसर्गजा दोषगुणा भवन्ती" त्युक्तेरिति भावः // 186 // विशालेति विशालवक्षःस्थलकैतवस्फुरत्कपाटविन्यासनसंनिबन्धनात् / सनातनं वित्तिरमानिकेतनं जिनाधिनाथस्य मयाऽनुमीयते // 187 // मया कविना जिनाधिनाथस्य शान्तिजिनस्य विशालस्य वक्षःस्थलस्य कैतवेन च्छलेन विस्फुरतः दृढस्य शोभमानस्य च कपाटस्य विन्यासनस्य स्थापनस्य संनिबन्धनादादरणात् सनातनं शाश्वतं वित्तिरमायाः ज्ञानलक्ष्म्याः निकेतनं गृहमनुमीयते, कपाटस्य गृहे एवोपयोगात्, कपाटवद्विशालवक्षा जिन इत्यर्थः // 187 // Page #80 -------------------------------------------------------------------------- ________________ -wwwwwwwwwwwwwwwwwww आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अगण्येति अगण्यकारुण्यरसौघसंभृते विवेकविभाजितहंससंश्रिते। समुन्नतेऽस्मिन् जिनहृत्सरोवरे कराक्षिवत्राम्बुरुहाणि रेजिरे // 188 // अगण्यस्यापरिमेयस्य कारुण्यं नामेव रसः रस इव तस्यौघेन पूरेण संभते पूर्ण विवेक एव विभ्राजितः शोभमानो हंसः तेन संश्रिते समन्विते समुन्नते उच्छ्वसिते अस्मिन् वर्ण्यमाने जिनस्य हृद् हृदयं सरोवरमिव तस्मिन् करौ अक्षिणि वक्त्रं च तानि अम्बुरुहाणि कमलानीव तानि रेजिरे // 188 // विजित्येति-- विजित्यकन्दर्पमदपकं विभुः स्वरूपलक्ष्म्यैव यमग्रहीज्झषम् / स. एव सामुद्रकशास्त्रकोविदः करे समग्रैरपि वीक्षितो जनैः // 189 // विभुः शान्तिजिनः स्वरूपस्याकृतेः लक्ष्म्या एव-विशिष्टसज्ज्ञानवैराग्यादिस्वरूपलक्ष्म्यैव न दर्पकोऽभिमानी यतः तं तादृशं महाभिमानं कन्दर्प कामं विजित्य यं झषं 'मीनकेतनः कन्दर्प' इत्यमरः तत्केतुश्चिरं मीनमग्रहीदाचिच्छेद विजितस्य वसूनि हरन्तीति लोकप्रसिद्धमिति भावः, स हृतः झष एव समग्रैः सर्वैरपि सामुद्रिकशास्त्रे कोविदैः मर्मज्ञैः जनैः करे शान्तिजिनहस्ते वीक्षितः करे मीनचिह्नमलौकिकाभ्युदयसूचकमिति सामुद्रिकलक्षणवत्त्वं सूचितम् / अतिशयोक्तिरलङ्कारः // 179 // प्रभोरिति-- प्रभोर्भुजाभ्यां विजितानि लीलया ध्रुवं मृणालानि न तानि चान्यथा / निलीयमन्दाक्षभरादिवानिशं जलाशयान्तः स्थितिमेव चक्रिरे // 190 // प्रभोर्जिनस्य भुजाभ्याम् मृणालानि कमलनालानि लीलयाऽतिमृदुत्वाद्दीर्घत्वाच्चानायासेनैव विजितानि, ध्रुवं नात्र संशयः, अन्यथा कारणान्तरतः तानि मृणालानि मन्दाक्षस्य त्रपायाः भरादतिशयादिव “मन्दाक्षं हीनपा वीडे"त्यमरः / अनिशं जलाशयान्तः तडागे निलीयात्मानं तिरोधाय स्थितिमवस्थानं नैव चक्रिरे किन्तु प्रभुभुजविजितत्वादेव अन्योऽपि पराजितो लज्जया निलीय क्वापि तिष्ठतोति भावः // 190 // आस्यमिति आस्यं पीयूषसिन्धुः सुवचनममृतं मौक्तिकानि द्विजाली, बिम्बाभौष्ठप्रवालव्रततिकिशलयौ श्मश्रु तालीवनानि / शुण्डादण्डानुकारा शमसलिलगजस्यैव नासा विराजचक्षुर्वीचिप्रपञ्चो जयति जिनपतेर्हास्यडिण्डीरपिण्डः // 191 // Page #81 -------------------------------------------------------------------------- ________________ 80 60 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / जिनपतेः शान्तिजिनस्य आस्यम् मुखं तद्रूपं पीयूषसिन्धुः अमृतार्णवः तत्र सुवचनं मधुरत्वादमृतमिव यस्य तादृशः द्विजानां दन्तानामाली पङ्क्तिः "दन्तविप्राण्डजाः द्विजा" इत्यमरः मौक्तिकानीव, बिम्बाभौ बिम्बतुल्यावोष्ठौ रक्तत्त्वात् प्रवालस्य मणिविशेषस्य व्रततिः लतेव "वल्ली तु व्रततिलेते" त्यमरः किशलयं पल्लवमिव च तो तादृशौ श्मश्रु हनुगण्डादिस्थितलोमसमूहः नीलत्वात् तालीनां भूम्यामलकीवृक्षाणां वनानीव शमाख्यस्य सलिलगजस्य जलहस्तिनः शुण्डादण्डानुकारा शुण्डादण्डतुल्या नासा एव नासिकाऽपि विराजन्ती चक्षुषी वीचिप्रपञ्चः तरङ्गविस्तारः यस्य तादृशः हास्यं धावल्यात् डिण्डीरस्य फेनस्य पिण्ड इव यत्र स तादृशः “डिण्डिरोऽब्धिकफः फेन" इत्यमरः एतादृशः पीयूषसिन्धुः जयति सर्वोत्कर्षेण वर्तते / 191 / समग्रेति-- समग्रजैवातृकगोत्रमण्डले जिनस्य जाने मुखचन्द्रमुद्गतम् / ... अवाप्तसाम्राज्यपदं किमन्यथा कपोलचन्द्रौ कुरुतोऽस्य सेवनम् ? // 192 // समग्रे सकले जैवातृकाणाम् कलानिधीनामब्जानां वा "अब्जौ जैवातृकः सोमो ग्लौ मृगाङ्कः कलानिधि" रित्यमरः / गोत्रे कुलरूपे मण्डले राष्ट्रे उद्गतम् उदयं गतं जिनस्य शान्तिजिनस्य मुखचन्द्रम् अवाप्तं साम्राज्यस्य पदं स्थानं येन तादृशं राजानं जाने उत्प्रेक्षे, राष्ट्रे राजस्थितिरुचिरैवेति भावः तत्र हेतुमाह-अन्यथा राजत्वाभावे सति अस्य जिनमुखचन्द्रस्य कपोलौ एव चन्द्रौ किं कुतः सेवनं कुरुतः ? राजानमेव हि सेवथन्ति इति भावः उत्प्रेक्षा // 192 // यदिति यदर्धचन्द्रेण ललाटपट्टकं ससर्ज धाता जिनचक्रवर्तिनः / कदापि ते नैव न पूर्णमण्डलः शशी समालोक्यत एष चैषकः // 193 // धाता ब्रह्मा जिनचक्रवर्तिनः शान्तिजिनस्य ललाटः पट्टकमिव तम् अर्धचन्द्रेण चन्द्रस्यार्धभागेन यद्यतः ससर्ज निर्ममौ, ते नैव हेतुनाऽर्थस्यापहारहेतुना एषकः एष शशी चन्द्रः कदापि पूर्णमण्डलः समग्रशरीरः नैव समालोक्यते, अर्धचन्द्रसदृशः जिनकपाल इति भावः // 193 // श्रीवत्स इति श्रीवत्सः पुरुषोत्तमत्वमुरसि स्थास्नुः समावेदयत्याज्ञामात्रवशीकृताखिलजगत् श्रीशान्तनाथप्रभोः। ऊष्णीषोऽप्युपरिस्थितश्च शिरसो देदीप्यमानः श्रिया, पुण्यानामुदयेन किं न महतां बीजं प्रसिद्धर्भवेत् / / 194 // आज्ञामात्रेण वशीकृतानि अखिलानि जगन्ति येन तादृशस्य श्रीशान्तिनाथग्रंभोः उरसि वक्षसि स्थानुः स्थितः श्रीवत्सः तदाख्यं चिह्न पुरुषोत्तमत्वं नरश्रेष्ठत्वमथ च विष्णुत्वम् समा Page #82 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwmmmmmmm आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् वेदयति ज्ञापयति श्रीवत्सस्य शान्तिप्रभोरुरसि तच्चिह्नस्य विष्णोरुरसि स्थितत्वात्सौभाग्यसूचकत्वाच्चेतिभावः / शिरसः जिनस्य मस्तकस्य उपरि स्थितः श्रिया लक्ष्म्या देदीप्यमानः ऊष्णीषो पुरुषोत्तमत्वं समावेदयति अन्यपुरुषाणां तदभावादिति भावः उत्तमा एव तद्धारयन्ति / ननु किमिति सर्वमेव वस्तु उत्तमत्वमेव सूचयतीति चेद्विशिष्टपुण्यमेवात्र कारणमित्याह-महताम् पुण्यानामुदयेन पुण्यप्रभावेण किं वस्तु प्रसिद्धेः ख्यातेः बीजं कारणं न भवेत्, अपि सर्वमपि ख्यातिबीजं भवेदित्यर्थः // 19 // दृष्टेति दृष्ट्वा शान्तेनिरुपममिदं केशपाशं चमर्यः, संभाव्यैतद् व्यपगतफलं स्वस्य बालमियत्वम् / लज्जाऽऽक्रान्ता हिमगिरिभुवं संश्रयन्ते स्म नूनं, युक्तं स्त्रीत्वे व्यवसितमिदं मानिनी सा हि जातिः // 195 // शान्तेः शान्तिजिनस्य निरुपममसाधारणमिदं केशपाशं दृष्ट्वा चमर्यः स्वस्य एतत्प्रसिद्ध बालप्रियत्वम् सर्वोत्तमत्वाद्धेतोः जातं केशस्नेहं व्यपगतफलम् , सर्वोत्तमत्वरूपफलहीनं सम्भाव्य विचार्य लज्जया स्वपराजयत्रपयाऽऽक्रान्ता युक्ता सती हिमगिरिभुवं हिमाचलप्रदेशं संश्रयन्ते स्म नूनम् ध्रुवमेतत् / किञ्च स्त्रीत्वे सती इदं दूरगमनरूपं व्यवसितं प्रवृत्तिः युक्तमुचितम् हि यतः सा जातिः स्त्रीजातिः मानिनी मानवती एवञ्च मानभङ्गसम्भवे तदक्षणाय दूरगमनमुचितमेवेति भावः उत्प्रेक्षाऽर्थान्तरेण पुष्टा // 195 // सुदुरिति .. . सुदुर्जयं वाडवजातवेदसा प्रतापराशिं दधतोऽपि यद्वपुः / जिनेशितुः स्वेदलवैर्विवर्जितं विचित्रमन्यत् किमिवाऽभिधीयताम् // 196 / / वाडवजातवेदसा वडवानलेन सुदुर्जयमत्युग्रत्वादनभिभवनीयं प्रतापराशिम् तापाधिक्यमथ च प्रभावातिशयम् दधतः अपि जिनेशितुः शान्तिजिनस्य यद्यतः वपुः शरीरम् स्वेदलवैः धर्मसलिलैः विवर्जितम्, अतः अन्यत् विचित्रमतिशयं किमिव केन प्रकारेणाभिधीयताम् ? वर्ण्यताम् जिनातिशयस्यानिर्वचनीयत्वात् जिनस्य न स्वेद इत्यागमः / अत्र स्वेदहेतौ सत्यपि तापे तदभाव इति विरोधः अर्थान्तरेण च विरोधपरिहार इति विरोधाभासोऽलङ्कारः / / 196 // वपुरिति वपुजिनेन्द्रस्य सुवर्णकेतकी-पलाशसारैर्मृदुभिर्विनिर्ममे / ध्रुवं गृहीतैः शुभकर्मणाऽन्यथा, सुगन्धि पीतं मृदुनैव तद् भवेत् // 197 / / Page #83 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। जिनेन्द्रस्य शान्तिजिनस्य वपुः अपूर्वरूपं शरीरम् शुभकर्मणा पुण्योदयेन गृहीतैः सञ्चितैः मृदुभिः कोमलैः सुवर्णस्य केतक्या पलाशस्य चेव सारैः प्रधानैः प्रशान्तरागकृद्भिः परमाणुभिः विनिर्ममे रचितम् ध्रुवं सत्यमेतत् पक्षान्तरेऽनुपपत्तिमाह अन्यथा प्रकारान्तरेण निर्माण तत् सुगन्धि पीतं मृदु च नैव भवेत् ? कारणगुणाः कार्यगुणानारभन्ते इति न्यायादिति भावः // 19 // हृदीति हृदि स्फुरन्निर्मलबोधसङ्गमादिवाऽवदाते अपि मांसशोणिते / जिनस्य कण्ठोत्पलगन्धवासनाश्रयादिव श्वासभरोऽतिसौरभः // 198 // __ जिनस्य शान्तिजिनस्य मांसशोणिते अपि हृदि स्फुरतः प्रकाशं उन्मेषं गच्छतः निर्मलस्य बोधस्य ज्ञानस्य सङ्गमादिव अवदाते निर्मले शुक्ले वा / 'अवदातः सितो गौरः' इत्यमरः तथा जिनस्य श्वासभरः श्वासपरम्परा कण्ठस्थितस्योत्पलस्य कण्ठरूपस्योत्पलस्य वा गन्धस्य परिमलस्य वासनायाः सङ्गमणस्याश्रयात्प्राप्तेरिवातिसौरभोऽतिसुगन्धिः “संसर्गजाः दोषगुणा भवन्ती"तिन्यायादिति भावः // 198 // रोगा इति - रोगा वैद्यविशारदैनिगदिताः सर्वेऽप्यजीर्णोद्भवा, बहाहारभवं तदेव स तु नाऽऽहारः समालोक्यते / नीहारोऽपि न यस्य चर्मनयनै रोगाः कुतस्तत्पभोयद्वा विस्मयमादधाति चरितं सर्व हि पुण्यात्मनाम् // 199 // वैयेषु विशारदैनिपुणैः सर्वेऽपि रोगा अजीर्णोद्भवाः आहारापक्वताजाताः निगदिताः कथिताः तदजीणं च बह्वाहारभवम् बुभुक्षाधिकाऽऽहारजातम् स तु आहारः नीहारः मलमूत्रविसगश्च चर्मनयनैः मत्यैः यस्य जिनस्य न समालोक्यते तस्य - प्रभोः जिनस्य रोगाः कुतः ? नैव कुतोऽपि, अजीर्णादेस्तत्कारणस्य बह्वाहारादेश्चानवलोक्यमानत्वादितिभावः / नन्वेतदाश्चर्यमिति चेदेवमेतदित्याह, यद्वा अथवा हि पुण्यात्मनां सर्वं चरितं प्रवृत्तिः न तु आहाराद्यात्मकमेव विस्मयमाश्चर्यमादधाति करोति अचिन्त्याद्भुतचरिता महात्मान इति भावः // 199 // इतीति इति त्रिलोकीवनिताविलोचनोन्मदिष्णुरोलम्बकुलाम्बुजप्रभम् / अगण्यलावण्यनिवेशसेवधिर्वभूव रूपं समताऽतिगं विभोः // 20 // इत्युक्तवर्णनानुसारेण त्रिलोक्याः वनितानां स्त्रीणां विलोचनानि नेत्राण्येवोन्मदिष्णूनि उन्मादशीलानि रोलम्बानां भ्रमराणां कुलानि तेषां कृते अम्बुजं कमलं तद्वत्प्रभातीति तादृशं सकल Page #84 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / स्त्रीनेत्रहरंम्, तथा अगण्यानामपरिमेयानां लावण्यानां तरलत्वविशेष्याणां निवेशस्याधिष्ठानस्य सेवधिराकरः विभोः शान्तिजिनस्य रूपं स्वरूपं समताया उपमाया अतिगमविषयः, अनुपममित्यर्थः / बभूव // 20 // वसुन्धरेति वसुन्धराधीशसुतायशोमतीमुखाः सुमुख्यो जनकोपरोधतः / महोत्सवेऽतुच्छतमे प्रसर्पति प्रभुः प्रभूताः प्रथिता व्यवाहयत् // 201 // प्रभुः शान्तिजिनः जनकस्य पितुः विश्वसेनस्योपरोधतोऽनुरोधतः नतु स्वेच्छातः, अनित्ये विषयसुखे स्वस्यानीहत्वादिति भावः / अतुच्छतमे महत्तमे महोत्सवे प्रसर्पति प्रवर्त्तमाने सति सुमुख्यः (सुष्टु मुखं यासां ताः) सुन्दर्यः प्रभूताः बहव्यः प्रथिताः प्रसिद्धाः यशोमतीमुखाः यशोमतीप्रभृतीः वसुन्धराधीशसुताः राजकन्याः व्यवाहयत्परिणीतवान् // 202 // समेति समासहसेष्वथ पञ्चविंशतिप्रमेषु यातेषु निमेषवत् सुखम् / न्य,त्त राज्ये नृपविश्वसेनकः प्रतापदिक्चक्रविभासकं विभुम् // 202 // अथ विवाहानन्तरम्, पञ्चविंशतिप्रमेषु समानां वर्षाणां सहस्रेषु पञ्चविंशतिसहस्रवर्षेषु निमेषवत्क्षणमिव सुखं सुखपूर्वकं यातेषु व्यतीतेषु सत्सु नृपः विश्वसेनकः विश्वसेनः प्रतापेन दिक्चक्रस्य विभासकं प्रकाशकम् , प्रतापाक्रान्तदिङ्मण्डलं प्रभु शान्तिजिनं राज्ये न्यधत्त स्थापयामास // 202 // तवेति - तवोत्तमाङ्ग ! क्रमवन्दनात् प्रभो ! ममोत्तमाङ्गस्य सदोत्तमाङ्गता। अजायतैवेति विमृश्य राट् तदा निजोत्तमाङ्गं नमयाम्बभूव सः // 203 // प्रभो उत्तमाङ्ग ! सुरूप ! शान्तिजिन ! तब क्रमयोश्चरणयोर्वन्दनाद्धेतोर्ममोत्तमाङ्गस्य मस्तकस्य "उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रिया"मित्यमरः / सदा उत्तमाङ्गता उत्तमश्च तदङ्गमुत्तमाङ्गं तस्य भावः जिनवन्दनस्योत्तमाङ्गतातत्प्रयोजकत्वादिति भावः / अजायत एवेति, विमृश्य विचार्य स राट् राजा बिश्वसेनः तदा शान्तिजिनराज्याभिषेके निजमुत्तमाङ्गं शिरो नमयाम्बभूब // 203 // * सेति___ स विश्वसेनोऽवनिपालपुङ्गवः समाचचार स्वहितं ततः स्वयम् / न हि प्रमादं परलोकसाधने बुधाः प्रकुर्वन्ति कदापि तादृशाः // 204 // Page #85 -------------------------------------------------------------------------- ________________ 64 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / ___ ततः शान्तिजिनराज्याभिषेकानन्तरं सोऽवनिपालपुङ्गवः नृपश्रेष्ठः विश्वसेनः स्वयं स्वहितमात्महितं तपोऽनुष्ठानादि समाचचार, तदेव समर्थयति-हि यतः तादृशाः विश्वसेनसदृशाः बुधाः परलोकसाधने प्रमादमालस्यं कदापि न प्रकुर्वन्ति // 204 // शुभेग्विति शुभेषु कार्येषु नृणां विहस्तता बभूव रोमाञ्चगतोऽथ कण्टकः / स भीमरूपः शिव एव विश्रुतः प्रभौ भुवं शासति शासितद्विपि // 205 // शासिता निर्मथिता वशीकृता द्विषश्शत्रवो येन स तस्मिन् जितारौ प्रभौ शान्तिजिने भुवं महीं शासति पालयति- सति नृणां शुभेषु कार्येषु पुण्यकृतेषु विमुस्तता व्यग्रता तत्परता बभूव, न तु अनिष्टेषु कार्येषु, प्रजा शुभप्रवृत्तयो जाता इत्यर्थः / “विहस्तो व्याकुलो व्यग्र"इत्यमरः / अथ तथा कण्टकः स्वनामप्रसिद्धः विन्नो वा क्षुद्रशत्रुर्वा रोमाञ्चगतः हर्षादिजन्यः रोमाञ्च एव कण्टकव्यपदेश्योऽभून्नत्वन्यः कोऽपि इत्यर्थः- "कण्टकः क्षुद्रशत्रौ रामाञ्चे च माक्षे च / (इतिविश्वप्रकाशः)। तथा भीमरूपः भयङ्कराकारः स प्रसिद्धः शिवः महादेव एव विश्रुतः प्रसिद्धः, नत्वन्योऽपि सर्वे सौम्यदर्शना अभवन्नित्यर्थः / परिसङ्ख्याऽलङ्कारः // 205 // अथदृढरथजीवच्यवनमाह दृढस्येति दृढस्य जीवः सरथस्य विच्युतो यथार्थसर्वार्थमहाविमानतः। स चक्रकस्वप्ननिवेदितागमो यशोमतीकुक्षिमभूषयत् ततः // 206 // ततः शान्तिजिने महीं शासति सति स मेघरथानुजः सरथस्य दृढस्य दृढरथस्य जीवः यथार्थात् गुणनिष्पन्ननाम्नः सर्वार्थाख्यमहाविमानतः चक्रकस्य चक्रस्य स्वप्नेन निवेदितः आगमोऽवतारो यस्य स तादृशः यशोमत्याः कुक्षिं गर्भमभूषयत् यशोमतीगर्भगतो बभूवेत्यर्थः / अजीति अजीजनत् सा तनयं नृपपिया, महौजसं लक्षणलक्षिताङ्गकम् / प्रभोः प्रतिच्छायिकयेव निर्मितं, प्रदीपतो दीपमिवाऽतिभासुरम् // 20 // सा नृपस्य शान्तिजिनस्य प्रिया यशोमती प्रभोः शान्तिजिनस्य प्रतिष्ठायिकया प्रतिबिम्बेनेव निर्मितम् प्रदीपतः प्रदीपितं दीपमिवातिभासुरम् तेजस्विनम् लक्षणैः सामुद्रिकलक्षणैः लक्षिताङ्गकम् समन्वितावयवम् महौजसं महाबलवन्तं तनयमजीजनत् // अथ तस्य नामकरणमाह गर्भाधानमिति-- गर्भाधानं भजति भगवत्यत्र मात्रा निरैक्षिस्वप्ने चक्रं समुदितविभाचक्रकाष्ठावभासम् / Page #86 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् - अस्माच्चक्रायुध इति सुतस्याऽस्य नामाभिधानं श्रीमान् शान्तियंधित विधिवल्लोककल्पद्रकल्पः // 208 // अत्रास्मिन् शान्तिपुत्रे भगवति गर्भाधानं गर्भवासं भजति कुर्वति सति मात्रा यशोमत्या स्वप्ने समुदितेन विभाचक्रेण प्रभामण्डलेन काष्ठा दिशः अवभासयतीति तादृशं चकं निरैक्षि दृष्टमित्यस्माद्धेतोः लोकानां सकलेच्छापूरकत्वात् कल्पद्रुकल्पः कल्पद्रुमोपमः श्रीमान् शान्तिर्जिनः अस्य सुतस्य चक्रायुध इति नामाभिधानं विधिवत् सविधि व्यधित // 208 // कला-इति कलाः समभ्यस्य कलागुरोः कलाः कलाविदां मानसमापयन् मुदम् / ततः समासादितमुक्तशैशवः क्रमात् स तारुण्यभरं समासदत् // 209 // स चक्रायुधः ततो नामकरणानन्तरम् क्रमात् पूर्व समासादितः पञ्चान्मुक्तः शैशवो बाल्यावस्था येन स तादृशः किशोरः कलागुरोः कलाचार्यतः कलाः मधुराः, अपेक्षितत्वादिति भावः कलाः चतुष्पष्टिकलाः समभ्यस्य कलाविदाम् मानसं मुदं स्वकलाकौशल्यसम्पादितहर्षमापयन् तारुण्यभरं यौवनं समासदत् // 209 // नरेन्द्रेति नरेन्द्रकन्या रतिरूपसंपदः परार्ध्यसौभाग्यसमृद्धिशालिनम् / स तं धनुर्वेदनिवेद्यकौशलं, विवाहयामास पिता प्रभूत्तमः // 210 // प्रभुषु उत्तमः स पिता शान्तिजिनः परार्ययाऽपरिमितया सौभाग्यसमृद्धया शालते इत्येवं शीलम्, प्रचुरसौभाग्यवन्तम्, धनुर्वेदे निवेद्यम् वर्णनीयं कौशलं यस्य तं तादृशं तं चक्रायुधम् रतिरिव रूपसंपद्यासां तास्तादृश्यः सुरूपाः नरेन्द्रकन्याः विवाहयामास // 210 // वसुन्धरेति वसुन्धरामण्डलमस्य शासतः सतः प्रभोः शान्तिमहामहीशितुः। समासहस्रा व्यतिचक्रमुपैरुपास्यमानस्य च पञ्चविंशतिः // 211 // प्रभोरस्य शान्तिमहामहीशितुः शान्तिजिनाख्यमहानृपस्य वसुन्धरामण्डलं पृथ्वीमण्डलं शासतः सतः नृपैः उपास्यमानस्य च पञ्चविंशतिः समानां वर्षाणां सहस्राः वर्षसहस्राणि-("हायनोऽस्त्री शरल्समाः" इत्यमरकोशः, सहस्रशब्दः पुल्लिङ्गे क्लीबे च-) व्यतिचक्रमुः व्यतीयुः // 211 // ___ अथेति-. अथाऽऽयुधागारिक एत्य सत्वरं व्यजिज्ञपत् तं प्रणिपत्य कृत्यवित / त्वमायुधागारविभासिना त्विषां चयेन चक्रेण नरेन्द्र ! वयंसे // 212 // 'शा. 9 Page #87 -------------------------------------------------------------------------- ________________ 66 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / अथानन्तरम्, आयुधागारिकः शास्त्रागाराध्यक्षः एत्यागत्य कृत्यविद्विधिज्ञः स सत्वरं प्रणिपत्य तं शान्तिजिनं व्यजिज्ञपत् , किमित्याह-नरेन्द्र ! त्विषां प्रभाणां चयेन समूहेन आयुधागारं विभासयतीत्येवं शीलेन चक्रेण स्वयं प्रकटितेन चक्राख्यरत्नेन त्वं वय॑से प्रशस्यसे तवायुधागारे चक्ररत्नं प्रकटितमिति यावत् / / 212 // अथ चक्रमेव वर्णयति सहस्रति-- सहस्रभानुस्तव शस्त्रसद्मनि, स्फुरत्सहस्रारकचक्रकैतवात् / प्रविश्य सान्निध्यमवाप्य सांप्रतं, किमु स्वयं राहुमयं जिगीषति ? // 213 // तव शस्त्रसमनि शस्त्रागारेऽयं प्रसिद्धः सहस्रभानुः सूर्यः स्फुरतः प्रभासतः सहस्रारकस्य चक्रस्य तदाख्यरत्नस्य कैतवाद्याजात् प्रविश्य सांप्रतं तव सान्निध्यमवाप्य स्वयं राहुं स्वग्रसितारं शत्रु जिगीषति जेतुमिच्छति किमु वितर्के इति मन्ये सर्वोऽपि हि बलवत्सान्निध्यमवाप्य स्वशत्रु जयतीति भावः / सूर्यवत्तेजस्वि तच्चक्रमिति यावत् / उत्प्रेक्षा // 213 // सेति स चक्ररत्नस्य नृरत्नमात्मना, व्यदीधपत् पूजनमष्टवासरान् / न किं विजानन्ति तरां हि संविदां, त्रयेण विद्योतितचेतसोऽथवा ? // 214 // स नृरत्नम् शान्तिजिनः आत्मना स्वयमेव चक्ररत्नस्य अष्टवासरान् यावत्पूजनं व्यदीधपत्, फारयामास, विधिज्ञत्वादिति भावः, तदेवाह-अथवा, यतः संविदां ज्ञानानां त्रयेण मतिश्रुत्यपधिरूपेण विद्योतितचेतसः शुद्धहृदयाः शान्तिजिनसदृशाः किं न विजानन्ति तराम् ! अपि सर्वमेव विधि जानन्त्येवेत्यर्थः // 214 // अथ शान्तिजिनस्य षट्खण्डसाधनविधि धर्णयति अष्टेतिअष्टाहिकाविरमणे सति तच्च चक्रं व्योम्ना चचाल हरित प्रति वासवस्य / तेनैव वासरमणे वमेकचक्रः ख्यातो रथः सविधदेशविवर्तिनाऽपि // 215 // अष्टाहिकायाः अष्टाहिकामहोत्सवस्य विरमणे सति समाप्तौ सत्याम् तदायुधागारस्थं चक्र च व्योम्ना आकाशमार्गेण वासवस्येन्द्रस्य हरितं दिशा पूर्वदिशामित्यर्थः, प्रति चचाल, सविधदेशे समीपदेशे विवर्तिना व्योम्ना गमनेन कृत्वा तेन चक्रेणैव वासरमणेः सूर्यस्य रथोऽपि एकमेव चक्रं यस्य स तादृशः, शान्तिजिनचक्रस्यैकत्वादिति भावः, ख्यातः प्रसिद्धः, ध्रुवमेवमनुमिनोमीत्यर्थ // उत्प्रेक्षा // 215 // यक्षैरिति यौरधिष्ठितमधिष्ठितवित्तरक्षेस्तत् संततं दशशतीममितैः सलक्षैः / सैन्योत्थितेन रजसा ककुभां विभागानाच्छादयन्ननु ययौ जिनचक्रवर्ती // 216 Page #88 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् जिनचक्रवर्ती जिनेन्द्रः श्रीशान्तिः सलक्षैः सावधानैः दशशतीप्रमितैः सहस्रप्रमाणैः अधिष्ठिता आश्रिता वित्तस्य धनस्य रक्षा येषु तैस्तादृशैः वित्तरक्षानियुक्तैः यक्षैः अधिष्ठितम् तच्चक्रमनु सैन्यैः उत्थितेन गमनेन कृत्वा उद्भूतेन रजसा धूलीभिः ककुभां दिशां विभागान् दशदिशा इत्यर्थः, आच्छादयन् व्याप्नुवन् सततं ययौ // 216 // पुरेति पुरस्कृताः सम्पति मन्दगामिनोऽप्यनेन भर्ना वयमेव केवलम् / इतीव वेगेन गजाः प्रतस्थिरे क्षरन्मदप्लावितरेणुसंचयाः // 217 // अनेन भर्ना शान्तिजिनेन सम्प्रति मन्दगामिनः, स्थूलत्वादिति भावः, अपि केवलं वयं गजा एव, न त्वन्ये, पुरस्कृताः, अग्रेसराः कृताः, सैन्यप्रयाणे गजा एवाग्रतो भवन्तीति भावः क्षरता मदेन प्लाविता रेणुसञ्चयाः धूलिराशयो यैस्तादृशा मदस्राविणो गजाः वेगेन प्रतस्थिरे जग्मुः सर्वोऽपि पुरस्कृतः कार्येषूत्सहते इति भावः // 217 // हिरेति हिरण्मयैः पल्ययनैविराजितास्तुरङ्गमा नैकविधास्ततोऽचलन् / प्रभजनः खज्जित एव यैर्धवं जवेन न स्याद् मृगवाहनोऽन्यथा 218 // ततः गजाननु हिरण्मयैः सौवर्णैः पल्ययनैः-"पर्याणं तु पल्ययनं'-( इत्यभिधानचिन्तामणिः) विराजिताः नेकविधाः अनेकप्रकारास्तुरङ्गमा अचलन् , यैः तुरङ्गमैः, जवेन वेगेन कृत्वा प्रभञ्जनः महावात एव खञ्जितः गतिविकलः कृतः, तुरङ्गमानां पवनातिगवेगत्वादिति भावः ध्रुवमेतत् , अन्यथा मृगवाहनः न स्यात् , प्रभञ्जन इत्याल्लभ्यते पद्भ्यामशक्तो हि वाहनेन सञ्चरते इति भावः // 218 // ___ ददाविति ददौ त्रिलोकीपतिरात्मनः पदं सनातनं नः प्रमना जगत्त्रये / इतीव चीत्कारमिषाद् निजस्तवं विनिर्मिमाणैश्चलितं रथोत्तमैः // 219 // त्रिलोकीपतिः शान्तिजिनः प्रमनाः प्रसन्नः सन् नोऽस्माकं रथानाम् जगत्त्रये आत्मनः स्वस्य सनातनं पदं ददौ, इतीवेति मन्वान इव चीत्कारस्य चक्रादिधर्षणजन्यशब्दस्य मिषाद्व्याजान्निजस्य स्वस्य रथस्यैव स्तवं गुणकीर्तनं विनिर्मिमाणैः कुर्वाणैः आत्मानं श्लाघमानैः रथोत्तमैः चलितम् प्रस्थानं कृतम् // 219 // प्रभोरिति प्रभोः प्रचेलुर्विजयश्रियोद्भटा भटाः समज्ञाग्रहणैकलम्पटाः / अनेकशः पासकृपाणपाणयः पतिपतीकं रचिता इवौजसा // 220 // Page #89 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / प्रभोः शान्तिजिनस्य विजयश्रिया उद्भटाः भटश्रेष्ठाः समज्ञायाः यशसः ग्रहणे उपार्जने लालसोऽपि च" इतिचामरः / अनेकशः बहुशः प्रासाः कुन्ताः भालाख्यास्त्र विशेषाः "प्रासस्तु कुंत" इत्यमरः कृपाणा खड्गाश्च पाणिषु येषां, तादृशाः, अत एव प्रतिप्रतीकं-"अङ्गांप्रतीकोऽवयवः इत्यमरः"--प्रत्यवयवमोजसा बलेन रचिता इव स्थिता भटा योद्धारः प्रचेलुः // 220 // मृदङ्गेति-- मृदङ्गढक्कादिकवाधनिस्वनै रवे रयाश्वेषु पलाय्य यत्सु च तुरङ्ग एक क्वचनापि यद् ययौ तदत्र ते पाथिरे न सप्तते किम् ? // 221 // __ मृदङ्गढक्कादिनां वाद्यानां निस्वनैः शब्दैः कृत्वा रवेः सूर्यस्य रथस्याश्वेषु पलाय्य अभूतपूर्वशब्दश्रवणजन्यभयान्नंष्ट्वा, शब्दभयात्पलायनमश्वस्वभाव इति भावः यत्सु गच्छत्सु. सत्सु च एकः तुरङ्गः क्वचनाज्ञातप्रदेशे यद्यतो ययौ, तत्ततो हेतोः एकोनत्वात् अत्र लोके ते रवितुरङ्गमाः सप्त न पाथिरे ख्याताः किमिति प्रश्ने, न हि साधारणो लोकः रवेः सप्तहयाः कथमिति जानाति इति भावः // 221 // तदेति-- तदा जगन्नाथचमूमहाभराद् महीतले न्यञ्चति भोगिनां पतिः। फणासहस्रं धृतये विजज्ञिवान् मणिप्रभावाऽगणितोरुयातनः // 222 // तदा प्रयाणसमये जगन्नाथस्य शान्तिजिनस्य चमूनां सेनानां महतोऽसहनीयाद्भराद् भाराद् हेतोः महीतले न्यश्चति नीचैः गच्छति सति मणिप्रभावैः अगणिता न ज्ञाता उर्वी सैन्यभरजन्या यातना तीवेदना येन स तादृशाः भोगिनां सर्पाणां पतिरीशः शेषनागः धृतये पृथिव्यवलम्बनाय फणानां फटानां सहस्रं विजज्ञिवान् उत्यादयामास, स्वाभाविकपणासहस्रं प्रागुक्तरीत्याध्यवसितमिति असम्बन्धे सम्बन्धरूपाऽतिशयोक्तिः // 222 // . चमूसेति-- चमूसमुत्खातरजोभरैः प्रभोवितायमाने सति दुर्दिने घने / न राजहंसाः परदेशमैयरुश्चमूचराणां किमयं न विस्मयः ? // 223 // प्रभोः शान्तिजिनस्य चमूभिः सेनाभिः समुत्खातैः समुद्भूतैः रजोभरैः धूलिसञ्चयैः घने मेघे दुर्दिने मेघाच्छन्नदिने वितायमाने क्रियमाणे सति राजानो हंसा इव ते परदेशमन्यदेशं प्रति न ऐयरुः जग्मुः धनागमे हंसाः एतद्देशं विहाय मानसं यान्ति दुर्बला राजनोऽपि परभीताः स्वदेशं त्यजन्ति, किन्तु शान्तिंजिनसैन्यधूलिं दृष्ट्वाः दुर्दिनत्वादिग्ज्ञानाभावाद् हंसा इव राजानोऽपि ततद्देशं न त्यजन्ति स्म अयमुदन्तः-चमूचराणां सैन्यानां विस्मयः विस्मय Page #90 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् जनकः किं न ? अपि तु विस्मय जनक एव चमूत्खातधूलिं दृष्टदैव नृपपलायने कर्तव्ये सत्यपि तन्न कृतमिति विस्मय इति भावः // 223 // गत्वेति गत्वा योजनमात्मशक्तिनियते श्रीचक्ररत्ने स्थिते / स्वामी द्वादशयोजनानि शिबिरं न्यास्थद् व्यवस्थापरः / नास्मार्षीद् निजवेश्मनामपि जनः कश्चिच्च सेनाचर स्तिष्ठन् वार्धकिरत्ननिर्मितगृह-स्तोमेषु रम्येष्वलम् // 224 // योजनं योजनप्रमाण क्षेत्रं गत्वा आत्मशक्त्या नियते नियन्त्रिते श्रीचक्ररत्ने स्थिते, गतिविरते सति व्यवस्थापरः सैन्यव्यवस्थालग्नः स्वामी शान्तिजिनः द्वादशयोजनानि द्वादशयोजनप्रमाणदेशं यावत् शिविरं, सेनानिवेशं न्यास्थत् सैन्यव सस्थानं चकार / 'निवेशः शिबिरं' इत्यमरः सेनाषु चरतीति तादृशः सेनासमवेतः कश्चिज्जनश्च अलमत्यर्थं रम्येषु वार्धकिरत्नेन सूत्रधारश्रेष्ठेन निर्मितेषु गृहाणां स्तोमेषु श्रेणीषु तिष्ठन् निवसन् निजवेश्मनामपि नास्मार्षीत् , स्वगृहमपेक्ष्याऽपि अत्र सौविध्यविशेष्यलाभादिति भावः // 224 // गच्छन्निति गच्छन्नैवं प्रतिदिनमविच्छिन्नरूपैः प्रयाणैविश्वोत्तापं व्यपगमयितुं प्राप्तविस्तारसारः / पूर्वाम्भोधिं सुकृतविदुषां वन्दनीयोऽमराणां, पाप स्वामी रसमय इव स्वःस्रवन्त्याः प्रवाहः // 225 // एवमुक्तप्रकारेण प्रतिदिनमविच्छिन्नरूपैः निरन्तरैः प्रयाणैः प्रस्थानैः कृत्वा गच्छन् विश्वस्योत्तापं दुःख तापं वा व्यपगमयितुं दूरीकर्तुं प्राप्तः विस्तारः विपुलः सारो बलमतिशयश्च येन सः, तथा विस्तरसारोऽतिविस्तृतः पटविस्तारो वा येन स शान्तिजिनः प्रवाहश्च, सुकृतविदुषाम् पुण्यवतां धीमताम् अमरानां देवानां वन्दनीयः स्वामी शान्तिजिनः रसमयः जलमयः शान्तिपक्षे गुणमयश्व, “गुणे रागे द्रवे रसः' इत्यमरः, स्वःस्रवन्त्याः गङ्गायाः प्रवाह इव पूर्वाम्भोधिं पूर्वसमुद्रं प्राप // 225 / / सरेति सरस्वतीनामविनश्वरं पर्द, स्वबन्धुवत् सद्गुणरत्नसञ्चयम् / समीरणरिप्रेतवीचिबाहुभिः, समालिलिङ्गेव विभुं पयोनिधिः // 226 // ___पयोनिधिः समुद्रः सरस्वतीनां विद्यानां नदीनां च अविनश्वरं स्थिरं पदं स्थानं सद्गुणा एव रत्नानि तेषां संचयो यस्मिन् स तादृशः तम् विभुं शातिजिनं स्वबन्धुवत् समुद्र इव तह Page #91 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। न्धुरपि रत्नसंचयावान् सरस्वतीपदं च सम्भाव्यते इति तादृशः जिनः स्वबन्धुरेवेति भावः, समीरणेन पवनेन प्रेरितैः उत्तालीकृतैः विचयास्तरङ्गा बाहव इव तैः समालिलिङ्गेव कथमन्यथा तरङ्गोत्थानमिति भावः श्लेषपुष्टोपमा // 226 // अधोइति अथो निविष्टः स च सिंहविष्टरे, स्वयं प्रभुर्मागधतीर्थसंमुखम् / जिनेन्द्रचक्रिद्वयवृत्तवर्तिनां, ललामभूतः कमनीयविग्रहः // 227 // अथो अनन्तरम् जिनेन्द्राणां चक्रिणां च चक्रवर्तिनां च द्वयं युगलं तस्य वृत्तं चारः तत्र वर्तन्ते इति तेषां जिनेन्द्राणां चक्रवर्तिनाञ्च ललामभूतः तिलकरूपः कमनीयविग्रहः रमणीयशरीरः प्रभुः स शान्तिजिनः स्वयं पूर्वदिशि समुद्रतटात् मागधतीर्थसम्मुखम् सिंहविष्टरे सिंहासने निविष्टः उपविवेश // 227 // - अवेति अवस्थितो द्वादशयोजनान्तके, स्वकीयसिंहासनकम्पनादनु / समुत्पतत्क्षोभसमाकुलाशयो, व्यचिन्तयद् मागधतीर्थनायकः // 228 // द्वादशयोजनानामन्तकेऽन्तेऽवस्थितः मागधतीर्थस्य नायकः देवः मागधकुमारनामा स्वकीयसिंहासनस्य कम्पनादनु पश्चात् समुत्पतद्भिः उत्पद्यमानैः क्षोभैः व्याकुलताभिः समाकुलः पीडितः आशयो यस्य स तादृशः अकस्मात्सिंहासनकम्पनात् क्षुब्धः सन् व्यचिन्तयत् // 228 // मागधतीर्थेशचिन्तामेवाह-मदिति मत्सिंहासनकम्पमाप यदिदं निष्कम्पमेवान्वहं, तत्किं मे च्यवनं किमद्भुतमहो! विघ्नोऽपि भावी किमु ? / शत्रोरेव विचेष्टितं किमथवा कस्यापि चैतन्मम, ध्यात्वैवं स च संशयापहतये प्रायुक्त बोधं निजम् ? // 229 // अन्वहं सर्वदैव निष्कम्प स्थिरमिदं मत्सिंहासनम् एवं स्वभावे सत्यपि यद् मत्सिंहासनकंपम् कंपनमाप, किमिति वितर्के तन्मे किं च्यवनम् अहो किमद्भुतमाश्चर्य विघ्नोऽपि विघ्नो वा किं भावी, अथवा एतत्सिंहासनकम्पनम् कस्यापि मम शत्रोरेव विचेष्टितम् किम् ? एवमित्थं ध्यात्वा वितळ संशयस्यापहतये भेदनाय स मागधतीर्थेशश्च निज बोधं प्रायुक्त निजावधिज्ञानोपयोगं ददावित्यर्थः // 229 // अवेत्येति अवेत्य तं षोडशधर्मचक्रिणं, समागतं पञ्चमचक्रवर्तिनम् / / व्यचारयद् मागधतीर्थनायकः, स्वचेतसैवं पुनर्ऋद्धचेतनः // 230 // . Page #92 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसुरीश्वरकृत-प्रबोधिनीयुतम् __ - षोडशधर्मचक्रिणं तीर्थङ्करं पञ्चमचक्रवत्तिनम् तं शान्तिजिनं समागतमवेत्य ज्ञात्वा ऋद्धा सातिशया चेतना बुद्धिर्यस्य स तादृशः धीमान् मागधतीर्थनायकः पुनः स्वचेतसा एवं वक्ष्यमाणप्रकारेण व्यचारयत् दध्यौ // 230 // तविचारणामेवाह अहो! इति अहो! धिगज्ञानमिदं ममाधुना, प्रभुत्वमेतद् धिगपि प्रसृत्वरम् / - . विज़म्भणाद् यस्य न शान्तिमागतं, कथञ्चिदज्ञासिषमेव नायकम् // 231 // अहो इति खेदावेदे / अधुना मम इदमऽज्ञानं धिक् , निन्दितमित्यर्थः, एतद्वतमानं प्रसृत्वरं वर्धमानं प्रभुत्वमिति धिक्, निन्दने हेतुमाह-यस्याज्ञानस्य प्रभुत्वस्य च विजृम्भणान्मोहादिरूपस्वप्रभावप्रकाशनाद्धेतोः कथञ्चिन्मदीयपुण्यसम्भारादितः आगतं नायकं शान्तिजिनं न अज्ञासिषम् // 231 // उपेति उपासनामल्पितकल्पशाखिनः, प्रकुर्वते यस्य च कल्पवासिनः / प्रभोः सपर्यामपि तस्य कीदृशी-महं करिष्यामि तनिष्ठऋद्धिकः ? // 232 // यस्य शान्तिजिनस्य अल्पितः लघूकृतः चिन्तितादप्यधिकफलदानादिना कल्पशाखी कल्पवृक्षो येन तस्य प्रभोः कल्पवासिनः वैमानिकाः देवाश्चोपासना सेवाम् प्रकुर्वते, तस्य प्रभोः शान्तिजिनस्य तनिष्ठऋद्धिकोऽत्यल्पशक्तिः अहं मागधतीर्थेशः कीदृशीं किम्प्रकारां सपर्यामर्हणामपि करिष्यामि ? मत्कृतार्हणाऽत्यल्पैव भवेदिति भावः // 232 // - स्वेतिस्वसंपदोऽस्याऽप्यनुसारतः प्रभोस्तथापि भक्तिं वितनोमि सांप्रतम् / महात्मनां कार्मणकर्मणि स्फुटं, विहाय भक्तिं न परं हि साधनम् // 233 / / तथापि अल्पर्द्धित्वेऽपि स्वसम्पदः अनुसारतोऽपि अनुरूपतोऽपि साम्प्रतमस्य प्रभोः शान्तिजिनस्य भक्तिम् सेवां वितनोमि करोमि, भक्तिरेव सेवायां प्रधानं, न सम्पदित्याह हि यतः महात्मनाम् पुरुषोत्तमानां तीर्थङ्करादीनां कार्मणकर्मणि कैङ्कर्ये भक्तिं विहाय परं सम्पदादिसाधनं न, स्फुटमेतत्,,महात्मनां स्वयं सर्वाधिकतरकित्वात्तत्र भक्तरेव योग्यतेति भावः // 233 // इदमितिइदं विनिश्चित्य निजेन चेतसो, पदां समादाय समेत्य सत्वरम् / पदारविन्दद्वितयं पुरः प्रभो नाम नक्षत्रपथे कृतस्थितिः // 234 // Page #93 -------------------------------------------------------------------------- ________________ 72 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / इदमुक्तप्रकारं निजेन चेतसा विनिश्चित्य उपदामुपहारं समादाय सत्वरं समेत्य प्रभोः शान्तिजिनस्य पुरः नक्षत्रपथेऽन्तरीक्षे कृतस्थितिः स्थितः सन् देवानामभूमिस्पृक्त्वादिति भावः / पदारविन्दद्वितयं शान्तिजिनपादपद्मयुगं ननाम // 234 // व्यजीतिव्यजिज्ञपञ्चाभयदानदक्षिण ! त्वया विभो ! मत्पदमायता स्वयम् / सुरेषु रेखा मम नैव केवलं, निवेशिता किन्तु सुरेश्वरेष्वपि // 235 // ___ व्यजिज्ञपत् मागधतीर्थशः न्यवेदयच्च कित्यिाह-अभयदाने दक्षिण ? समर्थ ! प्रभो ! स्वामिन् ! मत्पदम् मत्स्थानं स्वयमेवायताऽऽगच्छना त्वया मम केवलं सुरेष्वेव रेखा पङ्क्तिः न निवेशिता, किन्तु सुरेश्वरेष्वपि * मदीया रेखा निवेशिता, सुरेश्वरपङ्क्तावेव मम पङ्क्तिरपि न्यस्तेत्यर्थः // 235 // सुरेष्वेति सुरेश्वराणां न कदापि यत्पदं स्वपादपद्मस्त्वयका पवित्रितम् / पवित्रितं देव ! ममैव तत्परं कृतः कृतार्थोऽस्मि निकृत्यपासिना // 236 // यद्यतः निकृत्यपासिना भवबन्धननाशकेन त्वयका त्वया स्वपादपद्मः सुरेश्वराणां पदं स्थानं कदापि न पवित्रितम् , देव ! परं किन्तु ममैव तत्स्थानं पवित्रितमित्यतः कृतार्थः / कृतकृत्यः कृतोऽस्मि, सुरेन्द्रेभ्योऽपि उक्तहेतोस्तव मय्यधिकोऽनुग्रह इत्यर्थः // 236 // अत इति अतः परं ते विनियोगवर्तिनां पुरस्सरोऽस्म्येष विशेषवेदितः / निदेशदानेन यदा कदाचन, प्रसादनीयः स्मृतिपूर्वकं त्वया // 237 / / अतः परमितोऽप्रे विशेषवेदितः वैशिष्टयम् निजागमनादिना प्रापितः एषोऽहम् मागधतीर्थेशः ते तव विनियोगवर्तिनामाज्ञास्वीकुर्वतां पुरस्सरोऽप्रेसरोऽस्मि, त्वया यदा कदाचन स्मृतिपूर्वकं स्मृत्वा निदेशदानेनाज्ञाप्रदानेन कृत्वा प्रसादनीयोऽनुप्राह्योऽस्मि // 237 // इतीति इतीरयित्वा मणिपत्य नित्यगीः सुरस्ततोऽस्मै मणिभूषणाऽञ्चितम् / . उपायनं सन्निधिमानुपानयद् न तादृशां रजनमन्यदस्ति यत् // 238 // इत्युक्तप्रकारमीरयित्वा प्रणिपत्य प्रणम्य नित्यगीः सत्यवाक्सुरः मागधतीर्थदेवः ततः प्रणामानन्तरम् सन्निधिमान् समीपस्थः सन् मणिभूषणाञ्चितम् उपायनमुपहारमुपानयदुपढोकितवान् , ननु किमिति साधारणं द्रव्यादि नोपानयदित्यत आह- यद्यतः तादृशां महतामन्यत्साधारणद्रव्यादि रञ्जनं मनःप्रीतिजनकं नास्ति महतां महद्भिरेव तृप्तिरिति भावः // 238 // Page #94 -------------------------------------------------------------------------- ________________ 73 www आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / विसेति-- विसर्जितः सत्कृतिपूर्वकं सुरः प्रसादभाजा स च शान्तिचक्रिणा / __ ययौ निजस्थानमनाहतक्रमं समुल्लसत्तोषपरीतमानसः // 239 // प्रसादभाजा प्रसन्नेन शान्तिचक्रिणा चक्रवर्तिना शान्तिनाथेन सत्कृतिपूर्वकम् ससत्कारं विसर्जितोऽनुज्ञातः स सुरः मागधतीर्थेशश्च समुल्लसता तोषेण हर्षेण परीतं पूर्ण मानसं यस्य स नितरां तुष्टहृदयः सन् अनाहतक्रमं क्रममनतिक्रम्य निजस्थानं ययौ // 239 // तत इति ततः क्षणादक्षिणवाधिरोधसि स्थितः स्थिराधीशनतक्रमाम्बुजः / असाधयद् मागधवत् समागधः सुरं स्वशक्त्या वरदामनायकम् // 240 // ततो मागधेशगमनानन्तरम् क्षणात्स्वल्पकालत एव स्थिरायाः पृथिव्याः अधीशैः महीशैः नते प्रणते क्रमांबुजे पादपद्म यस्य स तादृशः समागधः मागधेन सहितः शान्तिजिनः दक्षिणवार्धेः दक्षिणसमुद्रस्य रोधसि तीरे-“कूल रोधश्च तीरश्चे"-त्यमरः" ! स्थितः सन् वरदामस्य तदाख्यतीर्थस्य नायकमीशं सुरं देवम् स्वशक्त्या मागधवन्मागधतीर्थेशवदसाधयत् स्ववशीचकार // 240 // सैन्यमिति सैन्यं पश्चिमवारिधेरनुतटं विन्यस्य शान्तिप्रभुदत्तानय॑मणीविभूषणगणं शिष्टिमतीष्टिवतम् / समान्यप्रतिभासमानममरं तं च प्रभासेश्वरं, वाताधीशदिगध्वना चलितवान् श्रीसिन्धुदेवी प्रति // 241 // शान्तिप्रभुः पश्चिमवारिधेः अनुतटम् तटे सैन्यं विन्यस्य स्थापयित्वा दत्त उपदीकृतः अनयाणाममूल्यानां मणीविभूषणानां गणो येन तं तादृशम् शिष्टौ निजाज्ञायाम् “शिष्टिश्चाज्ञा चेत्यमरः" / प्रतीष्टिः प्रीतिः व्रतं यस्य तं तादृशमाज्ञापालकं प्रतिभासमानम् प्रभासस्य तदाख्यतीर्थस्य ईश्वरमधिनायकममरं देवं तश्च सम्मान्यानुमतं कृत्वा वातः पवनोऽधीशः पतिः यस्याः तद्दिगध्वना वायव्यदिङ्मार्गेण श्रीसिन्धुदेवी प्रति चलितवान् // 241 // स्वामीति स्वामी सैन्यं न्यधित सुमतिः सिन्धुसिन्धोः प्रतीरे, वामे वामे सविधसविधे सिन्धुदेवीगृहस्य। . यस्मिंस्ताणे न च जलमपि प्रायशो धन्वनीव, सैन्यानहें वदनरदनश्रोत्रकाश्मल्यभित्त्यै // 242 // . शा. 10 मा Page #95 -------------------------------------------------------------------------- ________________ 7. ___ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / सुमतिः ज्ञानी स्वामी शान्तिजिनः सिन्धुसिन्धोः सिन्धुनद्याः-"सिन्धुः समुद्रे नद्यां चेति विश्वकोशः" प्रतीरे तटे "प्रतीरं च तटं त्रिष्वित्यमरः / " सिन्धुदेव्याः गृहस्य मंदिरस्य सविधसविधे अतिसमीपे वामे रम्ये वामे वामभागे-“वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेषु चेत्य मरः" / सैन्यं न्यधित निवेशयामास सैन्यानामनहेऽयोग्ये यस्मिन् तटे धन्वनि मरुदेश इव"मरुधन्वानौ इत्यमरः" / प्रायशः वदनानां मुखानां, रदनानां दंतानां, श्रोत्राणाञ्च काश्मल्यस्य कृष्णतायाः भित्यै भेदनाय दूरीकरणाय ताणं तृणसमूहः जलमपि च न नाभूत् // 242 // शान्तिमिति शान्ति स्वाभिमुखं जगत्त्रयपति सिंहासनस्थायिनं, विज्ञायाऽवधिनोपदाभृतकरा श्रीसिन्धुदेवी मुदा / आगत्य प्रणिपत्य विज्ञपयति स्मैनं प्रभुं प्राञ्जलिधन्याऽहं तव दर्शनादिह विभो ! स्थास्नुनिदेश्या सदा // 243 // जगत्त्रयपति शातिं शातिजिनं स्वाभिमुखं सिंहासनस्थायिनमवधिनाऽवधिज्ञानोपयोगेन विज्ञाय मुदा उपदाभिः भृतः पूर्णः करो यस्याः सा गृहीतोपदा श्रीसिन्धुदेवी आगत्य प्रणिपत्य प्राञ्जलिबद्धाञ्जलिः सती एवं प्रभु शान्ति विज्ञपयति स्म, एवमिति किमित्याह-विभो ! इहात्र स्थास्नुः स्थिताऽहं तव दर्शनाद्धन्या प्रशस्या जाता, सदा निदेश्या आज्ञातव्या च त्वयेति शेषः॥२४३॥ इतीति इत्यालप्य समर्प्य भास्वरतरं दिव्यं विभूषाचयं, जात्याष्टापदभूरिरत्नसक्नद्रोणीघटान् सा समान् / विश्वेशः प्रतिपद्य शिष्टिममरी सत्कारमाप्याऽगमत् , स्वस्थानं वृषभध्वजस्य च दिशा वैताढयशैलं प्रभुः // 244 // इत्युक्तप्रकारमालप्योक्त्वा सा सिन्धुदेवी भास्वरतरमतिभास्वरं दिव्यं विभूषाणामलङ्काराणां चयं राशिमसमानऽनुपमान् समर्प्य शान्तिजिनायोपहृत्य अमरी शिष्टिमाज्ञां सत्कारञ्चाप्य स्वस्थानम् अगमत् जगाम, विश्वेशः शान्तिजिनश्च प्रभुः प्रतिपद्य सिन्धुदेव्युपहृतं स्वीकृत्य वृषभ ध्वजस्येशानस्य दिशा ईशानदिशा वैताढ्यशैलमगमत् // 244 // ज्ञात्वेति ज्ञात्वा स्वामिनमागतं सपृतनं वैताढयशैलप्रभुागाऽऽगत्य विनत्य चाऽऽदित विभोः शिष्टिं कृतोपायनः / / Page #96 -------------------------------------------------------------------------- ________________ More आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् * चक्री चक्रमनुव्रजंश्च सबलः प्राप्तस्तमिस्रां गुहा मासीनः कृतमालकाभिधसुरं चक्रे सहेलं वशम् // 245 // वैताढ्यशैलस्य प्रभुरीशो देवः सपृतनं ससैन्यं स्वामिनं शान्तिजिनमागतं ज्ञात्वा कृतोपायनः उपहृतोपायनः सन् द्राक् शीघ्रमागत्य विनत्य प्रणम्य च विभोः शान्तिजिनस्य शिष्टिमाज्ञामादित स्वीकृतवान् चक्री शान्तिजिनश्च सबलः ससैन्यः चक्रमनुत्रजन्–चक्रमनुगच्छन् तमिस्रां तदाख्या, गुहां कंदरां प्राप्तः “दरी तु कंदरोवा स्त्री देवखातबिले गुहे" त्यमरः / तत्राऽऽसीनः स्थितस्सन् प्रभुः कृतमालकाभिधं सुरं सहेलमनायासेनैव वशं स्वाधीनं चक्रे // 245 // आक्षप्त इति- . आज्ञप्तः प्रभुणा चमूपतिरथो सिंधु नदीं चर्मणा, पोत्तीर्य स्ववशंवदं व्यरचयत् तन्निष्कुटं दक्षिणम् / तामिस्रं विहिताष्टमः स च जवादुद्घाटयामासिवान् , द्वारं स्वामिनिदेशतः पृथुमतिर्दण्डेन रत्नेन तत् // 246 // अथो-अनन्तरम् प्रभुणा-शान्तिजिनेन आज्ञतः चमूपतिः सेनापतिः चर्मणा चर्मरत्नेन सद्यानपात्रीभूतेन स सिन्धु नदी प्रोत्तीर्य दक्षिणं दक्षिणादिक्थं तन्निष्कुटं स्ववशवदं व्यरचयत् / तथा स्वामिनः शान्तिजिनस्य निदेशतः आज्ञप्तः विहितम् अष्टमं तदाख्यं तपो येन स तादृशः पृथुमतिर्महाबुद्धिः चमूपतिः दण्डेन रत्नेन दण्डरत्नेन तामित्रं-द्वारम् जवात् शीघ्रमेवोद्घाटयामासिवान् // 24 // प्रविश्येति प्रविश्य बाष्पोपरमे तदन्तरे महेभमारुह्य चम्रपरिष्कृतः / निधेश्य कुम्भे मणिमेव दक्षिणे दरीतमच्छेदयति स्म चक्रभृत् // 247 // बाष्पस्य-"बाष्प ऊष्मा” इति हैमः,, तमिस्रागुहावत्तिन ऊष्मण उपरमे निवृत्तौ सत्यां चक्रभृत् शान्तिजिनः महेभं गजराजमारुह्य चमूभिः सेनाभिः परिष्कृतः समन्वितः तदन्तरे तस्या तमिस्राया अभ्यन्तरे प्रविश्य दक्षिणे कुम्भे गजापसव्यकुम्भे मणिं निवेश्य स्थापयित्वा एव दर्याः कन्दरायाः तमोऽन्धकारं छेदयति नाशयति स्म // 247 // तदेति तद्भित्त्योरपि मण्डलानि विलिखन्नेकोनपश्चाशतं, काकिन्या मणिना प्रभुः स पुरतोऽयासीत् प्रयासं विना / चक्री वर्धकिना निबद्धसरणिः क्षिप्रं निमग्नाभिधोन्मग्नाख्यं हृदिनीद्वयं परमवातारीत् तदन्तःस्थितम् // 248 // Page #97 -------------------------------------------------------------------------- ________________ 76 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। तस्याः तमिस्राकन्दराया भित्योः कुडययोरपि काकिन्या तदाख्येन मणिना एकोनपश्वाशतं मण्डलानि विलिखन् स प्रभुः शान्तिजिनः प्रयासं श्रमं विनैव पुरतोऽग्रतोऽयासीत् / तथा चक्री शान्तिजिनः वर्धकिना सूत्रधारेण क्षिप्रं शीघ्रमेव निबद्धसरणिः निर्मितमार्गः सन् रचितसेतुनेति भावः तस्या गुहाया अन्तः मध्ये स्थितं परं विशालं निमग्नाभिधमुन्मग्नाख्यम् च हृदि न्योनद्योयम् अवातारीत् // 248 // तदेति तदाऽऽत्मनैवोद्धटितं तदौत्तरं महागुहाद्वारमुपागते विभौ / न चात्र चित्रं प्रतिभासते सतां शुभात्मनां यत् सकले सुसम्भवम् // 249 // तदा उद्भित्त्यवतारसमये विभौ शान्तिजिने उत्तरद्वारसन्निध उपागते तस्या औत्तरं तदौत्तरमुत्तरदिक्स्थं तमिस्राख्यमहागुहाया द्वारम् आत्मना स्वत एव उद्घटितम्, ननु एतच्चित्रम् पिहितं द्वारं कथं स्वयमेवोद्विटितमिति चेत् तत्राह- अत्र स्वयं द्वारोद्घाटनविषये चित्रमाश्चर्य नच नैव प्रतिभासते यद्यतः शुभात्मनां पुण्यवतां सतां महतां सकलं शक्यमशक्यं सर्वमेव सुसम्भवम् युज्यते, पुण्यप्रभावतो-ऽशक्यमपि शक्यं भवतीति भावः // 249 / / विजेतुमितिविजेतुमेवोत्तरभारतं पृथु कुबेरदिग्द्वारिकयैव निःसृतम् / ससैन्यमायान्तमवेक्ष्य चक्रिणं सहासमापातशका मिथो जगुः // 250 // पृथु विशालमुत्तरभारतं विजेतुमेव नतु केवलं पर्यटितुम् कुबेरदिश उत्तरदिशः द्वारिकया द्वारेणैव निःसृतम् गुहाबहिर्गतम् चक्रिणं शान्तिजिनं ससैन्यमायान्तमवेक्ष्य आपातशकाः शकनातीयाः जनाः मिथः परस्परं सहासम् अवज्ञासूचकहाससहितं जगुः ब्रुवन्ति स्म // 250 // शकवाचमेवाह-अरे ! अरे ! चतुर्धा बलमानशालितः क एव निःशङ्कमुपैति गर्वितः।। बलावलेपेन परोपवर्तनं ग्रहीतुकामः क इवाभिवर्ण्यताम् // 251 // अरे ! निकृष्टसम्बोधनमिदम् , चतुर्धा गजाश्वरथपत्तिरूपचतुःप्रकारेण बलमानेन सैन्यप्रमाणेन शालितः शोभितः चतुरङ्गबलसहितः, गर्वितः गर्वयुक्तः क एव निशङ्क निर्भयमुपैत्यागच्छति ? अत्रागमने तु भेतव्यमेव सर्वैरिति भावः / अथवा बलस्य वीर्यस्यावलेपेन गर्वेण परस्यान्यस्योपवर्त्तनं देशं ग्रहीतुकामः वशीकर्तुकामः क इवाभिवर्ण्यताम् ? परमण्डलं विजिगीषुर्हि गर्वितश्चनिन्दनीय एव न तु प्रशंसनीय इति यावत् // 251 // बलेतिबलावलं स्वस्य परस्य वा बुधो विचार्य कार्यव्यवसायमाश्रयेत् / विचारमुत्सृज्य गृहीतपौरुषः पराभवं विन्दति यद् महानपि // 252 // . Page #98 -------------------------------------------------------------------------- ________________ 77 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / __ * बुधो-धीमान् स्वस्य परस्य प्रतिपक्षस्य वा बलञ्चाबलञ्च बलतारतम्यं विचार्य कार्यस्य विजयादिरूपस्य व्यवसायमुद्योगमाश्रयेत्कुर्यात् , अन्यथा विचारमुत्सृज्य अविचार्यैव गृहीतपौरुषः प्रयुक्तपराक्रमः महानपि पराभवं पराजयं विन्दति लभते, न बलेनैव कार्यसिद्धिः, किन्तु विचारसहितेनेति भावः // 252 // गरितिगजैः किमेभिर्महिषैरिवाऽमदैः खरैरिवोच्चैस्तुरगैरथापि किम ? नरैरमीभिः किमु वानरैरिव, प्रनर्तमानैः परदेशलिप्सया ? // 253 // 'महिषो वाहद्विषत्कासरसैरिभाः' -इत्यमरवचनाद् / महिषैः सैरिभैरिवाऽमदैः मदहीनैरंभिः सैन्यस्थितैः गजैः कृत्वा किम् ? न किञ्चिदपीत्यर्थः / मदहीना गजाः पौरुषहीनत्वान्न युद्धसहा इति भावः / अथापि तथा खरैः गर्दभैरिव युद्धक्रियानभिज्ञैः उच्चैः तुरगैः किम् ? न किश्चिदपि, एतादृशानां तुरगाणां खराणामिव युद्धे अकिश्चित्करत्वादिति भावः / परदेशस्य लिप्सया अधिकर्तुमिच्छया प्रवर्तमानैः आरम्भकर्तृभिः वानरैरिवाल्पसत्त्वैः अमीभिदृश्यमानैः नरैः सैन्यैः किमु ? न किञ्चिदपि अल्पसत्त्वतया एवाकिञ्चित्करत्वादिति भावः // 253 // महेतिमहाबलैः किं यदि वा महाबलै-स्तुरङ्गमैः कि यदि वा तुरङ्गमैः ? महारथैः किं यदि वा महारथै न सांयुगीना यदि ते महाभटाः ? // 254 // यदिमे उक्तविपरीतास्तथाप्यकिञ्चित्करा एवत्याह-यदि वा महाबलैः महापराक्रमैः महाबलैः सैन्यसमूहैः किम् ? न किमपीत्यर्थः / यदि वा तथा तुरङ्गमैः शीघ्रगामिभिः तुरङ्गमैरश्वैः किम् ? न किमपीत्यर्थः / यदि वा तथा महान्तः रथा येषां तादृशैः विशालरथशालिभिः महारथै भटविशेषैः सहस्रयोधिभिः किम् ? न किमपीत्यर्थः / तत्र हेतुमाह यदि ते महाभटाः योद्धारः सांयुगीनाः युद्धे हिताः युद्धाभ्यासवन्तः युद्धपटव इति यावत्, न, न सन्ति- योधानां रणकौशल्याभावे रथादिवैशिष्टयमकिञ्चित्करमेवेति भावः “सांयुगीनो रणे साधुः” इति हैमः // 254 // शाणेतिशाणाजीवानिवैतान् निशितबहुविधाऽस्त्राणि पाणौ दधानानस्माकं देशसीमां समुपनिपततो धिग् मुमूषून सुमूर्खान् एते चोपेक्ष्यमाणा व्यसनजननवद् नाऽऽयतौ शर्मणे स्युः, पञ्चत्वं प्रापयामः सुकृतपरिणतैः शक्तितस्तद् विमूढान् // 255 // शाणैः शस्त्रादितीक्ष्णीकरणादिकर्मभिर्जीवन्तीति ते तादृशाः, शाणाजीवो हि शस्त्रादीनि . तीक्ष्णानि करोति, न तु तत्प्रयोगे तदाघातसहने वा समर्थ इति भावः / तानिव निशितानि Page #99 -------------------------------------------------------------------------- ________________ 78 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / तीक्ष्णानि बहुविधानि अस्त्राणि पाणौ दधाना नु नतु तत्प्रयोगेऽपि समर्था इति भावः अस्माकं शकानाम् देशसीमां मण्डलावधिम् समुपनिपततः सीमामुल्लय मण्डलान्तः प्रविशतः सुमूर्खान् मन्दबुद्धीन्, सीमोल्लङ्घनदुष्परिणामाज्ञानादिति भावः / मुमूर्धन् मृत्युमिच्छतः, मृत्यु विहायान्यफलासम्भवादिति भावः / धिक् निन्दनीया एते स्वाहितापरिज्ञानादिति भावः / एते च समागता योधाः उपेक्ष्यमाणाः नैते किमपि कर्तुं प्रभवन्तीति उपेक्षिताः सन्तः आयतावुत्तरकाले व्यसनजननवत् व्यसनोत्पत्तिमिव, शर्मणे कल्याणाय न स्युः भवेयुः, यथा हि व्यसनमादौ अकिञ्चित्करमपि पश्चाद् दुस्त्यनं भवति तथेत्यर्थः तत्ततः विमूढान् मन्दमतीन् एतान् सुकृतपरिणतेः पुण्यपरिणामरूपायाः शक्तितः स्वपराक्रमतः, न विनापुण्यं पराक्रमो भवतीति भावः / पञ्चत्वं मृत्यु प्रापयामः, निहन्म एतानित्यर्थः // 255 // विचायति विचार्य चै शकवीरमण्डली, विचित्रधौताऽऽयुधजातमण्डिता। पुरस्थसैन्येन च चक्रवर्तिनः, प्रचक्रमे योद्धमनुक्रमेण सा // 256 // एवमुक्तप्रकारेण विचार्य च सा शकवीरमण्डली शकभटसमूहः विचित्रैः नानाविधैः धौतैः"क्षालितैः धौतं क्षालितं" इति हैमः धवलैः तीक्ष्णैश्चायुधजातैः अस्त्रसमूहैः मण्डिता सहिता सति, अस्त्राणि गृहीत्वेत्यर्थः / चक्रवर्तिनः शान्तिजिनस्य पुरस्थेनाग्रसरेण सैन्येनानुक्रमेण क्रमश: योद्धं / प्रचक्रमे प्रकान्ता // 256 // चमूपतिरिति चमूपतिर्वीक्ष्य पराङमुखीकृतान् , किरातवीरैः प्रभुसैनिकानिमान् / क्रुधाऽसिरत्नं परिगृह्य संमुखोऽश्वरत्नमारुह्य दधाव तान् प्रति // 257 // चमूपतिः शान्तिसेनापतिः इमान् युद्धचमानान् प्रभोः शान्तेः सैनिकान् किरातवीरैः शकयोधैः पराङ्मुखीकृतान् पलायनपरान् वीक्ष्य क्रुधा असिरत्नं खङ्गरत्नं परिगृह्य अश्वरत्नमारुह्य तान् शकवीरान् प्रति संमुखः सन् दधावाऽभिययौ // 257 // विभेति विभासमानेन च तेन तत्क्षणं, रराज रत्नत्रितयेन सा चमूः / यथैव शक्तित्रितयेन राजता, यथैव गुप्तित्रितयेन साधुता // 258 // तेन चमूपतिना विभासमानेन राजमानेन सता तत्क्षणं तस्मिन् काले सा चमू: सेनारस्नानां त्रितयेन असिरूपेणाश्वरूपेण सेनापतिरूपेण च रराज शुशुभे, किमिवेत्याह-यथैव हि-"शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः" इतिहैमोक्तेः"-शक्तीनां प्रभुत्वोत्साहमन्त्रजानां त्रितयेन• राजता Page #100 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् नृपत्वम्, यथैव च गुप्तीनाम्-मनोगुप्तिवचनगुप्तिकायगुप्तीनां जिनोक्तानां त्रितयेन साधुता तथेत्यर्थः / / मालोपमाऽलङ्कारः // 258 // रणेति रणाङ्गणे तस्य पताकिनीपतेर्न कोऽपि तस्थौ पुरतोऽभिधावतः / तमिखसंभार इवोष्णदीधितेर्गरुत्मतः सर्प इवाऽभिसर्पतः // 259 // रणाङ्गणे युद्धस्थल्याम् अभिधावतः जवेन प्रहरतः तस्य पताकिनीपतेः सेनापतेः पुरतोऽग्रतः कोऽपि न तस्थौ, अने, गतः सर्वोऽपि मृतो वा पलायितो वा, क इवेत्याह-उष्णदीघितेः सूर्यस्याग्रतः तमिस्रस्य तिमिरस्य संभारोऽतिशय इव, अभिसर्पतः सम्मुखं धावतः गरुत्मतो गरुडस्याग्रतः सर्प इव / मालोपमा . // 259 // शालूरा इति शालूरा इच केचनाऽपि सरसि त्रस्ता ममज्जुर्भटा, भुञ्जाना इव केचनाऽपि वदने न्यास्थन् स्वहस्ताङ्गलीः / स्वप्राणान् परिरक्षितुं वृषभवत् तस्मिँश्च केचित् तृणं, केऽपि काऽपि निलिपियरे सलिलवद् दुग्धे विदग्धाशयाः // 260 // तस्मिन् रणाङ्गणे च त्रस्ताः मृत्युभीताः सन्तः केचित्कतिपयभटा योधाः शालूरा भेका इव"भेके मण्डूकवर्षाभूशालरप्लवदर्दुराः” इत्यमरः / सरसि-तडागे, ममज्जुः, अलक्ष्यत्वाद्यथा हतो न स्यामिति बुद्धयेति भावः। केचनाऽपि भुञ्जाना भोजनं कुर्वाणा इव वदने मुखे स्वहस्ताङ्गुलीः न्यास्थन् निवेशयामासुः, अभटान् बुद्ध्वा यथा न हन्यादिति भावः / केचिच्च स्वप्राणान् परिरक्षितुं वृषभवत्पशुवत् तृणं वदने न्यास्थन् , तृणमुख हि वीरो न हन्तीति युद्धनीतिरिति भावः / केऽपि च विदग्धाशयाः चतुराः दुग्धे क्वापि स्थाने सलिलवत् सलिलानीव निलिपियरे तिरोहिताः // 26 // अनीति अनीकिनीनायकरत्नसायकपभिन्नलक्षस्य विलोकनादिति / विलक्षतामाप्य दिशो दिशं ययुः किरातवीरा मरुतेव पांशवः // 261 // इत्युक्तप्रकारेण अनीकिन्याः सेनाया नायकरत्नस्य सेनापतेः सायके बाणेन प्रभिन्नस्य हतस्य लक्षस्य लक्षसङ्ख्यकबलस्य वेध्यस्य वा--"वेध्यं तु लक्षं लक्ष्यं” इति हैमः / विलोकनात् विलक्षतां विषादम् लक्षसङ्ख्याशून्यताश्चाप्य अवशिष्टा अत्यल्पाः किरातवीराः मरुता वायुना कृत्वा पांशवो रजांसीव दिशः एकदिशातः दिशमपरां दिशं ययुः भयान्न कापि तस्थुरित्यर्थः / 261 / Page #101 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / अतीत्येति अतीत्य ते भूमिमनेकयोजनामवाप्य चोच्छ्वासमलुप्तचेतनाः। विलज्जमाना मिलिताः परस्परं विमर्शमेतादृशमाशु चक्रिरे // 232 // ते शकवीराः अलुप्तचेतनाः जीवन्तः अनेकयोजनां भूभिमतीत्योल्लध्य पलायित्वा किययोजनानि गत्वेत्यर्थः / उच्छ्वासं साम्प्रतं न भयमित्येवमाश्वासमाप्य च विलज्जमानाः पराजयेन लज्जिता इव सन्तः मिलिताः एकत्रिताः सन्तः परस्परमाशु एतादृशं वक्ष्यमाणप्रकारं विमर्श चक्रिरे // 262 // तेषां विमर्शमेवाह-कुकर्मेति-- कुकर्मपरिपाकतः सुकृतसंक्षयोऽजायत, ध्रुवं सपदि नः परं, कथमुपैति चात्राऽन्यथा / तमिस्रभरकन्दरं गिरिमतीत्य वैताढ्यकं, पराक्रममहानिधी रिपुरनेकसैन्योत्करः 1 / 263 / कुकर्मणां परिपाकतः उदयतः सपदि साम्प्रतम् नोऽस्माकम् परमत्यन्तं सुकृतस्य पुण्यस्य संक्षयोऽजायत, ध्रुवं नात्र संशयः, तत्र हेतुमाह-अन्यथा पुण्यसत्त्वे च तमिस्रभरा गाढान्धकारा कन्दरा यस्य तं तादृशं वैताड्यकं गिरिमतीत्योल्लय अनेकसैन्योत्करः सैन्यसमूहोपचितः पराक्रमस्य महानिधिः महानाश्रयः रिपुः शत्रुः अत्रास्मद्देशे कथं केन प्रकारेणोपैति निकटीभवति यदि हि पुण्यं स्यान्नात्रागन्तुं प्रभवेदरिः पुण्यप्रभावेनैव स्वदेशे शत्रोरागमनं न जायत इति भावः पराजयः पुण्यक्षयान्यथाऽनुपपन्न इति यावत् / 263 // मानान्धैरिति मानान्धैर्विदधे मृधं विगणनां निर्वास्य सर्वात्मनः, प्राप्तोऽस्माभिरहो न चापि विजयो भूयान् निकारोऽजितः / खड्गपासछुरीशरासनशराभ्यासोऽभवद् निष्फल स्तस्माद् नो मरणं विहाय शरणं नैवास्ति किञ्चित् परम् // 264 // मानान्धैः मिथ्याभिमानमूढैरस्माभिः शकवीरैः सर्वात्मना सर्वथा विगणनां विचारं निर्वास्य त्यक्त्वा अविचार्यैवेत्यर्थः मृधं युद्धं विदधे कृतम्-"मृधं प्रहरणं संयद्रणौ विग्रहः” इति हैमः" / अहो ! खेदे यत् विजयः नचापि नैव प्राप्तः प्रत्युत निकारः पराजय एवाजिंतः प्राप्तः खङ्गानां प्रासानां कुंतानाम् छुरीणां शस्त्रीणां शरासनानां धनुषां शराणां बाणानाञ्चाभ्यासः निष्फल: कार्यासाधकत्वात् अकिञ्चित्करोऽभवत् / तस्मात्साधनवैगुण्यतः मरणं विहाय परमन्यत्किञ्चित् शरणं रक्षको नैवास्ति // 26 // घिगिति घिय् नः पौरुषमेतदस्तु सुभटमन्यात्मनां वर्णनां, संपाप्याऽस्तमियाय यच्च समये सूरोदये चन्द्रवत् / Page #102 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् न श्लाघ्यं बत ! जीवितं परिभवे मानोत्तमानां नृणां / दृष्ट्वा योऽपि पराभवं स्थिरतरं तिष्ठेत मानः स किम् ? // 265 // नोऽस्माकं शकवीराणामेतदभिमन्यमानम् पौरुषं पराक्रमं धिगस्तु, समयेऽकिञ्चित्करत्वादिति भावः तदेवह यद्यतः सूरोदये सूर्योदयसमये चन्द्रवत् समये रणावसरे असुभटं सुभटमात्मानं मन्यन्ते इति तेषां नतु वस्तुतः सुभटानामस्माकम् यत्र पौरुषं वर्णनां प्रशंसां सम्प्राप्यास्तं नाशं चन्द्रपक्षेऽस्तगततां चेयाय प्राप बतेति खेदे मानोत्तमानां मानिनां नृणां परिभवे पराजये सति जीवितं श्लाघ्यं प्रशस्यं न, तत्र हेतुमाह पराभवं पराजयं दृष्ट्वाऽपि यो मानोऽभिमानः स्थिरतरं तिष्ठेत , स मानः किम् ? निस्सार इत्यर्थः / मानी हि जये सति स्थिरः, पराजये तु नष्ट एवेति भावः // 265 // . हुतेति हुताशनान्तर्विशनात्मघातनाऽद्रिसङ्गसंपातविषाऽशनादिभिः / म्रियामहे तद् रुचिरं चिरं भवेद् न पत्तिमात्रस्य पराभवे स्थितिः // 266 // हुताशनस्याग्नेरन्तर्विशनेनाग्निप्रवेशेन, आत्मना स्वयमेव घातनेन स्ववधेन अद्रिसङ्गसम्पातेन भृगुपतनेन विषस्याशनेन भक्षणेनेत्येवमादिभिः प्रकारैः कृत्वा म्रियामहे मृत्यु यामः, तद् रुचिरं वरम् , किन्तु पत्तिमात्रस्य सैन्यमात्रस्य पराभवे पराजये सति चिरं स्थिति वनं न भवेन्न प्रियमित्यर्थः // 266 // अथेति अथाऽस्ति दुर्वारविरोधिसाधने महानुपायो निरपायसंश्रयः / ... सदा समाराध्य कुलैकदेवता घनाघनाराधनसाधुसाधनम् // 267 // अथ पुनश्च दुर्वारस्य दुर्जयस्य विरोधिनः शत्रोः साधने प्रतीकारे सदा समाराध्यायाः सेव्यायाः कुलस्य स्वगोत्रस्य एका अद्वितीया देवताः एव घनाघनजलमुचां मेघकुमाराणां आराधनरूपं साधूत्तमं साधनमेव निरपायः निरुपद्रवः संश्रयः आश्रयणं यस्य तादृशः निर्दोषः . महान् कार्यसाधक उपायस्तद्रूपोऽस्ति कुलदेवताप्रसादनमेव शत्रुप्रतीकारोपाय इत्यर्थः // 26 // पर्येति पर्यालोच्येति सर्वे सविधमुपगता रोधसः सिन्धुसिन्धोनग्नत्वोत्तानशायिव्रतविधृतिपरास्तस्थुरेकाग्रचित्ताः / तुष्टास्तद्गोत्रदेव्यः सपदि जलमुचोऽथाष्टमान्ते समेयु यद्वा नो दुष्करं स्यात् किमपि च तपसां भावनाभावितानाम् // 268 // शा. 11 Page #103 -------------------------------------------------------------------------- ________________ 82 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / ___ इत्युक्तप्रकारेण पर्यालोच्य विचार्य सर्वे शकवीराः सिन्धुसिन्धोः सिन्धुनद्याः रोधसस्तीरस्य सविधम् समीपमुपगताः सन्तः एकाग्रचित्ताः स्वकुलदेवताऽऽराधनमात्रलग्नचित्ताः नग्नत्वस्य दिगम्बरत्वस्य उत्तानशायिनश्च व्रतस्य धारणपरयणाः सन्तस्तस्थुः शकानां कुलदेवतासाधने तथैवोपचारादिति भावः / अथानन्तरमष्टमस्य व्रतस्यान्ते तुष्टाः तदाराधनप्रसन्नाः-'स्तद्गोत्रदेव्यः तेषां शकानां कुलदेवताः तद्रूपा जलमुचः मेघकुमाराः देवास्सन्ति, सपदि तत्कालमेव समेयुः आगच्छन्ति स्म व्रतेन देवतास्तुष्यन्तेवेत्याह-यद्वा यतः तपसां भावनया भावितानां तपोनिष्ठमनसाम् किमपि च देवताप्रसादनादि दुष्करम् दुःसाध्यं नो नैव स्यात् , तपसा सर्वमेव सिद्धयतीति भावः // 268 // देवा इति देवा मेघमुखा. दिवि स्थितिभृतः पोचुः किरताानिदं, .. वत्साः ! सेवनवत्सलाः स्थलमृते किं कारणं नः स्मृतौ ? / ते बद्धान्जलयः प्रणम्रशिरसस्तानेवमावेदयन् , वैताढ्याद्रिमतीत्य कश्चन महाधामा समागादिह // 269 // मेघमुखाः देवाः युध्वा तु स्थलं भूमिमृते विहाय दिवि आकाशे स्थितिभृतः स्थिताः संतः देवानामभूमिस्पृक्त्वादिति भावः / किरातान् शकानिदं प्रोचुः, इदमिति किमित्याह-सेवने वत्सलाः प्रीतिमन्तः ? वत्साः ! नः अस्माकं स्वेष्टदेवतानां स्मृतौ बताराधनादिना स्मरणे किं कारणम् ! तद्वदतेत्यर्थः ते शकाः बद्धाञ्जलयः प्रणवशिरसश्च सन्तः तान् देवान् प्रति एवमावेदयन् , एवमिति किमित्याह-कश्चनाज्ञातनामगोत्रादिः महाधामाऽतितेजस्वी वैताढ्याद्रिमतीत्योल्लअचेह मन्मण्डले समागात् // 269 // ततः किमित्याह-अनेकेति अनेकपस्येव महामहीरुहान् समूलमुन्मूलयतः किरातकान् / तदीयपत्तेर्वयमुद्धृताः परं कथञ्चनाऽपि प्रबलस्य देवताः // 270 // __देवताः ! महामहीरुहान् विशालवृक्षान् अनेकपस्य गजस्येव–“गज-द्वीप-कर्यनेकपाः'इति हैम:-" किरातकान् शकानस्मान् समूलमुन्मूलयतो नाशयतः परमत्यन्तं प्रबलस्य बलवतः तदीयपत्तेः तत्सैन्यस्य सतः वयम् कथञ्चनाऽपि महता कष्टेन पलायनादिना उद्धृताः अवशिष्टाः स्म // 270 // ननु तत्रास्माभिर्देवैः किं करणीयमितिचेत्तत्राह प्रसधेति प्रसद्य तद् रक्षत सद्य एव नः स्वसेवकान् दीनमुखान् कृतार्थनान् / पराभवात् पान्ति निजाश्रितं न ये बलेन तेषां प्रबलेन किं श्रिया ? // 27 // Page #104 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तत्ततो हेतोः सद्य एव प्रसद्य प्रसन्ना भूत्वा कृतार्थनान् विहितप्रार्थनान् दीनमुखान् दीनान् स्वसेवकान् नः शकान् रक्षत यथा न तेन विनाशिताः स्यामेति यावत् / उचितं चैतद्युष्माकमित्याह ये बलिनः पराभवादापदः निजाश्रितं न पान्ति, तेषां प्रबलेनात्युत्कृष्टेन बलेन पराक्रमेण श्रिया ऐवयेण च किम् / निरर्थकमेव तत्सर्वम् , बलादेः आश्रितरक्षणादिरेवोपभोग इत्यर्थः // 271 // निशम्येति निशम्य विज्ञप्तिमिमां तदीरितामुदाहरन् मेघमुखा दिवौकसः / / यदङिय़पूजाप्रवणा विडोजसो न कोऽपि तत्राऽपकृतिक्रियाक्षमः // 172 // तैः शकैरीरितां कथितामिमामुक्तप्रकारां विज्ञप्तिं निशम्य मेघमुखाः तन्नामानो दिवौकसो देवा उदाहरन् जगुः, किमित्याह विडौजसः शक्रा अपि यस्य अङ्ग्रयोश्चरणयोः पूजायां प्रवणाः तत्पराः तत्र तस्मिन् जने कोऽपि देवादिरपि अपकृतिक्रियायां प्रतीकारचेष्टायां क्षमो योग्यो न नैवास्ति // 272 // तथापीति तथापि युष्मत्कुलदेवता वयं भवत्समाराधनतोषिताशयाः / अमुष्य विघ्नाचरणेन निश्चितं प्रकुर्महेऽरं भवतां समीहितम् // 273 // तथापि तत्प्रतिकारासामर्थेऽपि युष्माकम् कुलदेवताः वयम् भवतां समाराधनेन कृत्वा तोषिताशयाः प्रसन्नाश्च, अतः अमुष्य भवद्वैरिणः विघ्नाचरणेनापकारकरणेन कृत्वा भवतां समीहितम् , इष्टमरं शीघ्र निश्चितं यथास्यात्तथा प्रकुर्महे, देवो हि तुष्टः यथाकथञ्चिदपि समीहितं करोत्येवेति भावः // 273 // इतीति इति. प्रपन्ने सति तैः पदानतैः पयोदवृन्दं गगने विकृत्यते / पयोददेवाः किल चक्रवर्तिनस्तदैव सैन्योपरि दृष्टिमादधुः // 274 // इत्युक्तप्रकारेण पदानतैः कृतप्रणामैः तैः शकैः प्रपन्ने स्वीकृते सति ते पयोददेवाः मेघमुखा नागकुमारा देवाः तदा एव, किलेल्यैतिथे, गगने पयोदवृन्दं मेघसमूहं विकृत्य विकुर्व्य चक्रवर्तिनः शान्तेः सैन्यानामुपरि वृष्टिमादधुश्चक्रुः // 274 // ननु स्वस्य तत्प्रतीकारासामर्थ्य जानन्तोऽपि विकुर्वणां कृतवन्तो (कुर्वन्ति स्म) किमिति विरूपं चेष्टितवन्तो देवा इतिचेत्तत्राह जिनेन्द्रेति जिनेन्द्रमाहात्म्यमनन्तमद्भुतम्, सुरैर्विजानद्भिरपि स्वरूपतः / जलानि वर्षद्भिरनेकशस्तदा, जडाशयत्वं प्रकटीकृतं न किम् ? // 275 / / Page #105 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। सुरैः देवैः मेघकुमारैः स्वरूपतः याथातथ्येनानन्तमद्भुतमलौकिकञ्च जिनेन्द्रस्य शान्तिजिनस्य माहात्म्य सामर्थ्य विजानद्भिरपि सद्भिः अनेकशः बहुशः जलानि वर्षद्भिः तदा तस्मिन् काले जडाशयत्वं मन्दबुद्धित्वं प्रकटीकृतं किं न, अपि त्ववश्यमेव प्रकटीकृतम् , स्वासामध्यें जानन्नपि जडं विहाय नान्यः कोऽपि प्रवर्तते किञ्च मेघानां डलयोरैक्याज्जलाशयत्वमुचितमेवेति भावः // 275 // सैन्येति सैन्यप्लावनवासनाव्यवसितं पूरं समीक्ष्याऽम्भसां, पुंरत्नेन करेण सत्त्वकरुणापाथोजिनीभानुना / स्पृष्टं द्वादशयोजनानि वधे चर्माख्यरत्नं तदा, लाध्यः किं न महात्मनां हि महिमा विश्वत्रयोदद्योतकः ? // 276 // . . अम्भसां देववृष्टानां जलानां पूरं प्रवाहं सैन्यानां प्लावनस्य जलमग्नकरणस्य वासनयेच्छया व्यवसितं प्रवृत्तं समीक्ष्य सत्त्वेषु प्राणिषु करुणैव पाथोजिनी कमलसमूहस्तस्य (कमलिनी तस्याः) भानुना विकासकत्वाद्रक्षकत्वाच्च सूर्यतुल्येन पुरत्नेन पुरुषोत्तमेन शान्तिजिनेन करेण स्वहस्तेन कृत्वा तदा पूरागमनसमये स्पृष्टम् कृतस्पर्शम् चर्माख्यरत्नं चर्मरत्नं द्वादशयोजनानि यावद्ववृधे प्रस्तीर्णम्, एवम्भवने च तन्महिमैवाधिकृत इत्याह-हि यतः महात्मनां शान्तिनाथचक्रवर्तिसदृशानां पुरुषोत्तमानां विश्वत्रयस्योद्योतकः प्रकाशको महिमा श्लाध्यः प्रशस्यो लोकातिशायी किं न, अपि तु लोकातिशाय्येव महात्मनो महिमाऽचिन्त्यप्रभाव इति यावत् / 276 / तत्रेति तत्रारोह चतुरङ्गसमग्रसैन्यं, शान्तिप्रभोः समधिगम्य नियोगमाशु / तद् वारिपूरमुपरि स्थितिमाततान, यत् तय॑ते प्रवहणं वरुणोपनीतम् / 277 / तत्र चतुरङ्गात्मकं हस्त्यश्वरथपदातिरूपं समग्रं सर्वमेव सैन्यमाशु शान्तिप्रभोः नियोगमादेशं समधिगम्य प्राप्य आरुरोह तच्चर्मरत्नञ्च वारिपूरमुपरिजलप्रवाहोपरि स्थितिमाततान स्थितम्, यच्चर्मरत्नम् वरुणेन जलदेवेनोपनीतमुपहृतं प्रवहणं नौः तय॑ते, मन्यते वरुणोपहृतपोतवत्तद्वभासे इत्यर्थः // 277 // द्वादशेति-- द्वादशपमितयोजनायतिच्छत्ररत्नमपि चर्मरत्नवत् / स्पृष्टमात्रमथ चक्रिपाणिना सैन्यचक्रमुपरि स्थितं स्थिरम् // 278 // एवमधःस्थितजलाद्रक्षणमभिधाय वृष्टे रक्षणमाह-अथानन्तरम् चक्रिपाणिना शान्तिजिनेन चक्रवर्तिहस्तेन चर्मरत्नवत्स्पृष्टमात्रमेव स्पर्शनत एव छत्ररत्नमपि द्वादशप्रमितानि योजनानि याव Page #106 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुत : दायति विस्तृतं सत् सैन्यचक्रमुपरि सैन्यसमूहस्योपरिष्टात् स्थिरं यथास्यात्तथा स्थितम् यथा न वृष्टिः सैन्योपरि निपतेदिति भावः // 278 // मयीति मयि प्रभौ जाग्रति मा बहिष्टनं, तमोऽपि बाधिष्ट जनं कदाचन / इतीव चक्री मणिरत्नमुन्नताऽऽतपत्रदण्डोपरि तत्क्षणं दधौ // 279 // - मयि शान्तिजिने प्रभौ जाग्रति रक्षोद्यते सति जनं सैन्यं बहिष्टनं बाह्यं तमोऽन्धकारोऽपि कदाचनापि मा बाधिष्ट पीडयतु इति बुद्ध्या इव चक्री शान्तिजिनः तत्क्षणम् उन्नतस्यातपत्रस्य छत्रस्य दण्डस्योपरि मणिरत्नं दधौ यथा तत्प्रकाशेन तमोनाशो जायतामिति भावः // 279 // अथ तदाहारसम्पत्तिमाह गेहेति गेहरत्नकरणेन रसोप्ताः शालयो दिनमुखे सति तत्र / घस्र एव फलिता गलितार्धे सैनिकैचुभुजिरे प्रतिघस्रम् // 280 // गेहरत्नस्य करणेन दिव्यभोजनापादनक्षमेण गृहिरत्नविधानेन कृत्वा तत्र चर्मरत्ने दिनमुखे प्रभाते सति शालयः ब्रीहयः-तदुपलक्षितसर्वजातीयधान्यसमस्तस्वादुसहकारादिफलसकलशाकविशेषाश्च-रसायां पृथिव्यामिवोप्ताः क्षिप्ताः सन्तः गलितार्धे व्यतीतार्धे घस्र दिने एव तस्मिन्नेव गतार्द्ध दिवसे फलिताः फलसम्पद्युक्ताः सैनिकैः प्रतिघनं प्रतिदिनं बुभुजिरे भोजयन्ति स्म भक्षिताः, एवञ्च न तेषां भोजनकष्टमप्यभूञ्जिनमाहात्म्यादिति भावः / चर्मरत्ने च सुक्षेत्रइवोप्तानि दिवामुखे / सायं भोज्यान्यजायन्त, गृहिरत्नप्रभावतः / 1 / इति प्रथमपर्वण्युक्तम् // 280 // .. वारीति वारिपूरतरदद्भुतचर्म-रत्नमध्यमधिशय्य ससैन्यः / वासरान् गमयति स्म स सप्त, तारयन्निव जनं भवसिन्धोः // 281 // स शान्तिजिनः ससैन्यः सैन्यसहित एव वारिपूरे जलौघे तरतः उपरि स्थितवतः-प्रासादमध्ये स्वस्थस्थित इव स्थित्वा, अद्भुतस्यालौकिकस्य चर्मरत्नस्य मध्यमधिशय्याश्रित्य भवसिन्धोः जनं तारयन् पारं गमयन्निव सप्त वासरान् गमयति व्यत्याययति स्म // 281 // तत इति ततो भ्रकुटिभीषणा विधृतहेतयो यक्षकाः सुरानिदमवादिषुः प्रभुजुषो व्रजित्वा द्रुतम् / अरे ! घनकुमारकाः किमिदमात्मबोधे जड़ा ! भवद्भिरसुरैरिव व्यवसितं प्रभावच्युते ? // 282 // Page #107 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। ततः शान्तौ चर्मरत्ने स्थितवति सति भ्रकुटिभिः भ्रवां रोषजनितैः कौटिल्यैः कृत्वा भीषणा भयङ्करा विधृतहेतयः गृहीतायुधाः प्रभुजुषः शान्तिजिनसेविनः यक्षका यक्षाः द्रुतं ब्रजित्वा गत्वा सुरान् मेघकुमारान् इदमवादिषुः, इदमिति किमित्याह-अरे ! आत्मबोधे स्वरूपपरिचये जडा अल्पधियः घनकुमारकाः मेघकुमारकाः कुत्सिता मेघकुमाराः भवद्भिरसुरैरिवानुचिताचरणपरायणैः इदम् जिनापकाररूपम् प्रभावच्युते प्रभावरहिते सति यद्वा निमित्तसप्तमी स्वमहत्वनाशनिमित्तं-इदम् स्वमहत्वनाशाय व्यवसितम् कृतं किम् ? जिनापराधे भलतां प्रभावच्युतिः सम्भाव्यते इत्यर्थः // 282 // . विधीति-- विधीयमानादुरनर्थकारणं, महात्मभिः सार्धमहो ! विरोधिता। तथाहि पक्षक्षतिमापिरेऽद्रयो, महाविरोधेन हरेः प्रवादिवत् // 283 // बलवद्विरोधिता दुरन्तेत्याह अहो ! इति खेदे, महात्मभिः उत्तमैः सार्धं विधीयमाना विरोधिता विरोधः दुष्टस्यानर्थस्य कारणमस्ति, तत्र दृष्टान्तमाह-तथाहि यथा हरेरिन्द्रस्य महता विरोधेन विद्वेषेण अद्रयः पर्वताः प्रवादिवत् वादे पूर्वपक्षिवत् पक्षााणां पतत्त्राणाम् अथ च स्वस्वीकृतसिद्धान्तानां क्षति खण्डनमापिरे प्राप्ताः, पुरा पर्वताः सपक्षा आसन्, इन्द्रेण हि स्वविरोधात्तेषां पक्षाच्छिन्ना इति पौराणिकाः // 283 // शान्तेर्महत्त्वमेवाह वहन्तीति वहन्ति मालामिव यस्य शासनं निजेन मूर्नाऽखिलपाकशासनाः / अनन्तवीर्यपचयेन चक्रिणा, सुधीविरोधं विदधाति तेन कः ? // 284 // यस्य शान्तिचक्रिणः शासनमाज्ञाम् अखिलाः पाकशासनाः शक्राः निजेन स्वीयेन मू| मस्तकेन मालाविव प्रीत्या वहन्ति स्वीकुर्वन्ति, तेन अनन्तानां वीर्याणां सामर्थ्याणां प्रचयेन–अनन्तानि च वीर्याणि अनन्तवीर्याणि तेषां प्रचयः समूहो यस्य तेन शारीररूपेण चक्रिणा शान्तिचक्रिणा कः सुधीः धीमान् विरोधं विदधाति ? न कोऽपि, किन्तु भवादृशा मूर्खा एवेत्यर्थः // 28 // वयमिति वयं न मन्तुं भवतामतः परं, सुराः सहिष्यामह एव भासुराः। इतीरितास्तैः समहाषुराविला, बलाहकानां पटलं तदैव ते // 285 // सुराः ! मेघकुमाराः ! अतः चेतवाणीतः परं पश्चात् भासुराः तेजस्विनो वयं यक्षाः भवतां मेधकुमाराणां मन्तुमपराधं "-आगोऽपराधो मन्तुश्चे" त्यमरः / नैव सहिष्यामहे, किन्तु प्रतिकरिष्यामः, तैः यक्षैः इत्युत्यप्रकारेण ईरिताः कथितास्ते मेघकुमाराः आविलाः भयाद्विह्वलाः सन्तः तदैव बलाहकानां मेघानां पटलं समूहवैकुर्विकं समहाघुः संहरन्ति स्म // 285 // . Page #108 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सार्वेतिसार्वभौमपरभागवर्णनाकौमुदीपकटनेन ते ततः / म्लेच्छमानसनिवासनिश्चलं मानतापमपनिन्युरञ्जसा // 286 // ततो विकुर्वणा संहरणानन्तरम् , ते मेघकुमाराः सार्वभौमस्य सर्वभूमेरीश्वरस्य चक्रिणः शान्तेः परभागस्य गुणोत्कर्षस्य “परभागो गुणोत्कर्ष इति हैमः” वर्णनायाः स्तुतिरूपायाः कौमुद्याः चन्द्रिकायाः प्रकटनेन कृत्वा म्लेच्छे मलिने मानसे निवासेन स्थित्वा निश्चलं स्थिरं मानमहङ्काररूपं तापं धर्ममञ्जसा स्वल्पश्रमेणैवापनिन्युरपाकुर्युः, कौमुद्युदये हि तापनाश उचित एव, सुरास्तं विगर्वाः सन्तः तुष्टुवुरित्यर्थः // 286 // अथो इतिअथो किराता मणिकाञ्चनोत्करै-रनयचित्राभरणैरपि प्रभुम् / भृशं लुठन्तः पदपद्मयोः पुरो वितेनिरे प्रीतमरीणभक्तयः // 287 // अथो-अनन्नरम् किराताः शकाः अरीणा अशून्या पूर्णा भक्तिर्येषां तादृशाः सन्तः पदपद्मयोः शान्तिचरणकमलयोः पुरः अग्रतः भृशमतिशयेन लुठन्तः प्रणमन्तः प्रीतं स्तवननमनादिभिः प्रसन्नं प्रभुं शान्तिचक्रिणं मणीनां काञ्चनानाञ्चोत्करैः राशिभिः अनध्यः चित्रैर्बहुविधैराभरणैरपि च वितेनिरे सिषेविरे // 287 / / समिति संमान्यतानुपहृतनयः पृष्ठहस्तप्रदानाच्चक्री सेनापरिवढमहारत्नसंप्रेषणेन / लोकान् पुत्रानिव विगणयन् साधयामास सिन्धो रौदिच्यं श्रीगृहमविकटं स्वौजसा निष्कुटं तम् // 288 // उपहृतनयः पुरस्कृतनीतिः राजनीतिज्ञ इत्यर्थः, चक्री शान्तिजिनः पृष्ठे हस्तस्य प्रदानादारोपणात् , एतान् किरातान् सम्मान्य सत्कृत्य सेनापरिवृढेषु सेनापरिवृढस्य सेनानायकस्य सेनापतेः सेनापतिषु महारत्नस्य तद्रूपस्योत्तमस्य तद्रूपमहारत्नस्य संप्रेषणेन "नायको नेता प्रभुः परिवृढोऽपि च" इत्यमरः तद्रूपस्योत्तमस्य सेनापतेः संप्रेषणेन कृत्वा लोकान् किरातप्रजाः पुत्रानिव विगणयन् मन्यमानः सन् अविकटम्-अविकटं यथास्यात्तथा श्रीगृहं लक्ष्मीगृहरूपं धनसम्पन्नम् तम् सिन्धोस्तदाख्यनद्याः औदीच्यमुत्तरस्थं निष्कुटं स्वस्य ओजसा प्रतापेन साधयामास वशीकृतवान् // 288 / / पतमिति एतं क्षुद्रहिमाद्रिनामकगिरिं कुर्वन्तमभ्वापगासिन्ध्वोरन्तरमाकुलं कलकलैः सेनासमूहोद्भवैः / Page #109 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / रत्नैः पद्मनदाम्बुभिर्विभुमसौ गोशीर्षकैश्चन्दनैः, संतुष्टो हिमवत्कुमार उरुधीरभ्यर्चयामासिवान् // 289 // एवमुक्तप्रकारेण ऋभ्वापगासिन्ध्वोः गङ्गायाः सुरनिम्नगा गङ्गात्यर्थः तस्याः सिन्धोश्चान्तरम् मध्यस्थम् क्षुद्रहिमादिनामकगिरिम् सेनासमूहोद्भवैः कलकलैः कोलाहलैः आकुलं व्याप्तं कुर्वन्तम्, ससैन्यं तत्र गतमिति यावत् विभुं शान्तिनाथम् उरुधीः विशालबुद्धिः सन्तुष्टः असौ हिमवत्कुमारः पद्मनदस्य हिमादिस्थितपमनदस्याम्बुभिजलैः गौशीर्षकैः चन्दनैः गोरोचनायैः रत्नैश्चाभ्यर्चयामास // 289 // स्वामीतिस्वामी जवादृषभकूटमहामहीध्र, गत्वैव काकिणिमणिं परिगृह्य धीरः। शान्तिश्विरं जयति पञ्चमचक्रवर्ती-त्येतल्लिलेख स निजेन करेण वर्णान् // 290 // धीरः स स्वामी शान्तिचक्री जवाद्वेगादृषभकूटे तदाख्ये महति महीधे पर्वते गत्वा काकिणिनामधेयं मणिं परिगृह्य निजेन करेणैव पञ्चमचक्रवर्ती शान्तिश्चिरं जयतीत्येतान् वर्णान् लिलेख ऋषभकूटे एवेति प्रत्यासत्या लभ्यते // 290 // विस्मेति विस्माययन सकलसैनिकमानसानि भास्वत्मतापकलितेन पराक्रमेण / भूमीभृतः प्रतिनित्य रथस्थ एव वैताढयमाप पुनरेष ततः क्रमेण // 291 // ततः एष शान्तिचक्री भूमीभृतः ऋषभकूटपर्वतात्प्रतिनिवृत्य भास्वता तपता प्रतापेन कलितेन सहितेन पराक्रमेण सकलानां सैनिकानां मानसानि विस्माययन् विस्मितानि कुर्वन् रथस्थो रथारूढ एव पुनः वैताढयमाप प्राप // 292 / / तत्रति तत्र प्रमोदपरिपूरितचित्तवृत्तिविद्याधराधिपतिभिः स्वयमभ्युपेतम् / संपूज्य चैनममराचलचूलिकायां वैताढयभूमिभृदमानि समुच्चसानुः // 292 // तत्र वैताढये स्वयमभ्युपेतमागतमेनं शान्तिचक्रिणममराचलस्य सुमेरोशूलिकायां शिखरे सम्पूज्य प्रमोदेन परिपूरितचित्तवृत्तिभिः विद्याधराधिपतिभिः वैताढयभूमिभृत् वैताढयपर्वतः समुच्चं सानु प्रस्थो यस्य स तादृशोऽमानि मन्यते स्म, स्वयमुच्चो वैताढयसानुः शान्तिसङ्गेन समुच्चोऽमानीत्यर्थः / एतदेव समुच्चत्वं यन्महात्मसमागम इति भावः // 292 // चक्रीति चक्री गङ्गातटमुपगतः सेवितो भक्तिपूर्व, गङ्गादेव्या विरचितमहापाभृतप्राज्यभङ्गया / Page #110 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सेनान्याऽथ प्रथितयशसाऽसाधयत् साधुधाम्ना, गाङ्ग रङ्गटपरिवृतो निष्कुटं चोत्तरं सः // 293 // गङ्गायास्तटमुपगतः चक्री शान्तिनामा गङ्गादेव्या विरिचत उपहृतो यो महाप्राभृतः विशिष्टोपहारः तद्रूपा प्राज्या प्रचुरा भङ्गी विधिर्यथाविधिस्तया कृत्वा तया सत्या भक्तिपूर्व सेवितः पूजितः अथानन्तरम् रङ्गद्भिः अनुरक्तैः भटैः परिवृतः स शान्तिः साधुधाम्ना महौजसा प्रथितयशसा ख्यातकीर्तिना सेनान्या सेनापतिना कृत्वा गाङ्गम् गङ्गाया उत्तरं निष्कुटं देशमसाधयद्वशीकृतवाँश्च // 293 // श्रीति श्रीशान्तिप्रभुरोजसामधिनिधिः खण्डमपाताभिधदर्या नायकनाट्यमालममरं कृत्वा वशे स्वस्य च / सेनान्याऽतिविभासिदण्डमणिनोद्घाट्याऽविशत् तां गुहां, तेजोऽत्यर्यम चक्ररत्नमनु यान् न्यायं नृणां दर्शयन् // 294 // ओजसामधिनिधिः तेजोनिधिः श्रीशान्तिप्रभुः खण्डप्रतापाभिधाया दर्या गुहाया नायक पति नाट्यमालं तदाख्यममरं सुरं स्वस्य वशे कृत्वा च अतिविभासी महातेजस्वी दण्डमणिः दण्डरत्नं तेन कृत्वा सेनान्या-(सेनापतिद्वारा अतिविभासी महातेजस्वी यो दण्डमणिर्दण्डरनं तेन कृत्वा) सेनापतिना तां गुहामुद्घाट्य तेजसाऽतिक्रान्तोऽर्यमा सूर्यो येन तम् चक्ररत्नमनु पश्चाद् यान् गच्छन् नृणां न्यायं नीतिं दर्शयन् शिक्षयन् अविशत्प्रविष्टवान् // 29 // काकिणीति-- काकिणीमणिनिदानमण्डलैः संहरंस्तिमिरमण्डलं विभुः / तेजसा मणिभवेन पूर्ववत् संचचार स च तत्र कन्दरे // 295 // काकिणीमणिः निदानं मूलं येषां मण्डलानां एकोनपश्चाशत्सङ्खयकैः कृत्वा विभुः स शान्तिः तिमिरमण्डलमन्धकारसमूहं संहरन् नाशयन् मणिभवेन मणिरत्नजेन तेजसा कृत्वा तत्र कन्दरे खण्डप्रपाताभिधे पूर्ववत् संचचार // 295 // उत्ततारेति उत्ततार तरसा स निमग्नोन्मग्ननामसरितौ सह सैन्यैः / पद्यया प्रथमयाऽप्यनवद्यः सर्वमेव महतां सुघटं यत् // 296 // . स शान्तिरनवद्यः उत्तमः प्रथमया मुख्यया पद्यया रचितसेतुमार्गेण सैन्यैः सह तरसा वेगेन निमग्नोन्मग्नानाम्न्यौ सरितौ नद्यावुत्ततारोल्लङ्घयामास, ननु किमिति उत्तरणे विघ्नो न जातइति चेत्तत्राह-यद्यतः महताम् पुरुषोत्तमानां सर्वं तरणादि सुघटमनुकूलस्थितं भवति // 296 // शा. 12 - Page #111 -------------------------------------------------------------------------- ________________ 90 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। आत्मेतिआत्मनोद्घटितदक्षिणलक्ष्मीद्वार एव निरगात् स गुहायाः / चन्द्रमा इव तमांसि निहन्ता पूर्वभूमिधरदीर्घगुहायाः // 297 // स शान्तिचक्री पूर्वभूमिधरस्योदयाचलस्य दीर्घाया गुहायास्तमांसि निहन्ता विनाशनशीलः चन्द्रमा इव गुहायाः खण्डप्रपातगुहायाः आत्मना स्वयमेव उद्घटितायाः निरर्गलतामाप्तायाः दक्षिणस्याः लक्ष्मीद्वारः लक्ष्मीद्वारतः एव निरगात् निःसृतवान् // 297 // गङ्गेति गङ्गातीरनिवासिनः समभवन् नैसर्पमुख्याः प्रभोगङ्गाऽऽस्यस्थितिशालिनोऽपि निधयो वश्याः प्रसिद्धा नव / गाङ्गं दक्षिणनिष्कुटं स पृतनाधीशेन शिष्टिश्रिता, म्लेच्छाकीर्णमसाधयद् बलबतां त्वेषां ततो दुर्जयम् // 298 // गङ्गातीरनिवासिनः नैसर्पमुख्याः नैसर्पादयः गङ्गाया आस्ये मुखे स्थितिशालिनः स्थिताः प्रसिद्धाः नव निधयः प्रभोः शान्तेः वश्या अधीनाः समभवन् जाताः / ततोऽनन्तरम् स शान्तिः शिष्टिश्रिता निदेशवर्तिना पृतनाधीशेन सेनापतिना कृत्वा त्वेषामन्येषां बलवतां दुर्जयम् जेतुमशक्यं म्लेच्छैराकीर्णं व्याप्तं दक्षिणं निष्कुटं देशमसाधयत् // 298 // पडिति षट्खण्डानि विभुर्विजित्य भरतस्यैवं प्रतापानलज्वालाजालसमुच्चयेन सकलं प्लुष्ट्वाऽभिमानं द्विषाम् / व्यावृत्तः स्वपुरं विवेश विलसत्पौराङ्गनाभिर्मुदा, लाजोत्क्षेपनिरुछनेषु सरसं व्यातन्यमानेष्वयम् // 299 // विभुः शान्तिः एवमुक्तप्रकारेण भरतस्य तदात्यक्षेत्रस्य षट्खण्डानि विजित्य स्ववशे कृत्वा प्रताप एवासदृशत्वादनलः तस्य ज्वालाजालानां समुच्चयेन राशिना द्विषां शत्रणां सकलमभिमानं प्लुष्ट्वा दग्ध्वा शत्रुगर्व खण्डयित्वेत्यर्थः निहत्येत्यर्थः व्यावृत्तः परावृत्तोऽयं शान्तिः विलसन्तीभिः शोभमानाभिः पौराङ्गनाभिः पौरस्त्रीभिः मुदा हर्षेण सरसं सानुरागं यथास्यात्तथा लाजानामुत्क्षेपेषु निरुञ्छनेषु च व्यातन्यमानेषु क्रियमाणेषु सत्सु स्वपुरं विवेश स्वपुरप्रवेशं कृतवान् // 299 // केतनैरिति केतनैः पवनचञ्चलभागैर्नागरैर्विनिहितैः प्रतिहट्टम् / तर्जयव सुरपुरं यदि वाऽभाव सोऽविशद् गजपुरं तदधीशः // 30 // Page #112 -------------------------------------------------------------------------- ________________ सर आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् * अधीशः स्वामी स शान्तिः प्रतिहट्ट प्रतिविपणिश्रेणि नागरैः विनिहितैः स्थापितैः पवनेन कृत्वा चञ्चलभागैः चञ्चलैः केतनैः ध्वजैः कृत्वा सुरपुरं स्वर्ग तर्जयद्भर्त्सयदिवाभात् प्रतिभाति स्म, तद् हस्तिनापुरमविशत् प्रविशेश // 300 // सुरेति सुरासुरैस्तस्य च चक्रवर्तिता-पदाभिषेको विधिवद् विनिर्ममे / नृपैः समं संमदपूर्णमानस-रशेषतीर्थोपहृतैमृदम्बुभिः // 301 // सुरैरसुरैश्च नृपैः समं सह संमदेन पूर्णमानसैः सद्भिः अशेषेभ्यः सर्वेभ्यस्तीर्थेभ्य उपहृत्तैरानीतैः मृद्भिरम्बुभिश्च विधिवद्यथाविधि तस्य शान्तेश्चक्रवर्तितापदस्याभिषेको विनिर्ममे चक्रे // 301 // समिति संवत्सरा द्वादश जग्मुरेषकां, भव्याभिषेकोत्सवमेव कुर्वताम् / आसीत् पुरं तावदमन्दसंमदं शुल्केन दण्डेन करेण चोज्झितम् // 302 // एषकामेषां सुरादीनाम् भव्यमुत्कृष्टमभिषेकस्योत्सवमेव कुर्वतां सताम् द्वादश संवत्सरा जग्मुर्व्यतीयुः - तावत्तदवधि अमन्दसंमदमतिहर्षसङ्कुलं पुरं हस्तिनापुरं शुल्केन वस्तुनो मूल्येन जकात इति ख्यातेन राजग्राह्यभागेन वा दण्डेन अपराधस्य निग्रहेण करेण कर्षकादिभ्यो राजग्राह्यभागेन चोज्झितं रहितमासीत्, तावद्विना मूल्यमेव क्रय्यं वस्तु मिलति स्म, तथा दोषेऽपि सति न केऽपि दण्डिता भवन्ति स्म, कररहिताश्च प्रजा आसनित्यर्थः // 302 // यक्षाणामिति यक्षाणां समभूत् सहस्रयुगलं बद्धोद्यमानां प्रभोरङ्गानामवनस्थितौ निरुपम सौन्दर्यमाक्रामताम् / रक्षाव्यापृतिलालसा नहि परे तस्य श्रुतास्तादृशः, पोक्ता चक्रभृतः स्थितिः पुनरियं षट्खण्डभूमीशितुः // 303 // प्रभोः शान्तिचक्रिणः अङ्गानाम् अवनमेव स्थितिः तस्यां, रक्षणक्रियायामित्यर्थः बद्धोद्यमानाम् उद्यमतत्पराणाम् निरुपममसाधारणं सौन्दर्यमाक्रामताम् प्राप्नुवताम् गच्छताम् अनुपमसौन्दर्यशालिनां यक्षाणाम् सहस्रयुगलं समभूत्, सहस्रद्वयसङ्ख्यकाः अभिरूपाः यक्षाः शान्त्यगरक्षका अभवनित्यर्थः / हि यतः तस्य शान्तिचक्रिणः तादृशः यक्षतुल्याः परे यक्षभिन्नाः रक्षाव्यापृतौ रक्षणक्रियायाम् लालसाः रागवन्तः न श्रुताः प्रसिद्धाः किन्तु यक्षा एव तादृशः प्रसिद्धा इति भावः नन्वन्येषामप्येतादृशा अङ्गरक्षका भवन्ति किन्न भवन्ति ? किमिति चेत्तत्राह-- इयमुक्तप्रकारा स्थितिः मर्यादा षण्णां खण्डानां भूमीशितुः चक्रभृतः पुनरेवार्थे चक्रिण एवेत्यर्थः .. प्रोक्ता नान्यस्येत्यर्थः // 303 // Page #113 -------------------------------------------------------------------------- ________________ 9.2 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / पकैकेनेति एकैकेन सहस्रकेण परितः प्रत्येकमाभासितैयक्षाणामधिपश्चतुर्दशभिराभाति स्म रत्नविभुः। रागादेत्य सरस्वतीभिरचलाश्लेषं श्रिताभिर्मुहुः पारावार इवाऽपरार्थविभवो मर्यादयाऽऽलम्बितः // 304 // अधिपश्चक्री विभुः शान्तिः परितः प्रत्येकम् यक्षाणामेकेकैन सहस्रकेण आभासितैः शोभमानैः चतुर्दशभिः रत्नैः कृत्वा आभाति शोभते स्म / प्रत्येकं रत्नं सहस्रेण यक्षेण रक्षितं तादृशैः प्रसिद्धैः चतुर्दशभी रत्नैः शान्तिः शोभते स्मेत्यर्थः / मुहुः पुनः रागात् गुणानुरागादेत्यागत्य सरस्वतीभिः चतुर्दशविद्याभिः अथ च नदीभिः, अचलं स्थिरमाश्लेषं संसर्ग श्रिताभिः आश्रिताभिः अथ च वेलातटाद्यवधिना, आलम्बितः सहितः, मर्यादापालकः, अथ च मर्यादाऽनुल्लङ्घकः इति चार्थः / न परोऽधिको यस्मात्तादृशोऽर्थविभवः वस्तुसमृद्धिर्यस्य स तादृशः, एकत्र चक्रित्वादन्यत्र रत्नाकरत्वाञ्चेति भावः / अत एव, पारावार इव समुद्र इव, आभाति स्मेति सम्बध्यते, श्लेषमूलोपमा // 304 // निधिभिरिति निधिभिर्नवभिः समाश्रितः प्रभुरङ्गैरिव दृकुसुखावहै। .. अथवा महतामुपासनाद् गुरुतां प्राप्तुमतन्द्रिता न के ? // 305 // प्रभुः शान्तिचक्री नवभिः नवसङ्ख्यकैः निधिभिः नैसर्पादिभिः दृक्सुखावहैः लोचनप्रियैः अङ्गैरिव समाश्रितोऽभवत् , ननु किमिति नवनिधय एनं शिश्रियुरिति चेत्तत्राह-अथवा यतः महतांमहात्मनामुपासनात्सेवां विधाय गुरुतां महत्वं प्राप्तुं के न अतन्द्रिता अनलसाः, सोद्योगा इति यावत् , अपि तु सर्व एव, स्वमहत्वलाभायैव निधय एनं महान्तं शिश्रियुरिति महामहिमा अयमिति भावः // 305 // अन्तरिति अन्तःपुराणां च सहस्रकैश्चतुःषष्टयाऽऽश्रितः संश्रितकल्पपादपः। नागैर्हयैश्चापि रथैर्मदोद्धतैः कोटयाऽऽनृतः पोडशलक्षहीनया // 306 // . संश्रितः कल्पपादपः कल्पवृक्षः यं स तादृशः कल्पवृक्षस्यापि सेव्यः, ततोऽप्यधिकशक्तिशालित्वादिति भावः, शान्तिचक्री. अन्तःपुराणामवरोधानाम् चतुष्षष्टया सहस्रकैः चतुष्पष्टिसहस्रपुरस्त्रीभिः आश्रितश्च, अभूदिति शेषः / तथा, मदोद्धतैः मत्तैः नागैः गजैः “मत्तङ्गजो गजो नाग" इत्यमरः / हयैरश्वैः रथैश्चापि षोडशलक्षहीनया षोडशलक्षन्यूनया कोट्या कोटिसङ्ख्यया, चतुरशीतिल:रित्यर्थः, आवृत आसीत् // 306 // Page #114 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 93 .ग्रामा इति ग्रामाः षण्णवतिप्रमाः समभवन् कोटयः प्रभोः पत्तिवद् , द्वात्रिंशच्च महीभुजामिव सहस्राणि ध्रुवं नीवृताम् / सूदानां च शतत्रयं गुणवतां जज्ञे त्रिषष्टयुत्तरं तस्य श्रेणिपदप्रसिद्धिविभृतः प्रश्रेणयोऽष्टादश // 307 // तस्य प्रभोः शान्तिचक्रिणः षण्णवतिप्रमाः कोट्यः षण्णवतिकोटिप्रमाणा ग्रामाः करवन्तः समभवन् तथा पत्तिवत् सैनिकवन्निदेशाधीनानाम् महीभुजामिव निवृतां देशानाम्-'देशो जनपदो निवृदिति' हैमः; द्वात्रिंशद्सहस्राणि च ध्रुवमभवन् आज्ञावर्तिनां राज्ञां देशानाञ्च द्वात्रिंशत्सहस्राण्यभवन्नित्यर्थः / सूदानां गुणवतां त्रिषष्टयुत्तरशतत्रयं जज्ञे अभूवन् / तथा प्रश्रेणयो-श्रेणिपदप्रसिद्धिं बिभ्रतीति तथा विभ्रतोऽष्टादश समभवन्-अष्टादशश्रेणीश्चैवमाहुः " कुंभार 1 पट्टइल्ला 2 सुवण्णकारा 3 य सूवकारा 4 य / गंधवा 5 कासवगा 6 मालाकारा 7 य कच्छकरा 8 // 37 // तंबोलिया 9 य एए नवप्पयारा नारुआ भणिया / अह णं णवप्पयारे कारुअवण्णे पवक्खामि // 38 // चम्मयर 1 जंतपीलग 2 गंच्छिय 3 छिपयग 4 कंसकारा य 5 / सीवग 6 गुआर 7 भिल्ला 8 धीवर 9 वण्णाई अट्ठदस // 39 // " इत्युक्तं काललोकप्रकाशे एकत्रिंशत्सर्गे // 307 / / अष्टेतिअष्टादशाङ्कगुणिताब्धिसहस्रसंख्यान्यासन् प्रभोरनुपमानि महापुराणि / द्रोणादिभूतपदकानि मुखानि लक्षं न्यूनं पुनर्भवति तद् दशभिः शतैश्च // 308 // प्रभोः शान्तेः अष्टादशरूपेणाङ्केन गुणितो योऽब्धिः चत्वारः द्वासप्ततिरिति यावत् , तावत्सहस्रसङ्ख्यानि महापुराणि आसन् , तथा, द्रोणः द्रोणशब्दः आदिभूतं पदं येषां तानि मुखानि द्रोणमुखानि लक्षं लक्षसङ्ख्यकं भवति, पुनः किन्तु तल्लक्षं दशभिः शतैः सहस्रणेत्यर्थः, न्यूनं रहितं च नवनवतिसहस्राणीत्यर्थः // 308 // श्राद्धेति श्राद्धव्रतैर्गुणितवाधिसहस्रकाणि नेतुर्वभूवुरपराण्यपि पत्तनानि / तावन्ति कवटमडम्बकवाच्यनाम्नां संमीलितान्यपरिमेयसमृद्धिभाजाम् // 309 // __नेतुः शान्तिचक्रिणः अपराण्यन्यान्यपि श्राद्धस्य श्रावकस्य व्रतैः गुणितो यो वार्धिः चतुःसङ्ख्या तावत्सहस्रकाणि अष्टाचत्वारिंशत्सहस्राणि बभूवुः तथा, अपरिमेयसमृद्धिभाजामग Page #115 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुदर्शः सर्गः / णितसम्पत्तिशालिनाम् कर्वटमडम्बकवाच्यानि नामानि येषां तेषां कर्वटानां मडम्बकानाञ्च तावन्ति पतनसमसङ्ख्याकानि अष्टचत्वारिंशत्सहस्रकाणि संमीलितानि बभूवुः // 309 // जाग्रदितिजाग्रत्पभाप्रसररत्नमुखाकराणां, स्वामी स्म पालयति विंशतिमासहस्रान् / विज्ञातशक्तिरपि षोडश खेटकानां, सम्बन्धकीर्तनभृतां च चतुर्दशाऽपि // 310 // विज्ञातशक्तिः प्रसिद्धसामर्थ्यः स्वामी शान्तिप्रभुः जाग्रतः भासमानाः प्रभाप्रसराः / प्रभावविस्तारा येषां तादृशानाम् उज्ज्वलकान्तीनाम् रत्नं मुखं प्रधानं येषां तादृशानामाकराणाम् खनीनाम् रत्नायाकाराणाम् आसहस्रान् विंशतिं विंशतिसहस्राणि पालयति स्म तथा खेटकानां धूलिप्राकारोपेतानां षोडशसहस्रान् तथा सम्बन्धकीर्तनभृताम् चतुर्दशसहस्राँश्चापि पालयति स्म // 310 // पडिति षट्पञ्चाशतमन्तरोदकगिरां स्वामी शशास स्वयं, राज्यानां कुलवासिनां पुनरयं चैकोनपञ्चाशतम् / षट्खण्डानि यथावदेव भरतस्यैवं प्रभुः पालयं श्चक्रित्वे गमयाम्बभूव समयं राज्याप्तिवत् भोगभृत् // 311 // पुनस्तथा अयं स्वामी शान्तिचक्री स्वयमेव अन्तरोदकगिरां अन्तीपानां षट्पञ्चाशतम्, कुलवासिनां राज्यानाञ्चैकोनपञ्चाशतम् शशास पालयामास, तथा, प्रभुः शान्तिः एवमुक्तप्रकारेण भरतस्य षट्खण्डानि यथावद्विधिवदेव पालयन् चक्रित्वे राज्याप्तिवत् राज्यप्राप्तिवत् भोगभृत् सुखमनुभवन् समयं पञ्चविंशतिसहस्रवर्षमितं गमयाम्बभूव व्यतीयाय // 311 // ते इति ते लोकान्तिकनामविश्रुतिमिताः सारस्वताद्याः सुरा, मत्वाऽथाऽऽसनकम्पतोऽवधिविदा दीक्षाक्षणं स्वामिनः / एत्य व्यज्ञपयन् प्रणम्य च विभुं सर्वीयमाज्ञापरास्तीथं तीर्थपते ! प्रवर्तयतरामित्याश्रितप्रीतयः // 312 // अथ ते प्रसिद्धाः लोकान्तिकनाम्ना विश्रुति ख्यातिम् इताः गताः सारस्वताद्याः सुराः देवाः आसनस्य कम्पतः कम्पनात् अवधिविदाऽवधिज्ञानेन स्वामिनः शान्तेः दीक्षायाः क्षणं कालं मत्वा ज्ञात्वा एत्य सर्वीयं सर्वेभ्यो हितकरं विभुं शान्ति प्रणम्य च आश्रितप्रीतयः प्रीताः सन्तः आज्ञापराः निदेशवर्तिनः तीर्थपते ! तीर्थं प्रवर्त्तयतरामितीत्थं व्यज्ञपयन् // 312 // . Page #116 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सुरेष्विति सुरेषु विज्ञप्य गतेषु तेष्वथ प्रदाय सांवत्सरिकी तथांहतिम् / न्यवत्तचक्रायुधमादिमं सुतं महेन राज्ये जगतीपतिनिजम् // 313 // अथ तेषु सुरेषु विज्ञप्य गतेषु सत्सु जगतीपतिः शान्तिः सांवत्सरिकीमंहतिं दानं 'दानमुत्सर्जनं त्यागः........निर्वपणमपवर्जनमंहतिः' इति हैमः / प्रदाय, तथा, आदिम, ज्येष्ठं चक्रायुधं तदाख्यं निजं सुतम् महेनोत्सवपूर्वकं राज्ये न्यधत्त स्थापयामास // 313 // गीरिति गीर्वाणैरिन्द्रमुख्यैर्मनुजपरिवृद्धैश्चारु चक्रायुधायैदीक्षास्नानं प्रकृत्याऽप्यमलतमतनुः कारितस्तीर्थतोयैः / श्रीश्रीखण्डैर्विलिप्तो वरमणिशिविकां रत्नसिंहासनाङ्का, सर्वार्थाख्यां समर्थः प्रतिघमुखरिपुच्छेदनेऽध्यारुरोह // 314 // इन्द्रमुत्यैः गीर्वाणैः देवैः चारुभिश्चक्रायुधाथैः मनुजपरिवृतैः नृपैश्च तीर्थतोयैः तीर्थजलैः दीक्षास्नानं दीक्षाऽभिषेकोत्सवं प्रकृत्य कारयित्वा अमलतमः अतिनिर्मलस्तनुः शरीरं यस्य स तादृशः कारितः तथा, श्रीश्रीखण्डैः शोभामानैः श्रीखण्डचन्दनैः विलिप्तोऽनुलिप्तः सन् समर्थः शक्तिसम्पन्नः शान्तिः प्रतिघमुखाः क्रोधादयो ये रिपवः आन्तरारयस्तेषां छेदने छेदननिमित्तम् रत्नसिंहासनाङ्काम् रत्नसिंहासनयुक्ताम् वरमणिश्रेष्ठमणियुक्तां सर्वार्थाख्यां शिबिकामध्यारुरोह // 314 // (वरा मणयोः यस्यां ताम् ) प्रथममिति प्रथममवहस्तामानन्दाद् नरा बहुमानत- / स्तदनु विबुधाधीशाः सादिक्रमेण यथाक्रमम् / त्रिदिवसदना दैत्यास्ताा भुजङ्गकुमारका, न हि विदधते सन्तः केऽपि क्रमव्यतिलकनम् // 315 // सादिक्रमेण प्रथममादिः तदनु द्वितीय इत्येवंक्रमेण यथाक्रमम् क्रममनुल्लध्य तो शिबिकाम् प्रथमं प्राक् बहुमानतः मानपूर्वकम् आनन्दान्नतु बलात् नरा अवहन् तदनु तत्पश्चाद्विबुधाधीशाः, ततः त्रिदिवसदना देवाः दैत्याः तााः भुजङ्गकुमारकाः एते सर्वे यथाक्रमं शिबिकामवहन , ननु किमिति क्रमश एवावहन्निति चेत्तत्राह-हि यतः सन्तः केऽपि क्रमस्य व्यतिलकनं व्यतिक्रमं न विदधते कुर्वते क्रमत्यागोऽसन्ननाचार इति भावः // 315 // Page #117 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwwwww श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / मृदङ्गेति-- मृदङ्गनादानपि नागराऽङ्गनाः श्रवःपथेऽभ्यापततोऽभ्युपेत्य ताः / समुत्सुकाः स्वामिनमीक्षितुं रयात् समाययुः स्वस्वगवाक्षमालिकाम् // 316 // श्रवःपथे कर्णमार्गेऽभ्यापतत आगच्छतः मृदङ्गस्य वाद्यविशेषस्य नादान् अभ्युपेत्य गृहीत्वा श्रुत्वेत्यर्थः ताः सर्वाअपि नागराङ्गनाः पौरस्त्रियः स्वामिनं शान्तिचक्रिणमीक्षितुं समुत्सुकाः सत्यः रयात् रवात् स्वस्वस्य गवाक्षस्य वातायनस्य मालिकां श्रेणी समाययुः // 316 // प्रतीति-- प्रतिष्ठते क प्रभुरेष साम्पतं सुरेन्द्रदैत्येन्द्रनरेन्द्रसंवृतः / निगद्यतामालि ! मदग्रतः कयाचिदेवमुक्ता न्यगदत् सखी ततः // 31 // आलि ! सखि ! "आलिः सखी वयस्या चेत्यमरः”। सुरेन्द्रैः दैत्येन्द्रैः नरेन्द्रैश्च संवृतः वेष्टितः एव प्रभुः शान्तिः सम्प्रति क्व प्रतिष्ठते गच्छति ? इति निगयताम् ममाग्रतः एवमित्थमुक्ता पृष्टा कयाचित् ततः न्यगददुत्तरयति स्म सखी // 317 // तदुत्तरमेवाह विहायेति विहाय रत्नानि चतुर्दशमभुनिधीन् नवाऽन्तःपुरमुत्तमश्रियः। सखि ! स्वयं सिद्धिसुखाय चेष्टते सनातनं शर्म तदस्ति यत्परम् // 318 // सखि ! प्रभुः ! शान्तिः चतुर्दश रत्नानि विहाय नव निधीन् अन्तःपुरम् उत्तमाः श्रियः राज्यादिलक्ष्मीश्च विहाय स्वयं सिद्धिसुखाय मोक्षसुखाय चेष्टते प्रवर्तते, यद्यतः। तच्छर्म सिद्धिसुखं सनातनमविनाशि अनन्तसुखरूपमस्ति रत्नादि तु तथा नेति तत्त्यजतीति भावः // 318 // सस्त्रीति सखि ! प्रजाः स्वाचिरकाललालिता विमुञ्चतो मानसमस्य निष्ठुरम् / वितर्कयामीत्युदिता सखी जगौ महात्मनां नो ममता मता कचित् // 319 // सखि ! चिरकालतो लालिताः पालिताः स्वाः स्वकीयाः प्रजाः विमुञ्चतः त्यजतोऽस्य शान्तेः मानसं निष्ठुरम् अस्निग्धं तर्कयामि मन्ये इतीत्थमुदिता कथिता सती परा सखी जगावुदतरत्, किमित्याह-महात्मनाम् क्वचित्कापि प्रजादौ ममता रागः नो मतेष्टा // 319 // विवर्णेति विवर्णनीया वरवर्णिनीषु सा किमालि ! नैवास्ति च सिद्धिवर्णिनी। __ जगत्त्रयस्याऽऽप्यपहाय वर्णिनीरयं प्रभुर्यों परिणेतुमुद्यतः // 320 // आलि ! सा प्रसिद्धा सिद्धिमुक्तिः सैव वर्णिनी स्त्री-"वर्णिनी महिला-बला" इति हैमः / वरवर्णिनीषु उत्तमस्त्रीषु विवर्णनीया प्रशंसनीया किं नैवास्ति ? अपि त्ववश्यमस्ति अतएव, अयं Page #118 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् प्रभुः शान्तिः जगत्त्रयस्यापि वर्णिनीः स्त्रियोऽपहाय त्यक्त्वा यां सिद्धिवर्णिनीं परिणेतुं वशीकर्तुमुद्यतः प्रवृत्तः // 320 // अपक्षेति अपक्षपातित्वविशेषदर्शनात् , प्रभुत्वमेतस्य सखि ? प्रशस्यते / नरेन्द्रचक्रित्वरमागभोगवद् व्रतश्रियं यः परिरप्स्यते प्रभुः // 321 // सखि ! अपक्षपातित्वविशेषस्य एक आग्रहातिशयाभावस्य दर्शनात् एतस्य शान्तिप्रभोः प्रभुत्वं प्रशस्यते श्लाध्यम्,तदेव हि. प्रभुत्वं यन्न पक्षपातीति भावः / अपक्षपातित्वमेवाह-यः प्रभुः शान्तिः नरेन्द्रस्य चक्रित्वस्य च रमाया लक्ष्म्या अङ्गस्य स्रक्चन्दनादेर्भोगवत् अनुभववत्, व्रतस्य श्रियं लक्ष्मी परिरप्स्यते आश्रययिष्यते, राज्यव्रतश्रियोः समभावोऽयमिति भावः // 321 // इतीति इतीदृशीः पौरमृगीदृशां कथा, नयन् श्रुतौ श्रोत्रसुखाः सुखाश्रयः / सदाफलैः शाखिभिराकुलं विभुर्वनं सहस्राम्रवणं समासदत् // 322 // __ (षड्भिः कुलकम्) पौरमृगीदृशां पुरस्त्रीणामितीदृशीरुक्तप्रकाराः श्रोत्रसुखाः कर्णप्रियाः कथाः वार्तालापाः श्रुतौ नयन् शृण्वन् सुखाश्रयः आत्मानन्दमग्नः विभुः शान्तिप्रभुः सदाफलैः सर्वदा फलवद्भिः शाखिभिः वृक्षः आकुलं पूर्ण सहस्राम्रवणं तदाख्यं वनं समासदत्याप // 322 // भाते इति___भाते गायदिवोरुकोकिलकुलैर्यत् पञ्चमोद्गारिभि र्वातान्दोलितवल्लरीचलदलैर्नृत्यत् प्रमोदादिव / मल्लीपुष्पविलोचनैर्विकसितैफ्लोकितुं स्वामिनं हर्षारूढसहस्रलोचनतुलां धतु व्यवस्यद् ध्रुवम् // 323 // यत्सहस्राम्रवणम् प्रमोदात्स्वाम्यागमनहर्षात् पञ्चमं तदाख्यं स्वरमुद्गिरन्त्युञ्चरन्तीत्येवं शीलैः उरुभिर्विशालैः कोकिलानां कुलैः कृत्वा गायदिव, वातैः वायुभिः आन्दोलिता या वल्लयो / लताः तासां चलैः कम्पमानैः दलैः पत्रैः कृत्वा नृत्यदिव, तथा, विकसितैः मल्लीनां पुष्पाण्येव लोचनानि तैः कृत्वा स्वामिनं व्यालोकितुं द्रष्टुम् हर्षस्य आरूढेनातिप्रकटतया, भावप्रधानोनिर्देशः, आरूढतयेत्यर्थः / सहस्राणि लोचनानि यस्य तस्येन्द्रस्य तुलामुपमा धर्तुं ग्रहीतुं व्यवस्यद् ध्रुवम्, चेष्टदिव भाते प्रतिभाति // एतेन वने कोकिलाऽऽलापः मन्दो वायुः पुष्पसमूद्विश्वोक्ता // 323 // 13 Page #119 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / तत इति ततो वनान्तः शिविकावरोहणं, वितत्य विश्वैकविभूषणप्रभुः / प्रतिप्रतीकं स विभूषणव मुमोच रोमोञ्चमधिश्रयन् स्वयम् // 324 // ततो वनप्राप्त्यनन्तरम् विश्वस्य एको मुख्योऽद्वितीयो वा विभूषणः प्रभुः स शान्तिः शिविकायाः अवरोहणमुत्तरणं वितत्य कृत्वा, रोमाञ्चं पुलकमधिश्रयन् रोमाञ्चितो भवन् प्रतिप्रतीकं प्रत्यवयवं विभूषणव्रजम् आभरणराशिं मुमोच तत्याज // 324 // कृष्णेति-- कृष्णज्येष्ठचतुर्दशीतिथिदिनपान्ते यमः सति स्वामी सिद्धनमस्क्रियाप्रथमकं षष्ठं प्रपन्नस्तपः / कन्दान् मोहमहातरोरिव कचांस्तान् पञ्चभिर्मुष्टिभि मूलात् संमृतिकूलमाश्रित इव प्रोन्मूलयामासिवान् // 325 // कृष्णज्येष्ठचतुर्दशीतिथिदिनस्य प्रान्ते ज्येष्ठकृष्णचतुर्दशीतिथिदिनचरमयामे यम: सति यमदैवतके ऋक्षे नक्षत्रे सति भरणीगते शशिनि प्रसन्नः स्वामी शान्तिः सिद्धानां नमस्क्रिया नमस्कारः प्रथमं यस्य तादृशं सिद्धनमस्कारपूर्वकम् षष्ठं तपः प्रपन्नोऽङ्गीकृतः सन् मोह एव महातरः तस्य कन्दानिव तान् शिरस्थान् कचान् केशान् पञ्चभिः मुष्टिभिः कृत्वा संसृतेः संसारस्य कूलं परतटमाश्रितः भवं तितीर्षः प्राप्त इव मूलात् प्रोन्मूलयामासिवान् लुञ्चितवान् // 325 // प्रेति-- पाबाजीत प्रभुमन्वगेव वसुधेशानां सहस्रं तदा पापु रयिका अपि प्रियसुखाऽऽस्वादं तदा च क्षणम् / . सुत्रामा सिचयाञ्चले विभुकचानादाय दायादवच्चिक्षेप क्षणमात्रकेण सुकृती क्षीराम्बुराशौ स्वयम् // 326 // प्रभु शान्तिम् अन्वगमनुसरदिव तदा शान्तिप्रभुव्रतग्रहणसमये वसुधेशानां राज्ञां सहस्र प्रावाजीत् दीक्षां गृहीतवान् / तदा नैरयिका नारका अपि क्षणं क्षणमात्रम् प्रियस्येष्टस्य सुखस्याऽऽस्वादमनुभवं प्रापुः अन्येषां तु कथैव केति भावः / सुकृती पुण्यवान् सुत्रामा शक्रः सिचयस्य स्ववस्त्रस्याञ्चले प्रान्ते दायादवद् सगोत्रेणेव स्वयमात्मनैव विभोः शान्तेः कचान् लुञ्चितान् वालानादाय क्षणमात्रकेण झटित्येव क्षीराम्बुराशौ क्षीरोदे समुद्रे चिक्षेप प्रावाहयत् // 326 // लोकानामीति-- लोकानां तुमुलेऽतुलेऽथ हरिणा स्वीयाङ्गुलीसंज्ञया, व्यासिद्धे विधिवद् विभुः स विदधे सामायिकोच्चारणम् / Page #120 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् स्यूतं चन्द्रकरैरिवातिविमलं सूक्ष्मं महाकोमलं स्कन्धांशे विबुधेश्वरः स निदधे श्रीदेवदूष्यं प्रभोः॥३२७॥ अथानन्तरम् हरिणा शक्रेन स्वीयायाः अङ्गुल्याः संज्ञयाङ्कितेन व्यासिद्धे अतुलेऽनुपमे लोकानां तुमुले निषिद्धे स विभुः शान्तिः विधिवद्विधिपूर्वकम् सामायिकस्योच्चारणं विदधे चकार तथा, स विबुधेश्वरः शक्रः प्रभोः शान्तेः स्कन्धांशे स्कन्धदेशे वामस्कन्धे इति यावत् चन्द्रकरैः चन्द्रिकाभिरिव स्यूतं निर्मितमतिविमलं सूक्ष्मं महाकोमलमतिश्लक्ष्णं श्रीदेवदूष्यं वस्त्रं निदधे स्थापितवानिति // 327 // बैरिति-- ज्ञैरभ्यूहितमेव तद्विनिहितं स्कन्धे प्रभोस्तार्किकैः, किं पुण्याभ्युदयो यशःसमुदयो ध्यानं सितं वा किमु ? / मत्यादित्रयसंजिगीषु किमिदं तुर्य मनःपर्यय ज्ञानं वाऽभ्युदितं चिराद बहिरिवाऽप्राप्तप्रवेशं स्थितम् // 328 // तार्किकैः तर्कनिपुणैः ज्ञैः विद्वद्भिः अभ्यूहितं तर्कितमेव, किमित्याह-प्रभोः शान्तेः स्कन्धे विनिहितं स्थापितं तदेवदूष्यम् पुण्यस्याभ्युदयः किम् ? यशःसमुदयः यशोराशिः वा किम् ? सितं शुक्लं ध्यानं वा किम् ! प्रागप्राप्तप्रवेशम्, अत एव चिराद्वाल्यादारभ्यैव बहिःस्थितमिव पूर्वभवगतं मत्यादित्रयं मतिश्रुतावधीन् संजिगीषु तदुत्कृष्टत्वादभिभवितुमिच्छु तुर्य चतुर्थ मनःपर्ययज्ञानं वा अभ्युदितं प्रकटितं किम् ! सर्वत्र किमिति वितर्के // 328 // दीक्षामिति दीक्षामक्षयसौख्यदानरसिकां, स्वीचक्रुषोऽस्यपभोगीर्वाणप्रभवो ललाटविलुल-दस्तप्रशस्ताम्बुजाः / चक्रुः स्तोत्रमशेषविघ्नविपिन-प्लोषक्रियोषर्बुधं, कैवल्यामृतवाधिवर्धनविधौ, पीयूषरोचिःप्रभम् // 329 // अक्षयस्याविनाशिनः सौख्यस्य सुखस्य दाने रसिकामनुकूलामाग्रहवतीं दीक्षाम् स्वीचक्रुषः गृहीतवतोऽस्य प्रभोः शान्तेः ललाटेषु विलुलन्तः संयुक्ताः हस्ता एव प्रशस्तानि अम्बुजानि येषां ते तादृशाः मस्तकन्यस्तहस्ताः कृताञ्जलयो गीर्वाणप्रभवः शक्राः अशेषाणां सकलानां विघ्नानामपायानां विपिनस्य वनस्य प्लोषक्रियायां दहने उषर्बुधमग्निम् तद्रूपमित्यर्थः, कैवल्य मोक्ष एवामृतवार्षिः अमृतसमुद्रः तस्य वर्धनविधौ वर्धने पीयूषरोचिःप्रभम् चन्द्रतुल्यं स्तोत्रं चक्रुः // 329 // Page #121 -------------------------------------------------------------------------- ________________ 100 100 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। __स्तोत्रमेवाह नो इति नो शक्नोति तव स्तवं रचयितुं सुत्राममन्त्री गुरुदैत्यानां गुरुरप्यबोधकलितः काव्यप्रकाशे तव / / चाञ्चल्यं रसनाऽपि नः प्रथयति त्वद्वर्णने यत् प्रभो भक्तिस्तत्र जिनाऽपराध्यति तरां त्वत्पादपद्माश्रया // 330 // तव शान्तिप्रभोः स्तवं रचयितुम् स्तोत्रं विधातुम् सुत्राम्नां शक्राणां मन्त्री गुरुबृहस्पतिः नो शक्नोति क्षमते, तथा, दैत्यानामसुराणां गुरुः शुक्रोऽपि तव काव्यस्य त्वत्कीर्तनरूपस्य प्रकाशे रसनया प्रकटने अबोधकलितोऽज्ञ एव, अगम्यत्वात्तवेति भावः / यत्पुनः त्वद्वर्णने स्तुतौ नोऽस्माकं शक्राणां रसना जिह्वा चाञ्चल्यं प्रथयति प्रकटयति कर्तुं प्रवर्तते, तत्र प्रभो ! जिन ! शान्तेः तव पादपद्ममेवाश्रयो यस्याः सा भक्तिरेव अपराध्यति राम् अविन- . यमाचरति, असमर्था अपि वयं त्वद्वक्तिवशादेव स्तोतुं प्रवृत्ताः स्मेत्यर्थः // 330 // चक्रित्वेऽधिगते नवस्वपि निधिष्वेतेषु रत्नेष्वलं संप्राप्तेषु चतुर्दशस्वपि गृहे वृद्धि विलोक्याऽखिलाम् / चक्रित्वेइति-- चक्रित्वेऽधिगते नवस्वपि निधिष्वेतेषु रत्नेष्वलं संप्राप्तेषु चतुदर्शस्वपि गृहे वृद्धिं विलोक्याऽखिलाम। आजन्माप्रकृतिप्रपन्ननिवसन्मत्यादिवित्तित्रय ! न्यूनत्वापगमाय नूनमममश्चारित्रमेतत् प्रभो ! // 331 // ___ आजन्म जन्मत एवारभ्य प्रकृत्या स्वभावत एव प्रपन्नं प्राप्तं निवसन्तीनां स्थितानां मत्यादिवित्तीनां मतिश्रुतावधीनां त्रयं येन तत्सम्बोधने, प्रभो ! स्वामिन् ! शान्ते ! चक्रित्वेऽधिगते प्राप्ते, तथा. नवस्वपि नवसङ्ख्याकेष्वपि नैसर्पादिषु निधिषु एतेषु प्राप्तेषु सत्सु तथा चतुर्दशसु रत्नेष्वप्यलं सम्प्राप्तेषु सत्सु अखिलां सर्वप्रकारां वृद्धिमभ्युदयं गृहे विलोक्यापि एतत्सद्यः स्वीकृतं चारित्रं विरतिम् न्यूनत्वापगमाय, व्रतप्राप्तिमात्रमवशिष्टमभूत्तदपि मा भूदित्येतदर्थमममः स्वीकृतवानसि, अधुना सर्वथा पूर्णता ते जातेति भावः // 331 // हिंसेति हिंसाऽपासनमात्रमारचयितुं मिथ्यावचः सर्वथा, त्यक्तुं पालयितुं परस्वविषयव्यावृत्तलौल्यं मनः / निःशेषं च परिग्रहं निरसितुं दीक्षेश ! कक्षीकृता, चेष्टन्ते न निरर्थकं कथमपि प्रायो हि युष्मादृशाः // 332 // Page #122 -------------------------------------------------------------------------- ________________ 101 0 श्रीविजयदर्शनरीश्वरकृत-प्रबोधिनीयुतम् / ____सम्प्रति शान्तेर्दीक्षाग्रहणं स्तौति ईश स्वामिन् ! त्वया हिंसायाः अपासनमात्रम् सर्वप्रकारेण निवारणमारचयितुं कर्तुम्, तथा मिथ्यावचोऽसत्यं सर्वथा त्यक्तुम् परस्यान्यस्य स्वे वित्ते विषये व्यावृत्तमसम्पृक्तं लौल्यं चापल्यं यस्य तादृशमदत्ताऽऽदानेच्छारहितं मनः पालयितुं तादृशवृत्तिस्थमेव रक्षितुम् तथा निःशेषं सर्वप्रकारं परिग्रहं निरसितुं त्यक्तुञ्च दीक्षा तादृशचतुर्महाव्रतग्रहणरूपा कक्षीकृता स्वीकृता, न तु स्वर्गलब्ध्याद्यर्थम् निःस्पृहत्वादिति भावः / ननूक्तफलाथै दीक्षा कथं गृहीतेत्यत आह- हि यतः प्रायः / युष्मादृशाः वीतरागाः कथमपि निरर्थक निष्प्रयोजनं न चेष्टन्ते कुर्वन्ति, अत उपरोक्तं फलमेव कल्प्यते इति भावः // 332 // प्रव्रज्येति-- प्रव्रज्या भवताऽऽदृता जिनपते जानीमहे सर्वतः. शौर्य स्वस्य जगत्त्रयेऽपि विदितं कर्तुं च लोकोत्तरम् / कन्दर्पः प्रविहाय दर्पमखिलं संसेवनीयं सदा, तं च स्वं जनकं मनः क्वचन यद् युष्मद्भिया लीयते // 333 // जिनपते ! शान्तिजिन ! भवता जगत्त्रयेऽपि सर्वतः सर्वत्र स्वस्य स्वसम्बन्धिलोकोत्तरमौलौकिकं शौर्य विदितं प्रसिद्धं कर्तुम् प्रवज्या आढता गृहीता जानीमहे, तदेतदनुमिनोमि तत्र हेतुमाहयद्यतः भवतोऽतिशूरत्वाद्धेतोः. युष्मद्भिया कन्दर्पः कामदेवः अखिलं दर्प सकलविजयगर्वम् सदा संसेवनीयम् पितृसेवनस्य पुत्रधर्मत्वादिति भावः, तं प्रसिद्धं स्वं जनकं मनश्च कामस्य मनोभवत्वादिति भावः / प्रविहाय त्यक्त्वा क्वचनाज्ञातस्थाने लीयते निलीयते तिरोहितवान्, कथमन्यथा न दृश्यते इति भावः / कामो जितो भवतेति यावत् // 333 // .. साम्राज्यमिति-- साम्राज्यं प्रविहाय जीर्णतणवद् युष्मादृशस्तादृशं, चारित्रं प्रतिपद्यते यदनघः संसारपारं गमी / क्षेत्रमं प्रतिषेधुमक्षमतमो युक्तरभावादसौ, तल्लोकायतिकः करोतु किमघ लोकं परं वा विदन ? // 334 // अनघो निष्कलङ्कः संसारपारंगामी भवपरम्परां तितीर्घः युष्मादृशः भवादृशः तादृशमतिविशालं साम्राज्यं जीर्णतृणवत् प्रविहाय यश्चारित्रं प्रतिपद्यते स्वीकरोति तत्ततो हेतोः असौ लौकायतिकः चार्वाकः युक्तेरभावात् स्वपक्षसाधकतर्काभावात् क्षेत्रज्ञमात्मानम्, "क्षेत्रज्ञ आत्मा पुरुषः” इत्यमरः / प्रतिषेद्धु भूतातिरिक्त आत्मा नास्तीत्येवं निषेद्भुमक्षमतमोऽत्यन्तमसमर्थः वा तथा पर लोकं स्वर्गादिरूपं विदन् स्वीकुर्वन् किमचं किंनाम पापं करोतु ? न किमपि पापं कर्तुं प्रवर्ततामित्यर्थः / भवदाचरणेनात्मनः परलोकस्य च सिद्धतया युक्त्यन्तराभावाच्च चार्वाकोऽपि तत्स्वीकुर्वन् पापान्नि Page #123 -------------------------------------------------------------------------- ________________ 102 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / वर्तत एवेत्यर्थः उक्तस्वीकारेणास्तिकतया पापाद्भीतत्वादिति भावः // नास्तिकोऽपि भवता वशीकृत इति भावः // 334 // दृष्टुति दृष्ट्या माध्यमिको भवन्तमपि किं नो जाज्वलीति Qधा, त्वत्सेवामतिबद्धशुद्धमनसोऽप्यस्मान् समालोक्य वा ? / सिद्धान्तमतिपत्तिसक्तहृदयो नैव प्रमाणप्रमा मुख्यां स्वीकुरुते प्रवृत्तिमपि यो दुष्कर्म भिलोलितः // 335 // माध्यमिकः शून्यवादी बौद्ध विशेषोऽपि भवन्तं दृष्ट्वाऽपि तव वीतरागस्य सेवायां प्रतिबद्धं समासक्तम् अत एव शुद्धम् विकाररहितं सम्यक्त्वयुक्तं मनो येषां तादृशान् अस्मान् देवादींश्च . समालोक्य वा क्रुधा सर्वशून्यवादस्य प्रत्यक्षेण खण्डनजन्यक्रोधेन किं नो जाज्वलीति पुनः पुनचलति अपि तु ज्वलत्येव, स्वसिद्धान्तभङ्गे क्रोधस्य साहजिकत्वात्, एतेन तेषां रागद्वेषवत्त्वं सूचितम् / ननु दुराग्रहं मुक्त्वा सम्यक्त्वमेव तेनापि किं न गृह्यते इति चेन्न स्वसिद्धान्ताभिमानात् अभिमानसत्त्वे च न सारग्रहणसम्भव इत्याह- यः माध्यमिकः दुष्कर्मभिरशुभानुबन्धिकर्मभिः लालितः वशीकृतः अत एव सिद्धान्तस्य स्वसिद्धान्तस्य प्रतिपत्तौ स्वीकारे सक्तमेकतानं हृदयं यस्य स तादृशः सिद्धान्ततारतम्यविवेकशून्यः अत एव प्रमाणप्रमामुख्याम् प्रमाणज्ञानाधीनामपि प्रवृत्तिं वाती "वार्ताप्रवृत्तिर्वृत्तान्तः" इत्यमरः / नैव स्वीकुरुते शून्यवादिनां मते 'प्रमाणास्वीकारादिति भावः यो हि प्रमाणं न स्वीकरोति तस्य सारग्रहणे प्रवृत्तिर्न सम्भवति, सारस्य प्रमाणाधीनत्वात् एवञ्चाप्रमाणिकास्ते इति भावः // 335 // शाने इति झाने मौनमिति न्यगादि विदुषा केनापि शक्तौ क्षमाऽपीत्येतद्वितयं त्वयि प्रथमतः साक्षाच साक्षात्कृतम् / यद्वा कानि भवन्ति नैव बहुधा रत्नानि रत्नाकरे , तेषां स्यादुपयोग एव महतां नानासमृद्धिस्पृशाम् // 336 // केनाऽपि विदुषा सुधिया ज्ञाने सति मौनम् वाग्मिता, न तु वावदूकता, इति, शक्ती सामर्थ्य सति क्षमा अपराधसहिष्णुताऽपीत्येतद्वयं न्यगादि, ज्ञाने सति मौनं शक्तौ च क्षमाभूषणमित्यर्थः / तथा च कालिदासः-ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः / गुणागुणानुबन्धित्वात्तस्य सप्रसवा इवे" ति / तद्वयमपि प्रथमतः दीक्षाग्रहणात्पूर्वत एव साक्षात्प्रत्यक्षतश्च साक्षात्कृतं दृष्टम् / नैतत्त्वयि कृत्रिममेतावदेव वा इत्याह- यद्वा रत्नाकरे सागरे कानि Page #124 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 103 रत्नानि बहुधा अनेकप्रकाराणि नैव भवन्ति ! अपि तु भवन्त्येव, किन्तु तेषां रत्नानाम् नानासमृद्धिस्पृशाम् अनेकलब्धिमाजां महताम् त्वादृशानाम् उपयोगो नियोग एवावसरे स्यात् न च तस्कृत्रिममेतावदेव वा; क्षमादिगुणानामाकरो भवानिति यावत् // 336 // अस्माकमिति अस्माकं नयनानि नाथ ! सफलीभूतानि भूयांस्यपि, माप्तानल्पसमाधियोगिसुलभत्वद्रूपसंप्रेक्षणैः। ज्ञानं केवलमाप्य दुर्लभतमं धर्मोपदेशामृतैः , सत्यं पावयितासि तात ! सकलश्रोत्राणि नस्त्वं कदा ? // 337 // नाथ ! स्वामिन् प्राप्ताऽनल्पसमाधयो यैस्तादृशैः योगिभिः सुलभैः प्राप्यैः तव रूपस्य स्वरूपस्य सम्प्रेक्षणैः कृत्वा अस्माकमिन्द्राणां भूयांसि सहस्राण्यपि नयनानि सफलीभूतानि, तवदर्शनैः नयनबाहुल्यं सफलं मन्ये इत्यर्थः तात ! त्वं कदा दुर्लभतमम् केवलं ज्ञानमाप्य सत्यं निश्चयेन धर्मोपदेशामृतैः नोऽस्माकं सकलानि श्रोत्राणि कर्णानि-कदा पावयितासि पवित्रीकर्ता भविध्यसि ? पावयिता पवित्रीकर्तासि ? तदाशास्महे वयमित्यर्थः // 337 // इत्थमिति इत्थं सर्वे सुरपरिवृढाः शान्तिनाथं जिनेन्द्र नुत्वा नत्वा ममदकलितास्तेऽथ नन्दीश्वरेऽपि / गत्वा कृत्वा बहुतरमहाष्टाहिकामृद्धिपूर्व, भातं स्थानं निजनिजमयुर्नित्यकल्याणभावाः // 338 // सर्वे सुरपरिवृढाः सुरेन्द्राः इत्थमुक्तप्रकारेण जिनेन्द्र शान्तिनाथं नुत्या स्तुत्वा नत्वा प्रणम्य च प्रमदकलिताः प्रसन्नाः, अथानन्तरम् नित्यकल्याणभावाः शुभाशयास्ते सुरेन्द्राः नन्दीश्वरेऽपि गत्वा बहुतराम् महाष्टाहिकाम् अष्टाहिकामहोत्सवं कृत्वा, भातं प्रकाशितं निजनिजस्थानमयुरगमन् // 338 // आसीदिति आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसरिसुगुरुर्विज्ञानभाजां गुरुः / तच्छिष्येण कृते चतुर्दश इतः श्रीशान्तिवृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविना सर्गोऽयमीक्ष्यः सताम् // 339 // - नवरम्, निगदसिद्धमेवैतत् // 339 // Page #125 -------------------------------------------------------------------------- ________________ KAAAAAJ 104 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / इतिश्रीमन्मुनिभद्रसूरिकृत शान्तिनाथचरिते शासनसम्राटू-सूरिचक्रचक्रवर्ति-परमसद्गुरुश्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कारावाप्तन्यायवाचत्यतिशास्त्रविशारदबिरुदाचार्यश्रीविजय-दर्शनसूरीश्वरसन्डब्धप्रबोधिनीव्याख्यायां चतुर्दर्शः सर्गः // अहम् अथ पञ्चदशः सर्गः सर्गादौ सकलकल्याणमूलत्वाद्वर्ण्यत्वाच्च चरितनायकं श्रीशान्तिमेव स्तौति-सदिति सदबुद्धिपमुखैविभासितो, विज्ञानः स चतुर्भिराश्रितैः / सौधर्मेडिव लोकपालकैः, श्रीशान्तिप्रभुरस्तु वः श्रिये // 1 // सद्बुद्धिः प्रसुखं येषु तैः सम्यगूज्ञानप्रभृतिभिः सम्यङ्मतिज्ञानप्रभृतिभिर्वा जिनानां जन्मतः ज्ञानत्रयवत्त्वम्, दीक्षानन्तरञ्च मनःपर्यायज्ञानोत्पत्तिरिति चतुष्टयवत्त्वमित्यतः, चतुर्भिः मतिश्रुत्यवधिमनःपर्यायात्मकैः आश्रितैः स्वस्मिन् स्थितैः विज्ञानैः ज्ञानैः लोकपालकैः चतुर्भिः लोकपालाख्यैः सुरैः सौधर्मेट् सौधर्मेन्द्र इव विभासितः शोभमानः स गृहीत व्रतः श्रीशान्तिप्रभुः वः श्रोतृणां श्रिये अभ्युदयायास्तु भवतु, उपमाऽलङ्कारः // 1 // स्वामीति स्वाम्यैर्यापथिकी ततः श्रयन्नवाजीद दिवसे द्वितीयके / श्रीमद् मन्दिरनाम पत्तनं, पालेयाचलतुङ्गमन्दिरम् // 2 // ततः व्रतग्रहणानन्तरम् द्वितीयके द्वितीये दिवसे. ऐर्यापथिकीमीर्यापथविशुद्धवृत्ति तां श्रयन् स्वामी श्रीशान्तिप्रभुः श्रीमत् लक्ष्मीसंपन्नं प्रालेयाचलः हिमालयः स इव तुङ्गमुच्चमन्दिरं भवनं यस्मिन् तादृशं मन्दिरनाम पत्तनं नगरमबाजीत् // 2 // प्रभुविषये तत्रत्यलोकोत्कण्ठामाह-अस्माकमिति अस्माकं भवनानि पारणं, कृत्वाऽयं यदि पावयेदिति, स्वस्वागारबहिः स्थिता सदा, पौरा मार्गममार्गयन् प्रभोः // 3 // यदि अयं शान्तिप्रभुः पारणं कृत्वा अस्माकं भवनानि पावयेत्पवित्रीकुर्यादिति बुद्धया पौराः नागराः सदा स्वस्य अगारस्य गृहस्य बहिःप्रदेशे स्थिताः सन्तः प्रभोः शान्तिप्रभोः मार्गम्, आगमनमार्गममार्गयन् अन्वेषयन्ति स्म, एतेन लोकानां प्रभुविषये आदरातिशय- उत्कण्ठा च सूचिता // 3 // Page #126 -------------------------------------------------------------------------- ________________ 105 आ० श्रीविजयदर्शनसुरीश्वरकृत-प्रबोधिनीयुतम् सर्वानिति सर्वोस्तानतिपत्य स प्रभुः, सौधं पाप सुमित्रभूपतेः। आकृष्टस्ततपुण्यसंपदा, कल्पद्रुः परमस्य जङ्गमः // 4 // स प्रभुः शान्तिः तान् स्वस्वागारबहिःस्थितान् सर्वान् पौरान् अतिपत्य अतिक्रम्य अस्य सुमित्रभूपतेः ततया विस्तृतया पुण्यसम्पदा आकृष्टः जङ्गमकल्पद्रुः / सौधं प्रासादं प्राप जगाम // 4 // आयन्तमिति आयन्तं समवेक्ष्य तं नृपोऽभ्युत्थायाऽभ्युपगत्य संभ्रमात् / त्यक्तच्छत्रपवित्रचामरः, पाणंसीत् परमेश्वरं मुदा // 5 // तं परमेश्वरं शान्तिमायन्तमागच्छन्तं समवेक्ष्य सम्भ्रमात् , हर्षत्वरावशात् त्यक्तं छत्रं पवित्रे धवले चामरे च येन स तादृशः अभ्युत्थाय अभ्युत्थानं कृत्वा अभ्युपगत्य समीपं सम्मुखमेत्य च मुदा सहर्षे प्राणंसीत् ननाम // 5 // सुमित्रस्य स्वभाग्यस्तुतिमाह प्राप्यमिति प्राप्यं वित्तमनेकपुण्यतश्चित्तं श्रेयसि तत्र कस्यचित् / पात्रं पात्रमहो ! गुणश्रियां, सम्पन्नं त्रितयं ममाधुना // 6 // वित्तं धनमनेकपुण्यतः पुण्यपुञ्जप्रभावात्प्राप्यम् , लभ्यम्, अपुण्यवन्तो दरिद्रा एव भवन्तीति भावः। तत्रापि धनलाभे सति कस्यचिदेव श्रेयसि कल्याणसाधनदानकर्मादौ चित्तं मनः, प्रवतते इति शेषः गुणश्रियां क्षमादिगुणानां ज्ञानादिलक्ष्मीनां पात्रमास्पदं पात्रं सच्चारित्रपात्रं अनेकपुण्यतः प्राप्यमित्यनुकर्षणीयम् अहो ! इति हर्षाश्चर्ये, अधुना शान्त्यागमनतः मम सुमित्रस्य त्रयं निरवद्याहारद्रव्यतदानपरिणतिशान्तिप्रभुरूपरत्नपात्रात्मकं पात्रं सम्पन्नम् // 6 // पूर्वश्लोकशेषमेवाह तदिति तद धन्योऽहमिति स्वचेतसा, संचिन्त्योत्पुलकः प्रमोदतः / तीर्थेशं प्रतिलाभ्य पायसै-भूपः कारयति स्म पारणम् // 7 // तस्त्रितयलाभतः अहं सुमित्रः धन्यः प्रशस्योऽस्मीतीत्थं स्वचेतसा सञ्चिन्त्य प्रमोदतः हर्षतः उत्पुलकः सरोमाञ्चः भूपः सुमित्रभूपः तीर्थेशं शान्तिप्रभुं पायसैः परमान्नैः "पायसं परमान्नं च क्षैरेयी" इति हैमः / प्रतिलाभ्य पारणं कारयति स्म // 7 // . प्रोच्चैरिति-- प्रोच्चैः शारदकौमुदीसितक्षरेयीभृतपाणिसंपुटः / ___ इत्यावेदयति स्म वा जिनः, शुक्लध्यानमिदं करे मम // 8 // शा. 14 . Page #127 -------------------------------------------------------------------------- ________________ 106 श्रीशन्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / ___वा अथवा शारदी शरद्रुतूद्भवा या कौमुदी चन्द्रिका तद्वत्सितया धवलया क्षैरेप्या पायसेन भृतं पूर्ण कारणे कार्योपचार इदं पायसं शुक्लध्यानमेवेतीत्थं तीर्थकराणां पाणिपात्रत्वात्, पाणिसम्पुटं यस्य स तादृशः / जिनः शान्तिप्रभुः मम शान्तेः करे इदं पायसं. शुक्लध्यानमेव, पायसं शुक्लध्यानबुद्धयैव भावयामीत्यर्थः / इतीत्थं प्रोच्चैरावेदयति स्म // 8 // तारमिति तारं दुन्दुभयोऽनदन्नथ, प्राट्कालबलाहकस्वनाः / . पुण्यौघं भुवनेषु विश्रुतं, कुर्वाणा इव मित्रभूपतेः // 9 // अथ शान्तिकृतावेदनानन्तरम्, प्रावृट्काले वर्षों बलाहकस्य मेघस्य स्वन इव स्वनो येषां ते तादृशाः मेघगम्भीरस्वराः दुन्दुभयः मित्रभूपतेः पुण्यौघं पुण्यराशिं भुवनेषु लोकेषु विश्रुतं. ख्यातं कुर्वाणा इव तारमुच्चस्वरेणानदन् नदन्ति स्म / अत्र दुन्दुभिनादस्य भुवनख्यापकत्वेन संभावनादुत्प्रेक्षा // 9 // गीर्वाणा इति गीर्वाणाः परितुष्टमानसा, रत्नानां किल वृष्टिमादधुः। सौधे तस्य महार्यतामिवाऽतुल्यां प्रापयितुं तदा ध्रुवम् // 10 // तदा शान्तिप्रभुपारणकाले परितुष्टमानसा गीर्वाणाः तस्य सुमित्रभूपस्य सौधे प्रासादे अतुल्यां सातिशयां महार्यतां महामूल्यत्वं महापूज्यत्वं वा “मूल्ये पूजाविधावर्घ "इत्यमरः" / प्रापयितुं सम्पादयितुं ध्रुवमित्युत्प्रेक्षायाम्, प्रापयितुमिवेत्यर्थः / रत्नानां वृष्टिम् आदधुश्चक्रुः, किलेत्यैतिये // 10 // सौधमिति सौधं तद् महनीयमादराद् , देवानामपि यत्र तीर्थकृत् / एतीति त्रिदशास्तदङ्गणे, कुर्वन्ति स्म सुमोघवर्षणम् // 11 // यत्र यस्मिन् सौधे तीर्थकृत् तीर्थङ्करप्रभुः एति आगच्छति तत्सौधम् देवानामपि, किम्पु. नरन्येषाम् आदरादादरपूर्वकम् महनीयं पूजनीयमिति हेतोः, त्रिदशा देवाः तस्य सौधस्याङ्गणे चत्वरे “अङ्गणं चत्वराऽजिरे" इत्यमरः / सुमानां पुष्पाणामोघस्य राशेः वर्षणं कुर्वन्ति स्म // 11 // संताप इति संतापो भवपातसंभवो, मा भूदस्य मनस्विनः परम् / इत्युर्वीन्द्रनिकेतनं सुराः, सिञ्चन्ति स्म सुगन्धवारिभिः // 12 // Page #128 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 107 अस्य मनस्विनः उदारमनसः सुमित्रभूपस्य भवे पातादर्थाज्जन्मनः संभवो यस्य तादृशः संतापः दुःखं मा भूदिति हेतोः सुराः उर्वीन्द्रस्य भूपस्य निकेतनं गृहं सुगन्धिवारिभिः सुगन्धिजलैः परमतिशयेन सिञ्चन्ति स्म // 12 // अस्माकमिति अस्माकं भवदात्मवासनाः, संक्रामन्तु महीन्द्र ! कहिंचित् / अस्वप्नाः प्रभुपारणक्षणे, चेलोत्क्षेपमितीव चक्रिरे // 13 // महीन्द्र ! सुमित्रभूप ! कर्हिचित्कदापि भवतस्तवात्मनो वासनाः भावनाः अस्माकमस्मासु संक्रामन्तु वयमपि त्वादृशभावनावन्तो भवाम इति सूचयन्निव अस्वप्नाः देवाः प्रभोः शान्तिजिनस्य पारणक्षणे चेलोत्क्षेपं वस्त्रोत्क्षेप चक्रिरे // 13 // इतीति-- इत्यानन्दपरीतनागरात्, तस्माद् मन्दिरपत्तनादयम् / संतोषेण विधाय पारणामन्यत्र व्यहरज्जिनेश्वरः॥१४॥ इत्युक्तप्रकारेण आनन्देन परीताः आप्लुताः नागराः यस्मिन् तस्मात् तस्मान्मन्दिराख्यास्पत्तनात् अयं जिनेश्वरः शान्तिजिनः सन्तोषे संतोषपूर्वकं पारणां विधायान्यत्र व्यहरद्विहारं कृतवान् // 14 // आक्रान्ता इति आक्रान्ता जिनपादपङ्कजैर्नोल्लध्याऽस्तु धरा नृणामियम् / ...इत्याधायि नृपेण पारणाभूमौ तत्र च रत्नपीठकम् // 15 // जिनस्य शान्तिजिनस्य पादपङ्कजैराक्रान्ता पारणक्षणे अधिष्ठिता इयं धरा मही नृणाम् माऽस्तु उल्लङ्ध्या इमां भगवत्पारणामहीं केऽपि जना नोल्लङ्घयन्तु इति बुद्धया नृपेण मित्रभूपेन तत्र पारणाभूमौ रत्नपीठकं रत्नमयपीठं आधायि विरचितं // 15 // धर्म इति-- धर्मः कुत्रचन प्रवर्तते, कस्मिन् नाप्युपवर्तते न्विति ? विज्ञातुं व्यहरद् विभुर्भुवं, विज्ञानां न मुधा प्रवृत्तयः // 16 // ____ धर्मः अहिंसासत्यादिरूपः कुत्रचन स्थाने प्रवर्तते कस्मिन् न्विति वितर्के, नापि उपवर्त्तते प्रवर्तते इति विज्ञातुं विभुः-शान्तिजिनः भुवं महीं व्यहरत् विहरति स्म, न तु यदृच्छया, तदेवाहविज्ञानां सज्ज्ञानवतां मुधा निष्प्रयोजनं प्रवृत्तयः न भवन्तीति शेषः // 16 // Page #129 -------------------------------------------------------------------------- ________________ 108 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / अथ तस्य विहारकालिकचर्यामाह निद्रामिति निद्रां नैव बभाज कर्हिचिज्जानन् मौनमसेवत प्रभुः। निःसङ्गो निषसाद न कचिद् , निन्ये वत्सरमेवमेककम् // 17 // प्रभुः शान्तिजिनः कर्हि चित्कदापि निद्रां नैव बभाज न शयितवान् , तथा, जानन्, अपि मौनमसेवत, तत्र तत्र तत्तद्विशेष्यं जानन्नपि ध्यानतत्परत्वान्न ब्रूते स्मेत्यर्थः / कचित् निःसङ्गः विषयव्यासङ्गमुक्त इत्यर्थः / न निषसादोपविवेश, एवमुक्तप्रकारेण दुष्करं तपः कुर्वन् एकेकमेकं वत्सरं वर्षम् निन्ये क्षपयति स्म // 17 // अथ शान्तेः हस्तिनापुरगमनमाह राज्यमिति राज्यं चक्रिपदं ततो व्रतं, तुर्य ज्ञानमिदं समासदम् / यस्यां जन्मभुवीत्यवेत्य स, पापत् तामथ हस्तिनापुरम् // 18 // अथानन्तरम् यस्यां जन्मभुवि जन्मभूमौ राज्यं चक्रिपदं चक्रवर्त्तित्वम् ततस्तदनन्तरम् व्रतमिदं तुर्यं चतुर्थ ज्ञानं मनःपर्यायज्ञानञ्च समासदं प्राप्तम् इतीत्थमवेत्य विचार्य स शान्तिप्रभुः तां स्वजन्मभूमि हस्तिनापुरम् तदाख्यं नगरं प्रापदगमत् // 18 // अथ तत्र शान्तिजिनस्य केवलज्ञानप्राप्तिमाह-युग्मेन साहस्रति साहस्राम्रवणाभिधे वने, तस्मिन् नन्दितरोस्तलेऽमलम्। शुक्लध्यानमधिश्रितस्तपः, षष्ठं चापि विघातिकर्मकः // 19 // पौषे मासि सिते तिथौ नवम्याख्याते भरणीगते विधौ . ज्ञानं पञ्चममाप केवलं, लोकालोकविभासकं विभुः // 20 // . तस्मिन् हस्तिनापुरे साहस्राम्रवणाभिधे वने उद्याने नन्दितरोर्नन्दिीवृक्षस्य तले अमल विशुद्धं शुक्लध्यानम् षष्ठं उपवासद्वयात्मकं तपश्चापि अधिश्रित * आस्थितः वि-विगतं वि नष्टं घातिकर्म ज्ञानावरणादिचतुष्टयं यस्य स तादृशः गतं विनष्टं घातिकर्म विघातिकर्म यस्य स तादृशः कृतघातिकर्मक्षयः विभुः शान्तिजिनः पौषे मासि स्थिते शुक्लपक्षे नवमीत्याख्याते नवम्यासंज्ञके तिथौ विधौ चन्द्रे भरण्यां तदाख्यनक्षत्रे गते स्थिते सति लोकञ्चालोकं च तयोविभासकं प्रकाशकम् लोकालोकविषयकम् पञ्चमं केवलं तदाख्यं ज्ञानमाप // 19-20 // अथ तत्काले लोककल्याणमाह आलोकेनेति आलोकेन विसर्पिणाऽभितः, सर्वा एव दिशश्चकासिरे।। वाता वान्ति सुखाः स्म तत्क्षणं, पापुः शर्म च नारका अपि // 21 // Page #130 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ तत्क्षणं तस्मिन् प्रभोः केवलज्ञानप्राप्तिकाले अभितः सर्वतो विसर्पिणा प्रसरता आलोकेन प्रकाशेन सर्वा एव दिशः चकासिरे प्रकाशिता बभूवुः, तथा वाताः, वायवः सुखाः सुखस्पर्शाः वान्ति स्म, अवहन् तथा, नारकाः अपि, किम्पुनरन्ये शर्म सुखं प्रापुश्च // 21 // अथेन्द्रासनकम्पमाह पीठानीति पीठानि प्रचकम्पिरे. तदा शक्राणां सुखलालितात्मनाम् / शङ्के पञ्चमवित्प्रभावना-प्रस्थानेशवियोगशङ्कया // 22 // तदा शान्तेः केवलप्राप्तिकाले सुखैः लालितात्मनाम् सुखैकमग्नानां शक्राणाम् पीठान्यासनानि प्रचकम्पिरे, तदेवोत्प्रेक्षते, शङ्के मन्ये, यत् पञ्चमविदः केवलिनः प्रभावनार्थम् , केवलज्ञानमहोत्स्वार्थ प्रस्थानेन गमनेन कृत्वा य ईशस्य तदासनस्य पत्युः शक्रस्य वियोगः विरहः तच्छङ्कया, प्रचकम्पिरे अन्योऽपि हि भाविदुःखशङ्कया कम्पते इति भावः // 22 // अथ तत्र देवानामागमनमाह-सेन्द्रा इति सेन्द्रास्तत्र सुराः समागमन् , हर्षोत्कर्षभृतोऽथ वाहनः / जात्याष्टापदतुल्यलोचन-भ्राज्यष्टापदसिंहगोमुखैः // 23 // शान्तिनाथकैवल्यज्ञानोपत्तिस्थाने अथानन्तरम् हर्षोत्कर्षभृतः सातिशयहृष्टाः सेन्द्राःसुराः जात्येनोत्तमेनाष्टापदेन कनकेन तुल्यैः लोचनैर्तीजन्ते इत्यवंशीलैः अष्टापदसिंहगोमुखैर्वाहनैः अष्टापदाः तदाख्यपशवः सिंहाः गावो बलिर्वदाश्च मुखाः प्रधाना येषु तादृशैः वाहनैः कृत्वा समागमन् // 23 // अथ देवकर्तृकभूमिसम्मार्जनमाह देवा इति देवास्तत्र मरुत्कुमारका, हर्षाद् योजनमात्रभूतले / धन्यमन्यहृदः समन्ततः, पुण्यानामुदये रजोऽहरन् // 24 // तत्र केवलज्ञानोत्पत्तिस्थाने मरुत्कुमारकाः पवनकुमाराख्या देवाः धन्यं मन्यन्ते हृदयानीति ते तादृशाः धन्या वयं यदयमवसरः प्राप्त इत्येवं मन्वानाः सन्तः हर्षाद् हर्षपूर्वकम् पुण्यानामुदये उदयनिमित्तम् योजनमात्रे भूतले रजः धूलिमहरन् सम्माजयन्ति स्म // 24 // __अथ तत्र भूमौ सुगन्धिजलसिञ्चनमा सिञ्चन्तीति___ सिञ्चन्ति स्म सुगन्धिवारिभिस्तां भूमि जलभृत्कुमारकाः / पुंसां तत्र निषेदुषां ध्रुवं, संतापाऽपनिनीषयाऽभितः // 25 // जलभृत्कुमारकाः मेघकुमाराः तां भूमि सुगन्धिवारिभिः सिञ्चन्ति स्म, तत्रोपेक्षते, तत्र योजनमितं तत्र भूमौ अभितः सर्वतः निषेदुषाम् , उपविष्टानां पुंसां जनानाम् संतापस्य धर्मस्यापनिनीषयाऽपनेतुमिच्छया ध्रुवं शङ्के // 25 // Page #131 -------------------------------------------------------------------------- ________________ 110 श्रीशान्तिनाथमहाकाव्यम्-पश्चदशः सर्गः / अथ तत्र रत्नादिभिरेकयोजनभूमितलबन्धमाह पतामिति एतां व्यन्तरनिर्जरास्ततोऽबन्धन रत्नसुवर्णराजिभिः / / आत्मानं सहसा व्यमोचयंस्ते बुद्ध्यैव कुकर्मबन्धतः // 26 // ___ ततः सिञ्चनानन्तरम् व्यन्तरनिर्जराः-व्यन्तराख्यदेवाः एतां योजनमितां भूमिम् रत्नानां सुवर्णानाञ्च राजिभिः श्रेणिभिरबन्धन् रत्नबद्धां कुर्वन्ति स्म ते तथा कुर्वन्तः बुद्धया चातुर्येण सहसा विनाप्रयासमेव कुकर्मबन्धतः आत्मानं व्यमोचयन् तीर्थकृत्सेवा हि कर्मध्वंसायजायते इति भावः // 26 // अथ तत्र पुष्पवृष्टिमाह पुष्पाणीति-- पुष्पाण्यत्र ततः प्रविक्षिपुर्यावद्वर्णमयानि ते सुराः / विश्वाय॑ नमतां जिनेश्वर, सिद्धानीव फलानि भाषितुम् // 27 // ततः भूमिबन्धानन्तरम् ते सुराः अत्र समवसरणभूमौ यावद्वर्णमयानि शुक्लनीलादिपञ्चवर्णानि पुष्पाणि अधोमुखावृन्तानि विश्वायं जगत्पूज्यं जिनेश्वरं नमतां फलानि सिद्धानि निष्पन्नान्येवेति भाषितुं सूचयितुमिव प्रचिक्षिपुः विकीरन्ति स्म // 27 // तत्र तोरणादिविधानमाह प्रेङ्खदिति-- प्रेसद्वन्दनमालिका व्यधुर्देवास्तोरणमालिकास्तके / प्रत्याशं विलसत्कषायकश्रीणां दुर्धरपाशरज्जवः // 28 // तके ते देवाः प्रेक्षन्त्यः पवनवशाच्चलन्त्यः वन्दनमालिकाः- "तोरणोचे तु मङ्गल्यं दामवन्दनमालिका" - इति हैमः" / तोरणमालिकाश्च प्रत्याशां प्रतिदिशम् विलसन्तीनां कषायकश्रीणाम् क्रोधादिसाम्राज्यानाम् दुर्धराः दुश्छेद्याः पाशरज्जवः इव बन्धनरज्जव इव व्यधुः चक्रुः // 28 // अथ तत्र स्तम्मेषु शालभञ्जिका उच्चेति उच्चस्तम्भकशालभजिका, रेजुस्तासु महाद्भुतश्रियः / विद्याधर्य इवाऽऽगताः पुरा, श्रोतुं तीर्थकरस्य देशनाम् // 29 // "शालभञ्जिः पाञ्चालिका च पुत्रिकाः' इति हैमः / तासु तोरणादिश्रेणीषु महाद्भुतश्रियः अत्याश्चर्यकररूपवत्यः उच्चेषु स्तम्भकेषु स्तम्भेषु शालभञ्जिकाः पुत्रिकाः पुत्तलिकाः पुरा प्रथममेव तीर्थकरस्य देशनां श्रोतुम् आगता विद्यार्य इव रेजुः शोभन्ते स्म // 29 // अत्र तत्र मकरनिर्माणमाह तास्विति तासूच्चैर्मकरावली तथा-ऽभाद् गारुत्मतरत्नमय्यसौ / जानानेति जिनस्य देशनापीयूषाम्बुनिधौ न भीर्मम // 30 // Page #132 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 111 तासु तोरणादिश्रेणीषु उच्चैरुपरि प्रदेशे असौ वर्ण्यमाना गारुत्मतरत्नमयी मरकतमणिनिर्मिता “गारुत्मतं मरकतमश्मगों हरिमणि"रित्यमरः / मकरावली तथा तेन रूपेण अभात् शोभते स्म, यथा जिनस्य शान्तिजिनस्य देशनैव पीयूषाम्बुनिधिः अमृतसमुद्रस्तस्मिन् मम मकरस्य न भीर्भयमितीत्थं जाननेवाभात् // 30 // . तस्या इति-- तस्या ऊर्ध्वविभागमाश्रिता, रेजे छत्रचतुष्टयी भृशम् / संघस्याऽपि चतुर्विधस्य यत्, स्थास्याम्यूर्वमिदं मदादिव // 31 // तस्याः, तोरणश्रेण्या ऊर्ध्वविभागमाश्रिता उपरिस्थिता च्छ्त्राणां चतुष्टयी छत्रचतुष्कम् यद् यतः चतुर्विधस्य साधु-साध्वी-श्रावक-श्राविकारूपस्य सङ्घस्य अपि ऊर्ध्वमुपरि स्थास्यामीतीत्यस्मात्प्रकारान्मदादभिमानादिव भृशं रेजे शुशुभे // 31 // ध्वजं वर्णयति उद्धृता इति-- उद्धृता मृदुना नभस्वता, रेजुस्तोरणमूर्धसु ध्वजाः / पापं वेक्ष्यति नात्र केवलं, संज्ञां दातुमिवोद्यता इति // 32 // तोरणानां मूर्धसु उपरि रोपिताः मृदुना मन्देन नभस्वता पवनेनोद्धताः कम्पिता ध्वजाः अत्रस्थाने केवलमेकमात्रं पापं न वेक्ष्यति प्रवेशमाप्स्यसीति संज्ञां सूचनां दातुमुद्यता तत्परा इव स्थिता रेजुः / उत्पेक्षा // 32 // अष्टाविति अष्टौ माङ्गलिकानिऽतोरणाऽधस्तादुच्चधरासनोच्चये / .. प्रत्येकं विदधुर्दिवौकसः, सिद्धीरासयितुं श्रुता इव // 33 // तोरणानामधस्थादधोभागे दिवौकसो देवाः उच्चैधरा पृथ्वी एवासनं तस्योच्चये स्थण्डिले अष्टौ माङ्गलिकानि अष्टमङ्गलविधानि श्रुताः प्रसिद्धाः सिद्धीः अणिमादिसिद्धीः प्रत्येकमासयतुमुपवेशयितुमिव विदधुर्विन्यस्तवन्तः // 33 // अथ तत्र वनिर्माणमाह-मापीठ इति क्ष्मापीठेऽथ समुन्नते व्यधुः, शालं कल्पनिवासिनोऽमराः / रत्नैरच्छत मैजिनेशितुर्भक्त्या शक्तिवशादिवाशयः // 34 // अथाष्टमङ्गलस्थापनानन्तरम् कल्पनिवासिनोऽमराः देवाः जिनेशितुः शान्तिजिनस्य भक्त्या हेतुना, शक्तिवशात्स्वसामर्थ्यतः समुन्नतेऽत्युच्चे मापीठे महीपठि आशयैः रत्नैः स्वाभिप्रायै'रिवाच्छतमैः स्वच्छैः कृत्वा शालम् अभ्यन्तरप्राकारं व्यधुर्निर्ममुः ॥उपमा // 34 // Page #133 -------------------------------------------------------------------------- ________________ 112 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / तत्र कपिशीर्ष वर्णयति-तस्मिन्निति तस्मिन् सा कपिशीर्षमण्डली, नानारत्नमयी व्यराजत / देवानां स्वसमीक्षणे ययाऽक्लेशं दर्पणमण्डलायितम् // 35 // तस्मिन् शाले सा प्रस्तुता कपिशीर्षाणां मण्डली नानारत्नमयी नैकविधमणिरत्ननिर्मिता सती व्यराजत शुशुभे / सा केत्याह-यया कपिशीर्षमण्डल्या देवानां-स्वसमीक्षणे स्वरूपावलोकनेऽक्लेशमनायासमेव दर्पणमण्डलायितम् दर्पणमण्डलवदाचरितम् // 35 // अथ तत्र द्वितीयप्राकार निर्माणमाह-ज्योतिष्का इति ज्योतिष्का वरणं च तद्वहिश्चक्रुः स्वर्णमयं द्वितीयकम् / तीर्थाधीश्वरपर्युपासनारागैरेव हृदां विनिर्मितम् // 36 // ज्योतिष्का देवाः तस्मात् शालाद् बहिः बहिःप्रदेशे मध्यभागे द्वितीयकमपरम् स्वर्णमयं हृदां स्वमनसाम् तीर्थाधीश्वरस्य श्रीशान्तिजिनस्य पर्युपासनासु सेवासु ये रागाः प्रेमाणः तैरेव विनिर्मितमिव वरणं प्राकारम् "प्राकारो वरणः शालः' इत्यमरः चक्रुश्च // 36 // अथ तत्र कपिशीर्षकं वर्णयति--तत्रेति तत्राऽभात् कपिशीर्षसन्ततिर्भास्वद्रत्नमयी तमो नती / सर्वद्वीपदिनेशमण्डली, हतु यद् मिलिताऽपि नाऽशकत् // 37 // तत्र प्राकारे भास्वदत्नमयी कान्तिमद्रत्ननिर्मिता अत एव तमोऽन्धकारं नती नाशयन्ती कपिशीर्षसन्ततिः कपिशीर्षकसमूहः अभात् राजते स्म, कीदृशं तमो नतीत्याह यत्तमः हतु नाशयितुम् , सर्वेषां द्वीपानां दिनेशानां सूर्याणां मण्डली समूहः मिलिता एकत्रिताऽपि सती नाशकन्नसमर्थाः सूर्यो हि बाह्यं तमो हरति, इयं तु बाह्यमान्तरं चेति व्यतिरेको ध्वन्यते // 37 // अथ बहिर्वतितृतीयप्राकारविधानमाह-आतेन इति __ आतेने भवनाधिपैर्वहि-र्वपो रूप्यमयस्तृतीयकः / शक्ति प्राप्तुमिनात् क्षमाधृतो, शेषः कुण्डलनामिवाऽऽगतः // 38 // . भवनाधिपैः भवनपतिदेवैः बहिः वप्रः तृतीयकः रूप्यमयः आतेने, निर्मितः, यः वप्रः शेषः शेषनागः क्षमाधृतौ पृथ्वीधारणार्थम् , शेषः पृथ्वी स्वमस्तके वहतीति पौराणिकः / इनात्स्वामिनः शान्तिजिनात् शक्ति सामर्थ्य प्राप्तुम् कुण्डलनां कुण्डलाकारत्वमागतः प्राप्त इव स्थितः लक्ष्यते स्मेति शेषः / उत्प्रेक्षा // 38 // Page #134 -------------------------------------------------------------------------- ________________ www vwwwww आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्रापि कपिशीर्ष वर्णयति-विभेजे इति विभेजे कपिशीर्षसंततिस्तस्मिन् हेममयी महाद्युतिः / ताराणामुपवेशनाय या, पीठश्रेणिरिवातिभास्वरा // 39 // तस्मिन् तृतीयप्राकारे हेममयी स्वर्णनिर्मिता अत एव महाद्युतिः अतिभास्वरा कपिशीर्षसंहतिः विशेषेण भेजे शुशुभे या कपिशीर्षसंहतिः ताराणाम् , नक्षत्राणाम् , अत्युच्चत्वादिति भावः / उपवेशनाय अतिभास्वरा, पीठश्रेणिः आसन् पंक्तिरिव स्थिता विभेजे स्थिता लक्ष्यते स्मेति शेषः // 39 // अथ तत्र द्वारवर्णनमाह-द्वाराणीति द्वाराणि प्रतिवप्रमावभुश्चत्वार्यकसमानि मानतः। अत्र द्वादशपर्षदः सुखं, वेश्यन्तीति कृताऽऽकृतेरिव // 40 // प्रतिवनं प्रतिप्राकारं मानतः प्रमाणतः एकसमानि तुल्यानि, तुल्यप्रमाणानीत्यर्थः / चत्वारि चतुःसङ्खयकानि द्वाराणि अत्र चतुर्झरमध्ये द्वादश पर्षदः द्वादशप्रकाराः सुखं वेक्ष्यन्ति सुखं यथा स्यातथा–वेश्यन्तीति बुद्धया कृता आकृतिः स्वरूपस्थितिर्येन तस्मादिव सभ्यप्रवेशमपेक्ष्य कृतान्मानादित्यर्थः आबभुः शोभन्ते स्म ! तादृशानि मानतो द्वाराणि यथा सभ्यप्रवेशं सम्बाधो न स्यादिति यावत् // 40 // . अथ तोरणध्वजौ वर्णयति-ये लक्षेष्विति ये लक्षेष्वथवाऽपि कोटिषु, द्रव्येष्वेव भवन्ति हम्यिणाम / तैरुद्धासितमूर्तयो ध्वजै, रेजुस्तेषु विचित्रतोरणाः // 41 // * ये तोरणाः ध्वजाः हयिणाम् धनिकानाम् लक्षेषु लक्षसङ्ख्यकेषु अथवाऽपि कोटिषु तावत्सु द्रव्येषु व्ययितेषु सत्स्वेव भवन्ति, न त्वन्यथा, तैस्तादृशैः ध्वजैः तेषु प्राकारेषु उद्घासितमूर्तयः उत्फुल्लस्वरूपाः विचित्राः नानाविधास्तोरणाः रेजुः // 42 // अथ तत्र धूपघटीस्थापनमाह-स्फूर्जदिति स्फूर्जडूमसमूहदम्भतो, मेघाडम्बरमम्बराङ्गणे / तन्वाना नवधूपसंभृता गर्गों विवभुस्तदग्रतः // 42 // तेषां चतुर्णा द्वाराणां अग्रतोऽप्रभागे नवैविलक्षणैः धूपैः कृष्णागरुतुरुष्कादिधूपैः संभृताः पूर्णाः गर्गर्यः धूपघटयः स्फूर्जतां प्रसरतां धूमसमूहानां धूपधूमराशीनां दम्भतो व्याजतः अम्बरमाकाशं तद्रूपेऽङ्गणे मेघाडम्बरम् वर्णसाम्याद् मेघानुकारं तन्वानाः कुर्वाणा विबभुः विरेजुः // 42 // Page #135 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः। अथ तत्र वापी निर्माणमाह-वाप्य इति वाप्यः स्वर्णसरोरूहाः प्रतिद्वारं निर्ममिरेऽमरैस्ततः / स्नायं स्नायममी जना जिनं पौरत्र महेयुरित्यथ // 43 // ___ अथानन्तरम् , अमरैः देवैः प्रतिद्वारं सर्वेषु द्वारेषु स्वर्णसरोरुहाः स्वादूदकाञ्चिता स्वर्णकमलवत्यः वाप्यः दीर्घिकाः “वापी तु दीर्घिके"त्यमरः / अमी जनाः अत्र वाप्यां स्नाय स्नायं स्नात्वा स्नात्वा पद्मः कमलैः कृत्वा जिनं शान्तिजिनं महेयुः पूजयेयुरिति बुद्ध्या निर्ममिरे निर्मिताः // 43 // अथो देवच्छन्दनिर्माणमाह-देवेति। देवच्छन्दममन्दभक्तयो, विश्रामाय सुरा जिनेशितुः / ऐशान्यां मणिभिर्वितेनिरे, मध्येऽष्टापदवप्रमुत्तमैः // 44 // अमन्दभक्तयः अनुपमभक्तिमन्तः सुराः जिनेशितुः शान्तिजिनस्य विश्रामाय. द्वितीयप्रहरे विश्रामहेतोः ऐशान्यां दिशि उत्तमैः मणिभिः देवच्छन्दं मध्येऽष्टापदवप्रं जात्यस्वर्णमयद्वितीयपप्रस्यान्तरे वितेनिरे निर्मितवन्तः // 44 // अथ द्वारेषु प्रतीहारविभागमाह प्रागिति माक्रमाकारसहस्रनेत्र-दिग्द्वारे स्वर्णविभासिनौ / द्वौ वैमानिकनाकिनौ प्रती-हारत्वं दधतुर्महौजसौ // 45 // प्राचः प्रथमस्य प्राकारस्य वप्रस्य सहस्रनेत्रस्येन्द्रस्य या दिक्तस्याः पूर्वदिश इत्यर्थः, द्वारे स्वर्णस्य विभा इव-विभासिनौ कान्तिमन्तौ स्वर्णवर्णी महौजसौ महाबलौ द्वौ वैमानिकनाकिनौ वैमानिकदेवौ प्रतीहारत्वं द्वारपालत्वं दधतुः स्वीचक्रतुः द्वौ वैमानिकदेवौ पूर्वद्वारपालाविश्यर्थः // 45 // अथ प्रथमवर्ग दक्षिणादिग्द्वारपालमाह शुक्लेति-- शुक्लध्यानविवर्णिकामिव, प्रादुष्कृत्य निदर्शयत्तमौ / मुक्तौ व्यन्तरनिर्जरावपाग्द्वारे द्वारपतित्वमूहतुः // 46 // शुक्लध्यानस्य विवर्णिकां प्रतिकृतिमिव प्रादुःकृत्य प्रादुर्भाव्य मुक्तौ पृथक्कृतौ–'मुक्तौ स्थापितौ वर्णसाम्यात्तां निदर्शयत्तमौ दर्शयन्तौ' निदर्शयत्तमौ दृष्टान्तीकुर्वाणौ व्यन्तरनिर्जरौ व्यन्तरदेवौ अपाग्दारे प्रथमवप्रस्य दक्षिणाद्वारे द्वारपतित्वं द्वारपालल्वमूहतुः दधतुः // 46 // अथाधवप्रप्रत्यग्द्वारे द्वारपालमाह-- ज्येतिष्काविति - ज्योतिष्कावतिकिंशुकाती, द्वाःस्थत्वं कलयाम्बभूवतुः। प्रत्यग्द्वारि सुरौ प्रवेक्ष्यता, लोकानामिव रागधित्सया // 47 // . शुक्लेति-- . Page #136 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / - ज्योतिष्कौ सुरौ अतिकिंशुकद्युती किंशुकद्युत्यतिशायिनी, अत एव प्रवेक्ष्यतां प्रवेशं प्राप्स्यतां लोकानां रागधित्सया रञ्जितुमिच्छयेव स्थितौ प्रत्यग्द्वारे पश्चिमद्वारे द्वाःस्थत्वं द्वारपालत्वं कलयाम्बभूवतुः दधतुः // 47 // अथोत्तरद्वारपालमाह-द्वार इति द्वारे चोत्तरदिग्व्यवस्थितौ, नीलाङ्गौ भुवनेश्वरौ सुरौ / वेत्रित्वं बिभराम्बभवतुः, को वा युक्तमुपेक्षते कृती? // 48 // नीलाङ्गी श्यामवर्णी भुवनेश्वरौ भुवनपती सुरौ उत्तरस्यां दिशि व्यवस्थितिः स्थितिर्यस्य तस्मिन् उत्तरदिक्स्थे द्वारे वेत्रित्वं वेत्रधारित्वम् द्वारपालत्वमित्यर्थः / द्वारपाला हि वेत्रधारिणो भवन्तीति भावः / बिभराम्बभूवतुः दधतुः / ननु किमिति तौ देवावपि सन्तौ द्वारपालत्वं निकृष्टं दधतुरिति चेन्न, तत्काले तस्यैवोचितत्वादित्याह-को वा कृती अवसरज्ञः युक्तं कालप्राप्तमुपेक्षते त्यजति ? न कोऽपीत्यर्थः / अन्यथौचित्यहानिरिति भावः // 48 // अथ सुवर्णवप्रद्वारपालमाह-रैवप्रस्येति रैवमस्य ततश्चतुर्ध्वपि, द्वारेषु प्रथमक्रमेण च / देव्योऽस्थुर्विजया जयाऽजिता तुर्या श्रीविजयाऽपराजिता // 49 // ततः प्रथमवप्रानन्तरम्-रैवप्रस्य स्वर्णप्राकारस्य द्वितीयस्य चतुलपि द्वारेषु प्रथमक्रमेण विजया प्रथमे द्वारे, जया द्वित्तीयद्वारे, अजिता तृतीयद्वारे-अपराजिता अन्यैरनभिभवनीया तुर्या चतुर्थी श्रीविजया चेत्येता देव्यः अस्थुः द्वारपालत्वेन स्थिता बभूवुः // 49 // . अथ तासामस्त्रद्युतिरप्याह पता इति एताः पाशसणी करद्वयेऽन्यस्मिन्निर्भयमुद्गरौ तथा / बिभ्राणास्तुहिनांशुपद्मरैफुल्लैन्दीवरपीवरत्विषः // 50 // विजया प्रभृतयो देव्यः-करद्वये पाशसृणी पाशं सृणिमङ्कुशं ते द्वे-"-अङ्कुशोऽस्त्री सृणिः स्त्रियामि' त्यमरः / तथा अन्यस्मिन् अपरे करद्वये निर्भयमुद्गरैश्च-अभयाख्यमुद्रां मुद्गरश्च" बिभ्राणाः धारयन्त्यः क्रमशः तुहिनांशुश्चन्द्रः पद्मम् रा सुवर्णम् फुल्लमिन्दीवरच नीलकमलं तद्वत्पीवरा गाढा त्विट् देहच्छविर्यासां इदृश्यः आसन्निति शेषः // 50 // अथ तृतीयरूप्यप्राकारद्वारपालमाह द्वारेष्विति द्वारेषु स्थितवांस्तृतीयकमाकारस्य चतुर्पु तुम्बुरुः / खट्वाङ्गीनरमुण्डमालितः कोटीरोरुजटाविभूषितः // 51 // (युग्मम्) ___ तृतीयकबाह्यवर्तिनः प्राकारस्य चतुर्पु द्वारेषु तुम्बरुः खट्वाङ्गीनराणां मुण्डानां शिरसां माला सञ्जाताऽस्येति तादृशः नरमुण्डमालायुक्तः कपालीसंज्ञः कोटी रेण-मुकुटेन गुरुभिर्महतीभिर्जटाभिश्च विभूषितः जटामुकुटधारीत्याख्यो देवविशेषः स्थितवान् // 51 // Page #137 -------------------------------------------------------------------------- ________________ 116 शान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / अथ तत्र चैत्यतरुनिर्माणमाह प्राकारेति प्राकारप्रथमस्य मध्यतोऽकार्युश्चैत्यतरं वनामराः / विंशत्यूनधनुर्महाव्रतसंख्याख्यातशतोच्छुयं पृथुम् // 52 // प्राकारेषु प्रथमस्य रत्नवप्रस्य मध्यतः मध्ये वनामराः व्यन्तरदेवाः पृथुम् विस्तारवन्तम् विंशतेः न्यूनानां धनुषाम् महाव्रतस्य सङ्ख्यया पञ्चसङ्ख्यया ख्यातं सहितं यच्छतं तावानुच्छ्य औन्नत्यं यस्य स तादृशं अशीत्यधिकचतुःशतधनुःप्रमाणोच्छ्रयं चैत्यतरुम् चैत्यवृक्षमकार्षुः रचयामासुः // 52 // अथ तत्र पीठविधानमाह चैत्येति चैत्यद्रोरध एव पीठकं नानारत्नमयं च चक्रिरे / गीर्वाणाधिपकार्मुकोच्चयं संगृह्येव च नैकवर्णभम् // 53 // चैत्यद्रोः चैत्यवृक्षस्य अधः-मूले एव गीर्वाणाधिपानामिन्द्राणां कार्मुकोच्चयं चापौन्नत्यम् सङ्गृह्य इव च नैकवर्णभं नानावर्णभं चित्रवर्णम् ननारत्नमयञ्च पीठकमासनं च चक्रिरे // 53 // अथ तत्र च्छन्दकनिर्माणमाह तेनुरिति तेनुश्च्छन्दकमा वनामरास्तस्योपर्यमलमणिवजैः / त्रैलोक्याक्षिषडंहिनीरजच्छायं कान्तिनिरस्तभास्करम् // 54 // वनामराः व्यन्तरदेवाः तस्य पीठस्योपरि अमलैः उज्वलैः मणिवजैः मणिसमूहैः कृत्वा कान्त्या निरस्तः पराजितः भास्करो येन तादृशम् त्रैलोक्यस्याणां नेत्राणामेव षडंहीणां भ्रमराणां कृते नीरजच्छायं कमलतुल्यम् लोकलोचनप्रियम् छन्दकमातेनुः रचयामासुः, अत्र आ इत्युपसर्गः व्यवधानेन परश्च प्रयुक्त इति च्युतसंस्कारता उपसर्गाणामव्यवधानेन धातोः प्रागेव प्रयोगात् // 54 // अथ तत्र सिंहासनविधानमाह तस्येति तस्यान्तर्मणिभिर्व्यधुः सुरा रत्नैः प्राङ्मुखसिंह विष्टरम् / श्रीवत्साङ्कितविग्रहेव सा भूमिर्येन बभौ विभाविता // 55 // तस्य च्छन्दकस्यान्तर्मध्ये सुराः मणिभिः रत्नैश्च प्रामुखं पूर्वाभिमुखं सिंहविष्टरं सिंहासनं व्यधुः रचयामासुः येन सिंहासनेन विभाविता प्रभाववती कृता सा तत्रत्या भूमिः श्रीवत्सेन तदाख्यरत्नेन अङ्कितो मुद्रितो विग्रहः कायो यस्याः सा तादृशी लक्ष्मीरिव बभौ शुशुभे // उपमा // 55 // अथ पादपीठनिर्माणमाह तस्येति तस्याधः पदपीठमद्भुतैर्माणिक्यैर्विरराज निर्मितम् / श्रीसिंहासनराजनायकस्याऽग्रे यद् युवराजतां दधौ // 56 // Page #138 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबाधिनीयुतम् 117 - तस्य सिंहासनस्य अग्रे अद्भुतैरलौकिकैः माणिक्यैः निर्मितम् पदपीठं-पादपीठं विरराज, यत्पदपीठम्-श्रीसिंहासनरूपस्य राजनायकस्य, यद्वा श्रीसिंहासनराजस्य सिंहासनश्रेष्ठस्य नायकस्याधिपतिरूपस्याग्रे युवराजतां दधौ युवराजवद्भाति स्म / रूपकालङ्कारः // 56 // अथ तत्र छत्रं वर्णयति त्रैलोक्येति त्रैलोक्यप्रभुतामिव प्रभोदृष्ट्वाऽनन्तरमेव बोधयत् / तत्राऽऽपूर्णसुधांशुमण्डलं छत्राणां त्रितयं व्यभासत // 57 // तत्र सिंहासनोपरि, अनन्तरम् दीक्षाग्रहणात्यागेव दृष्ट्वा चक्रवर्तितया त्रिलोकेश्वरत्वं दृष्ट्वा प्रभोः शान्तिजिनस्य त्रैलोक्यप्रभुताम् बोधयद् ज्ञापयदिव आपूर्ण सम्पूर्णं यत् सुधांशुमण्डलं चन्द्रमण्डलं नद्रूपम् छत्राणां त्रितयं छत्रत्रयं व्यभासत शुशुभे // 57 // अथ तत्र चामरं वर्णयति रेजात इति रेजाते सुतरां प्रकीर्णके, हस्तस्थे वटवासिनोः श्रिते / साधुश्रावकवर्गयोध्रुवं, धर्मो तन्मिपतः पुरास्थितौ // 58 // वटवासिनोः यक्षयोः हस्तस्थे सिते धवले प्रकीर्णके चामरे सुतरामतिशयेन रेजाते / श्रिते इति पाठस्तु चिन्त्यः, अन्वयालाभादिति बोध्यम् / तयोः प्रकीर्णकयोर्मिषतः व्याजात् साधुश्रावकवर्गयोः पुरास्थितावने स्थितौ धौ ध्रुवं धर्माविव / अत्र तन्मिषत इत्यपह्नत्यनुप्राणितोप्रेक्षा // 58 // . अथ धर्मचक्रं वर्णयति स्वर्णेति स्वर्णाब्जस्थितधर्मचक्रकं द्वारे पातकघातकं बभौ / .. . शेषं यत्करणीयमत्र तत् सर्व व्यन्तरनिर्जरा व्यधुः // 59 // द्वारे पातकानां घातकं नाशकम् स्वर्णाब्जे कनककमले स्थितं धर्मचक्रकं धर्मचक्रं बभौ, तथा अत्र यत् शेषमवशिष्टं करणीयमासीत्तस्सर्वमेव व्यन्तरनिर्जराः व्यधुश्चक्रुः // 59 // - अथ शान्तिजिनस्य तत्र प्रस्थानमाह श्रीशान्तिारति श्रीशान्तिर्भगवांश्चतुर्वियः, कोटाकोटिभिरावृतः सुरैः। आप्तोऽथो समवादिमे मृतिस्थाने प्रास्थित स स्थिति विदन् // 60 // अथो-अनन्तरम्--भगवान् श्रीशान्तिः कोटाकोटिभिः तत्सङ्ख्यकैः चतुर्विधैः भवनपत्यादिभिः सुरैरावृतः परिवेष्टितः सन् स्थिति अवसरमर्यादां विदन् स्थितिज्ञः आप्तः यथास्थितवस्तुवक्ता स भगवान् श्रीशान्तिः समवशब्द आदिमः पूर्वो यस्य तादृशे सृतिस्थाने सरणस्थाने, समवसरणस्थाने इति यावत् प्रास्थित प्रस्थानं कृतवान् // 60 // Page #139 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः। अथ स्वर्णकमलनिर्माणमाह-अप्र इति अग्रे शान्तिविभोविकुर्वते, स्माऽथ व्यन्तरनिर्जरा नव / हेमाब्जानि विकस्वराणि नु, द्रष्टुं साम्यमिवाऽङ्गशोभया // 61 // अथ प्रस्थानानन्तरम् व्यन्तरनिर्जराः शान्तिविभोरग्रे पादन्यासस्थाने अङ्गशोभया अङ्गकान्त्या साम्यं तुल्यतां द्रष्टुमिव नु विकस्वराणि विकसितानि नव नवसङ्ख्यानि हेमाब्जा-.. नि सुवर्णकमलानि विकुर्वते स्म // 61 // अथ स्वर्णकमले शान्तिजिनस्य क्रमशः पादन्यासमाह - तेष्विति तेष्वंही न्यधित द्वयोर्द्वयोरादावेव चलन् जगद्गुरुः। सप्तान्यानि पुरः पुरः सुरा, भक्त्याढ्याः समचारयन् रयात् // 62 // जगद्गुरुः लोकत्रयप्राणिमात्रोपदेशकः शान्तिजिनः चलन् सन् आदावेव प्रथममेव तेषु कमलेषु द्वयोर्द्वयोः कमलयोः अङ्घी चरणौ न्यधित न्यस्तवान् पादन्यासं विदधे इत्यर्थः तथा भक्त्याढ्याः भक्ततमाः सुराः रयात् शीघ्रं शीघ्रम् यथा जिनगतिरोधो न स्यादिति तथा भावः, पुरः पुरोऽग्रेऽने अन्यानि पुरा क्रान्तद्वयातिरिक्तानि सप्त कमलानि समचारयन् सञ्चारयामासुः चालयन्ति स्म // 62 // अथ देवकृतकमलश्लाघामाह-स्वर्णेति स्वर्णाब्जानि पदोरधःस्थितान्यालोक्य ब्रुवते स्म निर्जराः। निर्ग्रन्थाऽऽलिशिरोऽवतंसकः स्वर्णाधः करणादभूद् विभुः // 63 // निर्जरा देवाः विभोः शान्तिजिनस्य पदोश्चरणयोरधः स्थितानि स्वर्णाब्जानि आलोक्य ब्रुवते स्म, किमित्याह विभुः शान्तिजिनः स्वर्णस्य अधः करणात्पादाधःकरणात् अपरिग्रहेण स्वर्णे दौर्लभ्यबुद्धेरभावादिति ध्वनिः निर्ग्रन्थालिषु अपरिग्रहिषु रिशोऽवतंसकः शिरोमणिरभूत, महानयं तृष्णाजयो यत्स्वर्णे तिरस्कार इति भावः // 63 // अथ शान्तिजिनस्य समवसरणप्रवेशमाह-राजन्निति राजन् सोऽतिशयैरुदित्वरैनित्यज्ञानविभासुराकृतिः। पारद्वारा समवादिमं सतिस्थानं प्राविशदाऽऽश्रयः श्रियाम् // 64 // नित्यज्ञानेन केवलज्ञानेन विभासुरा उज्ज्वला आकृतिर्यस्य स तादृशः उदित्वरैः प्रकटितैरतिशयैः प्रसिद्धैर्ज्ञानातिशयादिचतुष्टयैः चतुस्त्रिंशदतिशयैर्वा राजन् शोभमानः श्रियां शश्वद्ज्ञानादिलक्ष्मीणाम् आश्रय आस्पदम् स शान्तिजिनः प्राग्द्वारा पूर्वद्वारेण समवादिम सृतिस्थानं समवसरणस्थानं प्राविशत् // 6 // Page #140 -------------------------------------------------------------------------- ________________ Mam आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / अथ तत्र शान्तिजिनविहितकृत्यमाह चैत्येति चैत्यद्रं स ततः प्रदक्षिणीकृत्याऽर्हन् शमतैकदक्षिणः / श्रीतीर्थाय नमो नमः सदेत्यूचे भाद्रपदाम्बुदध्वनिः // 65 // ततः समवसरणप्रवेशानन्तरम् शमतायाम् उपशमे अनुपमशूरः एकदक्षिणः प्रवणः स-कोधाघुपशमविधापने एकदक्षिणः अद्वितीयप्रवीणः अर्हन् शान्तिजिनः चैत्यहूँ चैत्यवृक्षं प्रदक्षिणीकृत्य भाद्रपदस्य तदाख्यमासस्याम्बुदस्य मेघस्य ध्वनिरिव ध्वनिर्यस्य स तादृशः मेघगम्भीरस्वरः सन् श्रीतीर्थाय सदा नमो नमः इतीत्थमूचे उच्चारयामास // 65 // अथान्य दिक्त्रये प्रभुप्रतिच्छन्दत्रयरचनामाह नाथ इति-- नाथेऽथाऽमरनाथदिग्मुखं सत्येव श्रितसिंहविष्टरे // देवैदिक्ष्वपरासु तेनिरे, भर्तुर्मूर्तिसमात्रिमूर्तयः // 66 // अथ पूर्वोक्तक्रियानन्तरम् अमरनाथदिग्मुखं पूर्वाभिमुखं यथास्यात्तथा, नाथे शान्तिजिने श्रितसिंहविष्टरे-श्रितमाश्रितं सिंहविष्टरं सिंहासनं येन तादृशे सिंहासनासीने सति, देवैः अपरासु पूर्वातिरिक्तासु दिक्षु भर्तुः शान्तिजिनस्य मूर्तिसमाः आकृतितुल्याः तिस्रो मूर्तयः तेनिरे रचिताः // 66 // अथ मूर्तिमेव वर्णयति देहैरिति.. देहैय॑न्तरनिर्मितैः स तैयद्योतिष्ट विभुश्चतुर्वपुः / व्याख्यातुं युगपच्चतुर्विधं धर्म संघमथेव शासितुम् // 67 // अथ स विभुः शान्तिजिनः व्यन्तरैः निर्मितैः तैः देहैः मूर्तिभिः कृत्वा चत्वारि वषि यस्य तादृशः सन् चतुर्विधं सद्धं चतुर्विधं दानशीलतपोभावनारूपं धर्म शासितुं युगपद् व्याख्यातुमिव 'च, सधं शासितुं धर्म व्याख्यातुमित्यन्वयः व्यद्योतिष्टादीप्यत / उत्प्रेक्षा // 67 // अर्थ समवसरणं स्तौति-तदिति तत् स्थानं न विवर्ण्यते कथं दृश्यं यत्र विरोधनाम न ? / चित्रं पश्यत देवदानवास्तस्थुः प्रीतिभृतो वयस्यवत् // 6 // तत्समवसरणरूपं स्थानं कथं कुतो हेतोर्न विवर्ण्यते स्तूयते ? अपि त्ववश्यं स्तूयते इत्यर्थः, तत्र हेतुमाह-यत्र स्थाने विरोधस्य नामापि न दृश्यं लभ्यम् अर्थस्य तु शब्दाभावे कथैव केति भावः / विरोधाभावमेवाह -चित्रमाश्चयं पश्यतः, किन्तदित्याह-देव दानवाश्च शाश्वतविरोधिनोऽपि वयस्य वत् , मित्रवत् प्रीतितः परस्परं प्रेमवन्तः सहैव तस्थुः स्थिताः अतो ज्ञायते विरोधाभावे स्थानस्यैव महिमेति भावः अत्र सहावस्थानहेतुना विरोधाभावस्यानुमानादनुमानाऽलङ्कारः // 68 // Page #141 -------------------------------------------------------------------------- ________________ 120 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः अथ दुन्दुभिध्वननमाह देशेति देशत्यागमिव प्रवर्तयन्नन्तर्वैरिगणस्य पाप्मनः / आकाशे पणनाद दुन्दुभिः स्वाम्यश्वयमिव प्रकाशयन् // 69 / / पाप्मनः पापात्मकस्य अन्तर्वैरिगणस्य कामक्रोधाद्यान्तरिकशत्रुसमूहस्य देशत्यागं प्रवर्तयन् विदधदिव स्वामिनः शान्तिजिनस्य ऐश्वर्यं प्रकाशयन् ख्यापयन्निव आकाशे दुन्दुभिः प्रणनाद शब्दायितवान् अन्योऽपि राजादिः पटहादिवादनेन शत्रोर्निवासनं स्वमहत्वादि च ख्यापयतीति उत्प्रेक्षाऽलङ्कारः // 69 // अथ ध्वजं वर्णयति व्यभ्रेति-- व्यभ्राजिष्ट सुरेश्वरध्वजः, प्राकारत्रितयीपुरःसरः। कीर्तिस्तम्भ इवोपसर्पतां भव्यानां सुकृताधिवासिनाम् // 7 // प्रकारत्रितयस्य पुरःसरः अग्रे स्थितः सुरेश्वरध्वजः इन्द्रध्वजः उपसर्पतामागच्छताम् सुकृताधिवासिनाम् पुण्यात्मनां भव्यानां कीर्तिस्तम्भ इव व्यभ्राजिष्ट शुशुभे / उपमा // 7 // अथ तत्र वैमानिकदेव्य ऊर्ध्वस्थिता धर्म शृण्वन्तीत्याह स्वरिति स्वर्वासिपमदाः प्रमोदतः, पारद्वारेण कृतप्रवेशनाः / दत्त्वा त्रित्वमिताः प्रदक्षिणास्तीर्थ तीर्थपतिं प्रणम्य च // 71 // आग्नेयां दिशि तस्थुरुर्ध्वका, मुक्त्वा साधुजनार्यिकास्थितिम्, तन्मध्येऽवधिबोधवन्धुराः, किं जानन्ति न तादृशा खलु / / 72 // __ (युग्मम्) प्रमोदतः सहर्षम् प्राग्द्वारेण कृतं प्रवेशनं याभिस्ताः तादृश्यः प्रविष्टाः स्वर्वासिन्यः प्रमदाः स्त्रियो वैमानिकदेव्यः त्रित्वमिताः तिम्रः प्रदक्षिणाः दत्वा कृत्वा तीर्थ तीर्थपति शान्तिजिनं च प्रणम्य अवधिबोधेन अवधिज्ञानेन बन्धुराः शोभमानाः आग्नेय्यां दिशि साधुजनानामार्यिकाणां साध्वीनां च स्थितिं स्थानं मुक्त्वा, वर्जयित्वा, तन्मध्ये ऊर्ध्वका ऊर्ध्वाः तस्थुः तासां तादृशज्ञानं समर्थयति-तादृशाः अवधिज्ञानयुक्ताः किं न जानन्ति अपि तु जानन्तीत्यर्थः // 71.72 / / शेषमिति शेषं तच्च निकायनायकस्त्रैणं याम्यदिशा प्रविश्य च / सर्व पूर्वविधिं यथास्थितं, कृत्वा चास्थित नैर्ऋते क्रमात // 73 // तत्प्रसिद्धं शेषम् वैमानिकदेव्या अवशिष्टं निकायनायकानां भवनपतिव्यन्तरज्योतिष्कानां स्त्रैणं स्त्रीसमूहश्च याम्यदिशा दक्षिणदिशा प्रविश्य च यथास्थितं यथाविधि पूर्वविधिं प्रदक्षिणाप्रणामादिविधिं सर्वं कृत्वा यथाक्रमं नैर्ऋते कोणे आस्थितोपविष्टम् // 73 // Page #142 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 121 अथ देवावस्थानमाह ज्योतिष्का इति ज्योतिष्का भवनाधिपास्तथा, सर्वे व्यन्तरनिर्जराः पुनः। प्रत्यग्द्वारकृतप्रविष्टयो, बायव्यां स्थितिवेदिनः स्थिताः // 74 // पुनः पश्चात् ज्योतिष्काः भवनाधिपाः तथा सर्वे व्यन्तरनिर्जराश्च स्थितिवेदिनः विधिज्ञाः प्रत्यग्द्वारेण पश्चिमद्वारेण कृता प्रवृष्टियः तादृशा प्रविष्टाः सन्तः वायव्यां दिशि स्थिताः // 74 // अथ कल्पनिवासिनामवस्थानमाह कौबेयेति कौबेर्या ककुभा प्रवेशनं, कृत्वा तीर्थपतिं विनम्य च / देवाः कल्पनिवासिनो नरा, नार्यश्वेशदिशि स्थिति व्यधुः // 75 // कल्पनिवासिनो देवाः वैमानिकाः नरा नार्यश्च कौबेर्या उत्तरया ककुभा दिशा प्रवेशनं कृत्वा तीर्थपति शान्तिजिनं विनम्य च ईशदिशि ऐशान्यां स्थिति व्यधुः स्थितवन्तः // 75 // अथ तत्र भयाद्यभावमाह नेति नासीदत्र भयं न दुष्कथा, मात्सर्य न च किञ्चन कचित् / आबाधाऽपि न नो नियन्त्रणा, तीर्थाधीशमहाप्रभावतः // 76 // अत्र समवसरणे तीर्थाधीशस्य शान्तिजिनस्य महतः प्रभावतो महात्म्यतः क्वचित्किञ्चन भयं नासीत् , दुष्कथा असद्वार्ता न, मात्सर्यं न, आबाधा पीडा च न, नियन्त्रणा परितापश्च न आसीत् // 6 // अथ तत्र सिंहादीनामप्यवस्थानमाह वप्रस्येति - वपस्याऽऽद्यपरस्य मध्यतः, पारीन्द्रद्विरदादयोऽखिलाः / .. तिर्यञ्चोऽपि यथासुखं मिथ-स्तस्थुः प्रेमभरोद्धराशयाः // 77 // आदेंः प्रथमादपरस्य द्वितीयस्य वप्रस्य प्रकारस्य मध्यतः मध्ये अखिलाः पारीन्द्रद्विरदादयः सिंहहस्त्यादयः तिर्यञ्चः तिर्यग्योनयोऽपि मिथः परस्परं प्रेमभरेण सहजविरोधत्यागपूर्वकप्रेमातिशयेन उद्भुराशयाः भृतमनसः सन्तः यथासुखं सुखपूर्वकं तस्थुः // 77 // अथ वाहनावस्थानमाह अन्तेति अन्तमान्तिमवप्रमासत, क्ष्मापालामरदेवविद्विषाम् / यानान्यक्षतकानि संकटेऽपीड्योऽयं महिमा महेशितुः // 78 // क्ष्मापालानां नरेन्द्राणां अमराणां देवानाम् देवविद्विषामसुराणां च अक्षतकानि देवविद्विषामसुराणाञ्च यानानि वाहनानि, सङ्कटेऽप्यक्षतकान्यभङ्गानि, अन्तप्रान्तिमवप्रं, तृतीयवप्रमध्ये, आसत अस्थुः, ननु स्थलसङ्कोचेऽप्यक्षतानि तानि कथं तस्थुरिति चेत्तत्राह-अयं सर्वेषां शा. 16 Page #143 -------------------------------------------------------------------------- ________________ 122 श्रीशान्तिनाथमहाकाव्यम पञ्चदशः सर्ग: / समावेशरूपः महेशितुः शान्तिजिनस्य ईड्यः स्तुत्यः महिमा महात्म्यम् तन्माहात्म्यादेव तथाऽभूदिति भावः // 78 // अथ चक्रायुधस्य तत्समाचारप्राप्तिमाह श्रीति श्रीचक्रायुधभूपुरन्दरं, वेगादेत्य वनाद् वनाऽवनाः / त्रैलोक्यप्रभुनित्यकेवलोत्पत्त्याऽथ प्रयता व्यवर्धयन् // 79 // अथ केवलज्ञानोप्तत्त्यनन्तरम्, वनावनाः उद्यानपालकाः प्रयताः स्वविधितत्पराः सन्तः वनाद् वेगादेत्य श्रीचक्रायुधं तदाख्यम् शान्तिपुत्रं भूपुरन्दरं महीपम् त्रैलोक्यप्रभोः शान्तिजिनस्य नित्यस्य उत्पत्यनन्तरं सदा स्थायिनः केवलस्य तदाख्यज्ञानस्योत्पत्त्या तत्सूचनेन कृत्वा व्यवर्धयन् वर्धापनां ददुः // 79 // अथ चक्रायुधगमनमाह सदिति - सत्कृत्याऽवनिपालपुङ्गवस्तान् सवाँश्च वनीपतीनथ / नन्तुं तीर्थपति रयादयाज्ज्ञः को वा सुकृते प्रमाद्यति // 8 // अथ अवनिपालेषु पुङ्गवः श्रेष्ठः चक्रायुधः तान् वृत्तान्तनिवेदकान् सर्वान् वनीपतीन् उद्यानपालकान् सत्कृत्य तीर्थपति शान्तिजिनं नन्तुं रयाद्वेगादयादगमत्, तदेव समर्थयति को वा पुमान् सुकृते पुण्यविधौ प्रमाद्यति अलसायते ? न कोऽपीत्यर्थः / सामान्येन विशेषसमर्थनादर्थान्तरन्यासः // 8 // अथ तस्य समवसरणप्राप्तिमाह औदीच्यमिति-- औदीच्यं सुकृतालयस्य तद्, द्वारं पाप वसुन्धरापतिः। कृत्वा वैनयिकी क्रियां स्वयं, पञ्चैवाऽभिगमांश्च सोऽविशत् // 81 // स वसुन्धरापतिश्चक्रायुधः सुकृतालयस्य पुण्यस्थानस्य तत् तस्य समवसरणस्य औदीच्यमुत्तर स्थितं द्वारं प्राप, तथा स्वयं वैनयिकी क्रियाम् पञ्चाभिगमांश्चैव कृत्वाऽविशत् // 81 // अथ तत्कृतप्रदक्षिणाद्याह सर्वक्षेति सर्वज्ञ ! त्वदुपासनां विना, भ्रान्तोऽहं कुगतित्रये पुरा / भूपालः कथयन्निति प्रभोस्तिस्त्रः स प्रददौ प्रदक्षिणाः // 82 // सर्वज्ञ ! अहं पुरा त्वदुपासनां विना कुगतित्रये नारकादौ भ्रान्तः इतीत्थम् कथयन् स भूपालश्चक्रायुधः प्रभोः शान्तिजिनस्य तिस्रः प्रदक्षिणाः प्रददौ चकार अनुशक्रं निषसाद च // 82 // अथ तस्यानन्दाश्रुमार्जनमाह आनन्दमिति आनन्दं परमं निरत्ययं, संपाप्स्यामि जिनेशदर्शनात् / किं मेऽनेन विचिन्त्य चेतसेत्यानन्दाश्रु लुलोप पार्थिवः // 83 // . Page #144 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 123 "जिनेशस्य शान्तिजिनस्य दर्शनादर्शनं प्राप्य निरत्ययमविनाशि परमं सर्वोत्कृष्टमानन्दं सम्प्राप्स्यामि, अनेन अश्रृणा मे किं ? न किमपि प्रयोजनमित्यर्थः, इतीत्थम् चेतसा विचिन्त्य पार्थिवः चक्रायुधः आनन्दाश्रु हर्षजं बाष्पं लुलोप मार्जयामास // 83 // . अथ स्तुतिप्रक्रमं वर्णयति स्वरिति-- स्वर्णाथोऽवनिनाथकुब्जरोऽप्येषोऽथ प्रणिपत्य भक्तितः / निर्मायाऽजलिमात्ममूर्धनि, स्तोतुं प्राक्रमतवमीश्वरम् // 84 // __ अथान्तरम् स्वर्नाथः शक्रः एव प्रस्तुतः अवनिनाथेषु महीपेषु कुञ्जरो हस्तीव श्रेष्ठः चक्रायुधोऽपि भक्तितः प्रणिपत्य प्रणम्य आत्ममूर्धनि स्वललाटेऽञ्जलिं करसम्पुटं निर्माय बध्वा ईश्वरम् शान्तिजिनेश्वरमेवं वक्ष्यमाणप्रकारेण स्तोतु प्राक्रमत प्रारब्धवान् , न हि विज्ञोऽवसरेषु मुह्यतीति भावः // 84 // . अथ स्तुतिमेवाह-जीवस्येति-- जीवस्येव मतिर्न यद्यपि, स्वामिन् ! मे रसनासहस्रकम् / शेषस्येव मुखे तथाऽपि ते, कांश्चित् स्तौमि गुणान् त्वदाश्रितः // 85 // स्वामिन् ! यद्यपि जीवस्य देवगुरोरिव मतिर्बुद्धिर्नास्ति मे किञ्च शेषस्य शेषनागस्येव मुखे रसनानां जिह्वानां सहस्रकम् नेत्यन्वयः शेषस्य सहस्रमुखत्वात् मम चैकमुखत्वात् , तथापि त्वद्गुणबाहुल्यमपेक्ष्य तत्कीर्तनोपयुक्तमतिजिह्वाबहुत्वरूपसामग्रयभावेऽपि, त्वदाश्रितः त्वदधीन इत्यतो हेतोः ते तव कांश्चिद् गुणान् स्तौमि सामग्यभावेन सर्वेषां स्तोतुमशक्यत्वात् अनुरूपमाचरन् न दुष्यतीति भावः जीवो वा शेषो वा त्वां स्तोतुं समर्थः कथंचिन्नाऽन्य इति ध्वनिः / / 85 // कर्माणीति कर्माण्यष्ट जिनेन्द्र ! सर्वथा, नीतानि प्रशमं त्वयौजसा / तायेणेव कुलानि भोगिनां, नित्यानन्दनिवर्तकान्यलम् // 86 // जिनेन्द्र ! त्वया ओजसा स्ववीर्येण कृत्वा नित्यानन्दस्य मोक्षसुखस्य निवर्तकानि प्रतिबन्धकानि आवारकानीति यावत् अलं बलवन्ति अष्टकर्माणि ज्ञानावरणीयादीनि, ताक्ष्येण गरुडेन मोगिनां सर्मागां कुलानीव सर्वथा अत्यन्तरूपेण प्रशमं क्षयं नीतानि // 86 // मोह इति मोहोऽयं भवता विनिर्जितः, सर्वत्राऽस्खलितोरुविक्रमः। पाकाम्यं यदि वा बिभर्ति नो, शार्दूलः किमु सिंहनिर्जये // 87 // भवता सर्वत्र सर्वप्राणिषु अस्खलितोऽप्रतिहतः गुरुः महान् विक्रमः सामर्थ्य यस्य तादृशः सर्वविजयी अयं प्रसिद्धः मोहः ममत्वादिबुद्धिः विनिर्जितः तिरस्कृतः गतमोहो भवानित्यर्थः / Page #145 -------------------------------------------------------------------------- ________________ 124 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / भवतः स्वाभाविकमेवैतत्तत्र दृष्टान्तमाह-वैध\ण-यदि वा शार्दूल: व्याघ्रः सिंहनिर्जये सिंहाभिभवे प्राकाम्यं प्रगुणत्वं किमु नो बिभर्ति ? अपि तु बिभत्र्येवेत्यर्थः शार्दूलसदृशस्य भवतः सिंहसदृशमोहजय उचित एवेति भावः // 87 // सम्प्रति वागतिशयं वर्णयति वाणीति वाणी ते भुवनोपकारिणी, गङ्गेवाऽधिरजोऽपहारिणी / आसाद्याऽचलमुत्तमं पदं, भव्यान् श्रौतपथाद् निवर्तते // 88 // ते तव, वाणी गङ्गा इव, अधिकानां रजसां धूलीनां शरीरमलानां वा, आत्मदोषाणाञ्च अपहारिणी सती, अत एक भुवनानां लोकानामुपकारिणी भव्यान् प्राणिनः श्रौतपथात् श्रुतमार्गमाश्रित्य उत्तम सर्वोत्कृष्टम् , अचलमविनाशि, पदं स्थानम् , मुक्तिपदमित्यर्थः आसाद्य प्रापयित्वा , निवर्तते विरमति, नत्वन्तरा, तव वाणी मुक्तिदायिनीति तव महान् वागतिशयोऽसाधारण इति भावः // 88 // सम्प्रति नाम स्तौति श्रीति-- श्रीशान्ते ! तव नाम कामितं, भव्यैः संस्मृतमातनोति यत् / चित्रं तत्र न यत् सुरद्रुमो, देवानामपि तद् विचेतनः // 89 // श्रीशान्ते ! यद्यतः भव्यैः संस्मृतम् कीर्तितं ध्यातं वा तव नामाभिधानम् कामितमभिलषितमातनोति करोति, तत्र कामितकरणविषये न चित्रं किमपि यद्यतः विचेतनः जडोऽपि सुरद्रुमः कल्पवृक्षः देवानाम् तत्कामितमातनोति, यदि विचेतनः तादृशः तर्हि केवलिनः तव नाम्नः तत्कुतश्चित्रां जायते ! इति भावः कल्पद्रुमो देवोपकारक एव, तव नाम तु भव्यमात्राणामिति व्यतिरेको ध्वन्यते // 89 // मम त्वय्येव रतिरित्याह ब्रह्मेति ब्रह्मादिष्वपि दैवतेषु मे, चित्तं त्वत्पदपद्मसेवने / रोलम्बस्य यथैव मल्लिकापुष्पौघेष्वपि मालतीसुमे // 10 // मे मम चित्तं ब्रह्मादिषु दैवतेषु सत्स्वपि त्वत्पदपद्मसेवने एव, नान्यत्र, अत्र च स्वमनःप्रवृत्तिरेव हेतुः तत्र दृष्टान्तमाह-यथैव मल्लिकापुष्पाणामोघेषु राशिषु सत्स्वपि रोलम्बस्य भ्रमरस्य मालत्याः सुमे पुष्पे एव चित्तं नान्यत्र-तत्रैव विलक्षणचित्ताह्लादकत्वधर्मसत्त्वात् तथेत्यर्थः / चित्तवृत्तिर्हि विचित्रेति भावः // 10 // अथ सेवनाद्विशिष्टफलप्राप्तिमाह सेवन्त इति- . सेवन्ते तव येऽङ्ग्रिपङ्कजं, ते स्युः श्रीगुणभद्रसूरयः / ये ध्यायन्ति भवन्तमादरात् तेषां किचन नास्ति दुर्लभम् // 11 // Page #146 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 125 - इति ये भव्याः तव अङ्ग्रिपङ्कजं पादप- सेवन्ते ते भव्याः श्रीः लक्ष्मीः गुणाः भद्राणि च तेषां तादृशाश्च श्रीमन्तः गुणवन्तः कल्याणवन्तश्च, ते च ते सूरयो विद्वांसश्च स्युः अनेन स्वगुरुनामसूचितम् ग्रन्थका / तथा ये भवन्तमादरात् श्रद्धापूर्वकं ध्यायन्ति तेषां किञ्चन मुक्त्यादि दुर्लभं नास्ति, सर्वमपि प्राप्नुवन्ति ते भवत्प्रभावादिति सर्वकामदो भवानिति सर्वथा सर्वैयेय एवेति भावः // 91 // संप्रति स्वस्य भक्तिमात्रेण प्रयोजनमित्याह राज्यमिति राज्यं शान्तिजिन ! त्वदर्थये, नाहं चक्रिपदं च तादृशम् / स्वाराज्यं विबुधस्तुतं च नो, त्वत्सेवामनिशं भवे भवे // 92 // शान्तिजिन ! अहम् त्वद्भवत्सकाशात् तादृशमतिविशालं राज्यं चक्रिपदं च नार्थये इच्छामि, तथा विबुधैः देवैः स्तुतं प्रशस्त स्वाराज्यं स्वर्गाधिपत्यं च नो नैव अर्थये तर्हि किमर्थयसे इति चेत्तत्राह-भवे भवे नत्वैकत्रैव, अनिशं सततं त्वत्सेवाम् , अर्थये, राज्यादीनां कर्मबन्धवर्धकत्वात्त्वत्सेवायाश्च कर्मबन्धच्छेदकत्वात्वत्सेवायामेव मे प्रीतिरिति भावः // 92 // अथ प्रणामर्वणनेन स्तुतिमुपसंहरति इतीति इत्याध्याय सुरेन्द्रपार्थिवौ, भर्तः संस्तवनं गुणोज्ज्वलम् / __ मूनः स्वस्य तदोत्तमाङ्गतां, भूयः कतुमिव प्रणेमतुः // 93 // सुरेन्द्रः शक्रः पार्थिवः चक्रायुधश्च तो गुणौज्ज्वलम् प्रकृष्टगुणं संस्तवनं गुणकीर्तनमित्युक्तप्रकारेणाध्याय विधाय तदा स्तुत्यन्ते स्वस्य मूळः शिरसः उत्तमाङ्गताम् प्रशस्तावयवत्वम् , भूयः नाम्नोत्तमाङ्गतायाः सत्त्वेऽपि नमस्कारक्रिययाऽपि कर्तुमिव प्रणेमतुः, तदेव शिर उत्तमाङ्गं यज्जिनं प्रणमतीति भावः ॥उत्पेक्षा // 13 // अथ जिनस्य धर्मदेशनाविधाने कारणमाह उद्धर्तुमिति-- उद्धर्तु भविकान् भवाम्बुधेः, पोते सत्यपि मज्जतो भृशम् / पञ्चत्रिंशदहार्यगीर्गुणां, पारेभेऽथ स धर्मदेशनाम् // 14 // अथ स्तुत्यनन्तरम् स शान्तिजिनः पोते तरणसाधने नावादिरूपे धर्मे सत्यपि भृशमत्यर्थ मज्जतः ब्रुडतः भविकान् भव्यान् भवाम्बुधेः सकाशादुद्धर्तुम् भवपरम्परां त्याजयितुम् पञ्चत्रिंशत् तत्सङ्खयका, अहाउः अप्रतिमोचनीया गीर्गुणाः वागतिशया यस्यां तां तादृशीम् धर्मदेशनां प्रारेमे // 9 // सम्प्रतिमानुष्यकं स्तौति संपदिति संपर्धनहेतुदक्षिणावर्त शङ्खमिवातिनिर्मलम् / चिन्तारत्नमिवेप्सितप्रदं मानुष्यं परमस्ति दुर्लभम् // 15 // Page #147 -------------------------------------------------------------------------- ________________ 126 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / दक्षिणावर्त्तम् दक्षिणेन सव्येन आवर्तो भ्रमियस्य तादृशं प्रसिद्धं शङ्खमिव सम्पद्र्धनस्य हेतुः कारणम् दक्षिणावर्तः धनं वर्धयवतीति तद्विदः / तथा अतिनिर्मलम् अतिधवलम् गुणोज्ज्वलञ्च, तथा चिन्तारत्नमिव ईप्सितप्रदम् मानुष्यम्, मुक्त्यादिसर्वेष्टस्य मनुष्यभव एव मनुष्यैकसाध्यत्वादिति भावः परमत्यन्तं जन्मशतसहस्रेणापि दुर्लभमस्ति // 95 // ननु ततः किमित्याह लब्ध्वेति-- लब्ध्वा तत् सुकृतेन भूयसा, सर्वार्थप्रतिपत्तिसाधनम् / संसारभ्रमसंनिबन्धनं, भव्या ! संत्यजत प्रमादकम् // 96 // भव्याः ! सर्वेषामर्थानां प्रयोजनानां प्रतिपत्तेः प्राप्तेः साधनं तन्मानुष्यकं भूयसा प्रचुरेण सुकृतेन पुण्येन हेतुना लब्ध्वा संसारे भ्रमस्य भ्रमणस्य भवपरम्पराया निबन्धनं कारणं प्रमादकं प्रमादम् धर्मादिविषयालस्यं संत्यजत अन्यथा तल्लब्धमपि न सूपयुक्तमिति भावः // 96 // . . प्रमादादनिष्टमाह रे त्वमिति रे ! त्वं याहि कुरु प्रयोजनं, निर्दिष्टं मयका यदस्ति ते / ईदृग्वाश्रवणं प्रमादतः, केषाञ्चित् सदृशेऽप्यहो ! भवे // 9 // अहो ! इति खेदे, खेदो यत् भवे जन्मनि सदृशे समानेऽपि सति मनुष्यमात्रे मानुष्यके मनुष्यस्योभयत्र त्वस्य तुल्यत्वेऽपि सति, प्रमादतः प्रमादाश्रयणात् कृत्वा केषाञ्चिन्मनुष्याणाम् रे इति निकृष्टसम्बोधनम् , त्वं याहि ते तुभ्यं मयका मया यन्निर्दिष्टमादिष्टं प्रयोजनं कार्यमस्ति तत्कुरु, इतीदृशः वाचः आज्ञावाचः श्रवणम् अस्तीति शेषः प्रमादादेव जन्तुः दास्यमनुभवतीति भावः // 97 // प्रमादस्यानिष्टान्तरमाह प्रेष्यत्वमिति-- प्रेष्यत्वं परकर्मवृत्तिता, दौविध्यं परितोऽपमानता / . दौर्भाग्यं प्रियविप्रयोगताऽनिष्टं किं न भवेत् प्रमादतः ? // 98 // प्रमादतः प्रमादाश्रयणतः परस्यान्यस्य कर्मणि कार्ये वृत्तिता स्थायितारूपं प्रेष्यत्वं दासता परितः सर्वथा अपमानता तिरस्काररूपम् दौविध्यम् दुस्थितता, प्रियेण विप्रयोगता वियोगरूपं दौर्भाग्यमित्येतद्भवति, किमनिष्टं न भवेत् ? अपि तु सर्वमेवानिष्टं भवत्येवेत्यर्थः // 98 // कैवल्यस्येति - कैवलस्य सुखानि कस्य न, स्वायत्तानि भवेयुरङ्गिनः ? / यद्यतेऽत्र चतुर्गतिप्रिया, रुन्थ्युवम॑नि नो कषायकाः // 19 // Page #148 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 127 - कस्याङ्गिनः प्राणिनः कैवल्यस्य मोक्षस्य सुखानि स्वायत्तानि स्वाधीनानि न भवेयुः अपि तु सर्वस्यैव भवेयुरेव यदि अत्र कैवल्यप्रापके वर्त्मनि मार्गे धर्माचरणादौ चतुर्गतिप्रियाः नारकादिगतिकारकाः एते प्रसिद्धाः कषायकाः कषायाः क्रोधमानादयः नो नैव रुन्ध्युः विघ्नीभवेयुः कषायत्यागे मुक्तिः सुलभेति भावः // 88 // तत्कषायजयोपायमाह संसारस्येति-- संसारस्य महानियोगिनश्चत्वारः प्रवला कपायकाः / क्षान्त्यादिप्रमुखैर्महाभटैजित्वैतान् जन एति निर्दृतिम् // 100 // चत्वारः क्रोधादयः प्रबलाः बलवन्तः कषायाः संसारस्य महानियोगिनः अतिनियोजका वृद्धिकारका इति यावत् महानियोगिनः परमाज्ञाकारिणः भृत्याः , जनः क्षान्त्यादिप्रमुखैः क्षमादिभिः महाभः कृत्वा एतान् क्रोधादीन् जित्वाऽभिभूय निवृतिं मोक्षं सुखं वा एति प्रामोति // 100 // अथ क्रोधस्य दोषानाह पूज्यमिति पूज्यं नो पितरं न मातरं, ज्येष्ठं भ्रातरमेव नाङ्गजम् / नैर स्वामिनमेव मन्यते, क्रोधावेशवशंवदः पुमान् // 101 // क्रोधावेशस्य वशंवदोऽधीनः क्रोधीत्यर्थः, पुमान् जनः, पितरं जनकं पूज्यं सेव्यमादरणीय वा नो मन्यते, पूज्यं नो मन्यते इत्यस्य सर्वत्रैवान्वयः, तथा, मातरं न, पूज्यां मन्यते इति लिङ्गव्यत्ययेनान्वयः, ज्येष्ठं भ्रातरमङ्गजं पुत्रं ज्येष्ठमेव च न पूज्यं मन्यते, तथा स्वामिनमेव, पूज्यं नैव मन्यते, विवेकविनाशकः क्रोध इति भावः // 101 // कोत्यागमुपदिशति प्रीतिमिति. प्रीति यश्चिरकालपालितां प्रध्वंसं नयति क्षणादपि / स्वर्भानुः शशभृत्कलामिव, क्रोधं तं विदधीत कः सुधीः ? // 102 // यः क्रोधः क्षणादपि क्षत्रमात्रेणैव प्रीति स्नेहं प्रध्वंसं नयति भनक्ति, स्वर्भानुः राहुः 'तमस्तु राहुः स्वर्भानुरि " त्यमरः / शशभृतः चन्द्रस्य कलामिव, तं तादृशमनिष्टकरं क्रोधं कः सुधीः विदधीत कुर्यात् ? न कोऽपि कुर्यादित्यर्थः क्रोधोऽगुणोऽतस्त्याज्य इति भावः // 102 // क्रोधत्यागे हेत्वन्तरमप्याह सर्वाणोति-- सर्वाण्येव तपांसि भस्मसात्, कर्तुं यस्य पुनः प्रगल्भता / दारुणीव कृपीटजन्मनः, कस्तं क्रोधमपाकरोतु न ? // 103 // पुनः यस्य क्रोधस्य सर्वाण्येव तपांसि कृपीटजन्मनोऽग्नेः दारुणि काष्ठानिव भस्मसात्कर्तुं ध्वंसितुं प्रगल्भता सामर्थ्यम् तं महानर्थकारकं क्रोधं कः न अपाकरोतु त्यजतु अपि सधैं रेव स क्रोधस्त्याज्य एवेति भावः // 103 // Page #149 -------------------------------------------------------------------------- ________________ 128 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / सम्पतिमानत्यागमुपदिशति ज्ञानमिति ज्ञानं यत्र न चावभासते, निःशेषार्थविबोधनक्षमम् / . भास्वद्विम्बमिवाम्बुदोदये, मानं कः सुकुती तमाश्रयेत् ? // 104 // यत्र यस्मिन् माने सति निःशेषाणां सकलानामर्थानां पदार्थानां विबोधने प्रकाशने क्षम समर्थ ज्ञानम्, अम्बुदस्य मेघस्योदये उद्गतौ भास्वतः सूर्यस्य बिम्बं मण्डलमिव न च नैव अवभासते प्रकाशते, तं तादृशं सर्वज्ञानविलोपिनं मानमभिमानं कः सुकती धीमान् पुण्यवान् वा समाश्रयेत् कुर्यात् ? न कोऽपीत्यर्थः / धोमता मानत्याज्य इति भावः // 104 // मानस्य प्रकारान्तरेणापि त्याज्यत्वमाह राज्य इति राज्ये स्थापितमुत्तमैर्गुणैरागत्य स्वत एव रञ्जितैः / निःशङ्को विनयं निहन्ति यस्तं मानं वितनोतु को बुधः // 105 // . यः मानः निःशङ्कः निरातङ्कः सन् निरङ्कुश इति यावत् , रञ्जितैः अनुरक्तैः आकृष्टैरित्यर्थः, उत्तमैः गुणैः स्वत एव, न तु प्रयासादिना आगत्य प्रकटीभूय राज्ये प्रधानपदे स्थापितं निवेशितं विनयं गुरुषु नत्रत्वं निहन्ति नाशयति मानी ह्यविनयी भवतीति भावः / तं तादृशं विनयघातकं मानं को बुधः वितनोतु करोतु ? न कोऽपि करोत्वित्यर्थः / मानकरणं मूर्खजनोचितमिति भाव : // 105 // विनयनाशनमेव विवृणोति आरुढ इति आरूढः किल गर्वपर्वतं, सर्व खर्वमवेक्षते परम् / नाभ्युत्थानकथां करोति नाऽभ्यायाते गुरुवान्धवेऽपि यः // 106 // गर्व एव अत्युच्चत्वात् दुष्प्राप्यत्वात्पर्वतः तमारूढ आश्रितः. मानी जनः किलेत्यप्रिये सर्व खवं परमन्यं जनं वामनम्, स्वस्मात् न्यूनमित्यर्थः / 'खों ह्रस्वश्च वामन' इत्यमरः / अवेक्षते मन्यते तत्र युक्तिमाह-यः मानी ना गुरौ बान्धवे च श्रेष्ठे बान्धवे वा अभ्यायाते स्वसम्मुखमागतेऽपि सति अभ्युत्थानकथामभ्युत्थानं वार्ता च न करोति, स्वं महान्तमभिमन्यमानः गुरूनप्यवजानाति, गुरोरभ्युत्थानादि हि विनयप्रयोज्यमिति भाव : // 106 // मानेऽऽपत्यन्तरमाह मानमिति मानं यस्तनुते स माननां, राजादेर्न कदापि विन्दति / दुःखान्येव हि दुर्गदुर्गती, शोचन् संविनयं विना मृतः // 107 // यो जनो मानं तनुते करोति स राजादेः नृपादेः सकाशात् माननां सत्कारं कदापि न विन्दति प्राप्नोति, मानिनं प्रति सर्वेषामेव तिरस्कारबुद्धेरिति भावः / अविनयस्तिरस्कारमूलमिति Page #150 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 129 यावत् / हि किञ्च संविनयं-हि यतः संविनयं सम्यग्विनयं विना मृतः दुर्गायां दुर्ग:-दुर्गमस्थानं तद्रूपायां दुर्गतौ शोचन् दुर्गतौ तिर्यञ्चादौ दुःखान्येव शोचन् आर्तध्यानादितत्परः उत्पद्यते इतिशेषः- मानी दुर्गतिमाप्नोति, दुःखविकल्प एव च म्रियते इत्यर्थः // 107 // अथ मायां दृषयति मायामिति मायां मुग्धजनानुरञ्जिकां, पण्यस्त्रीमिव दृरतोऽपि ये। ___ नोज्झन्त्यैहिकपारलौकिक-स्वाथै ते गमयन्ति निश्चितम् // 108 // ये जनाः मुग्धजनानामज्ञानामनुरञ्जिकां प्रतारिणीम् मायां कपटं पण्यस्त्रीम् वेश्यामिव दूरतोऽपि दूरादेव न उज्झन्ति त्यजन्ति ते जनाः ऐहिकं पारलौकिकं च स्वार्थं स्वहितं निश्चित गमयन्ति नाशयन्ति, मायायाः वेश्यायाश्च पापास्पदत्वादिति भावः // 108 // मायाया पर्व दोषान्तरमप्याह मायेति माया कुण्डलिनीव यैः परिस्पृष्टा दौष्टयविषा दुराग्रहा / दष्टास्ते ननु पुण्यजीवितं, निमूलं पुनराप्नुवन्ति न // 109 // यैः जनैः दौष्ट्यं विषमिव यस्यां सा तादृशी दुराग्रहा दुर्ग्रहवती च माया कुण्डलिनी सर्पिणीव, परिस्पृष्टा कृतसङ्गा सम्पादिता आश्रिता स्पृष्टा च, दष्टा निर्मूलं यथा स्यात्तथा तयेति शेषः कृताघातास्ते जनाः पुण्यं जीवितमिव पुनः भूयः तन्नाप्नुवन्ति सर्पिणी दष्टा जीवितमिव मायादष्टाः पुण्यं नाप्नुवन्तीत्यर्थः ॥उपमा॥१०९॥ माया बुधैस्त्यज्यते इत्याह ये इति__ये पुण्यं परलोकसाधनं, मन्यन्ते मनुजा विवेकिनः / ते मायां क इव प्रकुर्वतां, पापं यत्परविप्रतारणे ? // 110 // . ये विवेकिनः इष्टानिष्टविचारवन्तः मनुजाः पुण्यं परलोकसाधनं मन्यन्ते ते मायाम् क इव कथमिव प्रकुर्वताम् कुर्वन्तु ? न कथमपि कुर्वन्त्वित्यर्थः यद्यतः परस्यान्यस्य विप्रतारणे वञ्चने, मायाकरणे इति यावत् , पापम् जायते इति शेषः // 110 // माया आर्जवेनैव जेतव्येत्याह मायामिति मायामार्जवमन्तरेण यो, निर्जेतुं क्षमते महामतिः। आदत्ते खलु पद्मनागिनी, विद्यां जाङ्गुलिकी विनैव सः // 111 // यः महामतिः धीमान् , आर्जवं निश्च्छलतामन्तरेण विना मायां निर्जेतुं तिरस्कर्तुं क्षमते शक्नोति, स, खल्विति अलीके, आर्जवं विना मायाजयोऽलीक इति भावः / जाङ्गुलिकी विद्यां विनैव पद्मनागिनी पद्मनागसम्बन्धिनों विद्याम् आदत्ते गृह्णातीत्यर्थः / जाङ्गुलिकी विद्यां विना पद्मनागविथेवार्जवं-विना मायाजयोऽशक्य इति भावः // 111 // शा. 17 Page #151 -------------------------------------------------------------------------- ________________ 130 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः। अथ लोभं दूषयति हिंसामिति हिंसामातनुतेऽनृतं वदत्यादत्ते स्वमदत्तमेव ना / अन्यस्त्रीमयते परिग्रहं, पापं किं न करोति लोभतः ? // 112 // ना पुरुषः लोभतः लोभमाश्रित्य हिंसामातनुते करोति, अनृतं मिथ्या वदति, अदत्तमेव स्वं धनमादत्ते गृह्णाति बलाचौर्याद्वेति भावः / तथा अन्यस्य स्त्रियमेवेति गच्छति, पारदार्य करोतीत्यर्थः / परिग्रहं चायते एवम् किं पापं न करोति ? अपि तु लोभाभिभूतः सर्वप्रकारमेव पापं करोतीति भावः // 112 // लोभस्त्याज्य पवेत्याह लोभमिति लोभं दुःखनिदानमेककं, मत्वा प्रोज्झत सिद्धिसिद्धये संतोषं सुखकारणं बुधाः ! सत्यं स्वीकुरुतात्र तद्भिदे // 113 // लोभमेकैकं प्रधानं दुःखानां निदानं मूलकारणं मत्वा बुधाः ! सिद्धेः मुक्तेः सिद्धये प्रोज्झत त्यजत, तथा अत्रेहलोके तस्य लोभस्य भिदे नाशाय सुखकारणं सत्यं सन्तोषं च स्वीकुरुत, सत्यसन्तोषयोराश्रितयोः सतोर्लोभः स्वयमेव नश्यतीत्यर्थः // 113 // अथ विषयाऽऽकाङ्क्षदुष्परिणाममाह जन्मेति जन्मस्थानमहीध्रविन्ध्यविरहो रेवाजलक्रीडनाऽभावः प्रेमवशंवदाशयवशासंयोगभोगक्षयः / यत्तीक्ष्णाङ्कुशताडनं दृढतरायःशृङ्खलाबन्धनं तत्सर्वं करिणां दुरन्तविषयाऽऽकाङ्क्षासमुत्थं फलम् // 114 // करिणां हस्तिनाम् , यत् जन्मस्थानरूपस्य महीध्रस्य पर्वतस्य विन्ध्यस्य तदाख्यस्य विरहः अभावः, तथा यत् रेवायाः नर्मदायाः जले क्रीडनस्याभावः, "रेवा तु नर्मदे" त्यमरः / तथा यत् प्रेम्णः वशंवदोऽधीन आशयो मनो यस्यास्तस्याः वशायाः करिण्यः संयोगः सम्भोगः तद्रूपो यो भोगः सुखं तस्य क्षयः, तथा, यत् तीक्ष्णेनाङ्कुशेन ताडनम् , किश्च दृढतरया अयःशृङ्खलया बन्धनम् , तत्सर्वमुक्तं फलम् , दुरन्तायाः दुष्परिणामायाः विषयेष्वाकाङ्क्षायाः समुत्थं जातम् विषयवासना करिणामिव सर्वेषामेवानर्थपरम्पराणां कारणमिति भावः // हास्तिपाशकैर्हि विन्ध्यादिषु कृत्रिमहस्तिना कल्पयित्वा भक्ष्यादिलोभं दत्त्वा हस्तिनं वञ्चयन्ति गृह्णन्ति च तदु. तरमुक्तं फलं तस्य // 114 // लोभस्य दृषणान्तरमप्याह शृङ्गारेति शृङ्गारप्रभवस्य केतनतया यः ख्यातिमालम्बते, नीरक्षीरविवेककौशलकला यस्यास्ति सा हंसवत् / Page #152 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् योऽस्ताघे सलिलाशये विचरति स्वच्छे सतां चित्तव जलान्तर्विनिपत्य मृत्युमयते मत्स्यः स लोलोत्कटः // 115 // यो मत्स्यः शृङ्गारात्प्रभवो यस्य तस्य कामदेवस्य केतनतया ध्वजचिह्नतया ख्याति प्रसिद्धिमालम्बते गच्छति, कामस्य मीनकेतनत्वादिति भावः / तथा, यस्य मत्स्यस्य हंसवत् सा प्रसिद्धा नीरक्षीरयोविवेकैर्भेदेन ग्रहणे कौशलस्य शिल्पस्य कला विद्या अस्ति, तथा यो मत्स्यः सतां सज्जनानां चित्तवत् अस्ताघे गम्भीरे अतलस्पर्श स्वच्छे निर्मले सलिलाशये जलाशये विचरति विहरति, स मत्स्यः लोलेषु लोलुभेषु उत्कटः अग्रेसरः सन् जालस्यानायस्यान्तर्विनिप्रत्य मृत्युमयते प्राप्नोति “लोलुपो लोलुभो लोल" इति आनायः पुंसि जालं स्यादि" ति चामरः // 115 // लोभे दृष्टान्तान्तरमाह मालत्या इति मालत्याः कुसुमं विकाशिसरसं संत्यज्य गन्धोधुरं, तत् तादृक् सहकारकोरकरसपाग्भारमुत्सृज्य च / मातङ्गस्य कपोलके विनिपतन् गन्धातिलोभादलि. नित्यं चञ्चलकर्णतालनिहतः प्राप्नोति मृत्यु जवात् // 116 // अलिर्भमरः गंधेन परिमलेनोधुरमुदग्रं सरसं समकरन्दविकाशि फुल्लं च मालत्याः कुसुमं संत्यज्य, तथा, तत्प्रसिद्धम् तादृशस्य सहकारकोरकस्याम्रमञ्जर्याः रसस्य प्राग्भारमतिशयमुत्सृज्य त्यक्त्वा च गन्धस्यातिलोभात् मातङ्गस्य गजस्य कपोलके कपोले गण्डस्थले विनिपतन् चञ्चलेन कर्णतालेन निहतः सन् जवादेव मृत्युं प्राप्नोति लोभो हि मृत्युमपि ददातीति सत्याज्य एवेति भावः // 116 // साधने सत्यपि लोभोऽनर्थकारणमित्याह पादा इति-- पादा यस्य विरिञ्चिना विरचिताः, षट् पक्षिमल्नडुज्जातिभ्योऽभ्यधिकाश्चिरं विचरणव्यापारसंपत्तये / पक्षा यस्य विपक्षलक्षविहतौ चत्वार एवावनौ, रोलम्बः स विपत्तिमेति नियतं, हा ? गन्धलोभादयम् // 117 // विरञ्चिना ब्रह्मणा चिरं विचरणव्यापारस्य विहारस्य सम्पत्तये सिद्धये यस्य भ्रमरस्य पक्षिणां मर्त्यानां नृणां अनुडुहां बलिवर्दानां च जातिभ्यः जातिरपेक्ष्याभ्यधिकाः षट् पादाः चरणाः विरचिताः, भ्रमरस्य षट्पदत्वादिति भावः / तथा यस्य भ्रमरस्य पक्षाः गरुतः - 'गरुत्पक्षच्छदाः' * इत्यमरः / चत्वारः, सोऽयं रोलम्बो भ्रमरः गन्धलोभात् अवनौ पृथ्विव्याम् विपक्षाणां शत्रणां Page #153 -------------------------------------------------------------------------- ________________ 132 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः। लक्षेण लक्षसङ्ख्यया विहतौ विधाते सति नियतं विपत्तिमेति, साधनसम्पन्नोऽपि हा, इति खेद एकेन गन्धलोभदोषेण विपक्षेण हन्यत एव भ्रमर इति महानर्थ कारको लोभस्त्याज्य एवेति भावः / / 117 // रूपलोभोऽपि नाशहेतुरित्याह चक्षुरिति चक्षुर्दषणमेतदेव यदि नो जायेत चाऽऽजन्मनो, यत्प्रेक्षा रसिकत्वमुत्सुकतया यद् विभ्रमाऽखण्डनम् / तत् किं पक्षपरिग्रहेऽपि सबले दीपं सुवर्णात्मना, जानन्नेव निपत्य मञ्जु शलभः, पञ्चत्वमेवाप्नुयात् ? // 118 // आजन्मनः जन्मतः एवाऽऽरभ्य एतद्वक्ष्यमाणमेव च चक्षुषः दूषणं दोषः नो जायेत भवेद्यदि, किन्तदूषणमित्याह यदुत्सुकतया प्रेक्षायामवलोकने रसिकत्वमनुरागः, यच्च विभ्रमस्य विलासस्य अखण्डनम् समग्रतारूपम् , तत्तहिं पक्षस्य सहायस्य, अथ च गरुतः परिग्रहे ग्रहणे सबले बलवत्यपि सति दीप, सुवर्णात्मना सुरूपत्वेन सुवर्णत्वेन जानन्नेव जानन्नपिशलभः पतङ्गः कीटविशेषः निपत्य दीपे पातं कृत्वा मक्षु शीघ्रमेव पञ्चत्वं मृत्युमाप्नुयात्किम् ? नैव आप्नुयादित्यर्थः, रूपग्रहणेऽतिरसिकतारूपचक्षुर्दूषणेनैव बलवत्पक्षोऽपि शलभो म्रियते इति लोभस्त्याज्यः / श्रवणलोभदोषमाह विद्वांस इति-- विद्वांसः प्रवदन्ति यं किल जगत्माणस्य यानं परं, स्वप्राणानवितुं सुधांशुमभजत् पीयूषलिप्सुश्च यः। नेत्राणामवलाजनस्य समता यल्लोचनैवर्ण्यते गीताकर्णनलोलकर्ण इह स व्याधैश्शरैर्हन्यते // 119 // . विद्वांसः विज्ञाः यं मृगं जगत्प्राणस्य वायो:-"जगत्प्राणसमीरणा' इत्यमरः / परं श्रेष्ठ यानं वाहनं प्रवदन्ति किलेत्यलिके / यो मृगश्च स्वप्राणानवितुं रक्षितुं पीयूषलिप्सुः अमृतं प्राप्तुमिच्छुः सन् सुधांशु चन्द्रमभजत् / लाञ्छनरूपेणासेवत, चन्द्रस्य अमृतमयत्वादिति भावः, पीतामृतो ह्यमरो भवतीत्यर्थः / यस्य मृगस्य लोचनैः कृत्वा अबलाजनस्य स्त्रीवर्गस्य नेत्राणां समता तुल्यता वर्ण्यते, स्त्रीनेत्रं मृगनेत्रेणोपमीयते इति यावत् , स तादृशः विशिष्टोऽपि इह लोके गीतस्य आकर्णने श्रवणे लोलकर्णः सतृष्णकर्णः सन् व्याधैः कर्तुभिः शरैः कृत्वा हन्यते वध्यते, लोभाद्धि सकलमपि वैशिष्टयमकिञ्चित्करं जायते इति भावः // 119 // अतो विषयात्स्यक्तव्या एवेत्याह एकैक इति-- एकैको विषयस्ततोऽतिनिधनं चैवं समालिङ्गितः, पञ्चत्वाय भवन्ति पञ्च न कथं संसेवितास्ते समम् ? Page #154 -------------------------------------------------------------------------- ________________ 133 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तस्मात् संयमरत्नतस्करनिभानेतान् विजेतुं जनाः, संस्थाप्यैव विवेकयामिकमहो ? कैवल्यमालम्ब्यताम् // 120 // ततस्तस्माद्धेतोः एवमुक्तप्रकारेण एकैकः प्रत्येकम् विषयः शब्दादिः समालिङ्गितः सेवितः सन् अतिनिधनम् अत्यन्तविनाशो यथास्यात्तथा भवति, ते च पञ्च विषयाः शब्दादयः समं युगपत्संसेविताः सन्तः पञ्चत्वाय मरणाय नाशायेति यावत्, कथं न भवन्ति ? अपि तु भवन्त्येवेत्यर्थः जनाः अहो इति सम्बोधने, तस्मादुक्तप्रकारदोषाद्धेतोः संयमरूपाणां रत्नानां तस्करनिभान् चौररूपानेतान् प्रागुक्तकामक्रोधमानमायालोभादीन् विजेतुं वशीकर्तुम् विवेकं सम्यग्ज्ञानं तद्रूपं यामिकं प्राहरिकं संस्थाप्य नियुज्यैव कैवल्यं मोक्षमालम्ब्यताम्, प्राप्यताम् / ज्ञानेनेन्द्रियार्थवशीकारे कैवल्यं न दुर्लभमितिभावः // रूपकम् // 120 // इन्द्रियजयं विना जिनधर्मो दुर्लभ इत्याह करणेति करणनिकरस्वैरीभावप्रवर्तनसंमीलद्विषयविमुखं चेतो यावद बुधा ! न विधास्यथ / कुगतिगमनं रोद्ध शक्तं जिनेश्वरभाषितं, कथमपि सितं तावद् धर्म स्फुटं किमवैष्यथ ? // 121 // ___ बुधाः भव्याः यावद्यदवधि चेतः करणनिकराणामिन्द्रियवर्गाणाम् स्वैरीभावेन स्वतन्त्रतया प्रवर्तनेन कृत्वा संमिलद्भयः प्राप्नुवद्भयः विषयेभ्यो विमुखं विरक्तं न विधास्यथ तावत्तदवधि, कुगतिगमनं दुर्गतिप्राप्ति रोद्भुम् , निवारितु शक्तं समर्थं जिनेश्वरभाषितं स्फुटं विशदम् सितं निर्मलं धर्म कथमपि प्रयस्यापि अवैष्यथ प्राप्स्यथ किम् ? नैव प्राप्स्यथेत्यर्थः / अजितेन्द्रियस्य जिनोक्तधर्मो दुर्लभ इति भावः // 121 // शानादिरत्नत्रयं विना धर्मो न शोभते इत्याह नेत्रेति नेत्रत्रयेणेव हिमांशुमौलिः, शक्तित्रयेणेव महीमहेन्द्रः / गुप्तित्रयेणेव महाव्रतीडयो, धर्मोऽपि रत्नत्रितयेन भाति // 122 // हिमांशुमौलिः चन्द्रशेखरः महादेवः नेत्रत्रयेण इव, महीमहेन्द्रः नृपः शक्तित्रयेण मन्त्रकोषदण्डनेनेव, महाव्रती मुनिः गुप्तित्रयेण कायवाङ्मनोगुप्तित्रयेणेव ईड्यः स्तुत्य उत्तमो धर्मोऽपि रत्नत्रयेण सम्यग्दर्शनज्ञानचारित्ररूपेणैव भाति, नान्यथेति भावः / मालोपमा // 122 // साम्प्रतं रत्नत्रय स्तौति संवेदनमिति संवेदनं सम्यगथापि दर्शनं चारित्रमेतानि शिवस्य पद्धतिः / रत्नत्रयत्वेन जिनैरुदाहृता-न्युद्भूतपापक्षयसंनिबन्धनम् // 123 // Page #155 -------------------------------------------------------------------------- ________________ शा 134 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः / सम्यग् निर्मलम्, संवेदनं ज्ञानम् अथापि किञ्च दर्शनं चारित्रं सम्यक् इत्यस्योभयत्रान्वयःएतानि त्रीणि शिवस्य मोक्षस्य पद्धतिः मार्गः -अत एवोक्तं “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति तत्त्वार्थसूत्रमिति भावः / जिनैः उद्भूतानां जातानां पापानां क्षये संनिबन्धनं हेतूभूतं यथास्यात्तथा रत्नत्रयत्वेनोदाहृतानि कथितानि // 123 / / रत्नत्रयाराधनफलमाह निर्वान्तीति - निर्वान्ति स्म विमुक्तरागविषया निर्वान्ति चान्ये तथा, निर्वास्यन्ति जना जिनोदितमहारत्नत्रयाराधनात् / / तस्मात् सम्यगिदं विबुध्य भविकाः ! ध्यानैकतानं मनः, कृत्वैवाचरतोग्रकर्मनिहतौ ब्रह्मास्त्रकल्पं बुधाः // 124 // विमुक्तरागविषयाः विरक्ता जनाः जिनोदितस्य महतो रत्नत्रयस्याराधनात् सेवनां कृत्वा निर्वान्ति स्म मुक्ता अभवन् , तथा अन्ये वर्तमानाः कतिपये निर्वान्ति मुक्तिमाप्नुवन्ति, निर्वास्यन्ति मुक्तिं प्राप्स्यन्ति च / तस्माद्रेतोः भविकाः भव्याः ! बुधाः ! हितज्ञाः, इदं विबुध्योक्तप्रकारं ज्ञात्वा ध्यानैकतानं ध्यानस्थं मनः कृत्वा उग्राणां संसारानन्तदुःखप्रदत्वादुत्कटानां कर्मणां निहतौ नाशे ब्रह्मास्त्रकल्पम् अप्रतिहतशक्ति ब्रह्मास्त्रतुल्यमिदं रत्नत्रयं सम्यक् आचरत सेवध्वमेव, नान्यथा गतिरिति भावः // 124 // अथ प्रतिबोधितस्य चक्रायुधस्य दीक्षाप्रार्थनामाह इतीति इत्याकर्ण्य सकर्णमौलिमुकुटालङ्कारहीरप्रभः, श्रीचक्रायुधभूपतिर्जिनपतेर्वाचं सुधासोदराम् / विज्ञो विज्ञपयाम्बभूव भगवन् ! मोहान्धकारच्छिदा- . धाने शारदसूरधामरुचिभं देहि व्रतं मे प्रभो ! // 125 // सकर्णानाम् धीमताम् मौलिमुकुटानामलङ्कारेषु हीरप्रभः हीरकमणितुल्यः विज्ञः श्रीचक्रायुधभूपतिः सुधासोदराममृततुल्यां जिनपतेरित्युक्तप्रकारां वाचमाकर्ण्य विज्ञपयाम्बभूव निवेदितवान् , किमित्याह- प्रभो ! भगवन् ! मोहरूपस्य अन्धकारस्य छिदाधाने छेदने शारदस्य शरदृतोः सूरधाम्नः सूर्यकिरणस्य रुचिः कान्तिरिव भातीति तत् -तादृशं व्रतम् दीक्षां मे मह्यं देहि // 125 // अथ चक्रायुधकृत्यमाह राजनिति राजंस्त्वं मा प्रमादीरिति स भगवतोदीरितः सम गत्वा, पुत्रं राज्ये निधाय प्रकटितविनयं भूरि भूरि प्रदाय / हस्त्यारूढः समेत्य प्रणतगुरुपदस्तात ! निस्तारयेति, पोच्चैः प्रोच्चार्य वाचं सुकृतकृतमना राडुपादत्तदीक्षाम् // 126 // . Page #156 -------------------------------------------------------------------------- ________________ 135 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् राजन् ! त्वं मा प्रमादीः प्रमादं कुर्या इतीत्थं भगवता शान्तिजिनेनोदीरितः कथितः स चक्रायुधः सद्म गृहं गत्वा प्रकटितविनयं विनयशालिनं पुत्रं राज्ये निधाय निवेश्य भूरि प्रचुरं भूरि स्वर्णादिधनं --" जाम्बुनदं शातकुम्भं रजतं भूरि” इति हैमः / " प्रदाय हस्त्यारूढः समेत्यागत्य प्रणतगुरुपदः कृतगुरुपदप्रणामः सन् राट् राजा चक्रायुधः प्रोच्चैः तात ! निस्तारय इतीत्थं वाचं प्रोचार्य सुकृते पुण्ये कृतं मनो येन स तादृशः पुण्यबुद्धिः सन् दीक्षामुपादत्त // 136 // अथाऽन्येषामपि नृपाणां दीक्षाग्रहणमाह पञ्चेति पञ्चत्रिंशद तदानीं वचनमिव विभोः सद्गुणा भूमिपाला, राजर्पि दीक्षया तं शिवपदसुहृदोऽनु व्रजन्ति स्म धन्याः तेषां चक्रायुधादिप्रवरगणभृतां शान्तिरुत्पादनाश धौव्यपख्यातरूपं त्रितयमथ विभुर्व्याचचक्षे पदानाम् // 127 // तदानीं चक्रायुधदीक्षाकाले, विभोः शान्तिजिनस्य वचनमिव सद्गुणाः गुणवन्तः पञ्चत्रिंशत् तत्सङ्ख्यका धन्याः स्तुत्याः शिवपदसुहृदः मोक्षप्रदप्रिया भूमिपालाः तं राजर्षिम् चक्रायुधमनु दीक्षया दीक्षाग्रहणेन कृत्वा ब्रजन्ति गच्छन्ति स्म, दीक्षां गृहीतवन्त इत्यर्थः, अथान्तरम् , शान्तिः तदाख्यो जिनः विभुः तेषां चक्रायुधादीनां प्रवराणां गणभृतां गणधराणां उत्पादो नाशो ध्रौव्यञ्चेत्येवं प्रख्यातं रूपं यस्य तत् , तादृशं पदानां त्रितयं त्रिपदी व्याचचक्षे व्याख्यातवान् // 127 // षडिति षट्त्रिंशद्गुणधारिभिर्गणधरैस्तस्यानुसारेण च, पोद्दामप्रतिपत्तिशालिहृदयस्तैदशाङ्गी कृता / शान्तिस्वाम्यनुयोगमेव सगणं तेषामनुज्ञातवान्, योग्यानामुचितोपचारविधये यद्वा स्थितिस्तादृशाम् // 128 // ट्त्रिंशद्गुणधारिभिः प्रोदामप्रतिपत्तिशालिहृदयैः बीजबुद्धिमद्भिः तैः गणधरैः चक्रायुधादिभिः तस्यानुसारेण त्रिपद्यनुसारेण च द्वादशाङ्गी कृता निर्मिता, शान्तिस्वामी तेषां गणधराणां कृते स्वगणमनुयोगमेवाऽनुज्ञातवान् अनुयोगानुज्ञां गणानुज्ञां च विहितवान् यद्वा यतः तादृशाम् गणधराणां तुल्यानां योग्यानां पात्राणाम् उचितस्योपचारस्य विधये विधानाय स्थितिः मर्यादा एवेवमिति शेषः // 128 // अन्येषामपि दीक्षाग्रहणाद्याह वैराग्येति वैराग्याऽऽपूर्णचित्ता व्रतमथ जगृहुर्मानवास्तीर्थनाथाद, मानव्यश्च प्रभूताः कतिचन विधिवद् श्राद्धधर्म सधर्माः Page #157 -------------------------------------------------------------------------- ________________ 136 श्रीशान्तिनाथमहाकाव्यम्-पञ्चदशः सर्गः / देवच्छन्दं ततः स प्रभुरलमकरोत् पूर्तिमायातवत्यां, पौरुष्यामादिमायां श्रमपरिमथनं कर्तुमेव क्रमो हि // 129 // अथानन्तरम् वैराग्येन कृत्वा आपूर्ण भूतं चित्तं येषां तादृशाः अतिविरक्ता प्रभूता बहवः मानवाः मानव्यश्च तीर्थाधिनाथात् शान्तिजिनसकाशाद् व्रतं जगृहुः सधर्माः पुण्यवत्यः कतिचन कतिचिन्मानवा मानव्यश्च श्राद्धधर्म विधिवद् जगृहुरिति सम्बध्यते ततोऽनन्तरम्, स प्रभुः शान्तिजिनः आदिमायां प्रथमायां पौरुष्यां पूर्तिमायातवत्यां पूर्णायां सत्याम् देवच्छन्दम् अलमकरोत् शोभितवान् हि यतः श्रमस्य परिमथनं निरासनं कर्तुमेष देवच्छन्दगमनरूपः क्रमः // 129 // अथ गणधरदेशनामाह-तीर्थेति-- तीर्थाधीशामिपीठं प्रथमगणधरोऽऽध्यास्य चक्रायुधोऽपि, व्याचक्रे धर्ममेकं प्रभुरिव भविकक्लेशविध्वंसनाय / / पौरुष्यां यातवत्यां द्विकपरिगणनाविश्रुतायां जनौधाः, सर्वे स्वं स्वं निकेतं ययुरथ सुकृताऽऽकर्णनेन प्रहृष्टाः // 130 // प्रथमगणधरश्चक्रायुधोऽपि तीर्थाधीशस्य शान्तेरंघ्रिपीठं पादपीठं अध्यास्योपविश्य भविकानां क्लेशस्य विध्वंसनायकं अद्वितीयं धर्म व्याचक्रे व्याख्यातवान् / अथानन्तरम्, द्विकपरिगणनाविश्रुतायां द्वितीयायां पौरुष्यां यातवत्यां व्यतीतायां सत्याम् सर्वे जनौघाः सुकृतस्य लक्षणया धर्मकथायाः आकर्णनेन श्रवणेन प्रहृष्टाः सन्तः स्वं स्वं नितं स्थानं ययुः // 130 // अथ शान्तिनाथतीर्थयक्षमाह-पाणिभ्यामिति-- पाणिभ्यां बीजपूरं कमलमपि दधद् दक्षिणाभ्यामुभाभ्यां, वामाभ्यामक्षसूत्रं नकुलमपि तथा पौत्रिवक्त्रेण राजन् / भाद्राम्भोवाहमुर्तिः करिस्थगमनः शान्तिनाथस्य तीर्थे, जज्ञे यक्षः स दक्षो गरुड इति जगत्ख्यातचारुप्रभावः // 131 // शान्तिनाथस्य तीर्थे शासने दक्षिणाभ्यामपसव्याभ्यामुभाभ्यां पाणिभ्याम् बीजपूरं कमलमपि कमलं च, वामाभ्यां पाणिभ्याम् अक्षसूत्रं नकुलमपि नकुलं च दधत् पौत्रिवक्त्रेण शूकरमुखेन राजन् शोभमानः वराहमुखः, तथा, भाद्रस्य तदाख्यमासस्य अम्भोवाह मेघ इव कृष्णमूर्तिर्यस्य स तादृशः कृष्णवर्णः करिरथेन गजरथेन गमनं यस्य स तादृशः दक्षः शीघ्रकर्मा जागर्ति ख्यातः चारुः प्रभावः यस्य स तादशः स प्रसिद्धः गरुड इत्यभिधानः यक्षः जज्ञे जातः // 131 // Page #158 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwVAAAAAAAAAAAAAAwar आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 137 अर्थ शासनदेवतामाह पाण्योरिति पाण्योदक्षिणयोः सदैव दधती सत्पुस्तकं चोत्पलं, पद्मं चाऽपि कमण्डलुं भगवती वामार्चिता वामयोः। निर्वाणी प्रथिताऽऽख्यया सितवपुः पद्मासनाभासिता, देवी शासनदेवता जिनपतिश्रीशान्तितीर्थेऽजनि // 132 // - जिनपतेः श्रीशान्तेः तीर्थे दक्षिणयोः पाण्योः सदैव सत्पुस्तकमुत्पलं च वामयोः पाण्योः पद्मश्च कमण्डलुमपि दधती वामाभिः नारीभिरचिंता पद्मासने आभासिता शोभमाना सितवपुः श्वेतमूर्तिः भगवती देवी आख्यया नाम्ना निर्वाणीत्येवं प्रथिता ख्याता शासनदेवताऽजनि जाता // 132 // अथशान्तेविहारमाह ताभ्यामिति ताभ्यां नित्यमधिष्ठितो गुरुबुधोपास्यः पणिघ्नस्तमःस्तोमं सोमकलानिधिं रविरिव क्षीणं समुल्लासयन् / पादरेष भुवस्तलं विमलतामापादयन्नन्यतः, श्रीशान्तिर्विजहार भव्यकमलपोद्बोधकल्याणकृत् // 133 // नित्यं ताभ्यां यक्षशासनदेवीभ्यां नित्यमधिष्ठितः सेवितः गुरुभिर्महद्भिर्बुधैः पण्डितैरुपास्यः सेव्यः गुरुबुधदेवोपास्यो वा उपलक्षगया सर्वदेवैरुपास्यः पक्षान्तरे गुरुबुधग्रहोपास्यः' सेव्यः रविरिव सूर्य इव तमःस्तोममज्ञानान्धकारं प्रणिध्नन् नाशयन् क्षीणसोमकलानिधिं समुल्लासयन् वर्धयन् हर्षयन् च भाव्यात्मरूपस्य कमलस्य प्रोद्बोधरूपकल्याणकृत् श्रीशान्तिः भुवस्तलं महीतलं विमलतां पवित्रितामापादयन् अन्यतोऽन्यत्र पादैरेव कृत्वा विजहार // 133 // आसीदिति आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिसुगुरुश्चारित्रभाजां गुरुः। तच्छिष्येण कृतेऽत्र पञ्चदशकः श्रीशान्तिवृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गः सुवृत्तोऽगमत् // 134 // ___नवरम् , निगदसिद्धमेतद्वयाख्यातपूर्वञ्चइति श्रीमन्मुनिभद्रसूरिकृते श्रीशान्तिनाथचरिते शासनसम्राट्-सूरिचक्रचक्रवर्ति-परमसद्गुरु-श्रीमद्विजयनेमिसरीश्वरपट्टालङ्कारावाप्त न्यायवाचस्पति-शास्त्रविशारदविरुदाचार्य श्रीविजयदर्शनसूरीश्वरसन्दृब्धप्रबोधिनी-व्याख्यायां पञ्चदशः सर्गः समाप्तः // Page #159 -------------------------------------------------------------------------- ________________ अर्हम् अथ षोडशः सर्गः सर्गादौ मङ्गलमाचरति प्रतीयते इतिप्रतीयते यत्पुरुषोत्तमत्वं, संवेदनेनैव सनातनेन / अनन्यसामान्यभृता श्रिया च, स शान्तिनाथस्तनुतां मुदं वः॥१॥ यस्य श्रीशान्तिनाथस्य पुरुषोत्तमत्त्वम् सनातनेन नित्येनैव संवेदनेन ज्ञानेन केवलज्ञानेन / अनन्यसामान्यमसाधारणत्वं बिभर्तीति तया अनुपमया श्रिया च प्रतीयते ज्ञायते, नहि पुरुषसामान्यः केवली निरुपमश्रीको वा भवितुमर्हतीति भावः / स पुरुषोत्तमः शान्तिनाथः वः श्रोतृणां मुदं तनुतां विस्तारयतु अत्र सर्गे प्रायः उपजातिच्छन्दः // 1 // कथां प्रस्तौति अथेति अथान्यदा हास्तिननामधेयं, पुरं जिनेशः समवासरत् सः / जगत् पवित्रं रचयन् स्वपादै-दिनेशवत् तामसभूतिभेत्ता // 2 // अथ स जिनेशः श्रीशान्तिजिनः स्वस्य पादैः चरणन्यासैः, किरणैश्च दिनेशवत्सूर्यवत् तामसभूतेः अज्ञानसम्पदः, तमःपुञ्जस्य च भेत्ता नाशकः, जगत् पवित्रं रचयन् हास्तिननामधेयं पुरं हास्तिनापुरं समवासरत् समवसृतवान् // 2 // अथ राक्षस्तत्रागमनमाह आयुक्तेति-- आयुक्तपुम्भ्यो जिनसार्वभौम, श्रुत्वा समेतं कुरुचन्द्रभूपः / प्रदाय हर्षात् परितुष्टिदानं, प्रभु प्रणन्तुं सहसा जगाम // 3 // कुरुचन्द्र इत्याख्यो भूपः आयुक्तेभ्यः नियुक्तेभ्यः पुंभ्यः उद्यानपालादिभ्यः जिनसार्वभौम जिनेशं शान्ति समेतं समागतं श्रुत्वा हर्षात्तदागमनश्रवणजन्यहर्षात्परितुष्टिदानं भृत्येभ्यः तद्वृत्तनिवेदकेभ्यः पारितोषिकं प्रदाय सहसा झटित्येव प्रभुं शान्तिजिनं प्रणन्तुं जगाम, एतेन जिनेशे राज्ञो भक्तिरुत्कण्ठातिशयश्च सूचितः नह्यन्यथेदृशी प्रवृत्तिः सम्भवतीति बोध्यम् // 3 // अथ नृपकृतजिनेशप्रदक्षिणादिविधिमाह प्रेति प्रदक्षिणानां त्रितयं विधाय, जिनं नमस्कृत्य गणेश्वरांश्च / असी यथास्थानमलश्चकार, भूमण्डलं भूमिभुजां पुरोगः // 4 // . Page #160 -------------------------------------------------------------------------- ________________ marnamamawww आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् __ भूमिभुजाम् राज्ञां पुरोगः प्रथमः कुरुचन्द्रभूपः प्रदक्षिणानां त्रितयं प्रदक्षिणात्रयं विधाय जिनं श्रीशान्तिजिनं गणेश्वरान् गणधरांश्च नमस्कृत्य वन्दित्वा असौ भूपः यथास्थानमलञ्चकाराशिश्रियत्, // 4 // अथ जिनेशदेशनोपक्रममाह नृपे इति नृपे निविष्टे जिनचक्रवर्ती, स देशनां धर्ममयीं ससर्ज / परोपकाराय सतां हि बोधः, सरोवराणामिव वारिपूरः // 5 // नृपे निविष्टे उपविष्टे सति स जिनचक्रवर्ती शान्तिजिनः धर्ममयीं धर्मप्रधानां देशनां ससर्ज चकार ननु किमिति देशनां ससर्जेति चेत्तत्राह-हि यतः सतां बोधो ज्ञानम् सरोवराणां तडागानां वारिपूरः जलप्रवाहश्च परोपकाराय परोपकारार्थम् भवतीति शेषः / धर्मदेशनया कृत्वा कियन्तो बोधं प्राप्स्यन्तीति परोपकारबुद्ध्यैव देशनाप्रवृत्तिरिति भावः // 5 // अथ तद्देशनामेवाह अवाप्येति अवाप्य चिन्तामणिवद् दुरापं, मानुष्यमेतद् भविकाः ! कथञ्चित् / प्रमादमुत्सार्य विचार्य तत्त्वं, धर्म विदद्ध्वं शिवशर्महेतोः // 6 // भविकाः ! चिन्तामणिवत्सकलेष्टसाधकं दुरापं दुर्लभं पुण्यराशिप्राप्यमेतद्वर्तमानं मानुष्यं मनुष्यभवं कथञ्चिन्महता कण्टेनावाप्य प्रमादं धर्मकार्येष्वालस्यमुत्सार्य त्यक्त्वा तच्च पारमार्थिकतत्त्वं विचार्य शिवशर्म हेतोः मोक्षसुखाय धर्म विदद्ध्वम् कुरुध्वम्, धर्मेण हि मुक्तिराप्यते इति भावः // 6 // प्रमादं निन्दति नेति न द्वेषिहालाहलनाहलानां, भयं प्रकुर्वन्ति बुधास्तथाऽत्र / ___लोकद्वयस्वार्थविनाशकस्य, यथा प्रमादस्य दुरन्तकस्य // 7 // बुधाः अत्र संसारे द्वेषिणां शत्रूणां हालाहलस्य विषस्य नाहलानां भिल्लानां 'पुलिन्दा नाहला' इतिहैमः / भयं मरणादिप्रदत्त्वात्ततो भीति तथा तेन रूपेण नः प्रकुर्वन्ति यथा येन रूपेण लोकद्वयस्येहलोकपरलोकयोः स्वार्थस्य हितस्य विनाशकस्य, अत एव, दुरन्तकस्य दुष्परिणामस्य प्रमादस्य / प्रमादो लोकद्वयहन्तेति द्वेषिप्रभृतिभ्य इहानिष्टेभ्यो विशिष्यत इत्यर्थः // 7 // अथ प्रमादं विभजति मैरेयेति मैरेयपाणं विषयातिसक्तिः, कपाययोगः शयनाभिषङ्गः / पुण्यद्रुभङ्गो विकथाऽनुरङ्गः, प्रोक्तः प्रमादः स च पञ्चधा ज्ञैः // 8 // स पूर्व निन्दितः पुण्यद्रुभङ्गहेतुः, प्रमादश्च तैः बुधैः पञ्चधा पञ्चप्रकारः प्रोक्तः, पञ्चप्रकारानेवाह - मैरेयस्य मदिरायाः पानं “पानस्य भावकरणयो” रिति णः / विषयेषु पञ्चेन्द्रियविषयेषु पंचसु अतिसक्तिः अत्यन्तमासक्तिः, कषायैः क्रोधादिभिः योगः सम्बन्धः, शयने अभिषङ्ग अत्यादरः Page #161 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / निद्रेत्यर्थः, विकथासु धर्मानुत्तेजककथासु अनुरङ्गः प्रसङ्गः इत्येवम् पञ्चप्रकारः प्रमादः प्रोक्त इत्यर्थः // 8 // तत्र प्रथम मदिरां दूषयति तत्रेति-- तत्राऽपि मुख्यो मदिरोपसेवा, यत्सेवनादर्थपरिक्षयोऽत्र / परत्र दुःखं नरके यथाऽऽपत्, स स्कन्दिलो ना कुलपुत्रवाच्यः // 9 // तत्र तेषु पञ्चविधेषु प्रमादेष्वपि मदिराया उपसेवा सेवनं मुख्यः आद्य प्रमादः प्रधानम् यत्सेवनात् अत्र लोके अर्थस्य धनस्य परिक्षयः नाशः, मद्यपा हि धनं निरर्थकं व्ययन्तीति भावः / तथा कुलपुत्रवाच्यः कुलपुत्रगोत्रः स्कन्दिलः तदाख्यः स प्रसिद्धः ना पुरुषः यथा येन प्रकारेण मदिरासेवनेन कृत्वा परत्र परलोके नरके दुःखमापत् // 9 // कथामेव प्रस्तौति तथाहीति तथाहि याम्ये भरते समृद्धि-प्रथिम्नि पृथ्वीतिलके पुरेऽभूत् / चन्द्रः पृथिव्या इच नाम पृथ्वी-चन्द्रः प्रजाऽऽनन्दकरो नरेन्द्रः // 10 // तथाहीति कथा प्रस्तावे, याम्ये दक्षिणे भरते तदात्यक्षेत्रे समृद्धिभिः प्रथिम्नि विश्रुते विशाले प्रचुरसमृद्धिके पृथ्वीतिलके तदाख्ये पुरे पृथिव्याश्चन्द्र इव पृथ्वीचन्द्रः नाम प्रजायाः आनन्दकरः नरेन्द्रोऽभूत् उत्प्रेक्षा // 10 // अथ तद्भार्या वर्णयति देवीति-- देवी तदीया सुरसुन्दरीति, ख्याता गुणौधैः सुरसुन्दरीव / यदूपमालोकितुमेकचित्तः, सहस्रनेत्रो मघवा बभूव // 11 // तदीया पृथ्वीचन्द्रस्य देवी पट्टराज्ञी सुरसुन्दरी इतीत्थं ख्याता प्रसिद्धा गुणाधैः सुरसुन्दरी सुरस्त्रीव आसीदिति शेषः अत्रातिशयोक्तिमाह-यस्याः सुरसुन्दर्याः रूपं सौन्दर्यमालोकितुं द्रष्टुम् एकचित्तः नितरामुत्कण्ठितः मघवा इन्द्रः सहस्रनेत्रो बभूव द्वाभ्यां नेत्राभ्यां तद्रूपावलोकने तृप्त्यभावादिति तस्या अद्भुतं सौन्दर्य व्यज्यते // 11 // मथ स्कन्दिलमाह तत्रैवेति-- तत्रैव वित्तः कुलपुत्रकोऽस्ति, श्रीचन्द्रराजः श्रितराजमानः / तस्य प्रियाऽजायत चन्द्रकान्ता, तदङ्गजः स्कन्दिलनामधेयः // 12 // तत्र पृथ्वीतिलकपुरे एव वित्तः प्रसिद्धः, तथा श्रितः प्राप्तः राज्ञो मानः सम्मानः येन स तादृशः राजमान्यः श्रीचन्द्रराजः तदाख्यः कुलपुत्रकः अस्ति, तस्य चन्द्रराजस्य प्रिया चन्द्रकान्ता तदाख्या, तस्य च चन्द्रराजस्याङ्गजः पुत्रश्च स्कन्दिलनामधेयः अजायताभूत् // 12 // Page #162 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ. स्कन्दिलस्य विवाहमाह मातेति मातापितृभ्यां परिणायितः, स स्कन्दश्रियं नाम वधू वयःस्थः / क्रमात् स पञ्चत्वमवाप चन्द्र-प्रशस्यकीर्तिः किल चन्द्रराजः // 13 // वयःस्थस्तरुणः 'वयःस्थस्तरुणो युवे"त्यमरः / स स्कन्दिलः मातापितृभ्यां स्कन्दश्रियं नाम वधू परिणायितः / क्रमात् कालक्रमतः चन्द्रेण कृत्वा प्रशस्या वर्णनीया कीर्तिर्यस्य स तादृशः स चन्द्रराजः पञ्चत्वं मृत्युमवाप किल // 13 // अथ स्कन्दिलस्य मद्यव्यसनमाह तस्येति-- तस्यान्यदा भाग्यविपर्ययेण, मद्यैकपानव्यसनं बभूव / पुंसः कुकर्मोदयसंविधानात, संजायते यद् व्यसनं दुरन्तम् // 14 // तस्य स्कन्दिलस्य, अन्यदा, भाग्यस्य विपर्ययेण विपरीततया मद्यस्य एकं मुख्यं व्यसनं बभूव, व्यसने भाग्यवैपरीत्यमेव निमित्तमित्याह-यद्यतः पुंसः पुरुषस्य कुकर्मणः पापस्य उदयस्य फलोन्मुखत्वस्य संविधानाद्भावात् कृत्वा दुरन्तं व्यसनं सञ्जायते, व्यसनमात्रस्य दुरन्ततया कुकर्मण एव तत्फलं न तु शुभकर्मण इति भावः // 14 // व्यसनी हितं न शृणोतीत्याह स इति स स्निग्धवाक्यैः प्रियया प्रयत्नाद , निवार्यमाणो विरराम नैव / तस्योग्रमेतद् व्यसनं विबुध्य, जनैरनेकैः सुजनैरिवाऽयम् // 15 // स स्कन्दिलोऽयम् तस्य स्कन्दिलस्य एतदुग्रं दुरन्तं व्यसनं विबुध्य ज्ञात्वा, प्रियया भार्यया सुजनैः अनेकैः जनैरिव जनैश्च निपातानामनेकार्थत्वादिव शब्दोऽत्र चार्थे इति बोध्यम् / स्निग्धैः स्नेहपूर्णैः वाक्यैः कृत्वा प्रयत्नात्सोद्योगं साग्रहं वा निवार्यमाणः मयं मा पिब दुर्व्यसनमिदं * दुरन्तमित्येवं निषेध्यमानोऽपि नैव विरराम मद्यपानाद्विमुखोऽभूत् // 15 // अथ तस्य धनदुर्व्ययमाह अजीगमदिति--- अजीगमत् तद्वयसने प्रसक्तः, सर्वं सुवर्ण स निरङ्कशः सन् / धान्यानि धेनूपि गोकुलानि, कुलामयः स व्ययति स्म पश्चात् // 16 // तस्मिन् * मद्यपानरूपे व्यसने प्रसक्तः संलग्नः निरङ्कुशः स्वतन्त्रः सन् स स्कन्दिलः सर्व सुवर्ण धान्यानि धेनूः गाः गोकुलानि व्रजांश्चाजीगमत् व्ययति स्म, स पश्चात् , कुलामयः कुलसर्वस्वमपि व्ययति स्म // 16 // तस्य व्यसनसाधने दुराग्रहमाह दूरीति दूरीकृतस्तत्सुजनैः स्वपकते-रूरीकृतः कैश्चन नैव पापः / तथाऽपि किश्चिद् धनमर्जयित्वा, मद्यं पपौ स व्यसनोग्रचित्तः // 17 // Page #163 -------------------------------------------------------------------------- ________________ 142 श्रीशान्तिनाथमहाकाव्यम्-पोडशः सर्गः। ___ तत्तस्माद्रेतोः स पापः सुजनैः स्वपङ्क्तेः दूरीकृतः स्वश्रेणीतः दूरीकृतस्यक्तः कैश्चन नैवोरीकृतः स्वीकृतः / तथापि व्यसने उग्रं हठाग्रहि चित्तं यस्य स तादृशः स स्कन्दिलः किञ्चिद्धनमर्जयित्वा मद्यं पपौ // 17 // अन्येधुरिति अन्येधुरेतस्य दुराशयस्य, निपीतमद्यस्य पथि प्रयातः / भूमिपतिः संमुखमाजगाम, लीलाविहारेण वनं प्रयातः // 18 // अन्येधुरेकदा निपीतमद्यस्य कृतमद्यपानस्य दुराशयस्य दुष्टात्मन एतस्य स्कन्धिलस्य पथि प्रयातः गच्छतः सतः वनं प्रयातः गतः भूमीपतिः नृपः पृथ्वीचन्द्रः लीलाविहारेण विनोदभ्रमणेन कृत्वा सम्मुखमाजगाम / मनोऽनुरञ्जनाय भ्रमन् महीपतिः संयोगात् स्कन्दिलस्याग्रत उपास्थित इत्यर्थः // 18 // भूपालेति-- भूपालमान्यैः पुरुषैः पुरोगः, क्षीबः स इत्येवमवादि भो भोः / अयं समभ्येति विभुस्ततस्त्वं, स्थानादितो द्रागपसृत्य तिष्ठ // 19 // पुरोगः भूपपुरः स्थितः स क्षीबो मत्तः स्कन्दिलः भूपालमान्यैः भूपप्रियैः पुरुषैः भृत्यादिभिरित्येवमवादि, एवमिति किमित्याह-भो भोः ! सम्भ्रमे द्विरुक्तिः, अयं लक्षमाणो विभुर्भूपः समभ्येति सम्मुखमेति ततः हेतोः त्वं स्कन्दिलः इतोऽस्मात्स्थानाद् द्राक् शीघ्रमपसृत्य दूरीभूय तिष्ठ नहि केनापि नृपमार्गरोधिना भवितव्यम् इति शिष्टाचार इति भावः // 19 // नेति नाकर्णयामास यदा नराणां, मत्तोऽपसारप्रवणाः स वाचः / बाहौ तदैकेन धृतो नरेन्द्र-वाल्लभ्यभाजा पुरुषेण रोषात् // 20 // यदा स मत्तः स्कन्दिलः नराणां राजपुरुषाणाम् अपसारणप्रवणाः दूरीभावसूचिकाः वाचः न आकर्णयामास मदेन गतसंज्ञत्वादिति भावः / तदा नरेन्द्रस्य वाल्लभ्यं प्रियत्वं भजतीति तेन तादृशेन नृपप्रियेण एकेन केनचित्पुरुषेण रोषासक्रोधम् बाहौ धृतः // 20 // छुरीमिति छुरी समाकृष्य सितां स तेन, न्यधानि मत्तेन रुषाश्रितेन / वृत्तान्तमेतं विनिशम्य राजा, व्यापादितः स पहतो नयेन // 21 // स राजपुरुषः मत्तेन मदविह्वलेन अत एव रुषाश्रितेन सक्रोधेन तेन स्कन्दिलेन सितां तीक्ष्णां छुरीम् शत्रीं समाकृष्य न्यधानि प्राहारि, राज्ञा एतं छुरीघातरूपं वृत्तान्तं विनिशम्य Page #164 -------------------------------------------------------------------------- ________________ आ० श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् नयेन नीत्या प्रहतः प्रच्युतः निरपराधे प्रहरणादिति भावः / स स्कन्दिलः व्यापादितः वधं प्रापितः // 21 // अथ स्कन्दिलस्य पुनर्भवमाह विपद्य जातो नरके दुरात्मा, दुःखानि भूयांस्यनुभूय कामम् / / ग्रामे स धान्ये तिलकावसाने, श्रीशङ्खदत्तस्य कुटुम्बिमौलेः // 22 // गीर्माधवी माधविकातनूभू-र्वसन्तनामा समभूदपुण्यः / स मद्यपानव्यसनं तदेव, तत्रैव जन्मन्यपि नो मुमोच // 23 // स दुरात्मा दुराश्रयः स्कन्दिलः विपद्य मृत्वा नरके जातः सन् भूयांसि दुःखानि नरकयातनाः काममत्यन्तमनुभूय तिलकेतिशब्दोऽवसानेऽन्ते यस्य तादृशे धान्ये तदाख्ये, धान्यतिलकाख्ये ग्रामे कुटुम्बिमौलेः गृहस्थशिरोमणेः श्रीशङ्खदत्तस्य तदाख्यस्य गिरा वाण्या कृत्वा माधव्याः मधुरगिर इत्यर्थः, तस्या माधविकायाः तदाख्यायाः तनूभूः कुक्षिजन्मा वसन्तनामा समभूत् , सोऽपुण्यः पापी स्कन्दिलः तत्र जन्मनि वसन्ताख्येऽपि तदा पूर्वजन्मनीव मद्यपानव्यसनं नैव मुमोच, 'सती च योषित् प्रकृतिश्च निश्चला, पुमांसमभ्येति भवान्तरेष्वपी" त्युक्तेरिति भावः युग्मम् // 22 // // 23 // तदिति-- तद्ग्रामनाथः पथि चाजिहान-स्तेनान्यदाऽदृश्यत दृश्यमूर्तिः / गालिपदानेन च मद्यपेन, तस्य क्रुदाऽऽधीयत मानभाजः // 24 // ___ दृश्यमूर्तिः दर्शनीयः पथि मार्गे आजिहानो गच्छंश्च तस्य धान्यतिलकारव्यस्य ग्रामस्य नाथः ग्रामणीरित्यर्थः अन्यदा कदाचित्तेन मद्यपेन वसन्तेनादृश्यत दृष्टः / मद्यपेन वसन्तेन च गालिप्रदानेन कृत्वा मानभाजः मानिनीमान्यस्य वा तस्य ग्रामण्यः नाथस्य क्रुद् क्रोधः आधीयत उदपादि // 24 // अथ पुनरपि तस्य भवान्तराण्याह-प्रो इति प्रोज्जासितस्तेन स मङक्षु तिर्यग्-योनिष्वनेकामु चिरं भ्रमित्वा / नृत्वं प्रपन्नः पुनरेव देव-दत्ताभिधस्तद् व्यसनं बभाज // 25 // तेन ग्रामाधिपेन मञ्जु सद्य एव प्रोज्जासितः हतः स वसन्तः अनेकासु तिर्यग्योनिषु चिरं भ्रमित्वा नृत्वं मनुष्यभव प्रपन्नः देवदत्ताभिधः पुनरेव तन्मधपानरूपं व्यसनम् बभाज प्राप्तवान् // 25 // Page #165 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / अथ तस्य चौर्यप्रवृत्तिमाह स इतिस मद्यपानव्यसनेन तेन, प्रवर्धमानेन विनीतसारः विवेश कस्याऽपि महेश्वरस्य, निकेतने चौर्यकलासु धैर्यः // 26 // स देवदत्तः तेनोक्तेन मद्यपानव्यसनेन प्रवर्धमानेन सता विनीतसारः अविनीतः तथा चौर्यकलासु चौर्यक्रियायाम् सुधैर्यः निपुणः कस्यापि महेश्वरस्य धनाढयस्य निकेतने गृहे विवेशं प्रवेशं कृतवान् चौर्यार्थमिति शेषः // 26 // अथ तस्य मृत्युमाह आरक्षकेणेति-- आरक्षकेण भ्रमतार्धरात्रे, विनिर्गतो लोप्नकरः स दृष्टः / समग्रलोकस्य सपत्नभूतो, घाताय दत्तो नृपतेनिदेशात् // 2 // अर्धरात्रे भ्रमता रक्षार्थ पुरभ्रमणं कुर्वता आरक्षण समग्रलोकस्य सर्वस्य जनस्य सपनभूतः शत्रुः स देवदत्तः लोप्त्रकरः 'स्तेयं लोप्नं तु तद्धने' इत्यमरोक्तेः लोप्नं चौर्य धनं करे यस्य स तद्धनहस्तः दृष्टः नृपतेः निदेशात् घाताय वधाय दत्तः वधिकेभ्यः समर्पितश्च // 27 // अथ तस्य वृषभभवमाह-दुरिति दुनिभावेन महाककुमान् , भूत्वा ततः पृष्ठवहप्रतिष्ठः / भारं वहँस्तीव्रतृषाक्षुधाभ्यां, कदर्थनाः स प्रचुरा विषेहे // 28 // ततोऽनन्तरं स देवदत्तः दुर्ध्यानभावेन मृत्युकाले कृताशुभध्यानहेतोः महाककुद्मान् महा. वृषभो भूत्वा पृष्ठवहः पृष्ठेन भारवहनमेव प्रतिष्ठा वृत्तिर्यस्य स तादृशः सन् भार वहन् तीवाभ्यामसह्याभ्यां तृषाक्षुधाभ्यां कृत्वा प्रचुराः कदर्थनाः पीडाः विषेहे सोढ़वान् // 28 // अथ तस्य भवान्तरमाह-तत इति ततो बिपन्नो वटकूपनाम्नि, ग्रामेऽभिरामे विततोर्वराभिः। स शेषराजस्य कुटुम्बिनोऽभूद्, नेदाङ्गजः सोम इति प्रतीतः // 29 // ततः वृषभजन्मनि विपन्नः मृतः स स्कन्दिलजीवः वितताभिः विपुलाभिरुवराभिः सर्वसस्यसंपन्नभूमिभिः कृत्वा "उर्वरा सर्वसस्याड्या" इत्यमरः / अभिराम मनोहरे वटकूपनाम्नि ग्रामे कुटुम्बिनः शेषराजस्य तदाख्यस्य नेदाया अङ्गजः पुत्रः सोम इति नाम्ना प्रतीतः ख्यातोऽभूत् // 29 // तत्रापि तस्य तद् व्यसनमाह-तदिति तद् मद्यपानव्यसनं दुरन्तं, तत्राऽपि तत्याज न सोऽपि सोमः / विकारमन्तर्निहितं खलो वा, भुजङ्गमः क्ष्वेडमिवापमन्त्रः // 30 // . Page #166 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् स सोमोऽपि तत्रापि जन्मनि दुरन्तं तन्मद्यपानव्यसनं खलः दुर्जनः अन्तर्निहितमन्तः स्थितं विकारं दुराशयं वेव, अपमन्त्रः मन्त्रेण साधितः भुजङ्गमः सर्पः क्ष्वेडं विषमिव न तत्याज, मालोपमाऽलङ्कारः // 30 // अथ तस्य दुर्वृत्तमाह श्रीति - श्रीमालिकां नाम स सूरगेह-पतेः सुतां सूररथादिवैताम् / कुकर्मनिर्माणसुकर्मशूरः, शोबोऽन्यदाऽऽलिङ्गथ बलादभुक्त // 31 // अन्यदा कदाचित् कुकर्मणः निर्माण करणे सुकर्मशूरः प्रौढः क्षीबो मत्तः स स्कन्दिलजीवः सोमः शूरस्य तदाख्यस्य गेहपतेः कुटुम्बिनः सूररथाद्देवविमानादिव एतामागताम् सुरीमिव, सुन्दरीम् श्रीमालिकां नाम सुताम् बलाद्बलात्कारादालिङ्गय अभुक्त शीलभङ्गं कृतवान् / / 31 // तहण्डेन मृत्युमाह सेति स मेहनच्छेदनपूर्वमेव, कदर्थयित्वा बहुधा नृपेण / समेषु चाकार्य निवेशितेषु, जनेषु पश्यत्सु विनाश्यते स्म // 32 // स सोमः नृपेण आकार्य समेषु सर्वेषु निवेशितेषु उपविष्टेषु जनेषु पश्यत्सु सत्सु बहुधा अनेकप्रकारैः कदर्थयित्वा पीडयित्वा मेहनस्य मेटूस्य छेदनपूर्वम् विनाश्यते स्म हतः // 32 // अथोपहसहरति भ्रमीति भ्रमिष्यतीत्थं स भवाँश्चिराय, दुरन्तदुःखानुभवं प्रकुर्वन् / तद् मद्यपानव्यसनं पुमांसः ! समुज्यताऽन्यव्यसनापहृत्यै // 33 // .. स स्कन्दिलजीवः इत्थमुक्तप्रकारेण दुरन्तानां दुःखानामनुभवं प्रकुर्वन् चिराय चिरकालं यावत् भवान् भ्रमिष्यति, पुमांसः, हे भव्यजनाः तत्तस्माद्धेतोः अन्यस्य व्यसनस्य दुःखस्य वा अपद्वत्यै विमोचनाय मद्यपानव्यसनं समुज्झत त्यजत, अन्यथा स्कंन्दिलवदेव विविधदुःखं प्राप्स्ययेति भावः // 33 // अथ विषयसेवनं दूषयति चन्द्रेति चन्द्रानन ! श्रीकुरुचन्द्रराज !, विन्दन्ति दुःखं भवचारकेऽस्मिन् / न जन्तवः के विषयाभिधान-प्रमादसेवापरतन्त्रचित्ताः? // 34 // चन्द्रानन ! चन्द्रमुख ! श्रीकुरुचन्द्रराज ! अस्मिन् भवचारके भवभ्रमणे विषयाभिधानस्य विषयाख्यस्य प्रमादस्य सेवायां परतन्त्रमधीनं चित्तं येषां तादृशाः विषयलम्पटाः के जन्तवः दुःखं न विन्दन्ति ? अपि तु सर्वे विन्दन्त्येवेत्यर्थः, तस्माद्विषयेच्छा सर्वथा त्याज्यैवेति भावः // 34 // Page #167 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ विषयेच्छात्यागे दृष्टान्तमाह जह इति जडैकबुद्धया प्रथमाभ्युपेतान, विज्ञाततत्त्वान् मृगतृष्णिकावत् / त्यजन्ति केचिद् गुणवर्मनाम-कुमारवत् तान् विषयाँस्तथा हि // 35 // जडैकबुद्ध्या प्रथमाभ्युपेतान् प्रथमतः स्वीकृतान् ततः मृगतृष्णिकावत् मरुमरीचिका इव विज्ञाततत्त्वान् अवगतान्तःसारान् निःसारानिति भावः तान् विषयान् केचिद् केऽपि सजना गुणवर्मनामकुमारवत् त्यजन्ति जहति , तथाहि इति कथामुपक्रमते // 35 // तथा हीत्यादिना प्रस्तुतमेव कथयति जम्ब्विति-- जम्बूमहाद्वीपगमुख्यवर्षे, पुरोत्तमं शौर्यपुरं समस्ति / धजैहाणामनुमीयते श्री-यस्मिन् पयोजैः सरसामिवाम्भः // 36 // जम्बूनाममहाद्वीपगे मुख्ये वर्षे भरतक्षेत्रे पुरेषु उत्तमं शौर्यपुरं तदाख्यं पुरं समस्ति अस्ति, यस्मिन् शौर्यपुरे गृहाणां ध्वजैः कृत्वा पयोजैः कमलैः कृत्वा सरसां जलाशयानामम्भः जलमिव कमलानामन्यथाऽनुपपत्तेरिति भावः / श्रीः लक्ष्मीरनुमीयते, नहि दरिद्रगृहे ध्वजाः सम्भवन्तीति भावः // उपमाऽलङ्कारः // 36 // अथ तत्रत्यनृपं वर्णयति प्रौढेति मोढप्रतापो दृढवर्मनामा, भूवल्लभस्तत्र बभूव धीमान् / रणाङ्गणे यस्य समीक्ष्य शौर्य, हता विपक्षा सहसा बभूवुः // 37 / / तत्र शौर्यपुरे दृढवर्मनामा धीमान् प्रौढप्रतापोऽतितेजस्वी भूवल्लभः नृपो बभूव रणाङ्गणे यस्य दृढवर्मणः शौर्य पराक्रम समीक्ष्यैव विपक्षाः शत्रवः सहसा सद्य एव हता बभूवुः, एवञ्च प्रहारस्य चर्चाऽवसर एव नास्तीति भावः // 37 // अथ नृपभार्या वर्णयति श्रीति श्रीशीलशालिन्यभिधा तदीया, जाया बभूवान्वयशुद्धनामा / मनोहरं रूपमवेक्ष्य यस्या, मुमोच कान्तं न कदापि लक्ष्मीः // 38 // तदीया दृढवर्मनृपस्य अन्वयेन शुद्ध नाम यस्याः सा तादृशी अन्वर्था, श्रिया शीलेन च शालते शोभते इति सा तादृशी अत एव तदभिधा जाया बभूव, यस्याः श्रीशीलशालिन्याः मनोहरं रूपमवेक्ष्य लक्ष्मीः कान्तं स्वपति विष्णु कदाऽपि न मुमोच, स्वस्यासत्त्वकाले स्वाधिकरूपायां तस्यां विष्णुप्रवृत्तिभयादिति स्वभावतः विष्णुलक्ष्म्योः सहभावः सहेतुकत्वेनोत्प्रेक्षितोऽतिशयोक्तो वा तेन च लक्ष्म्यधिकरूपवत्त्वं शीलशालिन्याः सूचितमिति व्यतिरेको ध्वन्यते / लक्ष्म्यधिकसुन्दरी सेत्यर्थः // 38 // Page #168 -------------------------------------------------------------------------- ________________ 147 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तयोः पुत्रं वर्णयति मुखेति मुखपवेशोन्मुखसौम्यकान्ति-मृगेश्वरस्वप्नविबुद्धजन्मा / तयोः कुमारो गुणवर्मनामा, धर्मस्थितिः शर्मकरो जनानाम् // 39 // मुखप्रवेशोन्मुखः मुखं प्रविशन् सौम्यकान्तिः अनेन विशेषणेन स्वप्नस्य शुभत्वं सूचितं मृगेश्वरः सिंहः तस्य स्वप्नेन विबुद्धं ज्ञातं जन्म यस्य स तादृशः यज्जन्मनि माता मुखे प्रविशन्तं सिंहं स्वप्ने ददर्श स इत्यर्थः कान्तिरिति सविभक्तिकपाठस्तु प्रामादिकः अन्यथाऽन्वयासम्भवादिति बोध्यम् / धर्मे स्थितिर्यस्य स तादृशः धर्मिष्ठः जनानां शर्मकरः सुखकारकः गुणवर्मनामा तयोः दृढवर्मशीलशालिन्योः कुमारः पुत्रः, अभूदिति शेषः // 39 // अथ तस्य कलाप्राप्तिमाह विनीतेति विनीतमध्यापकसङ्गमेन, कलास्तमाशिश्रियुरेककालम् / भागीरथीशेवलिनीबलेन, रत्नाकरं नद्य इवातिवेलम् // 40 // कलाः प्रसिद्धाः चतुष्पष्टिप्रकाराः तं विनीतं विनयशीलम् अध्यापकस्य शिक्षकस्य तत्तस्कलाचार्यस्य सङ्गमेन सम्पर्केण कृत्वा नद्यः रत्नाकरम् समुद्रं भागीरथी गङ्गा तस्याः शैवलिन्या महानद्या बलेन सङ्गप्राप्तिरूपयुक्त्या इवातिवेलमत्यर्थम् एककालं युगपदेव आशिश्रियुराश्रितवत्यः / / उपमा // 40 // अथ तस्य यौवनप्राप्तिमाह विलेति विलासिनीचञ्चललोचनालि-रोलम्बसंवासनपद्मरूपम् / शास्त्रेषु शस्त्रेषु च लब्धपारः, क्रमादसौ यौवनमाससाद // 41 // असौ गुणवर्मा क्रमात् , शास्त्रेषु शत्रेषु धनुर्वेदेषु च लब्धपारः पारङ्गतः सन् विलासिनीनां. स्त्रीणां चञ्चला लोचनानामालयः श्रेणय एव रोलम्बा भ्रमरास्तेषां संवासने स्वस्मिन् स्थितिनिमित्तं पद्मरूपं यौवनमाससाद प्राप, भ्रमराणां पद्ममिव आह्वादकं स्त्रीणां तद्यौवनमित्यर्थः // 41 // अथ तस्य कलादि भङ्गया वर्णयति गुरुमिति गुरुं बुधास्तं कलयाम्बभूवु-र्मूगीदृशो मन्मथरूपमेतम् / प्रजा जयन्तप्रतिरूपमाराद्, वनीपकाः कल्पतरं त्वितश्च // 42 // बुधाः पण्डिताः तं गुणवर्मकुमारम् , गुरुं कलाभिः स्वश्रेष्ठत्वाद्रहस्योपदेशकत्वाच्चोपदेष्टारम् , अथ च बृहस्पतिरूपम् , कलयाम्बभूवुः मेनिरेः, तथा-एतं गुणवर्मकुमारम् मृगीदृशः स्त्रियः मन्मथरूपं कामदेवरूपम् कलयाम्बभूवुः तथा प्रजाः आरादपेक्षातः जयन्तस्येन्द्रपुत्रस्य प्रतिरूपम् , कलयाम्बुभूवुः / तथा वनीपकाः याचकाः “याचकस्तु वनीपकः" इति हैमः / कल्प Page #169 -------------------------------------------------------------------------- ________________ wowww 148 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / तरं तु कल्पवृक्षरूपञ्च, कलयाम्बभूवुः, अभीष्टप्रदत्वादिति भावः / कलावान् सौभाग्यवान् प्रजापालकोऽभीष्टप्रदश्च स इत्यर्थः / इतश्चेति कथान्तरसूचने, अग्रिमश्लोकोऽन्वेति // 42 // पुरे इति पुरे वसन्तोपपदेऽस्ति भूमा-नीशानचन्द्रः प्रविभूततन्द्रः / / विनिर्जितो यस्य यशोभिरीशो, भूत्या वपुः स्वं विशदीकरोति // 43 // इतश्च पक्षान्तरे, वसन्तोपपदे पुरे वसन्तपुरे प्रविभूता तिरस्कृता तन्द्रा येन स तादृशः तेजस्वी, ईशानचन्द्रः तदाख्यः भूमान्नृपोऽस्ति, यस्य ईशानचन्द्रस्य यशोभिः कर्ता स्वधावल्येन कृत्वा विनि र्जितः ईशः शुक्लाङ्गः महादेवः भूत्या भस्मना कृत्वा स्वं वपुः शरीरं विशदीकरोति तद्यशोधावल्य जयायातिशयेन श्वेतं करोतीव कथमन्यथा तस्य भस्माङ्गराग इति भावः // उत्प्रेक्षा // 43 // अथ तत्कन्यकां वर्णयति तदिति तत्कन्यकोत्तप्तसुवर्णवर्णा, विवर्णनीयाऽप्सरसां रुचीभिः। ___यभाम पूर्व कनकं वतीति, वर्णावलीद्योति पदं ततोऽन्त्यम् // 44 // तस्येशानचन्द्रस्य उत्तप्तं शुद्धं यत्सुवर्ण तदिव वर्णो यस्याः सा तादृशी अप्सरसां रुचीभिः कान्तिभिः विवर्णनीयोपमेया अप्सरस्तुल्या कन्यका आसीदिति शेषः / यस्या कन्यकायाः नाम पूर्व पूर्वपदं कनकम् , ततः पूर्वादन्यदन्त्यं पदं वतीत्यक्षरद्वयरूपवर्णावल्या द्योतते शोभते इत्येवं शीलम् , कनकवतीत्येवमित्यर्थः // 44 // अथ तत्स्वयंवरे राजकुमाराणामागमनमाह आकेति आकारिता दतमुखेन राज्ञा, रम्याः कुमाराः स्वपरिच्छदेन / स्वयंवरोद्वाहमहे तदीये, पुरं तदेव त्वरितं समेयुः // 45 // . तदीये कनकवत्याः स्वयंवररूपे उद्वाहस्य विवाहस्य महे उत्सवे राज्ञा ईशानचन्द्रेण का दूतमुखेन दूतद्वारा आकारिता आहूताः रम्याः सौन्दर्यवन्तः कुमाराः नृपपुत्राः स्वपरिच्छदेन स्वपरिजनेन सह तत्पुरं वसन्तपुरं त्वरितमेव समेयुरागताः // 45 // अथ गुणवर्मणस्तत्र गमनमाह कुमेति ___कुमारकः श्रीदृढवर्मराज-निदेशमासाद्य स सद्य एव / स्वयंवरस्थानमवाप दूता-हृतस्तदिद्धं गुणवर्मनामा // 46 // स गुणवर्मनामा कुमारकः दूतेन कृत्वा आहूतः सन् श्रीदृढवर्मराजस्य तदाख्यस्य स्वपितुः निदेशमासाद्य प्राप्य सद्य एव इद्धम् सामग्रीसमग्रं प्रशस्तं तत्स्वयंवरस्थापनमवाप प्राप // 46 // Page #170 -------------------------------------------------------------------------- ________________ 149 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्र तस्यातिथ्यमाह ईशानेति ईशानचन्द्रेण महीभुजा स, प्रत्युद्गतः सङ्गतवत्सलेन / गन्धर्ववैतालिककल्पवृक्षः, प्रदत्तसौधे दिवसान् निनाय // 47 // संगतेन यथोचितेन वत्सलेन स्निग्धेन 'स्निग्धस्तु वत्सले' इत्यमरः / ईशानचन्द्रेण महीभुजा प्रत्युद्गतः, अग्रे आगत्य कृतातिथ्यः गन्धर्वाणां वैतालिकानाञ्चाभीष्टप्रदत्वात्कल्पवृक्षः तत्तुल्यः स गुणवर्मकुमारः प्रदत्तसोधे वासातिप्रासादे दिवसान् निनाय व्यतिक्रान्तवान् // 47 // अथ तस्य स्वयंवरमण्डपगमनमाह कुतूहलेति कुतूहलालम्बिमना कुमार-स्तमन्यदा पाप जनाश्रयं सः / आदातुमभ्युत्सुकतां वितन्वन् विलोचनानां फलमात्मनैव // 48 // कुतूहलस्य स्वयंवरमण्डपादिदर्शनकौतुकस्यालम्बि मनो यस्य स तादृशः उत्सुकः स गुणवर्मा अन्यदैकदा अभ्युत्सुकतां कौतुकदर्शनोत्कण्ठाम् वितन्वन् कुर्वन् विलोचनानां नेत्राणां फलं कौतुकदर्शनादिरूपमात्मना स्वयमेवादातुं ग्रहीतुम् तं जनाश्रयं स्वयम्वरमण्डपं “मण्डपस्तु जनाश्रयः” इति हैम: / प्राप // 48 // अनेकेति-- अनेकमूर्तिः स विचित्ररत्न-स्तम्भेषु संक्रान्तवपुर्वभासे / स्वयंवराडम्बरसुन्दरत्वा-वलोकनायेव नरेन्द्रसूनुः // 49 // .. स नरेन्द्रसूनुः गुणवर्मकुमारः विचित्रेषु विलक्षणेषु नानाविधेषु च रत्नानां स्तम्भेषु संक्रान्तवपुः प्रतिबिम्बितः सन् स्वयंवरस्य आडम्बरस्य समृद्धेः सुन्दरत्वस्य सौन्दर्यस्य च अवलोकनाय अनेकमूर्तिरनेकरूप इव बभासे // उत्प्रेक्षा // 49 // अथ तत्र कनकवत्यागमनमाह रूपेति रूपप्रपञ्चातिविचित्रसार-पाश्चालिकाभिः पविलोकनीयम् / विलोकमानस्य तदा तमस्य, सेशानभूपालसुता समागात् // 50 // तदा रूपप्रपञ्चेन सौन्दर्येण कृत्वा, अतिविचित्रः सारोऽङ्गादितत्त्वं यासां ताभिः पाञ्चालिकाभिः पुत्तलिकाभिः कृत्वा प्रविलोकनीयं दर्शनीयं तं स्वयंवरमण्डपं विलोकमानस्य अस्य गुणवर्मणः सतः सा ईशानभूपालसुता कनकवती समागात्, तत्रेति शेषः / / 50 // सेति सा तारताराभिरिवेन्दुलेखा, विभ्राजमाना परितः सखीभिः / विद्योतयन्ती ककुभः स्वभासा, विलोकयामास जनाश्रयं तम् // 51 // Page #171 -------------------------------------------------------------------------- ________________ 150 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / सा कनकवती परितः सखीभिः इन्दुलेखा चन्द्रलेखा ताराभिः शुद्धाभिः ताराभिः तारकाभिरिव विभ्राजमाना स्वभासा स्वकान्त्या ककुभः दिशः विद्योतयन्ती प्रकाशयन्ती सती तं जनाश्रयं मण्डपं विलोकयामास // उपमालङ्कारः // 51 // ईशानेति___इशानचन्द्रक्षितिपालकन्या, मान्या स्वरूपेण रतेरपीयम् / निध्याय तं तत्र नरेन्द्रपुत्रं, स्मरेषुविद्धव चिराय दथ्यो // 52 // स्वरूपेण सौन्दर्येण हेतुना रतेः कामप्रियायाः अतिसुन्दर्या अपि ततोऽप्यधिकसुरूपत्वादेतोः मान्या पूज्या इयमिशानचन्द्रस्य क्षितिपालस्य कन्या कनकवती तत्र जनाश्रये तं नरेन्द्रपुत्रं गुणवर्मकुमारं निध्यायावलोक्य स्मरेषुभिः कामबाणैः विद्वा इव चिराय दध्यौ विचारयामास // 52 // किं विचारयामासेत्याह महेशेति-- महेशजन्मा किमयं कुमारः, स्वामी महासेनतया श्रुतो यत् ! / श्रीनन्दनोऽयं किमु कामरूपो, नासत्यबन्धुः किमु वा तृतीयः // 53 // अयं दृश्यमानः कुमारः महेशजजन्मा शिवपुत्रः किमिति वितर्के अयं शिवपुत्रः महासेनतया स्वामी सेनानी श्रुतः ख्यातः तत्तुल्यलक्षणत्वादिति भावः, अथवा, कामरूपः कामदेवस्वरूपः अयं श्रीनन्दनः लक्ष्मीपुत्रः प्रद्युम्नः किम् ? वा अथवा तृतीयः नासत्यबन्धुः दसभ्राता किमु ? नासत्ययोदित्वादिति भावः अत्र सन्देहालङ्कारः-तल्लक्षणं यथा-“सन्देहः प्रकृतेऽन्यस्य संशयः प्रथमोस्थित" इति // 53 // अथ तस्यासाधारण्यमाह एतादृशीति एतादृशी मूर्तिरसाम्यरूपा, सुरेषु चेद् स्याद् यदि वाऽसुरेषु / महाकवीनामपि वर्णनायां, श्रूयेत द्रव्यार्थविवर्णकानाम् // 54 // दृश्यमानप्रकारा मूर्तिः स्वरूपमसाम्यरूपाऽनुपमा, सुरेषु असुरेषु वा यदि चेत्स्यादेतादृशीमूर्तिः, तर्हि द्रव्यार्थानाम् द्रव्यगुणादीनां विवर्णकानाम् वर्णनप्रवृत्तानाम् महाकवीनां वर्णनायां श्रूयेत न च श्रूयतेऽतो नास्तीति भावः / अत्र व्यतिरेकेण साध्यसाधनात्कुमारस्य सुरासुरवैलक्षण्यं ध्वन्यते // 54 // मर्येष्वपि नेत्याह मयेष्विति मर्येषु चेदेष विशेषवेदी, कश्चिद् विपश्चित्तमशंसनीयः। स्वर्गेण तत् किं करणीयमस्ति, किमर्थमायास्यन एव चात्मा ? // 55 // विपश्चित्तमेन पण्डितप्रवरेण शंसनीयः कीर्तनीयः विशेषवेदी विज्ञः एष कश्चिदनिर्दिष्टनामा दृग्गोचरः मत्र्येषु चेत्स्यात् , तहिं, तत्ततो हेतोः स्वर्गेण कृत्वा किं करणीयमस्ति ? न किमपि Page #172 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / प्रयोजनम् स्वर्गदुर्लभस्याप्यत्रैव लाभादिति भावः / तथा आत्मा च किम्फलार्थमेवायास्यते प्रयास प्राप्यते, प्राप्यस्यात्रानायासेनैव प्राप्तेरिति भावः / मोऽप्ययं नेति भावः // 55 // ननु तर्हि कुतोऽस्य सम्भव इति चेत्तत्राह घुणेति घुणाक्षरन्यायवशादवश्यं, ससर्ज धाताऽपि नृरत्नमोहक / अन्यत्र चेदृक्षमवेक्ष्यते न, यद्रूपमाकर्ण्यत एव नैव // 56 // धाता-सृष्टिकर्ता ब्रह्माऽपि अवश्यमसंशयं ईदृग् नृरत्नम् घुणाक्षरन्यायवशात्ससर्ज रचयामास, न तु बुद्धिपूर्वकम्, तत्र हेतुमाह यद्यतः अन्यत्र ईदृक्ष पुरुषं न चावेक्ष्यते रूपमेव चेदृशंनैवाकर्ण्यते, बुद्धिपूर्वकसर्जने हि ईदृशोऽन्यो भवितुमर्हति नान्यथेति भावः // 56 // अथ तस्मिन् स्वभावं ध्यायति-परीति-- परिश्रमः स्यात् सफलो विधातु-स्तदा जगन्निर्मितिनिर्मितोऽयम् / संयोक्ष्यतेऽनेन समं यदा मा-मनन्यसामान्यकलाङ्गकेन // 57 // विधातुः स्रष्टुः जगतः लोकस्य निर्मिती निर्माणे निर्मितः कृतोऽयं दृश्यमानकुमारनिर्माणरूपः परिश्रमः तदा सफलः स्याद्यदा अनन्यसामान्यकलानि असाधारणमधुराणि अङ्गकानि यस्य तेन--"मधुरः कलः” इति हैमः / अनेन दृश्यमानेन कुमारेण समं मां कनकवती संयोक्ष्यते विवाहसम्बन्धेन योजयिष्यति, अन्यथा त्वेतस्य मादृशप्रियाप्राप्त्यभावे अनुरूपयोगाभावादपूर्णतैवेति भङ्गया स्वस्य तदनुरूपवत्त्वं ध्वन्यते इति बोध्यम् // 57 // अथ तस्या निश्चयमाह-पतमिति एतं परित्यज्य कदाचिदन्यं, भर्तारमार्ताऽपि न संश्रयिष्ये / इति स्वचित्तेन विचिन्तयन्ती, प्रसह्य साऽऽलीभिरनायि सौधम् // 58 // आर्ता-पीडिताऽपि बलात्कारेणापीति यावत् / एतं दृश्यमानं गुणवर्मकुभारं परित्यज्य अन्यं भर्तारं कदाचित्कदापि न संश्रयिष्ये वरिष्ये इतीत्थं स्वचित्तेन विचिन्तयन्ती सा कनकवती आलीभिः सखीभिः प्रसह्य हठात् कुमारासक्ततया स्वयमगमनादिति भावः // सौधं स्वप्रासादमनायि प्रापिता // 58 // तस्यां कुमारभावमपि भङ्गया वर्णयति-सेति सा राजकन्याऽपि नरेन्द्रसूनो-हृत्वाऽप्यहो! मानसराजहंसम् / नालक्षि केनाऽपि गृहं वजन्ती, ह्यशिक्षितं कौशलमेतदस्याः // 59 // सा राजकन्या कनकनवत्यपि नरेन्द्रसूनोः गुणवर्मकुमारस्य मानसराजहंसं मनोरूपं हंसं हत्वा चोरयित्वा गृहं वजन्ती गच्छन्ती केनाऽपि न अलक्षि तर्कितम्, अहो ! आश्चर्यमेतत् गूढमनोभावतया न केनाऽपि ज्ञातमिति भावः / अस्या कनकवत्याः एतत्कौशलं कुमारमनोहरणरूपं पाटवं Page #173 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / हि यतः अशिक्षितम् अनभ्यस्तम् प्रागन्यस्य कस्यापि मनसोऽनपहरणात् तथापि न केनापि ज्ञातमित्याश्चर्यमिति भावः // 59 // अथ कुमारचिन्तामाह कस्यापीति-- कस्यापि शापेन मुनेः शचीयं, दिवोऽवतीर्णा यदि वोर्वशीयम् ? / इति स्वचित्ते दधदूहमेष, राजाङ्गजोऽपि प्रविवेश सौधम् // 60 // इयं दृश्यमाना राजकन्या शची इन्द्राणी यदि वा इयमुर्वशी प्रसिद्धाप्सरोविशेष एव दिवः स्वर्गात् कस्यापि मुनेः शापेन हेतुना अवतीर्णा पृथिव्यामायाता मानुष्यास्ताढगसाधारण्या असम्भवादिति भावः, इतीत्थमूहं विचारं स्वचित्ते दधदेव राजाङ्गजः गुणवर्मकुमारोऽपि सौधं स्वप्रासादं प्रविवेश // 6 // अथ कुमारस्य कामव्यथामाह . पन्चेषुणा पञ्चभिरेव बाणैः, प्रक्षोभमाणानि निजेन्द्रियाणि / . पश्चाऽपि रक्षन् दृढवर्मसूनु-स्तस्या स्मरन्नेव दिनान् निनाय // 61 // पञ्चेषुणा कामेन पञ्चभिस्तत्सङ्खयकैः सकलैरेव बाणैः कृत्वा, एतेन कामोत्कटतोक्ता / प्रक्षोभमाणानि पीड्यमानानि पञ्चापि निजेन्द्रियाणि रक्षन् अनुपालयन् स्वस्थानि स्थापयन् तस्याः कनकवत्याः स्मरन् एव दृढवर्मसूनुः गुणवर्मकुमारः दिनान् निनाय // 61 // अथ कनकवतीप्रवृत्तिमाह याते इति यातेऽथ यामे प्रथमे रजन्या, वृद्धस्त्रियं स्वीयभुजिष्ययाऽमा / . प्रस्थापयामास तदन्तिके सा, रागं दधाना हृदयेऽसमानम् // 12 // अथ पक्षान्तरे रजन्या रात्रेः प्रथमे यामे प्रहरे याते व्यतीते सति हृदये असमानम् अत्युकटं रागं गुणवर्मविषयप्रेम दधाना सा कनकवती वृद्धां काश्चिस्त्रियं स्वीयया भुजिण्यया दास्या अमा सह तस्य गुणवर्मकुमारस्यान्तिकं समीपं प्रस्थापयामास प्रेषयामास // 62 // अथ तस्या वृद्धायाः प्रवृत्तिमाह निवेदितेति निवेदिता वेत्रीविशेषकेण, कुमारसामीप्यमवाप्य साऽपि / उपायनं तस्य करे चकार, चित्राऽऽस्पदं चित्रितपट्टिकाङ्कम् // 63 // सा वृद्धाऽपि वेत्रिषु द्वारपालेषु विशेषकस्तिलक इव-"तमालपत्रतिलकचित्रकाणि विशेषक' इत्यमरः / तेन निवेदिता ज्ञापिता सती कुमारस्य गुणवर्मकुमारस्य सामीप्यमवाप्य चित्रास्पदमाश्चर्यकारकम् चित्रिता पट्टिका अङ्कश्चिद्रं यस्य तं तादृशमुपायनं तस्य गुणवर्मकुमारस्य करे चकार ददौ // 63 // Page #174 -------------------------------------------------------------------------- ________________ 153 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ____ 153 .अथ पट्टिकां विशिनष्टि विचित्रेति विचित्रवर्णस्थितिराजमानां, पुरीमिवैक्षिष्ट स तत्र हंसीम् / अत्युज्ज्वलश्लोकविगाढदिक्क, एकं पुनः श्लोकमधश्च तस्याः // 64 // अतिशयेनोज्ज्वलेन श्लोकेन यशसा 'पद्ये यशसि च श्लोक' इत्यमरः / विगाढा व्याप्ता दिशो येन स तादृशः दिगन्तव्याप्तकीर्तिः स गुणवर्मा कुमारः तत्र पट्टिकायाम् विचित्राणां विलक्षणानां नानाविधानां च वर्णानाम् अक्षराणाम् ब्राह्मणादिवर्णानाञ्च स्थितिभिरवस्थानैः कृत्वा पुरीनगरीमिव हंसीम् ऐक्षिष्ट, तस्याः चित्रहंस्याः अधो नीचैश्च पुनः एकं श्लोकं पद्यम् ऐक्षिष्ट // 64 // अहो ? इति अहो ! पियालोकनकाल एव, जाताधिरागा कलहंसिकेयम् / खिन्नाऽपि तस्यानवलोकनेन, समीहते दर्शनमेव भूयः // 65 // अहो ! इति-सहर्षाश्चर्ये, प्रियस्य आलोकनकाले एव जातोऽधिको रागः प्रेमा यस्याः सा तादृशी अत्यनुरक्ता इयं कलहंसिका हंसी तस्य प्रियस्यानवलोकनेनादर्शनेन कृत्वा खिन्ना दूनाऽपि भूय एव दर्शनं प्रियस्य दर्शनं समीहते, अहं त्वां दिदृक्षामीत्यन्योक्त्याशयः // 65 // - अथ कुमारस्य प्रत्युत्तरप्रयासमाह-विज्ञायेति-- विज्ञाय विज्ञापनयैव दास्या-स्तस्या अभिप्रायमसौ कुमारः। तद्रूपमालिख्य च राजहंसं, श्लोकं ततस्तादृशमालिलेख // 66 // दास्याः विज्ञापनया राजपुत्रीवृत्तनिविदनेन कृत्वा तस्याः कनकवत्या अभिप्रायं विज्ञायासौ कुमारः गुणवर्मा तद्रूपं हंसीतुल्यं राजहंसमालित्य चित्रयित्वा च ततः तादृशमुक्तानुरूप श्लोकमालिलेख // 66 // कोऽसौ श्लोक इत्याह-प्रवृद्ध इति प्रवृद्धरागपचयं प्रियाया, हंसोऽप्यसौ तत्क्षणवीक्षणेन / नित्यं प्रियाप्रेक्षणमेव कामं, सुखोपलब्ध्ये परमिच्छतीह // 67 // इह प्रियायाः तत्क्षणं वीक्षणेन कृत्वा प्रवृद्धरागप्रचयम् उत्कटरागवान्-असौ हंसोऽपि नित्यम् कामं यथेष्टं सुखोपलध्यै कामसुखावाप्तये प्रियायाः प्रेक्षणम् दर्शनमेव परं केवलमिच्छति, अहं तद्ागपरलशः त्वामेव कामये इत्यन्योक्तिसारांशः // 67 // शा. 20 Page #175 -------------------------------------------------------------------------- ________________ 154 Nornmmmmmmmmmxvvvvvvwww. श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ वृद्धायास्तद्रोचनमाह-आदायेति-- आदाय तां चित्रितपट्टिकां सा-ऽप्येषा जरत्स्त्री नृपनन्दनाय / __ ताम्बूलपुष्पादिविचित्रवस्तु, व्यश्राणयत् तत्प्रहितं च तस्मै // 8 // एषा सा पूर्वोक्ता जरत्स्त्री वृद्धा अपि तां कुमारदत्तां चित्रितपट्टिकाम् आदाय तस्मै नृपनन्दनाय गुणवर्मकुमाराय तया कनकवल्या प्रहितं प्रेषितं ताम्बूलपुष्पादिरूपं विचित्रं नानाविधं वस्तु व्यश्राणयद् दत्तवती // 68 // स्वयमिति स्वयं समादाय नृपाङ्गजोऽपि, प्राणप्रियाप्रेषितमित्यतस्तद / कृतार्थयामास कृती समस्तं, निजाङ्गसङ्गेन सरागचित्तः // 69 // कृती सिद्धार्थत्वात्कृतार्थः सरागचित्तः नृपाङ्गजः गुणवर्मकुमारोऽपि प्राणप्रियया प्रेषितमि- ' त्यतः तद् वृद्धयार्पितं ताम्बूलादि समस्तं सर्वमेव स्वयमेव समादाय निजाङ्गसङ्गेन स्वाङ्गेनोपभोगेन कृत्वा कृतार्थयामास तत्साफल्यमकरोत् // 69 // अथ कुमारकृतोपहारमाह-तस्या इति-- तस्यै कुमारोऽपि ददौ स्वहारं, तच्चित्तवृत्तेः परितोषहेतोः। सा स्पष्टमाचष्ट रहस्तवैव, कन्यावचः किश्चन कथ्यमस्ति // 70 // कुमारः गुणवर्मकुमारोऽपि तस्यै वृद्धायै तस्याः कनकवत्याः चित्तवृत्तेः परितोषहेतोः प्रसादनाय स्वस्य हारं ददौ, सा वृद्धा स्पष्टमाचष्ट कथितवती, किमित्याह रह एकान्ते तव एव नान्यस्य किञ्चन कन्यायाः कनकवत्याः वचः कथ्यम् कथनीयमस्ति // 7 // अथ तस्या रहाकथनोपक्रममेवाह-स्वरूपेति-- स्वरूपमारेण कुमारकेण, भ्रूसंज्ञयोत्थापित एव लोके / . व्यजिज्ञपत् सा जरती समस्तं, संदिष्टमिष्टाय तया निविष्टा // 71 // स्वरूपेण मारः काम इव तेन कुमारकेण गुणवर्मकुमारेण भुवः संज्ञया सङ्केतेन लोकेउत्थापिते ततोऽन्यत्र गमिते सत्येव सा निविष्टा निपुणा उपविष्टा जरतो वृद्धा तया कनकवत्या इष्टाय प्रियाय संदिष्टं वाचिकं समस्तं साकल्येन व्यजिज्ञपत् // 71 // तत्सन्दिष्टमेवाह-रसेति रसज्ञया देव! मया द्विधाऽपि, राजाङ्गजा वक्ति भवन्तमेवम् / हत्वा पुरा रक्षक ! चित्तरत्नं, ममाऽसि यातः प्रथमे क्षणेऽपि // 72 // Page #176 -------------------------------------------------------------------------- ________________ 155 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् देव ! राजन् ! राजाङ्गजा राजपुत्री कनवती द्विधा नाम्नाऽर्थेण च रसं जानाति इति तया जिह्वया च मया द्वारा भवन्तमेवं वक्ति प्रथमावलोकनकाल एवमिति किमित्याह-रक्षक! प्रथमे क्षणेऽपि क्षणे एव पुरा प्राक् मम चित्तमेव रत्नं हत्या, मम चित्तस्य रत्नं ध्येयत्वेन रत्नमिव यातोऽसि, अहं त्वदासक्ता सततं त्वामेव ध्यायामीत्यर्थः // 72 // . अपरं वक्तव्यमाह-नियेति नियन्त्रयिष्यामि ततो भवन्तं, शक्ता स्वयं यो वरणस्रजैव / परं न यावत परिपूर्यते सा, प्राज्ञ ! प्रतिज्ञा मम काऽपि चात्र // 73 // ततश्चित्तरत्नहरणाद्धेतोः शक्ता सामर्थ्यवत्यहं स्वयं श्वः आगामिनि दिने भवन्तं वरणम्रजा स्वयंवरमालया एव नियन्त्रयिष्यामि चौरस्य हि बन्धनमुचितमेवेति भावः / त्वामेव वरयितास्मीति यावत् प्राज्ञ ? धीमन् ! प किन्तु अत्र मम काऽपि प्रतिज्ञा सा यावन्न परिपूर्यते, अस्य तावदित्यग्रिमश्लोकेनान्वयः // 73 // यावदिति किमित्याह-तावदिति तावद् न किञ्चिद्भवताऽपि वाच्या, वाच्योज्झता भोगसमर्थनार्थम् / तथेति तेन प्रतिपादिता सा, स्वस्थानमायातवती विमाया // 74 // तावद्भवताऽपि भोगसमर्थनार्थं भोगार्थम् न वाच्येन कथनीयेन उज्झिता त्यक्ता सुरतायुपभोगार्थमप्रेरणीयाऽहं न किंचिद्वाच्या निदेश्या, तथास्त्विति तेन गुणवर्मकुमारेण प्रतिपदिता कृतोत्तरा विमाया निष्कपटा वृद्धा स्वस्थानमायातवती / / 74 // अथ सूर्योदयमाह-ईशानेति ईशानचन्द्रक्षितिचन्द्रकन्या, वरिष्यते पुण्यनिधि कमद्य ? / इति स्वयं द्रष्टुमिवोदयादि-शृङ्गं दिनेशोऽथ बभाज तुङ्गम् // 75 / / अथ अब ईशानचन्द्रस्य तदाख्यस्य क्षितौ चन्द्र इव तस्य कन्या कनकवती कं पुण्यनिधिंपुण्यवन्तं पुरुषं वरिष्यते, तया वरिष्यमाणः कोऽपि पुण्यवानेव भवितुमर्हति, अकृतपुण्यस्य तादृशकन्याप्राप्त्यसम्भवादिति भावः / इतीदं स्वयं द्रष्टुमिव दिनेशः सूर्यः तुङ्गमत्युच्चमुदयाद्रेः शृङ्गं बभाज प्राप, उदितवानित्यर्थः // 75 / / महीपतीनां सकलाः कुमाराः, शृङ्गारसंसर्गमनोज्ञरूपाः / मञ्चेषु कैलाससमुन्नतेषु, तस्थुर्नु पञ्चेषुमिवावजेतुम् ? // 76 / / Page #177 -------------------------------------------------------------------------- ________________ 156 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / सकलाः महीपतीनां कुमाराः राजपुत्राः शृङ्गारस्य वेषरचनायाः संसर्गेण कृत्वा मनोज्ञरूपाः सन्तः पञ्चेषु काममवजेतुं पराजेतुमिव नु कैलासः तदाख्यः पर्वतः तद्वत्समुन्नतेषु उच्चेषु तस्थुरुपविविशुः // 76 // अथ अत्र गुणवर्मकुमारोपवेशनमाह-उदारेति उदारशृङ्गारविभासमानो, विभाऽसमानः स पुनः कुमारः। अध्यास्य सिंहासनमात्ममञ्चे, पूर्वाद्रिशृङ्गे स्थितवानिवेन्दुः // 77 // पुनः विभया कान्त्या असमानः अनुपमः उदारेण महता शृङ्गारेण स्ववेषरचनया विभासमानः शोभमानः स गुणवर्माख्यः कुमारः आत्ममञ्चे कल्पितस्वमञ्चे पूर्वाद्रे रुदयाद्रेः शृङ्गे शिखरे इन्दुश्चन्द्र इव सिंहासनमध्यास्याश्रित्य स्थितवानुपविवेश // 77 // अथ नृपसुताकृतकुमारावलोकनमाह-भूमीति-- भूमीन्द्रकन्याऽप्यथ याप्ययाना-रूढा प्ररूढाऽऽत्मभवाङ्कुरा सा / / वृता सखीभिः सरसानपश्यद्, राज्ञां कुमारान् शुचिरूपसारान् // 78 // अथ कुमारोपवेशनानन्तरम्, प्ररूढः उत्पन्न आत्मभवस्य कामस्य-“रतिपतिमकरध्वज आत्मभूः” इत्यमरः / अङ्कुरः उन्मेषो यस्याः सा तादृशी उबुद्धकामा याप्यं नरवाह्यं यानं शिबिकादि तत्रारूढा “शिबिका याप्ययानं" इत्यमरः सखीभिः वृता सा, भूमीन्द्रकन्या कनकवत्यपि शुचि पवित्रं रूपं सारश्च येषां तान् तादृशान् सरसान् रागवतः राज्ञां कुमारानपश्यत् // 78 // अथ कनकवत्याः तत्र कुमाराणामग्रतो भ्रमणमाह-तदिति-- तद्गोत्रनामानि विवर्णितानि, चित्रं प्रतीहारिकयैकयैव / आकर्ण्य सा सुष्ठ्वपकर्ण्य बाला, पार्श्व कुमारस्य समाजगाम // 79 // एकया कयाचित्प्रतीहारिकया वेत्रधारिण्या एव चित्रमनेकप्रकारेण विवर्णितानि कथितानि तेषां कुमाराणां गोत्राणि अन्वयान् नामानि च सुष्टु आकण्य अपकर्ण्य अश्रुतमिव कृत्वेत्यर्थः / सा बाला कनकवती कुमारस्य गुणवर्मकुमारस्य पार्श्व समाजगाम // 79 // अथ गुणवर्मकुमारस्य वरणमाह-चित्रेति-- चित्रावदातानि पुरातनानां, पुरावदेतस्य च शंसितानि / श्रुत्वा निचिक्षेप कुमारकण्ठे, सोत्कण्ठचित्ता वरमालिकां सा // 80 // पुरावत् पूर्वकुमारवदेतस्य गुणवर्मकुमारस्य च पुरातनानाम् पूर्वपुरुषकृतानां स्वयं वा पुराकृतानां मध्ये चित्राणि नैकविधानि आश्चर्यकराणि चावदातानि कीर्तिजनककर्माणि शंसितानि Page #178 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 157 वर्णितानि श्रुत्वा सोत्कण्ठचित्ता सोत्सुका सा कनकवती कुमारस्य गुणवर्मकुमारस्य कण्ठे वरमालिकां निचिक्षेप मुक्तवती // 8 // अथ विवाहोत्सवमाह-ईशानेति-- ईशानचन्द्रो महता महेन, लग्ने प्रशस्ते गुणवर्मणा ताम् / / विवाह्य वाहादि वितीर्य सारं, कृतार्थयामास नृपो द्विधा स्वम् // 81 // नृपः ईशानचन्द्रः प्रशस्ते शुभे लग्ने मुहूर्ते महता महेनोत्सवेन तां कनकवतीं गुणवर्मणा सह विवाह्य सारमुत्तमं वाहादि हयादि वितीर्य यौतुके दत्त्वा स्वमात्मानं द्विधा वचसा कर्मणा च कृतार्थयामास कृतः सिद्धोऽर्थः प्रयोजनं यस्य तादृशं चकारेत्यर्थः न केवलं वचसा कृतार्थः किन्तु कर्मणाऽपीति भावः // 81 // अथ तस्य स्वपुरगमनमाह मन इति-- मनोरथान् मार्गणमानसानां, वाञ्छाऽतिरिक्तैर्द्रविणप्रदानैः / संपूर्य स क्ष्मापतिना विसृष्टो, वध्वा समं स्वं नगरं जगाम // 82 // क्ष्मापतिना ईशानचन्द्रेण विसृष्टः स्वपुरगमनार्थमनुमतः स गुणवर्मकुमारः वध्वा प्रियया कनकवत्या समम् मार्गणानां याचकानां मानसानाम् मनोरथान् अभिलाषान् वाञ्छया इच्छयाsतिरिक्तैरधिकैः द्रविणानां धनानां प्रदानैः कृत्वा संपूर्य स्वं नगरं जगाम // 83 // __ अथ स्वावासगमनमाह-राक्षेति - राज्ञा महेच्छेन महोत्सवेन, प्रवेशिता पत्तनमात्मजेन / समं वधूः सा श्वशुरेण हर्षात्, सौधे प्रदत्ते स्थितिमाततान // 83 // - महेच्छेन महाशयेन-“महेच्छस्तु महाशय” इत्यमरः / राज्ञा दृढवर्मणा श्वशुरेण महोत्सवेना मजेन पुत्रेण गुणवर्मणा समं पत्तनं नगरं प्रवेशिता सा कनकवत्याख्या वधूः प्रदत्ते श्वशुरेणार्पिते सौधे हर्षात् स्थितिमाततानाध्युवास // 83 // अथ तयोविलासमाह-कदेति कदाचिदस्या भवन समेतः,सखीसमाजेन समाश्रितायाः। प्रहेलिकाभिः सुचिरं स रेमे, प्रश्नोत्तरैश्चापि नरेन्द्रसूनुः / / 84 // कदाचित् सखीसमाजेन सखीगणेन समाश्रितायाः सेविताया अस्याः कनकवत्याः भवनं समेत आगतः स नरेन्द्रसूनुः गुणवर्मा प्रहेलिकाभिः प्रश्नोत्तरैश्चापि सुचिरं रेमे // 8 // , अथ द्वारपालनिवेदनमाह-सौधमिति. सौधं पुनः स्वं समुपागतोऽयं, भुजिक्रियापूर्वविलेपनं च / / कृत्वा सभां संपतिपद्य तिष्ठन् दौवारिकेणैवमवादि नन्त्रा // 85 // Page #179 -------------------------------------------------------------------------- ________________ 158 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः। ____ पुनः रमणानन्तरं स्वं सौधं समुपागतः अयं गुणवर्मकुमारः पूर्व विलेपनं स्नानाभ्यङ्गानुलेपनादि, पश्चाच्च भुजिक्रियां भोजनं च कृत्वा सभां संप्रतिपद्याश्रित्य तिष्ठन् नन्त्रा प्रणामपरेण दौवारिकेण द्वारपालेन एवं वक्ष्यमाणप्रकारेणावादि कथितः // 85 // एवमिति-किमित्याह-कश्चिदिति कश्चित् परिवाइ नियतः कुमार !, द्वारि स्थितस्त्वां स दिदृक्षुरस्ति / प्रवेश्यतां तर्हि स शीघ्रमेवे-त्युक्तस्तथा सोऽपि चकार विद्वान् // 86 // कुमार ! कश्चिद् नियतः संयमी परित्राट् द्वारि स्थितोऽस्ति, स त्वां दिदृक्षुः द्रष्टुमिच्छुरस्ति तर्हि स परिव्राट् शीघ्रमेव प्रवेश्यतामितीत्थमुक्तः विद्वान् धीमान् स द्वारपालोऽपि तथा चकार कृतवान् // 86 // अथ परिव्राजं युग्मेन वर्णयति-तदिति -. तत्सन्निधानं गुणसन्निधानं, प्राप्तः परिव्राइ विकृताकृतिः सः। आशीगिराऽनन्तरमेव तेन, भद्रासने भद्रतमेऽपि दत्ते // 87 // उपाविशत् तत् पविहाय वृष्यां, समाहतायां सममात्मनैव / पृष्टस्त्वभाषिष्ट गुरुपतिष्ठः, समागमस्यापि निदानमेवम् // 88 // युग्मम् गुणानां सन्निधानं सामीप्यं यत्र तं तादृशं तस्य गुणवर्मकुमारस्य सन्निधानं सामीप्यं प्राप्तः विकृताकृतिः विरूपः स परिवाद आशीर्गिरा आशीर्वचनपूर्वकम् अनन्तरं तकालमेव तेन कुमारेण दत्तेऽपि भद्रतमे अत्युत्तमे भद्रासने तत्प्रदत्तमासनं प्रविहाय आत्मना स्वयमेव समाहतायामानीतायां वृष्यामासने उपाविशत् गुरुरिव प्रतिष्ठा पूजा यस्य स तादृशः - पृष्टः जिज्ञासितस्तु समागमस्य स्वकीयागमनस्य निदानम् हेतुमेवं वक्ष्यमाणप्रकारेण अभाषिष्ट कथितवानपि // 87-88 // युग्मम् // एवमिति किमित्याह-आह्वानेति आह्वानहेतोर्भवतः कुमार !, श्रीभैरवाचार्यगुरुगरीयान् / मां चेह शिष्यं प्रजिघाय विज्ञं, न वेद हेतुं पुनरत्र कश्चित् // 89 // कुमार ! गरीयान् महत्तमो गुरुः श्रीभैरवाचार्यः भवतस्तवाऽऽह्वानहेतोः आह्वानार्थम् विज्ञं शिष्यं मामिह प्रजिघाय प्रेषयामास च, अत्र भवदाह्वाने पुन: कञ्चिद् हेतुं न वेद जानामिअहमिति शेषः // 89 // अथ तत्कृतोत्तरमाह-तति तत्रागमिष्यामि मुने ! प्रभात, इतीरयित्वा विससर्ज तं सः।। अत्रान्तरे कालनिवेदनोत्को, बन्दी पपाठेदमपापशापः // 90 // Page #180 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 159 "मुने : तत्र भैरवाचार्यपाधै प्रभाते आगमिष्यामि इतीथमीरयित्वा कथयित्वा स गुणवर्मकुमारः तं परिवाजं विससर्ज गमनायानुज्ञातवान् अत्रान्तरे अस्मिन्नवसरे कालस्य निवेदने सूचने उत्क उत्सुकः अपापशापः पापशापरहितः बन्दी इदं वक्ष्यमाणं पपाठ // 90 // इदमिति किमित्याह-तम इति तमो निहत्याभ्युदयं प्रपन्नः, सर्वत्र दीप्तिप्रकरं वितत्य / मन्दायमानातिरेप देव !, प्रद्योतनः साम्प्रतमस्तमेति // 91 // देव ! अभ्युदयं वृद्धिमुदयं च प्रपन्नः प्राप्तः सर्वत्र भुवने दीप्तेः प्रकरं समूह वितत्य प्रसार्य तमोऽन्धकारं निहत्य एष प्रद्योतनः सूर्यः साम्प्रतम् मन्दायमानधुतिः संक्षिप्तकिरणः सन्नस्तमस्ताचलमेति गच्छति, सन्ध्यासमयः प्राप्त इत्यर्थः // 91 // अथ तस्य सन्ध्यादिकृत्यमाह-इमिति- इदं समाकये समुद्यम स, मापाङ्गजः सान्ध्यविधौ व्यधत्त / विसृज्य भृत्यानपि सन्निधिस्थान् निद्रामुखं संश्रयति स्म किञ्चित् / / 92 // इदं बन्धुक्तं समाकर्ण्य स मापाङ्गजः नृपपुत्रः गुणवर्मा सान्ध्यविधौ सन्ध्याकालिककमणि समुद्यम प्रवृत्ति व्यधत्त कृतवान्, तथा सन्निधिस्थान् समीपस्थान् भृत्यान् विसृज्य गमनायादिश्य किञ्चिन्निद्रासुखमपि संश्रयति स्म, सुष्वापेत्यर्थः // 92 / / अथ प्रातरुद्बोधमाह-अहरिति-- अहमुखे मङ्गलतूयंतार-नादेन पद्माकरवद विबुद्धः। आकर्णयन् मङ्गलपाठकेन, प्रपठयमानं मधुरं स चेदम् // 13 // अहरिति अहर्मुखे प्रभाते मङ्गलानां तूर्याणां वाद्यानां तारेणात्युच्चेन नादेन शब्देन श्रुत्वा पद्माकरवत्कमलखण्डवद् स गुणवर्मकुमारः मङ्गलपााठकेन वैतालिकेन मधुरं श्रुतिप्रियं यथास्यात्तथा प्रपठ्यमानमिदं वक्ष्यमाणमाकर्णयन् च विबुद्धः गतनिद्रोऽभूत् // 93 // इमिति किमित्याह-भास्वानिति भास्थानसावभ्युदयं तनोति, विश्वोपकारप्रवणस्वभावः / तमो विनिघ्नन् परितः प्रसर्प-द्भवानिवाऽव्याहतगोपचारः // 94 // असौ भास्वान् सूर्यः भवानिव विश्वस्य लोकस्योपकारे हितकरणे प्रवणस्तत्परः स्वभावो यस्य स तादृशः अव्याहतः अप्रतिहतः गोः किरणस्य बाणस्य वाण्या वा प्रचारो यस्य स तादृशः परितः तमोऽन्धकारं प्रजादुःखं च विनिघ्नन् नाशयन् प्रसर्पन शनैरुपरि गच्छन्नुदयमुद्गमनमभ्युदयं च तनोति करोति, रूपकोत्थापितोपमालङ्कारः // 94 / / Page #181 -------------------------------------------------------------------------- ________________ 160 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। अर्थ तस्य गमनमाह-एतदिति एतन्निशम्योज्झिततल्पकल्पः, प्रभातकृत्यं पवितत्य तूर्णम् / अभैरवाकारपरार्धरूपः, स भैरवाचार्यसमीपमाप // 95 // एतद् बन्धुक्तं निशम्य उज्झितः त्यक्तः तल्पः शय्याकल्पो रात्रिवेशश्च येन स तादृशः स गुणवर्मा तूर्ण शीघ्र प्रभातकृत्यं प्रवितत्य समाप्य अभैरवः सौम्यः आकारेण परार्धरूपः असाधारणश्च स भैरवाचार्यस्य समीपमाप // 95 // प्रेति-- प्रत्युद्गतं दर्शनमात्रतोऽपि, जटाधरं सोऽपि तमाननाम / जटी प्रदायाशिषमाप्रहर्षः, स्वचर्मपीठाधकमुत्ससर्ज // 16 // ___ स गुणवर्माऽपि प्रत्युद्गतं सम्मुखमागतं जटाधरं तं भैरवाचार्य दर्शनमात्रतोऽपि दृष्दैव आननाम, जटी जटावान् भैरवाचार्यः आशिष प्रदाय आग्रहर्षः अतिहृष्टः सन् स्वस्य चर्मपी .. ठस्य मृगचर्माद्यासनस्यार्धकमर्धभागमुत्ससर्ज ददौ, उपवेशनायेति शेषः // 16 // अथ तस्य शिष्टाचारमाह-नैवेति, नैवाऽऽसनार्धे च गुरोर्ममाऽपि,युक्ता स्थितिः स्यादिति स ब्रुवाणः / निजस्य वण्ठस्य वसुन्धरायाम्, पटे विमुक्ते निषसाद धन्यः // 97 // गुरोः तव आसनार्धे च ममाऽपि स्थितिरुपवेशनं युक्तोचिता नैव स्यात् "नैकत्रासने : गुरुणा सह संवसेदि" त्युक्तेरिति भावः इतीत्थं ब्रुवाणः धन्यः स्तुत्यः स गुणवर्मा वसुन्धरायां पृथिव्यां निजस्य वण्ठस्य भृत्यस्य शेषे षष्ठी भृत्येनेत्यर्थः विमुक्ते स्थापिते पटे वस्त्रे निषसादोपविवेश // 97 // अथ तस्य भैरवकृतोपचारमाह-आलापेति आलापमाधाय मुहूर्तमात्र-मौचित्यसंभावितमुज्जगार। स भैरवोऽभ्यागतराजपुत्र !, कां सत्क्रियां ते वितनोमि चाहम् ? // 18 // भैरवः भैरवाचार्यः औचित्येन सम्भावितम् कुशलादिप्रश्नरूपावसरोचितमालापं मुहूर्तमात्रं किञ्चित्कालमाधाय कृत्वा उज्जगारोक्तवान् / किमित्याकाङ्क्षायामाह-अभ्यागत ! अतिथे ! राजपुत्र ! अहं भैरवः ते तव का सक्रियां त्वद्योग्योपचारं वितनोमि करोमि, ? त्वं स्वेष्टं किञ्चिद्धदसि चेत्कर्तुमीहे, यद्वा त्वत्सत्कारयोग्यसामग्रयाः ममाकिञ्चनस्य सर्वदेवासत्त्वमिति त्वत्सकारं कर्तुं नाहं समर्थ इत्यर्थः // 98 // सत्काराकरणे साग्रयभावमेवाह यदिति यद् बाल्यमारभ्य मया धनस्य,परिग्रहो नैव मनाग व्यधायि / विना न तेनैव कदाचनाऽपि, लोकव्यवस्था घटनामुपैति // 99 // .. Page #182 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ यद्यतः मया भैरवेण मुनिना बाल्यमारभ्य मनागीषदपि धनस्य सङ्ग्रहः सञ्चयः नैव व्यधाय्यकारि / ननु धनेन कि प्रयोजनं साम्प्रतं ते इति चेत्तत्राह-तेन धनेन विनालोकव्यवस्था लोकाचारः अतिथिसत्कारादिरूपः कदाचनाऽपि घटनां सम्पन्नतां नैवोपैति // 99 // द्रव्यमेव व्यतिरेकमुखेन स्तौति-नेति न गौरवं क्वापि गुणा लभन्ते, कर्म प्रसिद्धिं भजते न चापि / न चापि सामान्यविशेषसिद्धि-द्रव्यं विना नो समवाय एव // 100 // द्रव्यं विना गुणाः कापि गौरवं न लभन्ते, दरिद्रस्य सन्तोऽपि गुणा न पूज्यन्ते इति गुणपुजायां द्रव्यमेव प्रयोजकमित्यर्थः / तथा कर्म क्रिया प्रसिद्धिं ख्यातिं सफलतां वा न चापि भजते प्राप्नोति अर्थप्रधाना क्रिया इति भावः यद्वा द्रव्याश्रया गुणाः कर्म च द्रव्याश्रितमिति द्रव्यरूपाश्रयाभावे गुणकर्मणी कुत्र तिष्ठेते इति गौरवं गुणा न प्राप्नुवन्ति कर्म च प्रसिद्धिं न भजते, सामान्यस्य विशेषस्य च द्रव्ये गुणाद्यांश्रये सत्येव नित्यानेकसमवेतरूपस्य सामान्यस्य स्वतोव्यावृत्तरूपस्य नित्यद्रव्यवृत्तेर्विशेषस्य च यद्वा अल्पद्रव्यवान् सामान्यः प्रचुरद्रव्यवांश्च विशेषः दरिद्र इभ्यो वा, इत्येवंप्रकारयोः सामान्यविशेष्ययोः सिद्धिरुपपत्तिः नचाऽपि तथा द्रव्यं विना, समवायः नित्यः सम्बन्धः समूहो वा नो नैव, गुणादीनां समवायेन द्रव्यमाश्रयः द्रव्याभावे समम्बन्ध्यभावात्सम्बन्धोऽपि न स्यात् , तदा सुवर्णादि द्रव्यवत एव समवायः कुटुम्बपरिजनमित्रभृत्यादिरूपः, न तु निःस्वस्येत्यर्थः / अत्र श्लेषेण द्रव्ये शास्त्रीयव्यवहारसमाप्तेव इति समासोक्तिः // 10 // ननु द्रव्ये सत्यपि किं तेनेति चेदानमेव तत्प्रयोजनमिति भङ्गयन्तरेणाह कान्तेनेति कान्तेन कान्तेन विशा कलत्रं, जलेन मिष्टेन यथा तडागः। ____ जिनेन देवेन यथैव चैत्य, तथैव दानेन धनं विभाति // 101 // विशा द्रविणवता कान्तेन मनोहरेण कान्तेन प्रियेण यथा कलत्रं स्त्री, यथा वा मिष्टेन स्वादुना जलेन तडागः, यथैव च जिनेन वीतरागदेवेन चैत्यं मन्दिरं, तथैव दानेन धनं विभाति शोभते धनं दानफलमित्यर्थः // मालोपमा // 101 // ननु दानेन किं साध्यमिति चेत्तेत्राह पूजेति___ पूजा गुरूणां यदि वा सुराणां, संमाननं सज्जनमार्गणानाम् / प्रेमप्रथा भक्तिविकाशनं च, नैतानि दानेन विना भवन्ति // 102 // गुरूणां यदि वा सुराणां पूजा द्रव्यपूजा, किञ्च सज्जनानां मार्गणानां याचकानाञ्च सन्माननं तोषणम् प्रेमप्रथा प्रेमख्यापनम् भक्तेः विकासनं, वर्धनं च एतान्युक्तानि कार्याणि दानेन विना न भवन्ति, द्रव्यदानं विना नैतानि सिद्धयन्तीति भावः // 102 // शा. 21 Page #183 -------------------------------------------------------------------------- ________________ www 162 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। दानसिद्धा परम्परया प्रयोजकमाह धनमिति धनं विना नैव कदापि दानं, संपद्यते तत् सुकृतं विना न / तदेव लोके विनयं विना न, स चापि मानापगमं विना न // 103 // धनं विना दानं कदापि नैव सम्पद्यते, देयं हि धनमेवेति भावः, तद्धनं च सुकृतं विना न, सम्पद्यते, तत्सुकृतं लोके विनयं शिष्टसमयानुपालनं विना नैव, सम्पद्यते, स विनयश्चापि मानापगममनभिमानितां विना न सम्पद्यते, अभिमानी हि गुर्वतिक्रान्ता, तत्र च विनयावसर एव नास्तीति भावः / एवञ्च दानसिद्धौ परम्परया निरभिमानितैव प्रयोजकमित्यभिप्रायः, विनोक्तिरलङ्कारः // 103 // अथ कुमारप्रतिवचनमाह निशम्येति निशम्य चेदं न्यगदत कुमारः, कुमारशौर्यप्रतिघातिसारः / भवादृशां दर्शनमेव मानः, सत्कार एवेश ! निदेशनं मे // 104 // .. इदं भैरवोक्तं निशम्य च कुमारस्य कार्तिकेयस्य शौर्यस्य प्रतिघाती विडम्बकः सारो बलं यस्य स तादृशः कुमारः गुणवर्मकुमारः न्यगदत्, किमित्याह-ईश ! स्वामिन् ! भवादृशां मुनीनां दर्शनमेव मानः पूजा, तथा भवादृशां मे मह्यं निदेशनमाज्ञापनमेव सत्कारः भवान् स्वप्रयोजनं चेन्मामादिशति तदेव भवत्कृतो मे सत्कारः, न तु भवतो मयि सत्कारान्तरं युज्यते इति कुमारस्य विनयातिशय उक्तः // 104 // अथ स्पष्टमेवाशां याचते तदुक्तहेतोः प्रसोति प्रसद्य तद् ब्रत निदेशमेकं, कुर्वे यथाहं तव किङ्करोऽस्मि / / इतीरिते तेन स भैरवोऽद्धा, बोद्धाऽस्य कार्य निजमाचचक्षे // 105 // प्रसद्य प्रसादपूर्वकम् , एकं कमपि निदेशमाज्ञां ब्रूत दत्त यथा अहं कुर्वे सम्पादयामि, यतोऽहं तव किङ्करः सेवकोऽस्मि इतीत्थं तेन गुणवर्मकुमारेणोक्ते सति स भैरवः अद्धा निश्चयेन बोद्धा विज्ञः अस्य गुणवर्मकुमारस्य निजं कार्यमाचचक्षे कथितवान् // 105 // किन्तकार्यमित्याह समिति संवत्सरानष्ट मया कृतोऽस्ति, सन्मन्त्रजापस्य परिश्रमस्तत् / एकां निशां यावदपप्रमाद-स्त्वं संश्रयस्वोत्तरसाधकत्वम् // 106 // मया भैरवेण अष्टसंवत्सरान् यावत् सतो विशिष्टस्य मन्त्रस्य जापस्य परिश्रमः कृतोऽस्ति तत्ततः त्वम् गुणवर्मा अपप्रमादः सावधानः सन् एकां निशां यावत् उत्तरसाधकत्वं मुख्यसाधकसहायकसाधकत्वं संश्रयस्व स्वीकुरु // 106 // Page #184 -------------------------------------------------------------------------- ________________ 163 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अंथ कुमारस्य तत्स्वीकारमाह-महेति महाप्रसादोऽयमयि प्रजल्प-न्नित्यभ्यवत्ताऽथ पुनः कुमारः / कस्मिन् दिने कुत्र पवित्रगात्राः, साहाय्यमेतत् क्रियतां मयाऽपि // 107 // अयि, पवित्रगात्राः अयं भवन्निदेशः मयि महाप्रसादः महती कृपा, इति उक्तप्रकारेण प्रजल्पन्नथान्तरं पुनः कुमारो गुणवर्मा अभ्यधत्तोवाच-किमित्याह-मया गुणवर्मणा कस्मिन्दिने कुत्रस्थाने एतद्भवन्निर्दिष्टं सहाय्यमुत्तरसाधकत्वरूपं क्रियताम् तद्वदेतिशेषः / / 107|| अथ भैरवस्य दिनादिकथनमाह जटीति जटी जगौ खडगवता श्मशाने, श्याम चतुर्दश्यभिधानधुर्ये / तिथौ निशायाः प्रहरे द्वितीये, त्वया समागम्यमगम्यधाम्ना // 108 // जटी भैरवाचार्यो जगौ, किमित्याह खड्गवता असिहस्तेन अगम्यधाम्ना अपरिमेयबलेन त्वया गुणवर्मकुमारेण श्याम कृष्णपक्षे चतुर्दशीत्यभिधानस्य धुर्ये चतुर्दशीतिथौ निशाया रात्रेः द्वितीये प्रहरे अर्धरात्रे इत्यर्थः, शमशाने समागम्यमागन्तव्यम् // 10 // अथ कुमारस्वीकारोक्तिमाह त्रिभिरिति त्रिभिर्जनैः सार्धमतन्द्रितात्मा, स्थास्यामि तत्राहमकम्प्रवृत्तिः / ओमित्युदीर्य प्रतिपत्तिसारं. स राजसूनुर्निजसौधमागात् // 109 // अकम्प्रा स्थिरा वृत्तिः क्रिया यस्य स तादृशः निश्चितक्रियः अहं भैरवः तत्र श्मशाने त्रिभिः जनैः सार्धमतन्द्रितात्मा अनलसः सन् स्थास्यामि भविष्यामि, स राजसूनुः गुणवर्मा प्रतिपत्त्या स्वीकृत्या सारमुत्तमं यद्वा प्रतिपत्तिः स्वीकृतिरेव सारः अभिधेयत्वेन स्थिरांशो यस्मिन् तद्यथा स्यात्तथा ओमिति स्वीकृतिवाचकं शब्दमुदीर्योक्त्वा निजसौधमगात् // 109 // अथ कुमारस्य श्मशानगमनमाह समेति समागतायां क्रमशोऽथ तस्यां, तिथौ विसृज्याऽनुचरव्रजं सः / विनिर्ययौ स्वीकृतवण्ठवेषः, प्रदोषकाले हतदोषजालः // 110 // अथानन्तरं क्रमशः तस्यां चतुर्दश्यां तिथौ समागतायां प्राप्तायां सत्यां स गुणवर्मा अनुचरनजं भृत्यसमूहं विसृज्य त्यक्त्वा स्वीकृतः वण्ठस्य दासादेः पुरुषविशेषस्य वेषो येन स तादृशः हतं दोषजालं यस्य स तादृशः निर्दोषः स गुणवर्मा प्रदोषकाले सन्ध्याकाले विनिर्ययौ श्मशानगमनाय गृहान्निर्गतः // 110 // अथ तस्य श्मशानप्राप्तिमाह पाणाविति-- पाणौ कृपाणं निशितं दधानः, कुम्भीन्द्रकुम्भस्थलभेदशक्तम् / सकेतितं स्थानमयं श्मशाने, पाप प्रतापक्षतचित्रभानुः // 111 // Page #185 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / पाणौ हस्ते कुम्भीन्द्रस्य गजेन्द्रस्य कुम्भस्थलस्य भेदे खण्डने शक्तं समर्थं निशितं तीक्ष्णम् कृपाणं खड्गं दधानः, प्रतापेन स्वतेजसा क्षतः पराजितश्चित्रभानुः सूर्यो येन स तादृशोऽयं गुणवर्मकुमारः स्मशाने सङ्केतितम् पूर्वसूचितचिह्न स्थानं प्राप 'चित्रभानुर्विवस्वा'निति हैमः // 211 // अथ तस्य भैरवसङ्गममाह तमिति-- तं भैरवाचार्यकमात्मतुर्य, तत्र व्यलोकिष्ट विलोक्यभक्तिः / सोऽपि क्षमानायकनन्दनं तं, जटाधरः पादनतं बभाषे // 112 // विलोक्या स्तुत्या भक्तिर्यस्य स तादृशः गुणवर्मा तत्र स्मशाने आत्मा स्वस्वरूपमेव स्वीयात्मा तुर्यश्चतुर्थो यस्य तादृशं भैरवाचार्यकम् शिष्यत्रयसहितं व्यलोकिष्ट ददर्श, स जटाधरः भैरवाचार्योऽपि पादयोः नतं प्रणतं तं क्षमानायकनन्दनं राजपुत्रं गुणवर्माणं बभाषे // 112 // तदुक्तिमेवाह शिष्येति शिष्यत्रयेणान्वितमात्मबोध-प्रागल्भ्यशालीव हृदि स्मशाने / त्रायस्व मां साध्वससंकुलेऽस्मिन् , नेत्रत्रयेणेव ललाटनेत्रम् // 113 // हृदि आत्मबोधस्यात्मज्ञानस्य प्रागल्भ्येन वैशयेन शालते इत्येवं शीलः मुनिरिव स्वस्वरूपज्ञानकुशलः त्वम् गुणवर्मा साध्वसेन भयहेतुना सङ्कुले व्याप्ते भयङ्करेऽस्मिन् स्मशाने नेत्रत्रयेणान्वितं ललाटनेत्रं शिवमिव शिष्यत्रयेणान्वितं मां भैरवाचार्य त्रायस्व रक्ष // 113 // अथ भैरवाचार्यस्य मण्डलादिकरणमाह आमेति-- आमेति तस्मिन् परिभाषमाणे,भूपालपुत्रे स जटाधरोऽपि / अमण्डयद् मण्डलमीक्षितं प्राक, तदन्तरे द्राक् मृतकं च रौद्रम् // 114 // भूपालपुत्रे गुणवर्मणि आमेतीत्थं स्वीकारसूचके शब्दे भाषमाणे सति स जटाधरः भैरवाचार्योऽपि प्राग् पुरैव ईक्षितं विचारितं मण्डलमनुष्ठानाय निर्मितं शोधितं च स्थानविशेषममण्डयत् उपकरणादिना सज्जं कृतवान् , तस्य मण्डलस्यान्तरे मध्ये द्राक् शीघ्रमेव रौद्रम् उग्रम् "रौद्रं तूप्रममी त्रिष्वि" त्यमरः / मृतकं शवं च अमण्डयदिति सम्बध्यते // 114 // अथ तस्य होमादिविधानमाह तदेति-- तदाननान्तर्बलने प्रणीते, प्रज्वालितेऽनेन जटाधरेण / कर्तुं समारभ्यत मन्त्रजाप-पुरःसरं होमविधिर्विशङ्कम् // 115 // अनेन जटाधरेण भैरवाचार्येण प्रणीते "प्रणीतः संस्कृतोऽनलः" इति हैमः / प्रज्वालिते तस्य मृतकस्य आननस्य मुखस्यान्तर्बलनेऽग्नौ विशळे विगतभयं यथास्यात्तथा मन्त्रजापपुरस्सरं होमविधिः कर्तुं समारभ्यत // 115 // Page #186 -------------------------------------------------------------------------- ________________ 165 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अदं तेषां क्रमशो दिश्यवस्थानमाह ते इति ते पूर्वयाम्यापरदिक्षु तस्थुः,क्रमात् त्रयोऽपि प्रहतप्रमादाः / स धैर्यवर्मा दृढवमसनु-भयं विहायोत्तरदिश्यतिष्ठत // 116 // ते त्रयोऽपि भैरवशिष्याः प्रहतप्रमादाः अप्रमत्ताः सन्तः क्रमात् पूर्वस्यां याम्यायां दक्षिणस्यामपरस्यां पश्चिमायां च दिक्षु तस्थुः, धैर्यं वर्म कवचं यस्य स तादृशः धीरः स दृढवर्मसूनुः गुणवर्मा भयं विहायोत्तरदिश्यतिष्ठत् // 116 // अथतत्रोत्पातमाह अथो इति अथो शिवासंहतिवासितानि, घोराण्यभूवन परितोऽशिबानि / वेतालमालाः कलिताट्टहासं, शब्दान् निचक्रुर्भयबीजभूतान् // 117 // एतेषां निवेशानन्तरमित्यर्थः परितः समन्ततः शिवानां शृगालीनां संहतिभिः समूहैः वासितानि कृतानि अशिवानि अमङ्गलानि घोराणि भयङ्कराणि अभूवन् घोरशब्दा अजनिष्यत तथा, वेतालानां प्रेतयोनिविशेषाणां मालाः समुदायाः कलितःकृतोऽट्टहासो यथास्यात्तथा भयस्य बीजभूतान् कारणीभूतान् भयजनकानिति यावत् ,शब्दान् निचक्रुः कर्तुमारेभिरे // 117 // अथ तत्रनिर्धातमाह अत्रेति-- ___ अत्रान्तरे वारिदघोषवादी, निर्यात एकः प्रससार सारः / पुस्फोट तेनैव वसुन्धरेयं, वियोगिवक्षःस्थलवत् प्रकामम् // 118 // अत्रान्तरे / अस्मिन्नवसरे, "अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादयें” इतिकोशः एकः वारिदस्य मेघस्य घोषो गर्जनं तद्वदतीत्येवं शीलः सारः बलवान् निर्घातः शब्दविशेष्यः तेजोविशेषो वा प्रससार सर्वतो व्याप्नोत् , तेन निर्धातेनैव इयं वसुन्धरा पृथ्वी वियोगिनः वक्षःस्थलवत् प्रकाममत्यर्थं पुस्फोट विदीर्णा जाता // 118 // अथ तत्र प्रेतप्राकटयमाह-युग्मेन-एक इति एकस्तदन्तर्निरगात् कराला-कारान्धकारावजयी जवेन / कृशोदरोऽत्युघुषितोर्ध्वकेशः, कठोरवाहुद्वयदीर्घजः // 119 // पिङ्गेक्षणो दृश्यनिशातपशु-हुङ्कारसंपूरितखपदेशः।। दघत् करे खण्डितमण्डलागू, महापुमान् प्रेतपतिप्रकारः // 120 // तस्य निर्घातस्यान्तर्मध्यात् जवेन वेगेन करालाकारः भयङ्कराकृतिः अन्धकारस्य अवजयी कालवर्णत्वेन ध्वान्ताधिकः कृशोदरः अत्युघुषितः घोषमतिशयेन कुर्वन् ऊर्ध्वकेशः कठोरं बाहुद्वयं दीर्धे जो च यस्य स तादृशः पिङ्गेक्षणः पीतनेत्रः दृश्यः निशातस्तीक्ष्णः पशुरायुधविशेषो यस्य स चासौ Page #187 -------------------------------------------------------------------------- ________________ 166 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / हुङ्कारेण संपूरितः खप्रदेश आकाशं येन स च करे खण्डितं भग्नं मण्डलायं खङ्गं दधत् प्रेतपतिर्यमः स इव प्रकार विशेषो यस्य स यमसदृशः एकः महापुमान् निरगात्प्रादुर्बभूव // 129 / / // 120 // अथ तत्प्रेतस्य चरितमाह सोऽप्येवमाचष्ट निरस्तशङ्को, निकृष्ट ! रे भैरव ! भैरवाङ्गात्(गः) / त्वया किमारब्धमिदं मदेन, पूजामकृत्वा मम बुद्धिहीन ! // 121 // स इति स भैरवाङ्गः भीषणदेहः महापुमानपि निरस्तशङ्कः निःशङ्कः सन् एवम् आचष्ट जगौ, एवमिति किमित्याह-रे / निकृष्ट नीच ! बुद्धिहीन ! अनुचिताचरणत्वान्मूर्ख ! भैरव ! भैरवाचार्य, मम प्रेतस्य पूजामकृत्वा त्वया भैरवेण मदेनाभिमानपूर्वकम् इदं दृश्यमानं भैरवाङ्गात् भयङ्करशरीरात् किमारब्धम् तवैष प्रयासो निष्फलो भवितेति भावः अत्र भैरवाङ्गादिति पाठोऽन्वयानुपपत्त्या शोधकप्रमाद इव प्रतिभाति, ततो मया भैरवाङ्ग इति पाठः कल्पित इत्यवधेयम् // 121 // ननु त्वं कोऽसि, यदेवं वदसीति चेत्तत्राह क्षेत्रस्येति क्षेत्रस्य चास्म्यस्य महाप्रभावः, स्वामी प्रसिद्धः खलु मेघनादः / त्वद्दुनयस्याऽस्य फलं स्वशक्तया, तद् दर्शयाम्येव तवाधुनाऽहम् // 122 // अस्य क्षेत्रस्य श्मशानरूपस्य महाप्रभावः वलवान् मेघनादः तदाख्यः' प्रसिद्धः स्वामी अस्मि खलुः एवं च क्षेत्रपालत्वान्ममानादरोऽपराध इति भावः / तत्ततः अहं मेघनादः अधुना एव स्वशक्तया कृत्वा तव अस्य त्वद्दुर्नयस्य ममापमानरूपस्य फलमहं एव निश्चयेन दर्शयामि त्वां निगृह्णामीति यावत् // 122 // अथ गुणवर्मसाहसमाह-इतीति इति जल्पन्तमिमं स्वनाद-वित्रासिताग्र्योत्तरसाधकं तम् / उत्क्षिप्य कौक्षेयकमादृतक्रु-ज्जगाद वं दृढवमसूनुः // 123 // इत्युक्तप्रकारेण प्रजल्पन्तम् स्वस्य नादेन शब्देन वित्रासितः भयं प्रापितः अग्रयः प्रधानः उत्तरसाधको येन तमिमं मेघनादाख्यं प्रेतम् दृढवर्मसूनुः गुणवर्मा आदृता कुत् क्रोधो येन स तादृशः क्रुद्धः सन् कौक्षेयकमसिमुत्क्षिप्योद्यम्य चैवं वक्ष्यमाणप्रकारेण जगाद // 123 // एवमिति किमित्याह-अरे इति अरे ! महामृढ ! विलज्ज ! गजि, करोषि किं शारदवार्दवत् त्वम् / दोर्दण्डशौण्डीर्यमवार्यवीर्य, यद्यस्ति तन्मे पुरतो भव द्राक् // 124 // Page #188 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 167 * अरे ! महामूढ ! विलज्ज ! त्वं मेघनादप्रेतः शारदवादः शरदतुमेघः, यो गर्जत्येव न तु वर्षति तद्वत् किं गर्जि गर्जनां करोषि ? न गर्जनमात्रेणेष्टसिद्धिरिति विफलं तदित्यर्थः / ननु तर्हि किं कर्त्तव्यमिति चेत्तत्राह-यदि दोर्दण्डयोः बाह्वोः शौण्डीर्यम् पराक्रमः अवार्यमप्रप्रतिहतं वीर्य चास्ति, तत्तर्हि द्राक् मे मम पुरतोऽग्रतः, युद्धायेति भावः / भव तिष्ठ // 124 / अन्यथा प्रलापी त्वमित्याह-निरेति-- निरर्थकं यो वचनं ब्रवीति, विशिष्यते स ग्रहिलाद न धीरैः / राजाऽहमस्मीति वदन् नरेन्द्र-र्न साधुवद् दण्ड्यत एव यत् सः // 125 / / यः पुमान् निरर्थकं निष्फलं वचनं ब्रवीति धीरैः पुरुपैः स निरर्थकवादी ग्रहिलात् ग्रहगृहीतान्न विशिष्यते, मत्त एव मन्यते इत्यर्थः सः निरर्थकवादी राजा अहमस्मीत्येवं वदन् नरेन्द्रः कर्तृभिः साधुवन्न दण्ड्यत एव, अपि प्रलाप्युन्मत्तवदेवोपेक्ष्यते इत्यर्थः // 125 // अथ तस्य युद्धप्रक्रममाह-इतीति इति ब्रुवाणः स पुरःस्थितं तं, निरायुधं प्रेक्ष्य सुरं सलज्जः। हित्वाऽऽयुधं शूरशिरोललामो, नियुयुद्धाय समुद्यतोऽभूत् // 126 // शूराणां शिरोललामः शिरोमणिः स गुणावर्मा इत्युक्तप्रकारेण वाणः पुरः स्थितं तं मेघनादं सुरं प्रेतं निरायुध निःशस्त्रं प्रेक्ष्यावलोक्य सलज्जः सन् , सायुधेन निरायुधस्य युद्धायाहानामनुचितमिति लज्जेति भावः आयुधमस्त्रं हित्वा त्यक्त्वा नियुद्धयुद्धाय बाहुयुद्धाय-"नियुद्धं बाहुयुद्धे" इत्यमरः / मल्लयुद्धाय वा समुद्यतोऽभूत् / / 126 // ___ अथ मेघनादपराजयमाह-कुमारेति-- कुमारदोर्दण्डनियन्त्रितोऽसौ, श्रीक्षेत्रपालो विरसं रसन् सः / प्राह स्वयं विस्मयमादधानः, कुमार ! मां सात्त्विक ! मुश्च मुञ्च // 127 // ___ कुमारस्य गुणवर्मणः दोर्दण्डाभ्यां नियन्त्रितः नियुद्धे बद्धः पीडितश्च असौ स श्रीक्षेत्रपाल: मेघनादः विरसं करुणं विकृतं वा रसन् क्रन्दन् विस्मयमाश्चर्यम् , मनुष्येऽपि तादृशबल. दर्शनादिति भावः / आदधानः स्वयं प्राह -किमित्याह--सात्त्विक ! बलशालिन् कुमार ! मां मुञ्च, मुञ्च, भये पीडायाञ्च द्विरुक्तिः // 127 // __ अथ प्रेतप्रसाइमाह-अहमिति अहं महासत्त्व ! तवाऽस्मि सिद्धो, वरं वृणीष्वेप्सितमाशयस्य / निशम्य तस्योक्तमिदं नृपस्य, सुतस्तमित्याह स साहसाढयः // 128 // महासत्त्व ! महाबल ! अहं क्षेत्रपालः तव कुमारस्य सिद्धः वशोऽस्मि, आशयस्य मनसः ईप्सितं वरं वृणीष्व, तस्य मेघनादस्येदमुक्तं निशम्य साहसाढ्योऽतिसाहसी स नृपस्य सुतः गुणवर्मा तं मेघनादं प्रतीति वक्ष्यमाणमाह सः // 128 // Page #189 -------------------------------------------------------------------------- ________________ 168 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / अथ कुमारोक्तिमाह-सिद्ध इति सिद्धोऽसि चेद् भैरवसाधकस्य, समीहितं साधय साधयाऽस्य / विनिर्मिते चैवमवश्यमेव, भविष्यसे त्वं कृतकृत्यभावम् // 129 // सिद्धो वशोऽसि चेत् त्वमित्यर्थवशाल्लभ्यते, तर्हि, अस्य भैरवाख्यस्य साधकस्य समीहितं साधय साधय, आग्रहे द्विरुक्तिः एवं मदुक्तप्रकारेण त्वया विनिर्मिते कृते च त्वमवश्यमेव कृतकृत्यभावं कृतकृत्यतां भविष्यसे प्राप्स्यसे, मम तु स्वस्य न प्रयोजनमिति भावः अत्र भैरवेति सम्बोधनान्तपाठः नातीवरुचिरः, यद्वा भैरव ! भयङ्कर : इति प्रेतसम्बोधनमेव तदापिसाधकस्येति भैरवाल्यसाधकस्येत्येवार्थः // 129 // अथमेघनादोक्तिमाह-जगादेति जगाद भूयोऽपि स मेघनादः, सत्त्वेन ते कामितमस्य दत्तम् / समीहितं प्रार्थककल्पवृक्ष !, किञ्चत् परं प्रार्थय निःस्पृहोऽपि // 130 // भूयः पुनरपि स मेघनादः जगाद. किमित्याह-ते तव सत्त्वेन बलेन हेतुना अस्य भैरवस्य कामितमिष्टं दत्तम् , किन्तु प्रार्थकेषु याचकेषु विषये ईहितप्रदत्वात्कल्पवृक्ष / तत्तुल्य ! निःस्पृहोऽपि त्वं किञ्चित्परमन्यत्समीहितं प्रार्थय वृणीष्व // 130 // अथ कुमारकृतवरप्रार्थनमाह-इतीति इत्येष तस्यैव महाग्रहेण, प्रणुन्नरूपोऽभिदधे कुमारः / - सा प्रेयसी मे वशगाऽस्तु तर्हि, विज्ञाय वित्याऽथ स चावदत् - तम् // 131 // इत्युक्तप्रकारेणैव तस्य मेघनादस्य महता आग्रहेण कृत्वा प्रणुन्नरूपः प्रेरितः कुमारः गुणवर्मा अभिदधे उक्तवान्, किमित्याह--तर्हि सा प्रेयसी प्रियतमा कनकवती मे मम वशगा अस्तु, अथ कुमारवरप्रार्थनानन्तरम् स मेघनादः वित्या ज्ञानेन विज्ञाय ज्ञात्त्वा तं गुणवर्माणं प्रत्यवदत् // 131 // अथ क्षेत्रपालोक्तिमेवाह-सेति-- सा कामरूपत्वमधिष्ठितस्य,वशे भविष्यत्यचिरात् तवाऽपि, / तद् मे प्रसादाद् दलितावसादाद, विचिन्ततं ते भवताद् यथेच्छम्, / 132 // सा त्वत्प्रिया कनकवती कामरूपत्वम् यथेष्टरूपत्वम् अधिष्ठितस्य प्राप्तस्य, यद्वा कामः स्मरः स इव रूपं यस्य तद्भावम् कामवत्सौन्दर्यमित्यर्थः तव गुणवर्मणः अचिरादपि शीघ्रमेव वशे भविष्यति त्वदधीना स्यादित्यर्थः / नन्वेतत्कथं भविष्यतीति चेत्तत्राह--दलितः दूरीकृतः नाशितो वा अवसादः मनः पीडा येन तादृशान्मे मम क्षेत्रपालस्य प्रसादात् ते तव विचिन्तितं प्रार्थितं तत्प्रियावशीकरणम् यथेच्छमिच्छानुरूपं भवताद्भवतु इत्याशासे // 132 // Page #190 -------------------------------------------------------------------------- ________________ आ० श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 169 अथ क्षेत्रपालतिरोधानमाह इतीति इति प्रदायाऽस्य वरं वरेण्यं, क्षेत्राऽधिनाथः स तिरोबभूव / प्रमोदपूर्णेन जटाधरेण, राजाङ्गजोऽप्येवमभाणि पश्चात् // 133 // अस्य गुणवर्मकुमारस्य इत्युक्तप्रकारं वरेण्यं प्रार्थितं वरमिष्टं प्रदाय स क्षेत्राधिनाथः मेघनादः तिरोबभूवान्तर्हितो बभूव पश्चाच्च / प्रमोदपूर्णेनातिप्रसन्नेन जटाधरेण भैरवाचार्येण राजाङ्गजः नृपपुत्रः गुणवर्माऽपि एवं वक्ष्यमाणप्रकारेण अभाणि कथितः // 133 // तत्कथनमेवाह सत्त्वेनेति / सत्वेन ते राजतनूज ! मन्त्रः, सिद्धस्ततोऽजायत वाञ्छितं मे / अमानुषं शौयमतीन्द्रियार्था-वभासि विज्ञानमियं परा रुक् // 134 // राजतनूज ! नुपपुत्र ! गुणवर्मन् ! ते तव सत्त्वेन बलेन कृत्वा मन्त्रः सिद्धः आराधितः ततश्च हेतोः मे मम वाञ्छितनिष्टमजायताभवत् / किन्तु ते इष्टमिति चेत्तत्राह--अमानुषमलौकिकं शौर्य - पराक्रमः, अतीन्द्रियानिन्द्रियागोचरानर्थानवभासयतीति तादृशं विज्ञानं विशिष्टं ज्ञानम् , इयमनुभूयमाना परोत्कृष्टा रुक् कान्तिश्चेतीष्टमजायत // 134 // अथ तेषां स्वस्थानगमनमाह इतीति इतीदृशं प्रीतिपरं निरुप्य, स तापसः शिष्यसमन्वितोऽगात् / स्वस्थानमन्योऽपि कृतप्रणामः, स्वनाम वित्रासितवैरिवर्गः // 135 // इत्युक्तप्रकारेण प्रीतिपरं प्रसन्नताज्ञापकमीदृशमुक्तप्रकारं निरूप्योक्त्वा स तापसः भैरवाचार्यः शिष्यसमन्वितः सन्नगात् / स्वस्य नाम्ना एव वित्रासितः प्रकम्पितो वैरिवर्गो येन स तादृशोऽन्यो गुणवर्माऽपि कृतप्रणामः भैरवं प्रणम्य स्वस्थानमगात् // 135 // अथ तस्य प्रातः कनकवती भवनगमनमाह-निद्रेति निद्रासुखं प्राप्य मनाग विबुद्धः, प्राभातिकं कृत्यमसौ वितत्य / ... ईशानभूमीपतिपुत्रिकायाः, सौध जगाम प्रभयाऽभिरामः // 136 // असौ गुणवर्मा मनाक् किञ्चित्कालं निद्रासुखं प्राप्य शयित्वेत्यर्थः, विबुद्धः गतनिद्रः प्राभातिकं प्रातःकालिकं कृत्यं स्नानादि वितत्य समाप्य प्रभया कान्त्या कृत्वा अभिरामः मनोहरः गुणवर्मा ईशानस्य तदाख्यस्य भूमीपतेः पुत्रिकायाः कनकवत्याः सौधं जगाम // 136 // अथ तयोर्वार्तालापमाह-पल्येति-- पल्यङ्कपर्यङ्कतले निविष्टः, समं तया स प्रियया न्यगादि / प्रहेलिकां मे प्रिय काञ्चनैकां, बुद्धयस्व बुद्धया गुरुरेव यत् त्वम् // 137 // शा. 22 Page #191 -------------------------------------------------------------------------- ________________ 170 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / पल्यङ्कस्य पर्यङ्कस्य शय्यायास्तले उपरि तया प्रियया समम् निविष्टः उपविष्टः स गुणवर्मा तया प्रियया कनकवत्या न्यगादि कथितः, किमित्याह प्रिय ! मम एकां काञ्चन प्रहेलिकां बुद्धयस्व ननु प्रहेलिका हि स्वकृतसङ्केतार्था गूढार्था भवति तत्कथं मया बोद्धव्यम् इति चेत्तत्राह-यद्यतः त्वं बुद्ध्या कृत्वा गुरुः महानेव, निरुपमबुद्धिमांस्त्तमिति तव कृते न दुरूहा प्रहेलिका, मन्दमतयो हि तत्र मुह्यन्तीति भावः // 137|| का सा प्रहेलिकेति चेत्तत्राह महोत्पलानीति महोत्पलानि प्रभवन्ति केषु, दिवौकसां केषु जनैघियन्ते / केष्वेव चैतन्यमिदं विभाति, रसोत्तमाङ्गात्मसु कान्त ! विद्धि // 138 // कान्त ! प्रिय ! महोत्पलानि कमलानि केषु केन कृत्वा उत्तमाङ्गः सुन्दर आत्मा येषां तेषु प्रभवन्ति उत्पद्यन्ते तथा दिवौकसां देवानां केषु कुत्रावयवेषु जनैः घ्रियन्ते कमलानि आरोप्यन्ते तथा इदं चैतन्यं ज्ञानं केष्वेव विभाति शोभते तिष्ठति वा ? इति विद्धि जानीहि // 138 // अथ गुणवर्मकृतोत्तरमाह गोपालेति गोपालपुत्रा अपि सारसाक्षि, निवेदितार्थी कलयन्ति चैताम् / तर्हि त्वमेकां विषमामपूर्वां, पूर्णेन्दुबिम्बानन? शंस मेऽग्रे॥१३९।। सारसाक्षि ! कमलाक्षि ! 'सारसं सरसीरुहं' इत्यमरः एतां त्वदुक्तप्रहेलिकाम् निवेदितोऽर्थः ज्ञातव्योऽर्थो यस्यां तादृशी निवेदितार्थत्वादेव च गोपालपुत्राः जडाः गोपालशिशवोऽपि कलयन्ति ज्ञातुं प्रभवन्ति यस्य हि अर्थों निवेदित एव, सोऽल्पमतिनाऽपि ज्ञातुं शक्य इति मादृशे बुद्धिमति सोऽकिञ्चिकर इति भावः सा प्रहेलिका निवेदितार्था चेत्थम्-रसोत्तमाङ्गात्मसु इति पदेन प्रश्नत्रयमपि समाधीयते, तथा हि कमलानि रसेषु जलेषु यद्वा रसैः जलैः कृत्वा उत्तमाङ्गं शोभनं आत्मस्वरूपं येषां तेषु निर्मलजलाशयेषु प्रभवन्ति, तथा जनैः दिवौकसामुत्तमाङ्गेषु मस्तकेषु कमलानि थ्रियन्ते तथा चैतन्यमात्मसु विभाति, ज्ञानसमवायित्वादात्मन इति बोध्यम् तर्हि मदुक्तप्रहेलिकाया अल्पसारत्वे पूर्णेन्दुबिम्बानन पूर्णचन्द्रमुख ! प्रिय!मे ममाग्रे त्वमेवापूर्वामन्यैरज्ञातामुत्तमांवा विषमां दुर्बोधोमेकां प्रहेलिकां शंस कथयेति कनकवती जगौ // 139 // अथगुणधर्मोक्तप्रहेलिकामाह सर्वास्विति सर्वासु रामासु मनोहरासु, स्त्रीरत्नरूपं परिवर्ण्यते किम् ? इदं प्रिये! ते पुरतो मयोक्तं, स्फुटं त्वया बुध्यत एव किं न ? // 140 // सर्वासु मनोहरासु रामासु नारीषु किं स्त्रीरत्नरूपं परिवर्ण्यते ? यदि सर्वाः स्त्रियो मनोहरा एव तर्हि स्त्रीरत्नमेव किमिति परिवर्ण्यते / यद्वा सर्वासु रामासु यत्परिवर्ण्यते Page #192 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / तत्स्त्रीरत्नरूपं किं वर्तते ? इति वाऽर्थः प्रिये ! प्रिये ! इदं प्रहेलिकापदं ते तव पुरतो मया उक्तं त्वया स्फुटं परिबुद्धयते किंवा नैव परिबुद्धयते इति प्रश्नः // 140 // अथ राजपुत्र्या उत्तरमाह इतीति-- इतीरितां तां हृदयेश्वरेण, सा राजपुत्री हृदये निधाय / क्षणं विचिन्त्य प्रतिवाक्यमूचे, कान्तानुरूपं तव केवलं तत् // 141 // हृदयेश्वरेण प्रियेण गुणवर्भणा इत्युक्तप्रकारेणेरितामुक्तां तां प्रहेलिकां सा राजपुत्री कनकवती हृदये निधाय धारयित्वा क्षणं विचिन्त्य प्रतिवाक्यमुत्तरमूचे, फिमित्याह--कान्त ! प्रिय ! तत् प्रहेलिकावाच्यं केवलं तव अनुरूपं योग्यम्, किं तदिति चेदित्यम्-प्रश्ने सर्वासु मनोहरासु रामासु किं का परिवर्ण्यते प्रशस्यते इति प्रश्नः, उत्तरे तु स्रीरत्नरूपम्, या रामा स्रीरत्नरूपा सा प्रशस्यते इत्युत्तरमपि भङ्गया तत्रैव निविष्टम् आलोच्य स्त्रीरत्नं तव स्यादिति कनकवतीभावः // 14 // अथ वृत्तान्तरमाह तामिति तां बुद्विवैचित्र्यमयीं विजान-न्नित्यादिगोष्ठीषु समन्वभूत् सः। अदृश्यमाधाय वपुर्निशीथे, भूयो ययौ तद्भवनं कुमारः // 142 // इति प्रहलिकादिबोधनप्रकारेण आदिगोष्ठीषु . प्रथमप्रसङ्गेष्वेव विजानन् विज्ञः स गुणवर्मा कुमारः तां कनकवी बुद्धिवैचित्र्यं विलक्षणत्वं तन्मयीं विशिष्टबुद्धिमती समन्वभूत् ज्ञातवान् भूयः पुनः निशीथेऽर्धरात्रे वपुः स्वशरीरमदृश्यमाधाय कृत्वा तस्याः कनकवत्याः भवनं ययौ परीक्षणायेति शेषः // 142 // तदेति तदाऽऽचचक्षे क्षितिपालकन्या, चेटीद्वयं चैवमुपान्तवति / हले ! त्रियामा कियती व्यतीते-ति सम्यगालोच्य निवेद्यतां मे ? // 143 // तदा भवने गुणवर्मप्राप्तिसमये एव क्षितिपालकन्या राजपुत्री कनकवती उपान्तवर्ति समिपस्थं चेटीद्वयं एवं च आचचक्षे कथितवती / एवमिति किमित्याह हले ! दासीसम्बोधनमेतत् / "हण्डे हज्जे हलाह्वाने नीचां चेटी सखी प्रती"त्यमरः // त्रियामा रात्रिः कियती कियन्मात्रा व्यतीता इति सम्यग् आलोच्य निरूप्य मे निवेद्यताम् // 143 // अथ चेटीकृतोत्तरमाह अभाणीति -- अभाणि ताभ्यां प्रियवादिनीभ्यां, नाद्यापि यामद्वितयं प्रपूर्णम् / उवाच सा तर्हि विधीयतां द्राक, सामग्र्यहो ! तत्र च गम्यमस्ति // 144 // Page #193 -------------------------------------------------------------------------- ________________ 172 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / प्रियवादिनीभ्यां ताभ्यां चेटीभ्यामभाणि कथितम् / किमित्याह--अद्यापि एतावकालपर्यन्तम् यामद्वितयं प्रहरद्वयं न प्रपूर्णम् सा कनवत्युवाच, किमित्याह-तर्हि यामद्वयमपूर्णं चेत्तदा द्राक् शीघ्रमेव सामग्री उपकरणं विधीयताम्, सम्पाद्यताम् कस्योपकरणमित्याकाङ्क्षायाम् प्रयोजनकथनद्वारेणैव तत्पूरयति-तत्रानिर्दिष्टस्थाने चो हेतौ, यतः गम्यं गन्तव्यमस्ति, अतः गमनसामग्री सम्पादनीयेति भावः // 144 // अथ विमानविकरणमाह तेनैवेति तेनैव चेटीद्वितयेन साऽथ, विधापितस्नानविलेपभूषा / क्षणाद् विचक्रे च विमानमेकं, संमानशाला मणिचक्रशालम् // 145 // अथानन्तरं चेटी समादिश्य संमानस्य शालाऽऽस्पदं सा कनकवती तेनैव चेटीद्वितयेन का विधापितं कारितं स्नानं विलेपो भूषा च यस्याः सा तादृशी सती क्षणात् मणिचक्रेण मणिसमूहेन शालते शोभते इति तत्तादृशं मणिमयमेकं विमानं विचक्रे मायया निर्मितवती च // 145 // अथ विमानमारोहणमाह तदिति तच्चेटिकाभ्यां सह सा विमानं, शिश्राय विद्याधरकन्यकेच / अदृश्यरूपोऽस्य विमानकस्य, प्रदेशमेकं गुणवर्मकोऽपि // 146 // विद्याधरकन्यकेव सा कनकवती ताभ्यां चेटिकाभ्यां सह विमानं शिश्राय आरूढा गुणवर्मकः गुणवर्माऽपि अदृश्यरूप एव सन् अस्य कनकवतीविकृतस्य विमानकस्यैकं प्रदेश शिवाय // 146 // अथ नन्दनवनगमनमाह-पन्थेति पन्थानमाक्रम्य मरुत्पथस्य, तडागतीरोद्गतमेककालम् / कौबेरदिग्भागविवर्तमानं, प्रापद् वनं नन्दनसंज्ञकं तत् // 147 // . एककालं युगपदेव मरुत्पथस्याकाशस्य पन्थानं मार्गमाक्रम्योल्लङ्घय कौबेरदिग्भागे उत्तरस्यां दिशि विवर्तमानं स्थितम् तडागानां तीरेणोद्गतमुच्छोभितं तत्प्रसिद्धं नन्दनसंज्ञकं वनं प्रापत् गतवती // 147 // अथ तस्या विद्याधरसमीपगमनमाह सैषेति-- सैषा विमानादवतीर्य तूर्णं, चेटीद्वयालङ्कृतपार्श्वभागा। अगादशोकद्रुमवीथिकान्त-निविष्टविद्याधरसन्निधाने // 148 // सा एषा कनकवती तूर्णं शीघ्रं विमानादवतीर्य चेटी द्वयेनालङ्कृतावन्वितौ पार्श्वभागौ यस्याः सा तादृशी सती अशोकगुमवीथिकायाः अशोकवृक्षपङ्तेक्रन्तर्निविष्टस्योपविष्टस्य विद्याधरस्य सन्निधाने समीपे अगात् // 148 // Page #194 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 173 अथ तत्रत्यवृत्तमाह विनम्येति विनम्य सा भक्तिपुरःसरं तं, निदेशमासाद्य पुरो निविष्टा / अत्रान्तरेऽन्या अपि तिस्र एयु-स्तदन्तरे तत्सदृशो रमण्यः // 149 // सा कनकवती तं विद्याधरं भक्तिपुरस्सरं विनम्य प्रणम्य निदेशं विद्याधरस्य आज्ञामासाद्य प्राप्य पुरः विद्याधराग्रतो निविष्टोपविष्टा, अत्रास्मिन्नन्तरेऽवसरे अन्या अपि तस्याः कनकवत्याः सदृशः तिस्रः रमण्यः स्त्रियः तयोविद्याधरकनकवयोः अन्तरे मध्ये एयुरागतवत्यः // 149 // अथ तत्र जिनमन्दिरमाह विद्याधरेति-- विद्याधराणामसमः समाजः, क्षणान्तरे तत्र समाजगाम / युगादिनाथस्य जिनेश्वरस्य, तटेऽस्ति तत्राऽऽयतनं महीयः // 150 // तत्र तस्मिन् स्थाने क्षणान्तरे क्षणादेव विद्याधराणामसमोऽनुपमः समाजः समुदायः समाजगाम / तत्र तटे तडागतटे जिनेश्वरस्य युगादिनाथस्य महीयोऽअतिमहत् आयतनं प्रासादोऽस्ति आसीत् // 150 // अथ तत्कृतजिनभक्तिमाह विद्येति विद्याधरस्ताश्च ततः समस्ताः, समागमन्नायतनं तदेव / चक्रुश्च भक्तिं जिननायकस्य स्नानार्चनालेपनपूर्विकां ते // 151 // विद्याधराः ताः स्त्रियश्च समस्ताः सकलाः, ततः सर्वेषामागमनानन्तरम् तत्पूर्ववर्णितमेवायतनं प्रासादं समागमन्नागतवन्तः, तथा, ते सर्वे जिननायकस्य स्नानमर्चनमालेपनं च पूर्व यस्याः तां तादृशी भक्ति सेवां चक्रुश्च // 151 // अथ तत्र नृत्य प्रस्तावमाह केति का साम्प्रतं नृत्यमहो ! विधाते-त्युदीरिते खेचरनायकेण / ईशानचन्द्रक्षितिपालकन्ये-त्याचख्युरन्याः क्षितिपालकन्याः // 152 // खेचरनायकेण विद्याधरेन्द्रेण अहो ! सम्प्रति का नृत्यं विधाता विद्यास्यतीतीत्थमुदीरिते पृष्टे अन्या क्षितिपालकन्या इत्याचव्युः इतीति किमित्याह ईशानचन्द्रक्षितिपालस्य कन्या कनकवती, नृत्यं विधास्यतीति सम्बध्यते // 152 // अथ तस्याः रङ्गावतारमाह क्रमेति क्रमागतं स्वावसरं विबुध्य, ततः क्षणात् श्रीगुणवर्मकान्ता / विधाय सज्जं चलनाख्यवासः, सा रङ्गभूमि प्रविवेश रङ्गात् // 153 // Page #195 -------------------------------------------------------------------------- ________________ AAAAAAmmmmmm. 174 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः / ततः उक्तप्रतिवचनानन्तरम् श्रीगुणवर्मणः कान्ता क्रमतः आगतं प्राप्तं स्वस्यावसरं वारं विबुध्य ज्ञात्वा क्षणात् सा कनकवती चलनाख्यं वासो वस्त्रं सज्जं स्थित्यनुगुणं विधाय रङ्गात् हर्षपूर्वकं रङ्गभूमिं नृत्याङ्गणं प्रविवेश // 153 // अथ तत्र वाद्यवादनमाह अवेति अवादयंस्तत्र च वेणुवीणा-तालादिकांस्ताः क्रमशोऽपि तिस्रः। तदा समं प्रेक्षणकं बभूव, समग्रविद्याधरविस्मयाय // 154 // तत्रावसरे च ताः तिस्रः पूर्वमागताः रमण्यः क्रमशः वेणुवीणातालादिकानवादयन् , तदा समग्राणां सर्वेषां विद्याधराणां विस्मयाय सानन्दाश्चर्याय असममनुपमं प्रेक्षणकं नाट्यं बभूव // 154 // अथ तत्र किङ्किणीपतनमाह अस्या इति अस्या विलासातिशयेन लास्य, प्रवृर्तयन्त्याः कटिसूत्रसूत्रात् / .. एकाऽपतत् किङ्किणिका सवेगं, तामग्रहीद् राजमुतस्तटस्थः // 155 // विलासातिशयेन सविशेषभावं लास्यं नृत्यं प्रवर्तयन्त्याः कुर्वन्त्याः अस्याः कनकवत्याः कटिसूत्रस्य मेखलायाः सूत्रादेका किङ्किणिका क्षुद्रघण्टिका सवेगमपतत् , ता किङ्किणी तटस्थः पार्श्वस्थः राजसुतः गुणवर्मा अग्रहीत् नीतवान् // 155 // अथ किङ्किणीशोधनमाह तयेति तया समन्तादवलोकिताऽथ, लास्यावसाने निजकिङ्किणी सा। विद्याधरैरप्यनुयुज्यमानैः, प्रयत्नतः क्वापि न चाऽऽपि किन्तु // 156 // अथानन्तर लास्यस्य नृत्यस्यावसाने समाप्तौ सत्यां तया कनकवत्या सा निजा पतिता किङ्किणिका समन्तात् सर्वतोऽवलोकिता शोधिता, किन्तु विद्याधरैरपि प्रयत्नतः अनुयुज्यमानैः शोधयद्भिः सद्भिरपि क्वापि न च नैव आपि प्राप्ता // 156 // अथ तस्यास्ततः प्रस्थानमाह तस्मिन्निति तस्मिन् समं स्वानुचरैः समग्रै--विद्याधराणामधिपे प्रयाते / सहैव चेटीद्वितयेन सापि, विमानमाश्रित्य चचाल बाला // 157 // विद्याधराणामधिपे समग्रैः सर्वैः स्वस्यानुचरैः भृत्यवगैः समं सह प्रयाते गते सति सा बाला कनकवत्यपि चेटिद्वितयेन सह एव विमानमाश्रित्यारुह्य चचाल प्रस्थितवती // 157 // अथ तेषां स्वस्थानागमनमाह कुमारेति कुमारवीरोऽपि पुरावदेतं, विमानभागं रभसाद् बभाज / स्थानं समायासिषुरात्मनस्ते, सर्वेऽपि तेनैव महारयेण // 158 // . Page #196 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 175 ___ कुमारेषु वीरः गुणवर्माऽपि पुरावत्पूर्ववत् रभसाद् झटिति एतमुक्तं विमानस्य भागं प्रदेशं बभाज शिश्राय ते कनकवतीकुमारादयः सर्वेऽपि महारयेण महावेगेन तेन विमानेनैव द्वारा आत्मनः स्वस्य स्थानं समायासिषुरागतवन्तः // 158 // ___ अथ कुमारस्य शयनमाह अलेति. अलक्षितः प्रेष्यजनैः कुमारः, स्वमन्दिरं पाप्य सहेमकुम्भम् / पल्यङ्कमाश्रित्य सुपुष्पगंध, शेषां त्रियामां गमयाम्बभूव // 159 // कुमारो गुणवर्मा प्रेष्यजनैः भृत्यवगैरलक्षितोऽदृश्य एव सहेमकुम्भम् सुवर्णघटशोभित स्खं मन्दिरं गृहं प्राप्यागत्य सपुष्पगन्धं पुष्पामोदचारुपल्यङ्कमाश्रित्य शेषामवशिष्टां त्रियामां रात्रि गमयाम्बभूव व्यतीयाय // 159 // अथ मन्त्रिपुत्राय किङ्कणीदानमाह अमात्येति अमात्यपुत्राय निजाय सख्ये, यथार्थनाम्ने मतिसागराय / तां किङ्किणी पाणिगतां विधाय, शिक्षां ददौ राजसुतः स एवम् // 160 // स राजसुतो गुणवर्मा अमात्यपुत्राय निजाय सख्ये मित्राय यथार्थनाम्ने मतिसागराय मतेः सागराय मतिसागरनाम्ने तां किङ्किणी पाणिगतां विधाय कृत्वा शिक्षामुपदेशं ददौ // 160 // ___ का सा शिक्षेत्याह ममेति-- ममोपनेया भवता प्रियायाः, पार्श्वस्थितस्येयमनयरत्ना / . इतीरयित्वा गतवांस्तदीयं, सौधं समं तेन ससंमदेन // 161 // भवंता अनर्थ्यरत्ना अमूल्यरत्नरूपा इयं किङ्किणी प्रियायाः कनकवत्याः पार्श्वे स्थितस्य मम उपनेया दातव्या इतीत्थमीरयित्वोपदिश्य ससंमदेन हर्षपूर्वकं तेन निजमित्रेण मन्त्रिपुत्रेण समं सह तदीयं कनकवतीसम्बन्धिनं सौधं प्रासादं गतवान् // 161 // अथ तत्र द्यतक्रीडामाह-तयेति-- तया समं सारिभिरुग्रसारः, प्रचक्रमे क्रीडितुमेष वीरः / अभाणि भर्ता विजितस्तयाऽयं, संचार्यतां कोऽपि पणोऽत्र धीमन् // 162 // उग्रसारः उत्कटबलः एष वीरः गुणवर्मा तया कनकवत्या समं सारिभिः पाशकैः क्रीडितुं प्रचक्रमे प्रारब्धवान् तया कनकवत्या विजितः पराजितः अर्य भर्ता गुणवर्मा अभाणि कथितः किमित्याह-धीमन् ! अत्र जयपराजयविषये कोऽपि पणः ग्लहः संचार्यताम् क्रियताम् दीयतां वा // 262 // Page #197 -------------------------------------------------------------------------- ________________ 176 श्रीशान्तिनाथमहाकाव्यम्-पषोडशः सर्गः / अथ किङ्किणीदानमाह विज्ञायेति विज्ञाय कौमारमतं स विज्ञ--स्तां किङ्किणी मन्त्रिसुतो मुमोच / / इमां स्वकीयामुपलक्ष्य लक्ष्यां, लक्ष्यैरथाऽवादि तया सुदत्या // 163 // स विज्ञः धीमान् गुणवर्ममित्रम् मन्त्रिसुतः कौमारं गुगवर्मणां मतमाशयं विज्ञायोपलक्ष्य तां पुरा कुमारदत्ता किङ्किणी मुमोच ददौ लक्ष्यां दर्शनीयां इमां किङ्किणी स्वकीयां ममेयमित्येवं लक्ष्यैः चित्तरुपलक्ष्य परिचित्य अथानन्तरम् तया सुदत्या शोभनदन्तया कनकवत्या अवादि // 163 // किमवादीत्याकाङ्क्षायामाह-मदिति मच्छ्रोणिसूत्रात् पतिता कुतोऽसौ, प्रापि त्वया पापविनाकृतेन ? / ' अथो कुमारेण जगे मृगाक्षि !, निवेद्यतामित्यपतत् क चैषा ? // 164 // मम श्रोणिसूत्रात्कटिसूत्रात्पतिता असौ किङ्किणी पापविनाकृतेन पुण्यात्मना . त्वया / पुण्यात्मत्वाच्चौर्यादिप्रकाराभावे कुतः प्रकारात्यापि ? इति वदेति शेषः / अथो अनन्तरम् कुमारेण गुणवर्मणा जगे कथितम्, किमित्याह-मृगाक्षि ? एषा किङ्किणी क्व अपतदिति निगद्यताम् ? // 165 // अथ कनकवत्या उत्तरमाह-पपातेति पपात कुत्रेयमिति स्वतोऽहं, न वेद्मयनाभोगवशादवश्यम् / तया विचिन्त्येत्युदिते कुमारः, पुनर्जगौ हास्यविभासितौष्ठः // 165 // तया कनकवत्या विचिन्त्य इयं किङ्किणी कुत्र स्थाने पपात पतिता इतीदमनाभोगवशादननुसन्धानाद्धेतोरहमवश्यं निश्चयतो न वेद्मीतीत्थं स्वतः स्वयमेवोदिते कथिते पुनः हास्येन विभासितोष्ठः विकसितौष्ठः सन् कुमारः गुणवर्मा जगौ कथितवान् // 165 / / . किं कथितवानित्यपेक्षायामाह-नैमीति नैमित्तिकोऽयं मतिसागरो मे, प्रिये ! वयस्यः परिपृच्छ्यतां ज्ञः, / अस्या निपातास्पदमात्तलील-मयं विदा प्राप्स्यति भास्वरेण // 166 // प्रिये ! ज्ञः विद्वान् नैमित्तिकः निमितज्ञः मे मम वयस्यः मित्रमयं समक्षस्थितो मतिसागरः परिपृच्छ्यताम् अयं मतिसागरः भास्वरेण उज्ज्वलेन विदा ज्ञानेन आत्तलीलमनायासमेवास्याः किङ्किण्याः निपातस्य पतनस्यास्पदं स्थानं प्राप्स्यति ज्ञास्यति ज्ञात्वा कथयिष्यतीति यावत् अत्र विच्छब्दविशेषणस्य भास्वरशब्दस्यास्त्रीलिङ्गत्वं चिन्त्यम्, विच्छब्दस्य भावाविच प्रत्ययान्तस्य स्त्रीत्वादिति ध्येयम् // 166 // अथ कनकवतीप्रश्नमाह-तयेति तया जगे तर्हि निवेद्यतां मे, पुरस्त्वयैषा पतिता क्य नाम ? / . बुद्ध्वा कुमाराशयमाह सोऽपि, बुद्धः प्रभाते कथयिष्यतेऽदः // 167 // Page #198 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 177 __तया कनकवत्या जगे उक्तम्--किमित्याह-तहि मे मम कनकवल्याः पुरस्त्वया मतिसागरेण एषा किङ्किणी क्व नाम पतिता, निवेद्यताम् कथ्यताम् / स मतिसागरोऽपि कुमारस्य गुणवर्मण आशयमाभिप्रायं बुद्ध्वा वाऽभिलक्ष्य आह - किमित्याह - बुद्धः ज्ञातवृत्तान्तः सन् प्रभाते अदः त्वत्प्रश्नोत्तरं कथयिष्यते, मयेति शेषः // 167 / / अथ पुनरपि कुमारस्य जिनालयगमनमाह पूर्वेति. पूर्वक्रमेणाऽवनिपालपुत्रः, समं स्ववध्वा दिवसेऽपि तत्र / विमानमास्थाय समानधामा, जिनालयं प्रास्थित तं लयेन // 168 // पूर्वक्रमेण पूर्ववत् समानधामा माननीयतेजाः अवनिपालपुत्रः राजपुत्रो गुणवर्मा तत्र तस्मिन् दिवसेऽपि स्ववध्वा कनकवत्या समं विमानं गुप्तरीत्या आस्थायारुह्य लयेन रसात् तं प्रागुक्तं जिनालयं प्रति प्रास्थित प्रस्थितवान् // 168 // अथ तस्याः सुवर्णाङ्गदापहारमाह तस्येति / तस्यास्तदा वैणिकतां श्रयन्त्याः , स्रस्तः सुवर्णाङ्गद एव तत्र / क्षिप्रं कुमारेण स किङ्किणीवत्, प्रच्छन्नमादीयत कौशलेन // 169 // तदा तत्र जिनालये वैणिकतां वीणावादनं श्रयन्त्याः कुर्वन्त्यास्तस्याः कनकवत्याः स्रस्तः पतितः सुवर्णास्याङ्गदो बाहुभूषणम् / कुमारेण गुणवर्मणा कौशलेन चातुर्यपूर्वक किङ्किणीवत् क्षिप्रं शीघ्रं प्रच्छन्नं गुप्तरीत्या यथा नान्यो लक्षयेदित्येवमादीयत गृहीतः // 169 // _अथ पुनरपि कुमारस्य कनकवतीभवनगमनमाह विमानेति - विमानमारुह्य तथैव पूर्व-क्रमेण ते स्थानमथाऽऽययुः स्वम् / प्रातः कुमारः सुहृदे समय, स्वर्णाङ्गदं तद्भवनं समागाद् // 170 // अथानन्तरं नृत्यसमाप्तौ तथैव पूर्वक्रमेण पूर्ववत् ते कुमारादयः विमानमारुह्य स्वं स्थानमाययुः कुमारः गुणवर्मा प्रातः स्वर्णाङ्गदं सुहृदे मित्राय मतिसागराय समर्म्य दत्त्वा तस्याः कनकवत्याः भवनं समागात् समागतवान् // 170 // अथ कनकवत्याः पुनः प्रश्नमाह भयादिति भयात् तयाऽप्रच्छयथ मन्त्रिपुत्र-स्तत्किङ्किणीवृत्तमवृत्तपूर्वम् / स प्राह तत्किङ्किणिकानिपात-स्थानं मया नेत्रपथेऽध्यरोपि // 171 // अथ कुमारागमनानन्तरं तया कनकवत्या भयाद्रहस्यभङ्गभिया मन्त्रिपुत्रः मतिसागरः अवृत्तपूर्वम् अभूतपूर्वम् किङ्किणीवृत्तं तन्निपातस्थानादिरूपमपृच्छि पृष्टः स मतिसागरः प्राह, किमित्याह मया मतिसागरेण तस्याः किङ्किणिकाया निपातस्थानं नेत्रपथेऽध्यरोपि कृतमित्यर्थः ' दृष्टिगोचरीकृतमित्यर्थः // 171 // - शा. 23 Page #199 -------------------------------------------------------------------------- ________________ 178 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ तयोरपरमपि प्रश्नोत्तरमाह किञ्चेति किञ्चापरं किञ्चन ते प्रणष्टं, मयाऽपि तत्स्थानमवेक्षितं च / अजानती सा तमपृच्छदेवं, तत् किं स च माह भुजाङ्गदस्ते // 172 // किश्च अपरञ्च अपरमन्यदपि किश्चन ते प्रणष्टमस्ति मया मतिसागरेण च तस्यान्यस्य त्वद्वस्तुनोऽपि स्थानमवेक्षितम् / सा कनकवती अजानती अजानाना सति किं तन्मम पतितं वस्त्वित्येवमपृच्छत् स मतिसागरश्च प्राह किमित्याह ते तव भुजाङ्गदः इति // 172 // क्वास्ते तदिति चेत्तत्राह अवापीति अवापि तद् येन ममापि तेन, समर्पितं तर्पितकोविदेन / इदं निशम्याऽवनिपालकन्या, स्वचेतसा चिन्तयति स्म चैवम् // 173 // तत्पतितस्ते भुजाङ्गदः येनावापि प्राप्तः तर्पितकोविदेन सन्तोषितविज्ञेन विद्वज्जनप्रियेण' तेन पुरुषेण मम समर्पितं दत्तमपि, इद मतिसागरोक्तं निशम्य अवनिपालकन्या राजपुत्री कनकवती स्वचेतसा एवं वक्ष्यमाणप्रकारेण च विचिन्तयति स्म // 173 // . तस्याश्चिन्तनमेवाह शानादिति ज्ञानादयं तद्वितयप्रपात-स्थानं विजानाति न तद् विचित्रम् / चित्रं तदेतद् मम मानसस्य, जज्ञेऽपि यद् द्वैतमिदं करस्थम् // 174 // अयं मतिसागरः ज्ञानात् ज्ञानप्रभावाद् तस्य द्वितयस्य किङ्किण्या अगदस्य प्रपातस्य पतनस्य स्थानं विजानाति तज्ज्ञानं विचित्रमाश्चर्यकरं न ज्ञानप्रभावादतीतस्यापि ज्ञानसंभवादिति भावः, ननु तर्हि किं चित्रमिति चेत्तत्राह मम मानसस्य एतच्चित्रमाश्चर्यम् यत्तदङ्गदः करस्थमपि द्वैतं संशयास्पदं जातम्, तदेव चित्रमित्यर्थः // 17 // अथ तस्या अग्रिमवितर्कमाह तदत्रेति तदत्र केनापि हि कारणेन, भाव्यं ध्रुवं साम्प्रतमन्यथा न / अदृश्यताप्राप्तिमृते तु तत्र, स्वयं समायाति कथं प्रियोऽपि // 175 // तत्करस्थमपि द्वैतमजनीत्यतोऽत्र विषये साम्प्रतं केनाप्यज्ञातेन कारणेन हि ध्रुवमवश्यं भाव्यम्, अन्यथा प्रकारान्तरं न नास्ति, प्रियागमनं जिनालये सन्देग्धि अदृश्येति प्रियः गुणवर्माऽपि तत्र देवजिनालये अदृश्यताप्राप्तिम् अदृश्यशरीरतालब्धिमृते विना स्वयं कथं समायाति गन्तु प्रभवति ? नैव प्रभवतीत्यर्थः // 175 // अपरमपि तस्याः चिन्तितमाह दिनमिति दिनं द्वितीयं समुपैति चात्र, विखिन्ननेत्रप्रिय एष एव / जडाशयानामपि तद् विगेया, हहा ! भविष्यामि निरुत्तराऽहम् // 176 // Page #200 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् / 179 - एषः प्रिय एव गुणवर्माऽपि विखिन्ननेत्रः रात्रिजागृतवदलसनेत्र एवं द्वितीयं दिनं परदिवसे जिनालयगमनात् परदिवसे इति यावत् अत्र मद्भवने समुपैति आगच्छति, तत्ततः अहं कनकवती हहा इति खेदे निरुत्तरा उत्तरं दातुमसमर्था सती जडाशयानामपि साधारणजनानामपि किम्पुनः शिष्टानां विगेया निन्दनीया भविष्यामि पत्युरुचितोपचाराकरणादितिभावः // 176 // ___ अथ तस्या उक्तिमाह-चिरमिति चिरं विचिन्त्येति नरेन्द्रपुत्री, प्रोचे प्रिय ! क्वास्ति स बाहुरक्षः ? / आदेशतस्तस्य स मन्त्रिपुत्रः, समर्पयामास तमेव तस्यै // 177 // इत्युक्तप्रकारेण चिरं विचिन्त्य नरेन्द्रपुत्री कनकवती प्रोचे किमित्याह प्रिय ! स बाहुरक्षोऽङ्गदः क्वास्ति ? तस्य गुणवर्मणः आदेशतः स मन्त्रिपुत्रः मतिसागरः एव तस्यै कनकवत्यै तमङ्गदं समर्पयामास // 177 // अथ कुमारकृतपतनस्थानमाह अवादीति अवादि भूपालसुतेन भूयः, क कान्तिकान्ते पतितस्तवायम् / तयाऽभ्यधायि स्वयमेव चास्य, पातं न जानाति किमार्यपुत्रः ? // 178 // भूपालसुतेन गुणवर्मणा भूयः पुनरवादि पृष्टम् किमित्याह कान्त्या रुच्या कृत्वा कान्ते कमनीये तव कनकवल्या अयमङ्गदः क्व स्थाने पतितः ? / तया कनकवत्या अभ्यधायि उत्तरितम्, किमित्याह आर्यपुत्रः स्वयमेव चास्याङ्गदस्य पातं पतनस्थानं न जानाति किम् ? अपि स्ववश्यं जानातीत्यर्थः एवञ्च मया तत्स्थानकथनेनालमिति भावः // 178 // अथ कुमारकृतोत्तरमाह-जानामीति• जानामि नाहं मम चापरेण, त्वद्वाहुरक्षश्च समर्पितोऽयम् / ___ इतीरयन्तं तमुवाच साऽपि, प्रियोत्तरेणाऽलमनुत्तरेण // 179 // ___ अहं गुणवर्मा न जानामि अङ्गदपतनस्थानमिति शेषः ननु तर्हि कथं प्राप्त इति चेत्तत्राह अयं त्वबाहुरक्षोऽङ्गदः अपरेणान्येन पुरुषेण मम समर्पितो दत्तः / इतीत्थमीरयन्तं कथयन्तम् गुणवर्माणं सा कनकवत्युवाच, किमित्याह-प्रिय ! अनुत्तरेण पूर्वोक्तेण उत्तरेण अलम् पर्याप्तम्, त्वं स्वयमेव जानासीति पूर्वोक्तमेवोत्तरमित्यन्येनालमित्यर्थः // 179 / / अथ तदापत्तिमाह त्वयेति त्वया यदि स्वेन युगं तदाऽऽप्तं, ममाङ्गदः किंङ्किणिका च तत् सद् / अथापरेण प्रतिपादितं ते, तदा ममाऽनावपि नास्ति शुद्धिः // 180 // यदि त्वया गुणवर्मणा स्वेनात्मनैवा तत्किङ्किणिकाऽङ्गदं च युगं द्वयमाप्तं तदा सदुत्तमं जातं, अथ पक्षान्तरे, अपरेण पुरुषेण ते तव तवयं प्रतिपादितं दत्तं चेत्तदा मे ममाग्ना Page #201 -------------------------------------------------------------------------- ________________ 180 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः / वपि अग्निस्नाने कृतेऽपि शुद्धिः पातिव्रत्यं नास्ति पतिव्रताया भूषणस्य पत्यन्यपुरुषप्राप्तिः संशयस्थानमिति गूढाशय इति भावः // 180 / / अथ तस्या लज्जामाह-इतीति इति प्रकाश्यैवमवाङ्मुखी सा, द्वेधा विवेकापगमाद् बभूव / अथावनीवासवनन्दनस्तां, प्रसाध वाक्यैर्मधुरैस्ततोऽगात् // 181 // इत्युक्तप्रकारेण प्रकाश्य उक्त्वा ‘सा कनकवती विवेकापगमादनौचित्यसमाचाराद्धेतोः द्वेधा वचसा मुखेन चावाङ्मुखी नम्रसुखी अनुत्तरा च बभूव / लज्जया नम्रमुखी रहस्यभङ्गादनुत्तरेत्यर्थः / अथानन्तरमवनीवासवनन्दनो गुणवर्मा तां कनकवतीं मधुरैः वाक्यैः प्रसाद्य ततः स्थानादगात् // 181 // अथ कुमारस्य पुनः कनकवती भवनागमनमाह-स्नानेति स्नानाशनादीनि वितत्य कृत्या न्ययं तथैवेत्य पुनर्निशायाम् / इमां समालोकत हा ! विलक्षां, प्रेष्याद्वयेनेतिकथाप्रसक्ताम् // 182 // अयं गुणवर्मकुमारः स्नानाशनार्दानि कृत्यानि वितत्य समाप्य तथैव पूर्ववदेव निशायां रात्रौ पुनः एत्य आगत्य, हा खेदे प्रेष्याद्वयेन दासीद्वयेन सह इति वक्ष्यमाणप्रकारेण कथाप्रसक्ताम् वार्तालापसंलग्नां विलक्षां खिन्नामिमां कनकवतीं समालोकत दृष्टवान् // 182 // का सा कथेत्याह-अहमिति अहं हले ! किं विदधेऽतिमन्द-भाग्योदयानेन विधापिता यत् / एतं कनीत्वे शपथं कथञ्चिदू, विद्याधरेन्द्रेण दुराशयेन // 183 // हले ! दासि ! यत् अनेन बुद्धिस्थेन दुराशयेन दुष्टेन विद्याधरेन्द्रेण कनीत्वे कन्याऽवस्थायां कथञ्चिदेतं वक्ष्यमाणप्रकारं शपथं प्रतिज्ञां विधापिता कारिता, अतोऽहं अतिमन्दः भाग्योदय यस्याः सा तादृशी किं विदधे कुर्वे // 183 // कोऽसौ शपथ इत्याह-ममेति ममानिदेशेन कदाचनाऽपि, काम्यो भवत्या न निजोऽपि भर्ता / / भयं दधत्या मयकाऽपि तस्मा-दिदं वचः स्वीकृतमल्पबुद्धया // 184 // भवत्या कनकवत्या मम विद्याधरेन्द्रस्य अनिदेशेन निदेशं विना कदाचनापि निजः भर्ताऽपि अन्यस्य तु कथैव केति भावः / न काम्यः कामसुखाय श्रयणीयः / ननु त्वया ईदृशः शपथो न स्वीकर्तुमुचित इति चेत्तत्राह-मयका मया कनकवत्याऽपि तस्माद्विद्याधरेन्द्रात्सकाशात् भयं दधत्या सत्याऽल्पबुद्धया मन्दमतित्वाद्धेतोः इदमुक्तप्रकारं वचो वचनं स्वीकृतम् // 184 // Page #202 -------------------------------------------------------------------------- ________________ 181 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / ननु अज्ञानकृतस्य शाने सति परिहार एव प्रतीकार इति चत्तत्राह-प्राणेति पाणपियोऽयं मम चाहमस्य, प्राणप्रिया रूपगुणानुरूपा / अवैमि तन्नेदमहं यदस्य, जय्योऽस्ति वा नैव स खेचरेन्द्रः // 185 // अयं गुणवर्मा मम कनकवत्याः प्राणप्रियः रूपैर्गुणैश्च कृत्वाऽनुरूपा योग्या अहं कनकवती चास्य गुणवर्मणः प्राणप्रिया ननु तर्हि तादृशशपथत्यागे कोऽन्तराय इति चेत्तत्राह-अहं कनकवती तदिदं नावैमि जानामि, इदमिति किमित्याह यत् स खेचरेन्द्रः अस्य मम पत्युः जय्यः जेतुं शक्योऽस्ति न वाऽथवा नैव, एतदज्ञानेऽपि शपथत्यागेऽनिष्टस्यापि सम्भवादिति भावः // 185 / / तस्य जय्यत्वे स्वेष्टसिद्धिमाह-यदीति यद्यायपुत्रस्य भवेत् स जय्यो, मनोरथास्तद् मम पूरिताः स्युः / अथाऽन्यथा देवमिदं विधत्ते, तद् व्योमपुष्पायितमेव भूयात् // 186 // यदि आर्यपुत्रस्य मम पत्युर्गुणवर्मणः स विद्याधरेन्द्रः जय्यो भवेत् तत्तर्हि मम कनकवत्याः मनोरथाः कामसुखाद्यभिलाषाः पूरिताः स्युः अथ अथवा दैवं भाग्यमिदं स्वेष्टं अन्यथा स्वमनोरथविपरीतं विधत्ते, यदि दैववशात् स मम पत्युः जय्यो नास्ति, तत्तर्हि तन्मम स्वेष्टं व्योमपुष्पायितं व्योमपुष्पवदेव कृतं स्यात् अपूर्णमेव तिष्ठेदित्यर्थः // 186 // अथात्र दासीदत्तमन्त्रमाह-इत्यादिकमिति इत्यादिकं तां पुनरुक्तयन्ती, प्रेष्याऽब्रवीत् स्वाभिमतं हितं च। गृहाधिदेवीव गृहेऽद्य तिष्ठ, त्वं स्वामिनीहैमि विशिष्य तत्र // 187 // इत्यादिकमुक्तप्रकारं तां दासी प्रति पुनरक्तयन्ती पुनः पुनः कथयन्ती तां कनकवतीं प्रेष्या दासी स्वस्य अभिमतं सम्मतं हितं पथ्यं चाब्रवीत्, किन्तदित्याह-स्वामिनि ! त्वं कनकवती अद्य गृहाधिदेवीव गृहदेवतेव इह गृहे तिष्ठ, तत्र जिनालये अहं दासी विशिष्य वेशभूषादिना विशिष्य भूत्वा एभि यामि // 187 // ननु तत्र यदि मदीया पृच्छा स्यात्तदा किं स्यादिति चेत्तत्राह-त्वदिति त्वत्स्वामिनो किं न समागताऽये-त्येवं यदि प्रक्ष्यति मां स खेटः / तदा तदग्रे विदधे पुराऽह-मप्युत्तरं ते वपुषः सरुक्त्वम् ? // 188 // यदि स खेटः विद्याधरः अद्य त्वत्स्वामिनी कनकवती किं कुतो हेतोर्न समागतेत्येवं मां दासी प्रक्ष्यति तदा तस्य विद्याधरस्याने अहं दासी अपि ते तव कनकवत्याः वपुषः सरुक्त्वमस्वस्थता एवोत्तर पुरा विदधे विधास्यामि, पुरा योगे वर्तमानेति बोध्यम् // 188 // Page #203 -------------------------------------------------------------------------- ________________ 182 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / एवं कृतेऽन्यदपीष्टं सिद्धयेदित्याह प्रेति प्रकुर्वती त्वेवमहं तदीयं, ज्ञास्याम्यभिप्रायमपि प्रकृत्या / ईदृक् तु युक्तं विनिशम्य सम्यक, सा राजकन्या दिशति स्म तां च // 189 // एवं त्वित्थं प्रकुर्वती तत्प्रश्नस्यैवं प्रकारेणोत्तरं ददत्यहं दासी प्रकृत्या तदाकारेङ्गितेन तदीयं विद्याधरस्याभिप्रायमपि ज्ञास्यामि ईदृगुक्तप्रकारं युक्तं युक्तियुक्तं विनिशम्य तु सा राजकन्या कनकवती तां दासी सम्यग् दिशति आज्ञापयति स्म च // 189 // अथ दासीकुमारयोविमानरोहणमाह-अथेति अथ क्षणात् तद्विहिते विमाने, समारुहोह प्रयता भुजिष्या / मारोहकारी स कुमार एव, तस्यैकदेशं स तथैव भेजे // 19 // अथानन्तरम् क्षणात् तया कनकवत्या विहिते विकृते विमाने भुजिष्या दासी प्रयता सावधाना सती समारुरोह मायाः लक्ष्म्याः आरोहकारी अतिशायकः विशिष्टलक्ष्मीसम्पन्नः स कुमारो गुणवर्मा एव च तथैव पूर्ववदेव तस्य विमानस्यैकदेशं भेजे विमानैकदेशे क्वचित्कोणे स्थितवान् अत्र श्लोके स स इति पुनरुक्तपाठः मया तु एकत्र चकारमाश्रित्य व्याख्यातम् // 190 / / अथ विद्याधरप्रश्नमाह-प्रेष्यामिति प्रेष्यां समीक्ष्योपगतां स तत्र, विद्याधरोऽपृच्छदतुच्छदर्पः / न स्वामिनी ते कथमागताऽद्य, श्रुत्वेति सोवाच वचस्विनी तम् ? // 191 // अतुच्छदर्पोऽत्यभिमानी स विद्याधरः तत्र जिनालये प्रेष्यां दासीमेकाकिनीमेवोपगतामागतां समीक्ष्य अपृच्छत् किमित्याह-अद्य ते स्वामिनी कनकवती कथं नागता, इतीत्थं श्रुत्वा वचस्विनी वाक्पटुः सा दासी तं विद्याधर प्रत्युवाच // 191 / / तदुक्तिमेवाह-नेति न स्वामिनी स्वामिसमीपमागाद्, यदद्य तद्वमणि पाटवं न / भूभङ्गभीमं विदधत् क्रुधाऽऽस्य, ततो बभाषे स च खेचरेन्द्रः // 192 // स्वामिनी कनकवती स्वामिनः तव विद्याधरेन्द्रस्य समीप नागात् तत्र हेतुमाह-यद्यतोऽद्य तस्याः कनकवत्याः वर्मणि शरीरे "शरीरं वर्म विग्रहः” इत्यमरः पाटवं स्वस्थता न, नह्यस्वस्थेन शरीरेण कोऽपि क्वापि गन्तुं प्रभवतीति भावः, ततस्तदुत्तरं श्रुत्वा स खेचरेन्द्रश्च क्रुधा क्रोधेनास्यं मुखं भ्रुवो भङ्गेन कौटिल्येन भीमं भयङ्करं विदधत्सद् बभाषे // 192 // तद्भाषणमेवाह भोः इति भोः खेचराः यूयमगण्यपुण्या, युगादिनाथस्य जिनेश्वरस्य / स्नानं विधद्ध्वं त्वहमद्य तस्या, द्वेधाऽपि मान्द्यापगमं करोमि // 193 // Page #204 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwmom आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् भोः खेचराः अद्य अगण्यपुण्याः अमितपुण्यवन्तः यूयम् जिनेश्वरस्य युगादिनाथस्य स्नानमभिषेकं विधद्ध्वम् कुरुध्वम्, ननु भवान् किं करिष्यतीति चेत्तत्राह-अहं विद्याधरेन्द्रस्तु तस्याः कनकवत्याः द्वेधा बुद्धिकृतस्य स्वशरीरकृतस्य च मान्यस्य जडताया अस्वस्थतायाश्चापगमं प्रतिकारं करोमि मन्दबुद्धिमान्यव्याजान्नायातेति तां दण्डयामीतिस्वाभिप्रायोक्तेः परिकरालङ्कारः / / 193 // अथाग्रिमं खेचरकृत्यमाह-प्रेष्यामिति प्रेष्यां विकृष्य स्वकरेण वेण्या, बभाण खेटः स रुषाऽरुणाक्षः / निर्वातु पूर्व मम रोपवहि-स्तवाऽसृजा दासि ? विनाशितायाः // 194 // स खेटो विद्याधरः रुषा अरुणाक्षः सन् स्वकरण प्रेष्यां दासी वेण्या कृत्वा वेणी गृहीत्वेत्यर्थः विकृष्याकृष्य बभाणोचे, किमित्याह-दासि ! पूर्वमादौ मम रोषवह्निः क्रोधाग्निः विनाशिताया हतायास्तव दास्या असृजा रक्तेन निर्वातु शाम्यतु, त्वां हन्मीति यावत् // 194 // अथ दासीकृतोत्तरमाह-सेति सा धैर्यमालम्ब्य जगौ विधेहि, तवोचितं यद् रुचितं च यत् ते। अस्मादृशां स्तोकमिदं न किंवा, युष्मादृशोपासनललासानाम् ? // 195 // सा दासी धैर्यमालंब्य जगौ, किमित्याह यत्तव विद्याधरेन्द्रस्योचितं स्वरूपयोग्यम् स्त्रियोऽवध्यत्वात्तत्र तव प्रवृत्तिः दुर्जनोचितेति काकुरिति भावः / यच्च ते तुभ्यं रुचितमिष्टं तद्विधेहि युष्मादृशानां दुर्जनानामुपासने सेवने लालसानां साभिलाषाणामस्मादृशां मन्दभाग्यानामिदं वधादि स्तोकमल्पमेव किं न ? अपि त्वल्पमेवत्यर्थः दुर्जनसेवकानां वध उचित एवेति भावः अत्रापि पूर्ववत्परिकराऽलङ्कारः // 195 // .' अथ विद्याधरोक्तिमाह सेति स चाब्रवीत् तां ग्रहिले किमेतद्,ब्रवीषि कालप्रतिमस्य मेऽग्रे ? / त्वमिष्टदेवं स्मर चैकताना-शरण्यमन्यं यदि वा श्रयस्व // 196 // तां दासी प्रति स विद्याधरश्चाब्रवीत् , किमित्याह अहिले ! मत्ते ! दासि ! कालप्रतिमस्य प्राणापहारकत्वादन्तकतुल्यस्य मे मम विद्यधरस्याग्रे एतदुक्तप्रकारं किं ब्रवीषिः नैवमुक्त्या त्वत्त्राणमिति भावः, तदेवाह- एकताना एकाग्रचित्ता सति स्वमिष्टं देवं स्मर, यथा स प्रसद्य त्रायेतेति भावः, यदि वाऽन्यं स्वेष्टदेवान्यं शरण्यं रक्षकं श्रयस्व न च तावताऽपि त्वत्राणमिति साभिप्रायोक्तिः // 196 // अथ दासीप्रतिवचनमाह देवस्येति देवस्य पादान् सततं स्मरामि,युगादिनाथस्य न चापरस्य / अन्यं शरण्यं न समाश्रयामि,मुक्त्वा कुमारं गुणवर्मसंज्ञम् // 197 // Page #205 -------------------------------------------------------------------------- ________________ __ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / इत्युद्धतां वाचमुदीरयन्ती-मिमां स खड्गेन लुनाति यावत् / तावत् कुमारोऽयमभूत् पुरस्तात्, तस्यैव कृष्टासिरतिप्रकृष्टः // 198 // देवस्य युगादिनाथस्य पादान् चरणान् सततं नत्वापत्काल एव स्मरामि, अपरस्य कस्यचिन्न तथा गुणवर्मसंज्ञं कुमारं मुक्त्वा अन्यं शरण्यं रक्षकं न समाश्रयामि, इतीत्थमुद्धताम् उच्छृखलां वाचमुदीरयन्तीमुच्चारयन्तीमिमां दासी स विद्याधरः खड्गेन यावल्लुनातिछिन्नत्ति तावच्चायं कुमारो गुणवर्मा अति प्रकृष्टोऽतिबलवान् कृष्टासिरुद्यतासिः सन् एव तस्य विद्याधरस्य पुरस्तादग्रतोऽभूत् // 197 // // 198 // // युग्मम् // अथ कुमारोक्तिमाह पवमिति- एवं बभाषे स च खेचरं तं, दोर्दण्डकण्डूमपनेतुमिच्छुः। ... रणेन तेनैव वराक ! गेहे, नर्दिन्नरे ! स्त्रीषु पराक्रमस्ते // 199 // तेन खेचरेण सहैव रणेन दोर्दण्डयोः बाहुदण्डयोः युद्धेन कृत्वा कण्डूं खजूं युद्धाभिलापमित्यर्थः अपनेतु दूरीकर्तुम् पूरितुमिति यावत् इच्छुः सन् स कुमारश्च तं खेचरं एवं बभाषे एवमिति किमित्याह -अरे ! वराक ! दुर्जन ! गेहे नर्दिन् ! न तु बहिः तादृशपराक्रमाभावादिति साभिप्रायोक्तिः / ते तव स्त्रीष्वेव पराक्रमः, न तु पुरुषेषु, दुर्जनानां मिथ्याबलाभिमानिनामन्यत्रावसराभावादिति भावः // 199 // . स्त्रीषु शस्त्रप्रवृत्ति निन्दन्नाह उन्मत्तेति- . उन्मत्तबालाऽर्भकवृद्धमत्त-प्रमत्तरोगार्तनिरायुधानाम् / वधाय धावन्ति गृहीतशस्त्रा,ये केऽपि तेषां किल जीवितं धिक् // 20 // ये केऽपि दुर्वृत्ताः उन्मत्तानाम् भ्रान्तचित्ततया प्रतिकर्तुमसमर्थत्वादयोग्यानाम् बालानां प्रथमवयःस्थानामप्राप्तविद्यानाम् स्वभावत एवाकुशलानाम् अबलाजनानां वा अर्भकाणां बलबुद्धिशस्त्राद्ययोग्यानां शिशूनान् वृद्धानां गतबलानां शिथिलेन्द्रियाणाम् मत्तानां प्रमत्तानां रोगार्तानाम् निरायुधानाम् च वधाय गृहीतशस्त्राः सन्तो धावन्ति,तेषामन्यायिनां जीवितं धिङ् निन्दितं किल प्रतीकारासमर्थे शस्त्रप्रवृत्तिर्न वीरयोग्येति भावः // 20 // अथ विद्याधरसरम्भमाह तदिति तदनतस्त्वं मम तिष्ठ तिष्ठे-त्युदीरयन्तं क्षितिपालपुत्रम् / दासी विमुच्यैष समाजगाम, पुरः स्वपाणौ निदधत् कृपाणम् // 201 // तत्ततो हेतोः त्वं विद्याधरः मम त्वत्प्रतिभटस्य योग्यस्य गुणवर्मणोऽग्रतः तिष्ठ तिष्ठ ! इतीत्थमुदीरयन्तं भर्त्सयन्त क्षितिपालपुत्रं गुणवर्माणं प्रति एष विद्याधरः स्वपाणौ कृपाणं खड्गं निदधद् दासी विमुच्य त्यक्त्वा पुरोऽग्रतः समाजगाम // 201 // Page #206 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मथ तयोयुद्धमाह-तत इति ततः सशकं समवेक्षितौ ता-वेकत्र राशाविव जीवशुक्रौ / विद्याधरैरायुधसंविधान-श्चिरं रणं चक्रतुरुग्रबाहू // 202 // ततोऽनन्तरम् एकत्र एकस्मिन् राशौ प्रसिद्ध मेषादिनक्षत्रे जीवशुक्रो बृहस्पतिभार्गवाविव स्थितौ उग्रबाहू बाहुबलभूयिष्ठौ तौ गुणवर्मविद्याधरौ विद्याधरैः सशकं को जेष्यतीति शङ्कापुरस्सर यथास्यात्तथा समवेक्षितौ विलोकितौ सन्तौ आयुधानां संविधानैः सम्यक्प्रयोगैः कृत्वा चिरं रणं युद्धं चक्रतुः // 202 // अथ विद्याधरवधमाह-वरीति वरिष्यते खेचरराजमेव, ध्रुवं जयश्रीरिति खेचराणाम् / यावद् गिरः खेऽपि समुल्लसन्ति, तावत् कुमारेण शिरोऽस्य लूनम् // 203 // जयश्रीः जयलक्ष्मीः ध्रुवं निश्चयेन खेचरराजं विद्याधरेन्द्रमेव वरिष्यति, विद्याधरेन्द्र एवजेष्यतीत्यर्थः / इत्येवं गिरः खेचराणां यावद्यदवधि खे आकाशे समुल्लसन्ति निःसरन्ति तावत्तदवध्येव कुमारेण गुणवर्मणा अस्य विद्याधरेन्द्रस्य शिरो लूनम् छिन्नम् , हतः स इत्यर्थः // 203 // . . विद्याधरवधप्रकारमाह-पौरोगव इति / पौरोगवः सूरणकन्दकस्य, यथैव खण्ड द्वितयं कृपाण्या / - निशातधारेण तथाऽसिनैव, चक्रे कुमारः स च खेचरस्य // 204 // यथैव येन प्रकारेणैव पौरोगवः पाकागारिकः कृपाण्या लघुकर्तरिकया सूरणस्य तन्नाम्नः कन्दकस्य खण्डद्वितयं भागद्वयं करोतीति शेषः तथा तेन प्रकारेणैव स कुमारो गुणवर्मा च निशितधारेणातितीक्ष्णेनासिना खड्गेन खेचरस्य विद्याधरेन्द्रस्य चक्रे खण्डद्वितयमिति सम्बध्यते अल्पप्रयासेनैव गुणवर्मणा खेचरो हत इति यावत् // 204 // ननु पातकमिति चेत्तत्राह-कुर्वन्तीति कुर्वन्ति किं नाम न दुष्कराणि, नराः प्रियाथै विषयोपतप्ताः ? रामोऽम्बुधिं किं न बबन्ध सीता-कृते महाभारतमन्यथा किम् ? // 205 // विषयेण उपतप्ताः पीडिताः विषयप्राप्तावुत्कटेच्छावन्त इति यावत् , नराः प्रियार्थ प्रियाप्राप्यर्थे, प्रियामुद्दिश्य यथास्यात्तथा वा, किंनाम दुष्कराणि न कुर्वन्ति ? अपि तु सर्वाणि दुष्कराण्यपि कुर्वन्त्येवेत्यर्थः / तत्र दृष्टान्तमाह रामः प्रसिद्धो दाशरथिः सीतायाः स्वभार्यायाः कृते निमित्तमम्बुधिं समुद्रं न बबन्ध किम् ? अपि तु बबन्धैव, समुद्रबन्धनात्मकमतिदुष्करमपि कर्म प्रियार्थं कृतवानेवेति भावः / महाभारतं तदाख्यं प्रसिद्धं युद्धम् अन्यथा प्रियानिमित्तं 'शा० 24 Page #207 -------------------------------------------------------------------------- ________________ 186 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। विनैव किम् ? अपि तु न, किन्तु द्रौपदीनिमित्तमेव तादृशं सकललोकक्षयकरं महाभारतं जातमिति भावः // 205 // अथ शेषविद्याधरवशीकारमाह-परीति परिच्छदस्तस्य कुमारकस्य, तमेव भीरुः शरणं प्रपेदे। अत्रान्तरे ताः प्रवरा रमण्य-स्तिस्रोऽपि तं राजसुतं समेयुः // 206 // तस्य विद्याधरस्य परिच्छदः परिजनवर्गः कुमारकस्य कुमारसकाशाद्, शेषे षष्ठी, भीरुः भीतः सन् तं कुमारं गुणवर्माणमेव, शरणं रक्षकं प्रपेदे प्रपन्नवान्, अत्रास्मिन्नन्तरेऽवसरे ताः पूर्वोक्ताः प्रवराः उत्तमाः तिस्रः रमण्योऽपि तं राजसुतं गुणवर्माणं प्रति समेयुरागताः // 206 // अथ तासां कुमारप्रशंसनमाह-महेति महानुभावोत्तम ? साधु साधु, त्वयाऽद्य विद्याधरपाशतोऽस्मात् / यद् रक्षिता इत्यधिकं ब्रुवाणा-स्ता भासितास्तेन कुमारकेण // 207 // महानुभावेषु तेजस्विषु उत्तम ? श्रेष्ठ ! कुमार ? साधु साधु पुनः पुनः स्तुत्यो भवानित्यर्थः, तत्र हेतुमाह-यद्यतः त्यया अद्य अस्मात् त्वया हतद्विद्याधरपाशतः निन्द्यविद्याधरतः रक्षिताः इतीत्थमधिकं पुनः पुनः ब्रुवाणास्ता रमण्यः तेन कुमारकेण गुणवर्मणा भाषिताः पृष्टाः // 207 // किं पृष्टा इत्याह-यूयमिति यूयं सुताः कस्य कथं गृहीताः, क्षुद्रेण रौद्रेण बलादनेन ?' इदं निगाद्यं यदि तद् ममागे, सहोदरस्येव विशंसमात्थ // 208 // यूयं कस्य सुताः ? क्षुद्रेण नीचेन रोद्रेण क्रूरेण चानेन मृतेन विद्याधरेण बलाद् बलपूर्वकं कथं केन प्रकारेण गृहीताः ? यदि इदं मया पृष्टं निगाचं वक्तुं योग्यं तत्तर्हि सहोदरस्य सोदरभ्रातुरिव मम गुणवर्मणोऽये विशंसमनाशङ्कम् आशङ्कां विहायेति यावत् , आत्थ कथयत // 208 // अथ तदुत्तरमाह एकैति एकाऽवदत् तासु शुचिस्मितासु, सुतास्म्यहं शङ्खपुराधिपस्य / श्रीदुर्लभस्याश्रितकल्पक्ष-च्छायाभृतो दुर्लभभूमिभर्तुः // 209 // तासु शुचिस्मितासु विशदहासासु एका मुख्या प्रथमा वा अवदत् , किमित्याह--अहंशङ्खपुराधिपस्य आश्रितेषु शरणापन्नेषु कल्पवृक्षस्य छायां प्रतिबिम्बं विभीति तस्य, आश्रितेषु कामितप्रदत्वात्कल्पद्रुकल्पस्य दुर्लभायाः लब्धुमशक्यायाः अत्युत्कृष्टाया इति यावत् , भूमेः भर्तुः श्रीदुर्लभस्य तदाख्यस्य नृपस्य सुता अस्मि // 209 // Page #208 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनयुतम् अंथ स्वापहारमाह-स्वप्ने इति स्वप्नोऽम्बया यत्कमला व्यलोकि ख्याताऽस्मि नाम्नी कमलावती तत् / अनेन कन्यैव सुखेन सुप्तो-त्पाटय स्वयं कुटिमतोऽपि नीता // 210 // यद्यतः अम्बया मात्रा मयि गर्मस्थायां सत्यामित्यर्थः बलाल्लभ्यते, कमला लक्ष्मीय॑लोकि दृष्टा, तस्माद्धेतोः कमलावती इति नाम्ना ख्याताऽस्मि / कन्या कुमारिका शिशुर्वा एव सुप्ता सत्यहम् , अनेन त्वया हतेन विद्याधरेण स्वयमेव सुखेनानायासेनैव, यद्वा सुखेन सुप्तेति संबंधनीयम् / उत्पाट्य कुट्टिमतः बद्धभूमेः सकाशान्नीताऽपहृता “कुट्टिमं त्वस्य बद्धभूः” इति हैमः // 210 // अथानन्तरवृत्तमाह दन्तैरिति दन्तै रसज्ञामपि खण्डयन्ती, मुमुपुरेतेन दुरात्मनाऽहम् / इत्युद्रुषाऽभाणिषि तद् विमुञ्चे, त्वां चेत् करोपीदमुदाहृतं मे // 211 // अहं मुमूर्षुः मर्तुमिच्छुः दन्तैः कृत्वा रसज्ञां जिह्वामपि यथा मरणं स्यादिति खण्डयन्ती सती उद्रुषा उद्गतक्रोधेन दुरात्मना एतेन हतेन विद्याधरेण इत्यभाणिषि कथिता, इतीति किमित्याह त्वां कमलावतीं तदा विमुञ्चे त्यजामि, चेद्यदि मे मम उदाहृतं कथितमिदं वक्ष्यमाणं करोषि, नान्यथेति भावः // 211 // इदमिति किमित्याह तदिति तत्किं मयैवं परिपृष्ट एष, प्राह स्म पाणिग्रहणं भवत्या / विना निदेश मम नैव कार्य, वर्षनैरप्यतियौवनेऽपि // 212 // तत्तदुक्तं किमित्येवं मया कमलावत्या पृष्ट एष विद्याधरः प्राह स्म, किमित्याह भवत्या * कमलावत्या मम निदेशमाज्ञां विना धनैः बहुभिरपि वर्षैः गतैः, अतियौवनेऽपि पाणिग्रहणं नैव कार्यम् // 212 // ततः किमभूदित्याह ममेति मम प्रसादेन सदा विमानं, मानप्रथं वैक्रियकं तवाऽस्तु / चैत्ये समागम्यमगम्यशक्तेयुगादिदेवस्य ममान्तिकेऽत्र // 213 // मम विद्याधरस्य प्रसादेन तव कमलावत्याः सदैव वैक्रियकं मानप्रथं तदाख्यं विमानमस्तु, तथा, अत्र ममान्तिके समीपे अगम्यशक्तेः अज्ञेयसामर्थ्यस्य युगादिदेवस्य चैत्ये समागम्यमागन्तव्यम् // 213 // अथ वीणाशिक्षामाह तदिति तदुक्तमेतत् प्रतिपद्यमाना, विमोचिता तेन सुमोचिताऽहम् / नैपुण्यमेतेन च वेणुवाद्ये, सुशिक्षिता वीक्षितसारसार // 214 // Page #209 -------------------------------------------------------------------------- ________________ 188 शान्तिनाथमहाकाव्यम् षोडशः सर्गः। ____ एतदीदृशं तस्य विद्याधरस्योक्तं प्रतिपद्यमाना स्वीकुर्वती सुमोचिता पुष्पयोग्या पुष्पवकोमलेत्यर्थः अहं कमलावती तेन विद्याधरेण विमोचिता, तथा, वीक्षितसारेषु दृष्टश्रेष्ठष्वपि सार ? श्रेष्ठ ? सर्वश्रेष्ठेत्यर्थः / यद्वा वीक्षितः सारः श्रेष्ठः सारो बलं यस्य तादृशः, एतेन विद्याधरेण वेणुवाद्ये नैपुण्यं कौशलञ्च सुशिक्षिता // 214 // अथ कमलावत्युक्तमुपसंहरति इत्यन्तीति इयन्त्यहानि प्रतिपन्ननिष्ठा, कौमारधारिण्यत एव तस्थौ / . उभे तदन्ये तदनन्तरं स्वं, स्वमेवमेवावदतां तदने // 215 // अत एव कारणात् , इयन्ति एतावत्परिमाणानि अहानि दिनानि यावत् , प्रतिपन्ने प्रतिज्ञाते निष्ठा अवश्यं स्वीकृतं पालनीयमित्येवमास्था यस्याः सा तादृशी प्रतिज्ञापालनपरायणा अत एव कोमारधारिणी कुमारी एव न तु व्यूढा, तस्थावास्थम् , तस्याः कमलावत्याः अन्येइतरे उभे द्वे तदनन्तरं कमलावती पश्चात् तस्य गुणवर्मणोऽग्रे स्वं स्वं, वृत्तमितिशेषः, एवमेवावदतां आवेदयतामेव // 215 // अथ कुमारस्य ततः प्रस्थानमाह--तिनेति तिस्रोऽपि तेन प्रहितास्ततस्ता, निजे निजे सद्मनि संस्तुतेन / स्वयं समारुह्य च तद्विमानं ययौ तया चेटिकया समेतः // 216 // संस्तुतेन परस्परालापद्वारा परिचितेन तेन गुणवर्मणा ततोऽनन्तरम् तास्तिस्रोऽपि रमण्यः निजे निजे समनि प्रहिताः प्रेषिताः, स्वयञ्च तया चेटिकया दास्या समेतः सहितः तत्पूर्वोक्तं विमानं समारुह्य ययौ // 216 // अथ कनकवतीकृततत्प्रशंसनमाह-चेटीति चेटीमुखात् खेटवधं विबुध्य, सेशानकन्याऽपि पति बभाण / न] ननाथ! युक्तं विहितं हितं च, यत्तज्जनोऽनर्थनिबन्धनं नौ // 217 // चेटीमुखात्खेटस्य विद्यारधरस्य वधं विबुध्य ज्ञात्वा ईशानस्य तदाख्यनृपस्य कन्या सा कनकवती अपि पतिं गुणवर्माणं बभाण, किमित्याह-नृनाथ ! नृप ! युक्तमुचितं हितमिष्टं च विहितम्, खेटवधो युक्त इष्टश्चेत्यर्थः कुत इत्याह- यद्यतः तज्जनः स जनो विद्याधरः नौ आवयोः अनर्थस्यानिष्टस्य कामसुखविघ्नस्य निबन्धनं निमित्तमासीदिति शेषः / न नाथ इति पाठे तु न नाथः परो यस्मादित्येवं न शब्देन सह बहुव्रीहिर्बोध्यः, परमनाथ इत्यर्थः // 217 // अथ गुणवर्मोत्तरमाह-अवाचीति अवाचि तेनेन्दुमुखि ! प्रियायाः, कृते न किं वा क्रियते महद्भिः। निजं कलत्रं च परस्य वश्यं, पराभवो दुःसह एष यस्मात् // 118 // Page #210 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तेन गुणवर्मणा अवाच्युक्तम्, किमित्याह- इन्दुमुखि ! महद्भिः प्रियायाः कृते निमित्तं किं न क्रियते ! अपि तु सर्वम् एव क्रियते इत्यर्थः तत्र हेतुमाह-यस्मात् , निजं कलत्रं भार्या च परस्यान्यस्य वश्यमधीनमित्येव पराभवस्तिरस्कारः दुःसहः सोढुमशक्य इत्यर्थः // 218 // अथ द्वयोः सहशयनमाह इतीति इत्युज्ज्वलप्रेममनोरमां ता-मालप्य बांलां प्रबलानुरागः / निशीथिनीशेषमशेत सत्रा, तयैव सुत्रामकलत्रभासा // 219 // इतीथम् उज्ज्वलेनोत्कटेन प्रेम्णा, यहा उज्ज्वलं प्रेम यस्याः सा चासौ मनोरमा च ताम् तां बालां कनकवतीमालप्याभाष्य प्रबलानुरागः सातिशयप्रेमा गुणवर्मा सुत्रामकलत्रस्य इन्द्राण्या भाः कान्तिरिख भाः यस्याः सा तया तया कनकवत्या सत्रा सह एव निशिथिनीशेषं रात्रिशेषं यावत्, अशेत निद्रितवान् // 219 // अथ कुमारस्याब्धिप्रक्षेपमाह रतेति रतश्रमातॊ भजतः स्म यावत्, निद्रामुखस्वादमिमौ प्रहृष्टौ / तत्सोदरः खेचर एव ताव-दुत्क्षिप्य चिक्षेप कुमारमधों // 220 // इमौ कनकवतीगुणवर्माणौ प्रहृष्टौ प्रसन्नौ सन्तौ एतस्य श्रमेण आतॊ खिन्नौ यावन्निद्रासुखस्वादं निद्रामित्यर्थः भजतः प्राप्नुतः स्म, तावत् तस्य हतस्य विद्याधरस्य सोदरः सहोदरो भ्राता खेचरः विद्याधरः कुमारमुत्क्षिप्य उत्तोल्याब्धौ चिक्षेप // 220 // अथ कुमारस्य तीरप्राप्तिमाह-अवाप्येति.. अवाप्य किश्चित् फलकं स्वपुण्य-फलानुकारं दृढवर्मजन्मा। . असौ दिनैः सप्तभिरूमिनुन्नः, पयोनिधेस्तीरमवाप धीरः // 221 // असौ दृढवर्मजन्मा दृढवर्मपुत्रो गुणवर्मा धीरः धैर्यवान् सन, स्वपुण्यस्य फलस्यानुकारं प्रतिरूपमिव किञ्चित्फलकं काष्ठखण्डमवाप्य ऊर्मिभिः तरङ्गैः नुन्नः प्रेरितः सप्तभिर्दिनैः कृत्वा पयोनिधेः समुद्रस्य तीरमवाप // 221 // अथ तस्य जटाधराश्रमगमनमाह तमिति तं पाणवृत्तिं मधुरैः फलाद्यै-र्जटाधरः कश्चन कारयित्वा / विलोकनानन्तरमेव पूज्य-निदेशतः स्वाश्रममानिनाय / / 222 // कश्चन जटाधरः योगी तं गुणवर्माणं विलोकनानन्तरमेव मधुरैः फलाद्यैः प्राणवृत्ति प्राणधारणं कारयित्वा 'भोजयित्वेत्यर्थः' एतेन तस्य जटाधरस्य निष्कारणदयालुत्वं सूचितम् / पूज्यस्य गुर्वादेः निदेशतः स्वाश्रममानिनायानीतवान् // 222 // Page #211 -------------------------------------------------------------------------- ________________ ArAnimarathiwwwromwww श्रीशान्तिनाथमहाकाव्यम्-पोडशः सर्गः। अथ तत्र कनकवत्यवलोकनमाह ईशानेति - ईशानचन्द्रस्य नरेश्वरस्य, कन्यां स संप्रेक्ष्य तुतोष तत्र / अस्मै नतायाऽथ स सुस्थिताय, तद्वृत्तमाख्याद् गुरुरच्छवृत्तः॥२२३॥ स गुणवर्मा तत्राश्रमे नरेश्वरस्य नृपस्य ईशानचन्द्रस्य कन्यां कनकवतीं संप्रेक्ष्यावलोक्य तुतोष तुष्टोऽभूत् अथानन्तरम् अच्छवृत्तः निर्मलाचारः स गुरुर्जटाधरगुरुः, सुस्थिताय स्वस्थाय नताय प्रणतायास्मै गुणवर्मणे तस्याः कनकवत्यास्तत्रागमनादिरूपं वृत्तं वृत्तान्तमाख्यत्कथितवान् // 233 // किं तद्वत्रमित्यपेक्षायामाह राजेति राजाङ्गजाऽऽकर्णय सावधानो, दिनादितस्तुर्यदिने विनोदात्। वनं प्रयातेन मयेक्षितेय-मन्तर्हितेनेति निवेदयन्ती // 224 // राजाङ्गज ! नृपपुत्र ! गुणवर्मन् ? सावधानो दत्तकर्णः सन् आकर्णय शृणु / किमित्याहइतोऽस्माद्विनात्तुर्यदिने व्यतीते 'चतुर्थे दिने विनोदात् मनोरञ्जनहेतोः वनं प्रयातेन मया जटाधरेण अन्तर्हितेन वृक्षादिभिरन्तरितेन सता इति वक्ष्यमाणं निवेदयन्ती ब्रुवाणेक्षिता इयम् // 224 // . किं त्रुवाणेत्यपेक्षायामाह-वनेति बनान्तदेव्यो भगवत्य एता! दिगीश्वरा अप्यपराश्च देव्यः ? दौर्भाग्यवर्णोपचिते ललाटे, कृत्वाऽञ्जलिं विज्ञपयामि युष्मान् // 225 // एताः भगवत्यः वनान्तदेव्यः दिगीश्वरा दिक्पाला दिक्पालिकाश्चाप्यपराः अन्याश्च देव्यः! युष्मान् दौर्भाग्यस्य मन्दभाग्यतायाः यो वर्णोऽक्षरम् तेन उपचिते समन्विते, भाग्यं ललाटे लिखितं भवतीति भावः ललाटे मस्तके अञ्जलिं करसम्पुटं कृत्वा विज्ञपयामि निवेदयामि // 225 // किन्तन्निवेदनमित्यपेक्षायामाह-मदिति मत्प्रेयसा तेन कृते ममैव, बादं विसोढं गुरुदुःखजातम् / किञ्चित् कदाचित् किल तस्य कार्ये, कुत्राऽप्युपाकार्षमहं तु नैव // 226 // मम कृते हेतोरेव, नत्वन्यस्याः कृते,तेन मच्चित्तस्थेन मम प्रेयसा प्रियतरेण पत्या गुणवर्मणा गुरु महद् दुःखजातं बाई भृशं विशोढम्, अहं कनकवती तु तस्य कार्ये कदाचित्किल किश्चिदपि कुत्राऽपि नैव उपकार्षम् उपाकारमाधाम् / / 226 / / तज्जीवनधारणासामर्थ्यमाह दिनेति- दिनत्रयं नीरनिधेः स तीरे, मया समालोकि विलोक्यमूर्तिः। ततः परं नैव विना ततस्तं, न जीवितं धर्तुमहं क्षमाऽस्मि // 227 // मया कनकवत्या नीरनिधेः समुद्रस्य तीरे दिनत्रयं यावत् विलोक्यमूर्तिः दर्शनीयरूपः स मत्प्रियः गुणवर्मा समालोकि एष आगच्छतीत्येवमपेक्षितः ततः ततः दिनत्रयात्परम् नैव. समा लोकि, अशक्यत्वादेव, ततो हेतोरग्रतः तं प्रियं विना अहं जीवितं धर्तुं नैव क्षमाऽस्मि // 22 // Page #212 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ननु ततः किमित्यपेक्षायामाह वियोगेति वियोगदाहज्वरपीडिताऽहं, तस्यैव तेनैव परित्यजामि / माणान् निजानित्यभिधायक्ष-मारुह्य कण्ठे विततान पाशम् // 228 // अहं कनकवती तस्य प्रियस्य गुणवर्मणः वियोगस्य तज्जिनितो यो दाहस्तापः स एवं पीडकत्वाज्ज्वरस्तेन पीडिता व्यथिता, तेन हेतुनैव निजान् प्रणान् परित्यजामीतीत्थमभिधाय वृक्षमारुहय कण्ठे पाश पाशरज्जु विततान चकार // 228 / / ननु ततः त्वया किं कृतमिति चेत्तत्राह पतामिति एतां तथास्थां समवेक्ष्य वेगा-दागत्य पाश्चे दयया परीतः। अभाषिषीति प्रकृतिप्रशस्ये ? मा मा कृथाः साहसमाः ? वृथा त्वम् // 229 // एतां कनकवतीं तथास्थां कण्ठलग्नपाशरज्जूं समवेक्ष्य वेगात् झटिति पार्चे समीपे आगत्य दयया परीतः परवशः सन् इति अभाषिषि आख्यम्, इतीति किमित्याह-प्रकृत्या स्वभावत एव प्रशस्या तत्सम्बोधने, त्वम्, आः खेदे, खेदकरोऽयं साहस इत्यर्थः / वृथा साहसम् आत्मबधादिरूपं मा मा कृथाः, सम्भवे द्विरुक्तिः / / 219 // अथ पतिप्राप्तिनिवेदनेन तत्समाश्वासनमाह इत इति. इतो दिनादेव दिने तृतीये, भर्ता तवैवात्र समेष्यतीति / ज्ञानेन विज्ञाय यथार्थमस्यै, न्यवेदयं वेदविचारचारुः // 230 // वेदानां विचारे चारुनिपुणः वेदतत्त्वज्ञोऽहं जटाधरः ज्ञानेन यथार्थ तथ्यं भाविनमर्थ विज्ञाय अस्यै कनकवत्यै इतोऽस्मादिनात्तृतीये आगामिनि दिने एव, न तु ततोऽधिके तव भर्ता अत्रैव समेष्यत्यागमिष्यतीतीत्थं न्यवेदयमकथयम् // 230 // ननु तदनन्तरं किं जातमित्यपेक्षायामाह मदुक्तेति मदुक्तमेतं विनिशम्य तस्मात्, तरोः समुत्तीर्य विनम्य मेयम् / मदाश्रये त्यक्तमदाश्रयेऽस्थाद्, मया सहागत्य दिनत्रयं सा // 231 // एतदुक्तप्रकारं मम जटाधरस्योक्तं समाकर्ण्य तस्मात्तरोवृक्षात्समुत्तीर्यावारुह्य मा मां जटाधरं विनम्य इयं सा कनकवती मया सहागत्य दिनत्रयं यावत्यक्तः मदस्याभिमानस्याश्रयो यस्मिन्नेतस्मिन् शान्ते निष्पापे च ममाश्रये गृहे अस्थास्थितवती // 231 // अथ कनकवत्याः पुनरपि स्ववधोद्यममाह विनिःसरन्ती पुनरद्य शक्त्या, धृत्वा करेऽस्थाप्यत तापसोधैः। यावत् त्वमत्रागम एव भद्रा-दिश्येति विद्वान् स मुनिव्यरंसीत् // 232 // Page #213 -------------------------------------------------------------------------- ________________ nand mmmmmmmAAI 192 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / ___ पुनः अद्य विनिःसरन्ती स्ववधार्थ तापसाश्रमान्निगच्छन्ती एषा कनकवती तापसानां मुनीनामोधैः समूहैः शक्त्या बलपूर्वकेन, एतेन तस्यास्तीवो गमनोधमः सूचितः करे धृत्वा अस्थाप्यत रक्षिता, भद्र ! यावत्त्वमत्रागमः आगतवानसि, एव इतीत्थमादिश्य कथयित्वा स विद्वान् मुनिर्व्यरंसोन्मौनमास्थात् // 232 // अथ कनकवत्याः स्विवृत्तकथनमाह-साऽपीति साऽपि स्ववृत्तं दयितेन पृष्टा, शिष्टा यथावृत्तमभाषतैवम् / विद्याधरेणाऽहमिलाभृतोऽस्य, समुन्नते सानुनि तेन मुक्ता // 233 // ___ शिष्टा सदाचारा सा कनकवत्यपि दयितेन पत्या गुणवर्मणा पृष्टा सती एवं वक्ष्यमाणेन प्रकारेण यथावृत्तं वृत्तमनतिक्रम्य स्वस्य वृत्तं समाचारमभाषत, एवमिति किमित्याह अहं कनकवती तेन त्वदब्धिक्षेपकेण विद्याधरेण अरय दृश्यमानस्येलाभृतः पर्वतस्य समुन्नते अत्युच्चे . सानुनि शिखरे मुक्ता क्षिप्ता // 233 / / ततः किं जातमित्यपेक्षायामाह-अवेति अवातरं तस्य महीधरस्य, शृङ्गादहं कान्त ! कथञ्चनाऽपि। समागमं चात्र परं भ्रमन्ती, शेषं ततस्ते विदितं समस्तम् // 234 // कान्त ! प्रिय ! गुणवर्मन् ! अहं कनकवती कथञ्चनापि महता कष्टेन तस्य महीधरस्य पर्वतस्य शङ्गात् शिखरात् अवातरं नीचैः आगाम् / भ्रमन्ती अत्राश्रमे समागाम् च ततः परं शेषं समस्तं वृत्तान्तं ते तव विदितं, मुनिकथनेनेति भावः // 234 // अथ तत्र तयोदिनयापनमाह-अथेति अथाप्लवन्तौ प्रवितत्य शैल-कूलङ्कपावारिणि सत्तरङ्गे / माधुर्यधुर्य च फलादि भुक्त्वा, शेषं दिनं निन्यतुरेकचित्तौ // 235 // अथानन्तरम् सत्तरङ्गे सत्तरङ्गशोभिते शैलस्य कूलङ्कषाया नद्याः वारिणि जले आप्लवन्तो मज्जन्तौ प्रवितत्य स्नानादिक्रियां समाप्य माधुर्यधुर्यमतिमधुरं फलादि भुक्त्वा च एकाकचित्तौ निरतिशयप्रेमाणौ तौ कनकवतीगुणवर्माणौ शेषमवशिष्टं दिनं निन्यतुः / / 235 // अथ तयोः पुनरब्धिक्षेपमाह-एकत्रेति एकत्ररम्भानिलये प्रसुप्तौ, परस्पराश्लेषपरौ रजन्याम् / विद्याधरः सोऽप्यपहृत्य रोषाद, वारांनिधौ निक्षिपति स्म भूयः // 236 // एकत्रैकस्यां रजन्या रात्रौ रम्भानिलये कदलीगृहे प्रसुप्तौ परस्परमाश्लेषपरावाश्लिष्टौ तौ कनकवतोगुणवर्माणौ स विद्याधरः भूयोऽपि रोषादपहृत्य वारांनिधौ समुद्रे निक्षिपति मुञ्चति स्म // 236 // Page #214 -------------------------------------------------------------------------- ________________ आ० श्रीवियदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अर्थ पुनस्तयोः सङ्गममाह-पाथ इति पाथोनिधे रोधसि पूर्ववत् तौ, तत्रैव भूयो मिलितौ कथञ्चित् / इदं स निर्वेदमवोचताऽयं, पुरः प्रियाया दृढवर्मसनुः // 237 / / तौ कनकवतीगुणवर्माणौ पूर्ववत् तत्र तस्मिन्स्थाने एव पाथोनिधेः समुद्रस्य रोधसि तटे कथञ्चित्केनापि प्रकारेण भूयः पुनरपि मिलितौ सङ्गतौ अयं दृढवर्मसुनुः गुणवर्मा प्रियायाः कनकवत्याः पुरः सनिर्वेदं सवैराग्यमिदं वक्ष्यमाणमवोचत // 237 // किमवोचतेत्यपेक्षयामाह-नेति न भास्वता नैव कलावताऽपि, न चाऽपि सूरेण बुधेन नाऽपि / अहो ! बलेनापि पुरा कृतं तद् , विलनितुं कर्म न शक्यतेऽदः // 238 // भास्वता सूर्येण न, कलावता चन्द्रेणापि नैव, सूर्येण बलवता न चाऽपि बुधेन विदुषा नाऽपि, बलेन बलभद्रेणापि पुरा पूर्वजन्मनि कृतमदः परोक्षं कर्मादृष्टं विलचितुमतिकामितुं न शक्यते, तद् अहो आश्चर्यम् // 238 // . राज्यमिति राज्यं का तत् प्राज्यमहीमहेन्द्र-शिरःस्रजाऽभ्यार्चितपादपीठम् ? उपर्युपर्यागतिपीवराणि, क्वेमानि दुःखान्यपि नौ महान्ति ? // 239 // तत्प्रागनुभूतम् प्राज्यानां बहूनां महीमहेन्द्राणां नृपाणां शिरःस्रग्भिः मूर्धमाल्यैः अभ्यचिंतं पादस्य पीठमासनं यत्र तादृशं राज्यं क कुत्र, तथा नौ आवयोः उपर्युपरि पुनः पुनः आगतिभिरागमनैः पीवराणि विपुलानि महान्ति चिरस्थायीनि इमानि अनुभूतानि दुःखान्यपि क्क, अनयोर्महदन्तरमिति भावः // 239 // * अथ कनकवतीकृतगुणवश्विासनमाह-तत इति ततस्तयेशाननरेन्द्रपुत्र्या-ऽस्य धीरवृत्तानि परःशतानि / निदर्शनीकृत्य मन:स्थखेद-च्छेदः क्षणेन क्रियते स्म सत्या // 240 // ततः तया कनकवत्या इशाननरेन्द्रपुत्र्या सत्या अस्य गुणवर्मणः परःशतानि शतशः धीरवृत्तानि निदर्शनीकृत्य दृष्टान्तं दत्वा मनःस्थखेदच्छेदः चित्तवर्तिविषादापनयनं क्षणेन तत्कालं क्रियते स्म // 240 // अथ तदा सूर्यास्तमाह-उदेतीति उदेति सम्पद महतामवश्यं, विपच्च तेषामपि नापरेषाम् / ___ इत्यर्थमुद्भावियतुं तदाऽस्य, सहस्रधामाऽस्तमियाय सोऽपि // 241 // महताम् संम्पदुदेति आगच्छति, वर्धते च अवश्यं नात्र संदेहः, विपच्च विपदपि तेषामपि महतामेव न अपरेषाममहताम्, यस्योदयस्तस्यैव क्षयोऽपि इति भावः। अस्य गुणवर्मणः इति इमिशा० 25 Page #215 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / मर्थमुद्भावयितुं प्रकटयितुमिव तदा तस्मिन् काले स सहस्रधामा सूर्योऽपि अस्तमियायादृश्यतां गतः // 241 // अथ तमो वर्णयति प्रभेति प्रभाकरे चास्तमिते तमस्सु, समन्ततो विस्तृतिमाश्रितेषु / प्राचीपतीचीप्रमुखो बुधेन, केनाऽपि नालक्षि दिशां विशेषः // 242 // प्रभाकरे सूर्य अस्तमिते अस्तं प्राप्ते तमस्सु अन्धकारेषु समन्ततः सर्वतः विस्तृतिं वृद्धिमाश्रितेषु प्राप्तेषु च सत्सु केनापि बुधेन विदुषापि, किमुतापरेण, प्राची प्रतीचीप्रमुखः दिशां विशेषः भेदः नालक्षि न ज्ञातः, गाढान्धकारतः दिग्विवेको विलुप्तो धीमतामपीत्यर्थः // 242 // तमसो भङ्गया अवधिमाह-कलानिधेरिति कलानिधेरभ्युदयो न यावत्, कवेगुरोर्वा न च तारकस्य / / सूरस्य यावद् न पुनः प्रकाश-स्तावत् तमांसि प्रसरन्तु नाम // 243 // नामेति प्रसिद्धौ, तमांसि तावत् तदवधि प्रसरन्तु, यावत् कलानिधेः चन्द्रस्याभ्युदयः उदयः न, कवेः शुक्रस्य, गुरोः जीवस्य, तारकस्य वा नाभ्युदयः, पुनः यावत्सूरस्य सूर्यस्य न प्रकाशः एतेषु उदितेषु तमांसि नश्यन्त्येवेति भावः // 243 // अथ प्रलेषेण तमोऽज्ञानयोः सामानाधिकरण्यमाह न इति न वर्णभेदः कचनापि यत्र, कनीयसो यत्र गुरोर्न मानः / / शब्देन यत्रास्ति विशेषबोध-स्तमांसि तत्र प्रसरन्ति किं न // 244 // यत्र स्थाने कचनापि कुत्रापि वर्णभेदः ब्राह्मण्यादिवर्णविवेकः अथ च नीलपीतादिवर्णविवेकः तमसि रूपस्याप्रत्यक्षत्वादिति भावः / तथा यत्र, कनीयसः अल्पतमस्यापेक्षया गुरोर्महतः मानः सम्मानः अथ च यत्र हस्वदीर्धयोः उच्चनीचयोर्वा मानः प्रमाणं नास्ति तमसा पदार्थानामावृतत्वेन तत्प्रमाणाज्ञानादितिभावः, तथा यत्र शब्देन साधनेन कृत्वा विशेषबोधः तत्पदार्थबोधः न तु प्रत्यक्षतः तथा यत्र उच्चैर्विहिस्य वक्ता एव विशिष्टो मन्यते तत्र तमांसि अन्धकाराः अज्ञानानि वा किं कुतो न प्रसरन्तु ? अपितु प्रसरन्वेव तमसि अज्ञाने च प्रसृते उक्तरूपमुभयमेव जायते इति भावः श्लेषः // 244 // अथ चन्द्रोदयमाह-जगदिति जगत् समस्तं निहतव्यवस्थं, प्रसृत्वरैर्वीक्ष्य तमःमपञ्चैः / राजा ततोऽयं प्रकटीवभूव, करान् वितन्वन्नतिमन्दमन्दम् // 245 // समस्तं जगत् प्रसृत्वरैः प्रसरद्भिः तममां प्रपञ्चैः विस्तारैः निहता अस्तव्यस्ता व्यवस्था अवलोकनादिस्थितिः यस्मिन् तादृशं निहतव्यवस्थमव्यवस्थं वीक्ष्य ततो हेतोः अयं दृश्यमानो राजा Page #216 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् / 195 चन्द्रः कश्चिन्नृपश्च / राजा प्रभो नृपे चन्द्रे यक्षे क्षत्रियशक्रयो' रित्यमरः / करान् किरणान् राजग्राहयभागांश्च वितन्वन् विस्तारयन् आरोपयंश्च अति मन्दं मन्दं शनैः शनैः प्रकटीबभूव उद. गाद् व्यवस्थामस्थापयच्च / अव्यवस्थं नियमानुलक्यन्तं हि लोकं नृपः करारोपणादिद्वारा क्रमशः प्रजा वशीकरोतीति भावः / अत्र विशेषणबलाच्चन्द्रे नृपव्यवहारप्रतीतेः समासोक्तिरलङ्कारः // 245 // ___ अथ चन्द्रोदयस्य व्यक्तिविशेषे फलवैगुण्यमाह सुधेति. सुधामयूखेऽप्युदिते हिमांशौ, यच्चक्रवाकैः स वियोगतापः / सुदःसहः प्राऽऽपि तदत्र हेतुं, संभावयामो नियतेनियोगम् // 246 // सुधा एव मयूखो किरणों यस्य तादृशे सुधामयूखे अमृतकिरणे, अपि, अत्रापिना अमृतेनापि दुःखमिति 'विरोधाभासः' सूच्यते / हिमांशौ चन्द्रे उदिते उदयं गते सति चक्रवाकैः स्वनामप्रसिद्धैः पक्षिविशेषैः यत्सुदुःसहः वियोगतापः वियोगरूपो ज्वरः प्रापि, रात्रौ चक्रवाकद्वन्द्वं वियुज्यते इति कविसमयप्रसिद्धेरिति भावः / तत्ततोऽत्र विषये नियतेर्भाग्यस्य नियोगं प्रेरणामेव हेतुं संभावयामः अनुमिनुमः, कथमन्यथा सुखहेतोरपि दुःखमिति भावः / पदार्थानां सुखादिहेतुत्वं भाग्याधीनं, न तु तेषां स्वतः सुखदुःखजनकतेत्यर्थः // 246 // अथ चकोरतृप्तिमाह-सुधाकर इति सुधाकरो हन्त ! करोति चेद् न, ज्योत्स्नाप्रसिद्धामृतपानसत्रम् / चकोरडिम्भाः कथमाश्रयन्ते, तत्पुष्टिमेषां न परं यदिष्टम् // 247 // हन्तेति विस्मये, पदार्थानां विस्मयकरे वैगुण्यसाद्गुण्ये इति भावः / सुधाकरः चन्द्रः चेयदि ज्योत्स्नानाम् प्रसिद्धममृतपानाख्यं सत्रम् यज्ञमुत्सवं वा न करोति कुर्यात् , तर्हि, चकोराणां पक्षिविशेषाणां डिम्भाः शावकाः “पोत: पाकोऽर्भको डिम्भः पृथुकः शावकः शिशु' रित्यमरः / तैः करैः कृत्वा पुष्टि तृप्ति पोषणञ्च कथं केन प्रकारेणाश्रयन्ते आश्रयेयुः प्राप्नुयुः नैवेत्यर्थः / चकोराश्चन्द्रिकाः पिबन्तीति कविसमयप्रसिद्धिरिति भावः ननु पेयान्तरेण तेषां तत्साध्यमिति चेन्न, तदाह एषां चकोरडिम्भानां परमन्यत्पेयान्तरं, यद्यतः इष्टमुपादेयं तृप्तिकरं च न नास्तीत्यर्थः / यः सुधाया आकरः करो वा, तस्य लोकसुखार्थं सत्रारम्भ उचित एवेति भावः // 247 // अथ चन्द्रकरप्रभावं वर्णयतीत्याह-हंसीतिहंसी समालिङ्गति चक्रवाकं, स्वकान्तबुद्धया सितपक्षिकान्तम् / चक्री पुरस्तादपि राजहंसं, नवस्य राज्ञोऽभ्युदये किमन्यत् ? // 248 // नवस्यापूर्वस्य राज्ञः चन्द्रस्य, कस्यचिन्नृपस्य वा अभ्युदये उदये, अन्युन्नतौ च, सम्भ्रमवशाद् भ्रान्तेश्च, हंसी वरटा "हंसी वारटावरटा" इति हैमः / चक्रवाकं स्वकान्तबुद्धया हंस Page #217 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / बुद्धया, चन्द्रकिरणेन तस्य श्वेतिमप्राप्तेर्भ्रान्तेरिति भावः समालिङ्गति, तथा चक्री चक्रवाकी पुरस्तादपि अग्रतः स्थितम् , सितपक्षिणं श्वेतगरुतं हंसमेव कान्तम् मत्वा भ्रान्तेरेवेति भावः / राजहंसम् , समालिङ्गति, अन्यत्किम् ? कोऽन्यश्चन्द्रकरप्रभावो वर्ण्यताम् ? अयमेव महाविस्मयकरः इति भावः / अत्र चन्द्रकिरणैः रूपपरावृत्ते भ्रान्त्या स्वजातिविरोधिप्रवृत्तिप्रतिपादनाद् भ्रान्तिमानलङ्कारः // 248 // अथ कुमारप्रवृत्तिमाह-विनोदेति विनोदगोष्ठीमनुभूय वध्वा, तया समं निर्दलितप्रमीलः / तदा कुमारः स च यावदस्थात् , तावत् स खेटः पुनरागमद् द्विट् // 249 // तदा तादृशचन्द्रे जाग्रति, स कुमारः गुणवर्मा तया वध्वा भार्यया कनकवत्या समं सह विनोदगोष्ठीम् क्रीडामनुभूय, निर्दलिता भग्ना प्रमीला निद्रा तन्द्रा वा येन स तादृशः निर्दलितप्रमीलः जाग्रदेव यावदस्थात् स्थितः, तावच्च स द्विट् दुष्टः शत्रुर्वा खेटः विद्याधरः पुनः आगमदागतवान् // 249 // अथ कुमारकृतततर्जनमाह-तेनैवेति तेनैव साक्षेपमितीरितोऽसा-बरे ! प्रमीलापहतस्य मे द्विः / तदा त्वयैवापगतं क गन्ता, तत् सांप्रतं तिष्ठ निकृष्ट ! मेऽग्रे ? // 250 // तेन कुमारेण गुणवर्मणा एव साक्षेपं सतिरस्कारमसौ विद्याधरः इतीरितः कथितः, इतीति किमित्याह- अरे ! निकृष्ट ! अनुचितकारित्वान्नीचतर ! तदा पुरा त्वया दुष्टेनैव द्विः द्विवारम् , प्रमीलया निद्रया अपहतस्यासंज्ञस्य मे मम अपगतं वञ्चयित्वा पलायितम्, तत् साम्प्रतं मयि जाग्रति सति क गन्ता यास्यसि ? नाद्य कापि गते लत्त्राणमित्यर्थः मम अग्रे तिष्ठ, अद्य स्वकृत्यफलं भोक्ताऽसीतिभावः // 250 // अथ तस्य भयवर्णयतीत्याह-समिति संतर्जितस्यास्य नृपाङ्गजेन, तनैवमस्त्रं गलितं करस्थम् / दृष्ट्वा कुमारोऽपि निरायुधं तं, पाणिस्थितं शस्त्रममुश्चदाशु // 251 // तेन नृपाङ्गजेन राजपुत्रेण गुणवर्मणा एवमुक्तप्रकारेण सन्तर्जितस्य भर्त्सितस्यास्य विद्याधरस्य करस्थमस्त्रमायुधं गलितं भयाज्जडीभूतात्करात्पतितम् / कुमारः गुणवर्माऽपि तं विद्याधरम् निरायुधमस्त्ररहितं दृष्ट्वा आशु शीघ्रमेव पाणिस्थितं स्वकरस्थमस्त्रममुञ्चदत्यजत् निरायुधे आयुधप्रहारस्य वीरधर्मविरुद्धत्वादिति भावः // 251 // अथ कुमारकृततिरस्कारमाह-तमिति तमग्रकेशेषु विधृत्य कृष्ट्वा, नरेन्द्रसरित्यवदत् सदर्पम् / अरे ! त्वया संपति तत् स्ववीर्य, न्यासीकृतं कुत्र हतमताप ! // 252 // Page #218 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / * नरेन्द्रसूः राजपुत्रो गुणवर्मा तं विद्याधरमग्रकेशेषु केशानामग्रभागेषु धृत्वा गृहीत्वा कृष्ट्वा आकृष्य च सदर्पम् साटोपमित्यवदत् , इतीति किमित्याह-- अरे ! हतप्रताप ! नष्टतेज ? त्वया विद्याधरेण सम्प्रति मयि जाग्रति तत्पूर्वमपि प्रयुक्तम् स्ववीर्य स्वसामार्थ्य कुत्र स्थाने न्यासीकृतं गोपितम् ! शयाने प्रभवतस्तव जाग्रति मयि बलहीनता कथमिति स्वबलमविचार्यैव प्रवर्त्तमाः नस्य तव महानीचतेति भावः // 252 // - अथ कुमारकृतविद्याधरमुक्तिमाह-तदिति तत् सांप्रतं याहि मयाऽसि मुक्तः, पुनः प्रशस्यं न बलं छलेन / / प्रवर्तते नैव मयैव शस्त्रं, निशातमध्यस्त्रविवजितेऽदः // 253 // तत्ततः निरायुधत्वादल्पबलत्वेन कृपापात्रत्वाच्च हेतोः मया गुणवर्मणा अधिकबलवता उदात्तचरित्रेण च मुक्तः क्षान्तापराधोऽसि, सांप्रतं याहि, पुनः छलेन कपटेन बलप्रयोगः न प्रशस्यमुचितम्, अतस्तथा त्वया पुनर्नाचरणीयमिति भावः त्वादृशस्य नीचस्य तु वध एवोचितः, किन्तु उदात्तचरित्रस्य मम गुणवर्मणः एव, शस्त्रम् निशातं तीक्ष्णमपि, त्वत्प्राणहरणसमर्थमपि अदो दृश्यमानम् अस्त्रविवर्जिते निरायुधे त्वयि अन्यत्रापि च कापि न प्रवर्तते पतति, तस्य वीरानुचितत्वादिति भावः // 253 // अथ विद्याधरस्य स्ववृत्तनिवेदनमाह-तमिति तं तत्प्रियाऽभाषत कान्दिशीकं केनाऽत्र भूयोऽसि जड ? प्रणुन्नः ? मां प्रेरयामास पुनः पुनः सा प्रजावती भर्तृवियोगदग्धा // 254 // तस्य गुणवर्मणः प्रिया कनकवती कान्दिशीकं, भयातं तं विद्याधरमभाषतापृच्छत्, किमित्याह-जड़! अज्ञानिन् / नहि विज्ञः कश्चित्तथाऽनुचितं विधत्ते इति भावः अत एव दयापात्रत्वमपि सूचितम् / अत्र दृश्येऽनुचित कार्ये केन का प्रणुन्नः प्रेरितो नियुक्तो वाऽसि ! अथ विद्याधरकृतोत्तरमाह- मां विद्याधरं भर्तुः वियोगेन कुमारकृतवधेन हेतुना दग्धा पीड़िता सा प्रजावती पुत्रवती गर्भिणी वा विद्याधरेन्द्र पत्नी पुनः पुनः प्रेरयामास // 254 / / अथ गुणवर्मकृतां सोपदेशां तद्विद्याधरमुक्तिमाह-नरेन्द्रेति नरेन्द्रसूरभ्यधितेदृशं मा, भूयः कृथास्तत्मतिपादनेन / इति प्रणनं स च तं विनीय, विनीतविद्यप्रवरो मुमोच // 255 // नरेन्द्रसूः राजपुत्रो गुणवर्मा अभ्यधितोचे, किमित्याह- तस्य विद्याधरस्य स्त्रियः प्रतिपादनेन निवेदनेन प्रेरणेन वा कृत्वा भूयः पुनरपि ईदृशमेवमुक्तप्रकारं मा कृथा न कुर्याः, इतीत्थं प्रणनं कृतप्रणामं तं विद्याधरं विनीतया अभ्यस्तया विद्यया कृत्वा प्रवरः उदात्तचरित्रः स गुणवर्मा च विनीयोपदिश्य मुमोच // 255 // Page #219 -------------------------------------------------------------------------- ________________ 198 पुणरत्नमरिम् / श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः अथ तयोः दम्पत्योः पुरसमीपगमनमाह-ताविति तौ जम्पती तापसचक्रवर्ती, मुमोच नेदिष्ठपुरोपकण्ठे / अतिष्ठतां तौ कमनीयबाह्यो-द्याने क्षणं वृक्षदिदृक्षयैव // 256 // ___ तापसे ऋषिषु चक्रवर्तीव सः ऋषिश्रेष्ठः तौ द्वौ जम्पती जायापती कनकवतीगुणवर्माणों नेदिष्ठस्य समीपस्थस्य पुरस्योपकण्ठे समीपे मुमोच प्रापयामास, तौ कनकवतीगुणवर्माण। कमनीये मनोहरे बाह्योद्याने वृक्षाणां दिदृक्षया द्रष्टुमिच्छयैवातिष्ठतां स्थितवन्तौ // 256 // अथ तयोः सूरिदर्शनमाह-महेति महामुनिश्रावकमध्यसंस्थं, तं तत्र च श्रीगुणरत्नमरिम् / . परिस्फुरच्छ्रीगुणरत्नराशि-रत्नाकरं सूरिमपश्यतां तौ // 257 // तत्र बाह्योद्याने च तौ कनकवतीगुणवर्माणौ महामुनीनां श्रावकाणां च मध्यसंस्थं मध्ये स्थितम् परिस्फुरतां शोभमानानाम्, श्रीणां लक्ष्मीणाम् गुणानामेव रत्नानां राशीनां रत्नाकरः सागर इव तं परिस्फुरच्छ।गुणरत्नराशिरत्नाकरं सूरिम् श्रीगुणरत्नसूरिं तदाख्यं मुनिश्रेष्ठम् पश्यतां दृष्टवन्तो // 25 // अथ तयोस्तत्प्रणाममाह-तौ इति-- तौ तस्य धर्म दिशतो मुनीशः, पादारविन्दद्वितयं निषेव्य / धत्तः स्म धमैकपरागलब्ध्या, प्रीतिं परां षट्पददम्पती व // 258 // तौ कनकवतीगुणवर्माणौ धर्म दिशतः उपदिशतस्तस्य मुनीशः मुनीन्द्रस्य श्रीगुणरत्नसूरेः पादारविन्दद्वितयं षट्पददम्पती भ्रमरमिथुनमिव निषेव्य, प्रणम्येत्यर्थः, धर्मरूपस्यैकस्यानन्यस्य परागस्य पुष्परसस्य लब्ध्या लोभेन कृत्वा परां सातिशयां प्रीति प्रसन्नतां धत्तः प्राप्नुतः स्म भ्रमराणां रसलाभेन तृप्तिरुचिरैवेति भावः, रूपकोज्जीवितोपमाऽलङ्कारः // 25 // अथ तयोः शुभनिवेशमाह-तत इति ततस्तदन्ते गुणवर्मणेय-मभण्यतैवं दयिते ! भवत्या / अनित्यतोद्योतकरं भवस्य, नीतं वचः श्रोत्रपथं यथार्थम् // 259 // ततः धर्मदेशनाश्रवणानन्तरम्, तस्य मुनेरन्ते समीपे गुणवर्मणा इयं कनकवती एवमभण्यताभाष्यत, एवमिति किमित्याह-दयिते ! प्रिये। भवत्या त्वया भवस्य संसारस्य अनित्यतायाः उद्योतकरं प्रकाशकं यथार्थम् सत्यं वचः श्रोत्रपथं नीतं श्रुतम् // 259 // ननु ततः किमिति चेत्तत्राह-चारित्रेति चारित्रपात्रस्य तदस्य कान्ते ! धर्मोपदेष्टुः सगुणेः समीपे। हित्वाऽधिदुःखां विषयोपसेवा-मादीयते संप्रति देवि ! दीक्षा // 26 // Page #220 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 199 तद्भवानित्यत्वाद्धेतोः, देवि ! कान्ते ! प्रिये ! चारित्रपात्रस्य निर्मलचारित्रास्पदस्यास्य सुगुरोः श्रीगुणरत्नसूरेः समीपे अधिदुःखां दुःखबहुलां विषयाणामुपसेवां सेवनं हित्वा त्यक्त्वा सम्प्रति दीक्षा परिव्रज्या आदीयते गृह्यते // 260 // अथ कनकवतीप्रतिवचनमाह-प्रत्याहेति प्रत्याह सा कान्त ! तदेतदुक्तं, स्थाने त्वया स्थानसमानधाम्ना / परं महोन्मादनिदानभूत-मद्याऽपि नौ योवनमस्ति तावत् // 261 // सा कनकवती प्रत्याह-- प्रतिवचनं ददौ, किमित्याह--कान्त ! प्रिय ! स्थानसमानं स्था नोचितं धाम प्रभावो यस्या तेन स्थानसमानधाम्ना स्थानोचितविचारेण त्वया तदेतदुक्तं स्थाने युक्तमेव, तदाऽऽदिशेति चेत्तत्राह- परं किन्तु, तावत्, नौ आवयोः अत्राप्यधुनाऽपि महतः उन्मादस्य मदोन्मत्तस्य चित्तक्षोभस्य निदानं हेतुभूतं यौवनं तारुण्यमस्ति, न तु तद्वयतीतमिति भावः // 261 // अद्यापि विषयतृष्णा वर्तत एवेत्याह-नैवेति नैवोपभुक्ता विषया यथेच्छं, प्राणप्रियाऽथापि निकाममेते / न लक्ष्यते तावदिदं कथश्चित्, कीदृन विवों भविता ह्यमीषाम् ? // 262 / / प्राणप्रिय ! अद्यापि अद्ययावदपि एते पञ्चेन्द्रियजन्यविलासादिविषया यथेच्छमातृप्ति निकामम् बाहुल्येन नैव उपभुक्ताः उपभोगविषयीकृताः, तावदतः इदं न लक्ष्यते ज्ञायते कथश्चिदपि केनापि प्रकारेण, हि यदमीषां विषयाणाम् अनुभुक्तानाम् विवर्त्तः परिणामः कीदृग्भवितेति, गृहीतायां दीक्षायां विषयेच्छा बाधिष्यते, अनुपभुक्तत्वादिति विषयानुपभुज्य पश्चात्तथा विचारश्चेत्तदा गृहीता दीक्षा निर्बाधा स्यादिति भावः // 262 // सम्प्रति संशये यत् कर्तव्यं तदाह-तदिति तज्ज्ञानपात्रं परिपृच्छय कश्चिद्, गुरुं यथौचित्यमिदं विधेयम् / निशम्य चैतद् गुणवर्मणाऽपि, पियां प्रति स्पष्टमिदं न्यगादि // 263 // तत्स्वयं विषयविवर्तापरिज्ञानाद्वतोः ज्ञानपात्रं ज्ञानिनं कञ्चिद् गुरुं परिपृच्छ्य स्वसन्देहनिवृत्तये पृष्ट्वा, पश्चाद्यौचित्यमौचित्यानुसारेणेदं दीक्षाग्रहणादि विधेयमनुष्ठेयम्, एतत्कनकवत्युक्तं निशम्य च गुणवर्मणाऽपि प्रियां कनकवी प्रति स्पष्टं यथा स्यात्तथा इदं वक्ष्यमाणं न्यगादिकथितम् // 263 // यौवनं न बाधकमित्याह-उन्मादकमिति उन्मादकं यौवनमस्ति ताव-दितीरितं यद् न तदेव चारु / जितेन्द्रियाः सुन्दरि यौवनेऽपि, विलोक्यमाना बहवोऽपि सन्ति // 264 // Page #221 -------------------------------------------------------------------------- ________________ 200 श्रीशान्तीनाथमहाकाव्यम् षोडशः सर्गः / सुन्दरि मनोरमे तावदादौ यौवनमुन्मादकं संयमभंगप्रयोजकमस्तीदमित्थं यर्दारितं कथितं तत् चारु युक्तं नैव, तत्र हेतुमाह-यौवनेऽपि त्वदृष्ट्या उन्मादकेऽपि युवत्वेऽपि बहवो जना जितेन्द्रियाः संयमवन्तोऽनुन्मत्ताः विलोक्यमानाः सन्ति दृश्यन्ते, एवञ्च यौवनमुन्मादकमिति न नियम इति भावः // 264 // इन्द्रियासन्तोष पवोन्मादक इत्याह-वृद्धति वृद्धत्वमाप्याऽजितगोचराश्च, स्वमन्वयं चाऽपि विगोपयन्ति / तद्यौवनं नोन्मदतानिदान-मक्षाणि सन्तोषपराङ्मुखानि // 265 // वृद्धत्वम्-अनुन्मादकत्वेनेष्टं वार्धक्यमाप्यापि अजितगोचराः विषयतृष्णापरवशाश्च स्वमन्वयं कुलं विगोपयन्ति दूषयन्ति विषयार्थमनुचितप्रवृत्तेरिति भावः तद्यौवनाभावेऽप्युन्मादकत्वसत्त्वरूपव्यतिरेकव्यभिचारसत्त्वात् पूर्वोक्तरीत्या यौवनेऽप्यनुन्मादकत्वरूपान्वयव्यभिचारसत्त्वाच्च यौवनमुन्मादतायाः प्रमत्ततायाः निदानं हेतुभूतं न तर्हि किं तन्निदानमिति चेत्तत्राहसन्तोषपराङ्मुखानि असन्तुष्टानि अक्षाणि इन्द्रियाणि, उन्मदतानिदानमिति भावः // 265 // सन्तोषेणोन्माद उन्मूलनीय इत्याह-सन्तोष इति- . सन्तोष एवं क्रियते महद्भिः, क्लीवैविधातुं च न शक्यते सः / महाशया एव तपांसि चक्रुः, स्वीकृत्य सन्तोषरसायनं यत् // 266 / / सन्तोषः तृष्णोपशमः महद्भिरात्मबलवद्भिरेव क्रियते, संतोष; क्लवैः आत्मबलहीनैः विधातुं न च नैव शक्यते, ननु तत्र कि मानमितिचेत्तत्राह-यद्यतः महाशयाः विषयतृष्णावर्जितत्त्वेन निर्मलोदाराशया एव सन्तोष एब बलोपचयहेतुत्वाद्रसायनमौषधिविशेष इव तत् स्वीकृत्य तपांसि तपोवतानि चक्रुः पालयामासुः, नोपभोगेन विषयेच्छा निवर्तते, किन्तु सन्तोषेणेप्ति भावः // 266 // ज्ञानी गुरुरपि न प्रष्टव्य इत्याह-शानीति ज्ञानी गुरुः कश्चन पृच्छयते चे-त्येतद् यदुक्तं न वरं तदेव / धर्मेऽन्तरायाभिधमेव कर्म, संजायते सुभ्र ! यतः कथञ्चित् // 267 // सुभ्र / कश्चन ज्ञानी गुरुः पृच्छ्यते चेत्येतद् यदुक्तं तद् नैव वरं श्रेष्ठम्, यतस्तथा कृते सति, कथञ्चिद्गुरुपृच्छादिना कालव्यपगमाद्धेतोः धर्मे धर्मविषये अन्तरायाभिधं कर्म एव संजायते, पृच्छादिना धर्मकार्ये कालबिलम्बोऽतरायहेतुरेवेति भावः // 26 // अथ गुणवर्मणः पुरप्रवेशमाह इत्येवमिति इत्येवमुक्त्वाऽपि विबुध्य तस्या, दीक्षानिषेधप्रवणाभिसन्धिम् / . मुक्त्वा बहिः शीलकृतात्मरक्षा, तां प्रेयसीं सोऽपि पुरं विवेश // 268 // Page #222 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 201 इत्येवमित्थमुक्त्वा कथयित्वाऽपि तस्याः कनकवत्याः दीक्षायाः उपलक्षणत्वात्तद्ग्रहणस्य निषेधे प्रवणामुन्मुखामभिसन्धिमाशयं विबुध्य शीलेन स्वचारित्रेण कृता आत्मरक्षा यस्यास्तां तादृशीं शीलबलशालिनी तां प्रेयसी कनकवतीम् बहिः पुराद्-बहिर्भुक्त्वा स गुणवर्माऽपि पुरं विवेश // 268 // अथ तस्य द्रव्योपार्जनमाह स इति स द्यूतकृद् द्यूतजयेन रायं, किञ्चित् समादाय परं प्रदाय / पौरोगवस्यापण एव गत्वा, व्यदीधपत् वण्डकमण्डकान्नम् / / 269 // स गुणवर्मा द्यूतकृद् द्यूतकर्मनिपुणः, अत एव द्यूते जयेन किञ्चित् रायं धनम्, समादाय प्राप्य “पौरोगवः सूदाऽध्यक्षः" इति हैमः / पौरोगवस्य सूदाध्यक्षस्य पाचकस्यापणे विपणौ गत्वा परं कञ्चित्पाचकमेव प्रदाय धनं दत्वा वण्डकमण्डकान्नं भक्षणार्थमन्नविशेष व्यदीधपत् कारयामास // 269 // अथ तयोर्भोजनमाह-निधायेति-- निधाय तत्पत्रपुटे पवित्रे, संगृह्य गत्वा विपिनान्तरे ताम् / अम्भोजनेत्रां लघु भोजयित्वा, भुंक्ते स्म शेषं स्वयमेव धीरः॥२७०॥ तत्पक्कमन्नं पवित्रे पत्रपुटे निधाय स्थापयित्वा सङ्ग्रह्य नीत्वा विपिनान्तरे वनमध्ये गत्वा अम्भोजनेत्रां पद्माक्षी तां कनकवतीम् लघु शीघ्रम् भोजयित्वा धीरः गुणवर्मा स्वयं शेष कनकवतीभुक्तावशिष्टमेव भुक्ते स्म // 270 // अथ तस्य चिन्तामाह भुजीति-.. भुजिक्रियानन्तरमेष वृक्ष-तले निविष्टो निजवल्लभां ताम् / ___दृष्ट्वा मनाक शून्यहृदं स्वचित्त, इदं स दध्यौ विगलत्समाधिः // 271 // एष स गुणवर्मा भुजिक्रियानन्तरम् भोजनानन्तरम् वृक्षतले निविष्ट उपविष्टः तां निजवल्लभां कनकवतीं मनाक् किञ्चित् शून्यहृदं शून्यमनस्कां दृष्ट्वा विगलन्समाधिः चञ्चलचित्तः सन् स्वचित्ते इदं वक्ष्यमाणं दध्यो चिन्तयामास // 271 // तच्चिन्तामेवाह-किमिति किं दुःखितेयं निजबान्धवानां, सस्मार किं वाऽपरमेव किञ्चित् ? ततः स चैवं प्रविचिन्य राजा-गजोऽप्युदस्थाद् गजराजशौर्यः // 272 // इयं कनकवती दुःखिता केनाऽपि दुःखेन पीडिता, किमिति वितर्के निजबान्धवानां सस्मार किम्? किं वा अपरमेव किञ्चित् तत्र कारणमिति शेषः ततोऽनन्तरम् गजराजशौर्यः गजेन्द्रवद्वलवान् स राजाङ्गजः गुणवर्मा एवमुक्तप्रकारेण प्रविचिन्त्य उदस्थादुत्थितोऽभूत् // 272 // शा० 26 Page #223 -------------------------------------------------------------------------- ________________ 202 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / अथ कनकवत्यवस्थां युग्मेण वर्णयति विलोकेति विलोकयामास महीन्द्रपुत्र-स्तत्र स्थितस्तां चकितैणनेत्राम् / महीतले मर्त्ययुगं लिखन्ती, निरीक्षमाणां परितोऽपि काष्ठाः // 273 // निःश्वासधारामतिदीर्घदीर्घा, विमुञ्चती मृत्युमिव प्रयान्तीम् / कपोलदेशे विधृताग्रयपाणिं, वितन्वतीं पञ्चमहुंकृति च // 274 // महीन्द्रपुत्रो गुणवर्मा तत्र वृक्षतले स्थितः सन् चकितस्य भीतस्यैणस्य मृगस्य नेत्रमिव नेत्रं यस्यास्तां चकितैणनेत्रां तां स्वप्रियां कनकवती महीतले पृथिव्यामेव मर्त्ययुगं मनुष्यद्वयं लिखन्तीं चित्रयन्ती परितः सर्वतः काष्ठाः दिशोऽपि निरीक्षमाणामवलोकमानाम् अतिदीर्घद धौ महल्लम्बायमानाम् निःश्वासधारां निःश्वासपरम्परां मुञ्चन्तीम्, अत एव, मृत्युमिव प्रयान्तीम् मृत्युतुल्यावस्थामाश्रयमानां कपोलदेशे गण्डस्थले विकृतोऽग्रयपाणिः कलकरतलं यया. तां तादृशीं करतलन्यस्तकपोलां पञ्चमहुकृतिं वतन्वतीं पीडया फूत्कुर्वन्तीं विलोकयामास ददर्श // 273 // 274 // अथ तां तथा दृष्ट्वा गुणवर्मणो वितर्कमाह ईगिति ईदृग्व्यवस्थां समवेक्ष्य चैतां, दध्यौ स्वचित्ते नृपतेस्तनूजः कन्दर्पबाणैरिव पीडितेयं, किं लक्ष्यते लक्षविकारलक्ष्या // 275 // एताम् कनकवतीमिदृशी वर्णितप्रकारा व्यवस्था विशिष्टा दशा यस्यास्तां तादृशीं समवेक्ष्य च नृपतेस्तनूजः राजपुत्रो गुणवर्मा दध्यौ किमित्याह - इयं प्रत्यक्षतो दृश्यमाना कनकवती लक्षण कपटेन विकारेणावस्थाविशेषेण लक्ष्या अनुमेया, किमिति वितर्के, कन्दर्पबाणैः कामबाणैः पीडितेव कामज्वरातॆव लक्ष्यते दृश्यते ? // 27 // अथ वितर्कान्तरमाह-मयेति मया समं वा विरहं किमेषा, सोढुं क्षणं न क्षमते मृगाक्षी ? / स्नेहेऽसमाने हि विजृम्भमाणे, स्वल्पो वियोगोऽपि सुदुःसहः स्यात् // 276 // वा अथवा एषा मृगाक्षी कनकवती क्षणं क्षणमात्रमपि मया गुणवर्मणा समं सह विरह सोढुं न क्षमते किम् ? ननु तस्य कथं संभावनेति चेत्तत्राह - हि यतः असमाने असाधारणे स्नेहे प्रेमणि विजृम्भमाणे विलसति सति स्वल्पः क्षणात्मकोऽपि वियोगः सुदुःसहः सोढुमशक्यः स्यादिति सम्भावनायाम् सातिशयप्रेम्णो योर्वियोगोऽसहनीयो भवतीत्यर्थः // 276 // अथ तन्निश्चयार्थ हेतुं संगृह्णाति-तदितितन्मां वीक्ष्य यदीयमाकुलमनाः, संपत्स्यते तद् ध्रुवं, तीव्रौर्वानलवद् ममैव विरहः, संतापयत्येतकाम् / आगच्छन्तमवेक्ष्य मां यदि पुनः, कर्ताऽवहित्यां स्वयं, नूनं क्वापि नरान्तरे तदियम-प्यासक्तिमालम्बते // 277 // Page #224 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 203 तत्ततः मां गुणवर्माणं स्वपतिं वीक्ष्य यदि इयं कनकवती आकुलमनाः व्याकुलाः संपत्स्यते भविष्यति तत्तर्हि ध्रुवं निश्चयेन एतकां कनकवती तीत्र उत्कटो य और्वानलः वडवानलः अतितापप्रदत्वात्स इव तीत्रौर्वानलवलत् , "और्वस्तु वाडवो वडवानल'' इत्यमरः मम गुणवर्मणो विरह एव नत्वन्यः, संतापयति पीडयति, पुनरिति विशेषान्तरे, तदेवाह-यदि मां गुणवर्माणमागच्छन्तमवेक्ष्य स्वयमवहित्थामाकारगुप्ति “अवहित्थाऽऽकारगुप्ति"रित्यमरः कर्ता विधाता, स्वाकारगोपनं करिष्यतीत्यर्थः / तत्तहि, इयं नूनं क्वापि कस्मिन्नपि नरान्तरे पुरुषान्तरविषये आसक्तिं रागमालम्बते आश्रयति // 277 // अथ गुणवर्मणस्तज्जिज्ञासामाह-ध्यात्वैवमिति--- ध्यात्वैवं दृढवर्मराजतनयस्तस्यै स्वमालोकयत्, साऽपि प्रेक्ष्य तमापतन्तमकरोदाकारसंगोपनम् / स प्रोचे निजबान्धवाः स्मृतिपथं, किं देवि ! नीतास्त्वया ? ____ सम्पत्यङ्ग ! निरीक्ष्यसे प्रियतमे! पोद्विग्नचित्तेव यत् // 278 // एवमुक्तप्रकारेण ध्यात्वा विचार्य दृढवर्भराजतनयो गुणवर्मा तस्यै कनकवतीमुद्दिश्य स्वं स्वस्वरूपमालोकयददर्शयत् / सा कनकवत्यपि तं गुणवर्माणमापतन्तमागच्छन्तं प्रेक्ष्य आकारस्य वर्तमानस्योक्तप्रकारस्याकारस्य संगोपनमाच्छादनमवहित्थामकोरोत्, स गुणवर्मा प्रोचे पृष्टवान्, किमित्याह-- अङ्गेति कोमलामन्त्रणे, देवि प्रियतमे ! त्वया निजवान्धवाः स्मृतिपथं नीताः प्रापिताः, स्मृता इत्यर्थः, किमिति प्रश्ने, नन्वेतादृशप्रश्नस्य कोऽवसर इति चेत्तत्राह- यद्यतः सम्प्रति त्वम् प्रोद्विग्नं किञ्चित्स्मरणाद्वयाकुलं चित्तं यस्यास्तादृशी प्रोद्विग्नचित्तेव निरीक्ष्यसे दृश्यसे ? / / 278 // . . अथ कनकवतीकृतोत्तरमाह- दम्भेति-- दम्भारम्भपुरःसरं नृपसुतः, प्रोचे तया सादरं, प्राणेशे त्वयि देव ! नदंति चिरं, किं बन्धुवर्गेण मे ! / एतत् तद्वचनं निशम्य स पतिः संचिन्तयामासिवान् / कण्ठस्थं ध्रुवमेषिका प्रवदति, स्वान्तः स्थितं नाऽऽत्मनः // 279 // तया कन रुवत्या दम्भारम्भ पुरस्सरं सकपट सादरं नृपसुतो गुणवर्मा प्रोचे किमित्याह-देव ! त्वयि प्राणेशे चिरं नन्दति सानन्दं वर्तमाने सति मे बन्धुवर्गेण किम् ? न किमपि प्रयोजनमित्यर्थः / तस्याः कनकवत्याः एतदुक्तप्रकार वचनं निशम्य स तस्याः पतिः गुणवर्मा संचिन्तयामासिवान् दध्यौ किमित्याह एषिका कनकवती ध्रुवं निश्चयेन कण्ठस्थं मुखत एव प्रवदति, आत्मनः स्वस्य स्वान्तः स्थितं मनोगत स्वाशयं गोपायति, कल्पितं चोत्तरं ददातीति मां च्छलयतीत्यर्थः // 279 / / Page #225 -------------------------------------------------------------------------- ________________ 204 श्रीशान्तिनाथमहाकाव्यम् षोडशः र्गः / अथ तस्य वैलक्याह-दम्पत्योरितिदम्पत्योरतिरागसागररस-प्रोन्मग्नमानात्मनोः, प्रेमाऽऽधिक्यसमन्वयेऽपि चटुता, नैवौचितीमञ्चति / मत्वैवं तदुपान्ततः स च समु-स्थायाऽवनीन्द्रात्मजः, पश्यन् विष्वगयं वनं तरुचितं केनाऽपि पुंसोदितः // 280 // अतिरागः उत्कृष्टः प्रेमा एव सागररसः समुद्रवारि तत्र प्रोन्मग्नः लीनः मानः परिमाणं ययोस्तादृशात्मनोः सर्वथा मग्नयोरिति यावत् तादृशोर्दम्पत्योः जायापत्योः प्रेमाधिक्यस्य सातिशयप्रेम्णः समन्वयेऽनुवृत्तावपि सति चटुता मिथ्याऽभिकथनम् औचिती युक्ततां नैवाञ्चति प्राप्नोति रागिणोनिश्छलव्यवहारौचित्यमिति भावः एवमित्थं मत्वा निश्चित्य सोऽवनीन्द्रात्मजः अयं गुणवर्मा तस्याः कनकवत्या उपान्ततः समीपादुत्थाय च विष्वक् समान्तात्तरुभिश्चित्तं व्याप्त वनं पश्यन्. केनाऽप्यलक्षितेन पुंसा उदितः कथितः // 280 // किं कथित इत्यपेक्षायामाह-श्रीमदिति-- श्रीमत्कुमार ! गुणचन्द्रकुमारसिंहः, क्रीडन् वने किमधुनाऽपि स विद्यतेऽत्र ! / प्रत्याह तं स च स कोनु कुमारसिंहो, भद्र ! त्वया शुभधिया परिपृच्छयते यः॥२८१॥ श्रीमत्कुमार ! गुणवर्मन् ! स प्रसिद्धः गुणचन्द्रः तदाख्यः कुमारसिंहः कुमारश्रेष्ठः अधुना साम्प्रतमपि अत्रास्मिन् वने क्रीडन् रममाणो विद्यते किमिति प्रश्ने स गुणवर्मा च तं पुरुषं प्रत्याह नु इति वितर्के, भद्र ! स त्वदुक्तः कुमारसिंहः कः यः त्वया शुभधिया सुमतिना परिपृच्छ्यते ? // 281 // अथ तत्पुरुषकृतोत्तरमाह-व्याचष्टेति-- व्याचष्ट सोऽत्र नगरे नगराजसार, ईशानचन्द्र इति भूमिपतिबभूव / तन्नन्दनः पृथुमतिर्गुणचन्द्रनामा, कामाऽऽकृतिविजितधामनिधिः स्वधाम्ना॥२८२॥ स प्रच्छकः पुरुषो व्याचष्ट कथयामास किमित्याह-अत्रास्मिन्नगरे नगराजसारः पर्वतेन्द्रतुल्य सत्त्वः ईशानचन्द्र इत्याख्यः भूमिपतिर्बभूव, तस्येशानचन्द्रस्य नन्दनस्तनयः पृथुमतिः मतिमान् कामाकृतिः कामदेवतुल्याकृतिः स्वधाम्ना स्वतेजसा विजितो धामनिधिश्चन्द्रो येन तादृशः गुणचन्द्रनामा, स कुमार इति सम्बध्यते // 282 // ननु स क्वासीद्यत् त्वयैवं पृच्छयते इति चेत्तत्राह-प्रस्थाप्येति-- प्रस्थाप्य कुत्रचन कर्मणि मामितोऽत्रो-द्याने समैत् स परिमेयपदातिपार्श्वः / क्रीडारसप्रचयसंचितमानसानां, दृष्टा स्थितिः क्वचन नैव कुमारकाणाम् // 283 // कुत्रचन कर्मणि किमपि कार्यार्थ मामितोऽस्मात् स्थानात्प्रस्थाप्य प्रेष्य अत्रास्मिन्नुद्याने परिमेयः अल्पः पदातिः पत्तिः पार्श्वे यस्य स तादृशः अल्पबलसमन्वितः स गुणचन्द्रः समैदागतवान् Page #226 -------------------------------------------------------------------------- ________________ आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 205 तदागमनमेव समर्थयति क्रीडारसः रमणाग्रहः तस्य प्रचयेन वृद्धया संचितमानसानी सम्भृतचित्तानाम् क्रीडनोत्सुकानामित्यर्थः कुमारकाणां क्वचन कुत्राप्येकत्र स्थाने स्थितिः स्थिरतया अवस्थानं नैव दृष्टा, अतोऽत्रागत इत्यर्थः // 283 // अथ गुणवर्मकृतोत्तरमाह-तदिति--- तदनु स गुणवर्मा व्याजहृद् व्याजहार, भवनमधिगतेष्टः प्राप विध्वस्ततापः। पुनरपि स बभाषे तस्य सा सङ्गता किं, कुसुमविशिखकान्तारूपसंस्पर्धिरूपा // 284 तदनु तत्पश्चात् स गुणवर्मा व्याजहृद् सकपटं व्याजहारोक्तवान् , किमित्याह अधिगतेष्टः प्राप्ताभिलषितः अत एव, विध्वस्ततापः नष्टदुःखः स त्वदुक्तः कुमारः गुणचन्द्रः भवनं प्राप गतः पुनरपि स पुरुषः बभाषे, किमित्याह तस्य गुणचन्द्रस्य कुमारस्य कुसुमविशिखः पुष्पबाणः कामः तस्य कान्तायाः प्रियाया रूपेण संस्पर्धि स्पर्धायुक्तं रूपं यस्याः सा तादृशी सा नारी सङ्गता मिलिता किमिति प्रश्ने, तद्वदेत्यर्थः // 284 // अथ कुमारकृतोत्तरमाह-अवददिति-- अवददिति कुमारः केवलं सङ्गता नो, अगमदसमरागा तेन सा सार्धमेव / समभवदतिवेलं भद्र ! भद्रं तदेतद्, यदियमुदितभाग्या सङ्गता तेन साकम् // 285 // कुमारः गुणवर्मा इत्यवदत् , इतीति किमित्याह-सङ्गता मिलिता केवलं नो न केवलं मिलिता, अपितु असमरागा अनुपमप्रेमवती सा नारी तेन गुणचन्द्रकुमारेण सार्धमेवागमत् , तच्छृत्वा पुरुषोल्लासमाह-भद्र ! तदेतत्तेन सार्धं तस्या गमनमतिवेलमत्यन्तं भद्रं सुष्टु समभवत् तेन गुणचन्द्रकुमारेण साकम् सह उदितभाग्या भाग्यवती, तेन सह विशिष्टसुखप्राप्तेस्तयोः परस्परमनुरूपत्वाच्चेति भावः, इयम् प्रस्तुता नारी सङ्गता कृतसङ्गा जाता // 285 / / प्रेमसत्त्वं तयोराह--यदिति यदर्शने प्रथम एव तयोरतुल्यः, प्रेमा स कोऽप्युदभवद् वचनातिगोऽत्र / जन्मान्तरानुभवसंभव एव यद्वा, स्त्रीपुंसयोः प्रभवति प्रियताऽतिरेकः // 28 // यत्प्रथमे दर्शने एव तयोः गुणचन्द्रकुमारप्रस्तुतनायोः अतुल्योऽनुपमः स कोऽपि वचनातिगोऽनिर्वचनीयः प्रेमा प्रेम उदभवत् प्रकटितः, ननु प्रथमदर्शन एव कथं प्रेमा जात इति चेत्तत्राह- यद्वा यतः स्त्रीपुंसयोः जन्मान्तरस्यानुभवात्संभवो यस्य तादृशः पूर्वजन्मकृतप्रेमसम्बन्धजः एव प्रियतायाः प्रेम्णोऽतिरेकोऽतिशयः प्रभवति जायते, नान्यथेति भावः // 286 / / अथ कुमारवितर्कमाह--इतीति-- इत्युक्त्वा तत्र याते नरपतितनयश्चित्तवृत्त्येति दध्यौ, केचिल्लीलावतीनां प्रविलसितमहो! वेदितुं नैव शक्ताः / Page #227 -------------------------------------------------------------------------- ________________ 206 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / सौदामन्यातिलोलं प्रविरचितमिद कामिनीनां मनः किं ? सन्ध्यारागेण किं वा सुरपतिधनुषा स्वित् किमेतद् विधात्रा // 287 // इति पूर्वोक्तमुक्त्वा तत्र तस्मिन् पुरुषे याते गते सति नरपतितनयः राजपुत्रो गुणवर्मा चित्तवृत्त्या मनसा इति दध्यौ चिन्तयामास, इतीति किमित्याह--अहो इति सखेदाश्चर्ये, केचिदपि लीलावतीनां नारीणां प्रविलसितं चरित्रं वेदितुं ज्ञातुं नैव शक्ताः समर्थाः / स्त्रियः चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्य" इत्युक्तेरिति भावः नारीचित्तचाञ्चल्यमेवोपमीयते विधात्रा ब्रह्मणा सौदामन्या विद्युता अतिचपलया कृत्वा इदं कामिनीनां स्त्रीणां मनः अतिलोलमतिचञ्चलं प्रविरचितं निर्मितं किम् ? कथमन्यथा क्षणादेवैकतोऽन्यत्र यातीति भावः, कारणगुणानां कार्यगुणारम्भकत्वात्तथैव कार्यात्कारणानुमानात् चेत्थमेव सम्भाव्यते, वस्त्वन्तरेणापि चाञ्चल्यं सम्भावयति किम्वा अथवा-सन्ध्यारागेणाल्पकालवृत्तिना सुरधनुषा इन्द्रधनुषा स्वल्पकालदृश्यमानेन, स्विदिति वितर्के, एतत्स्त्रीमनः किं, निर्मितम् ? चाञ्चल्यस्यान्यथाऽनुपपतेरिति भावः / उत्प्रेक्षाऽलङ्कारः // 287 // स्त्रीमनो नियन्त्रणं दुष्करमित्याह-मन्त्र इतिमन्त्रः कोऽपि स नास्ति साध्यविषयो, नाप्यौषधं तादृशं, यन्त्रं किचन नैव तन्त्रमपि तद्, नैवास्ति लोकत्रये / वाताऽऽन्दोलितसौधकेतुवसन-प्रान्ताञ्चलाच्चञ्चलं वामानां मन एव येन नियतं, केनाऽपि तद् यन्त्र्यते // 28 // लोकत्रयेऽपि स प्रसिद्धः साध्यविषयः जपादिना साधनीयः तादृशः कोऽपि मन्त्रो देवाधिष्ठिताक्षररूपः नास्ति, तादृशं विशिष्टशक्तिमदौषधमपि नास्ति, किञ्चन यन्त्रं यन्त्रशास्त्रप्रसिद्धम् नैव किञ्चन किमपि, तादृशम् , तत्तादृशं तन्त्रं तन्त्रशास्त्रप्रसिद्धं तन्त्रमपि नैवास्ति, येन मन्त्रादिना केनापि साधनेन कृत्वा वातेन पवनेन कृत्वा आन्दोलिताद् धुताद् सौधकेतोः प्रासा दध्वजस्य वसनप्रान्ताद्वसनान्तादेवाञ्चलात् तदपेक्षयाऽपि चञ्चलं तत्प्रसिद्धं वामानाम् नारीणां मनः नियतं निश्चितरूपेण यन्त्र्यते स्थिरीक्रियते एव, उपायासाध्यं स्त्रीमन इत्यर्थः // 288 // सम्प्रति गुणवर्मनिर्वेदमाह-यदितियत्प्रेमप्रतिबन्धतोऽपि सुगुरोः, सङ्गो विमुक्तो मया, साऽपीदृश्यभवद् विवेकविकला, हा ! वेधसश्चेष्टितम् / एतन्मातुलपत्तनं तदपि तन्नेदिष्ठमाकर्ण्यते, तत्रैतां प्रविमुच्य जन्म सफलं, कुर्वे स्वकीयं पुरा // 289 // Page #228 -------------------------------------------------------------------------- ________________ Howereranavr wwwww आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 207 मया गुणवर्गणा यस्याः कनकवत्याः प्रेम्णः प्रतिबन्धतः प्रतिबन्धकतया सुगुरोः गुणरत्नसूरेः सङ्गः विमुक्तः व्यक्तः, ततो दीक्षां नाग्रहिषम् , साऽपि विवेकविकला औचित्यविचाररहिता सती इदृशी मां विहाया यत्रासक्ता अभवत् , वेधसो ब्रह्मणश्चेष्टितं हा ! खेदकारि, निन्दितं चेत्यर्थः / अथ तन्मतिमाह-तदापि तथापि, एतस्याः कनकवत्याः मातुलस्य मातृभ्रातुः पत्तनं नगरं नेदिष्ठमतिसमीपस्थमाकर्यते श्रूयते तत्र तन्मातुलनगरे पुराऽऽदौ एतां कनकवती प्रविमुच्य स्थापयित्वा त्यक्त्वा वा, स्वकीयं जन्म सफलं कुर्वे गुरुसङ्गमादिना साधयामीत्यर्थः // 289 // अथ गुणवर्मणः कनकवतीमातुलपुरगमनमाह-समितिसंचिन्त्येत्यधिगम्य तत् पुरमसौ, वध्वा तयाऽमा क्रमात् तस्या मातुलमन्दिरान्तरविशद्, दौवारिकाऽऽवेदितः / आनन्दं कलयन् स चापि विदधे, संलाप्य जाम्यङ्गजा जामात्रोरनयोर्महेन महनं, रैसोधपट्टांशुकैः // 290 // इत्युक्तप्रकारेण सञ्चिन्त्य विचार्य असौ गुणवर्मा तया वध्वा भार्यया कनकवत्या अमा सह तत्पुरम् कनकवतीमातुलपुरमधिगम्य गत्वा क्रमाद् दौवारिकेण द्वारपालेन आवेदितः निवेदितः सन् तस्याः कनकवत्याः मातुलस्य मन्दिरस्य गृहस्यान्तरविशत्प्रविष्टवान् स :कनकवतीमातुलश्वापि संलाप्याभाष्यानन्दं कलयन् प्राप्नुवन् जाम्यङ्गजायाः भगिनीपुत्र्याः जामातुस्तत्पतेश्च कनकवतीगुणवर्मणोः महेनोत्सवपूर्वकं राभिः द्रव्यैः कनकादिभिः सौधैः प्रासादैः पट्टांशुकैः पट्ट वस्त्रैश्च महनं सम्माननं विदधे / / 290 // अथ गुणवर्मणो दीक्षादिप्राप्तिमाह-यामिन्यामिति यामिन्यामपरेधुरात्मदयितां, सुप्तां विमुच्यैव तां - गत्वा सद्गुरुसन्निधौ शुभमना, दीक्षां समादाय सः / चारित्रं प्रतिपाल्य चारु निरती-चारं निजायुःक्षये संपाप्याऽनशनं विपद्य सपदि, पापत् पदं स्वःसदाम् // 291 // अपरेचुरेकदा शुभे धर्मकार्ये मनो यस्य स चारित्रेच्छुः स गुणवर्मा यामिन्यां रात्रौ तामात्मनो दयितां प्रियां कनकवती सुप्तां विमुच्य सद्गुरोः सन्निधौ गत्वा दीक्षां समादाय निरतीचारं शुद्धाचारं चारु चारित्रं प्रतिपाल्य निजस्यायुषः क्षये चरमसमये अनशनं सम्प्राप्य कृत्वा विपद्य मृत्वा सपदि शीघ्रमेव स्वःसदां देवानां पदं स्थान प्रापत् // 291 // अथ गुणवर्मणो भविष्यमुक्तिप्राप्तिमाह-व्युत्वेतिच्युत्वा ततस्त्रिदिवतोऽप्युपलभ्य जन्म, मानुष्यकं शुचिकुलान्वयशीलशालि / दीक्षां प्रपद्य परितप्य तपांसि नित्यं, विज्ञानमाप्य परमं पदमाप्स्यते सः // 292 // Page #229 -------------------------------------------------------------------------- ________________ 208 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / ____ ततः त्रिदिवतः स्वर्गात् च्युत्वा शुचिना पवित्रेणोत्तमेन कुलेन अन्वयेन वंशेन च शीलेन च शालते शोभते इत्येवं शुचिकुलान्वयशीलशालि मानुष्यकं मनुष्यस्य जन्म उपलभ्य दीक्षां प्रपद्य तपांसि परितप्य विधाय स गुणवर्मा नित्यं विज्ञानं केवलज्ञानमाप्य प्राप्य परमं सर्वोकृष्टं पदम् स्थानम् , मुक्तिपदमित्यर्थः, आप्स्यते // 292 // अथ कनकवतीवृत्तमाह-इतश्चेतिइतश्च गतनिद्रया कनकवत्यभिख्याभृता तया स न समीक्षितः पतिरधिश्रितव्याजया / व्यधायि परिदेवनं, स विनिशम्य यद् मातुल: ससंभ्रममुपागतः प्रवदति स्म चैतद् वचः // 293 // इतोऽस्मिन् पक्षे च गतनिद्रया सुप्तोत्थितया तया कनकवत्यभिख्यां कनकवतीत्यभिधां बिभर्ति तया अधिश्रितव्याजया कपटाशयया स पतिः गुणवर्मा न समीक्षितः, शयने इति शेषः / अतः परिदेवनं विलापो व्यधायि चक्रे / यत्परिदेवनं विनिशम्य स कनकवत्या मातुल: ससम्भ्रमं सत्वरं समुपागतः सन् स तद्वक्ष्यमाणं वचः प्रवदति कथयति स्म च // 293 // अथ तन्मातुलस्य कनकवत्याश्वासनमाह-मेति-- मा रोदीस्तनये ! गतः स भविता, कुत्राऽपि कार्यान्तरे, जामाता किल तस्य दैवमपि ना-निष्टं विधातुं क्षमम् / मासनम् / आप्तैरेव नरैविंशोध्य वसुधा-मानाययिष्यामि तं, तत् स्वस्था भव पुण्यमाचर परं, दुःखं न धायें त्वया // 294 // तनये ! पुत्रि ! वात्सल्याधिक्यादित्थं सम्बोधनमिति न भागिनेय्यां तथोक्तिरसङ्गतेति ध्येयम् मा न रोदीः अश्रूणि विमुच्च, स जामाता त्वत्पतिः कुत्रापि स्थाने कार्यान्तरे कार्यविशेषनिमित्तम् , गतो भविता गतः स्यात् , नन्वज्ञातस्थाने अनिष्टस्यापि सम्भवः इति चेत्तत्राह तस्य त्वत्पतेर्गुणवर्मणः, किलेत्यलीके, दैवमदृष्टमपि अनिष्टं विधातुं न क्षमम् न समर्थम् , कार्यमात्रकारणेऽनिष्टं विधातुमप्रभवत्यन्यस्य का चर्चेति भावः ननु स चेत्स्वयं नागच्छेदिति चेत्तत्राह-आप्तैः विश्वासपात्रैः स्वैः नरैः भृत्यादिपुरुषैः कृत्वा वसुधामखिलां पृथिवीं विशोध्याविष्य तं गुणवर्माणमानाययिष्याम्येव, स्वयमनागच्छन्तमपि बलादप्यानाययिष्यामीत्यर्थः / तत्तस्मादुक्ताश्वासनाद्धेतोः स्वस्था व्याकुलताविमुक्ता भव, पुण्यमाचर, तस्याभिलषितसाधकत्वेऽधिकारादितिभावः परं किन्तु त्वया कनकवत्या दुःखं पतिवियोगजन्यतापं न धार्य कार्य, दीति शेषः // 29 // Page #230 -------------------------------------------------------------------------- ________________ मा० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ तत्कृतगुणवर्मशोधनाद्याह-प्रोच्येति मोच्येति प्रहितैनरैः स परितो, व्यालोकि नालोकितः कुत्राऽपि भतिचत्वरं प्रतिपुरं, संशोधयद्भिर्भशम् / आगत्याऽपि निवेदितं नरपतेस्तेनाऽपि ते शिक्षिता ____ जामेय्याः पुरतो न केनचिदिदं, वाच्यं न वाच्यं ततः // 295 // इत्युक्तप्रकारेण प्रोच्याश्वास्य, कनकवतीमित्याल्लभ्यते, स कनकवतीमातुलः प्रहितैः प्रेष्यैः नरैः प्रेषितैः सद्भिरपि परितः सर्वतो भृशं प्रतिचत्वरं प्रतिपुरं संशोधयद्भिरन्वेषयद्भिः व्यालोकि अन्वेषणं गुणवर्माणो कारयति स्म, किन्तु नालोकितः गुणवर्मा कुत्रापि न दृष्टः / तथा आगत्य प्रतिनिवृत्त्य नरपतेः कनकवतीमातुलस्य निवेदितमस्मामिः स गुणवर्मा क्वापि न दृष्ट इत्येवं विज्ञापितमपि, ततस्तत्पश्चात् तेन कनकवतीमातुलेन ते भृत्याः शोधका अपि शिक्षिताः उपदिष्टाः, किमित्याह-जामेय्याः भागिनेय्याः पुरतः केनचित्केनापि न वाच्यमकथनीयम् , दुःखोद्बोधकत्वादिति भावः न वाच्यं कथनीयम् // 295 // अथ कनकवतीचिन्तामाह-सा इति-- साऽप्याध्यायदयं ध्रुवं मम तकद्, दुश्चेष्टितं जज्ञिवां- स्तेनैवाहमभूवमस्य मनसो, वैरङ्गिकी निश्चितम् / पाप प्रागपि सोऽपि सद्गुरुगिरा, संसारवैराग्यकं संप्रत्येष विशेषतो मम पुन-दुर्वृत्तसंप्रेक्षणात् // 296 // सा कनकवत्यपि अध्यायत् चिन्तयामास, किमित्याह-मम कनकवत्याः तकन्पुरावृत्तं दुश्चेष्टितम् दुष्कृत्यम् अयं मम पतिर्गुणवर्मा जज्ञिवान् ज्ञातवान् ध्रुवं निश्चितमेतत् , तेन दुश्चेष्टितेन पुराजातेनैव हेतुना अहं कनकवती निश्चितमस्य गुणवर्मणो मनसो वैरङ्गिकी विरसतापादिका स्वस्मिन्नप्रीतिसाधिकेति यावत् , अभूवम् / स गुणवर्माऽपि प्राक् पुरा अपि सद्गुरोः गुणरत्नसूरेः गिरा उपदेशतः संसारे वैराग्यकं विरक्ततां प्राप, एष गुणवर्मा सम्प्रति मम कनकवत्याः दुर्वृत्तस्यान्यत्रासक्तिरूपस्य प्रेक्षणात्कृत्वा पुनः, द्विगुणं वैराग्यं प्राप्तवानित्यर्थः // 296 // अथ कनकवत्याः गुणचन्द्रसमीपगमनमाह-तदितितद् नूनं विदुषाऽमुनोत्तममुनेरादीयते स्म व्रतं स्वार्थ तद् वितनोम्यहं किमधुना व्यथै विकल्पैरिमैः / ध्यात्वैवं परिवञ्च्य मातुलनृपं दुष्टाऽऽशया तत्क्षणात् . गत्वा सा गुणचन्द्रमेव दयिती-चक्रेति चन्द्रं रुचा // 297 // तत्ततो वैराग्यावेतोः अमुना विदुषा धीमता गुणवर्मणा नूनं ध्रुवमुत्तमान्मुनेः गुणरत्नसूरेः सकाशात् व्रतं दीक्षाम् आदीयते स्म गृहीता स्यात् / तत्ततो हेतोः अहं कनकवती स्वार्थ स्वेष्टं वितनोमि साधयामि, अधुना इमैः एभिः व्यर्थैः फलाभावान्निरर्थकैः विकल्पैः गुणवर्मा कि शा० 27 Page #231 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः कृतवानितित्यादिरूपैः विचारैः किम् ? न किमपीष्टं सिद्धयत्येमिरित्यर्थः / अत्रेरितीदमो बहुवचने तृतीयायाः कथं प्रयुक्तमिति ध्येयम् / एवमुक्तप्रकारेण ध्यावा विचार्य दुष्टाशया दुर्वृत्ता सा कनकवती मातुलं नृपं परिवञ्च्य छलयित्वा तत्क्षणात् गत्वा रुचा कात्या कृत्वा भतिचन्द्रम् चन्द्रातिशायिनं गुणचन्द्रमेव दयितीचक्रे प्रियमकरोत् // 297 // .. . भय गुणचन्द्रस्त्रीणां विरोधमाह-तदिति'. तदासक्तस्वान्तं स्वपतिमवलोक्य प्रियतमा स्तदीया बिभ्राणाः प्रचुरतरखेदं च हृदये / मिलित्वा निःशेषाः समवकृतदुःखैकविरहा, _रहोदेशेऽन्योऽन्यं प्रणिजगदुरेतत् स्फुटतरम् // 298 // तदीयाः गुणचन्द्रस्य प्रियतमाः स्त्रियः स्वपति गुणचन्द्रं तस्यां कनकवत्यामासक्तस्वान्तमनुरक्तचित्तमवलोक्य हृदये प्रचुरतरं सातिशयं खेदं तापं बिभ्राणाः धारयन्त्यः - सत्यः समवधृतः दुःखमेकं प्रधानं यस्मिन्नेवभूतो विरहः पत्युः स्वोपेक्षारूपो याभिस्ताः तादृश्यः निशेषाः सकला एव रहोदेशे एकान्तप्रदेशे मिलित्वा सङ्गत्यान्योऽन्यं परस्परं स्फुटतरम् व्यक्तमेतद्वक्ष्यमाणं प्रणिजगदुः ब्रुवन्ति स्म // 298 // मथ तासां परस्परोक्तिमेवाह-ज्वालेतिज्वालाजालकरालपावकमहाकुण्डे प्रवेशो वरं, कल्लोलस्फुटनक्रचक्रविषमे पातः पयोधौ वरम् / ..युद्धाऽऽशीविषभीष्मवक्त्रकुहरे क्षिप्तः करो वा वरं, .. .. दुःखं मानविनाशकारि न परं नार्याः सपत्नीभवम् // 299 // - ज्वालानां जालैः समूहैः कराले भयङ्करे पावकस्याग्नेः महाकुण्डे प्रवेशः वरमौषत्प्रियम् , सथा, कल्लोलैः महद्भिस्तरङ्गैः स्फुटैः दृश्यमानैः नक्रचक्रः ग्राहवृन्दैः विषमे गहने भयङ्करे वा पयोधौ. पातः झम्पापातः वरम् , “महत्सूल्लोलकल्लोलौ" "ग्राहोऽवहारो नक्रस्तु" इति चामरः तथा ऋद्धस्याशीविषस्य सर्पस्य भीष्मे भयानके वक्त्रे मुखे एव कहरे विवरे करः पाणिः क्षिप्तः न्यस्तो वा वरम् , “दारुणं भीष्मं घोरं भीमं भयानकम्” “अथ कुहरं शुषिरं विवरं बिलमि"ति चामरः / ननु तर्हि किं न वरमिति चेत्तत्राह-परं किन्तु नार्याः मानस्य विनाशकारि सपत्नीभवं दुःखं न, वरमितिशेषः / पूर्वोक्तदुःखानां मानविनाशकारित्वाभावादिति सहेतुको व्यतिरेकाऽलङ्कारः // 299 // अथ कनकवती मृत्युमाह-यावदिति यावज्जीवति चैषिका विजयते तावत् पुनः कार्मणं, ... तस्मिन् जीवति भर्तृसङ्गममुखं नास्माकमस्ति ध्रुवम् / रूपं तेन विनाऽपि जीवितमिदं व्यथं विचार्येति ता स्तस्यै क्ष्वेडमदीदपन्नथ मृता ध्यानेन रौद्रेण सा // 30 // Page #232 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् __एषिका सपत्नी कनकवती च यावज्जीवति, तावत्पुनः कार्मणं दुरदृष्टं विजयते, एतस्यां जीवन्त्यां सत्यामस्माकं दौर्भाग्यमेवावशिष्यते इत्यर्थः / यद्वा, कार्मणम् कर्मकराणां भृत्यानां समूहः, विजयते, अस्माकमेव सपल्या कार्येषु नियुक्तत्वात्तेषां कार्यकरणाभावादुत्कृष्टं वर्तते इत्यर्थः, तस्मिन् कार्मणे जीवति अस्माकं गुणचन्द्रपत्नीनां ध्रुवं निश्चयेन भर्तृसङ्गमसुखं नास्ति, भर्तुर्गुणचन्द्रस्य सपत्नीवशत्वादिति भावः, तेन भर्तृसङ्गमेन विना इदं वर्तमानं जीवितं रूपं सौन्दर्यमपि व्यर्थ निष्प्रयोजनमिति विचार्य ताः गुणचन्द्रस्त्रियः तस्यै सपन्यै कनकवत्यै वेडं विषमदीदपन् केनचित्कृत्वा दापयति स्म, अथ विषदानानन्तरं सा कनकवती रोद्रेणाशुभेन ध्यानेन कृत्वा मृता, मरणं प्रापेत्यर्थः // 30 // भथ तस्याः पुनर्भवमाह-संजझे इतिसंजज्ञे दुरितैश्चतुर्थनरके सा नारकी प्राक्कृतै रुवृत्याऽपि ततो भ्रमिष्यति भवेऽमुत्राऽपि दुःखाकुले / मत्वैवं विषयानुषक्तमनसां दुःखं च सार्वत्रिकं तत् त्वं श्रीकुरुचन्द्र ! तान् स्ववशयन् कल्याणमालां श्रय // 301 // ___सा कनकवती प्राक्कृतैः पूर्वं विहितैः दुरतैः पापैर्हेतुभिः चतुर्थनरके नारकी संजज्ञे जाता, ततः नरकादुवृत्त्य निर्गत्यापि अमुत्र परस्मिन्नपि दुःखाकुले भवे भ्रमिष्यति दुःखाकुलं जन्म प्राप्स्यति, श्रीकुरुचद्र ! एवमुक्तप्रकारेण विषयानुसक्तमनसां कामादिविषयवद्धचित्तानां च सार्वत्रिकं इहलोके परलोके च दुःखं मत्वा विज्ञाय त्वं तत्तस्माद्धेतोः तान् विषयान् स्ववशयन् स्वाधीनान् कुर्वाणः, न तु तद्वशं यायाः, एवञ्च कृते सति कल्याणमालां शुभपरम्परां श्रय आप्नुहि // 301 // आसीच्छ्रीगुरुगच्छमोलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रसूरिमुगुरुश्चारित्रभाजां गुरुः / तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महा काव्ये श्रीमुनिभद्रसरिकविना सर्गोऽगमत् षोडशः // 302 // व्याख्यातपूर्वोऽयं श्लोको निगदसिद्ध इति न व्याख्यायते // पद्ये पद्ये विशिष्टाचरणविषयकोद्बोधदानप्रगल्भे, मूले मूलानपेतार्थविवरणपरा तीर्थकृद्भक्तिजाता। सर्गे व्याख्या प्रपूर्णा मितिलयलसिता नेमिसूरीशशिष्याचार्यश्रीदर्शनात्तात्मभवनकलिता पोडशे मोददाऽस्तु // 1 // इति श्रीशान्तिनाथचरिते पोडशसर्गः समाप्तः / Page #233 -------------------------------------------------------------------------- ________________ अथ सप्तदशः सर्गः मथ सर्गादो टीकाकारमांगलिकश्लोकस्तुतिमाह सर्वे वादा यदीयागमगतनयतस्संमृता भिन्नमार्गा, द्रव्यार्थः पर्यवार्थों नयविभजनतस्संग्रहः सूक्ष्मगत्या / आनन्त्यं स्यान्नयानां वचनवदवरं तं जिनेशं प्रणम्य, व्याख्यां सर्गे तु सप्तोत्तरदशपमिते दर्शनस्सन्तनोति // 1 // तत्र सर्गादौ चरितनायकदेशनाया एव प्रस्तुतत्वात्तस्या एव स्तुतिमाह-वाणीति वाणी श्रीशान्तिनाथस्य भवतां भवताद् मुदे / चतुर्गतिमहातापशमनाऽमृतदीषिका // 1 // चतुर्गतयः देवनारकमनुष्यतिर्यग्रूपा तत्र तन्निमित्तं वा यो महातापः तस्य जन्मजरामरणदिरूपस्य शमने निवारणे अमृतदीर्घिकेव शाश्वताप्रतिपात्यानन्दमयमुक्तिप्रदत्त्वेनामरत्वप्रदसुधासर इव श्रीशान्तिनाथस्य वाणी देशना वाक् भवतां श्रोतृणां काव्यपाठकानाश्च मुदे हर्षाय भवतात् // 1 // कषायदोषमाह-कषाया इति कषाया ज्ञानमार्तण्डतिरोधाननवाम्बुदाः / / चत्वारः क्रोधमानाद्या दुर्गतेः सहचारिणः // 2 // कोषमानायाः क्रोधमानमायालोभरूपाः चत्वारः कषायाः ज्ञानमेव प्रकाश्यप्रकाशकत्वान्मासेण्डः सूर्यः तस्य तिरोधाने आवरणे नवाम्बुदाः नवीनजलधराः 'मेघा इति भावः तथा,दुर्गतेः नारकादिगतः तद्गतनारकजीवैस्सह सहचारिणः सहवासिनः तत्र गमने सहकारिणश्च / मेघो यथा सूर्य तिरोदधाति गमनं च दुःशकं करोति, तथा कषाया अपि ज्ञानं तिरोदधति सुगतिगमनं च प्रतिबध्नन्ति / रूपकम् // 2 // कषायभाषाभाषयोविशेषमाह-कषायैरिति-- कषायैः सह चेत् योगस्तत् तपोनियमैरलम् / / तैः समं यदि नो योगस्तत् तयोनियमैरलम् // 3 // कषायैः क्रुधादिभिः सह योगः सम्बन्धश्चेत्तर्हि तपोनियमैः व्रतेन्द्रियनिग्रहादिभिरलं कृतम्, ते न स्वफलदाने समर्था भवन्ति, कषायाणां तत्प्रतिबन्धकत्वादिति भावः, तैः कषायैः समं सह यदि नो योगस्तर्हि तपोनियमैरलं कृतम्, कषायनिरोधरूपतत्फलसिद्धेरिति भावः, // 3 // Page #234 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् कषायदूषणाय दृष्टान्तं प्रस्तौति-अज्ञानेति अज्ञानापहतस्वान्तः कषायान् यो निषेवते / इहामुत्र स दुःखी स्यादग्निशर्मा द्विजो यथा // 4 // यः पुरुषः अज्ञानेन अपहतस्वान्तः गलितविवेकः सन् कषायान् क्रोधादीन् निषेवते आश्रयति सोऽजितकषायत्वेन सकषायः पुरुषः इह अत्र लोकेऽमुत्र च दुःखी स्यात् , तत्र दृष्टान्तमाह-यथा अग्निशर्मा तदाख्यो द्विजो ब्राह्मणः कषायान्निषेव्य दुःख्यभूदित्यर्थः // 4 // अग्निशमकथामेवाह-अस्तीहेति अस्तीह भरतक्षेत्रे काशीदेशप्रकाशकृत / शस्यौधैरभिरामश्रीमः श्रीपुण्ड्रवर्धनः // 5 // इहास्मिन् भरतक्षेत्रे काशीदेशस्य काशीप्रान्तस्य प्रकाशकृत् ख्यापकः शस्योधैः शस्यसम्पद्भिः अभिरामश्रीः मनोहरा श्रीरशोभा यस्य तादृशः पुण्डूवर्धनः तदाख्यः ग्रामोऽस्ति // 5 // यज्ञेति यज्ञदत्ताभिधस्तत्र विमो यज्ञक्रियापरः / सोमास्याऽभिधया सोमा समजायत तत्प्रिया // 6 // तत्र पुण्डूवर्धनग्रामे यज्ञक्रियापरः यज्ञानुष्ठानतत्परः यज्ञदत्ताभिधः विप्रः ब्राह्मणः सोमास्या चन्द्रमुखी अभिधया नाम्ना सोमा, सोमानाम्नीत्यर्थः, तस्य यज्ञदत्तस्य प्रिया भार्या च समजायताभूत् // 6 // अग्निशर्माणं वर्णयति अग्निशर्मा तयोः पुत्रः कलाकौशलपेशलः। विद्युत्मभां स सत्याख्यां परिणिन्ये पितुर्गिरा // 7 // .. तयोः सोमायज्ञदत्तयोः पुत्रः कलासु कौशलेन नैपुण्येन कृत्वा पेशलः प्रसिद्धः उत्तमश्च, विद्वद्वर इति यावत् , अग्निशर्मा तदाख्यः, सोऽग्निशर्मा पितुः यज्ञदत्तस्य गिरा वाण्या, आज्ञयेत्यर्थः, विद्युतः प्रभेव प्रभा कान्तिर्यस्यास्तां तादृशीं सुन्दरी सत्याख्यां सतीनाम्नी कन्यां परिणिन्ये // 7 // अथ तस्य धेनुदोहनमाह-यशदत्तेति यज्ञदत्तस्य तस्यास्ति धेनुश्चन्द्राऽभिधा गृहे / कुण्डोध्नीमग्निशर्मा तां दोग्धि प्रत्यहमेव सः // 8 // सस्य यज्ञदत्तस्य गृहे चन्द्राऽभिधा चन्द्रानाम्नी धेनु¥रस्ति, तां कुण्डोनी कुण्डमिवोधो यस्यास्तां घटोध्नीम् सोऽग्निशर्मा एव प्रत्यहं दोग्धि // 8 // अथ तस्य धेन्वा अहिप्रहारमाह-अपरेति अपरेधुस्तया धेन्वा किञ्चत् पीडितया स्तने / स्वयमेव दुहन्नहिपहारेण स ताडितः // 9 // Page #235 -------------------------------------------------------------------------- ________________ 214 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। अपरेघुरेकदा तया चन्द्राभिधया धेन्वा स्तने किञ्चित्पीडितया सत्या सोऽग्निशर्मा स्वयमेवदुइन् अंहिप्रहारेण पादाघातेन ताडितः जाताघातः कृतः॥९॥ मथ तस्य कोपमाह-पारीति पारी पाणिस्थिता तेन भग्ना पेयूषसंभृता / घातेन स च दूनश्च कोपं पाप द्विजाधमः // 10 // तेन पादप्रहारेण कृत्वा पेयूषेण दुग्धेन संभृता पूर्णा पाणिस्थिता करावलम्बिता पारी दुग्धपात्रं भग्ना स्फुटिता 'त्रुटितेति भावः, स च द्विजाधमः हीनद्विजोऽग्निशर्मा घातेन धेनुपादाघातेन दूनः पीडितश्च कोपं प्राप चुक्रोध / साडितो हि सर्व एव कुप्यतीति भावः // 10 // ...मथ तस्य धेनुताडनमाह-उच्चैरिति उच्चैलकुटमुत्पाटय कुट्टयामास सोऽपि ताम् / तत्महारव्यथाऽऽक्रान्ता यथा सा न्यपतत् क्षितौ // 11 // सोऽग्निशर्माऽपि उच्चैः अत्यूवं, यथाऽधिको घातः स्यादिति भावः लकुट यष्टिविशेषमुत्पाट्योत्थाप्य तां धेनुं कुट्टयामास ताडयामास, यथा येन सा धेनुः तस्य लकुटस्य प्रहारख्यथया ताडनपीडया आक्रान्ताऽभिभूता सती क्षितौ पृथिव्यां न्यपतत् पतिता, एतेन घाततीव्रता सूचिता // 11 // भय तबधूक्तिमाह--किमिति किमेतदिति संभ्रान्ता तद्वधरेत्य तं जगौ / विना विशेषविज्ञानं पशूनां पशुतोच्यते // 12 // कि कुतो हेतोरेतद्धेनुपतनमिति सम्भ्रान्ता भयचकिता तस्याग्निशर्मणो वधूः विद्युत्प्रभा सत्याख्या वा एत्य जगौ, किमित्याह-पशूनां विशेषविज्ञानं विना विशेषज्ञानाभावात् पशुतोच्यते, शानाभाव एव पशुषु पशुतेति भावः // 12 // मनु तेन किमिति चेत्तत्राह-तदिति तत्सत्त्वमात्रसंपाप्त्यै जघान त्वामियं प्रिय ! / तत्सत्त्वमात्रसंपाप्त्यै त्वया किमियमाहता // 13 // प्रिय ! इयं धेनुः तस्य ज्ञानाभावस्य सत्त्वमात्रस्य सत्तायाः सम्प्राप्त्यै संप्राप्तिनिमित्तम् , ज्ञानाभावसत्त्वहेतुनेत्यर्थः, त्वामग्निशर्माणं जघान हतवती, ज्ञानसत्त्वे नैवं कुर्यादिति भावः त्वया ज्ञानिना च तत्सत्त्वमात्रसंप्राप्त्यै ज्ञानाभावलाभार्थम् , इयं गौः किमाहता ? कुतस्ताडिता, नैतधुक्तमित्यर्थः, तव गौस्ताडनं तवाज्ञानमेव प्रमाणयतीत्यनुचितमेतत्त्वया विदुषाऽपि समाचरितमिति भावः // 13 // Page #236 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथाग्निशर्मप्रहारेण विद्युत्प्रभामृत्युमाह-त्यादीति इत्याघभिदधानां तां पूर्णगर्भा रुषाऽरुणः / स तेन लकुटेनाऽहन् सगर्भा सा यथाऽमृत // 14 // इत्याद्युक्तप्रकारमभिदधानां कथयन्ती पूर्णगर्भामासन्नप्रसवाम् अत्यशक्ता प्रहारासहिष्णुम् , तां स्वपत्नी विद्युत्प्रभां सतीमिति यावत् , रुषा क्रोधेनारुणः, रक्तवर्णः, अतिक्रुद्ध इत्यर्थः / सोऽग्निशर्मा तेन गोवधसाधनेन लकुटेन यष्टिकया अहन् हतवान् , यथा सा सगर्भा अमृत मृता गतासुर्जाता // 14 // अथ तस्य पितृमातृवधमाह-दुरिति दुःशापं ददतौ मातापितरौ तेन मारितौ / क्रोधान्धो यदि वा मर्त्यश्चण्डालाद न विशिष्यते // 15 // तेनाग्निशर्मणा दुःशापं दुर्वचनं ददतौ कथयन्तौ मातापितरौ मारितौ हतौ, ननु मातापितराववध्यावपि कथं मारिताविति चेत्तत्राह-यदि वा यतः क्रोधान्धः मर्त्यः जन्तुः चण्डालादतिक्रूरात्पुरुषविशेषान्न विशिष्यते भिवते, चाण्डाल एव जायते इति तस्य वध्यावध्यविवेको भ्रश्यति इति भावः // 15 // अथ तत्र नागरागमनमाह-श्रुत्वेति श्रुत्वा दुवृत्तमीदृशं नागराः सहसाऽगमन् / दृष्ट्वा च तादृशं कर्म धिक्कारमुखराननाः // 16 // ईदृक्षमुक्तप्रकारं दुर्वृत्तम् अग्निशमदुष्कृत्यं श्रुत्वा नागराः सहसा झटित्येवागमन् / तादशमुक्तप्रकारं कर्म. अग्निशर्मकृत्यं दृष्ट्वा च धिक्कारमुखराणि धिक्कारदानपराणि आननानि मुखानि येषां तादृशाः जाताः, धिगकुर्वन्नित्यर्थः // 16 // अथ तेषां धिक्कारप्रकारमेवाह-ब्रह्म इति ब्रह्मस्त्रीभ्रूणगोहत्यापातकानि चकार यत् / अप्रेक्ष्योऽयमवाच्योऽयं सर्वथा तेन कर्मणा // 17 // ब्रह्मणः स्वपितुर्द्विजस्य स्त्रियोः मातुः पत्न्याश्च भ्रणस्य उदरान्तर्वर्तिगर्भस्य गोश्च हत्या एव पातकानि यद्यतः चकार, अतः, तेन कर्मणा हेतुना अयं अप्रेक्ष्योऽनवलोक्यः, अयमग्नि शर्मा पातकी अवाच्यः अनाभाषणीयः. महापातकी हि न प्रेक्ष्यो वाच्यो वा भवतीति धर्मशाखानुशासनादिति भावः // 17 // अथ पौरान तत्कोपमाह-इत्यादीति इत्याद्यन्योऽन्यमालापं पौरेषु विदधत्स्वपि / तथैव दण्डमुद्यम्य सोऽधावत् कोपकम्पनः // 18 // Page #237 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। इत्याद्युक्तप्रकारमन्योन्यमालापमाभाषणं विदधत्सु कुर्वत्सु पौरेष्वपि विषये तथैव पूर्ववदेव दण्डं लकुटरूपमुद्यम्योत्तोल्य कोपेन कम्पयतीत्येवंशीलः कोपकम्पनः कोपेन कम्पायमानगात्र: सोऽग्निशर्मा अधावत्प्रहत्तुं नवादगात् // 18 // - अप तस्य मृत्युमाह-कारागारेति-- ___ कारागारे परिक्षिप्तः स धृत्वा राजपूरुषैः / वेदना विविधास्तत्र विषह्याऽऽयुःक्षये मृतः // 19 // सोऽग्निशर्मा राजपूरुषैः पत्तिभिः धृत्वा निगृह्य कारागारे परिक्षिप्तः न्यस्तः, तत्र कारागारे विविधाः वेदनाः यन्त्रणा विषह्य प्राप्यायुःक्षये मृतः // 19 // अधाग्निशर्मणः पुनर्भवमाह-नरकमिति-- नरकं सप्तमं प्राप्तः स सेहे दुःसहा व्यथा / समाप्याऽऽयुस्ततो जज्ञे मौनः स च महाम्बुधौ // 20 // सोऽग्निशर्मजीवः सप्तमनरकं प्राप्तः दुःसहाः सोढुमशक्याः व्यथाः पीडाः सेहे, आयुः सप्तमनारकीयायुः समाप्य पूरयित्वा ततः सप्तमनरकात्सोऽग्निशर्मा महाम्बुधौ मीनश्च जज्ञे जातः // 20 // मथ तस्य भवान्तरमाह-विपद्येति-- विपद्य कथमप्येष निरयं पाप पञ्चमम् / जातो गङ्गाइदे मत्स्यस्ततोऽघानि स धीवरैः // 21 // कथमपि केनापि प्रकारेण विपद्य मृत्वा एषोऽग्निशर्मजीवः पञ्चमं निरयं नरकं प्राप, तदायुः पूरयित्वेतिशेषः, गङ्गाहृदे मत्स्यो जातः, ततस्तत्र स मत्स्योऽग्निशर्मजीवः धीवरैः दाशैः अघानि हतः “कैवत्र्ते दाशधीवरा" वित्यमरः // 21 // अथ ततो भवान्तरमाह-विहग इति-- विहगोऽभूत् ततोऽमारि पाशिकः पाशसंयतः / सोऽकामनिर्जरायोगादेवं पातकमक्षिपत् // 22 // विहगः धीवरमारितोऽग्निशर्मजीवः पक्षी अभूत् , ततस्तत्र पक्षिभवे पाशेषु बन्धनरज्जुवि. शेषेषु संयतो बद्धः सन् पाशिकः व्याधैरमारि हतः, एवं भवान्तरक्रमेण सोऽग्निशर्मजीवः अकामनिर्जरायोगात् / एवमुक्तप्रकारेण पातकं पूर्वोक्तब्रह्महत्यादिपापम् अक्षिपत् // 22 // अथ तस्य पुनर्विजभवमाह-विप्र इति-- विमोऽभवत् पुनः सोऽपि कुजरावर्त्तपत्तने / वैराग्याद् विषयोद्विग्नस्ततस्तापसतां ललौ // 23 // Page #238 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 217 पुनः सोऽपि भग्निशर्मजीवोऽपि कुञ्जरावर्ते तदाख्ये पत्तने नगरे विप्रः ब्राह्मणः अभूत् , ततस्तत्र जन्मनि विषयः उद्विग्नः नितरामप्रीतः वैराग्याद्विषयेष्वनभिनिवेशाद्धेतोः तपस्वितां ललौ // 23 // मथ तस्य न्यन्तरभवमाह-अज्ञानादिति-- अज्ञानादेष संचित्य दुस्तपानि तपांस्यपि / आयुःक्षये पुनमृत्वा बभूव व्यन्तरामरः // 24 // एषोऽग्निशर्मजीवः दुस्तपानि दुःखेन तप्तुं शक्यानि, दुष्कराण्यपीत्यर्थः, तपांसि संचित्य कृत्वा, तैः पुण्यमुपार्जयित्वेत्यर्थः, पुनरायुःक्षये मृत्वा व्यन्तरामरः व्यन्तरदेवो बभूव // 24 // अथ तस्य राजकुले जन्मयुग्ममाह-सोऽथेति-- सोऽथच्युत्वा महानन्दसम्पूर्णाऽखिलनागरे / महानन्दपुरे श्रीमत्सोमविश्वम्भरापतेः // 25 // नन्दाकुक्षिभवो मानराजाख्यो नन्दनोऽजनि / धात्रीभिर्यों बहूक्तोऽपि कस्यचिद् नाऽनमच्छिरः // 26 // अथानन्तरम् , सऽग्निशर्मजीवः च्युत्वा महानन्देन सम्पूर्णा अखिला नागरा नगरजना यस्मिन् तादृशे महानन्दपुरे तदाख्यनगरे श्रीमतः सोमस्य तदाख्यस्य विश्वम्भरापतेः महीपतेः नन्दायाः तदाख्यायाः सोमनृपपन्याः कुक्षिभवो गर्भजः मानराजाख्यः नन्दनः पुत्रोऽजनि जातः, यः धात्रीभिरुपमातृभिः बहूक्तः वारंवारमुपदिष्टोऽपि कस्यचित् शिरोऽनमन्न न कस्यचित्प्रणनामेत्यर्थः, अत्युदण्डोऽभिमानी चाभूदित्यर्थः // 25 // 26 // .. अथ तस्य कलानभिशतामाह-वाल्यादपीति बाल्यादपि कला काऽपि भेजे मानोद्धतं न तम् / संतापकारिणं सूरमिव काव्यगुणद्विषम् // 17 // बाल्यादपि बाल्यमारभ्यैव, मानोद्धतमुण्डाभिमानिनं तं काव्यगुणद्विषम् काव्यस्य कविकर्मणः गुणस्य विनयादेश्च द्विषमज्ञानादनाश्रयणाच्च शत्रुरूपम् , अथ च काव्यगुणान् प्रासादादीन् शास्त्रप्रसिद्धान् द्वेष्टीति तं कलुषाशयम् , मानराजम् , संतापकारिणं निजातपेन तापदायिनं काव्यगुणद्विषम् शुक्रग्रहप्रकाशमोषकम् , सूर्यकरेण सर्वग्रहप्रकाशाभिभवादिति भावः / सूरं सूर्यमिव संतापमौद्धत्येन दुःखं करोतीत्येवं शीलं सकलजनत्रासदायकं मानराजं काऽपि कला विद्या, अथ च षोडशांशरूपा चन्द्रकला, न भेजे शिश्राय, सूर्य यथा चन्द्रकला नाश्रयति, तथाऽविनयिनमेनं विद्या नाशिश्रियदित्यर्थः / न विना विनयं विद्याप्राप्तिरिति भावः // 27 // 28 शार Page #239 -------------------------------------------------------------------------- ________________ 1218 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। 'अथ तस्यौद्धत्यान्तरमाह-नेति न देवता गुरून् नाऽपि यौवनेऽपि ननाम सः / कुशीलताकलापेन स्तब्धेनेव विनिर्मितः // 28 // स मानराजः यौवने विवेकयोग्ये तारुण्येऽपि देवताः न, गुरून्नापि ननाम, कुशीलतायाः दुःशीलतायाः कलापेन समूहेन स्तब्धेन स्तब्धतया, जडत्वेनेवेत्यर्थः, विनिर्मित इव स्थितः, समानराजः अतिदुर्विनीतः स्तब्धश्चाभूदित्यर्थः // 28 // अथ मानराजपरिणयमाह-श्रीसोमेनेति श्रीसोमेन महीन्द्रेण तारुण्योल्लसदङ्गकः / समग्रगुणसम्पन्नां कन्यां स परिणायितः // 29 // महीन्द्रेण नृपेण श्रीसोमेन तारुण्येनोल्लसन्ति शोभमानान्यङ्गकान्यङ्गानि यस्य स तादृशः तरुणः स मानराजः सर्वगुणसम्पन्नां गुणवती कन्यां परिणायितः // 29 // मम्येधुरिति अन्येधुर्वासमध्यस्थं तत्प्रिया तमभाषत / किश्चिदात्याहि विज्ञानं कान्त ? प्रश्नोत्तरादिकम् // 30 // अन्येचुरेकदा तस्य मानराजस्य प्रिया वासमध्यस्थं शयनगृहस्थं तम् मानराजमभाषत, किमित्याह-कान्त ? प्रिय ! विज्ञानं विशिष्टज्ञानजनकं किञ्चित् यथेष्टम् प्रश्नोत्तरादिकम् आख्याहि कथय, ज्ञानवर्धनम् किञ्चिद्वार्ता प्रश्नोत्तरद्वारेण परस्परमालापं वा कुवित्यर्थः // 30 // अथ मानराजकृतदुस्तर्कमाह-दुरिति दुर्विदग्धा दधात्येषाऽखर्व गवं स्वरूपतः। दुष्टा ममोपहासाय यदेवं परिपृच्छति // 31 // दुर्विदग्धा अल्पज्ञानेनापि स्वं ज्ञानवतीं मन्यमाना एषा मम पत्नी स्वरूपतः लक्षणतोऽखर्व महान्तं गर्वमभिमानं दधाति, यद्यतः दुष्टा दुराशया मम कलाविहीनस्योपहासाय त्वं मुखोऽसि इत्येवमुपहसनाय एवमुक्तप्रकारेण परिपृच्छति, अहं मूर्योऽस्मीत्येवमियं ज्ञात्वाऽपि विज्ञानवार्ती पृच्छतीति ममोपहासं विहाय किमन्यदस्य प्रयोजनमिति भावः // 31 // अथ तस्य तां प्रति निर्वेदमाह-किमिति किं तया क्रियते वध्वा या मानं मानयत्यलम् ? मा भूद् रसवती साऽपि या लावण्यमयी किल // 32 // तया वध्वा पत्न्या किं क्रियते ? न किमपि प्रयोजनमित्यर्थः / कयेत्याह-या वधूः अलमत्यर्थ मानं गर्व मानयति दधाति, तत्र दृष्टान्तमाह-सा रसवती ओदनादिपाकोऽपि मा Page #240 -------------------------------------------------------------------------- ________________ 219 आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनियुतम् / भूत् उपेक्षणीयेत्यर्थः / या रसवती लावण्यमयी लवणस्य भावः लावण्यं तन्मयी तत्प्रचुरा लवणाकरा, किलेल्यप्रिये ? इष्टाधिकलवणवती रसवतीव मानवती वधूरपि उपेक्षणीयेत्युपमा // 32 // अथ मानराजकृततदवज्ञामाह-विचीति विचिन्त्येदमवज्ञाय तेन विज्ञाऽपि सोझिता / स दृष्टयाऽपीक्षते नैतां संलापस्य कथैव का ? // 33 // इदमुक्तं विचिन्त्य तेन मानराजेन विज्ञा चतुराऽपि सा स्ववधूरवज्ञाय अवहेलामास्थायोज्झिता त्यक्ता, तत्प्रकारमेवाह-स मानराजः दृष्टया एतां ववूमीक्षतेऽवलोकतेऽपि न, तर्हि संलापस्य भाषणस्य कथा चर्चेव का ? न कापीत्यर्थः, यत्र दर्शनस्याप्यभावः, तत्र वचनाभावः सुतराम् // 33 // अथ तस्यास्तदनुनयनमाह-रुइति रुष्टोऽयमिति विज्ञाय वाणिन्या स तयाऽन्यदा / अभाणि प्रिय ! नो कश्चिद् मन्तुस्त्वयि मया कृतः // 34 // अयं प्रियो मानराजः रुष्टोऽप्रीत इति विज्ञायानुमाय अन्यदैकदा वाणिन्याभाषमाणया तया वध्वा स मानराजोऽभाणि, किमित्याह प्रिये / त्वयि विषये मया त्वत्पन्या कश्चिद् मन्तुरपराध न कृतः // 34 // त्वप्रीतताऽस्थाने इत्याह-तदिति-- तदीश ! मयि दास्यां किमप्रसादस्तवेदृशः / / प्रसन्ने भर्तरि स्त्रीणां समसादं हि मानसम् // 35 // ईश ? स्वामिन् ! तत्ततः अनपराधाद्धेतोः मयि दास्यां त्वत्सेवापरतया दासीकल्पायां तव मानराजस्य ईदृशः ईक्षणभाषणायभावरूप: अप्रसादोऽप्रोतता किम् ? नैतदुचितमित्यर्थः / त्वयि अप्रसन्ने ममापि खेद इत्याह-हि यतः भर्तरि पत्यौ प्रसन्ने स्त्रीणां मानसं सप्रसाद प्रसन्नं भवतीति शेषः // 35 // .. अथ तस्याः प्रणिपातमाह-एवमिति एवं सानुनयं प्रोक्तोऽप्येष तां न यदाऽवदत् / तया तदा पदाब्जान्तः शिरोधृत्वा स मानितः // 36 // एवमुक्तप्रकारेण सानुनचं सप्रार्थनं प्रोक्तः भाषितोऽपि एप मानराजः यदा तो स्वपत्नी नावदत् , तदा तया मानराजवध्वा स मानराजः पादाब्जयोः चरणकमलयोरन्तः समीपे शिरोधृत्वा मानितः पादयोः प्रणिपत्य प्रसादितः // 36 // Page #241 -------------------------------------------------------------------------- ________________ 220 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / मथ तस्य तन्निष्कासनमाह-पाण्डित्य पाण्डित्यदर्पसंपूर्णे ! पापे ! मद्दपथं त्यज / इत्याद्युक्त्वा विरुद्धं स सौधात् तां निरकासयत् // 37 // पाण्डित्यस्य दर्पणाभिमानेन सम्पूर्णे ! समस्ते ! पूर्णे ! पापे ! मम मानराजस्य दृक्पथं त्यज, मददृष्टयग्रतो दूरं याहीत्यर्थः / इत्यादि विरुद्धमनुचितमुक्त्वा स मानराजः सौधात् स्वगृहात्तां स्वपत्नी निरकासयत् बहिष्करोत् // 37 // अथ तस्या वापीगमनमाह-सैवमिति सैवं तेन पराभूता भूतातेनैव केवलम् / सौधाद् बहिः स्थिता वापों संप्राप्यैवमवोचत // 38 // सा मानराजपत्नी भूतेन प्रेतेनाःणाक्रान्तेनेव दुर्बुद्धिना एवमुक्तप्रकारेण केवलमतिमात्रं पराभूताऽवगामिता सती सौधात्स्वगृहाद्वहिः स्थितां वापी दीर्घिकां सम्प्राप्य एवं वक्ष्यमाणप्रकारेणाघोचत // 38 // अथ तदुक्तिमाह-देवा इति देवा देव्यश्च शृण्वन्तु ममैतां गिरमुच्चकैः / नाऽपराधं विजानामि येन रुष्टः स मे प्रियः // 39 // __ देवा ! देव्यश्च मम मोनराजपत्न्या एतां वक्ष्माणां गिरं शृण्वन्तु, का सा गीरित्याहयेनापराधेन स मे प्रियः मानराजः रुष्टोऽप्रीतो जातः तमपराधमहं न विजानामि // 39 // ननु ततः किमित्याह-अर्धेति अर्धचन्द्रमदानेन तेन निष्कासिता गृहात् / न क्षमे जीवतं धतु विना तेन ततो म्रिये // 40 // तेन मानराजेन भर्धचन्द्रप्रदानेन गलहस्तिकया कृत्वा गृहान्निष्कासिता बहिष्कृता सती तेन प्रियेण मानराजेन विना जीवितं धर्तुं जीवितुं न क्षमा समर्था अस्मीति शेषः, ततो जीवनधारणासमर्थतया म्रिये वापीपातेन त्यजामीति // 40 // अथ तस्या वाप्यां झम्पापातमाह-अमुत्रेति-- अमुत्राऽपि भवे भूयाद् भर्ताऽयं वः प्रसादतः / इत्युदीर्य जले झम्पां साऽदादमृत च क्षणात् // 41 // अमुत्र परलोकेऽपि भवे जन्मनि वः देवदेवीनां प्रसादतः अयं मानराजः भर्ता पतिर्भूयादित्याशासे, इतीत्थमुदीर्योक्त्वा सा मानराजपत्नी जले वापीजले झम्पामादाद् झम्पापातमकरोत् , क्षणादमृत गतासुरभवच्च // 41 // Page #242 -------------------------------------------------------------------------- ________________ ___ 221 221 आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनयुतम् अथ मानराजस्य तदवलोकनमाह-तस्या इति-- तस्या अनु समायातः पादपान्तरितोऽखिलम् / निशम्य तां न मानात् सोऽरक्षत् तस्मादपायतः // 42 // तस्याः स्वपन्न्या अनु पृष्ठतः समायातः स मानराजः पादपान्तरितः वृक्षान्तर्हितः मखिलं सर्व वृत्तं निशम्यापि मानादभिमानाद्धेतोः तां स्वपत्नी तस्मादुक्तप्रकाराद् अपायतः अनिष्टतः वापीपातरूपाद् नारक्षन्निवारितवान् // 42 // अथ नृपसभावृत्तमाह-भास्थानमिति-- अस्थानमास्थितेऽन्येद्यः क्षमापे वार्ताप्रसङ्गतः / भवादि सिंहसामन्तेनेदृशं वचनं स्वयम् // 43 // अन्येधुरेकदा मापे नृपे सोमाख्ये आस्थानं समामण्डपमास्थिते स्थिते सति वार्ता. प्रसङ्गतः कथाप्रसङ्गतः सिंहेन तदाख्येन सामन्तेन स्वयमप्रेरणात एवेदृशं वक्ष्यमाणं वचनम् अवादि उक्तम् // 43 // किन्तद्वचनमित्याह-राजान इति-- राजानः सन्ति राजेन्द्र बहवोऽपि महतमाः / तथाऽपि वपराजस्य केऽपि लोकोत्तरा गुणाः // 44 // राजेन्द्र ! वहवोऽपि महात्तमा महान्तो राजानः सन्ति, ननु ततः किमित्याह-तथाऽपि वप्रराजस्य तदाख्यनृपस्य केऽप्यनिर्वचनीया लोकोत्तराः अलौकिका गुणाः सन्तीति शेषः, ये गुणा अन्यत्र नोपलभ्यन्ते इति भावः // 40 // अथ तच्छुत्वा मानराजक्रोधमाह-राजेति. राजसिंहासनासन्नः स मानी राजनन्दनः / कुद्धो जगौ ममाग्रे रे ! किं वर्णयसि तं शठ ! // 45 // राजसिंहासनस्य नृपासनस्य आसन्नः नृपपुत्रत्वात् समीपस्थः स मानी राजनन्दनः राजपुत्रः मानराजः कुद्धः सन् जगौ, किमित्याह-रे शठ ? अविचारिन् ? ममाग्रे तं वप्रराजं किं वर्णयसि महत्तमस्य सर्वगुणयुक्तस्य मम मानराजस्याने सर्ववस्तुतुच्छ एवेति तद्वर्णनं ममापमान इति // 45 // अथ सिंह प्रत्युत्तरमाह-प्राञ्जल इति पाञ्जलः माजलीभूय सोऽजल्पत् किं प्रकुप्यसि ? / देव ! नो मत्सरो युक्तः सतां साधुप्रशंसने // 46 // प्राञ्जलः ऋजुः स सिंहसामन्तः प्राञ्जलीभूयाञ्जली वध्वाऽजल्पत् किमित्याह-किं कुप्यसि ! Page #243 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / क्रोधोऽनुचित इत्यर्थः तत्र हेतुमाह-देव ! सतां साधुप्रशंसने सज्जनप्रशंसायाम् कृतायां सत्याम् मत्सरो द्वेषो न युक्तः // 46 // अथान्यमन्त्रिकृतोत्तरमाह-आक्रोशन्तमिति आक्रोशन्तं पुनमन्त्री सुबुद्धिस्तमथाऽभ्यधात् / निरूपिते स्वरूपे किं कुमार ! कुपितोऽभवः // 47 // अथ मृदु उत्तरितेऽपि पुनर्भूयोऽपि आक्रोशन्तमनिष्टं भाषमाणं तं मानराजं सुबुद्धिः तदाख्यः / मन्त्री अभ्यधाजगौ किमित्याह-कुमार ! स्वरूपे निरूपिते सज्जनस्वभावे प्रशंसिते किं कुतो हेतीः कुपितः अभवः नैतद्युक्तमित्यर्थः // 4 // भथ मानराजस्य क्रोधाधिक्यमाह-तस्येति तस्योदितमिदं श्रुत्वा भूपः स कुपितो भृशम् / मण्डला समाकृष्य मन्त्रिणं हन्तुमुत्थितः // 48 // तस्य सुबुद्धिमन्त्रिणं इदमुक्तप्रकारमुदितं कथितं श्रुत्वा स मानराजः भूयः पुनरपि भृशमत्यर्थ कुपितः सन् मण्डलायमसिं समाकृष्य कोशादुद्धृत्य मन्त्रिणं हन्तुम् उत्थितः आसनादुदतिष्ठत् // 48 // अथ नृपस्य तयोर्मध्येऽभिनिवेशमाह-क्रोधेति___ क्रोधदग्धविवेकोऽयममात्यं मा निहन्त्विति / - अविक्षदन्तरे राजा तन्निषेधनिबद्धधीः // 49 // - क्रोधेन कृत्वा दग्धः भ्रष्टः विवेकः सारासारविचारो यस्य स तादृशः अयं मानराजः अमात्यं मा निहन्तु इति हेतोः तस्य मानराजस्य निषेधे मन्त्रिहननव्यापारान्निवारणे निबद्धा' सोद्यमा धीर्बुद्धिर्यस्य स तादृशः मानराजनिवारणबुद्धयेत्यर्थः / राजा सोमनृपः अन्तरे - मानराजमन्त्रिणोर्मध्ये अविक्षदस्थात् // 49 // मथ मानराजकृतनृपवधमाह-क्रूरस्येति क्रूरस्य क्रूरकर्माऽयं पक्षं कक्षीकरोति यत् / . तेन राड मे निहन्तव्य इति ध्यात्वा स तं न्यहन् // 50 // अयं क्रूरकर्मा स्वानीहितत्वादनिष्टकियोऽथ नृपः यद्यतो हेतोः क्रूरस्य ममाप्रियवक्तुः मन्त्रिणः पक्षं कक्षीकरोति समर्थयति, तेन हेतुना मे मम राड् नृपः निहन्तव्यो वध्य इतीत्थं ध्यात्वा बिचार्य स मानराजः त सोमनृपं न्यहन् हतवान् // 50 // अथ मानराजस्य मण्डलेश्वरादिकृतबन्धनमाह-तदिति तदालाकेन धिक्कारं कुर्वाणान् मण्डलेश्वरान / हन्तुं धावन्नयं बद्धः खड्गमाच्छिद्य तैर्बलात् // 51 // Page #244 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 223 तन्नृपहननस्यालोकेनावलोकनेन कृत्वा धिक्कारं कुर्वाणान् निन्दयतः मण्डलेश्वरान् तत्समीपस्थनृपतीन् प्रतिहन्तुं धावन्नयं मानराजः तैः मण्डलेश्वरैः बलालपूर्वकं खड्गमाच्छिद्य गृहीत्वा बद्धः निगृहीतः // 51 // अथ मानराजस्य मरणमाह-रदैरिति रदैः स रसनां छित्वा मानी निधनितां गतः / नारको नरके षष्ठे समभूद् भूरिदुःखभृत् // 52 // मानी आत्माभिमानी स मानराजः रदैः स्वदन्तैः कृत्वा रसनां जिहां हित्वा निधनितां मरणं गतः मृत इत्यर्थः / तथा, षष्ठे नरके भूरिदुःखभृत् नारकः समभूत् अजायत // 52 // अथ तस्य पुनर्भवमाह-उदिति उद्वृत्तः स ततो जज्ञेऽन्जनशैले महाकिरिः / अजनाडेरिवाऽऽसङ्गात् श्यामश्यामवपुद्युतिः // 53 // स मानराजजीवस्ततः षष्ठनरकादुदत्तः आयुः प्रपूर्य निर्गतः सन् अञ्जने तदाख्ये शैले पर्वते अञ्जनाद्रः आसङ्गात् सम्पर्कादिव श्यामश्यामा अतिश्यामा वपुषो द्युतिः कान्तिर्यस्य स तादृशः अतिकालाकृतिः महाकिरिः महाशूकरः जज्ञे जातः // 53 // - अथ तस्य जीवनचर्यामाह-क्रोडीभिरिति क्रोडीभिः स च चिक्रीड तारुण्ये काननेऽभितः। मुस्तास्तम्बकदम्बानां खण्डैराहारमाचरन् // 54 // ___स मानराजजीवः शूकरः तारुण्ये युक्त्वप्राप्तौ सत्याम् कानने वनेऽभितः सर्वतः क्रोडीभिः शूकरभिः सह मुस्तानां नागरमुस्तानां मोथ इतिख्यातीनामिति यावत् , स्तम्बानां गुच्छानां कदम्बानामोघांनाम् खण्डैः छेदैः आहारमाचरन् आहारवृत्तिं पूरयन् चिक्रीड रेमे 54 // अथ तत्र नृपागमनमाह-नृसिंहेति नृसिंहविक्रमः सिंहध्वजो नाम महीपतिः / तमदिमाप पापद्धथै पापव्यसनलालसः // 55 // नृसिंह इव विक्रमो यस्य स तादृशः महापराक्रमी सिंहध्वजो नाममहीपतिः पापस्य व्यसने प्रसङ्गादाखेटाचरणे लालसः उत्कटेच्छः सन् पापर्यै मृगयायै “पापर्द्धिमृगयाऽऽखेटः" इति हैमः जीवहिंसार्थमित्यर्थः / तमञ्जनाख्यमदि' पर्वतमाप प्राप, आखेटार्थं तत्राययावित्यर्थः // 55 // : अथ तत्सम्मुखं शूकरागमनमाह-चलित इति चलितः संमुखं तस्याऽभिमानेन स पोयपि / महाशूरारणाऽवन्यां बन्दिनेव विवर्णितः // 56 // Page #245 -------------------------------------------------------------------------- ________________ 224 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। ___ तस्म सिंहध्वजस्म सम्मुखम् अभिमानेन स्वबलाभिमानेन स पोत्री शूकरोऽपि रणावन्मां रणभूमौ बन्दिना स्तुतिपाठकेन विवर्णितः स्तुतः महाशूर इन चलितः प्रस्थितः // 56 // मथ तस्य मरणाचाह-एकेनेति एकेन शल्यघातेन तेन व्यापादितोऽथ सः। मृत्वा तत्रैव संजज्ञे इस्ती शैल इवापरः // 57 // अथ सन्मुखागमनानन्तरम् / स शूकरः तेन सिंहध्वजेन एकेन शल्यस्य नाणाग्रस्य मातेन प्रहारेण कृत्वा व्यापादितः मारितः मृत्वा च, तत्र अञ्जनाख्ये एव शैले पर्वते अपरः शैल इव महाशयः हस्ती संजज्ञे जातः // 57 // अथ तस्य जीवनवृत्तिमाह-करिणीभिरिति करिणीभिः समं स्वैरं रममाणः स यौवने / समयं गमयन् प्राप दशां षष्ठीमयं द्विपः // 58 // सोऽयं द्विपः हस्ती यौवने करिणीभिः हस्तिनीभिः समं स्वैरं यथेच्छं रममाणः समयं गमयन् कालयापनं कुर्वन् षष्ठी दशां प्राप वार्धक्यं प्रापेत्यर्थः // 58 // अथ तस्य पल्वलप्रवेशमाह-एषेति एषग्रीष्मेऽन्यदा भीष्मे वर्धमानमहातपे। तृषाशुष्यद्गलोऽविक्षत् पल्वले जलधीतये // 59 // अन्यदैकदा एष हस्ती वर्धमानः महान् आतपः खरकरः यस्मिन् तस्मिन् वर्धमानमहातपे आतपातिशायिनि, अत एव भीष्मे असह्यत्वादुःसहे ग्रीष्मे तदाख्यौं तृषया पिपासया शुष्यन् गलो यस्य स तादृशः पिपासाशुष्ककण्ठः सन् जलधीतये पयःपानाय पवले अल्पसरसि "वेशन्तः पल्वलं चाल्पसरः" इत्यमरः / अविक्षत् प्रविष्टवान् // 59 // अथ तत्र तस्य मृत्युमाह-मग्न इति मनो जम्बालजालान्तर्जले निर्गन्तुमक्षमः / पञ्चतां सप्तभिर्घौः प्राप मध्यस्थभावतः // 60 // जले पल्वलजले जम्बालजालान्तः पङ्कसमूहान्तः, “निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमा"वित्यमरः / मग्नः निमग्नः स हस्ती निर्गन्तुं पङ्कादुपरिगन्तुमक्षमोऽसमर्थः सन् सप्तभिः घनः दिवसैः कृत्वा मध्यस्थभावतः माध्यस्थ्यमनुभवन् पश्चतां प्राप ममार, एतेन तस्य मृत्युकाले शुभध्यानसम्पत्तिरुक्का // 60 // Page #246 -------------------------------------------------------------------------- ________________ आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 225 अथ तस्य पुनर्भवं युग्मेनाह विपति विपद्य भरतक्षेत्रे शालिग्रामे मनोरमे / नन्दनश्रेष्ठिनो भार्या सुनन्दाकुक्षिसम्भवः // 61 // नन्दनः समभूद् नाम्ना मायादेव इति श्रुतः / मायैव दूषणं तस्य क्षारता जलधेरिव // 62 // * विपद्य मृत्वा भरतक्षेत्रे मनोरमे शालिग्रामे तदाख्यग्रामे नन्दनस्य तदाख्यस्य श्रेष्ठिनः भार्यायाः सुनन्दनायाः तदाख्यायाः कुक्षिसंभवः गर्भजन्मा नन्दनः पुत्रः नाम्ना मायादेव इतीत्थं श्रुतः ख्यातः समभूदु जातः, तस्य मायादेवस्य माया कपटमेव जलधेः क्षारता इव दूषणम् , अभूदिति शेषः // 61 // 62 // अथ तस्य परिणयमाह-वणिगिति वणिग्देवप्रसादस्य भार्यादेवमतीसुताम् / यौवने नन्दिनीं नाम स पित्रा परिणायितः // 63 // वणिजः देवप्रसादस्य तदाख्यस्य भार्यायाः देवमत्याः तदाख्यायाः सुताम् नन्दिनीम् नाम नाम्ना नन्दिनीं स मायादेवः यौवने पित्रा नन्दनेन परिणायितः परिणयं प्रापितः // 63 // अथ तस्य लोकवञ्चनमाह-पितरिति-- पितयुपरते हट्टे निषीदन्नेष नित्यशः / समग्रं वञ्चयामास लोकं बालाऽबलादिकम् // 64 // पितरि नन्दने उपरते मृते सति एष मायादेवः हट्टे पण्यवीथिकायां निषीदन् विक्रयार्थमुपविशन् नित्यशो नित्यमेव बालाबलादिकम् बालकयोषिकादिकम् , क्रयकर्मानभिज्ञमित्यर्थः समग्रं सर्व लोकं वञ्चयामास कूटविक्रयतोलनादिना प्रतारयति स्म // 64 // / अथ तस्य मित्रवृत्तान्तमाह-सरल इति सरलः सोमदेवोऽस्य वयस्यः समभूद् वणिक् / अन्यदा मायिना तेन रहस्येवमवादि सः // 65 // अस्य मायादेवस्य सरलः ऋजुमतिः वणिक् सोमदेवः तदाख्यः, वयस्यः सुहृत्समभूत् , अन्यदा एकदा तेन मायिना कपटिना तेन मायादेवेन स सोमदेवः एवं वक्ष्यमाणप्रकारं रहसि एकान्ते अवादि उक्तः // 65 // तदुक्तिमेवाह-आकस्मिकीति आकस्मिकी विपद् मित्र? पाणिनामुपजायते / योगक्षेमाय तत् काऽपि द्रव्यं किञ्चद निधीयते // 66 // 'शा० 29 Page #247 -------------------------------------------------------------------------- ________________ 226 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः मित्र ! प्राणिनाम् आकस्मिकी निष्कारणमतर्कितमेव विपत् उपजायते समापतति, तत्तस्माद्धेतोः योगक्षेमाय अलब्धलाभाय लब्धरक्षणाय च कापि गुप्तस्थाने किश्चद् द्रव्यं निधीयते न्यासरूपेण स्थाप्यते, "आपदर्थे धनं रक्षेदि" त्युक्तेरिति भावः // 66 // तदेवाह-आपदर्थ-इति आपदर्थे धनं रक्षेदिति नीतावपि स्मृतम् / सत्यं विधीयते येन, महान्तः शास्त्रवम॑गाः // 67 / / आपदर्थे आपदि प्रयोजनाय धनं रक्षेत्स्थापयेदितीत्थं नीतौ अपि स्मृतम् , तत्सत्यम् तथाचरणेन सत्यं विधीयते क्रियते, येन यतः महान्तः बुद्धिमन्तः शास्त्रवम॑गाः शास्त्रोक्तमार्गानुसारिणः भवन्तीति शेषः नीत्यनुसरणं महत्त्वमिति भावः // 67 // अथ तयोर्धनन्यासमाह-युक्तमिति युक्तमित्युदिते तेन ग्रामपर्यन्तमेत्य तौ। समन्ततः समालोक्य न्यधत्तां स्वयं निजं निजम् // 68 // तेन सोमदेवेन युक्तमेव मेतदित्युक्ते कथिते सति तौ मायादेवसोमदेवौ ग्रामपर्यन्तं ग्रामसीमानमेत्य गत्वा समन्ततः सर्वदिक्षु समालोक्य दृष्ट्वा, यथाऽन्यो न पश्येदिति भावः निजं निजं वं धनम् "स्वो ज्ञातावात्मनि धने स्वमि" त्यमरः। न्यधत्तां निखनतः स्म, पृथिव्यां निखातवन्तावित्यर्थः // 68 // अथ मायादेवस्य तन्निधानद्वयानयनमाह-प्रच्छन्नमिति- . प्रच्छन्नमन्यदैकाकी गत्वा नन्दनभूनिशि। . निधिद्वयं तदुत्खन्य स्वयं स्वगृहमानयत् // 69 // अन्यदैकदा नन्दनभूः मायादेवः स्वयमात्मनैव प्रच्छन्नं गुप्तं यथा स्यात्तथा एकाकी एक एव अन्यथा तु रहस्यभङ्गभयमिति भाव; निशि रजन्यां गत्वा, निधानभूमाविति शेषः तत्पुरानिखातं निधिद्वयम् स्वस्य सोमदेवस्य च निधानद्वयमुत्खन्य भूमेरुद्धृत्य स्वगृहमानयत् // 69 // अथ मायादेवजिज्ञासां युग्मेनाह-कियत्यपीति कियत्यपि गते काले सोमस्तेनाऽभ्यधाय्यथ / तद वित्तं नौ तथैवाऽस्ति किं वाऽऽत्तं केनचित् सखे ? // 7 // इत्युपेत्य महाभाग ! तद् भाग्येन निरीक्ष्यते। पुण्यार्थयोर्महान्तौ हि भेदं किश्चित् प्रचक्षते // 71 // अथानन्तरम् कियत्यपि कतिमात्रे काले गते व्यतीते सति सोमः सोमदेवः तेन मायादेवेन अभ्यधायि कथितः किमित्याह-सखे ! तत्पुरा न्यासीकृतं नौ आवयोः वित्तं धनम् किमिति प्रश्ने, तथैव यथा निखातमेवास्ति, वा अथवा केनचिदात्तं गृहीतम् ? इत्युक्तप्रकारकसंशयाद्धेतोः Page #248 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 227 उपेत्य गत्वा, महाभाग ! मित्र ! भाग्येन दैवानुकूल्यतः तद्धनं निरीक्ष्यते, विलोकनीयमित्यर्थः भाग्यं स्यात्तदैव मिलेदन्यथा त्वपहृतमेव स्यात्केनचिदिति भावः ननु भाग्यमस्ति, ततोऽर्थोऽपि स्यादेव इति तयोक्तो वितर्कोऽस्थाने इतिचेत्तत्राह-हि यतः महान्तः धीमन्तपुण्यार्थयोः भाग्यवित्तयोः किञ्चि भेदं प्रचक्षते, साध्यसाधनभावादिति भावः एवञ्च न भाग्यसत्त्वे धनसत्त्वमावश्यकमिति तद्रष्टव्यमिति भावः // 70 / 71 // अथ तयोस्तत्र गमनमाह-प्रतिपद्येति प्रतिपद्य वचस्तस्य सोमः सोममुखद्युतिः / समं तेनैव तत्रैव गतवान् गतकैतवः // 72 // सोममुखद्युतिः सोमः चन्द्रः स इव मुखद्युतिः मुखकान्तिर्यस्य स तादृशः सोमः सोमदेवः तस्य मायादेवस्य वचः प्रतिपद्य स्वीकृत्य गतकैतवः निश्छलः सन् तेन मायादेवेन समं सहैव तत्र निधानदेशे गतवान् // 72 // अथ मायादेवस्य मायामाह-रिक्तमिति - रिक्तं तत् स्थानमालोक्य मायादेवी विषादवान् / लुठति स्म महीपीठे मुमूर्षुरिव सत्वरम् // 73 // तन्निधानभूमिरूपं स्थानं रिक्तं निधानशून्यमालोक्य विषादवान् दुःखितः मायादेवः सत्वरं मुमूर्षुरिव महीपीठे लुठति स्म अन्येन धनमपहृतमिति स्वस्य सातिशयदुःखाभिनयं कुर्वन् मुमूर्षुरिव मह्यामालोटनेनाभावादित्यर्थः // 73 // अथ तस्य विषादाभिनयान्तरमाह-मूर्छामिति-- मूर्छामतुच्छामानछे सन्निपातिकवत् किल / हा धात्रा वञ्चितोऽस्मीति ताडयमान इवाऽऽरटत् // 74 // किलेल्यलीके एतत्सर्व मूर्छादि तस्य कपटकृतमेवे-ति भावः सन्निपातिकवत् सन्निपातरोगग्रस्तवदतुच्छां सातिशयां मूच्छी मोहमानछे प्राप हा इति खेदातिशये धात्रा भाग्येन वञ्चितः छलितोऽस्मीति वदन् ताड्यमानः राजपुरुषादिभिः दण्डादिभिः कृत्वा निहन्यमान इवारटत् आक्रन्दनं चकार // 74 // भथ तस्य वक्षस्ताडनमाह-वक्ष इति वक्षोऽपि ताडयामास मृतापत्य इवाऽधिकम् / मनाक संप्राप्तचैतन्यो विललाप स बालिशः // 74 // मृतमपत्यं यस्य स इव वक्ष उरोऽपि अधिकं सातिशयं यथा स्यात्तथा ताडयामास निजघान, इष्टे मृते जना वक्षस्ताडयन्तीति लोकव्यवहार इति भावः नथा, स बालिशो मूवः मनाक् संप्राप्तचैतन्यः स्वस्थः सन् विललाप // 75 / / Page #249 -------------------------------------------------------------------------- ________________ 228 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः तद्विलापमेवाह-हादेवेति - हा देव मयका किं तेऽपराद्धं पूर्वजन्मनि / यद् मया निहितं द्रव्यमन्येन ग्राहितं त्वया // 76 // हा देव ! पूर्वजन्मनि ते तव मया किमपराद्धनयुक्तमाचरितम् ! ययेन हेतुना त्वया दैवेन का मया मायादेवेन निहितं न्यासीकृतं द्रव्यं धनमन्येन ग्राहितम् , हारितम् , अज्ञातापराधस्य दण्डो नोचित इति भावः // 76 / / अथ स्वदोषमेवाह-मुक्त्वेति मुक्त्वा सम बहिासि योगक्षेमाय यद् मया / दैवेनाऽपहृतं तद् मे पूत्कुर्वे कस्य वा पुरः ? // 77 // मया मायादेवेन योगक्षेमाय यद्यतः सम मुक्त्वा गृहं त्यक्त्वा बहिः अरक्षितप्रदेशे न्यासि धनं निखातम् तत्तत एव हेतोः मे मम द्रव्यमिति शेषः, देवेन हेतुभूतेन अपहृतम्, वा ततः, कस्य पुरोऽग्रे पूत्कुर्वे रक्षणार्थमाह्वये, न कस्यापीत्यर्थः, गृहं त्यक्त्वा बहिर्निखनने स्वस्यैव दोषः इति नान्यो वचनीय इति भावः // 77 // अथ तस्य गृहागमनमाह-इत्यादीति इत्यादि रचयन्नेष विलापं छद्मतः कुधीः। संबोध्य सोमदेवेन संबोध्य गृहमापितः // 78 // कुधीः दुष्टधीः एष मायादेवः छमतः कपटतः इत्यादि उक्तप्रकारं विलापं परिदेवनं रचयन् कुर्वन् सोमदेवेन संबोध्य संबोधनपूर्वकं संबोध्य बोधयित्वा गृहमापितः नीतः // 78 // अथ तस्य गर्दभभवमाह-जन्मेति-- जन्माऽऽरभ्य स विश्वेषां वञ्चकः स्वस्य वञ्चकः / . विपद्य स्कन्दरजकनिलये खर्याजायत // 79 // स वश्चकः दम्भी मायादेवः जन्मारभ्य जन्मत एवारभ्य विश्वेषां सर्वेषां स्वस्य धनस्य वञ्चकः छलद्वारापहारकः विपद्य मृत्वा स्कन्दस्य तदाख्यस्य रजकस्य वस्त्रधावकस्य निलये गृहे खरी भूत्वा अजायत जन्म ललौ // 79 // अथ तस्य सूनीभवमाह-आयुरिति आयुः संक्षिप्य तत्राऽपि भारोद्वहनकर्मणा / सा शुनी समभूदु मातुः स्तन्यं लेभे च किञ्चन // 8 // तत्र गर्दभभवेऽपि भारोद्वहनकर्मणा। आयुः संक्षिप्य समाप्य सा गर्दभी मायादेवजीवः शुनी सरमा “सरमा शुनी" इति हैमः समभूत् जाता किञ्चन मातुः स्तन्यं स्तनोद्भवदुग्धं च लेभे // 8 // Page #250 -------------------------------------------------------------------------- ________________ 229 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अर्थ तस्य शृगाली भवमाह-हडक्के ति हडक्कमरुता मृत्वा शृगाली साऽभवत् ततः / पुना रत्नप्रभेलायां नारकः स्वायुषः क्षये // 81 // सा शुनी हडक्कमरुता लोके हड़कवा इति ख्यातेन रोगेण मृत्वा शृगाली अभवत ततः पुनः शृगाली भवान्तरम् स्वायुषः क्षये रत्नप्रभेलायां रत्नप्रभाख्यनरके नारकः, जात इति शेषः // 81 // अथ तस्य पुनर्वणिग्भवमाह-तस्मादिति तस्मादुनृत्य संजज्ञे नगरे गिरिवर्धने / वामात्राख्यवणिग्भार्याऽनुद्धरी तनयोऽथ सः // 82 // तस्मान्नरकादुवृत्य निर्गत्य अथानन्तरम् स मायादेवजीवः गिरिवर्धने नगरे वामात्रात्यस्य वाणिजः भार्यायाः अनुद्वर्याः तदाख्यायाः तनयः संजज्ञे जातः // 82 // अथ तस्य नामाद्याह-लोमेति लोभनन्दाभिधानोऽयं प्रधानो दोषसंग्रहे / अभूल्लोभमयो नूनं वार्धिर्वारिमयो यथा // 83 // अयं मायादेवजीवः लोभनन्दाभिधानः दोषस्य दुर्वृत्तजन्यस्य सङ्ग्रहे प्रधानः प्राधान्यवान् , मुख्यतो दोषस्यैव सङ्ग्राहक इत्यर्थः / नूनम् बाहुल्येन निश्चयेन वा लोभमयोऽतिलोभी, नामानुकूलगुणवानिति यावत् , अभूत् , नामानुकूलगुणसत्त्वमूलकमेवोपमामाह-यथा-वार्धिः समुद्रः वारीणि धीयन्तेऽस्मिन्निति व्युत्पत्त्यनुकूलम् वारिमयः जलमयः वार्धियथा जलाकरस्तथा लोभानन्दो लोभाकर इत्यर्थः // 83 // अथ तस्य धनोपार्जनचिन्तामाह-यानपात्रमिति यानपात्रं समारुह्य स्वर्णद्वीपं भजामि किम् ? यदि वा रोहणं यामि रत्नसन्दोहरोहणम् ? // 84 // किमिति वितर्के, यानपात्रं पोतं समारुह्य स्वर्णद्वीपं भजामि ? तत्र नामानुकूलधनलाभसम्भवादिति भावः, यदि वा अथ वा, रत्नसन्दोहस्य रत्नसमूहस्य रोहणं जनकं रोहणं तदाख्यं पर्वतं यामि ! तस्य रत्नजनकतया तत्र रत्नलाभस्य सुकरत्वादिति भावः / / 84 // तस्य वितर्कान्तरमाह-विशामीति विशामि विवरे किंवा कल्यं लात्वा कुतश्चन ? किं धातुवादिनः सेवे येन स्याद् मे धनोच्चयः ? // 85 // Page #251 -------------------------------------------------------------------------- ________________ 230 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / ___किं वा अथवा कुतश्चन कथमपि कुतोऽपि वा कल्यं लावा आनीय विवरे बिले “विवरं बिल"मित्यमरः / पाताले इति भावः, विशामि, तत्र धनाधिक्याल्लाभसौकर्यादिति भावः / किमथवा धातुवादिनः स्वर्णादिधातुशोधकान् सेवे भेजे, येन कृत्वा मे मम धनोच्चयः धनराशिः प्राप्तः स्यात् , धातुशोधका हि ताम्रादि स्वर्णतया परिणमन्ति, ततस्तथाकरणेन तत्सम्भव इति भावः // 85 // न च कालविलम्बो युक्त इत्याह-तारुण्ये इति तारुण्ये प्रबले येन द्रव्यं न समुपार्जितम् / वार्धके स कथङ्कारं मुखमाप्स्यति मन्दधीः ? // 86 // प्रबले प्रकृष्ट बलवति, धनोपार्जनसहे इत्यर्थः तारुण्ये यौवने येन द्रव्यं न समुपार्जितम् , स तादृशः मन्दधीः द्रव्याभावात् कुवीः वार्धके वृद्धावस्थायां सुखं कथङ्कारं केन प्रकारेणाप्स्यति ! नाप्स्यत्येवेत्यर्थः, वार्धक्यस्य धनोपार्जनाननुगुणत्वात् , तत्र शक्तिक्षयादिति भावः // 86 // तस्य द्रव्योपार्जननिश्चयमाह-दोषा इति दोषा गुणा विधीयन्ते पुंसां द्रव्ये सति स्फुटम् / यतिष्ये सर्वथा तस्माद् नव्यं द्रव्यमुपार्जितुम् // 87 // पुंसां दोषाः द्रव्ये सति स्फुटं व्यक्तमेव गुणा विधीयन्ते क्रियन्ते, धनं दोषानपि गुणान् कल्पयतीत्यर्थः, तस्माद्धेतोः नव्यमितरविलक्षणं द्रव्यमुपार्जितुं सर्वथा सम्भवता सर्वेण प्रकारेण कृत्वा यतिष्ये, अहं लोभानन्द इति शेषः // 87 // अथ तस्य पितृविज्ञप्तिमाह-इतीति इति संचिन्त्य चित्तान्तः पित्रोराकूतमात्मनः / __ सोऽशंसत् पुत्रवात्सल्यात् तौ पोचतुरिदं हितम् // 88 // . इति पूर्वोक्तप्रकारं चित्तान्तः मनसि सञ्चिन्त्य विचार्य स लोभानन्दः पित्रोः मातापित्रोः आत्मनः स्वस्य आकूतमाशयमशंसदकथयत् , पुत्रवात्सल्यात्पुत्रप्रेम्णा तौ मातापितरौ हितं शुभकारि इदं वक्ष्यमाणं प्रोचतुः // 88 // अथ तदुक्तिमेवाह-आवयोरिति आवयोस्तनुजन्मा त्वं खङ्गिशृङ्गमिवैककः / अतस्त्वद्विरहं सोढुं नैव वत्स ! क्षमावहे // 89 // आवयोः दम्पत्योः त्वम् तनुजन्मा पुत्रः एककः एक एव खङ्गिशृङ्गमिव खड्गी गण्डकः "गंडके खड्गखड्गिनौ" इत्यमरः / तस्य शृङ्गम् नासिकोपरिस्थं शृंगमिव, तस्यैकत्वादिति भावः, अतः वत्स ! त्वद्विरहं सोढुं नैव क्षमावहे समर्थौ भवतः // 89 // Page #252 -------------------------------------------------------------------------- ________________ 231 या० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयतम् ननु देशान्तरागमने कथं द्रव्यलाभ इति चेत्तत्राह-अत्रेति ---- अत्र स्थितोऽपि तद् द्रव्यं वाणिज्यैः समुषाय / कारयन दर्शनानन्दमावर्जय मनांसि नौ // 90 // तदावयोर्विम्हासहनाद्धेतोः अत्र स्थितोऽपि स्थित एव वाणिव्यैः व्यवहारैः द्रव्यं समुपार्जय, तथा, दर्शनानन्दं स्वदर्शनजन्यमानन्दं कारयन प्रयच्छन् नौ आवयोस्स्त्वन्मातापित्रोः मनांस्यावर्जय रञ्जय // 90 // अथ तस्य प्रस्थानमाह-इत्यमिति इत्थं ताभ्यां निषिद्धोऽप्यनिवेद्य चलितोऽथ सः / गम्भीरसिन्धुरोधःस्थं गम्भीरपुरमासदत् // 91 // अथान्तरम् , इत्थमुक्तप्रकारेण ताभ्यां मातापितृभ्यां निषिद्धो निवारितोऽपि स लोभानन्दः अनिवेद्य मातापित्रोरनुक्त्वैव चलितः प्रस्थितः सन् गम्भीरस्य सिन्धोः नद्याः सागरस्य वा रोधःस्थं तटस्थं गम्भीरपुरं तदाख्यं नगरमासद प्राप्तवान् // 91 // अथ तस्य पुरभ्रमणमाह-भ्राममिति भ्रामं भ्रामं पुरीतः स सांयात्रिकगृहं गतः / तत्र सज्जीकृतं पोतं समालोक्य मुदं दधौ // 12 // स लोभानन्दः इतोऽस्यां पुरि भ्रामं भ्रामम् भ्रान्त्वा भ्रान्त्वा सांयात्रिकस्य पोतवाहस्य "सांयात्रिकाः पोतवाहा" इत्यमरः / गतः प्राप्तः सन् तत्र सांयात्रिकगृहे पोतं वाहनं सज्जीकृतं समालोक्य मुदं हर्ष दधौ, तस्य प्रस्थानानुगुणत्वादिति भावः // 12 // अथ तस्य ततः प्रस्थानमाह-पोतमिति पोतं सोऽपि समारुह्य भृत्यभावमधिष्ठितः / गुणसागरपोतेशवणिजा सह चेलिवान् // 93 // गुणसागरेण तदाख्येन पोतेशेन वणिजा सह लोभानन्दोऽपि भृत्यभावं किंकर्यमधितिष्ठतः सन् किङ्करो भूत्वेत्यर्थः, पोतं समाह्य चेलिवान् प्रस्थितवान् // 93 // अथापरिचितविश्वासकर्तृप्रशंसामाह-कुर्वन्ताति कुर्वन्त्यसंस्तुतस्याऽपि विश्वासं येऽविकत्थनाः / विशुद्धचेतसः सन्तः प्रशस्यन्ते न ते कथम् ! // 14 // येऽविकत्थना अनात्मश्लाधिनः असंस्तुतस्य अपरिचितस्यापि विश्वासं कुर्वति, ते तादृशाः विशुद्धचेतसः निर्मलान्तःकरणाः सन्तः सज्जनाः कथं न प्रशस्यन्ते ! अपि तु प्रशस्यन्त एवेत्यर्थः // 94 // Page #253 -------------------------------------------------------------------------- ________________ 232 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ गुणसागरस्य तोषमाह-सुवातेति सुवातप्रेरितं तच्च रत्नद्वीपं रयादयात् / श्रुताधिकायसंश्रुत्या तुतोष गुणसागरः // 15 // तत्पोतं च सुवातेन अनुकूलपवनेन प्रेरितं सद् रयाद्वेगतः रत्नद्वीपं तदाख्यं द्वीपमयात्प्राप गुणसागरः श्रुतं पुरा कर्णगोचरीकृतम् 'श्रवणमिति यावत्' अपेक्ष्यापि अधिकस्य आयस्य लाभस्य संश्रुत्या प्राप्त्या कृत्वा तुतोष प्रीतोऽभूत् // 95 // अथ तस्य भूपकृतशुल्कार्धमुक्तिमाह-उपदेति-- उपदाऽऽलोकमात्रेण भूपतिस्तुष्टमानसः / शुल्काधैं व्यमुचत् तस्य संयात्रिकशिरोमणेः // 96 // सांयात्रिकशिरोमणेः पोतवाहमुख्यस्य तस्य गुणसागरस्य “उपायनमुपग्राहयमुपहारस्तथोपदा" इत्यमरोक्तेः उपदानाम् उपायनानामालोकमात्रेण दर्शनत एव, उपदानामपूर्वत्वादिति भावः, तुष्टमानसः प्रसन्नः भूपतिः रत्नद्वीपेशः शुल्कार्धम् राजग्राहयभागाध व्यमुचत् नाग्रहीदित्यर्थः // 96 // अथ तस्य स्वपुरप्रस्थानमाह-विक्रीतेति विक्रताऽऽनीतपण्यः स प्रतिपण्यकृतग्रहः / . वाहनं वाहनस्वामी प्रेरयत् स्वपुरं प्रति // 97 // प्रतिपण्यं पण्ये पण्ये कृतः ग्रहः ग्रहणं, आशय इत्यर्थः, येन स तादृशः प्रतिपण्यं वस्तुमुल्यादि ज्ञात्वेत्यर्थः / पूर्व विक्रीतं पश्चादन्यदानीतं पण्यं व्यवहर्त्तव्यं वस्तु येन स तादृशः सन् विक्रीतानि पण्यः विक्रेयं पणितव्यं च पण्यं' इत्यमरः / स गुणसागरः वाहनस्वामी पोतेशः वाहनं पोतं स्वपुरम्प्रति स्वपुरगमनाय प्रेरयत् अचालयत् // 97 // अथ धनरक्षणचिन्तामाह-महेति महामुल्येषु रत्नेषु परैदृष्टेषु कहिचित् / / भविष्यति ममाऽपायो यज्जनोऽत्यर्थसस्पृहः // 98 // महामूल्येषु अतिमूल्यवत्सु रत्नेषु कर्हि चित् कदाचित्परैश्चौरादिभिः दृष्टेषु सत्सु मम अपायोऽनर्थः, तादृशरत्नापहारादिरूपः भविष्यति, तत्र हेतुकथनेन तत्समर्थयति यद्यतः जनः अन्यस्यार्थेषु धनेषु सस्पृहः स्पृहायुक्तो ग्रहणे कृताभिलाषो भवतीत्यर्थः // 98 // निःस्पृहस्य दौर्लभ्यमाह-परार्थेति परार्थवनिताऽऽलोके येषां न गृहयालुता / पुंरूपेण जगत्यां ते जिनाः किं नैव दुर्लभाः // 19 // Page #254 -------------------------------------------------------------------------- ________________ wwwwwwwwwwwwwwwwwwwwwwww आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 233 - परेषामन्येषामर्थानां धनानां वनितानां स्त्रीणाञ्चालोके दर्शने सति येषां जनानां न गृहयालुता ग्रहणाभिलाषः ये परेषां धनानि स्त्रियश्च नेच्छन्ति, ते तादृशाः जिना वीतरागाः जगत्यां पुंरूपेण पुरुषरूपेण किं दुर्लभा नैव, अपि तु तादृशा वीतरागा जना दुर्लभा एवेत्यर्थः // 99 / / अथ तस्य धनगोपनमाह-पवमिति एवं विमृश्य पोतेशो महारत्नानि कानिचित् / निर्यामकजनादीनां स प्रच्छन्नमतिष्ठिपत् // 10 // एवमुक्तप्रकारेण विमृश्य स पोतेशः गुणसागरः कानिचित् कियन्ति महारत्नानि बहुमूल्य वन्ति रत्नानि निर्यामकजनादीनाम् पोतवाहपुरुषादीनां प्रच्छन्नमज्ञातं यथा स्यात्तथा अतिष्ठिपत् स्थापयामास, यथा निर्यामकादयो न जानन्ति, तथा रक्षितवानित्यर्थः // 10 // अथ लोभानन्दस्य तदपहारेच्छामाह-तटस्थ इति तटस्थो लोभनन्दोऽन्तर्षीयमानानि तान्यपि / ददर्श दर्शनीयानि तानि चाऽऽदातुमैहत // 101 // तटस्थः- उदासीनवत्स्थितः, समीपस्थो वा लोभानन्दः दर्शनीयानि उत्तमानि अन्तर्धीयमानानि गोप्यमानानि अपि तानि महामूल्यानि रत्नानि ददर्श, तानि महारत्नानि आदातुमपहर्तुं च ऐहतैच्छत् // 101 // ___ अथ तस्य पोतेशवधेच्छामाह-पोतेशे इति पोतेशे सावधानेऽस्मिस्तानि लातुमशक्नुवन् / तं मारयितुमैच्छत् स लोभः किं न करोति वा // 102 // अस्मिन् पोतेशे गुणसागरे सावधाने रत्नानि कोऽपि मा ग्रहीदिति सतर्के सति स लोभानन्दः लातुं रत्नानि ग्रहीतुमशक्नुवन् असमर्थः सन् तं गुणसागरं मारयितुमैच्छत्, ननु एतदनुचितमिति चेत्तत्राह- वा यतः लोभः परद्रव्यादीच्छा किं न करोति ! अपि तु सर्वमेव द्रव्यार्थ परवधाद्यपि जनयतीत्यर्थः // 102 // अथ तत्कृतपोतेशसमुद्रक्षेपमाह-अन्येद्युरिति अन्येधुरुत्थितं देहचिन्तया व्याकुलं निशि / सांयात्रिकं निचिक्षेप सोऽब्धौ छिद्रं विमार्गयन् // 103 // अन्येधुरेकदा / निशि रात्रौ देहचिन्तया पुरीषाद्युत्सर्गार्थमुत्थितं व्याकुलं वेगाधिक्यास्कृतत्वरं सांयात्रिकं पोतेशं गुणसागरम् छिद्रं तद्वधावसररूपम् प्रमादस्थानं विमार्गयन् शोधयन् स लोभानन्दः अब्धौ समुद्रे निचिक्षेपापातयत् // 103 // शा० 30 Page #255 -------------------------------------------------------------------------- ________________ .234 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः / ____ अथ पोतस्थमनवृत्तमाह-याने इति याने याते ततो दूरं जजागार कथञ्चन / कोऽप्यदृष्ट्वा च पोतेशं वज्राहत इवाऽभवत् // 104 // ततः पोतेशक्षेपस्थानात् दूरं याने पोते याते गते सति जजागार पोतस्थो जनः कथचित् गतनिद्रोऽभवत्, तथा, कोऽपि पोतेशं गुणसागरमदृष्ट्वा च बज्राहत इव वज्रणाहत इव गतसंज्ञ इवाभवत् // 104 // तदनु यानस्तम्भनमाह-तत इति ततः स लब्धचैतन्यो बोधयित्वाऽपरानपि / __ कर्णधारकमाचख्यौ यानं स्खलय भोः ! मनाक् // 105 // ततोऽनन्तरं / स हतोत्तरः लब्धसंज्ञः स्वस्थः सन् अपरान् पोतस्थान निर्यामकादीनपि बोधयित्वा जागरयित्वा कर्णधारकं नाविकम् "कर्णधारस्तु नाविक" इत्यामरः आचरयौ. किमित्याह भोः यानं पोतं मनागीषत् स्खलय गतिशिथिलं कुरु. स्तम्भयेत्यर्थः // 105 // . अथ तयोरुक्तिप्रत्युक्ति युग्मेम माह-किमिति-- किमर्थमिति तेनोक्ते तैरूचे प्रेक्ष्यते प्रभुः। स माह कायचिन्तायै यदा स प्रभुरुत्थितः // 16 // योजनानां शतं यानं तत्क्षणात् समुपागमत् / कायचिन्तोत्तरं तस्य स्वरूपं वेद न स्वयम् // 107 / / किमर्थ कस्मै प्रयोजनाय यानस्तम्भनं कथयसीतीत्थं तेन कर्णधारेण उक्ते पृष्टे सति तैः लोभानन्दप्रभृतिभिरूचे कथितम् , किमित्याह प्रभुः प्रेक्ष्यतेऽवलोक्यते क्वाऽस्तीति मृग्यते इत्यर्थः स कर्णधारः प्राह, किमित्याह यदा स प्रभुः पोतेशो गुणसागरः कायचिन्तायै उत्थितः गतनिद्र उदस्थात् तत्क्षणाद् ततः आरभ्य यानं योजनानां शतं शतयोजनं यावत् समुपाग़मत् , किन्तु; कायचिन्तोत्तरम् कायचिन्तायाः पश्चात् कश्चन कोऽपि तस्य पोतेशस्य स्वरूपं न वेद न दृष्टवानित्ययः // 106 // // 107 // युग्मम् युष्माकमिति युष्माकमुपरोधेन तं पश्यामि तथाऽपि हि / इत्युक्त्वाऽस्खलयद् यानं सकर्णः कर्णधारकः // 108 // युष्माकं भवतामुपरोधेनाग्रहेण तथापि याने दूरमागतेऽपि हि निश्चयेन तं पोतेशं पश्यामि मार्गयाभि, इतीत्थमुक्त्वा सकर्णः मतिमान् कर्णधारकः यानमस्खलयत् भस्थापयत् . गतिशून्यं कृतवानित्यर्थः / / 108 // Page #256 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / अथ तस्य तदन्वेषणमाह-स इति स निक्षिप्याऽभितो नौकाः सांयात्रिकमलोकत / तथाऽपि क्वाऽपि न प्रापि तत्कथाऽपि यथास्थिता // 109 // स कर्णधारः नौकाः यानान्यभितः सर्वतः सांयात्रिकं नाविकं निक्षिप्य मुक्त्वा प्रेरयित्वा वा आलोकत दृष्टवान्, तथापि यानस्य सर्वप्रदेशेषु अन्वेषणे कृतेऽपि क्वाऽपि यथास्थिता यथार्था तस्य गुणसागरस्य कथा वृत्तमपि न नैव प्रापि ज्ञाता // 109 / / अथ पुरप्राप्तिमाह-नुन्न इति- . नुन्नः पोतोऽथ तैर्भूयः-शोकाऽऽवेशविसंस्थुलैः / क्रमेण नगरं प्राप्य तदीशाय स चाऽर्पितः // 110 // अथ शोधनानन्तरम् भूयः पुनः शोकस्य पोतेशविरहजन्यस्य दुःखस्यावेशेनावेगेन विसंस्थुलः व्याकुलैः तैः कर्णधारादिभिः नुन्नः प्रेरितः, चालिल इत्यर्थः पोतो यानपात्रं क्रमेण नगरं प्राप्य. नीत्वा स च पोतः तदीशाय पोतेशाय, तत्पित्रादये इत्यर्थः अर्पितः समर्पितः // 110 // अथ लोभानन्दस्य स्वपुरगमनमाह-तेनेति तेनोचितं धनं दत्त्वा लोभानन्दो विसर्जितः / उपात्तरत्नसंभारः पुरं प्रत्यचलद् निजम् // 111 / / तेन पोतेशेनोचितं मृतकोचितं धनं भाटकं दत्त्वा विसर्जितः गृहगमनायाज्ञप्तः लोभानन्दः उपात्तः गृहीतः रत्नसंभारः पोतेशन्यस्तरत्नराशियेन स तादृशः सन् निजं पुरं प्रत्यचलत् // 111 // .' भथ युग्मेन तस्य वेषपरिवर्तेन गमनमाह-मामिति मां समुद्धतनेपथ्यं पथि दृष्दैव तस्कराः / रत्नान्याशु ग्रहीष्यन्ति निग्रहीष्यन्ति चाऽसिना // 112 // इदं संभाव्य तान्येव स्मृत्वा रत्नानि कन्धया / स कार्पटिकवेषेणाऽध्वनि प्रास्थित सुस्थितः // 113 // पथि मां लोभानन्दं समुद्रतं साडम्बरं नेपथ्यं वेषो यस्य तादृशं धनितवेषं दृष्ट्वा एव तस्कराश्चौराः आशु रत्नानि ग्रहीष्यन्ति आच्छेत्स्यन्ति असिना खड्गन निग्रहीष्यन्ति हनिष्यन्ति च इदमुक्तप्रकारं संभाव्य विचिन्त्य तानि गृहीतानि रत्नानि कन्थया स्यूत्वा कन्थया अन्तः कृत्वा कन्थामुपरि सन्धाय च सुस्थितः निश्चिन्तः सन् स लोभानन्दः कार्पटिकवेषेण संन्यासिवेपेण अध्वनि प्रास्थित ययौ // 112 // 113 // Page #257 -------------------------------------------------------------------------- ________________ 236 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः। ... अथ पक्षिकथनमाह-गच्छत इति गच्छतस्तस्य मार्गेऽस्ति कान्तारे चौरसैन्यकम् / शाखिशाखास्थितः पक्षी तस्याऽग्रे प्रोचिवानिदम् // 114 // गच्छतः तस्य लोभानन्दस्य मार्गे चौरसैन्यकम् चौरसमूहोऽस्ति अभूत् तस्य चौरसैन्यस्याग्रे शाखिनः वृक्षस्य शाखायां स्थित उपविष्टः पक्षी इदं वक्ष्यमाणं प्रोचिवान् // 111 // तद्वधनमाह-अहो ! इति- . अहो ! एताः समायान्ति बहवो द्रव्यकोटयः / तद् गृह्णीत यथा न स्यात् दारिद्रयं वः कदाचन // 11 // अहो ! इति संबोधने हर्षे वा एताः मया ज्ञायमाना बहवो द्रव्यकोटयः समायान्ति केनाऽपि नीयमाना इति शेषः तदागच्छन्न्यो द्रव्यकोटयः गृहीत, यथा वः चौरसैन्यानां कदाचन कदापि दारिद्रयं न स्याद् भवेत् , भवतां दारिद्रयोन्मूलनपरिमाणास्ता द्रव्यकोटय इत्यर्थः / / 115 // अथ चौराणां तदन्वेषणमाह-निशम्येति निशम्येति प्रहृष्टैस्तैश्चौरैरालोकि सर्वतः / परं कश्चिद् न चाऽऽलोकि तादृग् द्रव्यसमाश्रयः // 116 // इत्युक्तप्रकारं निशम्य प्रहृष्टैः धनलाभाशयाद् मुदितैः तैस्तत्रत्यैः चौरैः सर्वतः चतुर्दिक्षु आलोकि दृष्टम् , परं किन्तु, तादृक् पक्षिकथनानुसारेण द्रव्यसमाश्रयः द्रव्यकोटिसहितः कश्चिस्कोऽपि न च नैवालोकि दृष्टः // 116 // अथ लोभानन्दमुक्तिमाह-दृष्टे इति दृष्टे सन्निहिते तस्मिन् कन्थाऽऽवृतकलेवरे / मलिम्लुचैविमुक्तेऽऽथ स खगः पुनरभ्यधात् // 117 // तस्मिन् लोभानन्दे सन्निहिते समीपमागते सति कन्थया आवृतः कलेवरः शरीरं यस्य तादृशे संन्यासिवेषे दृष्टे, अथ अत एव मलिम्लुचैश्चौरैः विमुक्ते सति खगः पक्षी पुनः अभ्यधात् जगौ // 117 // अथ पुनः पक्ष्युक्तिमाह-पता इति___एता युष्मासु पश्यत्सु ययुर्द्रविणकोटयः / श्रुत्वैवं चौरराजोऽपि तमानाय्य निरीक्षत // 118 // - युष्मासु चौरेषु पश्यत्सु सत्स्वेव एताः समायाताः द्रविणकोटयः कोटिपरिमितानि द्रव्याणि ययुः गताः एवमुक्तप्रकारं श्रुत्वा चौरराजः चौरेषु मुख्योऽपि तं कार्पटिकवेषं लोभानन्दमानाय्य ग्राहयित्वा निरक्षत चारु दृष्टवान् // 118 // Page #258 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ पुनलोभानन्दस्य मुक्तिमाह-यूकेति यकालक्षाश्रया लिक्षाकोटयाधारा मम प्रभो। इयं कन्थाऽस्ति नैवान्यदित्युक्ते तं मुमोच सः // 119 // प्रभो ? स्वामिन् ! मम इयं दृश्यमाना कन्था स्यूतजीर्णवस्त्रसन्ततिः यूकानां क्षुद्रजन्तुविशेषाणां लक्षाणां लक्षसंख्यकानामाश्रयः, तथा लिक्षाणां क्षुन्द्रजन्तुविशेषाणां कोटीनां तत्संख्य कानामाधारः अस्ति, न त्वत्रान्यदित्युक्ते इतीत्थमुक्ते कथिते सति स चौरराजस्तं लोभानन्दं मुमोच // 119 // अथ पुनः खगोक्तिमाह भूय इति-- भूयः खगस्तदाऽऽचष्ट स्पष्टवाक् कीरवत् स तु / जन्मान्तरविरोधीच लोभानन्दस्य केवलम् // 120 // तदा लोभानन्दे मुक्ते स तु शाखास्थितः खगः कीरवत् शुकवत्स्पष्टवाक् व्यक्तवाक् सन् लोभानन्दस्य जन्मान्तरस्य पूर्वजन्मनः विरोधी द्वेषीव तदनिष्टत्वादिति भावः केवलमाचष्ट पूर्वोक्तमेव जगौ // 120 // . ' अथ तत्कन्थाद्यपहारमाह--अवीति-- अविसंवादिवाक्यत्वाद् विहङ्गस्य स तैः पुनः / रुद्धः कन्थाद्यमाच्छिध व्यमोचि शववत् पुनः // 121 // विहङ्गस्य पक्षिणः अविसंवादिवाक्यत्वात्प्रत्यक्षविषयविषयकवाक्त्वाद्धेतोः पक्षी यथार्थमेव सदा वक्तीति हेतोरित्यर्थः / तैः चौरैः पुनः रुद्धः गृहीतः स लोभानन्दः कन्थाद्यम् कन्थादिकमाच्छिय बलाद् गृहीत्वा पुनः शववत् मृतकवत् धनवस्त्राद्यपहारान्मृतकतुल्य इत्यर्थःव्यमोधि // 121 // अथ चौरैः रत्नादानमाह-तथेति-- तथा कृते च तैः पक्षी मौनमालम्व्य तस्थिवान् / कन्थामुत्कील्य रत्नानि चौरैराददिरे ततः॥१२२॥ तैः चौरैः तथाकृते लोभानन्दकन्थाद्यपहारे कृते सति च पक्षी मौनमालम्व्य तस्थिवान् , पुनर्न जगावित्यर्थः ततस्तदनन्तरं चौरैः कन्थामुत्कील्य विदार्य रत्नानि आददिरे गृहीतानि // 122 // अथ लोभानन्दस्य गम्भीरपुरगमनमाह--लोभेति लोभानन्दः पुनश्चिन्ताऽऽचान्तस्वान्त ऋते धनम् / गम्भीरपुरमेवाऽगात्. तादृग नान्यत्र यद् धनम् // 123 // Page #259 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। ___ लोभानन्दः धनमृते विना चिन्ताभिराचान्तं व्याप्तं स्वान्तं मनो यस्य तादृशोऽतिचिन्तितः सन् पुनः गम्भीरपुरमेवागात् ननु किमिति पुनस्तत्रैवागादित्याह- यथतस्तादृग रत्नादिरूपं धनमन्यत्र स्थाने न, नाभूदित्यर्थः // 123 // अथ गुणसागरवृत्तान्तमाह--तश्चेति - इतश्च पातितो योऽब्धौ तेन पोतपतिस्तदा / सोऽपि माग्भग्नयानस्य पापत् फलकमेककम् // 124 // इतोऽस्मिन् समये च, तदा प्राक् तेन लोभानन्देन यः पोतपतिः पोतेशः गुणसागरः अब्धो पातितः क्षिप्तः स गुणसागरोऽपि प्राक् पुरा भग्नस्य यानस्य पोतस्य एककमेकं फलक खण्डं प्रापत् // 124 // अथ तस्य स्वपुरप्राप्तिमाह-प्रेति-- घेर्यमाणः स कल्लोलैर्वातोद्धृतैरितस्ततः। .. दिनानां सप्तकेनाऽऽप तदेव पुरमात्मनः // 125 // स गुणसागरः वातो तैः पवनोत्थैः कल्लोलैः तरङ्गैः इतस्ततः प्रेर्यमाणः तरङ्गात्तरगान्तरं प्राप्यमाणः दिनानां सप्तकेन सप्तभिर्दिवसैः कृत्वा तदेव आत्मनः पुरं गम्भीरपुरमाप प्राप // 125 // अथ तदागमननिमित्तं महोत्सवमाह--सुजनैरिति सुजनमुदितैस्तस्य दर्शनादेव पत्तने / ..अकार्यत महान् ऋद्ध्या वर्धापनमहोत्सवः // 126 // " तस्य गुणसागरस्य पत्तने नगरे दर्शनादेवावलोकनमात्रतः मुदितैः सुजनैः ऋद्ध्या द्रव्येण स्वसम्पदा वा महान् वर्धापनमहोत्सवः अकार्यत कारितः // 126 // मथ लोभानन्दस्य तद्गृहप्राप्तिमाह-स इति-- स क्रमाल्लोभनन्दोऽपि दैवात् तद् गृहमागमत् / रुष्टः परिजनस्तस्य तवृत्ताऽवबोधतः // 127|| क्रमात् स लोभानन्दोऽपि दैवाद्योगानुयोगात्तस्य गुणसागरस्य गृहमागमदागतवान् तस्यगुणसागरस्य परिजनः परिवारजनः तस्य लोभानन्दकृतस्य वृत्तान्तस्य चरितस्यावबोधतः ज्ञानाद्धेतोः रुष्टः कुपितः अभूदिति शेषः // 127 // अथ तस्मिन् राशः कोपमाह--बहिरिति बहिबन्धेन बद्ध्वा ततैः स निन्ये नृपतेः पुरः / दुष्टैस्तच्चेिष्टितै रुष्टस्तं राजा वध्यमादिशत् // 128 // Page #260 -------------------------------------------------------------------------- ________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तैः गुणसागरपरिजनैः बर्हिबन्धेन रज्जुबन्धनेन बद्ध्वा निगृह्य स लोभानन्दः नृपतेः पुरोऽये निन्ये, दुष्टैः दोषपूर्णैः तस्य लोभानन्दस्य चेष्टितैः कर्मभिः कृत्वा रुष्टः क्रुद्धः राजा तं लोभानन्दं वध्यम् आदिशत् लोभानन्दवधमादिष्टवान् // 128 // अथ तस्य चतुर्थनरकप्राप्तिमाह कदथैति कदर्थनाभिस्याभिर्बहीभिः स कर्थितः। रौद्रध्यानी विपद्याऽगात् तुरीये निरये रयात् // 129 // बह्वीभिः उग्राभिः असह्याभिः कदर्थनाभिः पीडाभिः कदर्थितः स रौद्रध्यानी अशुमध्यान मग्नः सन् विपद्य मृत्वा स्यात्सद्य एव तुरीये चतुर्थे निरयेऽगात् // 129 // अथ तस्य विविधयातनामाह तत्रेति तत्रोत्कृष्टायुरासेहे विविधाः सोऽपि यातनाः कषायाणां चतुर्णा हि मेलो दुःखस्य मेलकः // 130 // तत्र चतुर्थनरके उत्कृष्टायुः परमायुष्कः स लोभानन्दजीवः विविधा नानाप्रकाराः अपि यातना नरकदुःखानि - आसेहे, तदेव समर्थयति-हि यतः कषायाणां चतुर्णाम् क्रोधादिचतुःकषायाणां मेलः सङ्गमः दुःखस्य मेलकः प्रापकः, अस्तीति शेषः // 130 // अथ कथामुपसंहरति इतीत्थमिति इत्थं सोऽपारसंसारपान्तरपान्त एव यत् / भ्रमिता व्यज्यतां तस्मात् प्रमादोऽयं तृतीयकः // 131 // स लोभानन्दजीवः इत्थमुक्तप्रकारेण अपारोऽनन्तः संसार एव गहनत्वात्प्रान्तरः वनगहनं तत्प्रान्त एव भ्रमिता भ्रामणं करिष्यतीत्यर्थः / तस्माद्धेतोः अयं वर्णितः तृतीयकः प्रभादः लोभाख्यः कषायः त्यज्यताम् , अन्यथा महाननर्थ इति भावः // 131 // अथ निद्रात्यागमाह कुरुचन्द्रेति कुरुचन्द्र! महीचन्द्र ! निद्रारूपश्चतुर्थकः / प्रमादस्त्यज्यतां यस्मादिहाऽमुत्र सुखं नहि // 132 // मह्यां चन्द्र इव सः तत्सम्बोधने महीचन्द्र कुरुचन्द्र ? निद्रारूपः चतुर्थः प्रमादः कषायस्त्यज्यताम् , यस्मान्निद्रारूपाच्चतुर्थात्प्रमादाद्धेतोः इह इहलोकेऽमुत्र परलोके च सुखं नहि नास्तीत्यर्थः // 132 // / तत्र दृष्टान्तं प्रस्तौति निद्रेति-- निद्रापरवशः प्राणी वित्तबुद्धिपरिक्षयात् / इहाऽमुत्राऽपि दुःखानि भानुदत्त इवाऽश्नुते // 133 // Page #261 -------------------------------------------------------------------------- ________________ "श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। - निंदापरवशः निद्रालुः इहामुत्रापि भानुदत्त इव तदाख्यजीव इव दुःखान्यश्नुते प्राप्नोति // 133 तत्कथामेवाह तथाहीति तथाहि सिद्धार्थपुरे राजा शत्रुज्जयोऽजनि // 134 // कोकानामिव लोकानां शोकानां यो वियोगकृत् // 134 // तथाहीति वार्तानिर्देशे, सिद्धार्थपुरे शत्रुञ्जयः तदाख्यः राजा अजनि बभूव यः शत्रुञ्जयः कोकानामिव चक्रवाकानामिव लोकानां शोकानां वियोगकृन्नाशक, आसीदिति शेषः “कोकश्चक्रश्चक्रवाक" इत्यमरः यथा सूर्योदये कोकाः कोकीसङ्गमाद्वियोगजन्यदुःखं त्यजन्ति, तथा स राजा लोकशोकमोचक आसीदित्यर्थः // 134 // अथ भार्यामाह धनमालेति.. वनमालाऽभिधा तस्य महिपी भूपतेरभूत् / .......... - गौरीति विकले देशे या विजाडया विवर्ण्यते // 135 // तस्य शत्रुञ्जयस्य भूपतेः वनमालाभिधा महिषी पट्टराज्ञी अभूत् , विजाड्या जाड्यविगता, बुद्धिमतीत्यर्थः या वनमाला विकले सकले विशिष्टकलायुक्ते देशे गौरीति नाम्ना विवर्ण्यते कथ्यते // 135 // अथ तत्र भानुदत्तमाह-भानुदत्त इति भानुदत्तोऽभवत् तत्र कुटुम्बी दौस्थ्यभाजनम् / मायो लक्ष्मीसरस्वत्योः स्थितिः पुण्यात्मनां नृणाम् // 136 // तत्र सिद्धार्थपुरे भानुदत्तस्तदाख्यः कुटुम्बी गृहस्थः दौस्थ्यभाजनम् दरिद्रोऽभवत् , दौस्थ्ये हेतुमाह प्रायः बाहुल्येन पुण्यात्मनां नृगामेव लक्ष्मीसरस्वत्योः धनविद्ययोः स्थितिः सङ्गमः, अन्यथा तु द्वयोरेकैव, एकापि वा नेति भावः // 136 // अथ तस्य धनार्जनार्थ प्रस्थानमाह अर्थ मिति-- भी अर्थ विना न संमानं केऽपि कुर्वन्ति कस्यचित् / __ स चित्ते परिभाव्यैवं प्रतस्थे धनमाणितुम् // 137 // केऽपि जनाः अर्थ विना धनरहितस्य कस्यचित्कस्यापि सम्मानं न कुर्वन्ति, एवमित्थं चित्ते परिभाव्य विचार्य स भानुदत्तः धनमार्जितुं प्रतस्थे देशान्तरं प्रति चलितवान् // 137 // Page #262 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 241 अथ तस्य सिन्धुतटस्थितिमाह-अयमिति-- अयं कामुकवद् भ्राम्यन् विषयाद् विषयान्तरम् / सिन्धुरोधः समासाद्य रत्नार्थी तदसेवत // 138 // अयं भानुदत्तः कामुकवत् कामिपुरुषवत् , विषयादेशात् , अथ च वनितादिरूपविषयात्, विषयान्तरं देशान्तरं, अथ च वनितान्तरं, भ्राम्यन् अटन् . प्रसृजन् वा, रत्नार्थी सिन्धोः सागरस्य रोधस्तटं समासाद्य प्राप्य तत् सिन्धुरोधः असेवत, सिन्धो रत्नाकरत्वात्तत्सेवने रत्नलाभसम्भव इत्याशयेति भावः // 138 // अथ तस्य सिन्धुपूजामाह-पूजामिति पूजां विना फलाऽवाप्तिन काऽपि समवेक्ष्यते / इति धृत्वाऽऽशये सोऽपि सिन्धोरों प्रचक्रमे // 139 // पूजामर्चा विना फलावाप्तिरिष्टसिद्धिः काऽपि न समवेक्ष्यते / इतीत्थमाशये मनसि धृत्वा निर्धार्य स भानुदत्तोऽपि सिन्धोरर्चा पूजां प्रचक्रमे कर्तुमारब्धवान् // 139 // अथ तस्य गर्ताखननमाह-पुष्पेति-- पुष्पप्रकरधूपायैः पूजयित्वा पयोनिधिम् / स गर्तामखनत् तीरे गम्भीरां चित्तवृत्तिवत् // 14 // स भानुदत्तः पुष्पाणां प्रकरैः समूहैः धूपौधैश्च पयोनिधिं समुदं पूजयित्वा तीरे समुद्रतीरे चित्तवृत्तिवत् स्वचित्तवृत्तिवद् गभीरां गर्तामवटमखनत् खननेन समपादयत् // 140 // अथ तत्र वराटकानाह-वेलायामिति- वेलायां विनिवृत्तायां तत्राऽऽयातः स सत्वरम् / वराटकान् समालोक्य विषादमधिकं दधौ // 141 // वेलायाम् पयोधिजलवृत्तौ विनिवृत्तायाम् अधोऽगत्यां सत्याम् स भानुदत्तः सत्वरम् तत्र गर्तापावें आयातः सन् वराटकान् समालोध्य अधिकं विषादं खेदं दधौ कृतवान् // 141 / / मथ तस्य पुनरुद्योगमाह-लक्ष्मीति-- लक्ष्मीनिदानमुद्योग इत्येवं कलयन्नयम् / विशेषाद् विदधे तच्च स्वायासमविचारयन् // 142 // उद्योगः प्रयत्नः लक्ष्म्याः निदानं मूलकारणम् इत्येवं कलयन् विचारयन् अयं भानुदत्तः अविचारयन् प्रस्तुतोद्योगात्फलसिद्धि३ वेत्येवमविचारयन्नेब विशेषादाधिक्येन तद् गर्ताखननरूपं स्वायासं स्वोद्योगं विदधे च // 142 // शा० 31 Page #263 -------------------------------------------------------------------------- ________________ 242 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः। अथ तत्राधिदेवकृतमणिक्षेपमाह-इतीतिइत्यहर्निशमेतस्याऽऽतन्वतः सत्त्वबोधतः / अब्ध्यधिष्ठायकस्तुष्टो गर्ताऽन्तः क्षिप्तवान् मणिम् // 143 // इति उक्तप्रकारेण सत्त्वबोधतः आत्मबलज्ञानेन अहर्निशमातन्वतः कुर्वतः एतस्य भानुदत्तस्य तुष्टः प्रसन्नः अब्धेः समुद्रस्य अधिष्ठायकः अधिष्ठाता देवः, वरुण इत्यर्थः, गाया अन्तः मध्ये मणिं क्षिप्तवान् // 143 // अथ तस्य ततः प्रस्थानमाह-स सति___ स वेलाऽपगमे तत्र रत्नं वीक्ष्याऽतिभासुरम् / हृष्टो निबध्य तद् वस्त्रस्याऽश्चले चलितस्ततः // 144 // स भानुदत्तः वेलायाः समुद्रजलवृद्धेरपगमे अधोगते सति तत्र गर्तायाम् अतिभासुरमुज्ज्वलं रत्नं वीक्ष्य हृष्टः तद्रत्नं वस्त्रस्य अञ्चले प्रान्ते निबध्य बद्ध्वा ततः सिन्धुतटाच्चलितः // 144 // अथ तस्य शयनमाह-स्वेति स्वपत्तनं समागच्छन् सान्द्रद्रमतलेऽन्यदा / कचिद् मार्गपुरोपान्ते संविवेश स सश्रमः // 145 // अन्यदैकदा स्वपत्तनं स्वनगरं प्रति समागच्छन् स भानुदर्तः सश्रमः श्रान्तः सन् क्वचिद् मार्गे पुरस्योपान्ते समीपे सान्द्रस्य घनच्छायस्य द्रुमस्य तले संविवेश शिश्ये // 15 // अथ तत्र नरान्तरागमनमाह-अथेति अथऽत्राऽगाज्जनो मत्तमातङ्गभयविह्वलः / तदैकेन स चावादि प्रमीलामिलितेक्षणः॥१४६॥ अथानन्तरम् अत्र भानुदत्तसमीपे मत्तान्मातङ्गात्करिणः भयेन विह्वलो व्याकुलः जनः आगात्, तदा एकेन जनेन प्रमीलया निद्रया मीलितेक्षणः मुद्रितनेत्रः स भानुदत्तः अवादि कथितश्च // 146 // तत्कथनमेवाह-अरे ! इति अरे ! पान्थ ! समुत्तिष्ठ समुत्तिष्ठ विपत्स्यसे / मूलादालानमुन्मूल्य मत्तेभोऽत्र समेति यत् // 147 // ___ अरे ! पान्थ ! पथिक ! समुत्तिष्ठ ! जागृहि जागृहि, समभ्रममाह- यद्यतः मत्तेभः मदोन्मत्तहस्ती मूलात् आलानं बन्धनस्तम्भं "आलानं बन्धनस्तम्भे" इत्यमरः, उन्मूल्योत्पाट्य अत्र समेत्यागच्छति, अत्र स्थितस्त्वं तेन हतः स्या इति पलायस्वेति भावः // 147 // Page #264 -------------------------------------------------------------------------- ________________ आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 243 अथ तस्य पुनरुत्थापनमाह-क्रियेति क्रियासमभिहारेण तेनैवं भणितोऽपि सः। नैवोत्थितो यदा तावल्लुब्धोऽसावित्यचिन्तयत् // 148 // तेन जनेन एवमुक्तप्रकारेण क्रियासमभिहारेण पौनःपुन्येन भणितः कथितोऽपि से भानुदत्तः यदा नैवोत्थितः गतनिद्रोऽभूत् , तदा असौ लुब्धः चौरप्रकृतिरिति वक्ष्यमाणप्रकारेण अचिन्तयच्चिन्तितवान् // 148 // तच्चिन्तामेवाह-पाषाणेति पाषाण इव पान्योऽयं मार्गाऽऽयासाद् न चेतति / तदस्य सन्निधेर्वित्तं गृह्णाम्यह्नाय निश्चितम् // 149 // अयं शयितः पान्थः मार्गस्य मार्गगमनस्यायासात् श्रमाद्धेतोः पाषाण इव न चेतति संज्ञां गच्छति, श्रमाद्धेतोः गाढ़निद्रापरवशोऽस्तीत्यर्थः तत्ततोऽस्य शयालोः सन्निधेः वित्तं धनमहाय शीघ्रमेव निश्चितं गृह्णामि // 149 // अथ तस्य मणिमोषमाह-विचिन्त्येति विचिन्त्यैवं पटीपान्तान् शोधचित्वाऽस्य तन्मणिम् / पाप्य तुष्टः प्रणश्याऽगात् पदैद्रुतमरैस्ततः // 150 // एवमुक्तप्रकारेण विचिन्य अस्य शयालोर्भानुदत्तस्य पटीप्रान्तान् वस्त्राञ्चलानि शोधयित्वाऽ. विप्य तत् प्राप्तं मणिं वस्त्रबद्धं प्राप्य नीत्वा तुष्टः ततः स्थानात् द्रुततरैः पदैः लघुपादन्यासै; कृत्वा प्रणश्य पलायित्वाऽगात् // 150 // अथ भानुदत्तस्य निद्राभंगमाह-वीइति विहस्तीकृतलोकः स हस्ती तत्र न चाऽऽगमत् / व्यबुद्ध भानुदत्तोऽपि हतबुद्धिः क्षणान्तरे // 151 // स मत्तः विहस्तीकृतः व्याकुलीकृतः लोकः येन स तादृशः "विहस्तो व्याकुलो व्यग्र" इत्यमरः हस्ती तत्र भानुदत्ततमीपे न च नैव आगमत् , हतबुद्धिः मन्दबुद्धिः भानुदत्तोऽपि क्षणान्तरे कालानन्तरः व्यबुद्ध गतनिद्रोऽभूत् // 151 // अथ तस्य मूर्छामाह-स्वेति स्वोत्तरीयाञ्चलं रिक्तं दृष्ट्वा मूर्छन् पपात सः / वातैश्चैतन्यमासाद्य क्रमात् स्वं निजगौतमाम् // 152 // Page #265 -------------------------------------------------------------------------- ________________ 244 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। ____स भानुदत्तः स्वस्योत्तरीयस्य ऊर्ध्ववस्त्रस्याञ्चलं रिक्तं मणिशून्यं दृष्ट्वा मूर्छन् मोहमुपगच्छन् पपात तथा क्रमात् वातैः पवनैः कृत्वा चैतन्य संज्ञामासाद्य प्राप्य स्वमात्मानं निजगौतमाम् अत्यन्तं निनिन्द // 152 // अथ तस्य पुनर्रव्योपार्जनमाह-प्रविश्येति प्रविश्य नगरे तत्र स ततस्ततविक्रमः / भृत्यत्तिमधिष्ठाय रैसहस्रमुपाजयत् // 153 // स भानुदत्तः तत्र समीप नगरे प्रविश्य गत्वा ततोऽनन्तरम् ततविक्रमः समाश्रितपौरुषः सन् भृत्यवृत्तिं दासत्वमधिष्ठाय आश्रित्य रैसहस्र सुवर्णसहस्रमुपार्जयदर्जितवान् // 153 // . अथ तस्य पुनस्तद्धनमोषणमाह-क्रीत्वेति क्रीत्वाऽजितधनैः स्वर्ण लात्वा गच्छन् निजं पुरम् / _ग्रामाद् बहिष्कचित् सुप्तः सोऽमोषि परमोषिणा // 154 // अर्जितधनैः स्वर्ण क्रीत्वा लात्वा तत्स्वर्ण गृहीत्वा निजं पुरं गच्छन् प्रामावहिः क्वचित्सुप्तः सन् स भानुदत्तः परमोषिणा चौरेण अमोषि चोरितः // 154 // अथ तद्वैराग्यमाह-वैराग्यमिति वैराग्यं परमं प्राप्तः स प्राप्य सुगुरोर्बतम् / दृष्टिवादमतिस्पष्टमध्यगीष्ट विनांशकम् // 155 // . स भानुदत्तः तत्र समीपस्थे नगरे प्रविश्य गत्वा सुगुरोर्वतं दीक्षां लात्वा दृष्टिवादं तदाख्यमागमम् द्वादशमङ्गं अंशकं विना सम्पूर्णमेवातिस्पष्टम् मुखाग्रस्थं अध्यगीष्ट पपाठ // 155 // अथ तस्य गच्छाधिपत्यमाह-अथो इति अथो गच्छाधिपत्येऽसौ गुरुभिः स्थापितः क्रमात् / रसगौरवलाम्पटयं मिष्टभुक्तथा बभाज सः // 156 // अथो अनन्तरम् , गुरुभिः असौ भानुदत्तः क्रमात् गच्छाधिपत्ये सूरिपदे स्थापितः सन् स भानुदत्तः मिष्टभुक्तया मिष्ठान्नभोजनेन कृत्वा रसगौरवेषु रसास्वादेषु लाम्पट्यमतिरागम् बभाज प्राप, रसलुब्धोऽभूदित्यर्थः // 156 // भथ तस्य पुननिंद्राधीनतामाह-उ० इति उल्लालास पुनर्निद्राप्रमादस्तेन तस्य सः / संभवेद् मैथुनाऽऽसक्तया राजयक्ष्मोदयः स्फुटम् // 157 // Page #266 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तस्य भानुदत्तस्य पुनः तेन रसलोभेन कृत्वा स पूर्वपरिचितः निद्रारूपः प्रमादः उल्ल. लास विस्पष्टोऽभूत् , तत्र दृष्टान्तमाह मैथुने स्त्रीप्रसङ्गे आसक्तया अधिकप्रवृत्त्या स्फुटं निश्चितम् राजयक्ष्मणः तदाख्यमहारोगस्योदयः प्राप्तिः सम्भवेत् / यथाऽधिकमैथुनेन राजयक्ष्मोदयस्तथा रसलोभेन निद्राधिक्यप्रसङ्ग इति भावः // 157 // तस्य निद्रापरवशताधिक्यमाह-प्रतिक्रमणेति प्रतिक्रमणकालेऽपि नायं जागतिं नित्यशः / निद्रावशंवदः को वा हितं जानाति तत्त्वतः // 158 // अयम् भानुदत्तः नित्यशः प्रत्यहः प्रतिक्रमणकालेऽपि आवश्यकक्रियासमयेऽपि, किं पुनरन्यस्मिन् काले इत्यपेरर्थः नैव जागर्ति, किन्तु निद्रायत एव ननु कल्याणकर्मणि प्रमादोऽहित इति चेत्तत्राह निद्रावशंवदः अतिनिद्रालुः को वा जनः तत्त्वतः हितं जानाति ? न कोऽपीत्यर्थः, तत्त्वतोऽहितां निद्रामेवेच्छतीति भावः // 158 // अथ शिष्यकृतत्यागमाह-क्षात्वेति ज्ञात्वा तं तादृशं शिष्या अशुद्धान्नवदत्यजन् / विषसंवासितं को वा पद्मं जिघ्रति शुद्धधीः? // 159 // तं भानुदत्तं गच्छेशं तादृश मिति निद्रालुं ज्ञात्वा शिष्या अशुद्धान्नवदकल्प्यान्नमिव अत्यजन् , ननु गुरुत्यागोऽनुचित इतिचेत्तत्राह कः शुद्धधीः निर्मलबुद्धिः पुमान् विषसंवासितं विषमिश्रितं पद्म कमलं जिघ्रति घ्राणग्राह्यं करोति ? न कोऽपीत्यर्थः, मरणभयादितिभावः तद्वद् गुरुरपि चारित्रशिथिलोऽहितभयात्त्यज्यत एवेति भावः // 159 // अथ तस्य श्रुतिविस्मृत्याद्याह-विसेति विसस्मार प्रमादेन मूढधीस्तेन तच्छुतम् / सम्यग्दर्शनरत्नं च जहे चाऽस्य नरेन्द्रवत् // 160 // तेन निद्रालुताहेतुना मूढधीः मन्दबुद्धिः सन् , निद्रालोहि बुद्धिर्भश्यतीति भावः प्रमादेन निद्रारूपेण कृत्वा तदृष्टवादादिरूपं श्रुतमागममधीतं विसस्मार विस्मृतिमगमयत् अस्य भानुदत्तस्य गच्छेशस्य च सम्यग्दर्शनं तदेव रत्नमिव दुर्लभत्वादुपादेयत्वाच्च रत्नं तद् नरेन्द्रवन्नृपवद् व्यालप्राहिवद्वा जहे लुप्तम् विनष्टम् नृपस्य व्यालग्राहिणो वा रत्नहानिरिव यतेः सम्यग्दर्शनरत्नहानिः सर्वस्वहानिरित्यर्थः // 10 // Page #267 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः अथ तस्य मृत्याचाह-एकेति एक एव भ्रमल्लोकैर्हस्यमानः पदे पदे स मृत्वाऽनन्तकायेषु प्रमादात् समपद्यत // 161 // पदे पदे लोकैः हस्यमान आचारभ्रष्टत्वात् शिष्यादिभिस्तिरस्कृतत्वाच्चोपहस्यमानः एकः एकाक्येय भ्रमन् स भानुदत्तः मृत्वा प्रमादाद्धेतोः अनन्तकायेषु साधारणवनस्पतिषु समपद्यत जज्ञे // 161 // मथोपसंहरति-गिति ईदृग् निद्राप्रमादोऽयं वय॑स्तुर्यस्त्वया नृप ? ममेवाक्यवदत्यन्तं विषसंपृक्तभोज्यवत् // 162 / . नृप ! कुरुचन्द्र ! त्वया अयमुक्तप्रकारः ईदृग् अहितसाधकः तुर्यश्चतुर्थः निद्रा एव प्रमादः अत्यन्तम् त्याज्यः, क इवेत्याह-मर्मवाक्यवत् मर्मभेदिवाक्यवत् विषसंपृक्तभोज्यवत् विषमिश्रान्नवच्च यथा हि विषान्नं मृतिसाधकतया त्यज्यते, तथा निद्राख्यप्रमादोऽपि त्याज्य इति भावः // 162 // अथ स्न्यादिकथात्यागमाह स्त्रीति स्त्रीभक्तदेशभूपानां कथास्त्याज्या विशारदैः। प्रत्येकं दूषणं दृष्ट्वा विशिष्टस्वेष्टलिप्सया // 163 // विशारदः शुभबुद्धिभिः विशिष्टस्य मुक्त्यादिरूपस्य स्वेष्टस्य निजहितस्य लिप्सया लब्धुमिच्छया हेतुना स्त्रीणाम् भक्तानामशनपानादीनां देशानाम् भूपानां च कथाः प्रत्येक स्त्र्यादिप्रत्येकं कथायां दोषं वैगुण्यं दृष्ट्वा त्याज्या वर्जनीया // 163 // स्यादिकथासु प्रत्येकं दोषमेव दर्शयन्नाह स्त्रीति स्त्रीकथामतिपत्तेः स्याद् मनसः सानुरागता / कज्जलस्य प्रसङ्गेन कालिमा किं न संभवेत् // 164 // स्त्रीणां कथायाः तदङ्गादिहावादिचर्चायाः प्रतिपत्ते: करणात् मनसः सानुरागता स्त्रीविषयासक्तिः स्यात्, ननु कथामात्रेण कुत एतदिति चेत्तत्र दृष्टान्तमाह कज्जलस्य मषेः प्रसङ्गेन सम्पर्केण कालिमा न सम्भवेत् किम् ! अपितु भवेदेव, तद्वत् स्त्रीणां कथातः तासु प्रसक्तिनियमतो जायते इति भावः // 16 // अथ भोज्यकथादोषमाह भोज्यस्येति भोज्यस्य कथया पुंसां भोज्ये लम्पटता भृशम् / सौहित्यं न प्रजायेत तद् विना ना पशूपमः // 165 / / Page #268 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रयोधिनीयुतम् / 247 _ 'पुंसां भोजस्य भक्ष्यस्य, उपलक्षणत्वात्पेयादेरपि, कथया वार्तया भोज्ये विषये भृशमत्यन्तं लम्पटता स्वादलालसता, जायते इतिशेषः, ततश्च, हेतोः, सौहित्यं तृप्तिः “सौहित्यं तर्पणं तृप्ति" रित्यमरः / न प्रजायते, इतरेतरभोज्याकाङ्क्षासत्वादिति भावः / तद् सौहित्यं विना ना पुरुषः पशूपमः पशुसदृशः पशुरिव यत्तद् भोक्तुमिच्छतीति भोज्यकथा तृप्तिमिच्छता त्याज्येत्यर्थः // 165 // अथ देशकथां दूषयन्नाह तदिति तत्तद्देश्यैः समं देशकथा पुसां विरोधिताम् / विदधाति यतो निन्दा स्वदेशस्य सहेत कः // 166 // तैः तैः विविधैः देश्यैः देशोद्भवैः समं सह पुंसां देशकथा देशगौरवादितारतम्यकथा विरोधितां विदधाति, तत्र हेतुमाह-यतः कारणात् स्वदेशस्य निन्दां कः सहेत ! न कोऽपीत्यर्थः // 166 // अथ नृपकथादोषमाह राक्षामिति राज्ञां कथाऽपि निबन्धात् क्रियमाणाऽप्यनर्थदा / नरेन्द्र ! माधवस्येव नरस्याऽल्पितमाधव ! // 167 // राज्ञां कथाऽपि नृपगुणदोषवार्ताऽपि निर्बन्धात्पक्षपात्ताक्रियमाणा अनर्थदाऽपि अनर्थकारिण्येव, तत्र दृष्टान्तमाह-अल्पितः न्यूनः कृतः बलवीर्यादिना माधवः कृष्णः येन स तत्सम्बोधनेऽल्पितमाधव ! नरेन्द्र नृप ? कुरुचन्द्र ! माधवस्य तदाख्यस्य नरस्येव, अनर्थदेति // 167 // कथामेव प्रस्तौति तथाहीति तथा हि भरतार्थेऽत्र दक्षिणे श्रीपुरं पुरम् / अधिवासं प्रकुर्वत्या यस्याऽऽख्या पप्रथे श्रिया // 168 // ___ कथाप्रस्तावोऽत्रास्मिन् भरतस्यार्धे दक्षिणे दक्षिणभरते श्रीपुरं तदाख्यं पुरम् नगरं अस्तीति शेषः श्रिया लक्ष्म्या अधिवासं वसतिं प्रकुर्वत्या सत्या यस्य श्रीपुरस्याख्या नाम पप्रथे ख्यातम् // 168 // तत्र भूपमाह भूप ईति। भूपो भुवनपालोऽत्र भुवनाऽवनविक्रमः / बभूव भूवधूभालचित्रनिर्माणकर्मठः // 169 // अत्र श्रीपुरे भुवनस्य लोकस्यावने रक्षणे विक्रमो यस्य स तादृशः भुव एव वध्वाः भाले ललाटे चित्रनिर्माणे तिलकरचने कर्मठः निपुणः पृथ्वीषु तिलक इव भुवनपालस्तदाख्यो भूपो बभूव // 169 // Page #269 -------------------------------------------------------------------------- ________________ ર૪૮ श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः / अथ तद्भार्यामाह तस्येति-- तस्यासीत् प्रभवप्रेमवल्लीवनघनप्रभा / सुन्दरी रूपसंपत्त्या देवी भुवनसुन्दरी // 17 // तस्य भुवनपालस्य प्रभवत्याः रोहमाणायाः प्रेम्णः एव वल्ल्याः वनस्य घनप्रभा मेघतुल्याः वल्ल्या घन इव प्रेम्णः वर्धिका रूपसंपत्त्या रूपाधिक्येन सुन्दरी भुवनसुन्दरी तदाख्या देव्यासीत् // 170 // अथ तत्र माधववणिजमाह सदिति सज्जनानन्दकुन्नन्दनन्दमित्रातनूभवः / तत्र माधवनामाऽभूद् वणिग् दोषनिकेतनम् // 171 // तत्र श्रीपुरे सजानानामानन्दकृतः सज्जनस्नेहिनः नन्दस्य तदाख्यस्य श्रेष्ठिनो नन्दमित्रायाः तदाख्यायास्तत्स्त्रियश्च तनूभवः पुत्रः दोषाणां निकेतनम् दुष्टः माधवनामा वणिगभूत् // 171 // अथ समायां वनिताकथामाह अन्यदेति अन्यदा नागरा रागात् सभामध्यमधिश्रिताः। उपचक्रमिरे कर्तुमन्योऽन्यं वनिताकथाः // 172 // अन्यदैकदा सभामध्यम् अधिश्रिताः सभायामुपविष्टाः नागराः रागात्’साग्रहं वनिताकथाः स्त्रीविषयालापान् कर्तुम् उपचक्रमिरे प्रवृत्ताः // 172 // स्त्रीकथोपक्रममेवाह निवेदयतेति-- निवेदयत भोः ! कस्य जाताः क कोपवर्त्तने / रोचन्ते वनिता यावदित्युक्ते कोऽपि नाऽभ्यधात् // 173 // भोः ! सभासदः ! निवेदयत कथयत, किमिति चेत्तत्राह कस्य क्व क्व कस्मिन् कस्मिन् उपवर्तने देशे "देशविषयौ तूपवर्त्तनमि" त्यमरः जाताः वनिताः रोचन्ते इष्टाः, यावदित्युक्ते उक्तप्रकारप्रश्ने कोऽपि जनः नाभ्यधात् उत्तरं न ददौ // 173 // अथ माधवकृतोत्तरमाह माधव इति माधवस्तावदाचष्ट स्मयमानमुखाम्बुजः। संसदन्तः स्थितः सत्यं रोचते मम केरली // 174 // तावत्ततः स्मयमानमीषस्मितम् मुखाम्बुजं यस्य स तादृशः अहं स्त्रीरसिकः उत्तरदानपटुश्चेत्येवं महत्तयाऽऽत्मप्रकाशनेन चेषत् स्मितं कुर्वन्नित्यर्थः संसदः सभायाः- अन्तर्मध्ये Page #270 -------------------------------------------------------------------------- ________________ 249 आ० श्रीविजयदर्शनसूरीश्वरकत-प्रबोधिनीयुतम् स्थितः माधवस्तदाख्यो वणिगाचष्ट किमित्याह-मम माधवस्य केरली केरलदेशोद्भवा स्त्री रोचते, सत्यम्, मदुक्तम् सत्यत्वेन प्रतिपद्यतामित्यर्थः // 174 // केरळीविषये स्वस्य रागाधिक्यमाह अहो ? इति-- अहो केरलदेशीयस्त्रीगुणौधेन परिते / हृदये नाऽवकाशोऽस्ति परासां योषितां मम // 175 // अहो इति सहर्षस्वाशंसायाम्, केरलदेशीयानां स्त्रीणाम् गुणौघेन पूरिते मम माधवस्य हृदये परासामन्यासां योषितां कृते अवकाशः रिक्त स्थानं नास्ति, केरलीष्वेव गुणवैलक्षण्यान्मम रागो नान्यास्वित्यर्थः // 195 // भथ केरलस्त्रियं धर्णयति मनोभवेति मनोभवारिणा दग्धो रशा मानसनन्दनः / मन्ये केरलदेशीयस्त्रीभिरुज्जीवितो दृशा // 176 / / मनोभवः कामस्तदरिः शिवस्तेन दृशा नेत्राग्निना दग्धः भस्मसात्कृतः मानसनन्दनः कामदेवः केरलदेशीयस्त्रीभिः दृशा नेत्रेण कृत्वा उज्जीवितः पुनर्जीवितः कृतः मन्ये शङ्के, शादग्धस्य दृशोज्जीवनमुचितमेवेति भावः / केरलीनां नेत्राणि तव्यापाराश्च कामजनका इत्यर्थः // 17 // _मथ केरलस्त्रीणां कामकलानैपुण्यमाह अपेक्षन्त इति-- अपेक्षन्ते युवानो ये कामकेलिकुतूहलम् / स्त्रियं केरलदेशीयां सेवन्तां ते मुखैषिणः // 177 // ये युवानः कामकेलौ रतिकीडायां कुतूहलमपेक्षन्ते इच्छन्ति, ते तादृशा युवानः सुखैषिणः रतिसुखाभिलाषिणः सन्तः केरलदेशीयां स्त्रियं सेवन्ताम्, तासां कामकलासु निपुणत्वादिष्टसिद्धेरिति भावः // 177 // मथ तत्र कस्यचिद्वितर्कमाह इदमिति - इदं तन्मुखतः श्रुत्वा कुमारश्चन्द्रशेखरः। तत्पाद्येऽवस्थितश्चित्ते क्षणमेवं व्यकल्पत् // 178 // तस्य माधवस्य मुखतः इदमुक्तप्रकारं श्रुत्वा तस्य माधवस्य पावें अवस्थितः कुमारश्चन्द्रशेखरः तदाख्यः चित्ते क्षणम् एवं वक्ष्यमाणप्रकारम् व्यकल्पद्वितर्कितवान् // 178 // तद्वितर्कमेवाह किमिति-- किमेष मे मियायोगमाससाद कथञ्चन / स्त्रियं केरलदेशीयां यत् प्रशंसति सादरम् // 179 // Page #271 -------------------------------------------------------------------------- ________________ AAAAAAAAAAAAAA 250 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः। एष माधवः कथञ्चन जारकर्मादिना मे मम प्रियायाः योगं सम्पर्कमाससाद प्राप, किमिति वितर्के, नन्वेतादृशवितर्के किं बीजमिति चेत् तत्राह—यद्यतः सादरं साग्रह केरलदेशीयां लियं प्रशंसति, ? नहि केरलस्त्रीसम्पर्क विना तद्गुणोपरम्भसम्भवः केरली च ममैव स्त्री न तस्येति ताद्दशप्रशंसया वर्तते तादृशवितर्कावसर इति भावः // 179 // अथ तस्य दुर्ध्यानमाह पुरे इति-- पुरेऽत्र कापि नान्याऽस्ति केरली ममियामृते / तदेनमसिना दुष्टं शीर्षच्छेद्यं करोमि किम् // 180 // अत्रास्मिन् श्रीपुरे मम प्रियाम् ऋते विहाय अन्या काऽपि स्त्री केरली केरलदेशीया नाऽस्ति, तदेवं एनं तत्सम्पर्कोऽनेन कृत इति भावः / तत्ततो हेतोः दुष्टं परस्त्रीदूषकमेनंमाधवम् किमिति प्रश्ने / असिना खङ्गेन शीर्षेण छेद्यस्तम् तादृशम् करोमि किं शीर्ष छिनमि इति स्वमनसि विचारः परस्त्रीदूषको हि शीर्षच्छेदमेवाहतीति भावः // 180 // अथ तस्य विचारान्तरमाह-अन्येदेति अन्यदा वा हनिष्यामीत्येवं संचिन्त्य चेतसि / राजसूः स समुत्तस्थौ पृष्ठतोऽप्यस्य माधवः // 181 // वा अथवा अन्यदा कालान्तरे हनिष्यामि माधवमिति शेषः सहसा विदधीत न क्रियामित्युक्तेरिति भावः / इत्येवमुक्तप्रकारं चेतसि संचिन्त्य स राजसू राजपुत्रः चन्द्रशेखरः समुत्तस्थौ सभाया उत्थितवान् अस्य चन्द्रशेखरस्य पृष्ठतः पश्चान्माधवोऽपि, समुत्तस्थाविति सम्बध्यते // 181 // अथ दासीगमनमाह-तदेति तदा माधवमभ्येत्य तत्मिया किङ्करीति तम् / अन्वयुङ्क महाभाग ! मत्स्वामी विद्यतेऽत्र किम् // 182 // तदा तस्मिन्काले तस्य चन्द्रशेखरस्य प्रियायाः किङ्करी दासी माधवममेत्य माधवसमीपमागत्य तं माधवमितीत्थमन्वयुक्त पप्रच्छ, तदेवाह- महाभाग ! मम स्वामी ईशः चन्द्रशेखरः अत्र विद्यते किमिति प्रश्ने // 182 // तथ माधवकृतोत्तरमाह-प्रागिति मागासीदधुनाऽत्राऽस्ति वेति न वेति न वेदम्यहम् / इत्युक्ते तेन सा सौधं व्यावृत्यैव समागमत् // 183 // प्राग्पुरा आसीदत्राभूत्, अधुना अत्रास्ति नास्ति वा इतीदमहं न वेद्मीतीत्थं तेन माधवेनोक्ते सति सा व्यावृत्त्य पश्चाद्वलित्वा सौधं स्वप्रासादमेव समागमत् // 183 // Page #272 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मंथ कुमारस्य तवलोकनमाह-कुमार इति कुमारोऽपि वदन्तं तं प्रेक्ष्य स्वप्रष्यया समम् / / दूरस्थः प्राविकल्पं तं सत्यमेवाऽभ्यमन्यत // 184 // कुमारः चन्द्रशेखरकुमारः अपि दूरस्थः दूरतः तं माधवं स्वस्य प्रेष्यया दास्या सम सह वदन्तमाभाषमाणं प्रेक्ष्य तं प्राक्पुरा जातं विकल्पं स्वस्त्रिया माधवसम्पर्क रूपवितर्क सत्यमेवाभ्यमन्यत निश्चितरूपेणाजानात् // 184 // अथ तत्कृतमाधषषधमाह-म्यहन्निति न्यहन् निशातया छुर्य्या धावित्वा सोऽपि माधवम् / / विवेकविकलाः प्रायः कर्म कुर्वन्ति किं न वा ? // 185 // स चन्द्रशेखरकुमारोऽपि धावित्वा क्रोधावेशाज्झटिति गत्वा निशातया अतितीक्ष्णया छुर्या असिधेनुकया माधवं न्यहन् हतवान्, ननु एतदनुचितमित चेत्तत्राह- प्रायः विवेकविकलाः मिथ्यावितर्कादिनोपहतमतयो जनाः किं कर्म न वा कुर्वन्ति ? अपि तु सर्वमेव वधादिकं कर्म कुर्वन्तीत्यर्थः / दुष्टप्रवृत्तौ विवेक एव बाधक इति भावः // 185 // अथ माधषस्य घातपीडामाह-तेनेति तेन घातेन दूनः स विलुलोठ विचेतनः / सादुर वीरस्य घातो हि किं दुःखं विदधातु न ? // 186 // तेन चन्द्रशेखरकृतच्छुरिकाप्रहारकृतेन घातेन व्रणेन विचेतनः गतचेतनः विरलः स माधवः विलुलोठ पृथिव्यामालोटयामास, घाततीव्रतया तथा भवत्येवेत्याह- हि यतः वीरस्य शक्तिमतः तादृक् छुरिकादिकृतः घातः महारः किं दुःखं न विदधातु ? अपि सर्वमपि विचे. तनत्वादिकं भूमिलठनादिकं च विदधात्वेवेति यावत् // 186 // मथ तस्य व्रणशोधनमाह -पित्रेति पित्रा प्रक्षिप्य पल्यङ्के नीतः स व्रणशोधनैः / सज्जीचक्रे क्रमादेवं स्त्रीकथाऽनर्थकारणम् // 187 // पित्रा माधवपित्रा नीतः उत्थाप्य गृहं प्रापितः पल्य३ प्रक्षिप्य स्थापयित्वा स माधवः व्रणशोधनैः व्रणचिकित्सनैः कृत्वा क्रमात् सज्जीचक्रे स्वस्थीकृतः, एवमुक्तप्रकारेण स्त्रीकथा अनर्थस्य कारणम्, भवतीति विरुद्धैति शेषः // 187 // Page #273 -------------------------------------------------------------------------- ________________ 252 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः / अथोपसंहरन् स्त्रीकथात्यागमाह-स्त्रीति-- स्वीकथामवबुद्धयैवमनर्थस्य निबन्धनम् / कुरुचन्द्र ! महीपाल ! कृपणोपास्तिवत् त्यजेः // 188 // महीपाल ! कुरुचन्द्र ! एवमुक्तप्रकारेण स्त्रीकथामनर्थस्य निबन्धनम् कारणमवबुद्धय ज्ञात्वा कृपणस्य उपास्तिवत् सेवावत्यजेः एष शुभः पंथा इति भावः // 188 // अथ भोज्यकथात्यागे हतान्तमाह-अधीति अधिगोष्ठि निविष्टोऽसावन्यदा भोज्यसंकथाम् / कुर्वन्नित्यवदद् हयोऽभूद् भोज्यं तस्य गृहे वरम् // 189 // अन्यदा असौ माधवः अधिगोष्ठि गोष्ठ्याम् निविष्ट उपविष्टः सन् भोज्यसंकथां कुर्वन्नीतीस्थमवदत् इतीति किमित्याह तस्य माधवस्य गृहे ह्यः गतदिने वर स्वादूत्तमं च भोज्यमभूत् // 189 // अथ मोदकादि वर्णयति-तटस्थ इति तटस्थ एव यत् तत्र भोज्याधं तदचीकरम् / किच यो मोदकस्तत्र तन्मूल्यं भुवनेऽपि न // 19 // यद्यतः तत्र महानसे तटस्थः समीपस्थ एव यद् भोज्याचं व्यञ्जनसूपादि सदचीकरम् कारितवान्, अहमिति शेषः अहमेव महानसे तटस्थः सन् भोज्यादि कारितवानिति तादृशमोग्यसंपादने मत्कौशल्ययोग इति स्वस्य गुणवत्त्वं प्रतिपादितमिति भावः स्वश्लाघार्थ मोदकमपि वर्णयति किश्च तत्र महानसे यो मोदकः कृत इति शेषः तस्य मोदकस्य मूल्यम् भुवने अखिलेऽपि जगति न नास्ति, अनुपमोऽसौ मोदक इत्यर्थः // 19 // अथ तभोजनतो वैगुण्यमाह-इतश्चेति इतश्च पौरमाणिक्यश्रेष्ठिनाऽत्र महामहे / अभूद् भुक्तं तदन्नादि तेन चैतन्य यातना // 191 // इतश्च पक्षान्तरे अत्र महामहे भोज्यसमारम्भरूपे उत्सवे तदन्नादि भक्तव्यञ्जनादि पोरण नागरेण माणिक्येन तदाख्येन श्रेष्ठिना भुक्तमभूत् तेन तदन्नादिभोजनेन च एतस्य माणिक्यश्रेष्ठिनः यातना तीव्रवेदना, अभूदिति शेषः, अन्नादेः विगुणतया उदरपीड़ा जातेत्यर्थः // 191 // मथ चिकित्सकादिविचारमाह-तत इति ततः पीड़ाऽपनोदाय समाहूतैभिषग्वरैः / स ऊचे पाचितं येन तद्भोज्यं स चे पृच्छयताम् // 192 // . Page #274 -------------------------------------------------------------------------- ________________ आ. श्रीविजयवर्शनसूरीश्वरकृत-प्रबोनीयुतम् 253 'ततः पीडोत्पत्तेरनन्तरम् पीडाया अपनोदाय चिकित्सनायाऽऽहतैः भिषग्वरैः वैद्यश्रेष्ठैः स माणिक्यश्रेष्ठी ऊचे, किमित्याह येन पुरुषेण तद् भवद्भुक्तं भोज्यं पाचितम्, स च स एव पृच्छयताम्, कीदृशं पाचितमिति स प्रष्टव्यः पाकवैगुण्यमेवात्र हेतुरिति भावः // 192 // तत्पृच्छाप्रयोजनमाह-चिकीति चिकित्स्यते यथा तस्य निदानस्याऽनुमानतः / / - इत्याकर्ण्य वचस्तेषामिभ्यः स्वान् औषयद् नरान् // 193 // यथा येन प्रकारेण तस्य निदानस्य पीडाकारणस्यानुमानतः, भोज्ये जातवैगुण्याद्यनुमानतः चिकित्स्यते चिकित्सा क्रियते, नहि निदानं विना चिकित्सासंभव इति भावः इत्युक्तप्रकारं तेषां वैद्यानां वचनं आकर्ण्य इभ्यः माणिक्यश्रेष्ठी स्वान् स्वकीयान् नरान् भृत्यादीन् प्रेषयत् माधवाह्वानाय प्रेषिवानित्यर्थः // 193 // अथ माधवस्यागमनानिच्छामाह तदिति तज्ज्ञातुं तेऽपि गच्छन्तः प्रवृत्तिं तां च माधवम् / कुवेन्तमाहयत् सोऽपि तत्राऽऽगन्तुं न वाञ्छति // 194 // तद् भोज्यनिर्माणप्रकारं ज्ञातुं प्रष्टुं गच्छन्तः ते माणिक्यश्रेष्ठिपुरुषाः तां प्रवृत्ति भोज्यसम्पादनक्रियां कुर्वन्तं माधवमायन् च, स माधवोऽपि तत्र तेषां पार्वे आगन्तुं न वाञ्छतीच्छति, स्वकृतदोषभियेति भावः // 19 // .. “अथ तेषां बलातदानयनमाह-यष्टिभिरिति- ... ........ . यष्टिभिस्ताडयित्वा तैः स तत्पार्शमनीयत। तेनोचे रसवत्यां रे ! तम्यां किं क्षेपितं त्वया // 195 // तैः माणिक्यश्रेष्ठिपुरुषैः यष्टिभिस्ताडयित्वा, बलात्कारेणेत्यर्थः स माधवः तस्य माणिक्यश्रेष्ठिना ऊचे, किमित्याह रे इति भर्त्सनसम्बोधनम् त्वया माधवेन तम्यां रजन्याम् "रजनी यामिनी तमी'त्यमरः सरस्वत्यां पाके किं कीदृशं वस्तु क्षेपितम् निहितम् ! तद्वस्तु महद्वैगुण्यकरमिति तादृशवस्तु क्षेपतस्त्वं महानपराधीति भावः // 195 // तद्वैगुण्यमेवाह-तस्या इति तस्या भोजनमात्रेण ममाणे वेदनाऽस्ति यत् / प्राञ्जलीभूय सपोचेऽपाचयं न च किञ्चन // .196 // यद्यतः तस्यास्त्वत्कृतरसवत्याः भोजनमात्रेण मम माणिक्यश्रेष्ठिनः अङ्गे शरीरे वेदना पीड़ा अस्ति, स माधवः प्राञ्जलीभूयाञ्जलिं बध्वा, भयादिति भावः / प्रोचे, किमित्याह- किञ्चन वैगुण्यकरं न च नैवापाचयम् // 196 // Page #275 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः अथ श्रेष्ठिकृतापराधारोपमाह-अभाषिष्टेति : अभाषिष्ट ततः श्रेष्ठी रुष्टस्तं प्रति दुष्ट रे। निहुवानोऽभ्युपेतं स्वं दोपकारी त्वमेव मे // 197 // ततः माधवप्रतिवचनानन्तरम्, रुष्टः क्रुद्धः श्रेष्ठी माणिक्यश्रेष्ठी तं माधवं प्रत्यभाषिष्ट, किमित्याह रे दुष्ट स्वं स्वयमभ्युपेतं स्वीकृतम् वा निढुवानोऽपलपन् त्वम् माधव एव मे मम दोषकारी पौंडोत्पादकः, स्वकृतस्यापि स्वयमस्वीकारे दोषो निश्चीयते इति भावः // 197 // तत्ताडनमाह-तदिति तद्भूत्यैः पीडथमानोऽसौ श्रेष्ठिनोऽस्य निदेशतः / कथञ्चिद् बीजिनाऽमोचि लगित्वा पाणिपादयोः // 198 // अस्य श्रेष्ठिनः माणिक्यश्रेष्ठिनः निदेशतः तस्य माणिक्यश्रेष्ठिनः मृत्यैः पौड्यमानस्ताड्यमानोऽसौ माधवः बोजिना माधवपित्रा पाणिपादयोः लगित्वा श्रेष्ठिपादावुपसंगृहय, दोषक्षमापनार्थमिति भावः कथञ्चिन्महता प्रयत्नेनामोचि दण्डमुक्तः कृतः // 198 // मयोपसहरति-पदमिति / एवं भक्तकथाऽप्येषा प्रकृत्याऽनर्थकारणम् / विवेकिभिस्ततो वा मलिनस्त्रीवदन्वहम् // 199 // एवमुक्तनिदर्शनेन हेतुना एषा भक्तकथा भोज्यवार्ताऽपि प्रकृत्या . स्वभावत एवं अनर्थकारणम्, माधववदिति भावः ततस्तस्मादनर्थकारणत्वाद्धेतोः विवेकिभिः धीमद्भिः मलिनस्त्रीवत्, अन्वहं सदैव वर्ध्या त्याच्या // 199 // मथ देशकथां दूषयितुं प्रस्तौति -अन्येद्युरिति : अन्येधुः सोऽपि वाचालचालयन् रसनां निजाम्। पारेभे माधवो देशकथामेव जनान्तिके // 20 // अन्येयुः सोऽपि स एव पुरा निदर्शिति एव वाचालः कुत्सितबहुभाषी माधवः निजां रसना जिह्वां चालयन् व्यापारयन्, कुत्सितं बहु वदन, जनान्तिके पारसमक्षं देशकथामेव प्रारेमे // 20 // मथ माधवकृतदेशकथामेवाह-देशेविति देशेषु मगधाभिख्यो देशो वर्णनमर्हति / एक एव ग्रहाधीशो ग्रहेष्विव मनीषिणाम् // 201 // देशेषु मगधाभिख्यः मगधनामा एक एव देशः वर्णनमर्हति वर्णनीयः, मनीषिणाम्, तत्र निदर्शनमाह ग्रहेषु बुधादिग्रहेषु ग्रहाधीशः सूर्य इव, नान्य इत्यर्थः // 201 // . Page #276 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् - तस्यैव वर्णनीयत्वे तद्वशिष्टमाह-महिष्य इति महिष्य इव भूपानां पुण्डरीकाणि विभ्रति / यत्र वाप्यः प्रभूतानि समर्था जीवनांइतौ // 202 // यत्र मगधदेशे वाप्यः दीर्घिकाः “वापी तु दीर्घिका" इत्यमरः जीवनांहतो जलदाने समर्थाः “पयः कीलालममृतं जीवनमिति' 'त्यागाचंहति पर्यन्तन्त्रयोदश दानस्य" इसिचामरः सदा जलपूर्णा इत्यर्थः भूपानां महिभ्यः पट्टराश्यः इव, प्रभूतानि पुण्डरीकाणि सिताम्भोजानि पुण्डरीकं सिताम्भोजमि"त्यमरः बिभ्रति, नत्वन्यो देशस्तथेति स एव वर्णनीयः इत्यर्थः / 202 // मथ तत्र यसरांसि वर्णपति-अस्मिन्नीतिअस्मिन् सरांसि कमलोपचितानि कामं, भूमीभुजामिव महाभवनानि सन्ति। तृष्णां निहन्तुमुदयः स बभूव येषां, क्षीराणि येषु बहवोऽपि जनाः पिबन्ति // 203 // अस्मिन् मगधदेशे सरांसि भूमीभुजां राज्ञां महाभवनानि इव काममत्यर्थ कमलैः परैः कमलेन जलेन च “कमल जल''मित्यमरः पक्षान्तरे कमलाभिश्च उपचितानि समृद्धानि, सन्तीति शेषः तथा येषां सरसां स तादृश उदयः विपुलता उत्तालता वा बभूव, येषु तृष्णां निहन्तुं पिपासामपनोदितुम् बहवोऽपि जनाः क्षीराणि नीराणि "नीरक्षीराम्बुशम्बरमि" त्यमरः पिबन्ति // 203 // मथ तत्रत्य प्रपा वर्णयति- यत्रेति यत्र प्रपाः प्रतिपथं सुकृतोपलम्भ ___संरम्भसम्भृतजनैविहिता विभान्ति / यासां रसेन सुहिताः परितापजात मन्तःस्थितं निधनितां पथिका नयन्ति // 204 / . यत्र मगधदेशे प्रतिपथं मार्गे मार्गे सुकृतस्य पुण्यस्योपलम्भार्थ यः संरम्भः सादरारम्भः तत्र संभृतैः व्यापृतैः जनैः पुण्योपार्जनतत्परैः जनैः विहितारः प्रवर्तिताः प्रपाः पानीयशालाः विभान्ति, यासां प्रपाणां रसेन जलेन सुहिताः पानादिना तृप्ताः पथिकाः अन्तःस्थितं परितापजातं पिपासादिरूपं दुःखं तापं च निधनितां नाशं नयन्ति प्रापयन्ति // 20 // Page #277 -------------------------------------------------------------------------- ________________ 256 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः अथ तत्राऽऽरामान वर्णति-योति यत्राऽऽरामा विविधविटपिश्रेणिभिः सर्वकालं, ____ विभ्राजन्ते विविधविटपिश्रेणयश्चापि पुष्पैः। पुष्पाण्यद्धा भ्रमरनिकरैरापतद्भिः समन्ताद, प्रकारौधैर्धमरनिकरः श्रोत्रपेयाभिरामैः // 205 // यत्र मगधदेशे आरामाः उपवनानि "आरामः स्यादुपवनमि" त्यमरः विविधानां नानाप्रकाराणां विटपिनां वृक्षाणां श्रेणिभिः सर्वकालं सर्वदैव विभ्राजन्ते शोभन्ते, विविधानां विटपिनां श्रेणयश्चापि पुष्पैः कृत्वा, विभ्राजन्ते, अद्धा पुनः निश्चयेन पुष्पाणि समन्तात् सर्वतः आपतद्भिः सुरभिमकरन्दलोभात्स्वयमागच्छद्भिः भ्रमरनिकरैः भ्रमरसमूहैः, विभ्राजन्ते भ्रमरनिकराश्च श्रोत्रपेयैः सादरं सप्रीति च श्रोत्रप्रायैः, श्रोत्रदसुखजनकैरिति यावत् अत एव अभिरामैः मनोज्ञैः झङ्कारौघैः मत्तगुञ्जनौधैः विभ्राजन्ते, अत्र पूर्व पूर्व प्रति परस्य विशेषणत्वेनोपन्यासादेकावल्यलङ्कारः, “यदुक्तम् पूर्व पूर्व प्रति विशेषणत्वेन परम् स्थाप्यतेऽपोहयते वा चेत्स्यात्तदैकावली मते"ति // 205 // - अथ तत्र दुर्भिक्षाऽभावं वर्णयति-नानेति... नानाप्रकारकलमैरुपजायमानै १विदुप्तिविरहेऽपि महेशयोग्यैः / ... दुर्भिक्षनाम जनताभिरधीयते न दुःस्वमवत् प्रमदपीवरचारुचित्तैः // 206 // . यत्र मगधदेशे, उतिविरहेऽपि बीजवपनाद्यकरणेऽपि, अयत्नमेवेति यावत्, एतेन मगधभूमेरयत्नफलद्रूपतोक्ता, दूर्वावत् तृणविशेष्यवदुपजायमानैः उत्पंधमानैः महेशयोग्यैः धनाढ्योचितैः नानाप्रकारैः कलमैः ब्रीहिविशेषैः कृत्वा प्रमदेव प्रहर्षेण पीवराणि उदाराणि, दुःखासम्पृक्तानीति यावत् अत एव चारूणि सद्वृतीनि चित्तानि येषां तैस्तादृशैः जनताभिः जनसमूहैः दुर्भिक्षस्य नामापि, किमुत अर्थरूपं तद्वस्तु, इति भावः, दुःस्वप्नवत्, यथा दुःस्वप्नं न वदन्ति तथेत्यर्थः अनुक्ते स्वप्नफलाभाव इति नैमितिकोक्तेरिति भावः न अघीयते उच्यते सर्वदा तत्र सुभिक्षमेव भवतीति भावः अत्र जनताभिरित्यस्य विशेष्यस्यानुरोधेन प्रमदापीवरचारुचित्ताभिरित्येवं विशेषणस्यापि स्त्रीत्वमेव न्याय्यम्, एवश्च प्रमदपीवरचारुचित्तैरिति प्रामादिकः प्रयोग इत्यवधेयम् // 206 // Page #278 -------------------------------------------------------------------------- ________________ 257 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ननु तर्हि निन्धः को देश इत्याकांक्षायामाह-नृप इति-- नृपो भुङ्क्त तीर्थद्रविणमपि तद्यात्रिकजनैः, प्रदत्तं स्वश्रद्धाभरविवशचित्तैः सुकृतिभिः। स्वयं यस्मॅिल्लोकद्वयभयमजानन्नविरतं, सुराष्ट्राख्यो राष्ट्रः स पुनरिह निन्धो मतिमताम् // 207 // इह अत्र लोके स प्रसिद्धः सुराष्ट्राख्यराष्ट्र: जनपदः मतिमतां निन्द्यः, तत्र हेतुगर्भ विशेषणमाह यस्मिन् सुराष्ट्रदेशे नृपः सुकृतिभिः पुण्यशालिभिः स्वस्य यः श्रद्धाभरः तीर्थदानरुच्यतिशयः तेन कृत्वा विवशचित्तैः तदधीनचित्तैः श्रद्धालुभिरित्यर्थः यात्रिकजनैः तीर्थयात्राऽऽगतजनैः प्रदत्तं तीर्थभक्याऽर्पितं तीर्थद्रविणमपि तीर्थद्रव्यमपि, अन्यद्रव्यस्य तु कथैव केति भावः लोकद्वयस्येहलोकस्य परलोकस्य भयम्, इह लोके तीर्थद्रव्यग्रहणानिन्दा परत्र च शास्त्रनिषिद्धपरिग्रहान्नरकादि, तद्वयं भयमजानन् जानन्नप्यगणयन्नविरतं स तमेव स्वयं भुङ्क्ते व्यवहरति, एवञ्च यन्नृपो निषिद्धाचारपरायणः स देशो निन्द्य एवेत्यर्थः // 207 // सुराष्ट्रनिन्दने हेत्वन्तरमाह श्रीमदिति श्रीमधुगादिजिननेमिजिनाधिनाथ- . __ श्रीसोमनाथमुखतीर्थपरम्परायाम् / सत्यं जनाः सुकृतमादधते न यत्र यात्रागतानपि तुदन्ति च चौर्यवृत्त्या // 208 // यत्र सुराष्ट्रदेशे श्रीमतां युगादिजिनस्य वृषभप्रभोः नेमेस्तदाख्यस्य जिनाधिनाथस्य श्रीसोमनाथमुखस्य श्रीसोमनाथप्रभृतिदेवस्य तीर्थानां भवतरणसाधनानां तत्तद्देवाधिष्टितपुण्यक्षेत्राणां श्रीशत्रुञ्जयगिरिनारप्रभासपत्तनादीनां परम्परायां श्रेण्यां सत्यमपि जनाः सुकृतं पुण्यकर्म नादधते कुर्वन्ति प्रत्युत तीर्थयात्राया तीर्थयात्रोद्देशेन आगतानपि च यात्रिकान् चौर्यवृत्त्या वस्त्राभरणाद्यपहरणेन कृत्वा तुदन्ति पीडयन्ति, एवञ्च तादृशदुराचारिजनपूर्णो देशो निन्दनीय एवेति भावः // 208 // मथ तेन माधवनिग्रहमाह-पतदितिएतद् माधवभाषितं श्रुतिगतं कृत्वा सुराष्ट्रामहा राष्ट्रीयैनिजदेशनिन्दनतया कोपप्रकम्पाधरैः / राज्ञोः द्वाःस्थपदं दधद्भिरभितो यष्ट्यादिभिस्ताडितः, पित्राऽमोचि कथञ्चिदेव रुधिराकृष्टया स सज्जीकृतः // 209 // . 33 Page #279 -------------------------------------------------------------------------- ________________ 258 www श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः एतदुक्तप्रकारम् माधवस्य भाषितं वचनं श्रुतिगतं कृत्वा श्रुत्वेत्यर्थः, राज्ञः द्वाःस्थपदं दधभिः द्वारपालैरित्यर्थः सुराष्ट्ररूपमहाराष्ट्रोद्भवैः सुराष्ट्रामहाराष्ट्रीयैः निजदेशस्य निन्दनतया विगोपनया कृत्वा कोपेन प्रकम्पाः स्फुरन्तोऽधरा अधरोष्ठा येषां तैः तादृशैरतिकुपितैः सद्भिः अभितः पार्श्वद्वयतः यष्ट्यादिभिस्ताडितः स माधवः कथञ्चिदनुनयप्रार्थनादिनैव पित्रा माधवपित्रा अमोचि, रुधिराणां ताडनजन्यरक्तानामाकृष्ट्याऽपाकरणेन, चिकित्सादिनेति भावः सज्जीकृतः स्वस्थः कृतश्च // 209 // अथ कथामुपसंहरन्नाह-एवमिति एवं देशकथाऽप्यनर्थजननी संत्यज्यतां दूरतः, ____ क्षोणीजम्भरिपो ! श्मशानकलसीवाऽऽतङ्कसम्पादिनी / सर्वस्याऽपि सुखाय संभवति यत् श्लाघा प्रसन्नेदुवद् दुःखस्याऽभ्युदयं तनोति विहिता निन्दा च हास्यादपि // 210 // क्षोणीजम्भरिपो ? महीन्द्र ! एवमुक्तप्रकारेण अनर्थजननी अनिष्टकारिणी श्मशानस्य यमसदनस्य कलसीव आतङ्कसम्पादिनी भयजनिका देशकथापि अपिना पूर्वोक्तवनिताकथादिसंग्रहः / दूरतः एव सन्त्यज्यताम् न क्रियतामेव कदापीत्यर्थः सामान्योपन्यासेन तत्समर्थयन्नाह यद्यतः श्लाघा चाटूक्तिः प्रसन्नेन्दुवन्निर्मलचन्द्रवत् सर्वस्यापि सुखाय मनःप्रीतये सम्भवति, निन्दा च हास्यादपि परिहासमाश्रित्यापि, किम्पुनर्पथार्पिताः विहिता कृता सती दुःखस्य अभ्युदयं तनोति दुःखमेवोत्पादयतीत्यर्थः // 210 // अथ राजकथाजन्यानर्थदृष्टान्तं विवर्णयिषुः प्रस्तौति-क्ष्मापमितिक्ष्मापं व्यज्ञपयत् कदाचन सुधीश्रीसिंहदत्ताभिधः, सामन्तस्तव देव ? देशमपभीविट्चण्डसेनो बली / . हा ! विश्रंसयति प्रचण्डबलयुग दुर्गप्रविष्टः स चा ऽस्माकं दुर्ग्रह इत्यवेत्य भवता युक्तं समाचर्यताम् // 211 // कदाचन सुधीः श्रीसिंहदत्ताभिधः सामन्तः मापं श्रीपुरेशं व्यज्ञपयत् न्यवेदयत्, किमित्याह देव! हा ! इति खेदे, प्रचण्डबलयुक् विशालपराक्रमशालिसैन्यसमन्वितः अत एव अपभीः बली बलवान् विट्नृपः चण्डसेनः तदारव्यः तव श्रीपुरेशस्य देशं मण्डलं विख्सयति ध्वंसयति, ननु स तर्हि युष्माभिनिगृह्यतामिति चेत्तत्राह स चण्डसेनश्च दुर्गप्रविष्टः दुर्गसंश्रितः अत एव, अस्माकं सामन्तानां दुर्ग्रहः दुःसाध्यः, अनिर्माह्य इत्यर्थः दुर्गसंश्रितो हि स रक्षितत्वाद् दुःसाध्यो भवतीति भावः इत्यस्माभिस्तदुःसाध्यत्वमवेत्य ज्ञात्वा भवता श्रीपुरेशेन युक्तमवसरोचितम् समाचर्यताम् विधीयताम, इटशेऽवसरे यद्युक्तं प्रतिभाति, भवता तद्विधीयतामित्यर्थः // 211 // Page #280 -------------------------------------------------------------------------- ________________ 259 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ राक्षोऽभियानाद्याह-तच्छुत्वेतितच्छत्वा स च देशसीमनि ययौ सर्वाभिसारेण राद, सोऽप्यभ्यागमदग्रणीलबतां द्राक् चण्डसेनः सरुटू / लग्नं संख्यमसंख्यनग्ननुतयोरप्येककालं तयो भग्ने तेन बले नृपस्य सबलो राज्ञा विजिग्येऽथ सः // 212 // तत्सामन्तनिवेदितं श्रुत्वा स राट् नृपः श्रीपुरेशश्च सर्वाभिसारेण सर्वसैन्यादि सहैव नयन् इत्यर्थः / देशसीमनि स्वमण्डलप्रान्ते यन्त्र चण्डसेनोपद्रवस्तत्र देशे इत्यर्थः ययौ, स चण्डसेनोऽपि सरुट् सक्रोधः सन् बलवतामग्रणीः महाबलवान् सन् द्रागम्यागमत् युद्धाय सम्मुखमागतवान्, अथ असंख्यैः बहुभिः नग्नैः विरुदपाठकादिभिः नुतयोः स्तुतयोस्तयोः श्रीपुरेशचण्डसेनयोः एककालं प्रगपत् सत्यं युद्धम् लग्नम् प्रवृत्तम् तेन राज्ञा श्रीपुरेशेन नृपस्य चण्डसेनस्य बले सैन्ये भग्ने नाशिते सति सबलोऽवशिष्टसैन्यसहितः स च चण्डसेनः विजिग्ये पराजितः // 212 // अथ श्रीपुरेशकृतचण्डसेननिग्राहाद्याह-नष्ट इतिनष्टो नष्टपतिष्ठः कतिपयसुभटैः सार्धमेष प्रविष्टो गे दुर्गे विशिष्टः शकुनिरिव तरोः श्येनभीत्या कुलाये दुर्गे रुद्धा समन्तात् प्रबलबलतया चण्डसेनं च बद्ध्वा . व्यावृत्तो वीक्ष्य शून्यं स्वपुरमथ नरं कञ्चनाऽपृच्छदीशः // 213 // नष्टा प्रतिष्ठा बलादि महत्त्वं यस्य स तादृशः एष चण्डसेनः नष्टः पलायितः कतिपयसुभटैः सार्धं विशिष्टः वार्तिकाख्यादिलघुः कश्चित् शकुनिः पक्षी "शकुंतः पक्षी शकुनी"त्यमरः श्येनस्य स्वनामप्रसिद्धस्य पक्षिणो भीत्या तरोः कुलाये नीडे इव दुर्गे दुर्गमे दुर्गे कोट्टे प्रविष्टः स्वरक्षणार्थमिति भावः अथ. ईशः श्रीपुरेशः प्रबलबलतया प्रबलपराक्रमतया प्रबलसैन्यतया च समन्तात् सर्वतः दुर्ग रुद्ध्वा निरुद्धवीवधासारप्रसारादिरूपं कृत्वा चण्डसेनं च बद्ध्वा निगृह्य व्यावृत्तः परावृत्तः सन् स्वपुरं श्रीपुरं शून्यम् विजनं वीक्ष्य कञ्चन नरमपृच्छत् // 21 // अथ पुरुषकृतप्रतिवचनाद्याह-स इति-- स पोचे नृपते ! कुतोऽपि समभूद् भीः किंवदन्तीदृशी यच्चण्डः स च चण्डसेनचरटः क्षमापं पराजेष्यते / तल्लोकाः प्रपलायनं कुरुत भोः आकर्ण्य चैतज्जनाः सर्वे नेशुरतो बभूव नगरं शून्यं समग्रं तव // 214 // Page #281 -------------------------------------------------------------------------- ________________ 260 wwwwwwwwwwwwwwmmmmmmmmm श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। स राज्ञा पृष्टः नरः प्रोचे, किमित्याह नृपते ! कुतोऽपि मदज्ञातात् कारणादीदृशी भीः किवदन्ती भयजनकजनश्रुतिः समभूत्, इदृशीति किमित्याह यत् चण्डः अत्यन्तक्रोधशीलः चण्डस्त्वत्यन्तकोपनः" इत्यमरः चण्डसेनचरटः तस्करः विशालसैन्यश्च स चण्डसेनः क्षमापं श्रीपुरेशं पराजेप्यते पराभविष्यति, तत्तस्माद्धेतोः भोः लोकाः ! प्रपलायनं स्ववित्तादिरक्षार्थम् इतः शीघ्रं गमनं कुरुत, एतदुक्तप्रकारमाकर्ण्य च सर्वे जनाः पुरवासिनः नेशुः पलायामासुः अतो हेतोः तव श्रीपुरेशस्य समग्रं नगरं श्रीपुरं पुरं शून्यं विजनं बभूव // 214 // मथ माधवनिग्रहमाह मूरोत्पत्तिमिति मूलोत्पत्तिं प्रवृत्तेरपि विरचयता माधवोऽज्ञायि राज्ञा जिहाच्छेदेन मृत्युं स झगिति गमितो दुर्गतिं पाप पापः। . .. इत्थं राज्ञः कथेयं कथमपि विहिता दुर्जनस्यैव मैत्री कूलच्छायेव भव्या भवति न नृपते ? त्यज्यतां तत् प्रयत्नात् // 215 // राज्ञा प्रवृत्तेः तादृशजनप्रवादादिप्रसारणरूपायाः मूलोत्पत्तिं मूलम् प्रवृत्तेरायं प्रवर्तकं विरचयता शोधयता सता माधवः अज्ञायि माधव एव तन्मूलमिति ज्ञातम्, अतः स पापः पापकर्मा माधवः जिह्वाच्छेदेन जिह्वाच्छेदरूपदण्डेन कृत्वा झटिति मृत्यु गमितः प्रापितः दुर्गतिं नारकादिगति प्राप, इत्थमुक्तप्रकारेण इयमीदृश्युक्तप्रकारा राज्ञः कथा कथमपि दुर्जनस्य मैत्री इब विहिता कृता सती कूलच्छाया नदीतट्रच्छायेव, भव्या हितकारिणी न भवति, नृपते कुरुचन्द्र ? तत्तस्मान्नृपकथा प्रयत्नात् प्रयत्नपूर्वकम् त्यज्यताम् // 215 // सम्प्रत्युपसंहरन्नाह दिगिति ईदृक् पञ्चप्रमादप्रकृतिपरिहते धर्ममेवाऽऽदधानः साधुश्चित्तैकशुद्धया दशविधमतुलं सत्तितिक्षादिभेदात् / श्राद्धः सम्यक्त्वमूलं द्वयधिकदशविधाऽणुव्रतादिप्रभेदं सिद्धि प्राप्नोति राजन्नविकलसकलमाप्तकल्याणमालः // 216 // . राजन्! ईदृशानां पञ्चानां प्रमादानां क्रोधादीनां परिहृतेः परिहारपूर्वकम् सत्तितिक्षादिभेदादशविधमतुलमनुपमं धर्ममादधानः कुर्वन् चित्तैकशुद्धया साधुः शुद्धचित्तवृतिः सन् मुनिः सम्यक्त्वमूलं यस्य तादृशं द्वयधिकदशविधं द्वादशविधमणुव्रतादिप्रभेदं धर्ममादधानः अविकलं सम्पूर्ण यथास्यात्तथा सकला सर्वा प्राप्ता कल्याणमाला येन स तादृशः प्राप्तसमग्रसम्पूर्णहितः श्राद्धः श्रावकः सिद्धि मुक्तिं प्राप्नोति // 516 // Page #282 -------------------------------------------------------------------------- ________________ 261 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् आसीच्छ्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः पट्टे श्रीगुणभद्रसूरिसुगुरुत्याद्वादवादोद्धतः तच्छिष्येण कृतेऽत्र सप्तदशकः श्रीशांतिवृत्ते महाकाव्ये श्रीमुनिभद्रसरिकविना सर्गोऽगमत् प्रोज्ज्वलः // 217 // व्याख्याताप्रयोऽयं श्लोकः / इति श्रीमन्मुनिभद्रसूरिकृतशान्तिनाथचरिते शासनसम्राट्सूरिचक्रचक्रवर्ति-परमसद्गुरु श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारावाप्तन्यायवाचस्पतिशास्त्रविशारदविरुदश्रीमद्विजयदर्शनसूरीश्वर सन्दृब्धप्रबोधिनीव्याख्यायाम् सप्तदशः सर्गः Page #283 -------------------------------------------------------------------------- ________________ अहम् अथ अष्टादशः सर्गः अथ सर्गादौ टीकाकारमांगलिकस्तुतिमाह व्याख्यातो नो कदाचित् कृतिभिरयमहो स्पष्टमष्टादशाख्यो, पोद्दामेहमवृत्ते हृदयरुचिकृते वर्णने लब्धजन्मा। सव्याख्यं सश्चितोऽसौ प्रथयतु भुवने दर्शनाख्येन शश्वत् सूरीशा सज्जनानां मुदमतुलमरं वर्धयन् स्पर्धयेव // सर्गादौ चरितनायकंध्येयतया स्तौति जानन्तीति जानन्ति यं ध्यानसमाधिमास्थिताः पराहतान्तःकरणप्रवृत्तयः विध्वस्तदुष्कर्मचया यतीश्वराः स शांतिनाथस्तनुतां शुभानि वः // 1 // ध्यानसमाधि ध्यानैकतामतामास्थिताः शुभध्यानमग्ना इत्यर्थः पराहताः प्रत्याहताः विषयेभ्यो निवर्त्तिता अन्तःकरणप्रवृत्तयो यैस्ते तादृशाः ध्यानप्रभावात् स्थिरवृत्तय इत्यर्थः अतः एव विध्वस्तदुष्कर्मचयाः विनष्टाशुभकर्मनिचयाः घातिकर्ममलशून्या यतीश्वरा यं जानन्ति ज्ञानविषयं कुर्वन्ति, बिशुद्धज्ञानोपयोगेन पश्यन्ति, स योगिजनध्येयः शान्तिनाथः वः श्रोतृपाठकानां शुभानि तनुताम् चिन्तामणिन्यायेन ध्यानादिना करोतु अत्र सर्गे प्रायो द्वादशाक्षरोपजाति-श्छन्दः // 1 // अथ पूर्वसर्गपरिशिष्टमूलां कयां प्रस्तौति श्रुत्वेति श्रुत्वा त्रिलोकीगुरुदेशनां मुदा ऽऽलुप्तः सुधाकुण्ड इवाऽखिलैः समम् / नत्वाऽथ नाथं कुरुचन्द्रभूपति-~जिज्ञपच्छान्तिजिनं शुभाकरम् // 2 // अखिलैः स्वपरिजनादिभिरुपस्थितैरन्यैश्च समं सह त्रिलोकीगुरोः षोडशत्तीर्थङ्करस्य देशनां श्रुत्वा अथानन्तरम् सुधाकुण्डे इव मुद्रा हर्षेण आलुप्तः आर्द्रमनाः कुरुचन्द्रभूपतिः नत्वा नाथं शुभाकरम् कल्याणकरं शान्तिजिनं व्यजिज्ञपत् प्रार्थयामास // 2 // तद्विज्ञप्तिमेवाह प्राज्यमिति-- प्राज्य प्रभो / राज्यमबापमीदृशं विशुद्धसंवेदन ? केन कर्मणा ? पञ्चातिरिक्तं न समेत्युपायने कदापि वस्त्वयफलांशुकादिकम् // 3 // . Page #284 -------------------------------------------------------------------------- ________________ 263 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् विशुद्धसंवेदन ? अतिनिर्मलज्ञान ? प्रभो ? स्वामिन् ? केन कर्मणा ईदृशं वर्तमानं विशालं रप्राज्यं राज्यमवापम् आप्तवान् , अहमिति शेषः तथा उपायने मम लोककृतोपहारे पञ्चभ्योऽति रिक्तमन्यद् वरत्वश्वफलांशुकादिकम् कदापि न समेति ममोपायने पञ्चसंख्यकमेव वस्त्वायाति न तु ततोऽधिकमिति केन कर्मणा तथा जायते इति वदेत्यर्थः // 3 // प्रश्नान्तरमाह तदिति तदित्सुरेवेष्टजनाय सर्वदा स्वयं न भुजे स्पृहयालुरप्यहम् / त्वस्मै प्रयच्छामि न चाऽपि जातुचिद् बुभुत्सुरत्राऽस्मि जिनेन्द्र ! कारणम् // 4 // जिनेन्द्र ! तदुपायनागतं वस्तु इष्टाय प्रियायाभिमताय वा जनाय सर्वदा दित्सुतुमिच्छुरेव, भवामीतिशेषः स्वयमग्राहयत्वमाह अहं कुरुचन्द्रः स्वयं स्पृहयालुरपि उपभोक्तुमिच्छन्नपि न भुञ्ज, प्रयच्छामि ददामि न जातुचित्कदापि, अत्र स्वयमनुपभोगेऽन्यस्मै दानाभावे च कारणं बुभुत्सुर्जिज्ञासुरस्मि // 4 // अथ तीर्थङ्करकृतोत्तरमाह शान्तीति-- शान्तिप्रभुः प्रत्यवदद् महाद्भुतं सुपात्रदानप्रतिपत्तितः स्वयम् / यत् पञ्चभिः पञ्चजनैः समर्जितं निशम्यतां तत् सुकृतं धरापते ? // 5 // शान्तिप्रभुः प्रत्यवदत् प्रत्युत्तरं ददौ, तदेवाह धरापते ? राजन् सुपात्रदान प्रतिपत्तितः सुपात्रदानत इत्यर्थः स्वयमात्मना पञ्चभिः पञ्चसंख्यकैः पञ्चजनैः पुरुषैः 'स्युः पुमांसः पञ्चजनाः पूरुषाः पुरुषा नरा" इत्यमरः / सहेति शेषः, यन्महाद्भुतं सुकृतं समर्जितमुपार्जितं तन्निशम्यताम् // 5 // तदेवाह अत्रेति अत्राऽस्ति याम्ये भरतेऽमरावती-पुरी समं कोशलदेशभूषणम् / क्षीराब्धिपुत्र्याः परमं निकेतनं महापुरं श्रीपुरसंज्ञया श्रुतम् // 6 // अत्रास्मिन् याम्ये दक्षिणे भरते अमरावती पुरी सममिन्द्रनगरीतुल्यं कोशलदेशस्य भूषणमिव भूषणम्, क्षीराब्धेः पुत्र्याः लक्ष्म्याः परमं सर्वाधिकम् निकेतनं स्थानम्, लक्ष्मीसमृद्धमित्यर्थः श्रीपुरसंज्ञया श्रुतं महापुरमस्ति // 6 // अथ तत्र वणिनिवासमाह चत्वारीति चत्वारि मित्राणि वणिक्कुलोद्भवा-न्यवात्सुरस्मिन् पुटभेदनोत्तमे / साम्यातिगप्रीतिपदं परस्परं क्रमेण तेषामभिधा इमाः स्मृताः // 7 // Page #285 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अस्मिन् प्रस्तुते पुटभेदनोत्तभे नगरश्रेष्ठे श्रीपुरे वणिक्कुलोद्भवानि चत्वारि चतुःसंख्यानि मित्राण्यवात्सुः वसन्ति स्म तानि च, परस्परम् साम्यातिगायाः अनुपमायाः प्रीतेः पदम्, आसन्नितिशेषः तेषां मित्राणामभिधाः नामानि क्रमेण इमा वक्ष्यमाणाः स्मृताः // 7 // तन्नामान्येवाह आद्य इति आयोऽनवद्यः सुधन महाधनः पतिद्वितीयो धनपूर्वकः स्मृतः। ततस्तृतीयो धनदो महाशयो यथार्थनामा चरमो धनेश्वरः // 8 // आद्यः प्रथमः अनवद्यः प्रशस्यः महाधनः धनाढ्यः सुधनः तदाख्यः। द्वितीयः धनपूर्वकः पतिः धनपतिरित्याख्यः स्मृतः, ततस्तृतीयः महाशयः धनदः तदभिधानः आसोदितिशेषः चरमोऽन्तिमश्च तयः यथार्थनामा अर्थानुगुणनामा धनेश्वरः स्मृतः // 8 // अथ तेषां धनार्जनाय परदेशगमनं युग्मेनाह सिध्यन्तीति सिध्यन्ति पुंसां न मनोमनोरथाः कदाचन द्रव्यमपास्य पुष्कलम् / / संसारसर्वस्वसुखाभिलाषिणा-मिति स्वचित्ते परिभाव्य ते मिथः // 9 // द्रोणाभिधानं पुरुषं महाबलं समुद्यतं शम्बलभारवाहने / कृत्वा वसूपाजेनहेतवेऽचलन् समे मणिद्वीपदिदृक्षयाऽन्यदा // 10 // संसारे सर्वस्वम् सारभृतं सुखमभिलषन्तीति तेषां संसारसर्वस्वसुखाभिलाषिणां पुंसाम् पुष्कलम् प्रचुरं द्रव्यं धनमपास्य ऋते कदाचन मनोमनोरथाः स्वमनोरथाः न सिध्यन्ति, इतीत्थं मिथः परस्परम् स्वचित्ते परिभाव्य विचार्य ते समे सर्वे चत्वारः, अन्यदा एकदा द्रोणाभिधानं पुरुषं महाबलं भारवहनसमर्थमित्यर्थः शम्बलस्य पाथेयस्य भारवहने समुद्यतं कृत्वा द्रोणं भारवहने नियुज्येत्यर्थः वसूपार्जनहेतवे धनार्जनाय मणिद्वीपस्य दिदृक्षया अचलन् प्रस्थिताः // 9 // 10 // भथ तेषां शम्बलाल्पतामाह उत्तेरुरिति-- उत्तरेको गहनां महाटवीं दिनैरनेकैः पथि तेऽधिसंकथाः प्रक्षीणकल्पं च बभूव शम्बलं प्रभूतमानीतमपि व्यये सति // 11 // ते चत्वारः पथि मार्गे अधिसंकथाः कथालापप्रवृत्तयः सन्तः अनेकैः दिनैः कृत्वा एका गहनां महाटवीमरण्यमुत्तेरुः प्राप्ताः उत्तरन्ति स्म इति यावत्, शम्बलं पाथेयं च प्रभूतमानीनतपि व्यये सति भुक्ते सति प्रक्षीणकल्पं प्रातर्भोजनमपि यत्र नास्ति तादृशं बभूव // 11 // मथ तत्र मुनिदर्शनमाह-कञ्चिदिति कश्चित् तदा ते प्रतिमासमाश्रितं व्यलोकयल्लोकनतं तपोधनम् / पञ्चेन्द्रियाणामनुशासनं रहो विधातुमन्योऽन्यविरोधिनां स्थितम् // 12 // Page #286 -------------------------------------------------------------------------- ________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 265 तदा वने प्राप्ते शम्बले क्षीणप्राये च सति, ते चत्वारः प्रतिमासमाश्रितं कायोत्सर्गेध्यानस्थं लोकनतं जनप्रणतम् अन्योन्यविरोधिनाम् परस्परविषयाग्राहित्वेन विरुद्धानाम् / पञ्चेन्द्रियाणाम् त्वगादीनाम् रहः विजनेऽनुशासनं निग्रहम् विधातुं कर्तुमिन्द्रियनिग्रहतत्परं स्थित कञ्चित्तपोधनं मुनिम् व्यलोकयन् दृष्टवन्तः // 12 // अथ तेषां दानभावनामाह- अस्मै इति अस्मै मुनीन्द्राय शमैकमूर्तये प्रदाय किश्चित् सफलं विदध्महे / जन्म स्वकं चेति विचिन्त्य ते क्षणं हितं जगुर्दोणमिदं सचेतसः // 13 // शमस्य एकमूर्तये शमस्वरूपायास्मैं दृष्टाय मुनीन्द्राय किञ्चित्प्रदाय स्वकं जन्म सफल कृतकृत्यं विदध्महे कुर्मः, तदेव जन्मफलं यत्सुपात्रे दानमिति भावः / इति च क्षणं विचिन्त्य सचेतसः सुमनसस्ते चत्वारः द्रोणं भारवाहकपुरुषमिदं वक्ष्यमाणं हितं हितवचनं जगुः // 23 // तद्वचनमेवाह- द्रोणेति द्रोण ! त्वमस्मै परमर्षयेऽधुनाऽविशिष्टपाथेयविभागतो मनाक् / देहीति तैर्व्याहृत एष तोषवानमंस्ततद्वाक्यमुदारमानसः // 14 // द्रोण ! त्वम् अस्मै दृष्टिगोचराय परमर्षये अधुना अवशिष्टस्य पाथेयस्य विभागतोऽशतः पाथेयस्य यदवशिष्टं तत एव मनागल्पमपि देही इतीत्थं तैश्चतुर्भिाहृतः आज्ञप्तः उदारमामसः दानैकचित्तवृत्तिः एष द्रोणः तोषवान् प्रीतः सन् तदानविषयकं वाक्यममस्त स्वीकृतवान् // 14 // * अथ तस्य मुनये दानमाह-तेभ्य इति तेभ्यश्चतुभ्योऽप्यधिकां स भावनां वहन् मुनिं तं पतिलाभ्य तत्क्षणम् / कर्माऽर्जयामास भवान्तरांहसां क्षये महाभोगफलं निरर्गलम् // 15 // स द्रोणः तेभ्यः सुधनादिभ्योऽपि / चतुर्योऽधिकं भावनां विशुद्धमनोवृत्तिं वहन् धारयन् तत्क्षणमेव तं मुनि प्रतिलाभ्य प्रदाय भवान्तराणामंहसां दुष्कृतानां क्षये नाशे सति निरर्गलमप्रतिहतम् महाभोगफलं च शुभफलकारकं कर्म अर्जयामास // 15 // मथ तेषां धनार्जनपूर्वकं स्वपुरागमनमाह-रत्नेति रत्नान्तरीपं क्रमतोऽधिगम्य ते सतां निषेव्यं व्यवहारमाश्रयन् / तत्राऽर्जयित्वा द्रविणं मनीषितं पुनर्निजं ये नगरं समागमन् // 16 // Page #287 -------------------------------------------------------------------------- ________________ 266 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः / ते सुधनादयः क्रमतः रत्नान्तरीपं रत्नद्वीपमधिगम्य प्राप्य सतामुत्तमानां निषेव्यं करणीय व्यवहारं वणिक्कर्म आश्रयन् आश्रितवन्तः / तत्र रत्नद्वीपे मनीषितं यथेष्टं द्रविणमर्जयित्वा ते सुधनादयः पुनः निजं नगरं श्रीपुरं समागमन् आगन्तवन्तः // 16 // अय तेषां सुखप्राप्तिमाह- पञ्चेति-- पञ्चाऽप्यनन्दन् सुकृतेन तेन ते सुपात्रदानप्रतिपत्तिजन्मनां / कि केवलज्ञानमवाप्तमादितो महोदय-ऽऽनन्दपदं ददाति न ? // 17 // ते पञ्चापि सुधनादयो द्रोणश्च तेन पूर्वकृतेन सुपात्रदानप्रतिपत्तिजन्मना सुपात्रदानजातेन सुकृतेन पुण्येन आनन्द प्राप्तवन्तः, ननु दानस्य सद्य एव कुतः फलमिति चेत्तत्र दृष्टान्तमाह- केवलज्ञानमवाप्तं प्राप्तं सदादितः आदौ अन्तमुहूर्त एव महतः उदयस्य आनन्दस्य च पद' सिद्धशिलारूपं किं न ददाति अपि तु ददात्येव, तस्य तत्स्वभाव्यादित्यर्थः / तथा दानमप्युत्कृष्टं चेत्सद्य एव फलतीति भावः // 17 // अथ तेषु पञ्चसु प्रत्येकं मनोवृत्तिवैषम्यमाह- मायाविनाविति___ मायाविनौ किञ्चिदुभौ वणिक्सुतौ, द्वितीयतुविपरौ त्वमायिनौ / स द्रोणकस्तेषु विशुद्धभावनाविभावितात्मा परमस्ति शस्तधीः ? उभौ द्वौ द्वितीयतुर्यो धनपतिधनेश्वरौ वणिक्सुतौ किञ्चिन्मायाविनौ सकपटौ, अपरौ प्रथमतृतीयौ सुधनधनदौ तु अमायिनौ निष्कपटौ, सरलावित्यर्थः / परं तथा तेषु पञ्चसु स भारवाहकः द्रोणकः द्रोणः विशुद्धया भावनया विभावित आत्मा यस्य स तादृशः शुद्धाशयः शस्तधीः विमलबुद्धिरस्ति // 18 // अथ तेषां पुनर्भवाद्याह-- द्रोणो विपद्य प्रथमं स तेष्व भू-नृपाङ्गजस्त्वं / नृप ! हस्तिनापुरे / त्रैलोक्यलोकाशयविस्मयावहं सुपात्रदानस्य विजृम्भितं न किम् ? // 19 // नृप ! तेषु पञ्चसु प्रथममादौ स द्रोणः भारवाहकः विपद्य मृत्वा हस्तिनापुरे नृपाङ्गजः वं कुरुचन्द्रोऽभः एतच्च सुपात्रदानस्यैव फलमित्याह सुपात्रदानस्य विजृम्भितं परिणामप्रकर्षः त्रैलोक्यस्य लोकत्रयस्य लोकानामाशयानां विस्मयावहमाश्चर्यजनकं न भवतीतिशेषः अपि तु भवत्येवेत्यर्थः // 19 // अथ कुरुचन्द्राभिधाने हेतुमाह गर्भेति गर्भावतीर्णे त्वयि चाऽऽम्बया मुखे विशन् विधुः स्वप्न उदैक्षि यत्परम् / तेनैव वप्ता तव नाम निर्ममे महे मद्धे कुरुचन्द्र इत्यपि // 20 // Page #288 -------------------------------------------------------------------------- ________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 267 त्वयि द्रोणजीवे गर्भे अवतीर्णे प्राप्ते सति यद्यतः परमतिशयेन अम्बया त्वन्मात्रा स्वप्ने मुखे विधुश्चन्द्रो विशन्नुदैक्षि दृष्टः, तेनैव हेतुना वप्ता त्वत्पिता महे जन्मोत्सवे प्रवृद्धे जाते सति कुरुचन्द्र इति तव नामापि निर्ममे // 20 // अथ सुधनपुनर्भवमाह संम्प्राप्येति-- संपाप्य मृत्युं सुधनो वणिक्सुतः क्रमेण काम्पिल्यपुरे पुरोत्तमे / जज्ञे समृद्धयाढयवणिक्तनूभवो वसन्तदेवोऽभिधयाऽत्र विश्रुतः // 21 // वणिक्सुतः सुधनः तदारव्यः क्रमेण कालक्रमेण मृत्यु सम्प्राप्य पुरेषु उत्तमे काम्पिल्यपुरे तदाख्यनगरे अत्र भरते समृद्ध्या आढयस्य प्रचुरधनवतो वणिजः तनूभवः पुत्रः अभिधया नाम्ना वसन्तदेवः विश्रुतः प्रसिद्धः जज्ञे जातः // 21 // अथ धनदपुनर्भवमाह संजातेति-- संजातमृत्युधनदो निजायुषः क्षये क्रमेणाऽजनि कृत्तिकापुरे / श्रीकामपालः प्रतिपन्नपालनै-कतानचित्तः प्रथितोऽभिधानतः // 22 // धनदः तदाख्यः क्रमेण निजायुषः क्षये संजातमृत्युः मृतः सन् कृत्तिकापुरे अभिधानतः नाम्ना श्रीकामपालः प्रथितः ख्यातः प्रतिपन्नानां शरणागतानां प्रतिपन्नायास्स्वीकृतायाः प्रतिज्ञायाः पालने एकतानं तत्परं चितं यस्य स तादृशो अजनि जातः // 22 // प्रथाविशिष्टयोद्धयोः पुनर्भवमाह मायेति-- मायावशात् तावपि वाणिजौ मृतौ पतीशसंज्ञौ धनपूर्वको क्रमाद् / पुत्र्यावभूतां वणिजोर्यथाक्रमं मदोद्धतैका मदिराऽथ केशरा // 23 // तौ द्वौ धनपूर्वको पतीशसंज्ञौ धनपतिधनेश्वरनामानौ वाणिजावपि मायावशात्कपटस्वभावत्वाद्धेतोः क्रमतः मृतौ सन्तौ यथाक्रम क्रमशः वणिजोः पुत्र्यावभूताम् , मदोद्धता उन्मत्ता एका प्रथमा धनपतिजीवः मदिरा तन्नाम्नी, अथ परा धनेश्वरजीवः केशरा तदाख्या मदोद्धता जातेतिशेषः // 23 // अथ तयोः नगरायाह आयेति-- आधाऽभवच्छङ्खपुरे महोत्तमे परा जयन्त्यां पुरि ते कमेण च / चत्वार एतेऽपि विशीर्णशैशवा समासदन यौवनमङ्गदीपनम् // 24 // ते द्वे मदिराकेशरे क्रमेण च आद्या मदिरा महोत्तमे शङ्खपुरेऽभवत् परा केशरा च जयन्त्यां पुरि जयन्तीनगयीं अभवत् / एते त्वदतिरिक्ताश्चत्वारोऽपि विशीर्णशैशवाः व्यतीतबाल्यकालाः सन्तः अङ्गदीपनम् अङ्गशोभाजनकं यौवनं युवावस्थां समासदन्नाश्रितवन्तः // 24 // Page #289 -------------------------------------------------------------------------- ________________ 268 wwwwwwwwwwwwwwwwwwwwwww श्रीशान्तिनाथमहाकाव्यम् अष्टदशः सर्गः अथ वसन्तदेवस्य धनार्जनमाह आपृच्छयेति-- आपृच्छय वप्तारमसौ परेद्यवि-वसतदेवो विभवाऽर्जनेच्छया। यातो जयन्त्यां पुरि तत्र चार्जयद् धनानि कुर्वन् व्यवहारमादरात् // 25 // परेघवि एकदा असौ सुधनजीवः वसन्तदेवः विभवस्य धनस्यार्जनेच्छया वप्तारं पितरमापृच्छय पितुरनुज्ञां प्राप्य जयन्त्यां पुरि यातः गतः तत्र जयन्तीपुरे च आदरात्सदाशयपूर्वकं व्यवहारं वणिक्कर्म कुर्वन् धनानि आर्जयदुपार्जयत् // 25 // अथ तस्योद्यानगमनमाह-स इति सोऽन्येधुरुधानमियाय नन्दनं जयत् स्वलक्ष्म्या रतिनन्दमाह्वयम् / चन्द्रोत्सवं द्रष्टुमदृष्टसाध्वसो यदृच्छयाऽतुच्छतयाऽष्टमीदिने।॥२६॥ अन्येद्यरेकदा सः वसन्तदेवः अदृष्टसाध्वसः निर्भीकः सन् अष्टमीदिने अतुच्छतया महत्या यदृच्छयाकृत्वा चन्द्रोत्सवं द्रष्टुम् स्वलदम्या स्वशोभया कृत्वा नन्दनं प्रसिद्धदेववनं जयत् पराभवदतिनन्दनाह्वय मुद्यानमियाय ययौ, अष्टमीदिने चन्द्रोत्सवो भवतीति भावः // 26 // अथ तत्रान्योन्यकेशरावसन्तदेवयो रागाधानमाह तत्रेति - तत्राऽऽगतां वीक्ष्य स चापि केशरां सरागचेताः समजायत क्षणात् / सा तं च सातं ददतं सुचक्षुषां भवान्तरोत्था मियता हि नान्यथा // 27 // सत्रोद्याने स वसन्सदेवश्चापि आगतां केशरां तदाख्यवणिक्सुतां वीक्ष्य क्षणात्तत्कालमेव सरागचित्तकेशरायां प्रीतिमान् समजायत, सा केशरा च सातं सुखं, ददतम् दर्शनेनेति भावः तं वसन्तदेवं वीक्ष्य सरागचेताः समजायतेत्याल्लभ्यते, नन्वेवं कुतो जातमिति चेत्तत्राह-हि यतः सुचक्षुषां सम्यग्दष्टीनाम् भवान्तरोत्था भवान्तरजातप्रीतिजन्या, प्रियता भवतीति शेषः; अन्यथा भवान्तरहेतुं विना, न नैव // 27 // अथ वसन्तदेवस्य केशराजिज्ञासामाह पार्वेति पार्श्वस्थितं स्वस्य स वाणिजाङ्गजं प्रियङ्करं नाम मनःप्रियङ्करम् / इत्यन्वयुक्तार्थ! मनोरमाकृति-स्त्वियं किमाख्या बत! कस्य वा सुता ? // 28 // स वसन्तदेवः पार्श्वस्थितं स्वस्य मनःप्रियङ्करं प्रियमित्रम् प्रियङ्कर नाम वाणिजाङ्गजम् वणिक्पुत्रमितीत्थमन्वयुक्त पप्रच्छ, इतीति किमित्याह-इयं दृश्यमाना मनोरमाकृतिः सुन्दरस्वरूपा, स्वित्यौत्सुक्ये, किमाख्या किं नाम्नी, बतेति हर्षे, तथा वा कस्य सुता, अस्तीति शेषः // 28 // Page #290 -------------------------------------------------------------------------- ________________ 269 आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ प्रियङ्करकृतोत्तरमाह-स इतिसोऽप्यब्रवीद् नामत एव केशरां जयन्तिदेवस्य सुवासिनीमिमाम् / आनन्दिनी देव ! निबोधनन्दिनीं महेभ्यचूडामणिपञ्चनन्दिनः // 29 // स प्रियङ्करोऽप्यब्रवीत्, किमित्याह- देव ? वसन्तदेव ? महेभ्यचूडामणे: श्रेष्ठिश्रेष्ठस्य पञ्चनन्दिनः पञ्चनन्दीत्याख्यस्य आनन्दिनी जयन्तिदेवस्य तदाख्यस्य नन्दिनी पुत्रीमिमां प्रत्यक्षदृश्यमानाम् सुवासिनी भगिनीम् नामतः केशराम् केशरानाम्नीमेव निबोध // 29 // अथ घसन्तदेवचिन्तामाह-एतदिति एतद् निशम्याऽपि वसन्तदेवको विचिन्तयामास निजेन चेतसा / लभ्या कथङ्कारमियं सुराङ्गनासमानसौन्दर्यगुणा मयाऽर्थिना // 30 // एतत्प्रियङ्करोक्तं निशम्यापि निशम्य च वसन्तदेवकः वसन्तदेवः निजेन चेतसा विचिन्तयामास, किमित्याह- अर्थिना केशरेच्छुना मया वसन्तदेवेन सुरांगना समानः देवीतुल्यः सौन्दर्यगुणो यस्या सा इयं दृश्यमाना केशरा कथङ्कार केनोपायेन लभ्या प्राप्या ? // 30 // अथ चिन्तान्तरमाह-अभ्यर्थमानेति____ अभ्यर्थमानाऽपि मया न दास्यते धनेश्वरेणाऽपि विदेशजन्मना / - एषा पितृभ्यां न च बान्धवेन यत् किमीदृशी स्यात् प्रियता लघीयसी ? // 31 // धनेश्वरेण धनाढयेनापि मया वसन्तदेवेन विदेशजन्मना विदेशेऽन्यदेशे यज्जन्म तेन हेतुना अभ्यर्थमाना स्वयं याच्यमानाऽपि / एषा केशरा पितृभ्यां मातापितृभ्यां न दास्यते, विदेशजन्मा हि अज्ञातकुलशीलो भवतीति भावः, बान्धवेन केशरा परिजनेनापि च न दास्यते / यद्यतः प्रियता प्रेम ईदृशी अज्ञातकुलशीलदानप्रयोजिका लघीयसी स्वल्पतरा स्यात्किम् ? नैवेत्यर्थः / प्रेमाल्पत्व एव कन्या कुलाद्यविचार्यैव कस्यापि दीयते, नान्यथेति भावः // 31 // अथ वसन्तदेवस्योपायचिन्तामाह-तदिति तत्सोदरेणैव जयन्तिना समं वितन्वतः प्रेम परं मम ध्रुवम् / सा सानुरागा भविनी यतो मतं मनः प्रकाशान्तरनिर्व्यपेक्षकम् // 32 // ___तस्याः केशरायाः सोदरेण भ्रात्रा "भ्राता तु स्यात् सहोदरः" इत्यभिधानचिन्तामणिः जयन्तिना तदाख्येनैव समं सह परमुत्कृष्टं प्रेम वितन्वतः कुर्वतः सतो मम वसन्वदेवस्य ध्रुवम् स केशरा सानुरागा मयि प्रीतिमती भविनी भविष्यति, यतः मनः प्रकाशान्तरस्य निर्व्यपेक्षकम् अपेक्षारहितम्, मनः सामग्रीसत्त्वे स्वयमेव कुत्रापि अनुरज्यते, न तु तत्र सहायान्तरमपेक्षते इति सान्निध्यात्सा मयि सानुरागा भविष्यतीति // 32 // Page #291 -------------------------------------------------------------------------- ________________ 270 श्रीशान्तिनाथमहाकाव्यम अष्टादशः सर्गः। अथ वसन्तदेवस्य जयन्तिदेवेन मैत्रोप्रसङ्गमाह-पतदिति एतद् विमृश्य स्वहृदा वसन्तको जयन्तिदेवेन सह प्रचक्रमे / सौहार्दमाधातुममुष्यमन्दिर-प्रसङ्गगत्यागतिकर्मनिर्मितेः // 33 // एतदुक्तप्रकारं स्वहृदा विमृश्य वसन्तको वसन्तदेवः जयन्तिदेवेन सह सौहार्दै मैत्रीमाधातुं कर्तुममुष्य जयन्तिदेवस्य मन्दिरे गृहे प्रसङ्गेऽवसरे गत्यागतिकर्मणः गमनागमनक्रियायाः प्रचक्रमे प्रवृत्तोऽभूत् , गृदगमनागमनादिभिः मैत्री भवतीति // 33 // अथ तयोमैत्रावृद्धिमाह-सौहार्देति सैहार्दकल्पद्रुम एव सदसै-स्तयोनियत्या नियतं प्रवर्धितः / भावी वसन्ते फलवान् शनैः-शनै-यदेष पूर्व सुमितोऽथ पत्रितः // 34 // तयोः वसन्तदेवजयन्तिदेवयोः सौहार्दकल्पद्रुमः मैत्रीकल्पवृक्षः नियत्या भाग्येन कृत्वा नियतं निश्चयेन सद्भिः अधिकैः रसैरनुरागैः अथ च जलैः प्रवर्धितः वृद्धि प्रापितः वसन्ते वसन्तदेवविषये, अथ च वसन्तौं, यद्यतः एषः मैत्रीकल्पवृक्षः पूर्व शनैः शनैः सुमितः पुष्पितः अथ च पत्रितः नवपत्रवान् जातः आकारप्रकारैर्वृद्धि गतश्च, अतः फलवान् भावी भविष्यति, / अत्र मैत्रीकल्पद्रुमयोः श्लेषातिशयोक्तिजीवितरूपकम् // 34 // अथ वसन्तदेवनिमन्त्रणमाह-सन्तमिति सन्तं वसन्तं सुजनं निमन्त्र्य तं जयन्तिदेवः स्वगृहेऽन्यदाऽनयत् / औचित्यनैचित्यभृतो महाशयाः कुत्राऽपि किं नाम परिस्खलन्त्यमी ? // 35 // अन्यदैकदा जयन्तिदेवः सुजनं सुपुरुषं सन्तं सज्जनं च तं वसन्तं वसन्तदेवं निमन्त्र्य स्वगृहे आनयत्, तदानयनमेव समर्थयति औचित्यस्य प्रसङ्गे मित्रादिनिमन्त्रणादिरूपस्य नैचित्यं राशिं बिभ्रतीति तादृशः औचित्यज्ञाः अमी जयन्तिसदृशा महाशयाः उदारमनसो जनाः किं कुत्रापि परिस्खलन्ति औचित्याद् भ्रश्यन्ति नाम ! नैवेत्यर्थः, अवसरे निमन्त्रणादिना मित्रादेरौचिती कुर्वन्त्येवेति भावः // 35 // अथ तत्र केशरावलोकनमाह-तत्रेति तत्राऽर्चयन्ती कुसुमैः सुमायुधं तदेकतानां समवेक्ष्य केशराम् / तोषं वसन्तो बिभराम्बभूव यत् प्रियाऽवलोकादपरं न संमदे // 36 // तत्र जयन्तिदेवगृहे कुसुमैः कृत्वा सुमायुधं कामदेवमर्चयन्तीम् तदेकतानां कामपूजामनाम् केशराम् समवेक्ष्य वसन्तो वसन्तदेवः तोषं मनस्तृप्तिं बिभराम्बभूव धारयामास, ननु-दर्शनमात्रेण Page #292 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 271 कुतस्तोष इत्यतस्तत्समर्थयति- यद्यतः प्रियाया अवलोकादवलोकनादधिकमपरमन्यत्सम्मदे हर्षाय न नैव भवति, प्रियावलोकनं प्रियतृप्तिकरमिति भावः // 36 // अथ वसन्तदेवावलोकनमाह-गृह्णन् इति गृह्णन् स चाऽऽलोकितया सरागया जयन्तिदेवस्य करात् सुमस्रजम् / कल्याणरूपं शकुनं तदेतदित्यभूत् तदाऽभवत् सम्मद एतयोर्द्वयोः // 37 // स वसन्तदेवश्च सरागया रागवत्या तया केशरया जयन्तिदेवस्य करात्सकाशात्सुमनजं पुष्पमाल्यं गृह्णन्नावलोकि दृष्टः, तद् एदत् परस्परं विशिष्टावस्थायां दर्शनरूपं शकुनं शुभनिमित्तं कल्याणरूपं शुभसूचकमिति हेतोः तदा परस्परावलोकनकाले एतयोर्द्वयोः केशरावसन्तदेवयोः संमदो हर्षोऽभूत् // 37 // अथ धायास्तनयोर्भावाववोधमाह-धात्रीति धात्रीतनूजाऽभिधया प्रियङ्करा समीपगा भावमबुद्ध सा तयोः / वर्ष्याः सतां किं न भवन्ति संततं परेङ्गितज्ञानफला हि बुद्धयः ? // 38 // तयोः केशरावसन्तदेवयोः समीपगा समीपस्था सा धात्र्याः तनूजा पुत्री अभिधया प्रियङ्करा भावम् तयोराशयमबुद्ध ज्ञातवती तज्ज्ञाने हेतुमाह सतां बुद्धिमतां किं न वर्ष्याः निरूपणीया भवन्ति ? अपि तु सर्वे एव पराशयादिरूपार्थाः ज्ञेया भवन्तीत्यर्थः हेतुमाह हि यतः बुद्धयः परस्यान्यस्येङ्गितस्याशयस्य ज्ञानं फलं यासां ताः तादृश्यः भवन्तीति शेषः बुद्ध्या परेगितादि अनुमीयते इत्यर्थः // 38 // अथ वसन्तदेवसमादरमाह-श्रीमदिति श्रीमद्वसन्तं स जयन्तिरादरादहार्यभक्तयाऽभ्यवहार्य तं स्वयम् / कर्पूरताम्बूलविलेपनांशुकैरनेकधा सत्कुरुते स्म विस्मयः // 39 // स जयन्तिः जयन्तिदेवः स्वयम् अहार्यभक्तचा अकृत्रिमप्रेम्णा तं श्रीमन्तं वसन्तं वसन्तदेवमादरादरपूर्वकमभ्यवहार्य भोजयित्वा विस्मयः विगताभिमानः सन् कर्पूरताम्बूलैः स कपूरै स्ताम्बूलैः विलेपनैश्चन्दनैः अंशुकैः वस्त्रादिमिश्चानेकधाऽनेकैः प्रकारैः सत्कुरुते स्म सत्कारमकरोत् // 39 // अथ प्रियकराकृतकेशरासम्बोधनमाह-माधुर्येति माधुर्यसंवादिवचा वचस्विनी प्रियङ्कराऽप्यभ्यधिताऽथ तां प्रति / आलि ! त्वमप्यस्य यथोचितं कुरु जयन्तिवत् ते प्रियताऽत्र युज्यते // 40 // Page #293 -------------------------------------------------------------------------- ________________ 271 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः माधुर्य संवदन्तीत्येवं शीलं वचो यस्याः तादृशी मधुरवाग्वचस्विनी प्रियङ्कराऽपि तां केशरां प्रत्यभ्यधित जगौ, किमित्याह / आलि ! सखि ? त्वमपि अस्य वसन्तदेवस्य यथोचितम् उचितमनतिक्रम्य सत्कारादि कुरु, तत्र हेतुमाह-अत्र वसन्तदेवे ते तव जयन्तिदेववत्स्वसोदर जयन्तिदेववत् प्रियता प्रेम युज्यते भ्रातुमित्रं प्रति स्वसुरपि प्रमावश्यकमिति भावः // 40 // अथ केशराप्रतिवचनमाह-औत्सुक्येति औत्सुक्यमन्दाक्षमदप्रमादभीप्रसञ्जनाऽऽव्याकुलिताशयाऽपि सा / प्रत्याह तां प्रत्ययितां प्रियङ्करां सखि ? त्वमेवाऽस्य समाचरोचितम् // 41 // औत्सुक्यस्य वसन्तदर्शनादावुत्सुकतायाः मन्दाक्षस्य त्रपायाः ‘मन्दाक्षं हीस्त्रपा' इत्यमरः मन्दाक्षस्य प्रमादस्य भियश्च प्रसञ्जनेन प्रसङ्गेन रागाद् भावसन्धिसमुदयेन आव्याकुलितः आप्लुत आशयो यस्याः सा तादृशी अपि सा केशरा तां प्रत्ययितां विश्वस्तां प्रियङ्करां प्रति आह, किमित्याह सखिः त्वम् प्रियङ्करा एवास्य वसन्तदेवस्योचितं प्रसङ्गोचितं सत्कारादि समाचरकुरु // 41 // अथ प्रियंकराप्रवृत्तिमाह-स्वेति स्वप्राङ्गणासन्नसमुद्गतानत-प्रियङ्गुशालाद् नवमन्जरीस्ततः / उच्चित्य ककोलफलान्यथ प्रियं प्रियङ्करेनं निजगाद सादरम् // 42 // ततः केशराकृतनियोगानन्तरम् प्रियङ्करा स्वप्राङ्गणस्यासन्ने समीपे संमुद्गतादुत्पन्नादानतात्फलादिभारनम्रात् प्रियङ्गोः शालात् तदाख्यवृक्षविशेषात् नवमज्जरीः ककोलफलानि च उच्चित्यावचित्य, अथान्तरमेनं वसन्तदेवं प्रियं सादरं निजगाद // 42 // तदुक्तिमेवाह-एषेति एषा ममाऽऽलिः कुसुमानि पाणिना समुत् समुच्चित्य फलानि च स्वयम् / त्वं मे मियोऽसीति समाकुला हिया समर्पयत्येव मया विभिन्नया // 43 // एषा ममालिः सखी " आलिः सखी वयस्ये "त्यमरः केशरा त्वं वसन्तदेवः मे मम प्रियोऽसीति हेतोः समुद् हर्षवती स्वयं पाणिना कुसुमानि फलानि च समुच्चित्य अवचित्य ह्रिया लज्जया समाकुला इति हेतोः मया विभिन्नया द्वारा एव समर्पयति ददाति // 43 // अथ वसन्तदेवस्य फलादिग्रहणाद्याह-पुष्पाणीति पुष्पाणि ककोलफलानि चाऽऽददे प्रियङ्करायाः करवारिजन्मनः / एतत्मियाप्रेषितमित्ययं विदन् वहन् प्रमोदं वचसोऽप्यगोचरम् // 44 // Page #294 -------------------------------------------------------------------------- ________________ an.wwwwwwww. आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 273 अयं वसन्तदेवः एतद् पुष्पादि प्रियया केशरया प्रेषितमिति विदन् जानन् अत एव वचसोऽपि अगोचरमत्यधिकं प्रमोदं वहन् प्राप्नुवन् प्रियङ्करायाः करवारिजन्मनः पाणिपद्मात् पुष्पाणि कक्कोलफलानि च आददे गृहीतवान् // 44 // अथ तत्कृतमुद्रिकादानमाह-दत्त्वेति दत्त्वा स तस्यै प्रमनाः स्वमुद्रिकां जगौ त्वया साध्विदमाहित खलु / ब्रूयाः पुनस्तामिति सर्वदैव मे प्रियाऽनुरूपं रचयेमनस्विनि ! // 45 // स वसन्तदेवः प्रमनाः हृष्टः सन् तस्यै प्रियङ्करायै स्वमुद्रिकां दत्त्वा जगौ, किमित्याह-- त्वया प्रियङ्करया खलु इंदं पुष्पादिदानादि साधु उत्तममाहितं कृतम् पुनः तां केशरामिति ब्रूयाः इतीति किमित्याह-- मनस्विनि ! सर्वदैव मे मम प्रियानुरूपं मम प्रियं यथा स्यात्तथा रचयेः कुर्याः // 45 / अथ प्रियङ्कराप्रवृत्तिमाह-गत्वेति गत्वा वरालापमसौ प्रियङ्करा तदैव तस्यै मुदिता न्यवेदयत् / आकर्ण्य तं साऽपि सकर्णवर्णिता मुदं मयूरीव घनवनिं दधौ // 46 // असौ प्रियङ्करा तदैव तत्कालमेव गत्वा मुदिता प्रसन्ना सती तस्यै केशरायै वरालापं प्रियभाषितं न्यवेदयत् , सकर्णेन धीमता वर्णिता प्रशंसिता सा केशराऽपि तं प्रियालापम् मयूरी घनध्वनि मेघशब्दमिवाऽऽकर्ण्य मुदं दधौ // 46 // __अथ केशरायाः स्वप्नमाह-स्वप्ने इति-- स्वप्ने तृतीयपहरे विवाहितं निशः स्वमालोकत केशराऽन्यदा / कान्तेन तेनाऽऽशयमध्यवत्तिना वसन्तदेवेन समं महौजसा // 47 // अन्यदा केशरा निशः रात्रेः तृतीये प्रहरे स्वप्ने तेन आशयमध्यवर्तिना हृद्गतेन महौजसा बलवता कान्तेन प्रियेण वसन्तदेवेन समं सह स्वमात्मानं विवाहितं कृतपरिणयं आलोकत दृष्टवती वसन्तेन मम परिणयो जात इत्येवं स्वप्नमदर्शदित्यर्थः // 47 // . अथ वसन्तदेवस्वप्नमाह-स्वजान्तरिति स्वप्नान्तरुद्वाहविधि व्यलोकयद् वसन्तदेवोऽपि तथा सहात्मनः / श्रीपञ्चनन्दीभ्यभुवा गुणाढयया तथाऽपि हर्षः समभूत्तयोर्महान् // 48 // वसन्तदेवोऽपि स्वप्नान्तः स्वप्ने श्रीपञ्चनन्दीभ्यभुवा श्रेष्ठिपञ्चनन्दिपुत्र्या गुणाढ्यया गुणवत्या तया केशरया सह आत्मनः स्वस्य उद्वाहविधि परिणयविधिं व्यलोकयत् , तथापि तथा च तयोः केशरावसन्तयोः महान् अतिदीर्घः हर्षः समभूत् / / 48 // 35 Page #295 -------------------------------------------------------------------------- ________________ 274 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः / अथ केशरायाः स्वप्नकथनमाह-स्वप्नमिति स्वप्नं प्रगे लब्धनिधानयुग्मवत् प्रियङ्करायाः पुरतो वभाण सा। तच्चित्तचैत्यं प्रति याऽधिदेवता तदग्रतो गोप्यमियं न चातुरी // 49 // प्रगे प्रभाते सा केशरा लब्धनिधानयुग्मवत् प्राप्तनिधिद्वयवत् स्वप्नं प्रियङ्करायाः पुरतोऽग्रतः बभाण ननु अन्यस्मै रहस्यकथनमनुचितमिति चेत्तत्राह- तस्याः केशरायाः चित्तमेव चैत्यं मन्दिरम् तत्प्रति तद्विषये या अधिदेवता अधिष्ठातृदेवतेव, तच्चित्तवृत्तिज्ञा, तदग्रतो रहस्यादि, गोप्यमप्रकाश्यमित्येतच्चातुरीबुद्धिमत्त्वं न अस्तीतिशेषः, स्वहृद्भावझे रहस्यं न किमपि भवतीति भावः // 49 // अथ पुरोहितस्य स्वप्नफलकथनमाह संपत्स्यते इति संपत्स्यते सर्वमिदं महाशये त्वया न कार्यः पुनरत्र संशयः। एतां गिरं माह हितः पुरोहितस्तदा तदासन्नचरोऽपि कश्चन // 5 // तदा प्रियङ्करां प्रति स्वप्नकथनकाले तदासन्नचरः तत्स्थानसमीपस्थः कश्चन हितः हितचिन्तकः पुरोहितोऽपि महाशये ! मनस्विनि! सर्वमिदं त्वया दृष्टः स्वप्नः सम्पत्स्यते तथैव भविष्यति, अत्रास्मिन् स्वप्नविषये त्वया संशयः पुनः न कार्यः अवश्यंभावित्वादिति भावः // 50 // अथ प्रियङ्कराकृतमनुमोदनमाह स्वप्ने नेति स्वप्नेन चाऽनेन सखि ! श्रुतीरया तथोपश्रुत्याऽप्यनया रयादपि / भावी वसन्तस्तव जीवितेशितेत्युवाच वाचं प्रति तां प्रियङ्करा // 51 // सखि ! अनेन त्वदृष्टेन स्वप्नेन अनया पुरोहितकथितया श्रुतीरया शास्त्रवाण्या तथा तादृश्या उपश्रुत्या किंवदन्त्या च रयादपि झटित्येव तव केशरायाः . वसन्तो वसन्तदेवः जीवितेशिता पतिर्भावीतीत्थं वाचं प्रियङ्करा तां केशरां प्रत्युवाच // 51 // . अथ वसन्तदेवस्य स्वप्नकथनमाह-स्वप्नमिति स्वप्नं वसन्ताय ततः प्रियङ्करा, प्रमोदसम्पूर्णेमनास्तमालपत् / __स्वस्वमसाम्येन वसन्तदेवकः, स सत्यमेवेदममन्यत स्वयम् // 52 // ततः अनन्तरम् प्रियङ्करा प्रमोदसम्पूर्णमनाः आनन्दनिर्भरमानसा सती तं केशराकथितं स्वप्नं वसन्ताय वसन्तदेवायालपत्कथितवती, स वसन्तदेवको वसन्तदेवः स्वयं स्वस्वप्नस्य साम्येन तुल्यतया हेतुना इदं स्वप्नं सत्यमेवामन्यत // 52 // अथ पुनः प्रियंकरावचनमाह-प्रोवाचेति प्रोवाच भूयोऽपि ततः प्रियङ्करा, प्रियंवदा ते स्वमकल्पयत् कनी / संजातमेवेदमवेद्यसंशयं, स्वकीयपाणिग्रहणप्रयोजनम् // 53 // Page #296 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ततस्तदनन्तरं भूयोऽपि पुनरपि प्रियंकरा प्रोवाच, किमित्याह--प्रियंवदा मिष्टभाषिणी कनी कन्या केशरा ते तव, त्वामित्यर्थः, सम्बन्धसामान्ये षष्ठी, स्वमात्मीयम् स्वपतिमित्यर्थः, अकल्पयत् कल्पितवती, इदं स्वकीयं पाणिग्रहणं रूपं केशरापाणिग्रहणरूपं प्रयोजनमभीष्टं संजातमेव, इत्येतदसंशयं निश्चितमवेहि // 53 // | अथ वसन्तोक्तिमाह ऊचे इति ऊचे वसन्तोऽपि शगु प्रियङ्करे ! तया समं दर्शनमादधे विधिः संयोगमापादयिता स एव मे, कृतं न नीचोऽपि यतो विलुम्पति // 54 // वसन्तो वसन्तदेवोऽप्यूचे, किमित्याह-प्रियङ्करे ? शृणु किमित्याह विधिः भाग्यमेव तया केशरया सह समं दर्शनमादधे चकार, भाग्यादेव तां दृ वानस्मीत्यर्थः स विधिरेव मे मम तया समं संयोगं विवाहरूपं सम्बन्धमापादयिता कर्ता, तत्र हेतुमाह यतः नीचः निकृष्टप्रकृतिः पामरादिरपि कृतं स्वयं विहितं न विलुम्पति नाशयति / कथं तर्हि सकलकार्यसाधारणकारणं भाग्यमेव स्वकृतं दर्शनादि सम्बन्धायोजने न विलुम्पेदिति भावः // 54 // अथ प्रियङ्करासत्कारमाह विश्वासेति-- विश्वासरूपां कलयन्निमामय, जयन्तिजामेरपरां शरीरिणीम् / स्वाकूतमावेद्य विधाय सक्रियां, विसजयामास सदा प्रियङ्कराम् // 55 // ___ अयं वसन्तदेवः जयन्तिजामेः जयन्तिदेवस्वसुः केशरायाः “जामिः स्वसृकुलस्त्रियोः' इत्यमरः अपरामन्यां शरीरिणीम् मूर्त्तिमिवेमां प्रियङ्करां सदा विश्वासरूपां विश्वासास्पदां कलयन् जानन् स्वाकूतं स्वाभिप्रायमावेद्य निवेद्य सस्क्रियां सत्कारं विधाय विसर्जयामास // 55 // अथ केशराया रागवृद्धिमाह श्रीति श्रीकेशरायाः पुरतः प्रियङ्करा, यथा यथाऽऽगत्य निवेदयत्यसौ / तस्य प्रवृत्ति प्रणयानुवन्धिनी, ममज्ज सा प्रेमरसाम्बुधौ तथा // 56 // असौ प्रियङ्करा आगत्य श्रीकेशरायाः पुरतः तस्य वसन्तदेवस्य प्रणयानुबन्धिनीम् प्रीतिवर्धिकां प्रवृत्ति समाचारं यथा यथा निवेदयति तथा तथा सा केशरा प्रेमैव रसस्तस्याम्बु धौममज्ज प्रेमातिशयाऽऽप्लुताऽभूदित्यर्थः // 56 // अथ तयोः प्रेमसन्देशतः कालक्षेपमाह अन्योऽन्येति अन्योऽन्यसंदेशनदेशनोत्कयोः, प्रियङ्कराभ्यागमकांक्षिणोमिथः / संवर्धमानानुपमानुरागयोः, कियाननेहा युगवत् तयोर्ययौ // 57 / / Page #297 -------------------------------------------------------------------------- ________________ 276 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः। * तयोः केशरावसन्तदेवयोः मिथः परस्परं युगपत्सहैव अन्योन्यं सन्देशनस्य वाचिकस्य देशने प्रेषणे उत्कयोरुत्सुकयोः प्रियङ्कराया अभ्यागमनकांक्षिणोः प्रियङ्करायास्तयोर्मध्ये विश्वास्यदूतीभावादित्यर्थः / संवर्धमानः अनुपमोऽनुरागो ययोस्तयोः तादृशयोः कियान अनेहा दिवसो ययौ व्यतीयाय / ! 57 // अथ पञ्चनन्दिगृहे उत्सवमाह श्रीति श्रीपञ्चनन्दीभ्यनिकेतनेऽन्यदा, वसन्तदेवः स्वगृहस्थितोऽशृणोत् / तूर्यस्वनं नागरनायिकाजनं, समाहृयन्तं रभसादिवोत्सवे // 58 / अन्यदा एकदा वसन्तदेवः स्वगृहस्थित एव श्रीपञ्चनन्दीभ्यस्य निकेतने गृहे तूर्यस्वनं वाद्यध्वनिम् उत्सवे रभसात् हठात् नगरसमाह्वयन्तमिवोपलक्षितम् अशृणोत् // 58 // .. अथ वाद्यहेतुमाह श्रीकान्येति श्रीकान्यकुब्जस्थमुदत्तसूनवे, वरादिदत्ताय दिदेश केशराम् / यत्पञ्चनन्दी तत एव वाद्यते, सुतूर्यमित्येत्य तदाऽऽण कोऽपि ना // 59 // तदा वाद्यध्वनिकाले कोऽपि ना पुरुष एत्यागत्य पञ्चनन्दी श्रीकान्यकुब्जस्थस्य कान्यकुब्जदेशस्थस्य सुदत्तस्य तदारव्यस्य सूनवे पुत्राय वरादिदत्ताय वरदत्ताय तदारव्याय केशरां दिदेश . दातुमियेष, ततो हेतोरेव सुतूर्य सुवा वाद्याते इतीत्थमाण बभाण // 59 // अथ तस्य तच्छुत्वा मूर्छामाह तस्येति - तस्याननादित्यक्गम्य मूच्छितोऽ,पतद् महावातहतद्रुवच्च सः / प्रस्थापिता केशरया प्रियङ्करा, तदा तमाचासयदेत्य भाषितैः // 6 // तस्य पुरुषस्याननान्मुखात्सकाशादित्युक्तप्रकारमवगम्य ज्ञात्वा स वसन्तदेवश्च मूर्छितः महावातेन हतद्रुवत् पराहतवृक्षवदपतत् तदा तस्मिन् काले केशरया प्रस्थापिता प्रेषिता प्रियङ्करा एत्यागत्य भाषितैः वचनैः कृत्वा तं वसन्तदेवमाश्वासयत् / / 60 / / अथ तदाश्वासनमेवाह त्वामिति-- त्वां केशरैवं वदतीन्दुमण्डला, नना कृथा मा हृदि खेदमात्मनः / प्रक्रम्यमाणं जनकेन मामकं, निशम्य पाणिग्रहणं प्रिय ! प्रभो ! // 60 // इन्दुमण्डलानना केशरा त्वां वसन्तदेवमेव वदति, एवमिति किमित्याह प्रिय ! प्रभो ! स्वामिन् ? जनकेन मम पित्रा पञ्चनन्दिना प्रक्रम्यमाणं विधीयमानं मामकं पाणिग्रहणमन्येन सार्धमम् विवाह निशम्य स्वस्य आत्मनः हृदि खेदं मा कृथाः // 61 // Page #298 -------------------------------------------------------------------------- ________________ 277 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / स्वस्य मातृपितृपारतन्त्र्यमाह कोनामेति - को नाम मच्चित्तविवोधदुविधौ, विवेष्टमानौ पितरौ निवारयेत् ? संकल्पवृत्या मयका पतीकृतस्त्वमेव नाथाऽपरथा न बुध्यताम् // 62 // मच्चित्तस्य मम केशरायाश्चित्तस्य उपलक्षणत्वादाशयस्य विबोधे ज्ञाने दुर्विधौ दुर्विदग्धौ अत एव विचेष्टमानौ ममाशयविरुद्धं चेष्टमानौ पितरौ मम मातापितरौ को नाम निवारयेत् मदनभिमतक्रियातः पराङ्मुखौ कुर्यात् न कोऽपि तादृशोऽस्ति यस्तौ निवारयेदित्यर्थः एवञ्च परवशाहमितिभावः तथापि मम मनस्तु त्वय्येवेति आह नाथ ? स्मामिन् मयका मया केशरया संकल्पवृत्या मनसा त्वं वसन्तदेव एव पतीकृतः अपरथा नेयं मदनुरक्तेत्येवमन्यथा न बुध्यताम् मन्यताम् // 62 // स्वस्य तदेकतानत्वमाह चेदिति चेत् पद्मबन्धुं विजहाति पद्मिनी, विभावरी चन्द्रमसं कदाचन / गौरी महेशं कमला त्रिविक्रम, तदाऽहमन्यं पियमाद्रिये प्रिय ! // 63 // पद्मिनी कमलिनी चेद्यदि पद्मबन्धुं सूर्य विजहाति, प्रियत्वेनेति शेषः, विभावरी रात्रिः कदाचन कदाचिच्चन्द्रमसम्, विजहाति प्रियत्वेन, गौरी पार्वती महेशम्, कमला लक्ष्मीः त्रिविक्रमं विष्णुं विजहाति प्रियत्वेन, प्रिय तदा तादृशविपरीतकाले अहं केशरा अन्यं त्वदन्यं प्रियमाद्रिये स्वीकुर्वे पग्निन्यादेः सूर्यादिरिव मम त्वमिति नाहं त्वत्तोऽन्यं वरीतुं समर्थाऽस्मीति भावः // 63 / / नैतद्वचनमात्रम्, किन्त्वग्रतो यथार्थ भवितेत्याह इतीति इत्यार्यपुत्रेण सदा हृदन्तरे, निवेशनीयं हृदयालुना त्वया / ... विज्ञास्यते मतिपय एव वाऽऽयतौ, मदाश्रवस्याऽपि न सत्यतां कथम् ? // 64 // इति हेतोः आर्यपुत्रेण हृदयालुना सुहृदयेन त्वया वसन्तदेवेन इति मदुक्तं सदा हृदन्तरे मनसि निवेशनीयम् धारणीयम् मत्प्रियो भवान् वसन्तदेवः आयतावुत्तरकाले वा मदाश्रवस्य त्वमेव मम प्रियः पतिरिति प्रतिज्ञायाः " प्रतिज्ञानं नियमाश्रवसंश्रवाः" इत्यमरः सत्यतां यथार्थतां कथं न विज्ञास्यते ? अपि तु विज्ञास्यत एव, नाहं मृषाभाषिणीति भावः // 64 // ननु अन्यस्मिन् वृते कथं त्वदुक्तं सत्यं भवेदिति चेत्तत्राह दैवमिति दैवं कदाचिद् भवता समं यदि, प्रमन्युरुद्वाहयते न मां प्रिय ! / साचिव्यमासाद्य तदाऽऽशुशुक्षणेः, क्षणाद् भवन्तं दयितीकरोम्यहम् // 65 // __प्रिय ! यदि कदाचित्कुतोऽपि हेतोः प्रमन्युः प्रवृद्धरोषः, अभिमतविपरीतपरिणामप्रदत्वा दितिभावः विधिः भाग्यम् भवता वसन्तदेवेन समं मां केशरां न उद्वाहयते परिणाययति तदा अहम् Page #299 -------------------------------------------------------------------------- ________________ 278 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः / केशरा आशुशुक्षणेरग्नेः साचिव्यं साहाय्यमासाद्य प्राप्य क्षणाद् भवन्तं वसन्तदेवं दयितीकरोमि पतिकरोमि, त्वया समं विवाहाभावे अग्नौ प्रविश्य प्राणांस्त्यक्ष्यामि इति भावः अत्र दैवमिति विशेष्यस्य क्लीबलिङ्गस्य प्रमन्युरिति पुंल्लिङ्गविशेषणं न्याय्यम्, नपुंसकत्वे च सन्धौ छन्दोहानिरिति मया दैवमित्यस्य स्थाने विधिरिति पाठ आदृतः, एवं च च्छन्दोऽपि समञ्जसमेवेति ध्येयम् // 65 // अथ वसन्तदेवप्रतिवचनमाह-एतदिति एतत् समाकर्ण्य विवर्ण्यसद्गुणो, वसन्वदेवोऽपि जगाद तां प्रति। तत्स्वप्नसंदर्शनमेव जातुचिद्, निरर्थकं नैव भवेत् सदुक्तिवत् // 66 // एतप्रियङ्करोक्तं समाकर्ण्य विवर्यः प्रशंसनीयः सद्गुणो यस्य स तादृशः प्रशस्यसद्गुणवान् वसन्तदेवोऽपि तां प्रियङ्करां प्रति जगाद, किमित्याह- तत्स्वप्नसंदर्शनम् पूर्वदृष्टस्वप्नः सतामुक्तिवत् जातुचिदेव कदाचिदपि निरर्थकं मिथ्या नैव भवेत्, रात्रिशेषे दृष्टो हि स्वप्नः सफलो भवतीति भावः // 66 // अथ स्वभिसन्धिमाह-२षेति एषा प्रतिज्ञा मम च प्रियङ्करे ! निधीयतां कर्णपथे त्वयाऽधुना / यत् केशरामेव यथाकथश्चनोवहेऽन्यथा यामि यमस्य मन्दिरम् // 67 // प्रियङ्करे ! मम वसन्तदेवस्य एषा कथ्यमाना च प्रतिज्ञा अधुना त्वया प्रियङ्करया कर्णपथे निधीयताम् श्राव्यतामित्यर्थः का सा प्रतिज्ञेत्याह- यत्केशरामेव यथा कथञ्चन केनाप्युपायेनो. द्वहे परिणये, अन्यथा केशराया अपरिणये यमस्य मंदिरं यामि प्राणांस्त्यस्यामीत्यर्थः // 67 // अथ ततः प्रियङ्कराया गमनमाह-आकर्येति आकर्ण्य तद्वाचमितीष्टशासना, प्रियङ्कराऽगादुपकेशरं मुदा / तद्वाक्यपीयूषभरेण केशरामथापि संसिच्य चकार निर्वृताम् // 68 // इत्युक्तप्रकारं तस्य वसन्तदेवस्य वाचमाकर्ण्य इष्टशासना प्राप्ताज्ञा सती प्रियङ्करा मुदा सहर्षम् उपकेशरम् केशरायाः समीपमगात् अथापि ततश्च तस्य वसन्तदेवस्य वाक्यमेवातीष्टत्वा. स्पीयूषं तद्भरेण संसिच्य, वसन्तदेववाक्यानि कथयित्वेत्यर्थः / केशरां निर्वृतां सुखितां चकार // 68 // अथ केशरां परिणेतुं जन्ययात्रागमनमाह-संयोगेति-- संयोगसंबन्धविधित्सतोस्तयोरुपाय एवानुदिते कचित् परे / प्रातः समागम्यत जन्ययात्रया जयन्तिजामि परिणेतुमन्यदा // 69 / / Page #300 -------------------------------------------------------------------------- ________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 279 संयोगसम्बन्धं परस्परसङ्गमम् विधित्सतोः विधातुमिच्छतोस्तयोः केशरावसन्तदेवयोः सतोः कचित्कस्मिंश्चित्तत्परे उत्कृष्टे उपाये सङ्गमसाधने अनुदिते अप्राप्ते एव सति अन्यदा प्रातः जयन्तिजामि जयन्तिदेवस्वसारं केशरां परिणेतुम् जन्ययात्रया वरातिना समागम्यत // 69 // अथ वसन्तचिन्तामाह-श्रुत्वेति· श्रुत्वा वसन्तोऽपि तदात्मनो गृहाद् निरीय गत्वा कचनाऽपि तत्क्षणात् / उधान एको विरहोपतापितस्ततान चिन्तामिति चेतसाऽऽकुलः // 7 // वसन्तो वसन्तदेवोऽपि तज्जन्ययात्राऽऽगमनं श्रुत्वा आत्मनः स्वस्य गृहान्निरीय निर्गत्य तत्क्षणात् क्वचनाऽपि उद्याने एक एकाकी एव गत्वा विरहोपतापितः अत एव आकुलः व्यग्रः चेतसा इति वक्ष्यमाणप्रकारां चिन्तां ततान चकार // 70 // तच्चिन्तामेवाह-जाते इति जाते विवाहेऽननुरूप ईदृशे विपत्स्यते निश्चितमेव केशरा / सीमन्तिनीनां मनसोऽसमी हितं मनागपि माणवियोजनं यतः // 71 // ईदृशे भाविनि अननुरूपे अयोग्ये विवाहे जाते सम्पन्ने सति निश्चितमेव केशरा विपस्यते मरिष्यति, तथैव प्रतिज्ञातत्वादिति भावः ननु कदाचित्प्रतिज्ञाभङ्गोऽपि सम्भाव्यते इति चेत्तत्राह-यतः सीमन्तिनीनाम् स्त्रीणाम् मनागीषदपि मनसोऽसमीहितं स्वानभिमतं कार्य प्राणवियोजनम् प्राणवियोगजनकमेव, भवतीति शेषः स्त्रियः स्वासमीहितं न सहन्ते किन्तु नियन्ते एव तथा स्वाभाव्यादिति भावः // 71 // अथ स्वकर्त्तव्यमाह-तामिति तां प्रेमकाष्ठां प्रतिपद्य तादृशी, विपद्यते यावदसौ न केशरा / विपद्य तां तत्पथमं प्रदर्शये न मादृशाः पृष्ठचराः स्युरीदृशाः // 72 // यावदसौ मत्प्रिया केशरा तां तादृशीं प्रेमकाष्ठां प्रेमावस्थां प्रतिपद्य न विपद्यते तावत्ततः प्रथमं प्रागेव विपद्य मृत्वा तां केशरां प्रदर्शये, किमित्याह- मादृशाः ईदृशाः स्वप्रियातः प्रागेव प्राणवियोगकर्तारः पृष्ठचराः अनुसारः न सन्तीतिशेषः // 72 // अथ मरणार्थ वसन्तदेवस्य स्वोदबन्धनमाह-एवमिति एवं स्वचित्तेन विचिन्त्य चेतना-धनो निजप्रावरणेन शोकभाक् / सोऽशोकशालस्य समुच्चशाखिका-तले गले पाशमसूत्रयत् स्वयम् // 73 // Page #301 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् सप्तदश सगे। 280 __ चेतनाधनः धीमान् स वसन्तदेवः स्वचित्तेन एवमुक्तप्रकारं विचित्य शोकभाक् सशोकः सन् अशोकशालस्याशोकवृक्षस्य समुच्चायाः शाखिकायाः अल्पशाखास्तले गले स्वकण्ठे स्वयमात्मनैव निजप्रावरणेन त्वोत्तरीयेण पाशमसूत्रयबद्धवान् // 73 // अथ तत्र पुरुषकृतत्तन्निवारणमाह पद्धोममिति-- बद्धोद्यमं वीक्ष्य तमाशुमृत्यवे नृकजरःकश्चिदुपेत्य कुजतः / आचष्ट मा साहसमातथा वृथा भवादृशामीदृशमा विगर्हितम् // 74 // तम् वसन्तदेवम् मृत्यवे प्राणत्यागार्थ बद्रोद्यमं कृतप्रयासं वीक्ष्य कश्चिन्नृकुञ्जरः पुरुषश्रेष्ठः कुञ्जतः लतागुल्मतः आशु उपेत्यागत्य आचष्ट जगौ, किमित्याह साहसमविमृश्यकारित्वं वृथा निष्फलं मा आतथाः कृथा, आ इति खेदे, भवादृशामुत्तमानाम् ईदृशं बन्धनादिनाऽऽत्मघातः विगर्हित्तम् निन्दितम् आत्मघातो हि पामरजनकृत्यभिति भवान् ततो निवर्ततामिति भावः // 7 // अथ तस्य पाशच्छेदमाह-आदायेति आदाय तीक्ष्णारिकां स्वपाणिना विदार्य तस्याशु स पाशमचिवान् / भद्राकृते! युक्तमिदं न भद्र! तेन पातकं ह्यात्मविघाततः परम् // 75 // स पुरुषः स्वपाणिना तीक्ष्णां पाशकर्तनसमथीं क्षुरिकामादाय तस्य वसन्तदेवस्य पाशं गलबन्धनमाशु विदार्य च्छित्त्वा ऊचीवान् , किमित्याह-भद्राकृते ! सौम्य! भद्र! ते तदेवं पाशबन्धनं न युक्तम् अनुचितम्, तत्र हेतुमाह-हि यतः आत्मविघाततः आत्महत्यातः परमधिकं पातकं न अस्तीति शेषः // 75 // अथ वसन्तोक्तिमाह ऊचे वसन्तोऽपि तमीदृशीं गिरं ममाऽऽकृतेः संमदमादधासि किम्? / पचेलिमं प्रेक्ष्य तदिन्द्रवारुणंको नाम माधुर्यमृते प्रमोदते ? // 76 // वसन्तो वसन्तदेवोऽपि तं पुरुषं प्रतीदृशीं गिरं वाणीमूचे, ईदृशीमिति किमित्याह मम वसन्तदेवस्य आकृतेः स्वरूपात् सौन्दर्य वीक्ष्येत्यर्थः, किम् संमदं हर्षमादधासि प्राप्नोषि, अन्तरवीक्ष्य बहिः स्वरूपमात्रतः संमदो न युक्तः इत्यर्थः / तत्र दृष्टान्तमाह - तत्प्रसिद्धमिन्द्रवारुणं अन्तःसारशून्य बहिरेव मनोहरं फलविशेषं पचेलिमं पक्वं वीक्ष्य माधुर्यमृते मधुरतां विना को नाम प्रमोदते? न कोऽपि प्रमोदते इत्यर्थः / बहिर्मनोहरमपि तत्फलं माधुर्याभावान्न मोदाय, तथाऽह. मपि सुन्दरोऽपि अन्तरतिदुःखितत्वात् शोकायैव न तु स्तुतये इत्यर्थः // 76 // Page #302 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 281 स्वस्कृतो मरणान्तगयो न मह्यं रोचते इत्याह कान्तेति - कान्तावियोगापगमे निवन्धनं वितन्वतो मृत्युमसंशयं मम तत्कण्ठपाशस्य विसूत्रणात् त्वया किमन्तरायः प्रसभं विनिर्ममे ? // 77 // कान्तायाः स्वप्रियायाः वियोगस्योपचाराद्वियोगजन्यदुःखस्यापगमे निवारणे निबन्धनं हेतुभूतमसंशयं निश्चितं मृत्यु वितन्वतः साधयतः मम तस्य कण्ठपाशस्य मरणसाधनगलबन्धनस्य विसूत्रणाच्छेदनात् त्वया अज्ञातेन पुरुषेण प्रसभं हठात्किम् अन्तरायो विध्नो विनिर्ममे कृतः: नेतयुक्तमित्यर्थः वियोगजन्यदुःखस्य मरणमपेक्ष्याधिकत्वादिति भावः // 77 // अथ तयोः प्रश्नप्रतिप्रश्नमाह केति का नाम कान्ता विरहः कथं तये-ति पृष्ट एतेन वसन्त एव तत् ? आवेद्य तस्मै निखिलं यथास्थितं मनागसातं गमयाम्बभूव सः // 78 // एतेनागन्तुकेन पुरुषेण का नाम कान्ता त्वप्रिया, तया प्रियया, कथं केन तथा हेतुना विरह इतीत्थं पृष्टः वसन्तः तस्मै पुरुषाय तत्कान्तादि यथास्थितं यथार्थ निखिलमेवावेद्य कथयित्वा वसन्तदेवः मनाक्किञ्चिदसातं दुःखं गमयाम्बभूव जहौ, दुःखस्यान्यस्मै कथनात्तनूभाव इति भावः // 78 // अथ पुनः पुरुषोक्तिमाह-तदिति. तद् दुःखमीदृग् विनिशम्य रम्यधीः पुनर्वभाषे पुरुषोऽप्यनिष्ठुरम् / त्वं दुःखितो यद्यपि वर्तसे तमां तथाऽपि तेऽहं न च जीवितोज्झनम् // 79 // तत्तस्य ईटगुक्तप्रकारं दुःखं विनिशम्य रम्यधीः सुबुद्धिः पुरुषोऽपि अनिष्ठुरम् मधुरं यथास्यातथा पुनर्बभाषे, किमित्याह- त्वं वसन्तदेवः यद्यपि दुःखितो वर्ततेतमामतिशयेन दुःखितोऽसि, तथापि दुःखातिशये सत्यपि ते तव जीवितोज्झनम् प्राणत्यागः न च नैव अहँ युक्तम् // 79 // प्राणत्यागायोग्यत्वे उपपत्तिमाह-इष्टार्थेति इष्टार्थसंसाधनकर्मकर्मठा न सन्त्युपायाः किमु भद्र ? भूरिशः ! व्यापद्यसे तत् किमहो ! निरर्थक विपत्तिरेवं भविता हि दुर्गतौ // 8 // भद्र ! इष्टार्थस्य संसाधनकर्मणि कर्मठाः निपुणाः समर्था वा भूरिशः बहव उपायाः किंतु न सन्तिः अपि तु सन्त्येव, अहो इति खेदे, तत्ततः उपायास्तित्वे. किम् निरर्थक वृथा व्यापद्यसे म्रियसे? न मर्त्तव्यमित्यर्थः सकलोपायवैफल्येऽपि आत्महत्या अयुक्तैवेत्यत आह-हि यतः एवमात्महत्यातः दुर्गतौ नारकादिगतौ विपत्तिर्भविता भविष्यति // 8 // . शा. 36 Page #303 -------------------------------------------------------------------------- ________________ mAAAAAAAAAAAAAAAAAAAAANAW 252 श्रीशान्तिनाथमहाकाव्यम् अष्टादश सर्गः जीवन्नरो भद्रशतानि पश्येदित्याह-पतादृशीमिति एतादृशीं माप्तदशां कथञ्चन, स्वजीवितं भद्र ! मयाऽपि धारितम् / स्वाभीष्टलाभाय कदाऽपि जीवता नरेण कल्याणमवाप्यते यतः 181 // भद्र ! मया आगन्तुकेन पुरुषेणापि एतादृशीं त्वदुक्तप्रकारां दशामवस्थां प्राप्य स्वीवित कथञ्चन कष्टं सोढाऽपि धारितम् न तु. त्यक्तम्, तत्र हेतुमाह--यतः स्वाभीष्टलाभाय जीवता नरेण कदाऽपि कल्याणमवाप्यते, एवेति शेषः // 81 // भथ स्वनामादि कथयति-श्रीति श्रीकामपालोऽभिधयाऽपि कृत्तिका-पुरस्थलोकस्तुतवाणिजाग्रणीः / श्रीकामपालः स्ववपुष्टरश्रिया न कामपालस्तरसाऽस्मि केवलम् // 82 // .. कृतिकापुरस्थः लोकस्तुतः वाणिजाग्रणीः अभिधया कामपालः स्ववपुष्टरस्य निजोत्तमवपुषः श्रिया लक्ष्म्या कृत्वा श्रीकामपालः श्रियाः कामपालस्य च पालकः, अस्मि, केबलम् तरसा वेगेन कृत्वा कामपालः इष्टसाधकः नास्मि, त्वमिव सकलेतरगुणयुक्तोऽभिमतसिद्धिपराङ्मुखश्चास्मीत्यर्थः // 82 // मथ कामपालः स्वस्य विदेशयात्रामाह-अर्थस्येति अर्थस्य सर्वोऽपि तनोति गौरवं न मानवस्येति विचिन्त्य चेतसि / अर्थार्जनायै विषयान्तरं युवा परेधुरागारत एव निर्ययौ // 83 // सर्वोऽपि जनोऽर्थस्य धनस्य गौरवमादरादि तनोति करोति न मानवस्य धनहीनस्य मानवमात्रस्येतीत्थं चेतसि विचिन्त्य परेधुरेकदा युवाऽहं कामपाल: आंगारतः स्वगृहतः अर्थार्जनायै धनोपार्जनायैव विषयान्तरं देशान्तरं प्रति निर्ययौ निर्गतः // 83 // अथ स्वस्य शनपुरप्राप्तिमाह-देशान्तरमिति देशान्तरं देशत एव पर्यटन्, सरोवराद् हंस इवाऽपरं सरः। शखोज्ज्वलः शङ्खपुरं पुरं गतः, परिस्फुरन्मानसवासवासितः // 84 // देशतः एकस्माद्देशाद्देशान्तरमन्यं देशं हंसः सरोवरादपरं सर इव पर्यटन् भ्रमन्नेव परिस्फुरता उदारेण मानसवासेन मनोवृत्त्या वासितः महत्त्वाकाङ्गिचित्तः, हंसपक्षे च मानससरोवरवासपुष्टः, शङ्ख इव उज्ज्वल: विशुद्ध चारित्रः, अथ च धवलः शङ्खपुरं पुरं गतः प्राप्तः श्लेषमूलोपमाऽलङ्कारः // 84 // Page #304 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरश्वरकृत-प्रबोधिनीयुतम् 283 तत्रोद्याने यक्ष वर्णयति-यक्ष इति-- यक्षस्तदुधानविभूषणं परं स शङ्खपालोऽस्त्यभिधानतः श्रुतः / पुंसां यदर्चाऽपि विनिर्मिता हृदा करोति कल्पद्रुमवत् समीहितम् // 85 // तस्य शङ्खपुरस्य उद्यानस्य विभूषणमिव विभूषणम् परं उत्कृष्टम् महद्यथास्यात्तथा अभिधानतः शङ्खपाल इति श्रुतः प्रसिद्धः यक्षोऽस्ति यस्य शङ्खपालस्य यक्षस्य हृदा मनसाऽपि विनिर्मिता कृता अर्चा पूजा पुंसां कल्पद्रुमवत्समीहितं करोति // 85 // अथ तत्रोत्सवे कन्यादर्शनमाह-अवाजिष मिति-- अत्राजिषं तस्य महोत्सवेऽन्यदा, समं समग्रैः पुरवासिभिर्जनः। एकां कनी तत्र सखे ! व्यलोकयं रसालशालान्तरवर्तिनीमहम् // 86 // अन्यदैकदा, तस्य शङ्खपालयक्षस्य महोत्सवे समग्रैः पुरवासिभिर्जनैः समं सह तत्रोद्याने अवाजिषमगमम् सखे ! तत्र पुरवासिजनसमूहे उद्याने अहं कामपालः एकां रसालशालस्याम्रवृक्षस्य अन्तरे व्यवधाने वर्त्तते इत्येवंशीलां रसालवृक्षव्यवहिताम् कनी कन्यां व्यलोकयम् // 86 // अथ स्वस्य कामवशत्वमाह-शूलीति शूलीति नाम्ना दयितस्य धूर्जटेः प्रकोपभावेन पृथग् व्यवस्थिताम् / - गौरीमिवैतामवलोक्य मानसं मनोभुवा पञ्चशरैर्ममाऽऽहतम् // 8 // ... दयितस्य प्रियस्य धूर्जटेः शिवस्य शूली त्रिशूलधर इति नाम्ना हेतुना, तादृशनाम्ना हिंसा• सम्बन्धावगतेरिति भावः प्रकोपभावेन कोपेन पृथग् शिवं परित्यज्यान्यत्र व्यवस्थितामवस्थिताम् गौरी पार्वतीमिव एतां कनीमवलोक्य मम मानसं मनोभुवा कामेन पञ्चभिरेव शरैः पौष्पैः स्वायुधैः कृत्वा आहतम् कामातुरो जात इत्यर्थः // 87 // अथ तस्या अपि स्वस्मिन् रागमाह श्रुत्वेति श्रुत्वा सखीभ्यो मम नाम सा श्रुतं प्रदर्शयन्ती प्रियतामिवान्विताम् / कपूरपूरेण समं ससंमदा सखीकरणाऽर्पयति स्म वीटकम् // 88 // सा कनी सखीभ्यः सकाशात् श्रुतं प्रसिद्धं मम नाम श्रुत्वा अन्विताम् सम्बन्धिताम् प्रियता प्रेमेव प्रदर्शयन्ती ससंमदा सहर्षा सती सखीकरेण कृत्वा कर्पूरपूरेण समं कर्पूरयुक्तं वीटकं ताम्बूलमर्पयति स्म, साऽपि मदनुरक्ता जातेत्यर्थः / / 88 // Page #305 -------------------------------------------------------------------------- ________________ 284 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ स्वकर्तव्यचिन्तामाह-तच्चेति तच्चाऽऽददानः स्वकरेण मानसे विचिन्तयामास मुदाऽहमीदृशम् / किश्चिद् ममाऽपि प्रतिदातुमौचिती प्रतीयते मे कृपणत्वमन्यथा // 89 // अहं कामपालः मुदा हर्षपूर्वकं तद्वीटकं स्वकरेणाददानः गृह्णश्च मानसे ईदृशं विचिन्तयामास; ईदृशमिति किमित्याह ममाऽपि किञ्चित्प्रतिदातुमौचिती औचित्यम्, अन्यथा मे मम कृपणत्वं प्रतीयते व्यज्यते / 89 / / अथ तदा तत्र मत्तगजागमनमाह- आलानमिति आलानमुन्मूल्य तदा क्षरन्मदः समागमद् कश्चन तत्र वारणः / उच्छङ्खलस्त्रोटितलोहशृङ्खलः कृतान्तयानभ्रममादिशन्निव // 90 // तदा मयि कामपाले तथा विचारयति सति, क्षरन्मदः मदस्रावी कश्चन वारणो गजः आलानं बन्धनस्तम्भमुन्मूल्योत्पाट्य त्रोटितम् भिन्नम् लोहशृङ्खलमन्दुकं येन स तादृशः, अत एव उज्छृङ्खलः निगडरहितः, असाध्य इति यावत् / कृतान्तस्य यमस्य यानभ्रमं वाहनभ्रममादिशन् कारयन्निव तत्रोद्याने समागमत् // 90 // अथ गजभयेन परिच्छदपलायनमाह- उत्सृष्टमिति उत्सृष्टमाधोरणधोरणीमहा-प्रतिक्रियाभिनितमा मतङ्गजम् / तत्राम्रकुजेऽधिगतं निरीक्ष्य स परिच्छदोऽस्याः सकलः पलायितः // 11 // आधोरणानां हस्तिपकानां "आधोरणाः हस्तिपकाः" इति "धोरणी श्रेणी" इति चाभिधाभचिन्तामण्युक्तेः / या धोरण्यः गजसाधनक्रियाः ताभिः तद्रपाभिः महतीभिः प्रतिक्रियाभिः प्रतीकारक्रियाभिः नितमां सर्वथा उत्सृष्टं रहितम् हस्तिपकवर्जितमित्यर्थः, मतङ्गजम् तत्राम्रकुजेअधिगतमागतं निरीक्ष्यास्याः ससकलः परिच्छदः परिजनादिः पलायितः / / 91 // किन्तु सा न पलायितेत्याह- स्तम्बरमे इति-- स्तम्बरमे तत्र समापतत्यपि स्थिति वितेने भयविह्वलापि सा। . आनन्दसंपादनबद्धविभ्रमा सुधांशुलेखेव विधुन्तुदागमे // 92 // तत्रामकुञ्ज स्तम्बेरमे गजे समापतति समागते सत्यपि धावन्नागच्छत्यपि सति सा कनी भयबिह्वलाऽपि विधुन्तुदस्य राहोरागमे ग्रसनसमये सुधांशुलेखा चन्द्रलेखा इव आनन्दस्यालादस्य सम्पादने बद्धः कृतः आसक्तो वा विभ्रमो विलासो यस्याः सा तादृशी सति स्थिति वितेने ततो गजभयान्न पलायितवती // 92 // Page #306 -------------------------------------------------------------------------- ________________ 285 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ स्वस्थ हस्तिताडनमाह- हस्तेनेति - हस्तेन हस्ती नलिनीमिवाशु तां कनी समाकर्षति यावदस्तभीः / तावद् निजघ्ने मयका स पेचके प्रपञ्चतः स्थूलतमेन दारुणा // 93 // अस्तभीः निर्भीकः हस्ती नलिनी कमलिनीमिव तां कनी हस्तेन स्वशुण्डया यावदाकर्षति तावदाशु झटित्येव मयका मया कामपालेन प्रपञ्चतः विशिष्टोपायतः स्थूलतमेन दृढ़ेन विशालेन च दारुणा काष्ठेन स हस्ती पेचके पुच्छमूले "पुच्छमूलं तु पेचकः” इत्यभिधानचिन्तामणिः / निजध्ने हतः // 93 // अथ स्वस्य कनीमादाय ततो गमनमाह-रोषेति रोपाठिचतः सोऽपि विहाय योषितं बलाभिमानाद् बलते स्म मां प्रति / तं वञ्चयित्वाऽहमपीभशिक्षया कनी समादाय ययावितोऽन्यतः // 94 // स हस्ती अपि रोषाञ्चितः क्रुद्धः सन् योषितं तां कनी विहाय बलाभिमानालदर्पाद् मां कामपालं प्रति बलते सम्मुखं चागच्छति स्म, अहं काकपालोऽपि इभशिक्षया गजविध या निपुणतयेत्यर्थः / तं गजं बञ्चयित्वा छलयित्वा कनी समादाय इतः आत्रकुञ्जादन्यतोऽन्यत्र ययौ गतवान् // 94 // अथ तस्या एकान्ते स्थापनमाह- त्रैलोक्येति त्रैलोक्यमुभूजनकामनीयकं रुचा जयन्तीं विजने मुमोच ताम् / एकान्त एवाऽऽसितुमक्षम ततो मया समं तद्धृदयं समागमत् // 95 // . . रुचा स्वकान्त्या कृत्वा त्रैलोक्यस्य सुभ्रूजनानां योषितां कामनीयकं सौन्दर्य जयन्ती तां कनीम् विजने एकान्ते उपद्रवशून्यस्थान इति यावत् मुमोच स्थापयामास, अहमिति शेषः ततस्तदनन्तरम् एकान्ते आसितुं स्थातुमेवाक्षममसमर्थमिव तस्याः कन्याया हृदयं मया कामपालेन समं सह समागमत् , तस्या मनो मयि विशेषतः समासक्तमित्यर्थः // 95 // .. अथ परिच्छदकृतस्वप्रशंसामाह- स्तम्बेरमे इति स्तम्बेरमे जग्मुपि तत्परिच्छदः समागतस्तत्र पुनः समन्ततः / बुवा सुबुद्धिमदिराऽमुदायिनं मुहुमुहुमी प्रशशंस संमदात् // 96 // स्तम्बेरमे गजे जग्मुषि गतवति सति तत्रोद्याने तस्याः कन्याः परिच्छदः परिजनः पुनः समन्ततः सर्वतः समागतः तथा सुबुद्धिः धीमान् परिच्छदः मदिरायाः तन्नामककन्याः असुदायिनं प्राणरक्षकं मां बुधवा ज्ञात्वा संमदाद् हर्षात् मां कामपालं मुहुर्मुहुः प्रशशंस // 16 // Page #307 -------------------------------------------------------------------------- ________________ MMAnmAAAAA 286 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ तत्र गजशीकरागमनमाह - निन्ये इति निन्ये सखीभिः पुनरेव तत्र सा रसालकुब्जे सरसालसायना / भूयः समायासिषुराशुगेरित-स्तदैव तत्र द्विपशीकरः परे // 97 // पुनरेव सा मदिरा सरसम् अलसं मन्दं चायनं गमनं यस्याः सा तादृशी सती तत्र रसालकुन्जे सखिभिः निन्ये प्रापिता' तदा, एव भूयः पुनरपि आशुगेरितः पवनप्रेरितः "गन्धवाहानिला शुगा" इत्यमरः परे बहवः द्विपशी कराः गजहस्तमुक्ताम्बुकणाः तत्र रसालकुञ्ज समायासिषुरा-. गताः // 97 // अथ तासां पलायनमाह-तस्या इति तस्या वयस्यास्तदनन्तरं ययु-दिशो दिशं साध्वससंकुलाशयाः। कुत्राऽपि सा स्त्रैणमतल्लिका गते-त्यहं समन्तात् सुतमां व्यलोकयम् // 98 // तस्याः मदिरायाः वयस्याः सख्यः तदन्तरं शीकरागमनान्तरम् साध्वससंकुलाशयाः भयव्याकुलितचेतसः सत्यः दिशः एक त्या दिशः दिशमपरां दिशं ययुः अस्तव्यस्तं पलायिता इत्यर्थः / सा स्त्रैणमतल्लिका प्रशस्तयोषित्समूहः कुत्रापि क्वापि गतेत्यहं समन्तात्सर्वतः सुतमा चारुतया व्यलोकयम् // 98 // अथ तासामदर्शनमाह-नेति-. . नाऽऽलोकि कर्पूरशलाकिकेव सा, पुनर्मया तापविभेदिनी दृशोः / जीवाम्यहं मित्र ! तथापि निष्ठुरः, कदाशया विघ्नितजीवनिर्गमः // 99 // सा स्त्रैणमतल्लिका मदिरा वा दृशोः ममावणे तापविभेदनी दर्शनाभिलाषारूपतापसंशमनी पुनः मया कामपालेन कर्पूरशलाकिका कर्पूरखण्ड इव, न आलोकि दृष्टा, कर्पूरो हि पवनसम्पर्काद्विलीयादृश्यतां यातीति भावः मित्र ! तथापि तादृशप्रियतमावियोगेऽपि निष्ठुरः कर्कशहृदयः सन् कदाशया सा मिलिष्यतीति दुराशावशतः विनितजीवनिर्गमः प्राणान् त्यजन्नेवाहं कामपालः जीवामि, न तु त्वमिव प्राणान् त्यजामीति भावः // 99 // अथोपसंहरति-उन्मत्तेति उन्मत्तरूपी मदिराऽभिधानतोऽ-प्यहं तदादि क्षितिमण्डले भ्रमन् / अत्रागमं सम्यगुपायवर्जितो, वयस्य ! तत् त्वं धृतिमेव संश्रय // 100 // तदादि तत्प्रभृति मदिराभिधानतोऽपि मदिरानाममात्रत एव क्षितिमण्डले पृथिव्यां उन्मत्तरूपः उन्मत्त इव भ्रमन् सम्यगुपायवर्जितः मदिराप्राप्तिसाध्यकसाधनरहितः अत्र तव समीपे आगमम्, वय Page #308 -------------------------------------------------------------------------- ________________ __ आ० विजयदर्शनसूरश्वरकृत-प्रबोधिनीयुतम् 287 स्य ? मित्र ? तत्तस्मान्मदृष्टान्ताद्धेतोः त्वं वसन्तदेवः धृति धैर्यमेव संश्रय, ममेव, न तु प्राणान् जही-हीति भावः // 10 // अथ प्रियासङ्गमे उपायोऽप्यस्तीत्याह-किञ्चेति किश्चास्त्युपायोऽप्यनपाय एव ते, सखे ! प्रियासङ्गमसाधनेऽधुना / आस्वादिताऽशर्मभरोऽहमीदृशं, हितं ब्रुवे त्वां न तु मा मृथा वृथा // 101 // सखे ! अधुना ते तव प्रियायाः सङ्गमे अनपायः निर्विघ्नः फलसाधनसमर्थ इति यावत् , उपायोऽप्यस्त्येव, आस्वादितोऽनुभूतोऽशर्मभरो दुःखातिशयो येन स तादृशः अहम् कामपालः त्वत्समानुभूतिमान् त्वं वसन्तदेवम् ईदृशमुक्तप्रकारं हितं हितवचनं ब्रुवे कथयामि, न तु वृथा मोघम् , अननुभवे हि हितं कथनं कदाचिद् वृथाऽपि सम्भाव्यते इति भावः / अतः मा मृथाः प्राणान् त्यजस्व // 101 // अथ प्रियासङ्गमोपायमेवाह-कल्ये इति कल्ये विवाहो भवितेति सैकिका, रतिप्रियं पूजयिताऽध सप्रियम् / कल्पोऽयमाकल्पमितीडचहेतुना, न शस्यते कल्पविलोपकोऽत्र यत् // 102 // कल्ये श्वः विवाहो भविता इति हेतोः सा केशरा एकाकिन्येवाद्य सप्रियम् प्रियया रत्या सहितम् रतिप्रियं कामदेवं पूजयिता पूजयिष्यति, ननु त्वया कथमेतन्निश्चीयते इति चेत्तत्राह-यद्यतः आकल्पम् कल्पान्तपर्यन्तमयं कामपूजारूपः कल्पो विधिः, विवाहात्प्रथमदिने कामपूजा स्त्रीणां सनातनो विधिरिति भावः, ननु कुतश्चित्कारणात्तदभावोऽपि सम्भाव्यते इतिचेत्तत्राह-यद्यतः इति इडयेन प्रशस्येन हेतुना पूजायाः सनातनत्वहेतुनाऽऽवश्यकेन अत्रविषये कल्पविलोपकः कामपूजारूपविधिविरोधी न शस्यते आद्रियते, विरोधे सत्यपि विधिं कुर्वन्त्येव स्त्रियः, न तु त्यजन्तीति भावः // 102 // ननु ततः किमिति चेत्तत्राह-तदिति तत्पूर्वमेवाद्य परैरवीक्षितौ, प्रविश्य सन्ध्यासमये समाहितौ / / कामालये कामितकल्पपादपे, निलीय तिष्ठाव उदग्रविक्रमौ // 103 // तत्तस्माद्धेतोरद्य सन्ध्यासमये पूर्व पूजार्थं तदागमनात्प्रागेव परैरन्यै नैरवीक्षितौ यथा न दृष्टौ स्यावः तथा कामितकल्पपादपे अभिलषितसिद्धकल्पद्रुमोपमे कामालये काममन्दिरे प्रविश्य उदप्रविक्रमौ अतिपराक्रमशालिनावावाम् समाहितौ सावधानौ निलीय तिरोधाय तिष्ठाव स्थास्यावः // 103 // Page #309 -------------------------------------------------------------------------- ________________ 288 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथाग्रिमकर्तव्यमप्याह-तत्रवेति तत्रैव तस्याः कुसुमेषुमन्दिरे प्रवेशनिष्ठाक्षण एव वेगतः। स्वीकृत्य वेषं तदगारमाश्रितस्तदिङ्गितैर्मोहयितास्मि तत्कुलम् // 104 // तत्र कुसुमेषुमन्दिरे काममन्दिरे तस्याः केशरायाः प्रवेशनिष्ठाक्षण एव प्रथमप्रवेशकाले एव वेगतो झटिति वेषम् केशराया एव नेपथ्यं स्वीकृत्य गृहीत्वा तदगारमाश्रितः काममन्दिरस्थः तस्याः केशरायाः इङ्गितः चेष्टादिभिः केशराचेष्टानुरूपचेष्टाभिः तस्याः केशरायाः कुलम् परिवारजनम् काममन्दिरम् वा, उपचारात्तत्स्थलोकम् मोहयितास्मि वञ्चयितास्मि, यथेयं केशरा नेति न जानीयाल्लोक इति भावः // 104 // अथान्तर कर्त्तव्यमाह-तदिति तद्वेश्ममार्गे मयका समाश्रिते भवांस्ततस्तां परिगृह्य गृध्रवत् / मांसस्य पेशीमिव पत्तनान्तराऽयनं समासाध समीहितं क्रियात् // 105 // मयका मया कामपालेन तस्याः केशरायाः वेश्ममार्गे गृहमार्गे समाश्रिते याते सति ततोऽनन्तरम् गृध्रवद् गृध्रतुल्यो भवान् तां केशराम् मांसस्य पेशी खण्डमिव परिगृह्य गृहीत्वा पत्तनान्तरस्य नगरान्तरस्यायनं मार्ग गृहं समासाद्य प्राप्य समीहितं यथेष्ट क्रियां कर्तुं प्रभवेत् // 10 // अथ तत्रानिष्टशङ्कामाह-ईगिति ईदृसुधासारवचोभिरुक्षितः प्रयाततापः स तमब्रवीदथ / एवं मम स्वस्ति समस्ति किन्तु ते वितर्कयामि व्यसनोग्रसंकटम् // 106 // अथानन्तरम् ईदृग्भिरुक्तप्रकारैः सुधासारैः अमृतकल्पैः वचोभिरुक्षितः सिक्तः, तृप्त इति यावत् / अत एव प्रयाततापः गतदुःखः, अमृतसेकस्य तापनाशकत्वमुचितमेवेति भावः / स वसन्तदेवः तम् कामपालमब्रवीत् , किमित्याह-एवं त्वदुक्तप्रकारेण मम स्वस्ति कल्याणं. समस्ति सम्भवति, किन्तु ते तव व्यसनेन दुरुपायेनोग्रमुत्कटं सङ्कटमनर्थं वितर्कयामि, केशरारूपः पुरुषोऽयमिति ज्ञातः निगृहीतः स्या इति संशेते मम मन इति भावः // 106 // कामपालप्रतिवचनमाह-अभ्यर्णेति अभ्यर्णचर्याऽवनिदेवभार्यया भुतं जरत्या विनिशम्य निर्मितम् / तं कामपालो न्यगदत् तदा मुदा न मेऽत्रमित्र ! व्यसनं मनागपि // 107 // Page #310 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 282 अभ्यर्णचर्यासमीपस्थया अवनिदेवभार्यया ब्राह्मण्या जरत्या वृद्वया निर्मितम् कृतं क्षुतं छिक्कां निशम्य तदा मुदा तत्क्षुतस्य शुभशकुनत्वात्सहर्षम् कामपालः तं वसन्तदेवं न्यगदत्, किमित्याह-मित्र ! मे मम कामपालस्य अत्र प्रागुक्तकार्ये मनागपि व्यसनं विघ्नो न, अस्तीति शेषः, तथा शकुनलाभादिति भावः // 107 // किञ्च परोपकारिणो लाभ एव न तु हानिरित्याह-किञ्चेति किश्च त्वदर्थाऽऽहितबद्धचेतसो ध्रुवं ममाप्यभ्युदयो भविष्यति कि श्रूयते नैव यशः सुखं श्रुतौ विनिर्मिमाणस्य परप्रयोजनम् ? // 108 // किञ्च त्वदर्थस्य त्वत्प्रयोजनस्य आहितावधाने, करणे इत्यर्थः, बद्धचेतसः संलग्नमनसो मम कामपालस्यापि ध्रुवमभ्युदयः शुभप्राप्तिभविष्यति, तत्र शास्त्रं प्रमाणयति-किं श्रुतौ शास्त्रे नैव श्रूयते ? अपि तु श्रूयत एव, क्रिमित्याह-परप्रयोजनम् परस्य कार्य विनिर्मिमाणस्य कुर्वतः परोपकारं कुर्वत इत्यर्थः, यशः सुखं चेति // 108 // अथोभयोरिष्टसिद्धौ निमित्तान्तरमाह-किञ्चिदिति कश्चिज्जरबाह्मणकोविदस्तदा जगाविदं कस्य च नाऽपि संमुखम् / विज्ञैवमेवेति न संशयस्त्वया विधेय एवाऽत्र विधेय ईदृशे // 109 // तदोभयोरुक्तप्रकाराऽपलापसमये कश्चिज्जरन् वृद्धः ब्राह्मणकोविदः सुधीाह्मणः कस्य चनाऽपि पुरुषस्य सम्मुखम् इदं जगौ इदमिति किमित्याह विज्ञ ! धीमन् ! इति युवयोविमर्शः एवमेव इत्थमेव सम्पत्स्यते अत्रेदृशे त्वदुक्तप्रकारे विधेये कार्ये संशयः नैव विधेयः कार्यः // 109 // . अथ वसन्तदेवस्य गृहगमनमाह-श्रुत्वेति श्रुत्वा तदुक्तेः सदृशीमुपश्रुतिं वसन्तदेवः सुहृदाऽमुना समम् / ग्रन्थिं स्ववस्त्रे शकुनादिमं ततो निवध्य गेहं मुदितः समागमत् // 110 // तस्य कामपालस्योक्तेः सदृशीमुपश्रुतिम् प्रतिध्वनिम् श्रुत्वा वसन्तदेवः अमुना सुहृदा मित्रेण कामपालेन समं सह ततः उक्तात् शकुनाद्धेतोः स्ववस्त्रे इमं ग्रन्थि निबध्य शकुनौ सत्याम् वस्त्रग्रन्थि ददतीत्याचार इति भावः मुदितः गेहं समागमत् // 110 // मथ तयोः काममन्दिरगमनमाह-वैकालिकाद्यमिति वैकालिकाद्यं प्रविधाय संविधि विकालवेलासमये ततो गतौ / मीनध्वजस्यायतने सकेतने स्मरस्य मूर्तेरनुतिष्ठतः स्म तौ // 111 // शा. 37 Page #311 -------------------------------------------------------------------------- ________________ 290 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः ततः गृहगमनानन्तरम् वैकालिकाद्यम् विकालभवस्नानादिसंविधि क्रियां प्रविधाय समाप्य विकालवेलासमये शुभमुहूर्ते इत्यर्थः सकेतने सध्वजे मीनध्वजस्य कामदेवस्य आयतने मन्दिरे गतौ प्राप्तौ तौ कामपालवसन्तदेवौ स्मरस्य कामस्य मूर्तेः बिम्बादनुपृष्ठभागे तिष्ठतः स्म यथा न कोऽपि पश्येदिति भावः // 111 // अथ केशराऽऽगमननिश्चयमाह-माङ्गल्येति माङ्गल्यतूर्यस्य निनादमुच्चकैर्वितत्य ताभ्यां श्रवणातिथेयताम् / तस्याः समायातमिलोवंशीश्रियस्तदेकहृद्भ्यां निरचायि चेतसि // 112 // माङ्गल्यस्य मङ्गलसूचकस्य तूर्यस्य वाद्यस्य उच्चकैरुच्चैः निनादं ध्वनिम् श्रवणयोरातिथेयताम् वितत्य, श्रुत्वेत्यर्थः / तस्याम् केशरायामेवैकमेकमात्रम् हृदयम् ययोस्ताभ्याम् केशरामेव चिन्तयभ्याम् ताभ्याम् कामपालवसन्तदेवाभ्याम् चेतसि स्वमनसि इलायां पृथिव्यामुर्वशी अप्सरोविशेषः तस्याः श्रीरिब श्रीर्यस्यास्तस्याः केशरायाः समायातं समागमनं निरचायि निश्चितमनुमितमित्यर्थः // 112 // अथ केशरायाः काममन्दिरागमनमाह-मन्त्रमिति मन्त्रं महादेवमनोभवोदितं स्वयं स्मरन्ती प्रिययोगकारणम् / द्वाराङ्गणं सा स्मरदेवसद्मनः समाससादाऽथ समीहितमदम् // 113 // अथानन्तरम् सा केशरा समीहितप्रदम् अभीष्टसाधकम् प्रियेण योगस्य सङ्गमरूपस्य कारणम् साधनम् महादेवस्य शम्भोर्मनसो भवेन कामदेवेनेत्यर्थः, शम्भुर्हि तृतीयनेत्राग्निना दग्धं कामं रतिप्रार्थनातः प्रसह्य पुनः स्वमनसा एव तमुत्पादितवानिति पौराणिकीकथाऽत्रानुसंधेया, यद्वा महादेवेन सर्वजगदशीकरणहेतुना देवश्रेष्ठेन, मनोभवेन कामदेवेनोदितमुक्त मन्त्रं स्वयं स्मरन्ती काममन्त्रं जपन्तीत्यर्थः / स्मरदेवस्य कामदेवारव्यदेवस्य सद्मनः मन्दिरस्य द्वारे यदङ्गणं तत्समाससाद प्राप // 113 // अथ तस्याः पुष्पादिग्रहणमाह-उच्चैरिति उच्चैर्विमानादथ देवतेव सा मनुष्यवाह्यादवतीर्यवर्यरुक / आदत्त पुष्पादिचयं प्रियङ्कराकरादनङ्गं भगवन्तमचितुम् // 114 // अथ द्वाराङ्गणप्राप्त्यनन्तरं वर्यरुगुत्तमच्छविः सा केशरा देवताविमानादेव उच्चैः मनुष्यवाह्याद्विमानात् शिबिकादितः अवतीर्य भगवन्तमनङ्गं कामदेवमचितुम् प्रियङ्कराकरात् पुष्पादिचयमादत्त गृहीतवती // 114 // Page #312 -------------------------------------------------------------------------- ________________ 291 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___ 291 अंथ तया मन्दिरद्वारपिधानमाह-पकैवेति एकैव सा मन्मथदेवमन्दिरान्तरं विवेशाऽऽलिनिषिद्धबालिका / कल्पोऽयमित्युज्झितसंशया ददौ स्वपाणिना तस्य कपाटसम्पुटम् // 115 // केशरा आल्या सख्या निषिद्धा प्रविशन्ती निवारिता बालिका अन्या कुमारिकादिर्यस्याः सा तादृशी, अत एव एका एकाकिनी एव मन्मथदेवमन्दिरान्तरं विवेश, तथा कल्पोऽयम् एष विधिरित्यतः उज्झितसंशया संशयरहिता सती स्वपाणिना तस्य मन्दिरस्य कपाटसम्पुटम् ददौ द्वारं प्यधादित्यर्थः द्वारं पिधाय कामार्चनस्य विहितत्वान्निःसंशयं तथा चकारेत्यर्थ // 115 // अथ तस्याः कामपूजनमाह-आनीतेति आनीतनैवेद्यसुमादिसंचयै-रनगमुद्दिश्य महीतले कनी / प्रक्षिप्य साध विरहाऽऽतुरा ततः कृताञ्जलिाहरति स्म चेदृशम् // 116 // सा कनी कन्या केशरा अनङ्गम् कामदेवमुद्दिश्य आनीतैः नैवेद्यैः मधुरादिफलादिभिः सुमादिना पुष्पादिना संचयैश्च महीतले भूमौ अयं पूजार्थजलं प्रक्षिप्य ततः अर्घ्यदानानन्तरम् विरहातुरा प्रियवियोगपीडिता सती कृताञ्जलिरञ्जलिं बध्वा ईदृशं वक्ष्यमाणप्रकारं व्याहरति कथयति स्म च प्रार्थयति स्मेति यावत् // 116 // - तद्वयाहृतिमेवाह-वृन्दारकेति वृन्दारकाधीश्वरमान्यशासन ! प्रवृद्धसारासुरनाथसेवित ! . लक्ष्मीमनोऽम्भोजविकाशभास्कर ! प्रभो ! जय त्वं रतिजीवितेश्वर ! // 117 // वृन्दारकाधीश्वरेण देवेन्द्रेणापि मान्य शासनमाज्ञा यस्य स तत्सम्बुद्धौ, देवेन्द्रपूजित ! प्रवृद्धसारैरतिबलवद्भिः असुरनाथैः असुरेन्द्रैः सेवितः लक्ष्मीमनोऽम्भोजस्य लक्ष्णीढत्कमलस्य विकाशे विकाशने भास्करः सूर्य इव, लक्ष्मीपुत्रत्वात्कमलस्येति भावः / रत्याः तदाख्यप्रियायाः जीवितेश्वर ! . पते ! प्रभो ! वं जय सर्वोत्कर्षेण वर्तसे // 117 // अथ तत्सामर्थ्य वर्णयति पौष्पैरिति पौष्पैः शरैः पञ्चभिरेव विष्टपत्रयं त्वया निर्जितमीश ! हेलया। प्राकाम्यमेतद्भुवनत्रयातिग? प्रकाममालोक्यत एव तावकम् // 118 // ईश ! स्वामिन् ! भुवनत्रयातिग ! लोकत्रयोत्तम ! त्वया कामदेवेन हेलया अप्रयासेनैव पौष्पैः पुष्पनिर्मितैः पञ्चभिः शरैरेव, आस्तां बहुभिः लौहादिमयैरिति भावः, ऐतेनेतरासाधारणं Page #313 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः सामर्थ्यमुक्तम् / विष्टपत्रयं भुवनत्रयं निर्जितं वशीकृतम् तावकं कामदेवस्य तव एतत्प्राकाम्यं प्राबल्यं प्रकामं यथेष्टमालोक्यते दृश्यते एव / / 118 // अथ साम्प्रतं कामस्यालध्यशासनत्वमाह ब्रह्मेशेति ब्रह्मेशनारायणमुख्यनिर्जरा न शासनं लक्षयितुं क्षमास्तव / अन्यः प्रतापस्तव को विवर्ण्यते विवर्ण्यमानाद्भुतवीर्यवैभव ? // 119 // . विवर्ण्यमानम् कीर्तनीयमद्भुतं वीर्य पराक्रमो वैभवः प्रतापश्च यस्य स तादृशः, तत्सम्बोधने स्तुत्यप्रताप ! ब्रह्मा ईशः शिवः नारायणो विष्णुश्च मुख्यं येषाम् ते तादृशा निर्जरा देवाः तव कामदेवस्य शासनमाज्ञामुल्लचयितुम् न क्षमाः समर्थाः / सर्वे एव कामपरवशा इत्यर्थः / एवञ्च अन्य उक्तादन्यः कः प्रतापस्तव वय॑ते ? उक्तः प्रताप एवातिमहान्, ततोऽन्यस्त्वं वर्णनीय एवेति भावः // 119 // अथ स्वाशयं निवेदयति वस्तुरिति वस्तुः स्वरूपं तनया विजानते यथार्थमित्यत्र न कोऽपि संशयः / स्वामिन् ! मनोभूर्मम मानसं विदन्ननिष्टभ; सह मां न योजय // 120 // . तनयाः पुत्राः वस्तुः पितुः जनयितुरित्यर्थः, स्वरूपमाशयं यथार्थ एव विजानते जानन्ति इत्यत्र विषये संशयो न, अपितु निश्चय एव, अत एव, स्वामिन् / मनोभूः ! मम मानसं विदन् जानन् , मनोजन्यत्वात्तव पितुर्मनसः पुत्रत्वात्कामस्य तत्स्वरूपज्ञत्वादुक्तहेतोरिति भावः मां केशराम् अनिष्टेन अनभिमतेन भ; सह न योजय // 120 // अथोपाम्भमाह काममिति कामं समेषां सफलं करोषि चेति ते प्रवादः प्रथितो जगत्त्रये / भर्ता त्वया नैव स मे प्रदीयते तदत्र भाग्यं मम किं विगीयते // 121 // ? ते तव कामदेवस्य समेषां सर्वेषां काममिच्छां सफलं करोषि च इतीत्थम् प्रवादः जनश्रुतिः जगत्त्रये प्रथितः ख्यातः, अस्तीति शेषः / किन्तु तादृशेन त्वया मम स भर्ता वसन्तदेवः न प्रदीयते तत्ततोऽत्र मम भाग्यं विगीयते निन्यते किम् ? मम मन्दभाग्यतया एवैवं भवतीति भावः // 121 जन्मान्तरेऽपि स पतिर्भवत्वित्याह विश्राणित इति विश्राणितो जन्मनि नात्र मे पतिर्वसन्तदेवः स वसन्तमित्र ! चेत / जन्मान्तरेऽपि प्रियमेनमेव मे रतीश देया मृगये न चापरम् // 12 // Page #314 -------------------------------------------------------------------------- ________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 293 वसन्तस्य तदाख्यस्य स एव वा मित्रं यस्य स तादृशः अत्रास्मिन् जन्मनि स वसन्तदेवः जन्मान्तरेऽपि एनं वसन्तदेवमेव प्रियं देयाः देहीत्याशासे, अपरं पतिं वसन्तदेवादन्यं न मृगये इच्छामि, अत्र वसन्तमित्रस्य वसन्तदानं सम्भवितमपि निषिध्यते इति विरोधालङ्कारो ध्वन्यते इति // 122 // अथ तस्या आत्मघातप्रयासमाह इत्याधुदित्वेति इत्याधुदित्वा किल तस्य तोरणे निबध्य पाशं लघु यावदाग्रहात् / उद्बन्धनं कर्तुमियेष केशरा स तावदाविर्भवति स्म तत्पुरः // 123 // इत्याधुक्तप्रकारमुदित्वोक्त्वा केशरा, किलेत्यलीके, तस्य काममन्दिरस्य तोरणे आग्रहाद् हठपूर्वकम् यावल्लघु शीघ्र पाशं निबध्य उद्बन्धनं स्वकण्ठोबन्धनं कर्तुमियेष प्रचक्रमे तावत्तस्याः पुरोऽग्रे स वसन्तदेवः आविर्भवति स्म प्रकटोऽभूदित्यर्थः // 123 // अथ तस्या माश्चर्यमाह-मेति मा साहसं तन्वि ! वितन्विति स्वयं निवेद्य तत्पाशमसौ व्यसूत्रयत् / कस्मादकस्मात् समुपागतः पतिर्ममेति चित्रं बिभराम्बभूव सा // 124 // तन्वि ! कृशाङ्गि ! साहसमविमृश्यकारित्वं मा न वितनु कुरु इति इत्थं निवेद्य कथयित्वा असौ वसन्तदेवः स्वयमात्मनैव तत्पाशं केशरागलबद्धं पाशम् व्यसूत्रयदुदमोचयत् / सा केशरा च कस्मात्कुतः अकस्मादतर्कित एव मम पतिः प्रियो वसन्तदेवः समुपागत इति इत्थं चित्रमाश्चर्य बिभराम्बभूव चकार // 124 // अथ वसंतदेवोक्तिमाह-ऊचे इतिउचे वसन्तेन सतेदृशं च सा प्रिये ! प्रियस्तेऽस्मि स विप्रियोज्झितः। एतद् यदर्थ निरमायि साहसं त्वया किमन्यत् तव वाऽस्ति दुर्घटम् ? // 125 // सता सज्जनेन वसन्तेन वसन्तदेवेन च सा केशरा ईदृशमूचे कथिता, ईदृशमिति किमित्याह प्रिये ! विप्रियेनानर्थेन उज्झितः रहितः स कुशल इति यावत् , स ते प्रियो वसन्तदेवोऽस्मि, अहमिति शेषः / स क इत्याह यदर्थ यं वसन्तदेवमुद्दिश्य त्वया केशरया एतदाःमघातरूपम् साहसं निरमायि कृतम् , वा अथवा तव केशरायाः अन्यदात्मघातादितरकि दुर्घटम् दुष्करमस्ति ? न किमपीत्यर्थः या आत्मघातमपि कर्तुं प्रभवति / सा अन्यदपि सर्वं कर्तुं प्रभवतीति भावः // 125 // Page #315 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः सम्प्रति करणीयमाह-पतदिति- एतम्मित्रपवित्रमन्त्रवशतोऽत्र पाक् प्रविश्य स्थित ___ स्त्वां प्रापं किल तज्जिहीपुरधुनाऽहं कामदेवाज्ञया / तन्नेपथ्यमशेषमस्य निजकं प्रीत्या भवत्याऽर्ण्यतां, ___येन द्राक परिधाय तत्तव पितुर्वेश्माऽधितिष्ठत्ययम् // 126 // एतस्य प्रत्यक्षस्थितस्य मित्रस्य कामपालाख्यस्य पवित्रस्य निरन्तरा यस्य कार्यसाधकस्य च मन्त्रस्य परामर्शस्य वशतः प्रभावतः प्राक् पुरा एवात्र मन्दिरे प्रविश्यागत्य स्थितः अहं तत् स वसन्तदेवः कामदेवाज्ञया मन्दिरस्थदेवाज्ञया कामातुरतया वा त्वां केशरां जिहीषु हर्तुमिच्छुः अधुना प्रापं प्राप्तोऽस्मि, किलेति हर्षे, त्वां प्राप्य हृष्टोऽस्मीत्यर्थः / तत्तस्मात्तव हरणीयत्वाद्धेतोः भवत्या केशरया प्रीत्या, न तु बलादित्यर्थः / निजकं स्वकीयमशेषं समस्तं नेपथ्य वेषपरिधानमस्य कामपालस्यार्प्यताम् दीयताम् , येन त्वन्नेपथ्यदानेन हेतुना अयं कामपालः द्राक् तन्नेपथ्यं परिधाय गृहीत्वा, त्वद्वेषमाधायेत्यर्थः तव पितुः पञ्चनन्दिनः वेश्म गृहमधितिष्ठति अधिश्रयति // 126 // ननु तदनन्तरमावयोः किं कर्त्तव्यमिति चेत्तत्राह त्वदितितन्नेपश्यभृताऽमुना तव गृहे तन्वनि ! चाङ्गीकृते यास्यावो निशि नौ निरीय नगरं सौख्याप्तये स्वेप्सितम् / .. श्रुत्वैवं निजवेषमार्पयदियं सा कामपालाय तं, देवं काममनुस्थितः सह तया हृष्टो वसन्तोऽप्यथ // 12 // सन्वङ्गि ! मृद्वनि ! त्वन्नेपथ्यभृता गृहीतत्वद्वेषेणामुना कामपालेन तव गृहे अङ्गीकृते प्राप्ते च नौ त्वञ्चाहञ्चेत्यावाम् निशि रात्रौ निरीय ते मन्दिरान्निर्गत्य सौख्याप्तये सुखप्राप्तये स्वेप्सितं निजेष्टं नगरं यास्यावः, एवमुक्तप्रकारं श्रुत्वा इयं सा केशरा कामपालाय निजवेषमार्पयदत्तवती, अथानन्तरं वसन्तः वसन्तदेवोऽपि तया केशरया सह तं मन्दिरस्थं कामं देवमनु कामदेवमूर्तेः पश्चाभागे स्थितः सन् हृष्टः हर्षमाप्तवान् // 127 // अथ कामपालस्य ततो निर्गमनमाह-पुष्पौधैरितिपुष्पौधैः पूजयित्वा परिमलकलितैः कामदेवं प्रकामं, नोरङ्ग्यन्तर्हितास्यः सुललितगमनः केशराकल्पकल्पः / उद्घाटयाऽरं कपाटे स्वयमपि रुचिरः कामपालो निरीय, तत्सख्या दत्तहस्तः पृथुतरमभजद् याप्ययानं नृवाद्यम् // 128 // रुचिरः सुन्दरः कामपालः केशरायाः कल्पः नेपथ्यमेव कल्पो नेपथ्यं यस्य स तादृशः केशरारूपः सन् परिमलकलितैः सुरभिभिः पुष्पौधैः कामदेवं प्रकाममतिशयेन पूजयित्वा निरयाम् अव Page #316 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रधोधिनीयुतम् गुण्ठने अन्तर्हितं तिरोहितमास्यं मुखं यस्य स यथा मुखं दृष्ट्वा न कोऽपि लक्षयेदिति भावः तादृशः सन् स्वयमपि स्वयमेवारं शीघ्रं कपाटे अररे उद्घाट्य निरीय कामन्दिरान्निर्गत्य तस्याः केशरायाः सख्या प्रियङ्करया दत्तहस्तः गृहीतकरः सुललितगमनश्चारुगतिमान् स्त्र्युचितगतिमानित्यर्थः / नृवाह्यम् पुरुषवाह्यम् पृथुतरं विशालं याप्यायानं शिबिकामभजत् // 128! अथ तस्य पञ्चनन्दिगृहप्राप्तिमाह-वाहीकैरितिवाहीकैरुह्यमानं प्रथममधिगतं पञ्चनन्दीभ्यगेहे - यानादुत्तार्य वेगात् प्रथमसहचरी स्वर्णवेत्रासनस्थम् / तं प्रोचे केशरे ! त्वं सहृदयहृदयाधीशसंयोगहेतुं __मन्त्रं तिष्ठ स्मरन्ती, भवति हि भविनां मन्त्रतो वाच्छितार्थः॥१२९॥ वाहीकैः तज्जातीयैः शिबिकावाहकपुरुषैः उह्यमानम् शिबिकायां नीयमानम् प्रथमम् तदेव प्रथमं यथास्यात्तथा न तु प्राक्कदापि पञ्चनन्दीभ्यस्य गेहे अधिगतं प्राप्तम् प्रथमा पूर्वोक्ता सहचरी सखी प्रियङ्करा वेगाद् झटिति यानात् शिबिकाया उत्तार्य स्वर्णस्य वेत्रासने तिष्ठतीति तं तादृशं तं कामपालं केशरारूपं प्रोचे; किमित्याह केशरे ! त्वम् सहृदयस्य प्रियस्य हृदयाधीशस्य स्वप्राणेशस्य संयोगहेतुं सङ्गमसाधकं मन्त्रं स्मरन्ती हृदि जपन्ती तिष्ठ, ननु मन्त्रस्मरणेन किमिति चेत्तत्राह हि यतः भविनां प्राणिनाम् मन्त्रतः मन्त्रस्मरणतः वाञ्छितार्थः भवति अभीष्टसिद्धिर्भवति, मन्त्रस्यालौकिकशक्तिमत्त्वादिति भावः // 129 // . अथ मदिरायास्तत्रागमनमाह- तदिति-- तद्वाक्यश्रवणादनन्तरमसौ तस्यां गतायां तदा मन्त्रं कामरतीष्टसङ्गमकरं नामाऽस्मरत् सोऽप्यलम् / तत्कान्ता मदिराऽपि मातुलसुता श्रीकेशरायास्तदा ऽऽहूता शङ्खपुरादिहाऽऽगमदरं पाणिग्रहस्योत्सवे // 130 // असौ केशरारूपः स कामपालोऽपि तस्याः प्रियङ्कराया वाक्यस्य श्रवणादनन्तरं तस्यां प्रियङ्करायां गतायां सत्याम् तदा कामस्य रतेश्च इष्टं सङ्गमकर सङ्गमसाधकशक्तिमन्तं मन्त्रं अलमत्यर्थम् अस्मरन्नाम, नामेतिवाक्यालङ्कारे तदा तस्मिन्काले तस्य कामपालस्य कान्ता प्रिया श्रीकेशरायाः मातुलस्य सुता मदिरा अपि पाणिग्रहस्य केशराविवाहस्योत्सवे आहूता आमन्त्रिता सती अरं शीघ्रमेव शङ्खपुरादिह पञ्चनन्दिगृहे आगमदागता // 130 // Page #317 -------------------------------------------------------------------------- ________________ 296 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अथ मदिराकृतकेशरासमाश्वासनमाह- तस्येतितस्याग्रे सा निषोदमवददुदयकोष्णनिःश्वासपूर्व किं खेदं केशरे ! त्वं नियतिविनियते कार्यजाते तनोषि ? आस्ते ते जीवितेशः प्रियसखि ! सुकृती श्रीवसन्तः कलावा नित्यश्रौषं सखीभ्यो निजनगरगता सौख्यसम्पत्तिदाभ्यः // 131 // सा मदिरा तस्य केशरारूपस्य कामपालस्याग्रे निषध उपविश्य उदयन् निर्गच्छन् कोष्णः खेदादीषदुष्णः निःश्वासः पूर्वः यथास्यात्तथा उष्णं निःश्वस्येत्यर्थः / इदमवदत्, इदमिति किमित्याह- केशरे ! नियत्या भाग्येन विनियते नियन्त्रिते कार्यजाते कार्यमा सति किं खेदं तनोषि ! न कर्त्तव्यम् , स्वाधीने हि खेदो युक्तः, भाग्याधीने तु खेदान्न कोऽपि लाभ इति खेदस्त्याज्य इति भावः। तत्प्रियवर्णनेन तामाह प्रियसखि ते तव जीवितेशः प्रियः वसन्तः वसन्तदेवः कलावान् कलाकुशलः सुकृती पुण्यवांश्चास्ते इतीत्थम् निजनगरगता स्वपुरस्यैवाहं मदिरा सौख्यस्य सम्पत्तिमाधिक्यं ददतीति ताभ्यः सुखदात्रीभ्यः सखीभ्योऽश्रौषम् // 131 // न केवलं तवैव प्रियवियोगः, किन्तु ममापोत्याह- मयेति-- मया प्रियवियोगजं प्रचुरदुःखमास्वादितं स्वयं खलु वदामि तत तब विधातुमाश्वसनाम् / विधिर्भजति वामतां किल तनोत्यनिष्टं ततो गतोऽयमनुकूलतां सखि ! मनीषितं दास्यति // 132 // मया मदिरयाऽपि प्रियवियोगजं प्रचुरदुःखमतिदुःखम् आस्वादितमनुभूतं खलु, तदनुभूतं दुःखम् तवाश्वसनां मनःशान्ति विधातुं कर्तुं स्वयं वदामि. समानदुःखे ज्ञाते मनोधैर्य बध्नातीति भावः / सखि ! किल यदा विधिः वामतां प्रतिकूलतां भजति श्रयति ततस्तदा अनिष्टं स्वानभिमतं तनोति, ततस्तदनंतरम् अनुकूलतां गतः विधिः मनीषितं स्वाभिमतं दास्यति, इण्टानिष्टे भाग्याधीने इति भावः // 132 // त्वचोऽपि ममदुःखमधिकमित्याह- किञ्चेति-- किश्च त्वं सखि ! वर्णनीयचरिता धन्याऽसि नूनं यथा ___ऽऽलापालोकन सुखं सह मुहुः स्वप्रेयसाऽऽसादितम् / वृत्तं मेऽप्यतिदारुणं पुनरिंदं संश्रूयतां दुःश्रवं, ___स्वालीभिः सममेकदाऽगममहं श्रीशङ्खयक्षोत्सवे // 133 // सखि ! किञ्च त्वं केशरा नूनं निश्चयेन वर्णनीयचरिता स्तुत्यचरिता धन्या धन्यवादाऱ्या चासि, तत्र हेतुमाह- यथा त्वया केशरया स्वप्रेयसा स्वप्रियतमेन सह मुहुः वारंवारम् आला Page #318 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 297 पाऽऽलोकनजं सम्भाषणदर्शनजनितं सुखमासादितम् प्रापम्, ननु तर्हि त्वं कथमसीति चेत्तत्राह पुनः मे मम मदिरया इदं वक्ष्यमाणम् वृत्तमुदन्तोऽतिदारुणमतिभयंकरमतिकठिनं वा, अत एव दुःश्रवम् श्रोतुमपि दुःखं संश्रूयताम्, किन्तदित्याह- स्वालीभिः / निजसखीभिः सह अहं मदिरा एकदा श्रीशङ्खयक्षस्योत्सवे अगमम् गतवती // 133 // ननु तत्र किमभूदित्याकाङ्क्षायामाह -तत्रेतितत्राऽशोकपलाशिपल्लवचयं गृह्णन्तमेकान्ततो, मूलेऽशोकहामद्रमस्य तरुणं मूर्त्या स्मरं प्रैक्षिषि / ताम्बूलं प्रहितं सरागमनसा तस्मै वयस्ये ? मया, तेनाऽहं करुणारसाम्बुनिधिना व्यालेभतो रक्षिता // 134 // तत्र शङ्खयक्षोत्सवे एकान्तत एकान्ते अशोकस्य तदाख्यस्य महाद्रुमस्य मूले अशोकपलाशिनः अशोकवृक्षस्य पल्लवचयं किसलयपुञ्ज गृह्णन्तम् मूर्त्या स्वरूपेण कृत्वा स्मरं कामदेवतुल्यं तरुणं युवानं प्रैक्षिषि दृष्टवती, वयस्ये ! सखि ! मया मदिरया तस्मै यूने सरागमनसा सप्रेमहृदयेन ताम्बूलं प्रहितं सखीद्वारा प्रेषितम् / करुणा एव रसस्तस्याम्बुनिधिना सागरेण तेन तरुणेनाहं मदिरा व्यालान्मत्तादिभतो गजादक्षिताऽगोपि // 134 // ननु ततः किमभूदित्याह-भूय इति-- भूयो व्यालकरीन्द्रभीतिविधुरा नष्टा सखीभिः समं, पश्यन्ती पुनरेव तं बहुतरं प्रैक्षिष्यहं न क्वचित् / वारीमध्यगतेव तत्मभृति च स्तम्बेरमी विस्तृतो द्वेगा माणिमि गाढपञ्जरमिता सारीव दुःखार्दिता // 135 // भूयः पुनः व्यालान्मत्तात्करोन्द्राद्या भीतिस्तया विधुरा पीडिता सखीभिः समं नष्टा पलायिता पुनरेव मुहुर्मुहुः बहुतरं सविशेषं पश्यन्त्यपि अहं मदिरा तं तरुणं क्वचिदपि न प्रैक्षिषि दृष्टवती, तत्प्रभृति तदारभ्य च वारीमध्यगता आलानबद्धा स्तम्बेरमी गजस्त्री इव विस्तृतोद्वेगाऽत्युद्वेगवती गाढे दृढ़े पञ्जरे मिता बद्धा सारी शुकस्त्री इव दुःखेनार्दिता पीडिता प्राणिमि जीवामि, न तु सुखं जीवामि, परतन्त्रत्वात्प्रियवियोगाच्चेति भावः // 135 / / प्रियदर्शनदौलभ्यमाह-विनेति विना स्वप्नं काऽपि प्रियसखि ! न पश्यामि तमहं, प्रसन्ने दैवेऽतः परमपि यदीक्षिष्यत इह / तनूकर्तुं दुःखं हृदि तव पुरः पोच्यत इदं, यथा दुःखी दुःखं कलयति तया नैव हि सुखी // 136 // शा. 38 Page #319 -------------------------------------------------------------------------- ________________ 298 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः / प्रियसखि ! केशरे ! अहं मदिरा तं प्रियं कामपालं स्वप्नं विना क्वाऽप्यन्यत्र जाग्रतीति भावः न नैव पश्यामि तदेकतानचित्ततया स्वप्ने सोऽनुभूयते, न तु जाग्रत्या, स्वप्नस्य जाग्रच्चिन्तिताऽनुगुणत्वादितिभावः एवञ्च तद्दर्शनं भाग्यादेव.संभावयामि, तदाह- यदि अथवा अतः अस्मात् कालात्परमग्रतः इहास्मिन् जन्मनि, दैवे भाग्ये प्रसन्ने अनुकूले सत्येव ईक्षिष्यतेऽपि तदर्शनसंभावनेति यावत्, ननु मदने तव स्वदुःखकथनेन को लाभ इति चेत्तत्राह- इदमनुभूयमानं हृदि दुःखं हृत्स्थं दुःखं तनकर्तुमल्पीकत्त लघूकर्तुमित्यर्थः तव केशरायाः पुरः प्रोच्यते, कथनेन हृष्टेभ्यो दुःखं लघूभवतीति भावः किञ्च सहानुभूत्या समाश्वासोऽपीत्याह- यथा हि दुःखी स्वयं दुःखितः दुःखं परकीयं दुःखं कलयति मनुते, सहानुभूतेरिति भावः तथा सुखी नैव, समानशीलाभावात्सहानुभूतेरभावादिति भावः // 136 // ____ त्वदधिक दुःखशीलतयाऽपि यथाऽहं धैर्यवती तथा त्वमपि धैर्य समाश्रयेत्याहतदिति-- तत् खेदमाशु विजहीहि मनः प्रसाद-संपादकं सखि ! समाश्रय धैर्यमेव / आराधितो विधिरयं तव शर्मदाता, नैतादृशस्य भवतीह कृतघ्नभावः // 137 // तत्तस्मात्स्वाधिकदुःखितामपि सधैयाँ मां दृष्ट्वा आशु खेदं प्रियाप्राप्तिजं दुःखं विजहीहि त्यज, तथा, सखि ! मनःप्रसादसम्पादकं धैर्यमेव समाश्रय, धैर्येण हि दुःखं सह्यते, मनश्च स्वस्थं भवतीति भावः ननु न धैर्यमात्रणेष्टप्राप्तिरिति चेत्तत्राह- अयं मन्त्रजपात्मकः विधिरनुष्ठानम् आराधितः कृतः सन् तव केशरायाः शर्मदाता इष्टप्रदः, स्यादेवेति शेषः, धैर्यमास्थाय मन्त्र जप, तदेव समर्थयति इहास्मिन् विषये इष्टसाधनविधौ एतादृशस्य मन्त्रानुष्ठानादिप्रकारस्य विधेः कृतघ्नभावः निष्फलत्वं न नैव, भवति अपि तु फलप्रदत्वमेवेति भावः // 137 // अथ कामपालस्य स्वप्रकटनमाह-नीरङ्गीमिति नीरङ्गीमपनीय तामथ जगौ कामः स रङ्गान्विते !, यं त्वं काङ्क्षसि सर्वदा स च पुरा दृष्टपियस्तेऽस्म्यहम् / संयुक्ताऽस्त्यधुना वसन्तसुहृदा सा केशरा त्वं मये वैतस्याऽभिमतं विधेविदधतः किं वा विलम्बो भवेत् // 138 // अथ मदिरोक्तिश्रवणानन्तरम् स केशरारूपः कामः कामपाल: नीरङ्गीमवगुण्ठनमपनीयोत्सृज्य, प्रकटो भूत्वेति यावत् जगौ किमित्याह रंगान्विते ? त्वं मदिरा यं पुरुषं सर्वदा काङ्क्षसि इच्छसि स त्वत्कामनाविषयः पुरादृष्टश्चासौ प्रियश्च स तादृशश्च ते तव अहमहमेवास्मि ननु तर्हि केशरायाः किमिति यत्तत्राह सा तव सखी केशरा अधुना वसन्तेन तदाख्येन सुहृदा प्रियेण संयुक्ता मिलिताऽस्ति, वं मदिरा मया स्वप्रियेण कामपालेनैव, ननु Page #320 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 299 कथमित्थं जातमिति चेदचिन्त्यमहिमा विधिरित्याह एतस्य प्रसिद्धस्य विधेर्भाग्यस्य अभिमतमिष्टं विदधतः सम्पादयतः सतः को वा विलम्बो भवेत् ? न कोऽपीत्यर्थः अचिन्त्यमहिमात्वाद्विधिरभिमतं झटित्येव सम्पादयति, यदुक्तम्" आनीय झटिति घटयति विधिरभिमतमभिमुखीभूत" इति // 138 // नन्वेवमेतत् सम्प्रति किं विधेयमिति चेत्तत्राह-प्रेति-- प्रत्यासीदति सांपतं मियतमे ! वेलाऽपि वैवाहिकी, किश्चिद येन निरीयते झटिति मे तद् द्वारमुद्भावय / पश्चात्योपवनीयपक्षकमियं तस्याऽथ साऽदर्शयत्, तेनैव प्रययौ समं मदिरया कामः स कामातुरः // 139 // प्रियतमे ! सम्प्रति वैवाहिकी वेला विवाहमुहूर्तमपि प्रत्यासीदति आसन्नतामेति, अतः येन द्वारेण निरोयते निर्गम्यते तत्तादृशं किञ्चित्किमपि द्वारं मे मम झटिति उद्भावय दर्शय येनारमितो निर्गच्छाव इति भावः अथानन्तरमियं सा मदिरा तस्य कामपालस्य पाश्चात्यस्य गृहपश्चिमस्थस्योपवनस्य पक्षकं द्वारमदर्शयत्, ततश्च स कामः कामपालः कामातुरः रागातः सन् रागातुरस्य हि न किञ्चिदकर्त्तव्यमिवेत्यतः तेनैव द्वारेण मदिरया समं सह प्रययौ निर्गतवान् // 139 // अथ जिनपतिः कथामुपसंहरन्नाह-आयातस्येति-- आयातस्य पुरः पुरेऽत्र मदिरामाणेश्वरः केशराप्राणेशस्य समेत्य दारकलितोऽसौ पाप कामो मुदम् / प्राग्जन्मप्रियतावशाद् नरपते तौ ढौकने पञ्चक वस्तूनां तनुतोऽनिशं कलय तानग्रं निषण्णानिमान् // 14 // पुरः प्रागेव अत्रास्मिन् हस्तिनापुरे आयातस्यागतस्य केशरा प्राणेशस्य वसन्तदेवस्य मिलित्वा समेत्य, सम्बन्धसामान्ये षष्ठी दारकलितः प्रियासमन्वितः असौ कामः कामपालः मुदं प्राप नरपते ? कुरुचन्द्र ? तौ द्वौ वसन्तदेवकामदेवौ प्राग्जन्मप्रियतावशात् पूर्वजन्मप्रेमाधोनौ सन्तौ ढौकने तवोपहारेऽनिशं सर्वदा वस्तूनां पञ्चकम् पञ्चवस्तूनि तनुतः सम्पादयतः तानिमान् पूर्वजन्मप्रियानग्रं निषण्णान् उपविष्टान् कलय जानीहि // 14 // Page #321 -------------------------------------------------------------------------- ________________ 300 श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः। प्रियसङ्गमादिष्टं भुझ्वेत्याह-इष्टैरिति-- इष्टैरेभिः सह नरपते ! जाततत्त्वाबबोधस्तत्त्वं भोक्तुं प्रभवसि तरां सन्निधिस्थैनिकामम् / नेयत्कालं किमपि भवता भुक्तमेतानमत्वाऽभीष्टान् प्रीतान् सुकृतकरणे निर्निदानं सहायान् // 141 // नरपते ! कुरुचन्द्र ! जाततत्त्वावबोधः एतेनोक्तप्रकारेण वस्तुपञ्चकढौकनमर्मज्ञः सन् एभिरिहस्थैः सन्निधिस्थैः सद्भिः जातपरिचयैरिष्टैः प्रियैः सह तत्त्वं सारभूतं वस्तु भोक्तुमुपभोक्तुं निकामम् यथेच्छम् प्रभवसि तराम् समर्थोऽसि यद्वा निकामं भोक्तुमित्यन्वयः एतान् पार्श्वस्थान् अभीष्टान् प्रियान् प्रीतान् प्रसन्नान् सुकृतकरणे पुण्यविधौ निर्निदानम् निष्कारणं यथास्यात्तथा सहायान् उपकारकान् अमत्वा अज्ञात्वा भवता त्वया कुरुचन्द्रेण इयत्कालमेतावन्तं कालं किमपि न भुक्तम्, प्रियसङ्गतो भुक्तं भुक्तम् अन्यथा त्वभुक्तमेवेति भावः // 141 // अथ तेषां गृहगमनमाह-आकण्येति आकयेत्यथ पञ्च तेऽपि सहसाऽस्मार्षर्भवं प्राक्तनं, स्थेमप्रेमनिमित्तसख्यभणने साक्षित्वविद्योतकम् / श्रीशान्तिं कुरुचन्द्रभूमिपतिरप्यानम्य कल्याणदं, पामेम्णा स्वगृहे निनाय चतुरो बन्धूनिवेच्छुः सुखम् // 142 // अथानन्तरम् ते कुरुचन्द्रादयोऽयि इत्युक्तप्रकारमाकर्ण्य श्रुत्वा सहसा शीघ्रं प्राक्तनं भवं पूर्वअन्म अस्मार्षुः तथा, श्रीकुरुचन्द्रभूपतिः स्थेम्नः स्थिरस्य प्रेम्णः निमित्तस्य सख्यस्य भणने कथने सत्यापने वा साक्षित्वविद्योतकम् साक्षिणं, सर्वज्ञत्वादिति भावः कल्याणदं श्रीशान्तिमानम्य प्रणम्य सुखमिच्छुः सन् प्राक् पूर्वजन्मनः प्रेम्णा बन्धूनिव चतुरः वसन्तदेवादीन् स्वगृहे निनाय नीतवान् // 142 // आसीच्छ्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, पट्टे श्रीगुणभद्रमुरिसुगुरुर्विद्यानदीसागरः। तच्छिष्येण कृते गतोऽसमरसः श्रीशान्तिवृत्ते महाकाव्ये श्रीमुनिभद्रसरिकविना सर्गोऽयमष्टादशः // 143 // Page #322 -------------------------------------------------------------------------- ________________ 301 मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / निगदसिद्धोऽयं श्लोकार्थः पाणिस्थं बदरं यथा कलयति द्रव्येण कालत्रये, पर्यायेण तथाखिलं जगदमुं शान्तिः सदा शान्तिदम् / नत्वाऽनुग्रहकाम्यया रुचिमता मधेहसर्ग मुदा, नाम्ना दर्शनसरिरेष शुभधीया॑ख्याति चाष्टादशम् // इति श्रीमन्मुनिभद्रसूरिकृते श्रीशान्तिनाथचरिते शासनसम्राट्-सूरिचक्रचक्रवतिपरमसद्गुरुश्रीमद्विजयनेमिसूरीश्वर पट्टालङ्कारावाप्तन्यायवाचस्पति-शास्त्रविशारदविरुदाचार्यश्रीविजयदर्शनसूरीश्वर सन्दब्ध प्रबोधिनी व्याख्यायामष्टादशः सर्गः समाप्तः // 0000300 000000000 900000/. CcV Page #323 -------------------------------------------------------------------------- ________________ अहम् // अथ एकोनविंशः सर्गः // सर्गादौ मङ्गलमारचन शान्ति स्ताति-पृथ्व्यामिति पृथ्व्यां यस्मिन् संप्रवृत्ते विहारं, कर्तुः साग्रे योजनानां शतेऽपि / नेशुस्तूर्ण मारिदुर्भिक्षरोगाः, स श्रीशान्तिः श्रेयसे भूयसे वः // 1 // यस्मिन् श्रीशान्तौ पृच्या विहारं पादचारेण भ्रमणं कत्त, देशनादिना लोकानुग्रहायेति भावः / सम्प्रवृत्ते सति, साग्रे साधिके योजनानां शतेऽपि चतसृषु दिक्षु प्रत्येकं पञ्चविंशतिर्मध्ये मारयश्च दुर्भिक्षं च तादृशा अन्ये चापि रोगाः तूर्ण नेशुः शान्ताः तीर्थकृतोऽचिन्त्यातिशयवत्वादिति भावः / स तादृशोऽलौकिकमहिमा श्रीशान्तिः तदाख्यतीर्थकद्वो युष्माकम् वाचकानां श्रोतृणां च भूयसे प्रचुराय श्रेयसे कल्याणाय, भूयादिति शेषः // 1 // अथ त्रयोदशभिः कुलकेन लोकोपकृतिक्रियावर्णनमुखेन श्रीशान्तेविहारमाह-प्रामी. जानामिति ग्रामीणानां नागराणामिवाऽवन्तश्चित्तं हर्ष निर्विशेष प्रयच्छन् / साम्योत्कर्ष संपपन्नस्य दूरं, क्षेत्रज्ञस्याऽवस्थितेस्तत्त्ववृत्त्या // 2 // अन्तश्चित्तं मनसि साम्योत्कर्ष सर्वप्राणिषु समताऽतिशयम् दूरमतिशयेन सम्प्रपन्नस्याश्रिसस्य क्षेत्रज्ञस्य स्वात्मनः "क्षेत्रज्ञ आत्मा पुरुष" इत्यमरः / तत्त्ववृत्त्या स्वस्वभावानुरूपेण, कषायादिसकलमलक्षयादिति भावः, तत्र च समताश्रयणं हेतुरिति पदार्थहेतुकं काव्यलिङ्गम् / अवस्थितेरवस्थानाद्धेतोः नागराणामिव ग्रामीणानाम् नागराणाम् ग्रामीणानां चेत्यर्थः / निर्विशेषं निरतिशयं हर्ष प्रयच्छन् ददानः, व्यहार्षीदित्यग्रिमेणान्वयः, एवमग्रेऽपि बोध्यम् / यो हि समताश्रितो विशुद्धात्मा च, तं दृष्ट्वा जनास्तुष्यन्तीत्येवमुक्तिरिति ध्येयम् // 2 // कषायनाशाय तद्देशनाप्रवृत्तिमाह-विश्वेति विश्वारामं ताप्यमानं कषायज्वालाजिह्वज्वालजालेन कामम् / सिञ्चन्नुच्चैर्देशनावारिपूरैबिभ्रत्स्वच्छं शम्बरं वारिदो वा // 3 // Page #324 -------------------------------------------------------------------------- ________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 303 कंषायाः क्रोधमानमायालोभाः ज्वालेव जिह्वा यस्य सोऽग्निः स इव, तापकत्वादिति भावः। तस्य ज्वालानां जालेन कलापेन, कषायजनितप्रवृत्तिभिरित्यर्थः / काममत्यर्थम्; ताप्यमानम् भर्यमानम्, पीड्यमानमिति यावत्, विश्वमाराम उपवनमिव, तम्, लक्षणया विश्वस्थलोकमित्यर्थः / देशना उपदेशवाचः वारिपूराः जलप्रवाहा इव तैः स्वच्छं निर्मलं निरतिचारश्च शम्बरं जलम् "नीरक्षीराम्बुशम्बर" मित्यमरः / उपमेयपक्षे सशयोः श्लेषात् सम्बरम् सर्वथा आश्रमनिरोधात्मकं सर्वविरितिरूपं चारित्रमित्यर्थः, बिभ्रत् धारयन् वारिदो वः जलधर इव, उच्चैः अत्यन्तं सिञ्चन् प्लावयन् वर्षन् क इवेत्यत आह-यथा हि वारिदवर्षणेन आरामतापविलोपः, तथा तीर्थकद्देशनया कषायोपशमेन कृत्वा लोकमनस्तापविलोप इति भावः // 3 // देशनया न तापलोपमात्रम् किन्तु प्रबोधोऽपीत्याह हृत्वेति-- हृत्वा विश्वव्यापि मोहान्धकारं वागुस्रोधैर्बोधयन् भव्यपद्मान् / भिन्दनू सर्व लोककोकस्य शोकमादित्यो वा विप्रलम्भप्रभूतम् // 4 // वाचः देशनागिरः उम्रौघाः मोहान्धकारनाशकत्वात् किरणकलापा इव तैः कृत्वा "किरणोसमयूखांशुगभस्तिवृष्णिरश्मयः' इत्यमरः / विश्व व्याप्नोतीति स सर्वलोकगतश्चासौ मोहः अनात्माऽऽत्मीयेषु आत्मात्मीयबुद्धिः, स अंधकारः इव ज्ञानावरकत्वात्स च तम्, हृत्वा दूरीकृत्य, अत एव, भव्याः प्रबोधैकधर्मत्वान्पमानीव तान्, बोधयन् विकासयन् सम्यक्त्वववतः कुर्वश्च, विप्रलम्भात्तीर्थान्तरीयकृतान्नानायुक्तिप्रयुक्तिभिर्विप्रतारणात्, तेषां मिथ्यात्वादिति भावः, प्रभूतम्, जातम्, अथ च दिवाऽपि मेघराहूपरागादिभिः रात्रिभ्रान्त्या वियोगजम्, लोकः कोकः चक्रवाक इव तस्य सर्व शोकम् दुःखम् भिन्दन् नाशयन् आदित्यो वा सूर्य इव, व्यहार्षीत् / उपमा // 4 // अथ तस्य छत्रत्रयधारण वर्णयति-वृत्तत्वेति वृत्तत्वाइनिर्मलत्र्यातपत्रोव्याजाद् मौलेरूद्धमाकाशदेशे / प्रागाराद्धां धारयन् सुत्रिरत्नी काशं वाल्यापयन् विश्वमध्ये // 5 // मौलेर्मस्तकस्योर्ध्वमुपरि आकाशदेशेऽवकाशे वृत्तत्वभ्राड् वर्तुलाकारा या निर्मलाऽवदाता त्र्यातपत्री छत्रत्रयं तस्या व्याजान्मिषात् प्राक् पूर्वकाले आराद्धां सेविताम् सुत्रिरत्नीम् सम्यग् दर्शनज्ञानचारित्ररूपरत्नत्रयं धारयन् विश्वमध्ये कार्तज्ञं कृतज्ञतां ख्यापयन् प्रकटयन् वेव, सिद्धयर्थ प्रागा Page #325 -------------------------------------------------------------------------- ________________ 304 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। राद्धाम् त्रिरत्नीम् साम्प्रतं कृतकृत्योऽपि धारयाम्येवेति कुतज्ञोऽहमेव, न तु अकृतज्ञः, अत्यागादिति भावः // 5 // अथ तद्ध्वजं वर्णयति-उद्दामोद्यदिति उद्दामोद्यच्छौर्यवीर्यप्रचण्डमोहात् त्रासाच्छिष्यवर्गस्य पूर्वम् / भग्नज्ञानाऽहानविज्ञानहेतोरुवीकृत्योद्भावयन् स्वध्वजं वा // 6 // पूर्व सम्यक्त्वप्रतिपत्तितः प्राक, शिष्यवर्गस्य उद्दामानि उच्छृङ्खलानि निग्रहीतुमशक्यानीति / यावत्, उद्यन्ति वर्धमानानि च शौर्याणि वीर्याणि च यस्य स चासौ प्रचण्डोऽनभिभवनीयो मोहश्च तद्रूपात् त्रासात् भग्नज्ञानत्वात् लुप्तविवेकत्वाद् हेतोरेव शिष्यवर्गस्य आह्वानस्य विज्ञानम् ज्ञानम् तद्धेतोस्तदर्थम् मा बिमेहि, आगच्छ मत्पार्श्वम् अत्र च सम्यग्दर्शनादिरत्नत्रयप्राप्तिः समस्तमोहव्यपोहश्च तव स्यादित्येवमासानं करोमीति ज्ञानार्थमित्यर्थः, वा इव स्वध्वजम् ऊन्वीकृत्य उत्संस्थं कृत्वा उद्भावयन् प्रकटयन्, व्यहार्षीत्, उत्प्रेक्षा // 6 // अथ विहारप्रकारमाह-पादेति पादाब्जाधः स्वर्णपद्मानि कुर्वन् स्वपत्नश्रीजागरूकममाणि। सर्वोत्कृष्टं निःस्पृहत्वं ब्रुवाणो निर्वाणस्य पापणे लग्नकामः // 7 // पादाब्जे इव तयोरधः अधस्तात् पादतले इत्यर्थः, स्वा स्वकीया या प्रत्ना अतिप्राचीना "पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः" इत्यमरः श्रीः तया जागरूकाऽतिप्रकटा प्रभा येषां तानि तादृशानि स्वर्णपद्मानि स्वर्णकमलानि कुर्वन्, तीर्थकृत्पादन्यासस्थाने देवैः प्रागेव स्वर्णकमलप्रस्तरणादिति भावः अत एव सर्वोत्कृष्टमनन्यासाधारणं निःस्पृहत्वं निस्तृषत्वं ब्रुवाणः कथयन्निव, सर्वे सुवर्णार्थं स्पृहयन्ति, अहं तु वोतरागत्वात्तत्पादतले कृत्वा तृणाय मन्ये मोहक्षयचिकीर्षा चेत्तदा त्वमपि तथा मन्यस्वेति भावः / तथा निर्वाणस्य मोक्षस्य प्रापणे जना मुञ्चन्त्वित्येवम् लग्नकामः समीहमानः, परमकारुणिकत्वादिति भावः / व्यहार्पोत्, अत्र स्वर्णपद्मपादाधःकरणस्य निःस्पृहत्वकथने हेतुत्वोपगमाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः // 7 // अथ तद्धर्मचक्रं वर्णयति-अग्रे इति अग्रे स्फूर्जद्धर्मचक्रेण सूर्य जित्वा भाता बिभ्रताऽऽरासहस्रम् / विश्वस्यान्ध्यं निर्विशङ्कं वितन्वद् मोहध्वान्तं निम्नता राजमानः // 8 // * मोहः ध्वान्तमिव तत् निम्नता नाशयता, अत एव, सूर्य जित्वाऽभिभूय, भाता प्रकाशमानेन, सूर्यो हि ध्वान्तमेव नाशयति, न तु मोहन्वान्तमिति ततोऽयमधिक इति भावः / आराणाम Page #326 -------------------------------------------------------------------------- ________________ 305 आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् राणां सहस्रं बिभ्रता धारयता, सहस्रारेणेत्यर्थः / अग्रे स्फूर्जता विज्रम्भमाणेन धर्मचक्रेण राजमानः शोभमानः, विश्वस्य मोहान्धस्य सर्वस्यान्ध्यं मोहदृष्टिविलोपरूपम् निर्विशङ्कमसंशयम् वितन्वन् कुर्वन् व्यहार्षीत् // 8 // अथ तस्य चामरवीजनमाह-शक्रेति शक्रेशानस्त्रीप्रमोदप्रमुक्तलाजाऽऽभाभ्यां सर्वदा चामराभ्याम / जम्बूद्वीपान्तर्गतानुष्णरश्मिद्वैतज्योत्स्नानिर्जय वीज्यमानः // 9 // शक्रेशानयोः स्त्रीभिः तत्रैव देवीनां सद्भावादिति भावः प्रमोदात्प्रमुक्ता विकीर्णा लाजा इवाभात इति ताभ्यां लाजवद्रवलाभ्याम् चामराभ्याम् जम्बूद्वीपान्तर्गतयोः अनुष्णरश्म्योः चन्द्रयोर्यद् द्वैतं द्वित्वं चन्द्रद्वयस्य / ज्योत्स्नायाः चामरद्वयरूपम् देन कृत्वा ज्योत्स्नायाः व्योमचन्द्रद्वयचन्द्रिकायाः निर्जयोऽभिभवनं यथास्यात्तथा सर्वदा वीज्यमानः, व्यहार्षीत् // 9 // अथ गन्धर्वादिस्तुतिमाह-गन्धर्वेति गन्धर्वोधः सुस्वरैर्गीयमानः श्रद्धाशुध्दैश्चारणैः स्तूयमानः / आकाशस्थैः खेचराणामधीशैः स्वीयस्त्रीणां दर्यमानोऽङ्गुलीभिः // 10 // गन्धर्वाणामौधैः समूहैः सुस्वरैः श्रुतिप्रियैः स्वरैः कृत्वा गीयमानः कीर्त्यमानः श्रद्धाशुद्धैः श्रद्धालुभिश्चारणैः मागधैः स्तूयमानः आकाशस्थैः खेचराणां विद्याधरादीनामधीशैः स्वीयस्त्रीणाम् विद्याधरादिपत्नीनामङ्गुलिभिः दर्यमानः व्यहार्षीत् // 10 // अथ तस्य धादिप्रवृत्तिमाह-सौरे इति सौरे मार्गे दुन्दुभिध्यानपूर्व धर्मस्थानं वासयन् सर्वतोऽपि / देशत्यागं निर्दिशंश्चापि पापव्यापाराणामेकवारं स्वतोऽपि // 11 // स्वतः आत्मनाऽपि एकवारम् युगपदेव सर्वतोऽपि सर्वत्रैव सौरे सूर्यसम्बन्धिनि मार्गे पथि आकाशे इत्यर्थः / दुन्दुभिध्वानः पूर्वं यथास्यात्तथा, धर्मस्थानं समवसरणं वासयन् आश्रयन् धर्मस्थानवासनकाले युगपदेव सर्वत्रैवाकाशे दुन्दुभयः स्वयमेव नदन्तीति चित्रमेषोऽतिशय इति भावः / पापव्यापराणां हि देशतः त्यागः तं, चकारात्सर्वतत्यागं चेति भावः / निर्दिशन्नुपदिशंश्चापि, व्यहार्षीत् // 11 // अथ भव्यानां तत्कृतसम्यक्त्वप्रापणमाह भव्येति भव्यक्षेत्राभ्यन्तराले कुकर्मदावप्लुष्टे बोधसीरेण कृष्टे / स्वच्छोदश्चद्भावनाऽम्भःपसिक्ते सम्यक्त्वाख्यं बीजमेकं वपन ज्ञः॥१२॥ - शा० 39 Page #327 -------------------------------------------------------------------------- ________________ 306 श्रीशान्तिनाथमहाकाव्यम्-एकोनविंशः सर्गः / कुकर्महिंसादिरूपः दावो दावानल इव तेन प्लुष्टे दग्धे भव्याः क्षेत्राणीव तदन्तराले मध्ये बोधः सद्बोधः सीरो हल इव तेन कृष्टे कृतसंस्कारे सति स्वच्छैनिमलैः उदञ्चद्भिरुच्छलद्भिः भावना अभासीव तैः प्रसिक्ते कृतसेके च सति सम्यक्त्वाख्यमेकमासाधारणं बीजं वपन ज्ञः ज्ञानी स ती कृव्यहार्षीत् उपमा // 12 // अथ प्रवृत्त्यन्तरमप्याह-प्रेति प्रादक्षिण्यं शाकुनानां प्रकुर्वन् दाक्षिण्यं वा रोपयंस्तन्मनःसु / मिथ्यादृष्टीन् कण्टकौघानिवाराद् माहात्म्येनाऽवाङ्मुखान् निर्मिमाणः // 13 // शाकुनानां पक्षिगणानाम् प्रादक्षिण्यं प्रकुर्वन् यथा पक्षिगणा अपि प्रभुप्रदक्षिणं कुर्वन्तीत्येवं स्वमहिम्ना तथा विदधन् तथा तेषां शाकुनानां मनःसु दाक्षिण्यं नम्रतां रोपयन् स्थापयन् नम्रः सन् हि श्रद्धालुर्भवतीति भावः तथा अवाङ्मुखान् कण्टकौघानिव यथा यत्र भगवान् विहरति तत्र स निखिलकण्टकानधोमुखान् स्वमहिम्ना कुर्वाण इव मिथ्यादृष्टीन् जिनोक्तत्त्वाऽश्रद्धालन् तत्कृतपूर्वपक्षरूपाणामनिवारादशक्त्याऽनुत्तरणाद्धेतोः माहात्म्येन स्वातिशयमहिम्ना अवाङ्मुखान् पराजितान् लज्जानम्रमुखान् निर्मिमाणः कुर्वाणः, व्यहार्षीत् // 13 // अथ विहारदेशमाह-नम्रीति नम्रीकुर्वन् वर्त्मगान् शालसङ्घान् सम्यक्त्वाट्यान् श्रावकौघानिवाऽऽरात् / तत्राथाऽर्हन् श्रीसुराष्ट्राख्यराष्ट्रे स्वामी राजन् प्रातिहार्यैर्व्यहार्षीत् // 14 // अथ स्वामी अर्हन् तीर्थकृत्, तत्र प्रसिद्ध श्रीसुराष्ट्राख्यदेशे प्रातिहायः अष्टभिरशोकादिभिः प्रसिद्धैः प्रातिहार्यैः राजन् शाभनानः आरात् दूरे समीपे च,सर्वत्रेत्यर्थः "आरादूरसमीपयोः" इत्यमरः सम्यक्त्वाड्यान् सम्यक्त्वसंपन्नान् श्रावकौघान् श्रावकसमूहानिव वर्त्मगान् मार्गस्थान् शालसङ्घान् वृक्षसमूहान् नम्रीकुर्वन् , विहारसमये तेषां पुष्पफलभरनम्रतयेत्थमुक्तिः व्यहार्षीत् // 14 // कुलकम् / अथ सौराष्ट्र वर्णयति-अध्वेति-- अध्वन्यानामाशु यत्रारघटाश्चीत्कारेण श्रोत्रमार्ग गतेन / खेदच्छेदं कुर्वते पूर्वमेव पश्चादापः शीतलाश्चातपेऽपि // 15 // यत्र सौराष्ट्रे आतपे खरकरेऽपि अरघट्टाः जलयंत्राणि पूर्वमेव चीत्कारेण जलोदञ्चनजनितारावेण श्रोत्रमार्ग कर्णविवरं गतेन प्राप्तेन सता अध्वन्यानां पथिकानाम् खेदच्छेदं क्लमापनयमाशु कुर्वते शीतला आपो जलानि च पश्चात् क्लान्ताः तृषिताश्च पथिकाः प्रथममरघट्टशब्दं श्रुत्वैव तृप्यन्ति पश्चादद्भिरित्यत्र सुश्रवा अरघट्टशब्दाः शीतलाश्चाप इति तृषाविच्छेदका इति भावः // 15 // Page #328 -------------------------------------------------------------------------- ________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम 307 अर्थ तत्रत्यसमुद्रं वर्णयति-प्रेमोत्कर्षमिति-- प्रेमोत्कर्ष बिभ्रतोऽपत्यरूपे निःसामान्यं बालकालेऽपि चन्द्रे / पारावारात् पुत्रवात्सल्यमेतद् यस्मॅिल्लोकैरीक्षितं शिक्षितं च // 16 // यस्मिन् सौराष्ट्र बालकालेऽपि उदयकालेऽपि, द्वितीयादितिथौ वा अपत्यरूपे पुत्ररूपे चन्द्रे समुद्राच्चन्द्रोत्पत्तिरिति पौराणिकाः / निःसामान्यमसाधारणं प्रेमोत्कर्षप्रेमातिशयम्, चन्द्रं दृष्टोदधौ वेला समायातीतीथमुक्तिः बिभ्रतः धारयतः पारावारात् समुद्रात्सकाशात् एतत्सर्वानुभूतं पुत्रे विषये वात्सल्यम् लौकैरीक्षितं दृष्टं शिक्षितमधिगतञ्च, कथमन्यथा सर्वे पुत्रे स्निह्यन्तीति भावः अत्र लोका इतरविलक्षणापत्यवत्सला इत्यर्थः अत्र पुत्रवात्सल्यस्य समुद्रात् शिक्षणमुत्प्रक्ष्यतेऽध्यवस्यते वेति उत्प्रेक्षाऽतिशयोक्तिर्वा // 16 // अथ तत्रत्यलोकानां-गुणान्तरमाह गम्भीरेति-- गम्भीरत्वं यत्र लोकैरुपात्तं नूनं भक्तया सन्निधिस्थात् समुद्रात् / लक्ष्मीव्रत्त्वं चापि, किं वा महान्तो नैवाऽऽराद्धाः संप्रयच्छन्त्यतुच्छम् // 17 यत्र सौराष्ट्र लोकैः सन्निधिस्थात्समीपस्थात्समुद्रात्सकाशात् भक्त्या आराधनया कृत्वा गम्भीरत्वं धीरबुद्धित्वम् लक्ष्मीवत्त्वमैश्वर्यञ्चापि उपात्तं गृहीतम् ननमत्प्रेक्षे समद्र उभयोः सत्त्वादिति भावः ननु भवतु समुद्रे तदुभयम् किमिति तेन तेभ्यो दत्तमित्यतोऽर्थान्तरं न्यस्यति किमिति महान्तः विशालाशयाः आराद्धाः सेविताः सन्तः किं कतरं वा अतुच्छम् सारवद् द्रव्यादि नैव सम्प्रयच्छन्ति ददति ! अपि तु सारवदपि पूर्वमेव ददतीत्यर्थः इदमेव महत्त्वमिति भावः // 16 // अथ तत्रातिथिसत्कारिणो जना इत्याह-दृष्टेति-- दृष्ट्वा सन्तो यत्र कूपान्तोघटाश्चीत्कारस्य च्छद्मनौचित्यभाजः। अभ्यायातं स्वामिनः शिक्षयेव पृच्छन्त्येव स्वागत पान्थवर्गम् // 18 // यत्र सौराष्ट्रे कूपारधट्टाः कूपे योजितानि जलयन्त्राणि स्वामिनः जलयन्त्रपतेः शिक्षयोपदेशेनेव औचित्यभाजः सन्तः औचितीज्ञाः भूत्वा चीत्कारस्यारावस्य च्छद्मना छलेन पान्थवर्गम् अतिथिमभ्यायातमागतं दृष्ट्वा एव न तु विलम्बेन स्वागतं पृच्छन्ति आगतेऽतिथौ तत्स्वागतादिपृच्छाया लोकाचारत्वादिति भावः अतिथिवत्सलास्तत्रत्यलोका इत्यर्थः उत्प्रेक्षाऽलङ्कारः // 18 // तत्र पानादिसमृद्धिमाह-पीत्वेति-- पीत्वा क्षीरं लागलीनां फलानां खजूराणां माधवीनां च सन्तः। लब्ध्वाऽऽस्वादं नागवल्लीदलानां यं मूर्धानं धूनयन्तः स्तुवन्ति // 19 // Page #329 -------------------------------------------------------------------------- ________________ 308 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः सन्तः गुणज्ञाः क्षीरम् दुग्धम् पानीयं च पीत्वा "नीरक्षीराम्बु" इति “दुग्धं क्षीरं पयः" इति चामरः लागलीनां लवलीनां खजूराणां स्वनामप्रसिद्धानां माधवीनां च फलानाम् नागवल्लीदलानाम् ताम्बूलपत्राणां च आस्वादं लब्ध्वा उपभुज्य चेत्यर्थः मूर्धानं मस्तकं धूनयन्तः कम्पयन्तः यं सुराष्ट्रदेशं स्तुवन्ति स्वादेन तृप्ताः सशिरःकम्पं प्रशंसन्ति लोका इति स्वभावः // 19 // अथ तत्र विलक्षणवस्तुसम्प्राप्तिमाह-यस्मिन्निति-- यस्मिन्नानैर्नालिकेरप्रमाणैर्माधुर्येणेवाङ्गजैः शर्करायाः / राजास्वाधैर्विस्मयः कस्य न स्याद् दृष्ट्वाऽपूर्व वस्तुचित्रं यतोऽत्र ? // 20 // यस्मिन् सुराष्ट्रदेशे नालिकेरप्रमाणैः नालिकेरवन्महद्भिः नालिकेरतुल्याकारैः माधुर्येण कृत्वा शर्करायाः सिताविशेषस्य खण्डशर्करेति प्रसिद्धायाः अङ्गजैः पुत्रैरिवोत्प्रेक्ष्यमाणैः राजभिरेव अतिदुर्लभत्वादास्वाद्यैरुपभोग्यैः आत्रैः स्वानामप्रसिद्धफलैः अत्र लोके चित्रं नानाप्रकारमपूर्वमननुभूतं वस्तु दृष्ट्वा कस्य विस्मयो न स्यात्, अपि तु स्यादेव, यतः सर्वो हि अपूर्वमद्भुतं च दृष्ट्वा विस्मयत एवेति भावः // 20 // अथ तत्र जिनमन्दिरसमृद्धिमाह-लोका इति लोका दृष्ट्वा यत्र देवाधिदेवं श्रीनाभेयं चन्द्रभं चाऽपि नेमिम् / श्रद्धाऽऽवेशात् तीर्थयात्रासमेता मन्यन्ते स्वं जन्म सत्यं कृतार्थम् // 21 // यत्र सुराष्ट्रदेशे तीर्थयात्रया समेताः सहिताः समागताः लोका यात्रिकाः देवाधिदेवं श्रीनाभेयम् , घृषभनाथं, शत्रुञ्जयपर्वते इति भावः चन्द्रभं चन्द्रप्रभम् सोमनाथपाटणे, नेमि चापि नेमिनाथञ्चापि, गिरिनारगिरौ दृष्ट्वा, श्रद्धाया आवेशादावेगात् स्वं जन्म सत्यं वस्तुतः कृतार्थ कृतकृत्यम् जन्मन एतन्मुख्यं फलं यदेतेषां दर्शनमित्येवमिति मन्यन्ते ए२१॥ अथ तत्र वासःसमृद्धिमाह-किमिति-- कि रत्नानां खानिरत्रास्ति यद्वत् सद्रूपाणां वाससां किं नु तद्वत् ? / संप्राप्यन्ते तान्यहो ! वान्छितानि यस्मादित्यूह व्यधुर्यत्र पान्थाः // 22 // अत्र सुराष्ट्रे यद्वत् यथा रत्नानां खानिराकरोऽस्ति, किं तद्वत्तथा सद्पााणां सदाकाराणां वाससां नु किं खानिरस्ति, ननु कुत एष वितर्क इतिचेत्तत्राह अहो इति सानन्दाश्चर्यो यस्माद्धेतोः तानि वस्त्राणि रत्नानि च वाञ्छितानि इच्छानुकूलानि सम्प्राप्यन्ते इतीत्थम् पान्थाः यात्रिकाः यत्र सौराष्ट्रे अहं वितर्क व्यधुः कृतवन्तः, रत्नानां वाससां चात्र सौलभ्य भेति समृद्धोऽयं देश इति, // 22 // अथ तत्रत्यसर्वसमृद्धिं वर्णयति वास इति : वासश्चित्रं भोजनं देवभोज्यं वाहा रम्या भानुवाहोपमानाः / लक्ष्मीरूपा योषितो यत्र नूनं साक्षात् पुण्यश्रीफलं दृश्यते ज्ञैः // 23 // Page #330 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 309 वासो वस्त्रं चित्रं नानाविधमाश्चर्यकरञ्च, भोजनं भोज्यान्नपानादि देवेन भोज्यम् देवभोज्यम्, दिव्यमित्यर्थः, एवञ्च वस्त्रान्नोत्कर्ष उक्तः, वाहा अश्वाः रम्याः मनोहराः, उत्कृष्टा इत्यर्थः, तथा चोपमामाह भानुः सूर्यस्तस्य वाहा उपमानं येषां ते तादृशाः तथा, योषितः स्त्रियः लक्ष्मीरूपाः लक्ष्मीतुल्य सुन्दर्यः, इत्येवं झै विज्ञैः साक्षात् पुण्यश्रियः फलमिव नूनं दृश्यते उत्प्रेक्ष्यते नहि पुण्यं विना तादृशविलक्षणवस्तु सम्पत्तिरिति भावः // 23 // अथ तत्राहिंसादिसाम्राज्वमाह-ख्यात इति-- ख्यातो मारः केवलं पुष्पचापे व वां दारा इत्ययं शब्दयोगः कृष्णे वर्णे काल एवास्ति चैते नैवाऽन्यार्थे विश्रुता यत्र शब्दाः // 24 // यत्र सौराष्ट्रे मारः मारशब्दः केवलं पुष्पचापे कामे ख्यातः, पर्यायत्वात्, यथा, दारा इत्ययं शब्दयोगः शब्दप्रयोगः वध्वां भार्यायाम्, केवलमिति सम्बध्यते, तथा, कृष्णे वर्णे एव कालः कालशब्दोऽस्ति, कालशब्दप्रयोगः, एते चोक्ताः शब्दाः अन्यत्रार्थेऽर्थान्तरे नैव विश्रुताः प्रयुक्ताः, हिंसाद्याभावात् मारशब्दस्य परदारणावभावात् , दारशब्दस्य सुखेन व्यतीयमानस्य कालस्यानवबोधात् समयात्मककाले कालशब्दस्य, अकालमरणादेर्दुष्कालस्य चाभावाच्च कालशब्दस्य चार्थान्तरे प्रयोगासम्भवादेव न प्रयोग इति गूढार्थः कुलकं दशभिः // 24 // अथ तीर्थकृतः शत्रुञ्जयपर्वताद्यारोहणमाह-अध्येति-- अध्यारुक्षत् तीर्थकृच्छान्तिनाथः पुण्याम्भोजोद्बोधने द्वादशात्मा / स्वर्णस्तम्भच्छायया दृश्यमानोऽन्तःशत्रुद्विट् तत्र शत्रुब्जयाद्रिम् // 25 // तत्र सौराष्ट्र पुण्यरूपस्याम्भोजस्य कमलस्य उद्बोधने विकासने प्रचारणे द्वादशात्मा दिवाकरः "आदित्यो द्वादशात्मा दिवाकरः" इत्यमरः / अन्तःशत्रून् कामादिषड्रिपून् द्वेष्टीति सोऽन्तःशत्रुद्विट् वीतरागः स्वर्णस्तम्भस्य छायया कात्या "छाया सूर्यप्रिया कान्तिः' इत्यमरः / दृश्यमानः उपलक्ष्यमानः तीर्थकृत् शांतिनाथः शत्रुञ्जयादिमध्यारुक्षदारूढ़वान् // 25 // अथ शत्रुञ्जयं वर्णयन् तत्रौषधीसम्पत्तिमाह-योति यत्रौषध्यो दीपवत् प्रज्वलन्त्यस्तम्यां नित्यं तैलसम्बन्धवर्जम् / सीमस्थानां हृन्दि विस्मापयन्त्यो दीपाधानं पर्व संस्मारयन्ति // 26 // यत्र शत्रुञ्जयपर्वते तम्यां रात्रौ "रजनी यामिनी तमी"त्यमरः / नित्यं सर्वदैव, तैलसम्बन्धवजम् तैलं विनैव दीपवत्प्रज्वलन्त्यः ओषध्यः, अत एव विस्मापयन्त्यः विस्मयं कारयन्त्यः, तैलं विनैवज्वालानामिति विस्मय इति भावः सीमस्थानां तत्पर्वताभितः समीपस्थानां दीपा आधीयन्ते अस्मिन्निति Page #331 -------------------------------------------------------------------------- ________________ 310 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। तदीपाधानं दीपावलोति ख्यातं पर्व स्मारयन्ति, एतेन तत्र दीप्राणामोषधीनां प्राचुर्यमुक्तम् तैलसम्बन्धवर्जनरूपाधिकार्ययोगादधिकाऽलङ्कारः // 26 // अत्र तत्र पर्वते मेघावस्थानमाह-अम्भोदेति अम्भोदानां पंक्तिरालम्बनस्याऽभावायोम्नि श्रान्तिमालम्बमाना। अध्यासीना यस्य सानूनि नूनं भ्रान्त्युच्छेदाद् निर्वृति विन्दतेऽरम् // 27 // अम्भोदानां मेघानाम् पङ्क्तिः माला ब्योम्नि आकाशे आलम्बनस्याधारस्याभावात् श्रान्ति सततं भ्रान्त्या क्लममालम्बमाना प्राप्ता सती यस्य सानूनि प्रस्थानि अध्यासीना आश्रयमाणा, एतेन शत्रुञ्जयस्य मेघप्रचारदेशापेक्षयाऽप्यधिकमुच्चस्त्वं सूचितम् / नूनं निश्चितमरं शीघ्रमेव भ्रान्तेः पवनकृतभ्रमणरूपायाः श्रमक्रियायाः उच्छेदान्निवृत्तिं सुखम् विन्दते लभते, भारापगमे भारवाहवत्, अत्र भ्रान्त्युच्छेदादिति निर्वृतिमिति च श्लिष्टविशेषणमाहात्म्यात् शत्रुञ्जये लोकानां भ्रान्तेः / देहात्मरूपायाः आत्मनानात्वरूपायाः वा विपरीतबुद्धेः उच्छेदान्नाशान्निति निर्वाणं मोक्षमिति यावत्, विन्दन्ते प्राप्नुवन्तीत्यपि सूचितमिति समासोक्तिः // 27 // तत्र गैरिकादिधातुप्राचुर्यमाह-धातुब्रातमिति धातुवातं शोणितं दर्शयन् स्वमेवं ब्रूतेऽभ्यागतानां पुरो यः। रागं मुक्त्वा स्वात्मनिष्ठं प्रभूताः सिद्धि प्राप्ता अत्र निर्धतमोहाः // 28 // यः शत्रुञ्जयाद्रिः स्वम् स्वकीयम् धातुवातं गैरिकादिधातुसमूहम् शोणितम् रक्तवर्ण दर्शयन्नेवं अभ्यागतानामागतानाम् यात्रिकाणां पुरोऽग्रे ब्रूते, एवमिति किमित्याह अत्र पर्वते प्रभूताः बहवः स्वात्मनिष्ठं रागं विषयासक्तिं मुक्त्वा परित्यज्य, अत एव, निर्धूतमोहाः विगतमोहाः सन्तः सिद्धि प्राप्ता मुक्ताः, अत एवात्र रागशब्दस्य श्लेषमाहात्म्यादत्र धातवः सरागा जाता इति भावः सिद्धिसाधकमहिमाऽयं पर्वत इति // 28 // अथ तत्र निर्झरखेचरादिसम्पत्तिमाह-मुक्तेति मुक्ताभ्रान्त्या शीकरान् निर्झराणां क्लृप्तान् नूनं शारदज्योत्स्नयेव / संगृह्णन्त्यः पाणिपद्मेन मुग्धा वार्यन्ते स्वाः खेचरैयंत्र कान्ताः // 29 // यत्र शत्रुञ्जयाद्रौ निर्झराणां पर्वतप्रवाहाणाम् शीकरान जलकणान् नूनम् शारदया शरहतूद्भवया ज्योत्स्नयाऽतिनिर्मलया चन्द्रिकया कृतान्निर्मितानिवोपलक्ष्यमाणान् मुक्तानां स्वनामख्यातानां मुक्ताफलानां भ्रान्त्या पाणिपद्मन संगृह्णन्त्यः / संचिन्वन्त्यः मुग्धाः, अत एव जलकणेषु मुक्ताभ्रान्तिरिति भावः / स्वाः स्वकीयाः कान्ताः खेचर्यः खेचरैः विवेकिभिर्विद्याधरैः वार्यन्ते प्रतिषिध्यन्ते, नैते मुक्ताः किन्तु जलकणाः इत्येवमिति भावः / निर्झराः तत्र रममाणा विद्याधराश्चात्र सन्तीति विलक्षणोऽयं पर्वत इति भावः // 29 // Page #332 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / तत्र शान्तौ समायाते मेरोरप्यधिकमहिमाऽस्येत्याह-आयाते इति आयातेऽस्मिन् स्वामिनि श्रीनिवासे स्वेनान्तज्ञानेन विभ्राजमाने / सौधर्मेन्द्राधन्विते तत्र बाल्ये शक्राऽऽक्रान्तं सोऽहसद् मेरुशैलम् // 30 // श्रियां सर्वलक्ष्मीणां निवासे आस्पदे, अनन्तज्ञानेन केवलज्ञानेन विभ्राजमाने शोभमाने सौधमन्द्रादिभिरन्विते युक्तेऽस्मिन् श्रीशान्तिनाथे स्वामिनि स्वेनाप्रेरणयैव आयाते समागते सति शत्रुजयः बाल्ये शैशवे जन्मकल्याणकावसरे शक्राक्रान्तं इन्द्रावधिष्टितं मेरुशैलम् अहसत् स्वस्मादपकृष्टममन्यत, त्वयि बाल्ये इन्द्रादिनानीतः न तु स्वेन मयि तु तीर्थकृत्सन् स्वेन समायात इति त्वदधिकोऽहं भाग्यशालीत्येवमिति // 30 // अथ तत्र तीर्थकृतो देशनामाह-देवैरिति देवैः पूर्णे निर्मिते तत्र पूर्वरीत्याऽऽस्थानेऽशोकवृक्षायुपेते / स्वाम्यासीनो देशनावाकसुधाभिर्विश्वं विश्वं जीवयामास शान्तिः 31 // तत्र शत्रुञ्जये देवैः इन्द्रादिभिः पूर्वरीत्या पूर्ववर्णितरीत्या अशोकवृक्षाद्युपेते प्रसिद्धाष्टप्रातिहार्यसहिते पूर्णे अव्यङ्गे आस्थाने समवसरणे निर्मिते आसीन उपविष्टः स्वामी शान्तिस्तदाख्यस्तीर्थंकृत् देशनावाच उपदेशवाचः सुधा इव ताभिः विश्वं समस्तं विश्वं जगद् जीवयामास, देशनया अहिंसाद्यात्मकत्वात् , अभयप्रदत्वादिति भावः सुधाभिर्हि जीवनं समुचितमेव // 31 // अथेन्द्रप्रश्नमाह-नत्वेति नत्वा नाथं प्राञ्जलिर्देशनान्ते विज्ञप्ति स्वर्नाथ एतां व्यधत्त / स्वामिन्नद्रेरस्य मानं स्ववाचा व्याचक्ष्व त्वं मे पुरस्तात् प्रसद्य // 32 // देशनान्ते व्याख्यानावसाने स्वर्नाथ इन्द्रः प्राञ्जलिः बद्धाञ्जलिः सन् नाथ तीर्थकृतम् शान्ति नत्वा एतां विज्ञप्ति प्रार्थनां व्यधत्त चकार, एतामिति किमित्याह स्वामिन् प्रसद्यानुगृह्य मे मम पुरस्तात् अस्य शत्रुञ्जयाख्यस्याद्रेः पर्वतस्य मानं माहात्म्यादि त्वं भवान् स्ववाचा स्ववाण्या, अन्यवाचा न तथा तृप्तिर्यथा त्वद्वाचेत्याग्रह इति भावः / व्याचक्ष्व व्याख्याहि // 32 // अथ तीर्थकद्वचनमाह-प्राक्रस्तेति माक्रस्ताऽथो शान्तिनाथः प्रवक्तुं तन्माहात्म्यं क्ष्माभृतोऽस्य प्रथीयः / पूर्व कालेऽस्मिन्नयं पूर्वतीर्थ ख्यातं शक्राऽष्टापदादेरपीडयम् // 33 // अथ इन्द्रप्रश्नानन्तरम् शान्तिनाथस्तीर्थकृत् अस्य शत्रुञ्जयाख्यस्य माभृतः पर्वतस्य प्रथीयः प्रसिद्धतरं महत्तरं वा तद्विलक्षणं महात्म्यं महिमानं प्रवक्तुं प्राक्रस्त समारब्धवान् / तदेवाह-पूर्वे काले पुरा अस्मिन् लोके शक्रस्य पर्वतेन्द्रस्य यद्वा शक्रेति सम्बोधनम् / अष्टापदस्य तदा Page #333 -------------------------------------------------------------------------- ________________ 312 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। ख्यस्याद्रेरपीड्यः स्तुत्यः, माहात्म्याधिक्यादिति भावः / अयं शत्रुञ्जयः, पूर्वतीर्थः तीर्थेषु पूर्वः प्रथमोऽप्रणीः स तथा ख्यातः प्रसिद्धः आसीदिति शेषः / ख्यातमिति पाठ स्वीकारे तु-अयं शुभावहम् , “अयः शुभावहो विधिरि"त्यमरः / ईडयं पूर्वतीर्थं ख्यातमित्येवमों बोध्यः // 33 // माद्यदिति माद्यन्मोहेभच्छिदा पुण्डरीकसङ्काशश्रीपुण्डरीकस्य साधोः / तीर्थाधीशेनादिमेनाऽमरेन्द्र ! सिद्धिक्षेत्रं नन्विदं प्रत्यपादि // 34 // अमरेन्द्र ! तीर्थाधीशेन आदिमेन प्रथमेन, ऋषभनाथेनेत्यर्थः / नन्वित्यैतिह्ये, विस्मये वा, माद्यतो विज़म्भमाणस्य मोहेभस्य मोहगजस्य छिदायां नाशने पुण्डरीकसङ्काशस्य सिंहसदृशस्य श्रीपुण्डरीकस्य तदाख्यस्य साधोर्मुनेः 'शेषे षष्ठी' पुण्डरीकसाधुमुद्दिश्येत्यर्थः / इदं शत्रुञ्जयाद्रिरूपं तीर्थ सिद्धिक्षेत्रमित्येवं प्रत्यपादि प्रतिपादितम् // 34 // अथाऽस्य त्रिषु नामसु प्रत्येकं हेतुं प्रतिपादयन्नादौ शत्रुजयेतिनामहेतुमाह नामानीति-- नामान्यस्य त्रीणि पृथ्वीधरस्य पाहुर्विज्ञास्तत्र शत्रुजयोऽयम् / संसाराम्भोराशिपाते निदानप्रस्फूर्जत्क्रुन्मुख्यशत्रुप्रणाशात् // 35 // विज्ञाः विशिष्टज्ञानवन्तः, अस्य प्रस्तुतस्य पृथ्वीधरस्य शत्रुञ्जयाउद्रेस्त्रीणि नामानि प्राहुः कथयन्ति तत्र तेषु त्रिषु नामसु संसारदुस्तरत्वविपुलत्वादितोऽम्भोराशिः सागरस्तत्र पाते पतने समागमने भ्रमणे वा निदानमादिकारणं प्रस्फूर्जन् प्रवृद्धश्च क्रुत् क्रोध एव मुख्यो बलवान् शत्रुस्तस्य प्रणाशादपनयनाद् एव हेतोः, “निदानं त्वादिकारणम्" / "कोपक्रोधाऽमर्षरोषप्रतिघरुट् धौ स्त्रियामि"ति चामरः / अत्र स्थितस्याऽवश्यं शमप्राप्तिरिति भावः / अयं प्रस्तुतोऽद्रिः शत्रुञ्जयः शत्रु जयतीति स तदाख्यः, अभूदिति शेषः / अत्र स्थितस्य शमाऽऽगमात्क्रोधारिवर्गापगमाच्चायं शत्रुञ्जयेत्यन्वर्थनामा महामहिमेति भावः // 35 // अथाऽपरनाम्नो हेतुमाह-पापेति-- पापध्वंसाद् निर्मलत्वं ददानः प्रोक्तोऽर्हद्भिश्चिद्धनैनिर्मलाद्रिः / निर्वाणाप्तेः पुण्डरीकस्य चैष ख्यातो जातः पर्वतः पुण्डरीकः // 36 // चिद् ज्ञानं घनः सारो येषां तैः ज्ञानिभिरर्हद्भिः, पापध्वंसाद् पापध्वंसं विधाय निर्मलत्वं पवित्रान्तःकरणत्वं ददानो वितरन् , पापध्वंसको विमलज्ञानप्रदश्चाऽयमिति भावः / एष प्रस्तुतोऽदिः निर्मलाऽदिर्विमलाचलेति नामा प्रोक्तः / एषाऽप्यन्वर्था संज्ञाऽस्येति भावः / तथा, पुण्डरीकस्य तदाख्यस्य गणधरः मुनेः निर्वाणाप्तेः मोक्षप्राप्तेर्हेतोः, एष पर्वतः पुण्डरीकः पुण्डरीकादिरित्येव ख्यातो जातः प्रसिद्धो बभूव / पुण्डरीकेति नामाऽप्यस्य सहेतुकमेवेति भावः / 36 // . Page #334 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 313 अथ सिद्धिक्षेत्रेति नामहेतुमाह- भव्योत्तापेति-- भव्योत्तापोज्जासने पुण्डरीकं संपाप्ताऽन्वग यन्मुनि पुण्डरीकम् / अस्मिन् सिद्धिं कोटिकोटिर्मुनीनां सिद्धिक्षेत्रं कीर्त्यते तेन चैतत् // 37 // यद्यस्माद् अस्मिन् प्रस्तुतेऽद्रौ, भव्यानामुत्तापानां दुःखानां तापानामिवोजासने विनाशने पुण्डरीकं कमलतुल्यम् , तापाऽपनोदाय जनैरङ्गेषु कमलनालादिधारणादिति भावः, मुनिं पुण्डरीकं तदाख्यमन्वगनुसृता मुनीनां कोटिकोटिः कोटिशो मुनयः सिद्धि मुक्ति संप्राप्ता सिद्धाः तेन हेतुना, एतत्प्रस्तुतं तीर्थम् , सिद्धिक्षेत्रम् सिद्धेः मुक्तेः क्षेत्रं स्थानमित्यन्वर्थसंज्ञया कीर्त्यते कथ्यते गीयते वा / नत्वेतन्नाममात्रमिति भावः // 37 // अथ तत्र भरतचक्रवर्तिकृतमूर्तिस्थापनमाह-वक्त्रेति-- वक्त्राम्भोजादादितीर्थङ्करस्य श्रुत्वैतस्याऽप्यद्भुतं स प्रभावम् / अत्रैत्याऽद्यः सार्वभौमः सुरत्नचैत्ये मूर्ती पुत्रपित्रोन्य॑धत्त // 38 // आदितीर्थङ्करस्य ऋषभाख्यतीर्थङ्करस्य वक्त्रं मुखमम्भोजमिव तस्मात्मुखकमलासकाशादेतस्य शत्रुञ्जयाऽदेरद्भुतमपूर्वं प्रभावं महिमानं श्रुत्वाऽपि श्रुत्वैव श्रवणमात्रत एव, स आद्यः प्रथमः सार्वभौमः सर्वभूमेरीश्वरः, चक्रवर्तीति यावत् / भरतः, अत्र शत्रुञ्जयाऽद्रौ, एत्याऽऽगत्य, सुरत्नचैत्ये उत्तमै रत्नैः कृते चैत्ये पुत्रपित्रोंः पुत्रस्य पितुश्च पुण्डरीकगणधरस्य ऋषभप्रभोश्च मूर्ती बिम्बे न्यधत्त प्रतिष्ठापितवान // 38 // . अथ शत्रुञ्जयाऽद्रेर्माहात्म्यप्रकर्षाय तत्र एष इति-- एष स्पृष्टश्चाग्रिमैस्तीर्थनाथैरेकन्यनैश्चन्द्रभागप्रमाणैः / स्पक्ष्यन्त्येनं नेमिवर्ज जिनेन्द्राः सप्ताऽन्येऽपि प्राप्तविज्ञानतत्त्वाः // 39 // एष शत्रुञ्जयाऽद्रिः, च पूर्वोक्तसमुच्चायकः। एकेनैकसंख्यया कृत्वा न्यूनरल्पैः, चन्द्रस्य भागाः कलाः, तत्प्रमाणैः तन्मात्रैः, पञ्चदशभिरित्यर्थः / चन्द्रस्य षोडशकलात्वादिति भावः / “कलातु षोडशो भाग" इत्यमरः / शान्तिनाथप्रभोः अग्रिमैः पुरातनैः, तीर्थनाथैः, स्पृष्टः कृतस्पर्शः / वृषभनाथादिधर्मनाथाः प्राचीनाः पञ्चदशतीर्थनाथा अत्राऽऽगता इत्यर्थः / तथा, नेमिवर्ज नेमिनाथं विहाय अन्ये शान्तिनाथप्रभोः पश्चाद्भाविनोऽपि सप्त,प्राप्त विज्ञानस्य तत्त्वं सारो यैस्ते तादृशाः केवलज्ञानवन्तो जिनेन्द्रास्तीर्थङ्कराः, एनं पर्वतं स्प्रक्ष्यन्ति, निजाऽऽगमनेन कृत्वेति भावः शान्तिनाथप्रभुणा तु तदानीमेव स्पृष्ट इति त्रयोविंशतिजिनैरयं शत्रुञ्जयाऽदि स्पृष्ट इति सिद्धम्, तादृशां स्पर्शोऽपि प्रचुरपुण्यलभ्यो माहात्म्योन्नायकश्चेत्ययमद्रिः पुण्यतमो महामहिमा चेति यावत् // 39 // शा. 40 Page #335 -------------------------------------------------------------------------- ________________ 314 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः लोकाग्रप्रापणकृतो महानुत्कर्षोऽस्य पर्वतस्येत्याह-बूम इति-- ब्रूमः किञ्चोच्चैस्तमत्वं तदस्य, येन श्रीमन्नाभिभूमीन्द्रसूनोः / - अध्यारुदैवाऽत्र लोकाग्रमय्यं, पौत्र्यैरप्याच्यायि सर्वैः करे स्वे॥४०॥ / किञ्चाऽन्यच्च अस्य शत्रुञ्जयाद्रेः, तल्लोकोत्तरम् उच्चैस्तमत्वमुत्कृष्टतमत्वम्, महोत्कर्षमित्यर्थः / श्रूमः, येन उत्कर्षप्रभावेण, श्रीमन्नाभिभूमीन्द्रस्य सूनोऋषभनाथस्य सर्वैः अपि पौत्रैः, न तु कतिपयैरेवेति भावः / अध्यारुह्य आरोहणेन कृत्वाऽधिष्ठाय, अत्र शत्रुञ्जयाऽद्रावेव स्वे करे हस्ते, अग्र्यं श्रेष्ठं वर्णनीयं लोकाग्रं सिद्धशीलारूपं लोकशिरःस्थं स्थानम्, आध्यायि प्रापि, स्वकरस्थवल्लोकाग्रं प्राप्तमित्यर्थः / अधिपूर्वकादिण धातोरद्यतन्यां रूपमिदम् // 40 // अथाऽस्याऽद्रेस्तारकत्वं मोहनाशकत्वञ्चाऽऽह-संसारेति संसाराम्भोराशिमज्जज्जनानां, निस्तारायाऽऽबद्धकक्षं तदेतत। .. तीर्थ दृप्यन्मोहराजस्य सैन्यं, रोद्धं शक्तं शक्तितो दुर्जयस्य // 41 // तत्तस्मादुक्तोत्कर्षादिहेतोः, एतद्वर्ण्यमानं तीर्थ सिद्धिक्षेत्रम् संसार एव दुस्तरत्वादम्भोराशिः सागरस्तत्र मज्जतां बुडतां भ्रमतामित्यर्थः, जनानां निस्तारायोद्धाराय, भवच्छिदे इत्यर्थः / आबद्धा कक्षा येन तत्तादृशं बद्धकक्षपरिकरं तत्, शक्तितो बलादिभिर्दुर्जयस्य जेतुमशक्यस्य, बलिनोऽपि मोहसद्भावादिति भावः / दृप्यतो विजृम्भमाणस्य मोहो राजेव तस्य सैन्यं क्रोधादिकं बलं "बलं सैन्य" मित्यमरः रोद्धं निवारयितुं शक्तं समर्थम्, मोहरोधे हि भवनिस्तारः सुकरः / अत्राऽऽगमनमात्रेणैतत्तीर्थमाहात्म्यान्मोहो नश्यति, तथा च भवोच्छेदो जायते इति महामहिमेदं तीर्थमिति भावः // 41 // अथोपसंहरन् शान्तेविश्राममाह-श्रुत्वेति-- श्रुत्वा वाक्यं तद् यथार्थ बिडौजास्तीर्थाधीशं भक्तिमानाननाम / स्वच्छन्दश्रीदेवदेवोऽपि शान्तिर्देवच्छन्दे तत्र विश्राम्यति स्म // 42 // बिडोजाः इन्द्रः तत्तीर्थकृदुक्तं यथार्थं वाक्यं श्रुत्वा भक्तिमान् सन् तीर्थाधीशं शान्ति तत्तीर्थाधीशमादीश्वरं वा, आननाम प्रणतवान् / स्वच्छन्दा स्वाधीना श्रीर्यस्य स स्वच्छन्दश्रीदेवदेवः शान्तिरपि देवच्छन्दे तदाख्यासने तत्र समवसरणान्तर्गते, विश्राम्यति स्म विश्रामं कृतवान् / / 42 // अथ रात्रौ यत्र सङ्गीताऽऽरम्भमाह-तम्यामिति-- तम्यां यातेष्वेव मर्येषु सत्सु, श्रीनाभेयस्याहतोऽसौ पुरस्तात् / सङ्गीतस्यारम्भमाधत्त देवीरम्भामुख्योच्चाऽप्सरोभिः सुरेन्द्रः // 43 // तम्यां रजन्यां "रजनी यामिनी तमी" इत्यमरः मर्येषु जनेषु यातेषु गतेषु सत्सु एव, असौ सुरेन्द्रः श्रीनाभेयस्य श्रीनाभिपुत्रस्य ऋषभनाथस्य पुरस्तादग्रतः, ऋषमप्रभोर्मन्दिरे इति भावः Page #336 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 315 देवी रम्भा मुख्या यासु ताभिरुच्चाभिःरुत्कृष्टाभिरप्सरोभिः सह कृत्वा, सङ्गीतस्यारम्भमाधत्त कृतवान् // 43 // तत्र सङ्गीतेन दुःखनाशमाह-चातुर्विध्येति-- चातुर्विध्याप्तप्रसिद्ध ततादि-वादित्रेऽस्मिन्नातते तत्र चित्रम् / मग्नं चातुर्गत्यसंभूतदुःखं, कर्तृश्रोतृद्रष्टवर्गस्य भावात् // 44 // - तत्र तत्तीर्थेऽस्मिन् प्रस्तुते सङ्गीते, चातुर्विध्यं चतुर्मेदतामातं च तत्प्रसिद्धं च तस्मिन् , तताऽऽनद्धसुषिरघनभेदाच्चतुर्विधे ततादिवादित्रे ततप्रभृत्यातोये, “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् / कंसादिकं तु सुषिरं कांस्यातालादिकं घनम्। चतुर्विधमिदं वाद्यं वादित्राऽऽतोधनामकमि"त्यमरः आतते, वादिते सति, कर्तृणां सङ्गीतप्रवर्तकानाम्, श्रोतृणाम् द्रष्टणाम् च वर्गस्य समूहस्य, भावाद् तेन सङ्गीतेन भावशुद्धेः हेतोः, चातुर्गत्ये नरकदेवमनुष्यतिर्यग्गतिषु सम्भूतमुत्पन्नं दुःखं तापो भग्नं नष्टम् चित्रम्-सङ्गीतादपि तथाविधदुःखनाश इत्याश्चर्यमिति भावः / सङ्गीतस्य सद्यः प्रभावजनकत्वमिति यावत् // 44 // तत्र सर्वे सङ्गीतकताना जाता इत्याह-भ्राद्रेति-- भाद्राम्भोदोद्दामनिर्घोषजैत्रे स्फूर्जत्यस्मिन् पञ्चशब्दोत्थशब्दे / किं तत्स्थानां पञ्चशब्दादयोऽमी दूरीभूता गोचराः साभ्यसूयाः // 45 // भाद्रे तदाख्यमासे अम्भोदानां मेघानामुदाम्नोऽत्युत्कटस्य निर्घोषस्य गर्जितस्य जैत्रे जयनशीलेऽस्मिन् सङ्गीतजन्ये प्रस्तुते, पञ्चशब्देभ्यः वादित्राणां चतुर्विधानां चत्वारो गायकस्य च पञ्चम इत्येवं पञ्चभ्यः शब्देभ्यः उत्तिष्ठति जायते इति स तस्मिन् पञ्चशब्दोत्थे शब्दे तुमुलध्वनौ स्फूर्जति सोत्कर्ष प्रस ति सति, तत्स्थानां सङ्गीतस्थलस्थितानाम्, अमी प्रसिद्धाः सदा सन्निहिताः शब्दादयः, शब्दगन्धरूपरसस्पर्शाः पञ्च गोचरा विषयाः, साभ्यसूयाः सेाः सन्तः, दूरीभूताः किम् ?, सङ्गीतादिशब्देन बलवता विरोधिना पराभूताः क्वापि पलायिता इत्यर्थः / लोकानां सङ्गीतैकतानत्वात् शब्दादिबहिर्विषयसम्पको नष्ट इति शब्दादयः उपेक्षामसहमाना इव दूरीभूता इति वचनरचनेति भावः // 45 // अथ तत्सङ्गीतस्य लोकोत्तरत्वमाह-द्रष्टेति-- द्रष्टा साक्षादादिमो यत्र चाईन् सङ्गीतस्यारम्भको यत्र शक्रः / देवी वर्ष्या नर्तकी यत्र रम्भा तत् सङ्गीतं किं न लोकोत्तरं स्यात् ! // 46 // यत्र सङ्गीते स्थले वा, साक्षात् प्रतिमारूपेण प्रत्यक्ष आदिमः प्रथमः अर्हन् श्रीऋषभनाथो द्रष्टा, प्रभोर्बिम्बस्य पुरतः सङ्गीतारम्भात्तथोपचारः / न तु स प्रभुः श्रोताऽपि, इन्द्रियव्यापारोपमात् केवलज्ञानेन तत्र द्रष्टत्वस्यैव सम्भवादिति भावः / यत्र च सङ्गीतस्य आरम्भकः प्रवर्त्तयिता शक्रः, Page #337 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः तथा, यत्र वा वर्णनीया देवी रम्भा नर्तकी, तत्सङ्गीतं लोकोत्तरमलौकिकं किं न स्यात् ? अपि तु भवेदेव / अलौकिकसमाजे कार्यस्याऽप्यलौकित्वमुचितमेवेति भावः // 46 // अथ तत्र रम्भाया नृत्यमाह-रम्मेति रम्भा नृत्यं कुर्वती तत्र सारं पाणी पादौ लक्षयन्तीव रेजे / तीर्थाधीशस्याऽऽदिदेवस्य चाग्रे ज्ञाता यस्मादेष सामुद्रकस्य // 47 // तत्र तत्तीर्थे तीर्थाधीशस्याऽऽदिदेवस्याग्रे, चः पूर्वोक्तसमुच्चायकः सारं श्रेष्ठं नृत्यं कुर्वती पाणी हस्तौ पादौ चरणौ लक्षयन्ती दर्शयन्ती इव रेजे बभौ लक्षणे हेतुमाह यस्माद् हेतोः, एष आदिनाथः सामुद्रकस्य सामुद्रिकलक्षणस्य ज्ञाता सामुद्रिकस्याऽये हि जनाः स्वशुभाशुभज्ञानाय हस्तौ पादौ च प्रदर्शयन्तीत्येवमुक्तिः / विशिष्टनृत्ये हि नर्तकस्य हस्ततलं पादतलं च दृश्यं जायते इति तदुक्तया नृत्यवैशिष्टयमुच्यते इति भावः // 47 // अथ तत्र कस्याश्चिद्वंशवादनं वर्णयति-वंशेति वंशख्याति न्यथा मे भवित्रीत्येवं चित्ते संविमृश्यैव तत्र / जम्भारातेः कौशलं वेदयन्ती देवी काचिद् वादयामास वंशम् // 48 // तत्र आदीश्वरस्याऽग्रे काचिद्देवी, मे मम अन्यथा प्रकारान्तरेण वंशस्य कुलस्य ख्यातिः प्रसिद्धिर्न भवित्री भाविनी इत्येवं चित्ते संविमृश्यैव सम्यग्विचार्य इव, जम्भारातेः इन्द्रस्य कौशलं नैपुण्यं वेदयन्ती ज्ञापयन्ती वंशं तदाख्यवाद्यं वादयामास / उत्प्रेक्षा // 49 // अथ तत्र रम्भाया मन्दनृत्यमाह-कम्पमिति कम्पं प्राप्ता दर्दरैः पादजातैमत्कैः शैलः पुण्डरीकः स चैषः / इत्थं चित्त संविचिन्त्यैव रम्भा मन्दं मन्दं लीलया नृत्यति स्म // 49 // मत्कैः मामकैः पादजातैः पादप्रक्षेपजैः, दर्दरैः तदाऽऽख्यवाद्यशब्दैः च, स एष पुण्डरीकः शैलः कम्पं कम्पनं प्राप्ता प्राप्स्यति, बलवान् पादाघातो महान् शब्दश्च दृढस्याऽपि कम्पाय जायत इति भावः इत्थं चित्ते संविचिन्त्य इव रम्भा तदाख्या देवी लीलया लोकरंजनं यथा स्यात्तथा मन्दं मन्दं नृत्यति स्म // 49 // अथ कस्याश्चिद्वीणावादनमाह-वक्षोजाभ्यामिति वक्षोजाभ्यां मामकाभ्यां विशालमेतत् किञ्चित् कि समं वा समस्ति ? / एवं ज्ञातुं तत्र तुम्बं हृदन्तर्विन्यस्यैवाऽवीदत् काऽपि वीणाम् // 50 // मामकाभ्यां वक्षोजाभ्यां स्तनाभ्याम्, एतत्तुम्बं, किम् किञ्चिद्विशालमुरु, वा अथवा समं तुल्यप्रमाणम् समस्ति संभवति / एवं स्तनतुम्बतारतम्यं ज्ञातुमिव, काऽपि देवी, तत्र नृत्यस्थाने, तुम्बं Page #338 -------------------------------------------------------------------------- ________________ 327 आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् प्रसेवकं हृदन्तः वक्षोमध्ये विन्यस्य कृत्वा वीणामवीवदत् वादयति स्म, वीणां हि हृदये स्थापयित्वा वादगन्तीत्येव मुक्तिरिति भावः // 50 // अथ तत्र गीतस्य माधुर्यमाह -गीतमिति गीतं गीतं तत्र तत् कैश्चनाऽपि शक्राज्ञप्तैर्भावनाभव्यबोधैः / यत् पीयूषं मन्यमानैरमानि देवैः स्वर्गे केवलं वञ्चनैव // 51 // 'तत्र शक्रेणाऽऽज्ञप्तैरादिष्टैः, भावनायाः मनोवृत्तेभव्यो वो बोधः उन्मेषो येषां ते तादृशास्तैः भावितात्मभिः, कैश्चनाऽपि तत्तादृशं गीतं गानं गीतमुद्गीतम्, “गीतं गानमिमे समे" इत्यमरः / यद् गीतं पीयूषममृतं मन्यमानैः देवैः, स्वर्गे वञ्चना एव केवलममृतम्, न तु वास्तविकमित्येवममानि मेने / अमृतादप्यधिकं तृप्तिजनकं तद्गीतमिति भावः / अत्रोपमेयस्य गीतस्योपमानादमृतादधिक्यवर्णनाद् व्यतिरेकोऽलङ्कारः // 51 // तन्नृत्येण शकतोषमाह-रम्भेति रम्भानृत्यं चारु नानाऽभिनीत्या युक्तं पश्यल्लोचनानां सहस्रम् / मेने शक्रः स्वं कृतार्थ तदानीमैश्वर्य वाऽऽलोकयन् स्वस्य भक्तिम् // 52 // स्वस्य निजस्य भक्तिं सङ्गीतारम्भद्वाराऽऽसक्तिम्, आलोकयन् प्रदर्शयन् शक्रः, नानाऽभिनीत्या विविधाऽभिनयेन युक्तम्, अत एव, चारु उत्तमं रम्भानृत्यं पश्यन् , तदानीं नृत्यविलोकनकाले स्वं लोचनानां सहस्रम्, ऐश्वयं वा कृतार्थम् सफलं मेने / लोचनसहजैश्वर्याभावे कुत एतादृशनृत्यावलोकनमिति तत्सार्थकमित्येवं मन्यते स्मेत्यर्थः // 52 // __ अथ तन्नृत्येन देवानां तोषमाह-प्राशंसीति..... पाशंसि स्वं निनिमेषेक्षणत्वं संपश्यदभिनृत्यमेकाग्रचित्तैः / गीर्वाणानां मण्डलैस्तत्र किञ्च विघ्नाभावोऽबोधि जन्मान्तरेऽपि // 53 // तत्र एकाग्रचित्तैः तदेकतानैः नृत्यं संपश्यद्भिरवलोकमानैः गीर्वाणानां देवानां मण्डलैः समूहैः, स्वं निजं निर्निमेषे निमेषरहिते ईक्षणे नेत्रे यस्य स तस्य भावः / तत्, प्राशंसि बहुमेने, निमेषेण हि अन्तरा दर्शनविघ्नसम्भवादिति भावः / किञ्च जन्मान्तरेऽन्यजन्मनि विघ्नाऽभावः एतादृशनृत्यदर्शनावरोधकान्तराय कर्माभावः, अबोधि अज्ञायि / पूर्वकृतविघ्नसत्त्वे एतादृशनृत्यदर्शनाऽसम्भवात् / पुण्येनैवैतत्सम्भवादिति भावः // 53 // अथेन्द्रकृतकिञ्चिदानाऽभावं समर्थयति-रम्भेति रम्भानृत्यालोकहृष्टैः सुरेन्द्रर्दत्तं किञ्चिद् दानशौण्डैर्न चापि / ईदृग्भावाद् नृत्यकर्तुः फलानि यस्माद् दातुं देवदेवः समर्थः // 54 // Page #339 -------------------------------------------------------------------------- ________________ 318 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः / रम्भायाः नृत्यस्य आलोकेन दर्शनेन कृत्वा हृष्टैः तुष्टैरपि सुरेन्द्रैः दानशौण्डैः प्रकृष्टदातृभिः सद्भिरपि किञ्चितिकमपि द्रव्यादि पारितोषिकं, न दत्तम् / कुत इत्याह-यस्माद् ईदृशोऽन्यसाधारणाद् भावान्मनःसमाधेः नृत्यकर्तुः नर्तकस्य फलानि दातुं देवदेवस्तीर्थङ्कर एव समर्थः, नाऽन्यः / महद्भिः साध्येऽपत्य प्रवृत्तिरनुचितेति भावः / भावेन हि तन्नृत्य, न तु पारितोषिकलोभेनेति यावत् // 54 // सङ्गीते सर्वेषामेकतानत्वमाह-रम्भेति-- रम्भानृत्येऽखर्वगन्धर्वगीते तीर्थेशाग्रे दत्तचित्तेषु तेषु / किं ध्यानस्थाश्चित्रिताः स्तम्भिताः स्विदित्यभ्यहं तत्र कश्चिन्न चक्रे ? // 55 // तीर्थशाऽग्रे अखवं महत् गन्धर्वाणां तदाख्यदेवानां गीतं यस्मिन् तादृशे गन्धर्वकृतोत्तमगीतसहिते रम्भाया नृत्ये, तेषु देवेषु दत्तचित्तेषु तदेकतानेषु सत्सु, तत्र, किम्, इमे ध्यानस्थाः, समाधिस्थाः, चित्रिताः चित्रमयाः, स्तम्मिताः मन्त्रादिभिः कृतस्तम्भाः, वा, स्विदिति वाऽर्थे / इतीत्थमभ्यूहं वितर्कम्, कश्चित् को नाम न चक्रे ? अपि तु सर्व एव चक्रे इत्यर्थः / देवा नृत्यैकतानतया बहिश्चेष्टाविरहिता ध्यानस्थादय इव जाता इति भावः // 55 / / अथ तत्र देवकृतमृदङ्गवादनमाह -देवैरिति-. देवैस्तत्राऽवादि पूर्व मृदङ्गो यद् रम्भायां नर्तनाभ्युद्यतायाम् / नृत्यारम्भेऽभ्युत्सवे चाऽपि तेन पूर्वे जज्ञे तस्य लोके प्रवृत्तिः // 56 // तत्र रम्भायां नर्तनाऽभ्युद्यतायां सत्याम् पूर्व नर्तनकाले नर्तनाऽऽरम्भात् प्रागेव यद् यस्माद्, देवैर्मृदङ्गस्तदाख्यो वाद्यविशेषोऽवादि, तेन हेतुना लोके नृत्याऽऽरम्भे अभ्युत्सवे चाऽपि पूर्व तस्य मृदङ्गवादनस्य प्रवृत्तिविधानं जज्ञे जाता। तत्र पूर्व मृदङ्गवादनाल्लोका अपि गतानुगतिकतया तदनुसारेण नृत्यादौ पूर्व मृदङ्गं वादयन्तीत्यर्थः अत्र सम्बन्धे सम्बन्धोक्तयाऽतिशयोक्तिरलङ्कारः // 56 // अथ तत्र भेरीवादनमाह-स्वर्गेति-- स्वर्गस्थानां देवतासंहतीनां भोगाऽऽसक्त्यावस्थितौ वञ्चितानाम् / / आहानायेवात्र भाङ्कारनादैर्भेरी देवैस्तत्क्षणं वाद्यते स्म // 57 / / स्वर्गीयभोगाऽऽसक्तया भोगसंलग्नतया, अत्र तीर्थेऽवस्थितौ नृत्यकालेऽवस्थाने वञ्चितानां छलितानाम्, स्वर्गीयभोगाऽऽसक्ततया अत्राऽनागतामित्यर्थः / अत एव, स्वर्गस्थानां, न त्वेतत्तीर्थस्थानां देवतासंहतीनां देववृन्दानाम्, भाङ्कारनादैः भेरीजन्यशब्दविशेषैः कृत्वा आह्वानाय इव तत्क्षणं तस्मिन् काले देवैः भेरी तदाख्यवाद्यविशेषो वाद्यते स्म / उत्प्रेक्षा // 57 // Page #340 -------------------------------------------------------------------------- ________________ NARAMAnnnwww आ श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ सूर्योदयमाह-ईगिति ईदृक् चित्रं तत्र सङ्गीतमासीत् स्वाराट् चक्षुर्वृत्तिसंस्तम्भहेतुः / भास्वान् द्रष्टुं यद् ध्रुवं द्वादशात्मभावं श्रित्वा पूर्वशैलं बभाज // 58 // ईटावर्णितप्रकारम् , चित्रं नानाविधमाश्चर्यकरं वा, स्वाराज इन्द्रस्य चक्षुषो वृत्तेः चक्षुर्व्यापापारस्य संस्तम्भहेतुः एकत्र निरन्तरलग्नत्वप्रयोजकम् सङ्गीतमासीत् / ध्रुवमित्युप्रेक्षायाम् / यत्सङ्गीतं द्रष्टुमिव, भास्वान् सूर्यः द्वादशात्मभावं द्वादृशरूपत्वं श्रित्वा, पुराणे सूर्यस्य द्वादशात्मत्वं वर्णितम्, तच्चाऽत्र नृत्यावलोकननिमित्ततयोत्प्रेक्षितम् / पूर्वशैलमुदयाचलं बभाज शिश्राय / आगतवानित्यर्थः // 58 // अथ तीर्थकृतो देवादीनां च ततः प्रस्थानमाह-देवैरिति देवैः सांध देवतानामधीशः पातनत्वा सोऽग्रिमं षोडशं च / तीर्थाधीशं साधयन्तं विहारं सौधर्माख्यं स्वं विमानं प्रपेदे // 59 // स देवतानामधीशः शक्रः, देवैः सार्धम, प्रातः प्रभाते, अग्रिममादिनाथम्, विहारं साथयन्तं विहरन्तं षोडशं शान्ति च तीर्थाधीशं तीर्थङ्करम् नत्वा सौधर्माख्यं स्वं विमानं प्रपेदे प्राप्तः।।५९॥ .. अथ शान्त्याज्ञाकारिसाधुसंख्यामाह-शान्तेरिति-- शांतेरेकत्रिंशदासन् सहस्राण्याज्ञासाराः साधवस्ते द्विरुक्ताः / ... आरभ्याऽऽनि यैः समं पञ्चवाणस्त्रस्तो भग्नस्त्यक्तकोदण्डकाण्डः // 6 // शान्तेः तीर्थङ्करस्य एकत्रिंशत्सहस्राणि द्विरुक्ताः / द्विगुणितानि, द्वाषष्टिसहस्राणीत्यर्थः / आज्ञा शान्तिनाथनिर्देश एव सारः प्रधानं येषां ते तादृशाः आज्ञावशवर्तिनः ते प्रसिद्धाः साधवः आसन्, यैः साधुभिः समं सह आणि युद्धमारभ्य पञ्चवाणः कामः त्रस्तो भीतः, पराभवभयादिति भावः / त्यक्तं कोदण्डस्य धनुषः काण्डं यष्टिर्येन स तादृशः त्यक्तधन्वा सन् भग्नः पलायितः ते सर्वे साधवः कामाद्यान्तरारिविजेतार आसन्निति भावः // 60 // अथ साध्वीनां सङ्ख्यामाह-तावदिति.. तावन्माना एव साध्योऽपि शान्तेः किन्तु न्यूनास्ताश्चतुर्भिः शनैश्च / . न्यूनत्वं वा युक्तमेतन्मुनिभ्यः साध्वीनामप्युग्रचारित्रवत्त्वे // 61 // ___ शान्तेस्तीर्थङ्करस्य साध्व्योऽपि, अपिना साधुसमुच्चयः / तावन्मानाः साधुसमसङ्ख्या एव, किन्तु ताः साध्व्यः, चतुर्भिः शतैश्च न्यूना न्यूनसङ्ख्या षड्शताधिकानि एकपष्टिसहस्राणीत्यर्थः / तासां न्यूनत्वं समर्थयति-न्यूनत्वमिति मुनिभ्यो मुनीनपेक्ष्य साध्वीनाम् उग्रचारित्रवत्त्वेऽपि चारित्रस्योगपालनीयत्वेऽपि, मुन्यपेक्षया साध्वीनां चारित्रपालनमिति दुष्करमित्यतो हेतोः तासाम्, तन्न्यूनत्वं युक्तमेव, वा एवकारार्थः / दुष्करे हि अल्पा एव प्रवर्त्तन्ते इति भावः // 61 // Page #341 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः / अथ श्रुतज्ञान्यादीनां संख्यामाह-आसन्निति आसन् शान्तेरहतोऽष्टौ शतानि प्रख्यातान्येव श्रुतज्ञानभाजाम् / सीमज्ञानां त्रीण्यभूवन् सहस्राण्येकाधिक्यात् स्वान्तपर्यायिणां च // 62 // शान्तेरहतस्तीर्थङ्करस्य श्रुतज्ञानभानां श्रुतकेवलीनां चतुर्दशपूर्विणां प्रख्यातानि प्रसिद्धान्येव, अष्टौ शतानि आसन् तथा सीमज्ञानां अवधिज्ञानिनां त्रीणि सहस्राण्यभूवन, स्वान्तपर्यायिणां मनःपर्यायज्ञानिनां मुनीनां च एकाधिक्यात् एकाधिकानि त्रीणि सहस्राणि चत्वारि सहस्राणि, अभूवन्निति सम्बध्यते // 62 // अथ केवल्यादीनां सङ्ख्यामाह-चत्वारीति चत्वारि केवलविदामभवन् सहस्राण्युत्कर्षतः समधिकानि शतत्रयेण / उद्दामवैक्रियविभूतिभृतां मुनीनां षष्टिः शतानि विमलपतिपत्तिमाजाम् // 6 // केवलविदां केवलज्ञानीनामुत्कर्षतः शतत्रयेण समधिकानि चत्वारि सहस्राण्यभवन् / तथा विमला शुद्धा सम्यक्त्ववती या प्रतिपत्तिः ज्ञानं तद्भाजां तद्वताम्, उद्दाम यथेच्छं नानाविध वैक्रियरूपनिर्मितो समर्था या वैक्रियविभूतिः वैक्रियलब्धिः तद्वतो तभृतां मुनीनां षष्टिः शतानि षट्सहस्राणि, अभवन्निति सम्बध्यते // 63 // अथ वाद्यादिसङ्ख्यामाह-अष्टाविति अष्टौ शतानि गुणितानि विभोस्त्रयेण सद्वादिनां परपराजयदीक्षितानाम् / लक्षत्रयी दशसहस्रविनाकृताऽभूत् श्राद्धवजस्य जिनधर्मपरायणस्य // 6 // विभोः प्रभोः शान्तेः, परेषां परवादिनां पराजयेषु दीक्षितानां गृहीतवतानाम् परवादिपराजेतृणां सद्वादिनां वादिवराणां त्रयेण त्रिसङ्ख्यया गुणितानि अष्टौ शतानि, चतुःशताधिकद्विसहस्राणीत्यर्थः / अभवन्निति शेषः / यथा, जिनधर्मपरायणस्य जिनोक्तधर्मेकतानस्य भक्ति मतः श्राद्धवजस्य श्रावकसमूहस्य दशसहस्रविनाकृता दशसहस्रन्यूना लक्षत्रयी नवति सहस्राधिकालक्षद्वयी अभूत् // 6 // अथ श्राविकासङ्ख्यामाह-चत्वारीति चत्वारि लक्षाणि विभोरुपासिका न्यूनाः सहस्रैः परमेव सप्तभिः। पादाम्बुजैः पावयतो धरां शरल्लक्षायुषस्यैष परः परिच्छदः // 65 // विभोः शान्तेः उपासिकाः भक्तिमत्यः श्राविकाः, परमुत्कर्षतः सप्तभिः सहस्रैः न्यूना एव चत्वारि लक्षाणि, लक्षत्रयं त्रिनवतिसहस्राणि चेत्यर्थः, पादाम्बुजैः चरणकमलैः धरां पृथिवीं पावयतः पवित्रयतः विहारक्रमेणेत्यर्थः / विभोः शरदां वर्षाणां लक्षमायुः सर्वमायुः यस्य स तस्य अनूनलक्षवर्षायुष्कस्य एष उक्तः सर्वः परः उत्कर्षतः परिच्छदः परिजनः, आसीदिति शेषः // 65 // Page #342 -------------------------------------------------------------------------- ________________ ArAAAAAAAAM आ० श्री विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 321 अथ शान्तेः संमेतशिखरेऽनशनमाह- अष्टोन मिति अष्टोनं तुर्यभागं विगमितवृजिनं स्वायुषः संविहृत्य, ज्ञात्वा निर्वाणकालं नवशतयतिभिः सार्धमुत्सृष्टरागैः। नाथे संमेतभूभृच्छिखरमुपगते मुक्तसर्वाशने च, प्रत्यासन्नावनीशाः प्रविदितकथया शोकनुन्ना इवेयुः // 66 // नाथे प्रभौ श्रीशान्तौ, स्वायुषो निजायुषः अष्टभिर्वपरूनमल्पं तुर्यभागं चतुर्थाश पञ्चविंशतिसहस्रमितं यावत्, विगमितानि देशनादिद्वारा दूरीकृतानि नष्टानि वृजिनानि पापानि श्रोतृणां यथा स्यात्तथा, धर्मदेशनाद्वारा पापोन्मूलनं यथास्यात्तथेत्यर्थः / संविहृत्य विहारं कृत्वा, निर्वाणकालं मुक्तिसमयं ज्ञात्वा, तस्य सर्वज्ञत्वादिति भावः / उत्सृष्टरागैः विरक्तैश्चारित्रवद्भिः नवशतानि च ते यतयश्च तैः नवशतसंख्यसाधुभिः सार्धम् , संमेतश्चासौ भूभृच्च तस्य शिखरम्, संमेताख्यपर्वतशिखरमुपगते प्राप्ते, मुक्तानि सर्वाणि सर्वप्रकाराण्यशनानि भोजनानि येन स तस्मिन् अनशनं प्रपन्ने च सति, प्रत्यासन्नाः संमेतशिखरपार्श्वस्थाश्च ते अवनीशा नृपाश्च ते समीपस्थनृपाः, प्रविदिता ज्ञाता चासौ कथा च तया ज्ञातवृत्तान्तेन कृत्वा, शोकेन नुन्नाः प्रेरिता इव इयुः समागतवन्तः // 66 // : अथ तन्द्रागमनमाह-आयुरिति आयुस्तीर्थेश्वराणामपि भजति तमां नैव यत्र स्थिरत्वं, __तद्योग्य नः कथं स्यादिति कुलिशभृतां पाचलमासनानि / मत्वा तत्कम्पहेतुं सहचरितविदा सर्व एवाऽत्र तूर्ण, संमेताभिख्यशैले सह विवुधगणैरागमन् देवराजः // 67 // . . यत्र यस्मिन् जगति तीर्थेश्वराणाम् तथाऽद्भुताऽतिशयवतां केवलिनां तीर्थकृतामपि आयुः जीवितं नैवं स्थिरत्वमक्षयत्वं भजति तमामुपैति, तदायुः नोऽस्माकं योग्यं स्थिरतरं कथं स्यात् ! नैव स्यादित्यर्थः, इति हेतोः, कुलिशभृतां वज्रधारिणाम्, इन्द्राणामित्यर्थः / आसनानि सिंहासनानि प्राचलन्नकम्पन्त सहचरितया सहजया विदा ज्ञानेन, अवधिज्ञानेनेत्यर्थः / देवानामवधिज्ञानस्य भवप्रत्ययिकत्वेन सहजत्वादितिभावः / तेषामासनानां कम्पहेतुं मत्वा ज्ञात्वा, सर्व एव, न तु कतिपये देवराजः देवेन्द्राः तूर्णं शीघ्रमेव, अत्र अस्मिन् संमेताऽभिख्यशैले संमेतनामपर्वते, विबुधग़णैः देववृन्दैः सह, आगमन् आगतवन्तः // 67 // अथ शान्ते निर्वाणमाह-सेवन्त इतिसेवन्तेऽपि जघन्यतः प्रभुमिमं यत्कोटिसंख्याः सुरा, वैचित्र्येण च निनिमेषनयना रात्रिदिवं मानवाः / शा०४१ Page #343 -------------------------------------------------------------------------- ________________ 322 श्रीशान्तिनथमहाकव्यम् एकोनविंशः सर्गः। तन्नैसर्गिकदुर्विभेदरसतः संसर्गसर्गक्रमा ज्जज्ञे स्वाम्यपि निर्निमेषनयनो ननेषु तेषु क्षणात् // 68 // यद् यस्माद् इमं प्रभु श्रीशान्तिम्, जघन्यतोऽल्पाल्पतः अपि, सुराः मानवाश्च कोटिसंख्याः रात्रिन्दिवं, निर्निमेषाणि निमेषरहितानि नयनानि नेत्राणि येषां ते तादृशाः सन्तः, तेषां सेवैकतानतया नेत्राणां निमेषाऽनवकाशात्, सुराणां तु स्वभावादेवेति भावः। वैचित्र्येण विविधप्रकारेण सेवन्ते, तत्तस्माद्धेतोः, नैसर्गिकाद्, न तु लोभात् , अत एव दुर्विभेदाद् भेत्तुमशक्याद् रसतोऽनुरागतः, कामनया तु कामानवाप्तौ भेदोऽपि सम्भवतीति भावः संसगिकस्य, सेवनादिना सम्पकस्य यः सर्गो रचना तस्य क्रमात् . स्वामी शान्तिनाथोऽपि, तेषु देवादिषु नम्रेषु कृतनमनेषु सत्सु, निर्निमेषे नयने जीवाऽभावान्निापारे नेत्रे यस्य स तथा मुक्तजीवो जज्ञे / अत्र निर्निमेषनयनेति पदं शान्तेर्देवत्वाऽप्तिं ध्वनयति, तच्चानिष्टम्, इति नाशङ्कयम्, उक्तरीत्या तत्परिहांरादिति // 6 // अथ शान्तेर्मोक्षाप्तितिथ्याचाह-मासेति मासमान्ते स्थितिमधिगते शीतभानौ भरण्यां, ____ ज्येष्ठे मासे व्यधिदशतिथौ श्यामले पक्ष एव / स श्रीशान्तिमभुरतिभवो निर्वृतिश्रीमियत्वं, नित्यानन्दोदयसहचरोद्भासि सौख्यं बभाज // 69 // मासप्रान्ते मासस्य चरमेंऽशे, शीतभानौ चन्द्रे भरण्यां तदाख्यनक्षत्रे स्थितिमधिगते प्राप्ते, चन्द्रे भरणीनक्षत्रस्ये सति, ज्येष्ठे मासे व्यधिदशतिथा त्रयोदशीतिथौ, श्यामले कृष्ण पक्षे एव, स श्रीशान्तिप्रभुः, अतिक्रान्ते, पुनरप्राप्त्या वशीकृतो भवो भवग्रहणं येन स तादृशो भवाऽविषयः, मुक्तः सन्निति यावत् / निर्वृतेः निर्वाणस्य मुक्तेः श्रीस्तस्याः प्रियत्वं तद्रूपम्, नित्यानन्दस्य उदय आविर्भाव एव सहचरस्तेनोद्भासत इत्येवंशीलम् नित्यानन्दमयं सौख्यं सुखं मुक्तिसुखं बभाज प्राप्तः // 69 // अथ शान्तः योगान् निरुध्य शुक्लध्यानपूर्विकां मुक्तिमाह-रुद्ध्वेतिरुद्ध्वा वाञ्चित्तयोगी प्रभुरपि नियतं बादरौ बादरेण ___योगेनाङ्गेन सूक्ष्मावरुणदथ तकौ मक्षु सूक्ष्मेण तेन / ध्यात्वा सूक्ष्मक्रियाऽऽख्यं दलिततनुवपुर्योगमन्यं तृतीयं शुक्लध्यानं तुरीयं स्म भजति तदन्त्सन्नसर्वक्रियं सः // 70 // स प्रभुरपि श्रीशान्तिनाथः नियतं नियमपूर्वकम्, बादरेण तदाख्येन योगेन, अङ्गेन, बादरेण काययोगेनेत्यर्थः / बादरौ वाञ्चित्तयोगौ रुद्ध्वा विरतव्यापारौ कृत्वा, अथानन्तरम्, सूक्ष्मेण Page #344 -------------------------------------------------------------------------- ________________ आश्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम्। 323 तेन योगेन मञ्जु शीघ्रमेव बादरकाययोगं निरुध्य सूक्ष्मकाययोगेन सूक्ष्मौ तकौ तौ वाक्चित्तयोगी, अरुणद् रुणद्धि स्म / तथा, अन्यमुक्ताभ्यां विलक्षणं तृतीयं सूक्ष्मक्रियाख्यम्, दलिततनुवपुर्योगं स्वात्मनैव सूक्ष्मकाययोगनिरोधो यथास्यात्तथा ध्यात्वा,तदनु तत्पश्चात्, उत्सन्ना विनष्टा सर्वा क्रिया यस्मिन् तत्सर्वव्यापारविरतं तुरीयं चतुर्थ समुच्छिन्नक्रियमप्रतिपत्तिशुक्लध्यानं भजति स्म // 7 // श्रीशान्तेः ऋजुगत्या लोकाग्रप्राप्तिमाह-पञ्चेतिपञ्चह स्वस्वरोक्तिक्षणमितिकलिते पूरितेऽस्मिंस्तदानी, प्रक्षीणाशेषकर्मा नवशतयतिभिः सार्धमुच्छिन्नमोहैः / सिद्धानन्ताच्चतुष्कः प्रकृतिसरलताशालिना वर्मना च, निर्लेपालाबुवत् स प्रभुरगमदयं लोकनीराग्रभागम् // 71 // पञ्च च ते हस्वाः स्वराश्चकमात्रिकास्तेषामुक्तावुच्चारणे ये क्षणाः तन्मित्या तन्मानेन कलि ते समन्विते, पञ्चस्वोच्चारणकालतुल्यकाले इत्यर्थः अस्मिन् शुक्लध्याने, परिते समापिते सति, तदानीं शुक्लध्यानाऽवसाने, प्रक्षीणानि निरवशेषाणि जातानि अशेषाणि सकलानि कर्माणि यस्य स तादृशः सर्वकर्मलेशरहितः सन्, सिद्धानन्त ज्ञानानन्तदर्शनानन्ताचारित्रानन्तवीर्यरूपचतुष्कः सोऽयं प्रभुः श्रीशान्तिः उच्छिन्नमोहैः मोहस्य प्राधान्यान्निरस्ताऽशेषकर्ममलैः, नवशतैः यतिभिः सार्धम्, प्रकृत्या स्वभावत एव सरलतया शालते इत्येवंशीलेन. ऋजुनेत्यर्थः वर्मना मार्गेण, ऋजगत्योवं निर्लेपं मृत्तिकादिसम्पर्करहितं यदलाबु तुम्बी तद्वत् अन्तःसारशून्यमलाबु यथा जले तरत्येव न तु मज्जति, तथा कर्मकृतगौरवरहितः श्रीशान्तिप्रभुः लोको नबुडाधारत्वान्नीरं जलमिव, तस्याग्रं परं पारम् सिद्धशिलामित्यर्थः अगमत् / उपमा // 71 // तदानीं नारकाणामपि संजातमित्याह-यदितियन्मानुष्यकजन्मसु प्रतिभवं तुच्छं मया भङ्गुरं, किञ्चित् सौख्यमुदारसारमनसा दत्त जनेभ्योऽधिकम् / तेनैवेदमभङ्गुरं गुरुतरं सारं समासादितं, ___ मत्वैवं प्रददौ तदा प्रभुरयं तन्नारकेभ्योऽपि शम् // 72 // मया शान्तिना, मानुष्यकजन्मसु मनुष्यभवेषु, प्रतिभवम् भवे भवे, तुच्छमल्पं भङ्गुरमचिरस्थायि च, यत् किञ्चित्सौख्यम् उदारेणाकृपणेन सारेण भावशुद्धेन च मनसा लोकेभ्यो दत्तम्, तेन दानेन हेतुना एव, इदं सौख्यं सिद्धत्वरूपमधिकं दत्तापेक्षयाऽतिप्रमाणम् अभङ्गुरं शाश्वतं गुरुतरमुत्कृष्टतरं सारं पारमार्थिकं समासादितम् अल्पस्याऽपि दानस्य फलमनन्तगुणमितिभावः / एवमुक्त Page #345 -------------------------------------------------------------------------- ________________ 324 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः प्रकारेण मत्वा विचार्य, तत्तादृशं शं सौख्यं तदा सिद्धत्वप्राप्तिकाले, अयं प्रभुः शान्तिनाथः, नारकेभ्योऽपि प्रददौ तदानीं नारका अपि मोदमानाः सुखिनो जाता इत्यर्थः // 72 // अथेन्द्रस्य पञ्चभिविलापगर्भ स्तुतिमाह-याते इतियाते षोडशधर्मचक्रिणि महानन्दाभिधाने पुरे, शोकावेशविसंस्थुलोऽपि मघवा तुष्टाव चेत्थं प्रभुम् / संसाराम्बुनिधौ पतन्तमुदयद्-दुःखौघनकाऽऽकुले, तीर्थाधीश्वर ! तारयिष्यति जनं को वा भवन्तं विना // 73 // षोडशधर्मचक्रिणि श्रीशान्तिनाथे महानन्दाभिधाने महानन्दो यस्मिन् तन्नाम्नि पुरे मुक्तिनगरे याते गतवति सति, शोकस्य तोर्थङ्करविरह जनितदुःखस्यावेशेन आवेगेन विसंस्थुलो व्यग्रोऽपि च मघवा शक्र इत्थं वक्ष्यमाणप्रकारेण प्रभुं शान्तिनाथं तुष्टाव, तं स्तुतिप्रकारमेवाह संसारेति तीर्थाधीश्वर ! उदयन्त आविर्भवन्तो दुःखानामोघाः परम्परा एव नका ग्राहास्तैराकुले व्याप्ते, “ग्राहोऽवराहो नक्र" इत्यमरः संसारो दुस्तरत्वादम्बुनिधिः सागरस्तस्मिन्, पतन्तं कर्मवशादागच्छन्तं मजन्तं च जनं प्राणिनम्, भवन्तं त्वां विना को वा तारयिष्यति ! त्वादृशस्य दयालोरन्यस्याऽभावान्न कोऽपि तारयिष्यतीत्यर्थः / परम्परितरूपकम् // 73 // प्रभोर्जगच्चक्षुष्वमाह-पापोलूकेतिपापोलूककुलैकविप्रियविधौ बद्धोद्यमे सर्वदा, निर्वाणामरभूधरेण पिहिते देवे जगच्चक्षुपि / मिथ्यात्वोद्धतपङ्कशोषकरणे त्वय्येव नाथे हहा, लोको लोचनवर्जितः कथमयं भावी भवारण्यगः // 74 // पापान्येवोलुककुलानि तस्यैकोऽसाधारणो यो विप्रियस्य प्रतिकूलतायाः, तदुन्मूलनेन कृत्वेति भावः विधिविधानं करणं तस्मिन् सर्वदा, बद्ध आश्रित उद्यमः प्रयत्नो येन तस्मिन् उद्यते, मिथ्यात्वम् जिनोक्ताऽश्रद्धानमेव दूषकत्वादुद्धतो दुनिः पङ्कः तस्य शोषकरणे नीरसत्वाऽपादाने, मिथ्या त्वनाशने इत्यर्थः जगच्चक्षुषि सूर्यरूपे, पङ्कस्य सूर्ये इव मिथ्यात्वस्य शोषके त्वयि देवे नाथे एव, निर्वाणं मुक्तिरेव तिरोधायकत्वादपरो भूधरोऽस्ताचलस्तेन विहिते तिरोधापिते सति, हहा इति शोकाऽधिक्ये, लोचनवर्जितः नेत्रहीनोऽयं लोकः, भवारण्यगः भवो दुरव ाहत्वादरण्यमिव तत्र गच्छतीति स तादृशः, कथं केन प्रकारेण भावी भविष्यति ?, सूर्यो हि यथा पकं विशोष्य तिमिरनाशनेन कृत्वाऽऽलोककरः, इति अरण्यं सुगं भवति, तथा पापोन्मूलमिथ्यात्वशोषणाभ्यां भवानपीति त्वदभावे भवमतिर्न भविष्यतीत्यर्थः “त्रयीतनुजंगच्चक्षुस्तपनोऽरुणसारथि"रिनि हैमः अत्र निर्वाणामरभूधरेणेति पाठोऽर्थाऽसङ्गत्या हेयः / परम्परितरूपकम् // 74 // Page #346 -------------------------------------------------------------------------- ________________ 325 vvvww आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् संसारान्तरे त्यमेव जीवनद इत्याह-पुत्रेति / पुत्राभावनरेन्द्रमानविगमव्याधिपभेदोदयपारिद्रयानलहेतिसंहतिशतैदह्यमानं विभो ? / सन्तोषामृतकूपवर्जितमिमं तृष्णासमुल्लासकं , कस्त्वां जीवनदं विना शमयिता संसारकांतारकम् // 7 // विभो ! प्रभो ! पुत्राभावः नरेन्द्रेण मानस्य विगमः नरेन्द्रकृतमानमर्दनम् व्याधीनां रोगाणां प्रभेदानां प्रकृष्टभेदानामुदय आविर्भावः दुःसाध्यव्याधिसमागमः, दारिद्रयञ्चेत्येतानि अनलस्याग्नेहेंतीनां ज्वालानां संहतिः परम्पराः तासां शतैः "हेतिः कीलाशिखाज्वालाऽचिरि"तिहैमः दंदह्यमानम् पुनः पुनरतिशयेन च दहयमानम् सन्तोषो यथालाभतुष्टिरेवाऽमृतकूपं जलकूपं सुधाकूपं च तेन वर्जितं रहितम् उपलक्षणत्वात्तृष्णानिराससाधनशन्यमित्यर्थः / तृष्णायाः कामादिरूपायाः पिपासारूपायाश्च समुल्लासकं वर्धकमिमं संसार एव कान्तारं तत्संसारकान्तारकम्, जीवनं सवृत्ति भावप्राणधारणश्च जलं च ददाति इति स तादृशं त्वां शांतिनाथं विना कः शमयिता शमप्रदः ! ; न कोऽपीत्यर्थः / यथा दवाग्निग्रस्तं जलाधारादिरहितं तापतृषावर्धकं कान्तारं जलद एव शमयिता, तथा दुःखपीड़ितं कामादिवर्धकं सन्तोषशून्यं संसारं त्वां बिना न कोऽपि शमयिता छेदकः इति भावः “पीयूषममृतं सुधा" “पयः कीलालममृतं जीवनं भुवनं वनम्" "वृत्तिर्वर्तनजोवने” इति चाऽमरः / अत्र परम्परितरूपकाऽनुप्राणितः श्लेषोऽलङ्कारः // 75 // प्रभुं विना संसारस्याऽशोभनत्वमाह-रात्रिरिति रात्रिश्चन्द्रमसं विनोदवसितं दीपं विना भास्वरं, कासारः कमलं विना ननु दिनं प्रद्योतनं तं विना / भूपालोऽपि नयं विना जिनपते ! दानं विवेकं विना, यद्वद नैव विभाति देव ! भुवनं तबद् भवन्तं विना // 76 // जिनपते ! देव ! यद्वत् यथा, रात्रिश्चन्द्रमसं विना, उदवसितं गृहम् "गृहं गेहोदवसिते" इत्यमरः / भास्वरं प्रकाशशीलं दीपं विना, कासारः तडागः कमलं विना ननु निश्चयेन दिनं दिवसं प्रद्योतनं सूर्य तं विना, भूपोलोऽपि नृपश्च, नयं सामादिनीति विना, दानं विवेक पात्राऽपात्रविचारं विना, नैव विभाति शोभते इति सम्बध्यते / रात्र्यादेश्चन्द्रमसादय इव भुवनस्य भवान् भूषण इत्यर्थः / मालोपमाऽलङ्कारः // 6 // अथेन्द्रेण सशोकचितानिर्मापणमाह-इत्थमिति - इत्थं नाथं स्तुवंस्तं स्वयमपि विलपन् स्वं समालम्ब्य शक्रो, मज्जन्तं दुःखवा! विधृतकृतनिजाख्यांश्च संक्रन्दनांस्तान् / Page #347 -------------------------------------------------------------------------- ________________ 326 श्रीशान्तिनाथमहाकव्यम् एकोनविंशः सर्गः / संबोध्यैवाभियोग्यतमपि विबुधैर्देवदारूणि देवो घानादानाय्य वृत्तां स्म रचयति चितां माग्दिशि श्रीजिनस्य // 77 // / इत्थमुक्तप्रकारेण तं नाथं स्तुवन् स्वयं विलपन्नपि शक्रः, दुःखवाधिः दुःखमेव जलं तद् विलवाद्वार्षिः सागरः तस्मिन् मज्जन्तं ब्रुडन्तं स्वमात्मानं शं शान्तिमालम्ब्य मनसि धारयित्वा, समालम्ब्येति पाठस्तु निराकाङ्क्षत्वाद्धेयः विधृताः स्वामिवियोगेन धृतिरहिताः कृताः ये निजाऽऽध्याः स्वतुल्यनामानस्तानन्यान्, संक्रन्दनान् संक्रन्दन्तीत्येवं शोलान् इन्द्रांश्च सम्बोध्य शांति बोधनद्वारा प्रापय्य, एवेति चार्थे / आभियोग्यः आभिविबुधैर्देवैः कृत्वा द्रुतं देवोधानान्नन्दनाख्याद् देवदारूणि दिव्येन्धनान्यानाय्य; श्रीजिनस्य शांतिजिनस्य शरीरस्य प्राग्दिशि पूर्वदिशायां वृत्तां वर्तुलाकारां चितां रचयति निर्मापयति स्म // 77 / / अथ यथायोग्यं चितान्तरविधानमप्याह अपाच्यामिति अपाच्यामिक्ष्वाकन्वयभवमुनीनां विरचिता, चिता गीर्वाणैस्तैझंगिति चतुरस्राऽथ चतुरैः / परेषां वारुण्यां ककुभि च महानन्दलयिनां प्रभूणामादेशाद् विदधति न किं किङ्करजनाः ? // 78 // चतुरैः दक्षैः गीर्वाणैर्देवैः अथ जिनेश्वरचितानिर्माणानन्तरम्, अपाच्या दक्षिणस्यां दिशि झगिति द्रुतमेव, इक्ष्वाकन्वयभवानामिक्ष्वाकुकुलोद्भवानों मुनीनां चतुरस्रा चतुष्कोणा चिता विरचिता निर्मिता; वारुण्यां वरुणदेवताकायां ककुभि दिशि पश्चिमदिशि इत्यर्थः / महानन्दलयिनां शाश्वतानन्दलीनानां परेषामन्यवंशोद्भवानां मुनीनां, चिता विरचितेत्यनुषश्यते, ननु ते किमित्येवं कृतवन्त इति चेत्तत्राऽऽह-प्रभूणामिति-प्रभूणां स्वामिनामादेशात् किङ्कर जनाः मृत्यवर्गाः किं न विदधति ? अपितु सर्व विदधतीत्यर्थः / तदेव हि कैङ्कयं यत् स्वाम्याज्ञाकरणमिति भावः // 78 // अथ शान्तिनाथदेहसंस्कारमाह-संस्नाप्येति संस्नाप्य क्षीरवाविमलतरजलैश्चन्दनैः संविलिप्य, वासोभिर्देवदुष्यैरमृतकरकरणोज्ज्वलैः संविभूष्य / देवैरभ्यर्च्य पुष्पैः स्वयमपि मघवा स्वामिदेहं तथैव कृत्वाऽन्याङ्गानि चान्ये सपदि दिविषदो याप्ययानेष्यमांस्ते // 79 // मघवा इन्द्रः, देवैः कृत्वा स्वयमात्मनाऽपि च, स्वामिनः श्रीशान्तिनाथस्य देहं शरीरं, क्षीरवार्धेः क्षीरोदधेः विमलतरजलैः संस्नाप्य, चन्दनैः संविलिप्य अनुलिप्य, अमृतं सुधा जलं वा करेषु किरणेषु यस्य सोऽमृतकरश्चन्द्रस्तस्य करा मरीचय इव प्रोज्ज्वलानि तैः, देवदुष्यैः वासोभिः वस्त्रैश्च, संविभूष्य, पुष्पैरभ्यर्च्य, अन्ये च दिविषदो देवा अन्येषाम् भगवदतिरिक्तानां Page #348 -------------------------------------------------------------------------- ________________ 327 आ० श्रीविजयदर्शनसूरीश्वरकृत प्रबोधिनीयुतम् / मार्यमुनीनाम् अङ्गानि शरीराणि तथैव कृत्वा स्नानार्चादि कृत्वा ते दिविषदो देवाः, सपदि सद्यः याप्ययानेषु शिबिकासु "शिविका याप्ययाने" इति हैमः / अमान् स्थापयन्ति स्म // 79 // अथ देवकृतशिषिकोद्वहनमाह-उद्दधारेति उद्दधार शिविकां शतक्रतुः स्वामिनः स्वशिरसा विषादभाव / द्वे तु ये च शिबिके पृथक पृथक् ते सहस्रममरा समुद्दधुः // 8 // शतक्रतुरिन्द्रः, विषादभाक् स्वामिविरहेण विषण्णः सन् स्वशिरसा स्वमस्तकेन स्वामिनः शान्तिनाथस्य शिबिकां याप्ययानमुद्दधार ऊढवान् / द्वे उभे तु ये च शिबिके इक्ष्वाकुकुलोत्पन्नमुनीनां तद्व्यतिरिक्तमुनीनाञ्चेत्यभिगम्यते ते द्वे शिबिके, सहस्रममराः सहस्रसंख्याका देवाः पृथक पृथक्, समुद्दधुरुद्वहन्ति स्म // 80 // अथ देवैः शिबिकात्रयस्य चितासमीपप्रापणं विशेषकेणाऽऽह पौलोम्यादिकेतिपौलोम्यादिकदेवतासु ददतीपूच्चैः स्वरं रासकान्, गन्धर्वपकरे पुरः कलरवं संगीतकं कुर्वति / वासोवन्दनमालिकाः सरमसं तन्वत्सु देवेष्वलं, रङ्गं केषुचिदुत्सृजत्सु मनसः काश्मीरपङ्कच्छलात् // 8 // पौलोमी इन्द्राणी सा आदिः प्रथमा मुख्या वा यासां तासु देवतासु इन्द्राणीप्रभृतिदेवीषु, उच्चैः स्वरो यथा स्यात्तथा, रासकान् तदाख्यगीतविशेषान् ददतीषु कुर्वतीषु सत्सु तथा पुरोऽग्रे गन्धर्वाणां देवविशेषाणां प्रकरे समूहे कलो मधुरो रवः स्वरो यथास्यात्तथा सङ्गीतकं सङ्गीतं कुर्वति सति, देवेषु वासांसि वन्दनमालिकाश्च सरभसं सवेगहर्षम् अलमत्यर्थम् तन्वत्सु वितरत्सु सत्सु, केषुचिदेवेषु काश्मीरं घुसृणं तस्य पङ्कस्य कर्दमस्य च्छलाद्वयाजान्मनसो रङ्गमनुरागम्, भक्तिमिति यावत् उत्सृजत्सु उत्क्षिपत्सु सत्सु // 81 // स्वाम्यग्रेऽगुरुज बहत्सु बहलं धूपं पुनः केषुचिद्, गन्धाढया अपि केषुचित सुमनसो मालाः प्रवर्षत्सु च / विभ्राणेषु विभोरुपर्युपरि च च्छत्रोच्चयं केषुचित् शेषाः केषुचिदाच्छिनत्सु परतो निःशेषदोषच्छिदे // 82 // पुनस्तथा, केषुचिद्देवेषु स्वाम्यग्रे शान्तिनाथाऽग्रे अगुरुजं कृष्णागुरजं बहलं सान्द्रं धूपं वहत्सु नयत्सु सत्सु केषुचिदेवेषु च गन्धाढ्याः परिमलोद्गारिणीः सुमनसः, माला अपि, प्रवर्षत्सु सत्सु, केषुचिद्देवेषु विभोः श्रीशान्तिनाथस्य उपर्युपरि च्छत्राणामातपत्राणामुच्चयं राशिं बिभ्राणेषु धारयत्सु सत्सु च केषुचिदेवेषु परतः पश्चात् , निःशेषाणां सकलानां दोषाणां पापादीनां च्छिदे नाशाय शेषाः निर्माल्यरूपाः विभोरुपरि क्षिप्ताः पुष्पादय आच्छिनत्सु हठादलाच्च परस्परं गृह्णत्सु सत्सु च // 82 // Page #349 -------------------------------------------------------------------------- ________________ 128 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। प्रेक्षणस्य समवेक्षणक्षणस्थैर्यमेव दधतः पदे पदे। निन्युराशु शिबिकात्रयं चितासन्निधौ सुरपतिः सुराश्च ते // 83 / / प्रेक्षणस्य दर्शकस्य, प्रेक्षते इति नन्दादित्वादनः, पदे पदे प्रतिपदं समवेक्षणे दर्शने क्षणस्थैर्य कालबिलम्बमेव दधतः कुर्वतः सतोऽपि, अन्तिमदर्शनत्वादिति भावः सुरपतिरिन्द्रः, ते सुराश्च आशु शिबिकात्रयम् चितासन्निधौ निन्युः प्रापयामासुः / / 83 / / अथ चितायां तेषां व्यवस्थापनमाह-प्राचीति प्राचीपतिय॑धित शान्तिजिनस्य देहं, पाच्यां समारचितवृत्तमहाचितायाम् / अन्ये सुराश्च चतुरस्रचिताद्वयेऽपि, देहान न्यधुर्मुनिगणस्य परस्य खेदात् // 84 // प्राच्याः पूर्वदिशायाः पतिरिन्द्रः प्राच्यां पूर्व दिशि समारचितायां निर्मितायां वृत्तायां वर्तुलायां महत्यां चितायां शान्तिजिनस्य देहं शरीरम् खेदात् सशोकं यथास्यात्तथा न्यधितातिष्ठपत् , अन्ये सुराश्चापि चतुरस्र चतुष्कोणे चिताद्वये परस्याऽन्यस्य मुनिगणस्य देहान् शरीराणि न्यधुरतिष्ठिपत् , खेदादित्यत्राऽपि सम्बध्यते // 84 // अथ चितायामग्न्यादिप्रदानमाह-वह्निमितिवहिं वह्निकुमारका द्रुततरं तत्राऽमराश्चिक्षिषु तिं वातकुमारकास्तदपरे कर्पूरधूपानपि / उत्पन्ना खलु धूमधोरणिरियं ताभ्यश्चिताभ्यस्त्रिधा, कालुष्यं भुवनत्रयस्य ददतीवाऽभाज्जिनेन्द्रव्यये // 85 // तत्र चितासु वह्निकुमारकाः स्वनामरव्याता अमरा देवा द्रुततरमतिशीघ्रम् कालविलम्बस्याऽनपेक्षणीयत्वादिति भावः वह्नि चिक्षिपुः निक्षिप्तवन्तः, वातकुमारकाः स्वनामरख्याताः पवनकुमाराः अमरा वातं वह्निसन्दीपकं पवनम्, चिक्षिपुरिति सम्बध्यते वायुना प्रज्वालयन्ति स्म ताभ्यामग्निकुमारवातकुमाराभ्यामपरेऽन्ये देवाः अपि कर्पूरधूपान् , चिक्षिपुरित्यनुषज्यते ताभ्यश्चिताभ्यस्तिसृभ्यः त्रिधा त्रिप्रकारा उत्पन्ना इयं प्रत्यक्षकल्पा धूमानां धोरणिः परम्परा जिनेन्द्रव्यये प्रभोविरहे सति, भुवनत्रयस्य कालुष्यं शोकजन्यमलिनत्वम् , धर्म चक्रप्रवर्तकाऽसत्वाद् दुःखार्त्तत्वं वा ददती ददानेव अभात् भाति स्म। उत्प्रेक्षा // 85 // अथ चिताऽग्निज्वालां वर्णयति-वह्नाविति - वहावुच्छ्यतां समीयुषि मरुत्संपातमात्रादपि, ज्वालानां त्रितयं विनिःसृतमभात् ताभ्यश्चिताभ्यस्ततः / भेदं वेदयितुं कथञ्चिदिव तत् तीङ्करान्यात्मनां त्रित्व केवलवेदनागतमिदं लोकत्रयालोकने // 86 // . Page #350 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 329 वह्नावग्नौ, मरुतो वायोः सम्पातमात्रात्सञ्चारमात्रेणाऽपि, उच्छयताम् ऊर्ध्वग्वलत्वं समीयुषि प्राप्ते सति, ततोऽनन्तरं ताभ्यश्चिताभ्यो विनिःसृतं निर्गतं ज्वालानां त्रितयम्, तीर्थङ्करस्य अन्येषां मुनीनामात्मनाञ्च कथञ्चिदिव केनाऽपि प्रकारेण तत्प्रसिद्धं भेदं तारतम्यं वेदयितुं ज्ञापयितुम्, इदं केवलवेदनं केवलज्ञानं लोकत्रयस्य आलोकने त्रित्वं त्रिसङ्ख्यत्वं गतं प्राप्तमिव अभाद् भाति स्म अत्र लोकत्रयेति पदस्यार्थः केवलवेदनस्य त्रित्वे हेतुतयोपन्यस्त इति पदार्थहेतुकः काव्यलिङ्गमलकारः // 86 // अथ चिताविध्यापनदंष्ट्राग्रहणमाह-मेदोधामेतिमेदोधामविवर्जधातुषु शिखिप्लुष्टेषु दुग्धाम्बुभि वर्मघकुमारकैरतिजवाद विध्यापितायां चितौ / ऊर्धामादित दक्षिणां सुरपतिदंष्ट्रामधस्ताच्च तां, पातालाधिपतिर्जिनस्य चमरो दोषप्रमोषादरः // 87 // मेदसो वसाया धाम सारः इव मेदोधाम कीकसम्, अस्थीत्यर्थः / तस्माद्विवर्जेषु रहितेषु धातुषु मांसादिषु शिखिनाऽग्निना प्लुष्टेषु दग्धेषु सत्सु, मेघकुमारकैः देवैः, अतिजवादतिशीघ्र दुग्धैरम्बुभिश्च, क्षीरोदवारिभिर्वा चितौ चितायां विध्यापितायामुपशमितायां सत्याम् सुरपतिरिन्द्रः जिनस्य श्रीशान्तिनाथस्य ऊर्ध्वामुपरिस्थां दक्षिणां दक्षिणभागस्यां दंष्ट्रामादित गृहीतवान् पातालाऽधिपतिचमरस्तदाख्य इन्द्रश्च, दोषप्रमोषे दोषोन्मूलने आदरः साग्रहं मनो यस्य स तादृशः, जिनदंष्ट्रा पावस्था सती दोषनाशिनीति तथा हृदयः सन् , अधस्तादधोभागस्थां तां दक्षिणां च आदितेति सम्बध्यते // 8 // अथाऽन्येषामपि दंष्ट्राधादानं स्तूपस्थापनाञ्चाह-ईशानेति -- ईशानाधिपतिर्बलिश्च मघवा बामे च दंष्ट्रे तथा - ऽग्राहीष्टां क्रमशः परे च रदना नाखण्डलाश्चाभितः / अस्थीन्यादिषताऽमरा नृपतयो भूतिं च रेणुं नरा, रत्नस्तूपमतिष्ठिपज्जिनचितिस्थानेऽथ देवेश्वराः // 8 // ईशानाऽधिपतिरीशानेन्द्रः बलिस्तदाख्यश्च मघवा इन्द्रः, तथा पूर्ववत् वामे सव्ये दंष्ट्रे ऊर्ध्वाडधःस्थे, अग्रहिष्टाम् गृहीतवन्तौ अत्राऽग्राहीष्टामिति पाठच्युतसंस्कारः, अद्यतन्यां ग्रहधातोर्टान्तस्वेन वृद्धिनिषेधात् इटो दीर्घाच्च अग्रहीष्टामिति पाठे तु वृतभङ्ग इति सुधीभिर्येयम् परेऽन्ये आखण्डला इन्द्राश्चाभितः पार्श्वतः क्रमशो यथाक्रमम् , रदनान् दंतान् अग्रहीषुरिति शेषः, तथा, अमराः इन्द्रातिरिक्ता देवाः अस्थीनि, नृपतयः, भूति भस्म, नराश्च रेणुं पांसुम्, आदिषत गृहीतवन्तः, अज्जिनस्यैव, अथाऽनन्तरं देवेश्वरा देवेन्द्राः जिनस्य श्रीशान्तिनाथस्य चितेश्चितायाः स्थाने रत्नस्तूपं रत्नमयस्तूपं स्वनामप्रसिद्धम् अतिष्ठिपत् स्थापयन्ति स्म // 88 // 42 Page #351 -------------------------------------------------------------------------- ________________ 330 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः अथ शान्तिनाथकालमाह-वर्षाणामिति / वर्षाणां किल पञ्चविंशतिरभूत् कौमारकाले प्रभो, राज्ये चक्रिपदे व्रते च सकलं लक्षं पुनर्मीलितम् / . आसीद धर्मजिनस्य मुक्तिसमयात् शान्तिप्रभोनिर्वृतिः, पादन्यूनकपल्यहीनजलधिष्वीतेषु तेषु त्रिषु // 89 // प्रभोः श्रीशान्तिनाथजिनस्य, कौमारकाले बाल्ये, वर्षाणां पञ्चविंशतिः, अभूत् , किलेत्यैतिहये, इयं कालगणना ऐतिहयप्रसिद्धयनुसारेणेत्यर्थः / प्रभोः पञ्चविंशतिर्वर्षाणां कौमारावस्थेत्यर्थः / तथा पुनः, राज्ये राज्यकाले, चक्रिपदे चक्रिपदयुक्ते व्रते च वर्षाणां पञ्चविंशतिः सकलं मीलितमेकीकृतम्, लक्षं लक्षवर्षात्मकम्, सम्पूर्णमायुः ननु स कदाऽभूत् कदा च निर्वृत्त इत्याह आसीदिति धर्मजिनस्य धर्मनाथतीर्थङ्करस्य मुक्तिसमयान्मुक्तिसमयमवधीकृत्य, तेषु प्रसिद्धेषु, त्रिषु त्रिसङ्ख्यकेषु, पादेन चतुर्थी शे न्यूनमेव न्यूनकं यत्पल्यं पल्योपमम्, तस्माद् हीनेषु न्यूनेषु जलधिषु सागरोपमेषु ईतेषु व्यतीतेषु सत्सु / ईधातोः क्ते ईतमिति रूपं बोध्यम् / शान्तिप्रभोनितिर्मुक्तिरासीदभूत् // 89 // अथ देवानां स्वस्वस्थानगमनमाह रत्नेति रत्नस्तुपे लिखित्वेत्यनुपमसुषमासुप्रशस्तां प्रशस्ति, श्रीशान्तेर्देवराजप्रमुखसुरवरा मङ्घ नन्दीश्वरेऽपि / , ते गत्वाऽष्टाहिकाया महिमपरमई संविधायाऽस्तशोकाः, स्वं स्वं स्थानं मतीयुः प्रमदसमुदयाऽऽपूर्णचित्ता विमानैः // 9 // श्रीशान्तः शान्तिजिनस्य, इत्युक्तप्रकारां बल्यादिकालबोधिकाम् अनुपमया शोभया सुषमाकालेन वा सुप्रशस्तामत्युत्तमां प्रशस्ति प्रशस्तिश्लोकं रत्नस्तुपे लिखित्वा, ते प्रस्तुता देवराजा इन्द्राः प्रमुखा येषु ते तादृशाः सुरवराः, मञ्जु शीघ्रमेव, नन्दीश्वरे तार्थेऽपि गत्वा अष्टाहिकायाः महिमपरं महत्त्वास्पदं महमुत्सवं संविधाय कृत्वा, अस्तशोकाः शो करहिताः, अत एव, प्रमदस्य हर्षस्य समुदयेनोद्भवेन आपूर्ण संभृतं चित्तं येषां ते तादृशाः प्रहृष्टाः सन्तः, विमानैः वायुयानैः कृत्वा स्वं स्वं स्थानं प्रति ईयुः जम्मुः / “मुत्प्रीतिः प्रमदो हर्ष" इति अमरः // 90 // मथ चक्रायुधनिर्वाणमाह दुष्कर्माणीति दुष्कर्माणि निहत्य तीव्रतपसा ज्ञानं विनाशोज्झितं, लब्ध्वा भूवलये विहृत्य सुचिरं भव्यप्रबोधोयतः / तीर्थे कोटिशिलाख्ययाऽत्र विदिते संप्राप्तसंन्यासको, निर्वाणाभरणो बभूव गणभृच्चक्रायुधोऽपि क्रमात् // 9 // . Page #352 -------------------------------------------------------------------------- ________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् गृहीतदीक्षः चक्रायुधस्तदाख्यो गणभृद् गणधरोऽपि तीवेणोत्कटेन तपसा दुष्कर्माणि निहत्य विनाश्य, विनाशेन उज्झितं रहितं स्वस्वरूपेण नित्यमित्यर्थः / ज्ञानं केवलज्ञानं लब्ध्वा, भव्यामां प्रबोधे ज्ञानसम्पादने उद्यतस्तत्परः सन् सुचिरं दीर्घकालं यावत्, भूवलये महीतले विहृत्य विहारं विधाय, अत्रास्मिन् लोके कोटिशिलाऽऽख्यया कोटिशिलानाम्ना विदिते ख्याते तीर्थे क्रमात् कालक्रमात्, निर्वाणमाभरणं यस्य स तादृशो बभूव, निर्वाणं प्राप्तवानित्यर्थः // 11 // अथ प्रन्यान्ते कल्याणमाशंसन्नाह राज्य मिति राज्यं भुक्तवतोऽपि यस्य समभूत् सा चक्रिलक्ष्मीर्वशे, भोगानां विमुखः सुदुर्जयतमं मोहं न्यहन् यः स्फुटम् / वित्तिश्रीसहचारिणीं च रमते यः सिद्धिसीमन्तिनी, कल्याणं स ददातु वः प्रतिदिनं श्रीशान्तिनाथः प्रभुः // 92 // यस्य श्रीशान्तिनाथस्य राज्यं भुक्तवतः पालितवतोऽपि सा प्रसिद्धा चक्रिलक्ष्मीः चक्रवर्तिश्रीः वशे वशगाऽभूत् / तथा, यः श्रीशान्तिः, भोगानां विमुखः भोगेभ्यः पराङ्मुखः सन् , भोगानामिति शपे षष्ठी बोध्या सुदुर्जयतमं जेतुमत्यन्तं दुश्शकमसाध्य मोहं ममत्वबुद्धिं स्फुटं विशदं यथा स्यातथा न्यहन् विनाशितवान् , त्यक्तवानित्यर्थः तथा, यश्च वित्तेः ज्ञानस्य या श्रीस्तस्याः सहचारिणी सखी सिद्धिरेव स्त्रीत्वात् सीमन्तिनी ललना ताम्, रमते सेवते, यत्र ज्ञानं तत्रैव सिद्धिरिति भावः / स श्रीशान्तिनाथः प्रभुः वः श्रोतृणामध्येतृणां च प्रतिदिनं कल्याणं ददातु // 92 // मथ सर्गसमाप्तिमाह-मासीदिति-- आसीच्छीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, . . पट्टे श्रीगुणभद्रसूरिसुगुरुर्विज्ञानभाजां गुरुः। तच्छिष्येण कृतेऽत्र सर्ग उचिते श्रीशान्तिवृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविनाऽप्येकोनविंशोऽगमत् // 13 // श्रीगुरूणां लक्ष्मीश्रेष्ठानां गच्छानां मौलानां मस्तकानां मुकुटरूपस्य श्रीमानभद्रप्रभोः पट्टे विज्ञानभाजां विशिष्टज्ञानिनां गुरुः श्रेष्ठः श्रीगुणभद्रसूरिस्तदाख्यः सुगुरुरासीत् / तस्य गुणभद्रसूरेः शिष्येण श्रीमुनिभद्रसूरिकविना कृते रचिते, अत्राऽस्मिन् उचितेऽभ्यस्ते उत्तमे वा श्रीशान्तः वृत्तेपद्यात्मकचरित्रे वृत्तान्तात्मके वा महाकाव्ये, एकोनविंशोऽपि तत्सङ्ख्यकोऽपि सर्गः अगमत् समाप्तः // Page #353 -------------------------------------------------------------------------- ________________ प्रशस्तिः काव्यकर्तुः कल्याणात्मा सुरगिरिरिवाऽऽकान्तलक्षप्रमाणः, प्रीत्युकर्षाद् विविधविबुधाधीश्वरै स्तूयमानः / कल्पान्तेऽप्यप्रतिहतिमयं निश्चलत्वं दधानः, सिद्धाकाङ्क्षः स जयति चिरं श्री बृहद्गच्छगच्छः // 1 // भव्याम्भोजविबोधनेन विदितः श्वेताम्बरोद्योतकः, सर्वाशाप्रतिरोधकोग्रतमसा प्रध्वंससंपादकः / तत्र श्रीमुनिचन्द्रसृरिरभवद् भास्वानिवोद्यद्विभः, सन्मार्ग प्रकटी चकार भगवान् यो जीवमैत्री श्रयन् // 2 // तत्पट्टाचलपूर्वपर्वतशिरःशृङ्गारतिग्मद्युतिः, स्फूर्जत्कौमुदचन्द्रधामनिहतिप्रख्यातकीर्तिवजः / / तापव्यापदपाकृतिप्रमुदितैरासेव्यमानो भशं, सच्चनैः सततं चिरं स जयति श्रीदेवसूरिप्रभुः // 3 // पट्टे तस्य बभूवुरद्भुतमतिप्रागल्भ्यविभ्राजिनः, श्रीभद्रेश्वरसूरयः शमरसात् कूपारलीलाभृतः / लक्ष्मीर्यत्पदवासिनी समभवत् पीयूषबन्धोगिरः, प्रौतेवाऽपरथा कथं द्वयमिदं विन्दन्ति तद्वन्दिनः // 4 // सूरि श्रीविजयेन्दुसूरिरभवत् तत्पट्टनिष्ठक्रमो, मिथ्यात्वद्विपमानभञ्जनविधौ पश्चाननस्याग्रजः / यं मीमांसकनास्तिकप्रभृतयो मानोन्नता वादिनः, श्रुत्वा सत्पथवर्तिनं जडतयैवाऽऽलम्बिताः कापथम् // 5 // तत्पट्टे पथिमानमाप गणभृत् श्रीमानभद्रप्रभुश्चित्रं चित्रशिखण्डिजस्य कुरुते यद्बुद्धिरालोकिता / चार्वाकं सुकृतानुमापकतया न्यक्कुर्वती सर्वतः, कर्मद्वैतनिदर्शनेन च तथा द्वैतप्रवादं हठात् // 6 // तस्य श्रीगुणभद्रसूरिसुगुरुः पट्टावतंसोऽभवद् , यः श्रीशाहिमुहंमदस्य पुरतः क्षमापालचूडामणेः / Page #354 -------------------------------------------------------------------------- ________________ प्रशस्तिः काव्यकर्तुः श्लोकव्याकृतिरञ्जितस्य ददतः सौवर्णटङ्कायुतं, ग्राह्यं नैव तपस्विनामिति वदंश्चारित्रमस्थापयत् // 7 // केचिद् व्याकरणे भवन्ति निपुणाः केचित् पुनच्छन्दसि, प्रायः केचन नाटकेषु नितरां तर्केषु केचिन्पुनः / साहित्ये कतिचित् प्रसन्नमतयोऽलङ्कारपारङ्गमाचातुर्ये गुणभद्रसूरिसुगुरोः शास्त्रेषु सर्वेष्वपि // 8 // तच्छिष्यो मुनिभद्रसूरिरजनि स्याद्वादिसंमाननः, श्रीपेरोजमहीमहेन्द्रसदसि प्राप्तप्रतिष्ठोदयः / / तेनेदं निरमायि मन्दमतिना श्रीशान्तिवृत्तं नवं, तत्तजन्मसहस्रसंचितमहादुष्कर्मविच्छित्तये // 9 // पूज्यश्रीमुनिदेवसूरिरचितश्रीशान्तितीर्थेश्वरप्रख्याताद्भुतकाव्यदर्शनतया कायं मयेदं कृतम् / उत्सूत्रं यदि भावि किश्चिदपि तद् नाऽदेयमेतत् सतां, स्याद् नूनं नच निर्वृतिं रचयतीत्यालोच्य बुद्धयाऽधिकम् // 10 // श्रीमान् हर्षपुरीयगच्छजलधिप्रोल्लासशीतद्युतिर्वाणीभूषणराजशेखरगुरुः सौजन्यसंवासभूः / श्रीशान्तेश्चरितं व्यशोधयदिदं दुष्कर्ममर्मापहं, प्राज्ञस्त्वैरपि शोध्यमेतदसमं कृत्वा प्रसादं मयि // 11 // अर्हत्पादपयोजसेवनविधौ यो वर्तते हंसवद् , नित्यं सद्गुरुभक्त्यगाधसरसीक्रीडोऽच्छपक्षद्वयः / / नीरक्षीरविवेकवत् प्रमनुते योऽधर्मधर्मान्तरं, स श्रीशान्तिजिनेन्द्रकाव्यभणने संरम्भमुद्भावयेद् // 12 // ये दोषान् प्रतिपादयन्ति सुधियः श्रीकालिदासोक्तिषु, श्रीमद्भारविमाघपण्डितमहाकाव्यद्वयेऽप्यन्वहम् / श्रीहर्षामृतसूक्तिनैषधमहाकाव्येऽपि ते केवलं, यावद् वृत्तविवर्णनेन भगवच्छान्तेश्चरित्रे गुणान् // 13 // मिथ्यात्वाश्चितकाव्यपञ्चकमिदं व्याचक्षते सूरयो, यद्वद् प्राथमकल्पिकाय सततं व्युत्पत्तिसंप्राप्तये Page #355 -------------------------------------------------------------------------- ________________ 34 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः तद्वच्छान्तिजिनाधिनाथचरितं सम्यक्त्वसंभावनावासावासितमानसा यदि ततः किं स्याद् न वा वाञ्छितम् ! // 14 // अनुष्टुब्मानेन प्रविरचितवर्णैकगणनं, प्रवित्त ग्रन्थानं सकलमपि काव्ये जिनपतेः / शतानि द्वाषष्टिं बुधसमुदयाः संमदभृतः, परं द्वासप्तत्या समधिकतमानि स्वयमिदम् // 15 // प्रोक्तो लोकत्रितयगुरुभिषरागैकबीजव्यामोहस्य क्षयविरचनात् प्राप्तविज्ञानतत्त्वैः / यावद्धर्मो जगति जयति श्रीमतः शान्तिनाथस्यैतद् तावच्चरितमनिशं वाच्यमानं सुधीभिः // 16 // अन्तरिक्षरजनीहृदीश्वरब्रह्मवक्त्रशशिसंख्यवत्सरे वैक्रमे शुचितपोजयातिथौ शान्तिनाथचरितं व्यरच्यत // 17 // इतिश्रीशान्तिनाथचरित्रं समाप्तम् Page #356 -------------------------------------------------------------------------- ________________ // श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् // [प्रथमसर्गादौमङ्गलाचरण-श्लोकद्वयम् ] यच्छान्त्यं शमवाप्य निःस्पृह तया योगीश्वराः कामनातीताध्यात्पदं निरामयमलं पश्यन्ति तादात्म्यतः / तं शान्त्यैकनिकेतनं जिनवरंनत्वा तनोति स्फुटां, व्याख्यां दर्शनसूरिरस्य चरिते श्री शान्तिनाथप्रभोः // 1 // साहाय्यं स्मृमितिमागतो गुरुवरः श्रीनेमिसूरिः कृपापारावार इहाशयामलमतिं दत्वा करिष्यत्यलम् / आसत्यादिविभावितान्वयमति प्रद्योतनैकक्रिया, व्याख्येयं प्रभुशान्तिनाथचरणे सेवार्थमुल्लासिता // 2 // [ प्रथमसगान्तेऽन्त्यमङ्गलल्लाकः ] वृत्यर्थान्वयबोधिका नियमिता तात्पर्यतोऽर्थे वरे, बाध्यार्थापरिशीलिता विमतिहृत्कोशप्रमाणान्वया / आप्ते शान्तिचरित्रसङ्गतिपरे मूलार्थविद्योतिता, सर्गे पूर्तिमुपागाता तनुतरा व्याख्यांऽशतो भाविता // 1 // द्वितीयसर्गादौ मङ्गलाचरण-श्लोकः ] यं मातुं न गुणैर्गुरुप्रभृतयो देवेन्द्रपूज्या जिनं, शक्ताः शान्तिनितान्तकान्तममलं मुक्त्यङ्गनालिङ्गितम् / तं श्रीशान्तिपतिं वरिष्ठचरितं नत्वा द्वितीये वरे, सर्गे दर्शनसूरिगप्तचरिते व्याख्यां तनोत्यादरात् // 1 // [द्वितीयसर्गान्तेऽन्त्यमालश्लोकः ] पौर्वापर्ययुते सुपद्यनिचये गूढाशयोल्लासिते, साङ्गत्येन मिथोऽन्वयानुगमनेऽनेकान्तमार्गाश्रिता / व्याख्या दर्शनसूरिणा विरचिता सर्गे द्वितीये गता, पूर्ति शान्तिचरित्रचर्वणपरा विज्ञप्रमोदप्रदा // 1 // . [तृतीयसर्गादौ मङ्गलाचरणश्लोकः ] यो रागादिविपक्षपक्षदलनाज्ज्ञनप्रकर्ष गतो, देवेन्द्रादिभिरर्चनीयचरणोऽबाध्यागमैकान्तभू : / Page #357 -------------------------------------------------------------------------- ________________ 336 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः नत्वा तं जिनमाप्तमस्य चरिते व्याख्यां तृतीये स्फुटां, सर्गे संतनुते निसर्गमधुरे विद्याधनो दर्शन // 1 // [तृतीयसर्गान्तेऽन्त्यमङ्गलश्लोकः ] या भक्तिर्गुरुनेमिसूरिचरणे शक्तिस्तु या भाविकी, नैपुण्यं बहुलोकशास्त्ररचनादालोनातोऽपि यत् / अभ्यासो बुधशिक्षया समभवत् योऽसौ समस्तैस्तु तैव्याख्या तिमियं च दर्शनभवा सर्गे तृतीये गता // 1 // [चतुर्यसर्गादौ मङ्गलाचरणश्लोकः ] शान्ति यस्तनुतेऽभितां जिनवरश्चेत्ये विचित्रप्रभे, शस्त्रालङ्कतिशून्यभव्यमुकुटाद्यच्छ त्मबिम्बार्चके / लोके मक्तिभराञ्चिते तमभितश्श्रीशान्तिनाथं प्रभु, नत्वा सर्ग इमां करोति सुकृती व्याख्यां तुरीये वराम् // 1 // [ चतुर्थसर्गान्तेऽन्त्यमङ्गलश्लोकः ] . व्याख्यानान्तरशून्यतापरिचिते मूक्तेऽतिगूढार्थके, सर्गे दर्शनसूरिबुद्धिजनिता व्याख्या तुरीये तु या / ' सा पूर्णाऽपि कथं भविष्यति तथा नो पूर्णमोदप्रदा, विझानां यदि तर्हि कामितफलं कर्तुः स्वयं दास्यति // 1 // [पञ्चमसर्गादौ मङ्गलाचरण-श्लोकः ] .' यज्झाने भाति विश्वं चरमचरमपि स्वस्वधर्मावलीढं, सापेक्षं युक्त्युपेतावितथबहुविधप्राज्यमानोपनीतम् / नत्वा तं शांतिनाथं गुरुचरणरतो दर्शनः पञ्चमेऽस्य, सर्गे व्याख्यां तनोति स्फूटतरवचनैर्भावबोधप्रवीणाम् // 1 // [पञ्चमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या तन्वी मनोज्ञा सरसवचनतो भोददा मार्मिकाणां, नीतिवातावनद्धा मितिततिभजनोल्लासनैकान्तकान्ता / पूर्णा श्रीनेमिसूरिप्रवरगुरुकृपाऽवाप्तविधेन सर्गे, संदब्धा दर्शनेनागमहृदयविदा पञ्चमे गूढतत्त्वे // 1 // Page #358 -------------------------------------------------------------------------- ________________ श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [षष्ठसर्गादौ मङ्गलाचरणश्लोकः ] सर्वे वादा यदीयागमजलनिधितो निर्गता भिन्नमार्गा, एकान्तस्थानभूमौ नियतपतनतो न प्रतिष्ठां लभन्ते / श्रीमन्तं शान्तिनाथं तमिह जिनवरं सर्वविघ्नापनुत्यै, नुत्वा सर्गे तु षष्ठे विवृतिमतिमितां दर्शनः सन्तनोति // 1 // [सप्तमसर्गादौ मङ्गलाचरणश्लोकः] [ षष्ठसर्गान्तेऽन्त्यमङ्गलश्लोकः] व्याख्येयं नूतनाभानवनवविषयोद्बोधनैकान्तदक्षा, नो गुर्वी नातिलष्वी सुगमसरणिणाषष्ठसर्गार्थभव्या। पूर्णश्रीदर्शनस्यामितमलिनिचिता बन्धुराचित्रभावा विज्ञेभ्यो मोददाने भवतु पटुतरा दृष्टिमार्गोपजाता // 1 // अस्त्यात्मा नित्य एषो भवति च कृतिमान् भोगकृत् कर्मवितो, मुक्तः सम्यक्त्वषट्कं षडितरदुदितात्रास्ति जीवादि मिथ्या / व्यक्तं सूत्रे यदीये तमिह जिनवरं दर्शनोऽहं प्रणम्य, कुर्वे व्याख्यां तु सर्गे जिनवरचरिते सप्तमे भव्यतत्त्वाम् // 1 // [सप्तमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या चैकत्र काव्ये भवति बहुविधा कर्तृमन्तव्यभेदात् , सर्वा सा सर्वमान्या न च भवति ततः श्लाध्यता श्रोतृभिन्ना / इत्थं चैतद्वयवस्था बुधततिप्रमितामाश्रयन्तीह पूर्णा , व्याख्या सर्गे प्रशस्ता भवतु बुधमता सप्तमे दर्शनोत्था // 1 // [अष्टमसर्गादौ मङ्गलाचरणश्लोकः ] यः सामान्यं विशेषाकलितमुदितवान् वस्त्वभिन्नं च भिन्नं, ज्ञेयं जात्यन्तरं नो भवति परमतैर्दूषणैर्बाधनीयम् / तं नत्वा शान्तिनाथं जिनमतुलगुणं दर्शनो दर्शनज्ञो, व्याख्यां सर्गेऽष्टमेऽर्थान्वयमतिजननी पद्यराशेस्तनोति // 1 // [अष्टमसर्गान्तेऽन्त्यमङ्गल श्लोकः ] हृद्यालङ्कारयुक्ता नवरसकलिता मूलपद्यावली या, साकाङ्क्षासत्तियोग्यां बहुविधहृदयां तां समालिङ्ग्य जाता / शा०४३ Page #359 -------------------------------------------------------------------------- ________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः व्याख्येयं दर्शनोत्था निजगुणघटिताऽल्पाक्षरार्थोघमिश्रा, पूर्णा सर्गेऽष्टमेऽलं जनयतु विबुधानन्दकन्दप्रकर्षम् // 1 // [ नवमसर्गादौ मङ्गलाचरणश्लोकः ] यत्स्याद्वादं श्रयन्ते विमलमतिधनाः साङ्ख्यकाणादबौद्धा, एकानेकप्रधानाधुपगमनघटा दुर्घटैवान्यथा स्यात् / स्मृत्वा तं शान्तिनाथं गुरुपदविनतो दर्शनो भव्यसर्गे, व्याख्यां योग्यां तनोति स्फुटमिह नवमे मोददां धीनिधीनाम् // 1 // [नवमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्याद्वैते समार्थे यदि भवति तदा व्यर्थतैवोत्तरस्यां, भिन्नार्थ मूलकत्तुः क्व नु मतिरनयोस्संशयः स्यादवश्यम् / एषा व्याख्याऽगतार्था प्रथमत उदिता दर्शनेनाद्वितीया, . पूर्णा सर्गे मनोज्ञे भवति तु नवमे नोक्तदोषानुविद्धा // 1 // [ दशमसर्गादौ मङ्गलाचरणश्लोकः ] यस्याध्यक्षं परोक्षं स्वपरविषयकं निर्णयैकस्वभावं, ज्ञानं मानं स्वतोऽर्थोऽनुगतिमतिगतस्स्याद्विशेषस्तथैव / , तं नत्वा शान्तिनाथं सुचरितमवरं दर्शनो मन्दबुद्धिख्यिां सर्गे तनोति स्फुटमिह दशमे नेमिसूरीशशिष्यः // 1 // [ दशमसर्गान्तेऽन्त्यमङ्गलशेकः ] . व्याख्या काप्याप्तनद्धा सुचरितविषयौत्सुक्यतो दर्शनीया, विज्ञानां नात्र शङ्का प्रसरति विषये बालगोपालसिद्धे / व्याख्या त्वेषात्वपूर्वे जिनवरचरिते भक्तिमदर्शनान्ता, पूर्णा सर्गे विशिष्टाऽनुभवतु दशमे मान्यतां बुद्धिमाजाम् // 1 // [ एकादशसर्गादौ मङ्गलाचरणश्लोकः ] उत्पादध्रौव्यनाशैः प्रतिसमयमिता युक्तता वस्तुमात्रे, सक्ताऽनेकान्तवादे निजनिजगमकापेक्षया यस्य भव्ये / तं नत्वा श्रीजिनेन्द्रं स्वसमयधिषणो दर्शनस्संतनोति, व्याख्यामेकादशेऽस्मिन् जिनवरचरिते पूजनीये तु सर्गे // 1 // . Page #360 -------------------------------------------------------------------------- ________________ श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [एकदशसर्गान्तेऽन्त्यमङ्गलश्लोकः] व्याख्यातारो विशिष्टागममननरताः पक्षपातं भजन्तः, शास्त्रार्थानां विचारे विदधति नितरां काव्यवृत्तावुपेक्षाम् / व्याख्या सर्गेऽतिभक्त्या जिनवरचरणे दर्शनेनादृतेयं, पूर्णा त्वेकादशे नो भवति जिनसुतैः शान्तिभक्त्यैरुपेक्ष्या // 1 // . [द्वादशसर्गादौमङ्गलाचरणश्लोकः ] जीवाजीवाश्रवायैर्विभजनघटना समधा यस्य तत्त्वे, जीवः संसारिमुक्त-द्वयविभजनया स्थापितोऽनेकयुक्त्या / धर्माधर्माद्यजीवे गदितमवितथं तं नमस्कृत्य शान्तिं, व्याख्या सर्गे करोति प्रविततिविषयां दर्शनो द्वादशेऽलम् // 1 // द्वादशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] एका सर्वस्य काम्या न च भवति नवा सर्वथा काऽप्यकाम्या, व्याख्या लोके प्रतीता भवति बहुविधोपेक्षिता चाहता च / सत्काव्येऽसत्यकाव्ये गतिरियमखिले संप्रधार्याऽत्र सर्गे, पूर्णेऽयं दर्शनस्यामलमतिरचिता द्वादशे वृत्तिरिष्टा // 1 // [त्रयोदशसर्गादौ मङ्गलाचरणश्लोकः ] यस्येयं सप्तभङ्गी प्रतिविषयमिता सप्तभङ्गप्रवृत्या, चादिष्टा माननीत्योः सकलविकलतायोगिनी मानमुख्या / तं श्री शान्ति प्रणम्याभयपदपथगो दर्शनो वक्ति सर्गे, व्याख्या योग्यां मितार्था त्रियुतदशमके विज्ञमोदप्रदात्रीम् // 1 // _ [त्रयोदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] मूलार्थ वक्तुकामैरतिकठिनवचोगुम्फनैस्संप्रवृत्ता, व्याख्योपादेयभावं भजति न सुधियां मन्दबुधेर्न चेष्टा / इत्यालोच्यैव बुद्धया सुगमवचनतो दर्शिता दर्शनेन, व्याख्या सर्गे प्रपूर्णा त्रियुतदशमके कामितार्थानुषक्ता // 1 // ___ [ चतुर्ददशसर्गादौ मङ्गलाचरणश्लोकः ] एव स्यात्तद्विमुक्तैः कुनयमिति नयाख्यानमस्त्यादिशब्दै गतिरभिमता शान्तिनाथं तमीज्यम् / / यत्स्याद Page #361 -------------------------------------------------------------------------- ________________ 40 .. श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः नत्वा सर्गे तदीया चरणविधिकथागर्भकाव्ये प्रशस्त्ता, व्याख्या श्री दशर्नस्संतनुत इतचतुः पूर्वशब्दे दशेऽस्मिन् // 1 // ___[चतुर्दशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] अन्योच्छिष्टप्रधाना स्वमतविधुरिता वृद्धसंवादशून्या, मूलापेक्षाव्यपेता समनुगमनतोऽभूषितोन्मार्गगन्त्री / व्याख्यानादेयभावं कलयति विदुषां तद्विभिन्ना तु सर्गे, पूर्णा व्याख्या मितेऽस्मिन् भुवनगणनया दर्शनोत्थास्तु भूत्यै // 1 // [ पञ्चदशसर्गादौ मङ्गलाचरणश्लोकः ] निक्षेपाणां नयानां विषयभजनया योजनं यस्य शास्र, पूर्वाचार्या मिथोऽत्र व्यदधुरभिमतं स्वस्वपक्षं विविक्तम् / स्तुत्वा तं शान्तिनाथं जिनवरमभितो दर्शनो वक्ति सर्गे, व्याख्यां तिथ्यङ्कसंख्ये गुरुवरचरणाराधनावाप्तविद्यः // 1 // [ पञ्चदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या न्यूनैव सर्वा विलसति नितरां भावितानेकमार्गे, मूले भूतार्थगर्भे कृतिवररचिते शान्तिकृत्येकसारे / पूर्णेयं कल्पनातस्तिथिगणितमिते दर्शनावाप्तरूपा, सर्गे सुस्पष्टभावा मननपथगता मोददा स्याद् बुधानाम् // 1 // [ षोडशसर्गादौ मङ्गलाचरणश्लोकः ] . शास्त्रे यस्यास्ति वादो जनिमति सदसद्रूपणाकान्त आप्तग्रामानेकान्तचों विदलितकुहनैकान्तवादोऽप्रधृष्यः / तं स्तुत्वा शान्तिनाथं जिनवरमवरं दर्शनः सूरिवयों, व्याख्यां सर्गे मितार्था रचयति विमलां षोडशे ज्ञाततत्त्वः // 1 // [षोडशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] पये पद्ये विशिष्टाचरणविषयकोद्वोधदानप्रगल्भे, मूले मूलानपेतार्थविवरणपरा तीर्थकृद्भक्तिजाता / सर्गे व्याख्या प्रपूर्णा मितिनयलसिता नेमिसूरीशशिष्या. चार्यश्रीदर्शनात्तात्मभवनकलिता षोडशे मोददाऽस्तु // 1 // Page #362 -------------------------------------------------------------------------- ________________ श्री शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [सप्तदशसर्गादौ मङ्गलाचरणश्लोकः ] सर्वे वादा यदीयागमगतनयतस्सं सृता भिन्नमार्गा, द्रव्यार्थः पर्यवाओं नयविभजनतस्संग्रहः सूक्ष्मगत्या / आनन्त्यं स्यान्नयानां वचनवदवरं तं जिनेशं प्रणम्य, व्याख्या सर्गे तु सप्तोत्तरदशप्रमिते दर्शनस्सन्तनोति // 1 // . [सप्तदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] कर्तुः स्वोपज्ञटीका सहृदयमभितो दर्शयन्ती प्रकृष्टा, पुत्रान्तेवासिनद्धा बुधजनहृदयाह्लादिनी निश्चितार्था / संभाव्यार्था त्वियं सा जिनवरचरिते योजिता दर्शनेन, व्याख्या पूर्णा तु सप्तोत्तरदशप्रमिते मोददा भातु सर्गे // 1 // [ अष्टादशसर्गादौ मङ्गलाचरणश्लोकः ] दोषा सर्वे परोक्ता यदुदितसमये न स्पृशन्त्यर्थजातं, सिद्धानेकान्ततस्ते गगनसुमसमा इष्टतां यान्ति सिद्धाः / नत्वा तं शान्तिनाथं गुणततिकलितेऽष्टादशे वर्यसर्गे, व्याख्यां सूरिस्तनोति प्रविततचरिते दर्शनो दर्शनज्ञः // 1 // _[ अष्टादशसर्गान्तेऽन्त्यमङ्गलश्लोकः] सन्दिग्धार्था श्रयन्ते न खलु कृतधियो योजनामात्ररम्या, व्याख्यां विज्ञैविगीतां कठिनतरपदोल्लासितां भावशून्याम् / तद्भिन्ना शान्तिनाथप्रततचरितगा दर्शनोद्भावितार्था, . व्याख्या सर्गे प्रपूर्णा नियमितविषयाऽष्टादशे शान्तिदाऽस्तु // 1 // [एकोनविंशसर्गादौ मङ्गलाचरणश्लोकः] सर्वेऽप्यर्था यदीये सुमतिदिनकरेऽनन्तधर्मानुषक्ता, भासन्ते स्वप्रकाशे जनिलयरहिते केवले निष्कलके / तं नत्वा शान्तिनाथं जिनमपररविं दर्शनोऽन्त्ये च सर्गे, व्याख्यां भव्यां तनोति प्रकृतिपरिणतां भूतये मङ्गलाय // 1 // . [एकोनविंशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्याऽदृष्टोपसर्गे जिनवरचरिते भावनाभावितार्था, सर्गेऽन्त्ये नेमिसूरीश्वरगुरुकृपया दर्शनाप्तस्वरूपा / Page #363 -------------------------------------------------------------------------- ________________ 342 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः पूर्णा पूर्णस्वभावं जनयति प्रमितैकोनविंशत्युपेता, व्याख्यायां कीर्तिमिष्टामपि निजजनके कल्पगां सन्तनोतु // 1 // . // प्रशस्तिः // पट्टे पश्चिमतीर्थकृत्प्रभुवराध्यासावदात्तप्रभे, यत्रानल्पगुणप्रभावकलितेऽभूच्छीसुधर्मा प्रभुः / तत्पश्चादपरेऽपि सूरिमुकुटाः काले बभूवुः क्रमात् , जैनानां मतमद्वितीयमभितः संस्थापयन्त्योऽमलम् // 1 // स्वच्छे तत्र तपाभिधानमहिते गच्छे सुधर्मान्विते, भव्ये जैनमतप्रचारनिलये विद्यावतामग्रणीः / सूरीशो नृपराजिलालितपदस्तीर्थोद्धृतिव्यापृतो, विख्यातो भुविर्नेमिसूरिरमराचार्योपमोऽभूबुधः // 2 // तत्पट्टे प्रथमः प्रशस्तचरणो न्यायादिविद्याचणो, गीतार्थनवरो गुणौघनिलयो व्याख्याननैपुण्यभाग् / नव्यन्यायविशारदो बहुविधग्रन्थोक्तिसंवादवद्व्याख्यानिर्मितकोविदोऽस्ति विदितो यो दर्शनः सूरिराट् // 3 // तेनेयं रचिता जिनस्य चरिते श्रीशान्तिनाथप्रभोव्याख्यैकोनकविंशसर्गसुगमा पूर्णा बुधाकाङ्किता / सा सूरीश्वरनेमिसूरिगुरवे स्वःस्थाय भक्त्यार्पिता, मोदं विज्ञजनस्य संविदधती कल्पान्तमस्तु स्थिरा // 4 // . Page #364 -------------------------------------------------------------------------- ________________ गुजराती-विभाग Page #365 -------------------------------------------------------------------------- _ Page #366 -------------------------------------------------------------------------- ________________ ‘શાસન સમ્રાટ જગદ્ગુરૂ તપાગચ્છાધિપતિ ભટ્ટારક આચાર્ય શ્રીમદ્ વિજય નેમિસૂરીશ્વરજી ના પટ્ટાલંકાર આચાર્ય દેવ શ્રીમાન્ વિજયદર્શન સૂરીશ્વરજી ના શિષ્યરત્ન વ્યાકરણ સાહિત્ય વિશારદ આચાર્ય મહારાજ શ્રી. વિજય પ્રિયંકર સૂરીશ્વરજી મહારાજ સાહેબ. જન્મ-સં', 1970 શ્રાવણ સુદ 15 હરસોલી (દહેગામ) દીક્ષા-સં. 1989 માગસર સુદ 11 ઈડર વડી દીક્ષા-સ, 1989 મહાવદી 6 ઉંઝા. ગણિપદ-સં. 2007 ચૈત્ર વદી 14 અમદાવાદ પાંજરાપેલ. પોષ સુદ 15 દોલતનગર મુંબઈ. આચાર્યપદ-સં. 2024 પોષ વદી 6 પુના (મહારાષ્ટ્ર) પન્યાસપદ-સં. 2007 દશૈશાખ સુદ 3 અમદાવાદ હઠીભાઈની વાડી, ઉપાધ્યાયપદ-સં. 2023 * આફોટો મુનિ શ્રી. હર્ષચંદ્ર વિજયજી ના ઉપદેશથી શા. ગણેશમલ પ્રતાપચંદજી તરફથી રહેવાશી ગામ ઓલપા, , શીરોહી, રાજસ્થાન, હાલ દુકાન, કરજત, જી, કોલાબા. મહારાષ્ટ્ર ગુરૂભકિત નિમિત્તો છપાવી દર્શનાર્થે ભેટ, R BA # # # # # # # # # # # # # # # # # # # # # $ $# $$ $ $ $ $ $ $ # # # # # # # # # # # $ $ $ $ # # # $ # # # $ $ $ # છે $ જે આ ક્રીમ Page #367 -------------------------------------------------------------------------- _ Page #368 -------------------------------------------------------------------------- ________________ છ હીં શ્રી ગૌતમ સ્વામિને નમઃ શ્રી મુનિભદ્રસૂરિકવર વિરચિત શ્રી શાન્તિનાથ મહાકાવ્ય (ભાષાન્તર) સર્ગ. 14 મે. (ભાષાન્તર કર્તા:- પન્યાસ શ્રી. પ્રિયંકર વિજયજી ગણિવર્ય) 1. જે શાંતિનાથ ભગવાનનું શુદ્ધ કેવલ જ્ઞાનરૂપી કમલમાં ત્રણે લેક ભ્રમરની જેમ આચરણ કરે છે. એવા સકલ અતિશય શાલી શ્રી જિનેશ્રવર પ્રભુ શ્રોતા અને વક્તાના મનોરથ પૂર્ણ કરે. 2. પૂર્વે રાષભદેવના સે પુત્રો હતા, તેમાંના એકનું કુરુ નામ પ્રસિદ્ધ હતું. તે જે ભૂમિપર રાજ્ય કરતે તે દેશ કુરુદેશ તરીકે પ્રસિદ્ધિ પામ્યો. 3. દેવો પણ નિરંતર જેની ઝંખના કરે છે અને બીજા દેશમાં પ્રવર્તતા દુકાલ દર કરવા માટે એવાં ધાન્યો જે દેશમાં થતાં હતાં. 4. હિમાલયની જેવી ઉંચી વિના પ્રયત્ન મેટી થતી મહાપુરુષના પુણ્યથી જ જાણે બનાવાયેલી ના હોય એવી વિદ્વાની જાણે ઉજવલ વાણી જ ન હોય તેવી ત્યાંના ગાયના વાડાની ગાયે હતી. 5. જેમ જલથી તલાવ, ગાથી ગેષ્ઠ, કમલેથી જલ, શેઠેથી ગામ, ભ્રમરોથી કમલ. તેમ ગામ વડે નગર શેભે છે પરસ્પર એકબીજાથી શોભે છે. 6. કુરુદેશ જોયા પછી વત્સ દેશમાં પ્રીતી થતી નથી. અંગ દેશ દુર્બલ દેખાય છે લાટ દેશની પ્રશંશા રહી નથી, ગૂર્જર દેશ વૃદ્ધ જેવો લાગે છે. 9. કર્ણાટક, કાનમાં પીડા આપે છે. સુરાષ્ટ્ર અને મહારાષ્ટ્ર તે બને તે વ્યર્થ દેખાય છે ને હૂણને તે જાણે જન્મ જ થયો નથી. 2 થી 7. 8. જાણે દેવનગર જ ન હોય એવું તે કુરુદેશમાં હસ્તિનાપુર નામે નગર હતું. વળી દેવલોકમાં જેઓને વિરેાધ છે તે શુક બૃહસ્પતિ તથા બુધને પરસ્પર વિરોધ જે દેશમાં નથી. Page #369 -------------------------------------------------------------------------- ________________ 9. અગાધ જલથી ભરેલું વિકસ્વર કમલેથી શોભતું બ્રાહ્મણોના સમુદાયથી વીંટાયેલું સરોવર બાહરના દેશમાં શેભે છે. બીજો અર્થ નગરજને શંગાર આદિ રસોથી વ્યાસ, શોભનીય દાતેવાળી કમલાક્ષી સ્ત્રીઓથી નગર શોભે છે. 10 આ કુરુદેશમાં રહેલા હસ્તિનાપુરે પિતાની સંપત્તિ વડે ધર્મરાજની નગરીને શરમાવી દીધી. શરમની મારી સંયમિની બની ગઈ કારણ કે સંયમથી પરાભવ પામે નહિ. 11. જે લંકાપતિ રાવણ પરદારામાં નેહ કરવા લાગ્યો. તેથી સૌન્દર્યહીન થવાથી તે લંકા હસ્તિનાપુરની તુલના કેમ કરી શકે ! 12. જે ભોગની નગરી સર્પોના રહેઠાણ હોવાથી આ નગરીની સ્પર્ધા કરી શકે નહિ કારણ કે સંપૂર્ણ ફુરાત્મા અને સર્પોને નગરથી હાંકી કાઢીને તે પાતાલમાં જઈ રહ્યા, તે કારણથી ભેગાવતી નગરી હસ્તિનાપુરની સ્પર્ધા કરી શકતી નથી. 13. પંડિતે અમરાવતી નગરીનું જે વર્ણન કરે છે. તે તેને કદાગ્રહ છે, ધર્મકલ્યાણના જનક સત્કર્મવાળા અને નિત્ય ઉત્સવ વાલાને હસ્તિનાપુર નગરની આગળ પુણ્યક્રિયાથી હીન અમરાવતી નગરની કઈ શોભા નથી. 8 થી 13. 14. તારા જેવા રાજાઓમાં સંપૂર્ણ ચંદ્ર જેવ, સમગ્ર વિશ્વમાં સેનાથી વ્યાપ્ત વિશ્વસેન નામને રાજા થયે. 15. ત્રિનેત્રધારી શિવવિભૂતિ વડે ભજે ગંગાને મસ્તક ઉપર ધારણ કરે છે. તે " ગંગા પતે જ હસ્તિનાપુરમાં રાજાની આગળ વહે છે. 16. જે વિશ્વસેન રાજા પિતાને લક્ષમી વશ થવાથી વિષ્ણુ જેવો જ્યારે આ રાજા શત્રુને અભયદાન આપે છે ત્યારે શત્રુઓ પુનર્જનમ માને છે. કારણ કે શત્રુ જીવતો રહી જશે તે ફેર ગુહને કરશે એ ચિંતા રાજા કરતું નથી. 17. ફેલાતા ઉજજવલ યશ વડે શરદ ઋતુને ચંદ્રમા જીતા છે. પરાજીત થયેલ ચંદ્રમા હૃદયમાં લજજા ધારણ કરે છે. તેને કવિઓ કલંકરૂપ માને છે. - 18. સૂર્ય પ્રથમ તપાવે છે ને પશ્ચિમ દિશાના રાગવાળો છે કવિ (શુક્ર) સાથે દ્વેષ કરે છે. પિતાના પ્રકાશથી જગતમાં પ્રકાશને એ સૂર્ય રાજા જેવો નથી. 19. કિરણે વડે જે કમને સંકુચિત કરે છે. કલંક હેવાથી દેષની ખાણું રૂપ છે સુમેરુ પર્વતની ચારે બાજુ ફરતે એ ચંદ્ર આ રાજાની સરખામણી કેમ કરે. - 2 ન્યાયથી ચાલતા તે વિશ્વસેન રાજાએ ઉત્તમકીર્તિને પ્રાપ્ત કરી દાન દેવાથી સેનામાં સુંગધ જે મનાય. દાન અને ન્યાય આ બન્નેને વિનય વડે શોભાવ્યા એ વિશવસેન રાજા થયે. 21. બે હજાર જીભને ધારણ કરતે શેષનાગ જેના શૌર્યાદિ ગુણવર્ણન કરવામાં અસમર્થ થઈ લજમને પામતો તે પાતાલનગરમાં જઈને રહ્યો. 14 થી 21. 22. ઉદાર ચિત્તવાલી પુણ્યશાલી અચિરા નામે વિશ્વસેન રાજાની પત્ની હતી કે પાર્વતી જેમ શિવ પ્રત્યે તેમ પિતાના પતિ પ્રત્યે પ્રીતિ રાખતી હતી. Page #370 -------------------------------------------------------------------------- ________________ 23. તે અચિરાએ પિતાના સ્થિર સૌભાગ્ય માટે હિણી તપ કર્યો જે હિણી નક્ષત્રમાં કરાતે તપ જિનાગમમાં પ્રસિદ્ધ છે. 24. જેનું મુખ પૂર્ણ ચંદ્રમાને હસે છે. એટલે લજિત થયેલે ચંદ્ર પ્રતિપદાથી ક્ષીણ થાય છે. બીજાથી પરાભવ પામેલેક્ષીણ થાય તે ઉચિત છે. 25. લક્ષ્મીને ભંડાર, ત્રિભૂવનને વિજય કરનાર કામદેવની રાજધાની શરદ ઋતુના ચંદ્રની કૌમુદી, ઉજજવલ ગુણનું કીડા સ્થાન છે અદ્વિતીય સૌન્દર્યનું પાત્ર જાણે બીજી ઈન્દ્રાણી જ ભૂમંડલમાં અવતરી ના હોય શું એવી અચિરાને બ્રહ્માએ સરજી 22, 23, 24, 25, 26. ચકોરનો દિવસે વિગ ને રાત્રી એ ચક્રવાક પક્ષિનો વિરહ જગ પ્રસિદ્ધ છે. માટે સુખ સમુદ્રમાં નિમગ્ન રહેલા તે બને તુલનામાં આવી શકે નહિ 27. તે બન્ને દંપતિને કેટલાય દિવસ વીતી ગયા. તે તે બન્નેનું જીવન પ્રેમપૂર્વક વીત્યું એમ પંડિતોએ જાણ્યું 28. તે મેધરથને જીવ સ્વર્ગમાં પિતાના ત્રીશ સાગરોપમનું આયુ પૂર્ણ કરી. ભાદરવા વદ સાતમના દિવસે ભરણી નક્ષત્રમાં અચિરાની કુક્ષિમાં ઉત્પન્ન થયા. - ર૯. અચિરા દેવીએ ચૌદ સ્વપ્ન જોયા, મોતીઓના ચંદરવા વાળા અને જ્યાં કૃષ્ણ ગુરુ ધૂપબળી રહ્યો છે તેવા સુવર્ણગ્રહમાં અલ્પ નિદ્રા કરતી કાંઈક જાગતી હર્ષિત થયેલી. અચિરાદેવીએ ચૌદ સ્વપ્ન જોયાં 30. પહેલે ગજવર હિમાલયની શિલાના સમૂહ જે સાક્ષાત ઉજવલ ગજરાજ ન હેય સફેદ ચાર દાંતથી શોભતે, મદ કરવાથી દિશાઓને સુગંધિત બનાવતે એ ઐરાવત હાથી આકાશમાંથી ઉતરતો પિતાના મુખકમલમાં પ્રવેશતા તેણે પહેલા સ્વપ્નમાં જોયે. 31. બિજે વૃષભ દેવીએ બીજા સ્વપ્નમાં ચંદ્રની ચાંદની જેવો ને પૃથ્વીને શિંગડા વડે ઉખેડત અને ઈન્દ્ર જાણે પિતાનું વાહન જ ઉપહારમાં આપતે ના હોય તેવા વૃષભને આકાશમાંથી ઉતરી મુખ કમલમાં પ્રવેશ કરતે વૃષભ જોયો. 32. ત્રીજે કેશરી સિંહ સફેદ વર્ણવાલા વીજળીના જેવા નેત્રવાળા પિતાની સિંહ ગર્જના વડે બલવાન મદોન્મત્ત હાથીઓને પણ પરાજય કરતા સિંહને ત્રીજા સ્વપ્નમાં જોયે. 33. ચેાથે લક્ષ્મી દેવી મહાસૌન્દર્યના સમૂહ રૂપ કામદેવને ઉદ્વિપન કરવામાં અને કમલ પત્ર જેવી એકસ્થાને મળેલી ત્રણ ભુવનની સુંદરીઓની શેભાને જીતનારી સર્વાગ મને હર એવી લક્ષ્મીને અને ચોથાસ્વપ્નમાં જોઈ - 34. પાંચમેલનમાળા અને શ્વાસ મારી મુદતાને જીતી લેશે એમ માની કોમલ પુષ્પમાલા સર્વોત્કૃષ્ટ તેના ચરણનું શરણું લીધું અને પિતાની સુંગધીથી આકર્ષાયેલ ભમર વાર એવી હુમલાને મુબમાંવેશ કરતી જે. 35. જે ચંદ્ર રાણના મુખ કમલથ પરાજિત થઈને આકાશમાં પણ દિવસ શોભા :હિત બન્ય, ચોસઠ કલાને ધારણ કરતી ચંદ્ર મુખી રાણી અચીરાએ મુખમાં પ્રવેશ કરતા ચંદ્રને છઠ્ઠા સ્વપ્ન જે. Page #371 -------------------------------------------------------------------------- ________________ 36. સાતમે સૂર્ય આ ગર્ભમાં આવેલા પ્રભુ ભવ્ય જીવને જ્ઞાન પમાડશે અને પિતાના તેજથી બીજાને જીતી લેશે. અને જગતના લેકેને ચક્ષુરૂપ થશે એમ માની સૂર્ય સાતમા સ્વને અચિરાના મુખમાં પ્રવેશ કર્યો 37. આઠમેધ્વજ - પર્વત ઉપર ઊંચે રહેલા વંશના અગ્રભાગે જેમ હું રહું છું તેમ આ ગિરિવંશને શોભાવનાર અધિક ક્રાંતિ વડે મંદિરોના ભૂષણ રૂપ અનેક રાજાઓના ભૂષણ સરખેઆ થશે. એમ માનીને આઠમાસ્વપ્ન ઘજે અચિરાના મુખમાં પ્રવેશ કર્યો 38. નવમે પૂર્ણ કુંભ - મધુરજલથી સમુદ્ર જે ભરેલે વિકસિત ફૂલની માળાથી પૂછત જિન બિંબની જેમ શોભતે સ્વર્ગને ઈન્ડે ભેટ ના આપે છે, તે નવ નિધિ રૂપેજ રહેલા કલશને નવમે સ્વને મુખમાં પ્રવેશતે જોયે 39 10 મે પદ્મ સરવર - ખીર સમુદ્રના પ્રતિનિધિ રૂપ. અમૃત રૂપ જલથી ભરેલું અનેક પક્ષિઓથી સેવાતુવિકસ્વર કમલોથી શોભતુ પઘસરોવર દશમે સ્વપ્ન જોયું. 40 અગીઆરમે સમુદ્ર - જેના અંકમાં પુત્રની જેવા મણ રત્નવાળા, મહારત્નની પ્રજાને પણ જેણે તિરસ્કાર કર્યો છે એવા કાંઠાવાળા અને પવનથી પ્રેરાતા તરંગવાળો એવા સમુદ્રને 11 મે સ્વપ્ન આનંદિત થયેલી અચિરાયે જોયે. કી 12 મે વિમાન-સૂર્ય મંડલમાંથી તેજ લઈને બ્રહ્માએ જેની રચના ન કરી હોય એમ જે વિમાન હંમેશાં પ્રકાશમાન છે તે મોક્ષ સુખને આપનાર વિમાનને બારમા સ્વપ્ન દેવી અચિરાએ જોયું. 42 13 મે રત્નરાશિ -બીજા ભુવનમાં મારી કિંમત કોઈ જાણતુ નથી. કદાચ કઈ રત્નશાસ્ત્ર ભણને જાણે પણ લેવા માટે અસમર્થ એમ માની રત્નરાશિએ જિનપતિની સેવા કરવા માટે તેરમા સ્વપ્ન અચિરાના મુખમાં પ્રવેશ કર્યો. . 43 ૧૪મે નિર્ધમઅગ્નિ-મારા શરીરથી ઉત્પન્ન થયેલ ધૂમે જગતને મલીન કર્યું માટે હે વિભુ-સર્વસ્વ ભગવંતે–તમે જગતને પવિત્ર કરે એમ જિન પતિને વિનંતિ કરવા માટે નિર્ધમ અગ્નિને અચિરા માતાએ ચૌદમા સ્વપ્ન મુખમાં પ્રવેશ કરતે જે. (44) ચૌદ સ્વપ્નનું એ છે કે ચૌદ રાજલકનું જ્ઞાન થશે. 14 વિદ્યાનું જ્ઞાન 14 રત્નનું પાલન કરશે એવા આ સમગ્ર 14 સ્વપ્ન અચિરાએ જયાં. - 45 ચ્યવન કલ્યાણકસમયે અનિર્વચનીય પ્રકાશ થશે. જે પ્રકાશની આગળ સૂર્ય આગીયા જેવો દેખાયે જેનાથી વિશ્વને અંધકાર દૂર થયે. - 46 ત્રણે જગતને સુખ આપવાથી જ લાલસાવાળો ન હોય તે એ કાલ થયા. જેમ ચંદ્રમા અમૃતમય છે તેમ જીવ જ્ઞાનમય છે. 47 તે અચિરા દેવી પલંગમાંથી ઉઠી હર્ષિત હદયવાલી મંદમંદ ગતિએ હાથમાં પુષ્પ લઈને પિતાના સ્વામી વિશ્વસેન રાજા પાસે ગઈ અને 14 સ્વપ્ન કહ્યાં તે રાજા બોલ્યા હે દેવી તમારો પુત્ર અનુપમ રૂપવાળો થશે. એમ સાંભળી સંતુષ્ટ થયેલી અચિરાએ શુકન ગાંઠ બાંધી. ન 48 સિંહાસન ચલાયમાન થવાથી ઈદ્ર અવધિ જ્ઞાનથી પ્રભુનું ચ્યવન કલ્યાણક જાણીને પિતાના આસન પાસે આદરપૂર્વક દૂરંત પાપને દૂર કરનારી સ્તુતિ કરવા લાગ્યા, Page #372 -------------------------------------------------------------------------- ________________ 49 હે પ્રભો ! તમેએ નિવાસ કરવાથી આ પૃથ્વમંડલ અનુત્તર વિમાનથી પણ પૃથ્વી મંઠલ ઊચું છે તેમ જ અધિક મહિમાવાળું છે નહિતર તમારૂ ચ્યવન કેમ થાય, દરિદ્રના ઘરે હાથી કયાંથી હોય! 5 મતિ કૃતિ અવધિ પ્રમુખ જ્ઞાનત્રયી ગંગા માટે તમે હિમાલય સમાન છો સંપૂર્ણ ત્રણ ભુવનની લક્ષ્મીથી યુક્ત છે. કામદેવ રૂપી મોટા સપ સામે તમે ગરૂડ જેવા છે સદાગમ વ્યવહારના પ્રવર્તક છે. એવા હે પ્રભુ તમે જયવંતા- વત, 51 તીર્થંકરભગવંતને તથા તેમની માતાને નમસ્કાર કરી, હર્ષપૂર્વક મોટી રૂદ્ધિવાળો ઈદ્ર નંદીશ્વર દ્વીપની જાત્રા કરીને અને જિનેશ્વર ભગવાનને મહોત્સવ કરીને પોતપોતાના સ્થાનમાં ગયા, પર દેએ પુત્રવાળા હોવાથી નીચ નીમાં વસતા પશુપંખીઓની પણ સ્તુતિ કરી તે જ્ઞાનવાન માનુષી સ્ત્રીની શી વાત ! ઉપડી ન શકે એવા પૃથ્વીના ભારને વહન કરનાર કાચબાની માતાની પણ સ્તુતિ કરવા લાયક છે-માટે તિર્યંચની સ્તુતિ કરી. 53 હું જિનેશ્વરની માતાને જોઈને આકાશ મંડળને પવિત્ર કરનારો થઈશ એમ માનીને જ જાણે સૂર્ય ઉદયાચલ પર્વતના શિખર ઉપર ચઢ. - 54 ગર્ભમાં રહેલા પ્રભુને જાણે હર્ષ પામતી દિક વધૂઓ, સાથે ઉદય પામેલાં સૂર્યનાં કિરણ રૂપી લાલ વસ્ત્ર ધારણ કરી પક્ષિઓના સ્વરને બહાને આકાશ ગાય છે. 55 વિશ્વસેન રાજાએ પ્રાતઃસિંલનું કાર્ય પતાવીને સામંતો મંત્રીઓ સાથે નમ્ર બનેલે. સિહાસન ઉપર બેસી ઈંદ્રના કહેવાથી જિનેશ્વર ગર્ભમાં આવ્યા છે એમ જાણી અચિરાના પ્રેમથી આઠ સ્વપ્ન પાઠકને બોલાવ્યા, ( 56 રાણીએ જોયેલા સ્વપ્ન-સંબંધી રાજાએ સ્વપ્ન પાઠકને પૂછયું. તેઓએ એક મત થઈ કહ્યું કે નરદેવસિંહી તમારે પુત્ર ધર્મ તીર્થંકર થશે. તથા ચક્રવતી થશે. એમ સાંભલી હર્ષિત મનવાલા રાજાએ તેમને સત્કાર કર્યો• ' પ૭. દેવીએ રન અને સર્વણ રચિત આભૂષણોથી તેમને સરકાર કર્યો ને તેઓ સંતોષ પામી પિતાને સ્થાને ગયા પછી પડદાને આંતરે બેઠીલી રાણી પાસે આવી રાજાએ સ્વપ્ન પાઠકએ કહયા પ્રમાણે સિંહાસન ઉપરથી ઉતરી સ્વપ્નો અર્થ તેણે આગળ કહ્યો. 58. ત્યાર પછી સૌભાગ્યાદિ ગુણોથી પાર્વતી જેવી મહાન આશય વાળી તે સતી રાણી સ્વતિ નક્ષત્રની છીપ જેમ મેઘના બિંદુને ધારણ કરે તેમ ગુણોથી ઉજવલ ગર્ભને ધારણ કરવા લાગી. 59. તીર્થકર ગર્ભમાં આવ્યા પહેલાં તે કુરુદેશમાં મારી વિગેરે સેંકડે રેગે પ્રાણને હરી લેનારા થતા હતા તેને નાશ કરવા માટે લોકેએ ઘણું ઉપચાર કર્યા. પરંતુ સમુદ્રમાં વડવાનલ-જેમ વધવા લાગ્યા, 60. જ્યારે જિનેશ્વર અચિરાદેવીની કુક્ષિમાં આવ્યા ત્યારે ચંદ્રના ઉદયે–ઉનાળાને ઘામ શાંત થાય. તેમ સ્વાભાવિક બધા લોકો, રોગ રહિત થયા, આમ ગર્ભમાં રહ્યાં રહ્યાં લકોને સુખ આપનારા થયા છે તે જ્યારે જન્મશે ત્યારે ભવ્ય અને કયું સુખ આપનાર નહિં થાય! બધું જ સુખ આપનાર થશે. Page #373 -------------------------------------------------------------------------- ________________ 61. જ્યારે જિનેશ્વર જન્મશે ત્યારે કેવલ પુષ્પજાતિનું મહત્ત્વ નહિ રહે પરંતુ સામાન્યને વિશેષ એમ બન્નેનું મહત્વ રહેશે. એમ જાણી વર્ષાકાળમાં જાઈના પુપે વિકસિત બન્યા, 62. ભગવાન બેવરાનીપણું સહિ નહિ શકે એટલે પહેલેથી જ અમે તેને નાશ કરી દઈએ એમ માની સોના ક્ષયમાં બંધાયેલા વિલાસવાળા ઉન્મત્ત બનેલા મયૂરે તે વખતે વર્ષો તુમાં ગર્જના કરવા લાગ્યા. 63. દ્વેષી અને જડને પ્રભુના દર્શન થશે નહિ. એમ જણાવતી જલાશાને નિર્મલ કરનારી હંસને બોલાવનારી –શરદઋતુ આવી. - 64. જોકે ભગવાનનું તેજ અસાધરણ થશે, તે પણ તેને સૂર્યની ઉપમા લોકો આપશે માટે સૂર્ય અધિક કિરણવાળે શરદ કાળમાં શોભવા લાગે. 65. આ પ્રભુને જન્મ થયા પછી તો બધાય ઉપાસના કરશે જ્યારે હું આ તીર્થકર ની ગર્ભથી જ ઉપાસના કરું એમ માની શરદઋતુમાં અગસ્ત તારાને ઉદય થયે. - 63 થી 65 66. સુર્વણ તથા કેતકી પત્ર જેવી સ્વાભાવિક અચિરાદેવીને ગર્ભના સંબંધથી કેશર વિલેપન વિના મુખ કમળ પીળું થયું 67. આ અચિરાદેવી સ્વભાવિક રીતે સુંદર તો હતી જ ને પટરાણી થવાથી અધિક સુંદર દેખાવવા લાગી આ ગભ વડે દષ્ટિ દોષ ના લાગે એટલા માટે જ જાણે તે વખતે બને સ્તન શ્યામમુખવાળા થયા. 68. ગર્ભ હોવા છતાં દેવીનું ઉદર વધ્યું નહિ તે પણ તે શોભાને પામવા લાગી, ગાલા પર્યન્ત શોભાવાળી મુખની પીળાશ તે ગર્ભને જણાવવા લાગી. 69. સ્વભાવથી જ મંદગતિવાલી તે હતી જ અને ગર્ભના ભારથી મદઝરતા શ્રેષ્ઠ હાથીની પ્રિયા-હાથણી ની જેમ અધિક મંદગતિવાલી થઈ 70. શરદ પછી મારાથી તેમાં અધિક જડતા આવે છે આ કલંક યશના નાશને હેતુ છે છતાં તમારા ચરણકમળના પ્રભાવથી તમારા યશને નાશ નહિ થાય તેને લગતી વિનંતિ કરવા માટે જ જાણે હેમંતઋતુ આવી. 71. જેમાં જિનેશ્વરને જન્મ થશે નહિ તે માટે ફગટ પ્રકાશ વડે શું! એમ દુઃખને ધારણ કરીને દિવસે દિવસે હેમંતકાલ દિવસોને નાના બનાવવા લાગ્યો. . 72. તે ત્રાતમાં દિવસ સરખે થાય છે. જ્યારે ભગવાન અમારા ટાઈમમાં જ જન્મ લેશે એમ માનતા રાત્રીએ નાની થઈ નહિ પણ તેઓ નવીન જ હર્ષવાળી થઈ 73. ભગવાનના જન્મ વખતે જે પુરુષમાં પવિત્ર અવસર પામીને અનુરાગ ન થાય તે પ્રશંશા પાત્ર ન બને. એમ લેકે હદયમાં વિચારી તેને અભ્યાસ પાડવા માટે હાથ પગના નખમાં લેપ કરવા લાગ્યા, 70 થી 73 74. તીર્થકરની માતાના મુખની કાંતિની સમાનતાને કમલ ધારણ કરી શકતું નથી. ને ભગવાનના નેત્રકમલ ચરણકમળને હસ્તકમળમાં આ ત્રણેની પણ કમળમાં સરખામણી નહિ હોવાથી ક્રોધથી શિશિર ઋતુએ તેને બાળી નાખ્યું. Page #374 -------------------------------------------------------------------------- ________________ 75. રાજાઓમાં શ્રેષ્ઠ વિશ્વસેન રાજાએ કુલવૃદ્ધ પુત્રવાલી પતિસ્નેહી બાલ્યથી નિર્મલ બુદ્ધિવાળી એવી પોતાના કુલની સ્ત્રીઓ પાસે ખોળે ભરાવવાની ક્રિયા કરાવી. 6. જ્યાં જાતિવંત પુષેિ ખીલતા નથી. ને દારિદ્રયની જેમ કમલપુષ્પો કરમાઈ જાય છે ને આંબાની મંજરી જ્યાં ત્યાં સ્મરણને વિષય બને છે ને કેવલ કુંદનું પુષ્પ ખીલે છે. ખરેખર જગત વિચિત્ર છે. 77. કેયલની વાણી સાંભળી વસંતઋતુ જલદી આવી છે વસંતપ્રભુ વિજયી અભિમાની કામદેવ રૂપી પોતાના મિત્રની સહાયતા કદી છોડે નહિ. કારણ કે ભાવિ અચિરાના પુત્ર ૧૬માં તીર્થકર કામદેવના બલવાન શત્રુ છે. 78. સત્પાત્રના સ્વામી ત્રણ ભુવનના ગુરુ તે વિમાન છેડીને પૃથ્વીમંડલના આભૂષણ સરખી અચિરાદેવીના ગર્ભને આશ્રય કરે છે. ઉપર રહેલા અમારા પર્ણોના સમૂહથી આશાતના ન થાઓ એમ માની પાંદડાં વૃક્ષોના સમૂહથી ખરી પડ્યાં 76 થી 78 79. કેશુડાના પુષ્પોના સમુહની શોભાથી રાતા વસ્ત્રોવાળી વિકસેલા ચંપા ને કેશરથી પીળી આમ્ર મંજરીમાંથી ઉડતા પરાગથી સફેદ વર્ણોવાલી થયેલી વનસ્થલી હર્ષવાળી થયેલ કેલરૂપે જાણે ગર્ભમાં રહેલા જિનને ગાવા માટે જ ન આવી હોય. જિનેશ્વર, લેકના અજ્ઞાનને દૂર કરતા, વિલક્ષણ તેજને ફેલાવતા હિંસાદિ ઉગ્નકર્મના ઉપદેશથી નાશ કરતા હોય તેમ અર્થાત: 80 શિશિર ઋતુને નાશ કરીને દુસહ તેને આશ્રય કરતે રવિ થયો એટલે કૃષિઆદિ કર્મનાશ કરવામાં કઠેર ગ્રીષ્મઋતુએ પિતાનુ શાશન પ્રવર્તાવ્યું. 81. બીજી ઋતુમાં જન્મ લીધે નહિ કિંતુ ઊનાળામાં જન્મ લેશે એમ માનીને મલ્લી પુપ જેવા ફેલાતા યશવાળે તેજસ્વી ઊનાળો આવે. . - 82. સ્વામિની વૃદ્ધિ તથા હાસમાં સેવકની વૃદ્ધિ તથા હાસ થાય તેમ ઊનાળામાં સૂર્ય વધે છે તેથી દિવસ વધે છે. જે એમ ના હોય તે હેમંત ઋતુમાં કેમ વધતો નથી. - ' 83. દેવોએ કરેલા જિનેશ્વર ભગવાનના સ્નાત્ર મહોત્સવ વખતે અમારાં ફલે મૂકવાથી અમે કૃતાર્થ થયા, એમ માની વિકસિત પર્ણોસહિત આમ્ર વૃક્ષો જાણે નાચી ઉઠયાં. 84 રાજાએ સખીઓના મુખે સાંભળી–સાંભળી કઠિન દેહલા તુરત પૂર્ણ કર્યો. એમ નવ-માસ સાડા આઠ દિવસ થયા ત્યારે જેઠ વદિ ૧૩ના દિવસે ભરણી નક્ષત્રમાં ચંદ્રના રોગ આવતાં 85 ઉચ્ચને કેન્દ્રમાં ચંદ્ર ગુરુ ને શુક આવ્યા ત્યારે, પૂર્વ દિશા ચંદ્રને જન્મ આપે તેમ અચિરા રાણીએ મૃગલાંછન વાળા 16 મા જિનને જન્મ આપ્યો. 84 થી 85 86 જે ભગવાનનું શરીર અત્યંતર દોષ રહિત હતું ને બાહ્યપણે એર વિગેરેથી નહિ વિંટાયેલા વિશુદ્ધ શરીરવાળા હતા. - 87 ત્યાં જિનેશ્વરના જન્મ સમયે નરકે પણ મહા આનંદની-પ્રાપ્તિ તેમ ત્રણે લોકમાં અજુઆળું થયું. જાણે પૃથ્વી તેજમય ના બની હોય? * 88 દશે દિશાઓમાં અનિર્વચનીય પ્રકાશ થયો. તેમાં જિનેશ્વરના જન્મ કલ્યાણક સિવાય બીજું કઈ કારણ નથી. એમ પંડિતાએ કહ્યું. Page #375 -------------------------------------------------------------------------- ________________ - 89 ત્યારે પુણ્ય કમથી પ્રેરાયેલે દુંદુભિ પિતાની મેળે આકાશમાં વાગે છે પિતાને કામ સ્વરૂપ માનતે. અનુકુલ પવન તે સમયે વાવા લાગ્યા. 90 પિતાના આસન કંપવાથી અવધિ જ્ઞાનથી સળમાં શાંતિ જિનનો જન્મ થયે જાણ આ પૃથ્વી તલ ઉપર ભગવતીપ્રમુખ આઠ દિકકુમારીઓ ભયરહિત જિન તથા જિનની માતાને નમી હે વિભુ. અમે જન્મોત્સવ કરવા અહિં આવ્યા છીએ—એ પ્રમાણે બોલી - 91 ભગવાનને જન્મ થતાં મનુષ્ય દુને સારા થશે એમ માની વાયુદેવ પાસે જોજન પર્યત ભૂમિ શુદ્ધ કરાવીને ઉજવળ ગુણ ગતિ ઉભી રહી. 92 મેઘંકરાદિ આઠ ઊર્ધ્વલકથી આવેલી દિકકુમોરીએ. જિન તથા જિનમાતાને નમી પિતાને આવવાનું કારણ જણાવી પાપથી મલીન પૃથ્વીને પવિત્ર કરવા માટે કલશમાં રહેલા સુંગધિ જલે વડે છાંટણ છાંટયાં પછી 93 હર્ષપૂર્વક પુષ્પની વૃષ્ટી કરી એક બાજુ ઉભી રહી–તે ત્યારે પૂર્વમાં રહેલા લઇ સુચક પર્વતથી નંદાદિ આઠ દિકકુમારીએ આવીને પ્રભુ સહિતમાતાને નમી દર્પણ દેખાડતી પૂર્વ દિશામાં ઉભી રહી. 94. પછી દક્ષિણ સુચક પર્વતથી હર્ષિત થયેલી આઠ કિકુમારિકા આવી નમી હાથમાં જલ કલશ લઈ દક્ષિણ દિશામાં ઉભી રહિ. 5. રૂચક પર્વતના પશ્ચિમ ભાગથી ઈલાદેવી વિગેરે આઠદિકકન્યા આવી નમી પ્રશસ્ત મનવાલી હાથમાં વિજણ વિંજતી ત્યાં આવી અને માતાને તથા જિનને નમસ્કાર કરી પશ્ચિમ દિશામાં ઉભી રહી. 96. ઉત્તર દિશામાંથી રૂચકની અલંબુ આદિ આઠદિકકન્યા હાથમાં ચામર લઈને વીંજતી આવી બધી જિનને તથા જનનીને નમસ્કાર કરી ભગવાનના ગુણ ગાતી ઉત્તર દિશામાં ઉભી રહી 7. રૂચક પર્વતના ચાર વિદિશામાંથી ઈલામુખ વિગેરે ચાર દિકકુમારી આવીને તીર્થકર પ્રકાશક છે એમ બોલી હાથમાં દીપ ધારણ કરી જિનને તથા જિનમાતાને નમી ગુણગાતી વિદિશામાં ઉભી રહિ. 98. મધ્યમ રૂચક પર્વતથી રૂપાદિ ચાર દિકુમારી આવીને નમીને ચાર આંગળ બાકી રાખી ઉદરની નાળ કાપીને ભૂમિમાં સ્થાપન કરી તેની ઉપર રત્ન રાશી પૂરી દૂર્વા ઘાસની પીઠિકા રચી જિન તથા માતાને નમી એક બાજુ ઉભી રહિ ૯પૂર્વ ઉત્તરને દક્ષિણ એમ ત્રણે દિશામાં સિંહાસન યુક્ત કેળ ઘર બનાવ્યા અને દક્ષિણ દિશામાં બેસાડીને માતાને તથા જીનને ઉદ્વર્તનને તેલનું મર્દન કર્યું 100. પૂર્વ દિશામાં તે દિકકુમારીઓએ કેળના ઘરમાં સિંહાસન પર બેસાડી જિનને તથા જિન માતાને સ્નાન કરાવ્યું ચંદન વિગેરેનું વિલેપન કર્યું ને દિવ્યવસ્ત્ર પહેરાવ્યાં કારણ કે આવા સમયે કેમ છોડવો જોઈએ નહિ. 101. ઉત્તર દિશાના ચતુશાલમાં લઈ જઈને ઉત્તર અરણીક અધર અરણીક કાષ્ઠઘસી અગ્નિ ઉત્પન્ન કરી પર્વતથી બાવન ચંદન લાવી ભસ્મ કરી જિનને તથા માતાને રક્ષા પિટલી બાંધી. Page #376 -------------------------------------------------------------------------- ________________ 102. દિકકુમારીએ જિન અને જિનની માતાના હસ્તકમળમાં રક્ષા પિટલી બાંધી કારણ કે સકલ લેકનું રક્ષણ કરનાર જિનની રક્ષા કરનારી તું નથી પણ તે લેકવ્યવહાર છે. 103. હે ભગવંત પર્વતની જેવા આયુષવાળા થાવ, એમ બેલી, દિકકુમારી પ્રભુના બેકાનમાં બે પત્થરના ગેળા અફાળવા લાગી. 104. દિકકુમારી હર્ષયુક્ત માતા સાથે જિનને સૂતિકા ઘરમાં લઈ જઈ એકપત્યંક પર સ્થાપન કરી માતા યુક્ત જિનનું ગુણગાન કરવા લાગી. 105. ત્યારબાદ ઘંટા વાગવાથી આસન કંપવાથી ભગવાનને જન્મ અવધિજ્ઞાનથી જાણી સૌધર્મ ઈંદ્ર નાટક જેવુ છેડી સિહાસનથી ઉઠી સાત આઠ પગલાં ચાલી પ્રભુજીની સ્તુતિ કરવા લાગે. - 106. પાલક વિમાન પર ચઢીને ૩રલાખ વિમાન સહિત અનેક પર્વ-સમુદ્ર ઉલ્લંઘન કરતે ઈદ્ર ભગવાનના જન્મસ્થળે આવ્યા. 107. પ્રદક્ષિણા કરી જિનને તથા જનનને નમી ભગવાનની પ્રતિકૃતિ (બિંબ) બનાવી. 108. બિંબ સાથે રહેલી જિનજનનીને અવસ્થાપીની નિદ્રા આપીને પિતાની શકિત પ્રમાણે સવે લેક જિનનું પૂજન કરે એમ પિતાના ચિત્તમાં વિચારી ઈન્દ્ર પિતાની શક્તિથી પાંચ રૂપ કર્યા. 107 થી 108. 109. શક્રેન્દ્ર પાંચ રૂપ બનાવી એક રૂપે પ્રભુજીને લીધા, બીજા રૂપે છત્ર ધારણ કર્યું અને બે રૂપે ચામર વીંજવા લાગે. પમ રૂપે છડી લઈને સુમેરૂ પર્વત ઉપર પાંડુકંબલશીલા ઉપર ભગવાનને લઈને ગયે, 110. ગૌરવશાલી સૌધર્મ ઈન્દ્ર પિતાના ખોળામાં જિનેશ્વરને લઈને હર્ષિત થઈ પૂર્વ દિશા સન્મુખ બેઠે. 111, બીજા દેવલેકને ઈશાન ઈન્દ્ર ત્રિશુલ ધારણ કરીને 28 લાખ વિમાન સહિત આવ્યા. - 112 સુમન વિમાનમાં બેસી સનત કુમાર ઈન્દ્ર 12 લાખ વિમાન સહિત આ. 111 થી 112. * 113 શ્રીવત્સનામના વિમાન ઉપર બેસી આઠ લાખ વિમાન સહિત ચેથાદેવ લેકને ઈંદ્ર આ નંદ્યા વતન વિમાન ઊપર બેસી બ્રહ્માધિપ ઈન્દ્ર ચાર લાખવિ માન સહિત આ. ( 114. અર્ધલાખ વિમાન લઈ છઠ્ઠ દેવકને સ્વામી લાંત કેન્દ્ર કામગ વિમાન ઉપર બેસીને આવ્યા. સાતમા દેવલેકને ઈન્દ્ર ચાલીશ હજાર વિમાન સહિત પ્રીતિગમ વિમાન ઉપર બેસીને આવ્યા, 115 આઠમા દેવલેકને સહસ્ત્રાર ઈદ્ર છ હજાર વિમાન લઈને મને રમ વિમાન ઉપર ચઢીને સુમેરૂ પર્વત ઉપર આવ્યો. 116 આનત કલ્પને પ્રાણત કલ્પને ઈદ્ર ચાર વિમાન સહિત વિમલ નામના વિમાનમાં બેસી વેગથી સુમેરુ પર્વત ઉપર આવ્યા. શાં–મા-૨ Page #377 -------------------------------------------------------------------------- ________________ 117 આરણને અશ્રુત દેવલોકન ઈદ્ર 300 વિમાન સહિત સોભદ્રા વિમાન ઉપર ચઢીને સુમેરૂ પર્વત ઉપર આનંદથી આવ્યા. 118 બીજા પણ ભુવનપતિના વિશ ઈદ્રિો ઉત્કૃષ્ટ ઋદ્ધિપૂર્વક આવ્યા, બત્રીસ વ્યક્તરેન્દ્રો ત્યાં આવ્યા અને જોતિષ દેવકના અધિપ સૂર્ય ચંદ્ર બન્ને આવ્યા. 119 હવે અચ્યતેન્દ્રની આજ્ઞાથી તેને હુકમ બજાવનારા દેવોએ આઠેય પ્રકારના એક હજાર ને આઠકલશે વિકુળં. 120 ક્ષીર સમુદ્ર પુષ્કર સમુદ્ર તથા પદ્મસરોવર, ભરત ઐરાવતના તીર્થોનાં-કમલે પાણી માટી ને સરસવ ધાન્ય, લઘુ હિમવંત પર્વતથી ઓષધિઓ મેળવી અને સુમેરૂ પર્વત થી પુષ્પ લાવી સ્નાત્ર મહોત્સવ કરવા દે આવ્યા 121 12 મા દેવેલેકના ઈ દેવ સહિત. બળતા કૃષ્ણાગધૂપથી છૂપાવીને પ્રથમ કુસુમાંજલી પ્રભુ આગળ મૂકી. 122 વિકસ્વર કમલ કેશથી યુક્ત દિવ્ય વોથી શોભતા દેવતાઓએ હસ્તકમળમાં પુષ્પોથી વટલાયેલા કલશે ધારણ કરી સર્વ દિશાઓમાં દેવ દેવીઓથી ત્રણ પ્રકારના વાજીંત્રો વાગતા. કિન્નર દેવ ગાયન ગાતા છતાં. 123 તીર્થકરના ગુણો સ્વર્ગવાસી દે ઊંચેથી બોલતા છતાં વૈતાલિક પાઠ ભણતા છતાં- હે તિર્થાધિશ ! જય પામે જય થાવ, એમ બેલી શારદ ચંદ્રની જ્યોત્સાને શોભાવનાર અય્યતેન્દ્ર જિનેશ્વરને સ્નાત્ર મહત્સવ કર્યો. 122 થી 123 124. પ્રભુના મસ્તક ઉપર જલ પડતા પુષ્પના ગુચ્છાઓ જેવું દેખાયું મુખ આગળ આવતાં કપુરના પુર જેવુંને કંઠે આવતાં હાર જેવું લાગ્યુંને છાતિ ઉપર આવતા, બાવના ચંદનના લેપ જેવું દેખાયું, શરીર ઉપર પડતું જલ યશના સમૂહની જેવું શોભતું જયશ્રી ના કટાક્ષ જેવું શોભવા લાગ્યું. 125. સ્વર્ગવાસી ઈદ્રના મેળામાં રહેલા પ્રભુ આગળપરસ્પર શુદ્ધ વસ્ત્રોથી શોભતા અનુક્રમે 63 ઈદ્રોએ અભિષેક કર્યો ને પિતાના આત્માને વિશુદ્ધ બનાવ્યું. 126. સુગંધી વસ્ત્રોથી શરીર લુંછી. ગશીર્ષ દેવતાઈ ચંદનને વિલેપન કર્યુંને જિનને પુષ્પોથી શોભાવી દેવ ભવનું અદ્ભુત ફલ તે ક્ષણે મેળવ્યું. ( 127. દેવેન્દ્રો જિન સ્નાત્ર મહોત્સવ વિસ્તાર પૂર્વક કરી ત્રણ જગતના નાયક બાલ્ય અવસ્થામાં રહેલા. પ્રભુ આગળ કાવ્ય બોલી સ્તુતિ કરવા લાગ્યા. 128. સુધર્મ ઈદ્રની જેમ ઈશાનેદ પાંચ રૂ૫ કરી. એક રૂપે કરી પ્રભુજીને ખોળામાં બેસાડી બીજા રૂપે છત્ર ધારણ કર્યું બે રૂપે ચામર ધારણ કર્યા અને પાંચમા રૂપે છડી પિકારતે શોભાનું મૂલ કારણ બન્યું. - 129, પુણ્ય દલની રચના વડે નિરંતર જોવાલાયક સ્ફટિક રત્ન જેવા ચાર વૃષભના રૂપ લીધાં, ચક્ષુને બ્રમાત્મક જ્ઞાન કરનાર મેરુની છાયા પડવાથી સુવર્ણમય વૃષભ જોયા, 130 ઇંદ્ર તે વૃષભના આઠ ઇંગમાંથી જરતા અમૃત જેવાં જલ વડે સ્નાત્ર મહોત્સવ કર્યો. પ્રભુના મસ્તક પર પડતા આઠે દિશાઓના સ્વામીએ ભેટમાં આપેલા યશ જેવો પ્રતાપ થ. Page #378 -------------------------------------------------------------------------- ________________ 133 પ્રભુનું સ્નાત્રજ ઇંદ્ર એ પિતાના મસ્તક ઉપર રેડ્યું. કેઈએ ચક્ષુ ઉપર લગાવ્યું, કેઈએ સ્નાત્રજલ ચંદનની જેમ લલાટે લગાડયું અને હજારો કલેશ નષ્ટ થવાથી આજે પિતાને જન્મ સફલ થયે એમ માન્યુ. 132 સૌધર્મ ઈદ્ર પ્રભુનું શરીર ગંધ કષાય વસ્ત્રથી લુંછી મલયાચલના ચંદનથી વિલેપન કરી મર્યાદાવાળી અષ્ટ પ્રકારની પૂજા કરી, આશ્ચર્ય તે એ છે કે આવા કાર્યોમાં ઇન્દ્રની વૃત્તિ અલના પામે ન પામે ખરી! 137 સુગંધી ચૂર્ણ, કૃષ્ણગુરૂ ધૂપનું ઉવેખ, અખંડ ચેખા, નાનાવિધ પુષ્પ, તેલની રૂદ્ધિવાળા દીવાઓ, જુદા જુદા ફલે અને નૈવેદ્ય વડે અષ્ટ પ્રકારી પૂજા રચી. 134 ત્યાર પછી ઈ સુંદર રત્ન પટ્ટક ઉપર ચોખાથી અષ્ટ મંગળ આલેખ્યાં દુષ્ટ આઠ કર્મોને ભેદવા માટે પ્રસિદ્ધ આઠ લબ્ધિ મેળવવા માટે અષ્ટ પ્રકારી પૂજા કરી 135. આઠ મંગળનાં નામ :- પ્રથમ આદર્શ. 2. પંડિતોને કલ્યાણકારી ભદ્રાસન. 3. અર્થસંગત વર્ધમાન, 4. ઉદય પામેલે લક્ષ્મી ભરેલા કુંભ, પ. પ્રસન્નમસ્યયુગ્મ 6. અજ્ઞાનનાશક શ્રીવત્સક, 7 નંદાવર્ત, 8 સાથીયો એમ જ્ઞાનનિધિ જેવા મુનિઓએ અષ્ટમંગલ કહેલાં છે. 136 પછી કાંઈક દૂર ખસી ભાવપૂર્વક ઉંચી શીખાવાળી આરતિ ઉતારી. ને પ્રભુની આગળ શુભ માંગલિક દી હર્ષિત બની ઉતાર્યો. 137 અનંત ભક્તિવાળા ઈ દેવ સહિત–ત્રણ જ્ઞાનવાળા પ્રભુને નમસ્કાર કરી તેમની સન્મુખ રહી સ્તુતિ કરી. 138 હે જિનેશ્વર મેડલ મેળવવા કપટભાવને છેડીને તારાં દરેક પદે રતુતિ કરવા ગ્ય છે આમ સેવાતા આ પ્રભુ સેવકને ઇચ્છિત આપે છે. 139 હે વિભુ બીજા કોઈ પણ ભવમાં તમારા જેવું અનુપમ રૂપ મેં કયાંય જોયું નહિં હોય અન્યથા મારો સંસાર હોય કયાંથી? 140 હે જિન દાવાનલને સમૂહ મેઘના વર્ષવાથી જેમ બુજાઈ જાય તેમ તે પ્રત્યે સેંકડે ભવને ઉપાર્જન થયેલે પાપ સમૂહ. તમને જેવાથી નષ્ટ થાય છે. 14. હે જિન, ચંદ્રમાની કાંતિ સરખા સંભળાયેલા અને સક્લ લેકમાં ખૂબ ફેલાવે પામેલા તમારા ગુણો સાથે સરખામણી નહિ થવાથી હે પ્રભુ કણાદને સિદ્ધાન્ત શું નથી હણાઈ ગયે ! હણાઈજ ગયે છે. 142. શુભકર્મ રૂપ સુવર્ણ રસ વડે અથવા વિકસ્વર ચંપાના ફૂલના રસ વડે તમારૂ શરીર નીચે બનાવ્યું હોય એમ ચેકકસ લાગે છે તેથી જ નિર્મલ પીળો વર્ણ અને સુગંધ છે. 143. હે પ્રભુ આપના વિના અનુત્તર વિમાનમાં પણ સુખ મળતું નથી ઘરને દીવે બહાર જાય તે અત્યંત અંધકાર શું નથી થતો? 144. હે પ્રભુ મારા હૃદયમાં વાસ કરે. જેથી શત્રુઓ મારો પરાભવ ન કરી શકે. કારણ કે આપના પરાક્રમ વડે કંઠિત થયેલી શક્તિવાળા અંતરંગ શત્રુઓ મને પીડા ન " આપે. Page #379 -------------------------------------------------------------------------- ________________ ૧ર. 145. હે ત્રણ ભુવનનાથ, કઈ પણ કેઈની સેવા કરે તે અવશ્ય તેના ફળને જરૂરી મેળવે છે, તે હે નાથ તારે સેવક હું મોક્ષ સુખને ક્યારે મેળવીશ. 146. સકલ નાસ્તિક પક્ષને નાશ થવાથી તારુ શ્રેષ્ઠ દશન જાણીને પ્રત્યક્ષ તમારા પ્રવચનથી સ્થિર બુદ્ધિવાળા હું દેવેની ક્રિયાને સફલ માનું છું 147. હે જિનેશ્વર પુણ્યની ઈચ્છાથી તારૂ સેવન કરતાં પુનર્જન્મ મળે, કિંતુ મને સંપૂર્ણ કર્મ નાશ થવાથી મોક્ષ કેમ ના થાય ? 148. એમ તે સૌધર્મેન્દ્ર દેવરાજ જિનેશ્વરની સ્તુતિ પ્રશંસા કરી ઈશાનેન્દ્રના, ખોળામાંથી જિનને હાથમાં લઈ પંચરૂપ કરી જન્મસ્થાનમાં લઈ ગયા. 149 અવસ્થાપિની નિદ્રા તથા પ્રતિબિંબનું સંહરણ કરી શકેન્દ્ર માતાની પાસે પ્રભુને મુકી ઓશીકે બે કુંડલ તથા દિવ્ય વસ્ત્ર મુકી, ઉંચે ચંદરવામાં મણીઓના બનાવેલ ઝુમખાને સન્મુખ સ્થાપન કર્યું જેથી બાલક આનંદિત રહે છે. ને વળી દષ્ટિ દોષ પણ લાગે નહિ. 150. જિનેશ્વરે સ્તનપાન કરતા નથી એ વાતને જાણ ઈદ્ર પ્રભુના અતિનિમેલી અંગુઠામાં આત્મભક્તિને દેવ શક્તિએ અમૃત સંચાર કર્યો. 151 ઈદ્રના હુકમથી વિશાલ બુદ્ધિમાન કુબેરે શ્રી વિશ્વસેન રાજાના મહેલમાં 32 કરેડ સોનૈયા રૂપૈયા ને રત્નની વૃષ્ટિ કરી તથા ભદ્રાસન નંદાસને ને વસ્ત્રો લાવીને સ્થાપન કર્યા. ઉપર ઈ તથા દેએ ઉરચસ્વરથી ઘેષણ કરી. જિનમાતા ને જિનેશ્વરનું જે ખરાબ ઈચ્છશે તેના મસ્તકના અર્જક મંજરી નામના વૃક્ષ ફલની જેમ સાત ટુકડા થઈ જશે. 153 ઈ ધાત્રી કર્મ કુશલ અને સ્નાનમર્દન પાલન વિગેરેમાં પણ કુશલ એવી પાંચ પાંચ અપસરાઓને મુકીને ઈદ્ર નંદીશ્વર દ્વીપે ગયે. અને ત્યાં સર્વે દે પૂનમથી આઠ દિવસ સુધી વિધિપૂર્વક મહોત્સવ કરી પિત પિતાના દેવલોકમાં ગયા. 154. પ્રભાથી ખીલી રહેલા પ્રાંત કાલમાં જાગીને અચિરા દેવીએ સુવાવડ ઘરમાં રહેલા અને તેજસ્વી રનના દીવાઓને ઝાંખા કરી દેતા તેજસ્વી પુત્રને જે. 155. અંતપુરમાં રહેનારી કંચુકીઓની પાસેથી પુત્ર જન્મ થયાનું વધામણું સાંભળી આનંદમાં આવેલા વિશ્વસેન રાજાએ ગ્યને વિચાર રાખ્યા સિવાય અનુપમ દાન આપ્યું. 156. નગર જનોએ પ્રભાવશાલી રાજાને પુત્ર થયે એમ જાણે આદેશ વિના મંચ તારણે વિગેરે બાંધિ ઓચ્છવ કર્યો. 157. જિન જન્મોત્સવના આનંદમાં પરિતુષ્ટ થયેલું હરિતનાપુરનગર પિતાની ફરકતી ધ્વજા વડે અમરાવતી નગરીને પણ તિરસ્કારવા લાગ્યું. 158. નગરની બધી સ્ત્રીઓએ હદયમાં આનંદ મનાવતી મોતીના સ્વસ્તિક ઘરે ઘરે પૂર્યા. પૂણ્ય મેળવતા ભવ્ય જીવોનો જાણે બીજ રૂપે ઉગ્યો ન હોય તે સાથીઓ ભવા લાગ્યો. 159 હે નાથ તમે બધા ગુણોના ને સંપત્તિઓના અખંડપાત્ર છે એમ બોલતી નગર નારીઓ ચોખાથી ભરેલા થાળ લઈને આવી. Page #380 -------------------------------------------------------------------------- ________________ 190 હે વિભુ માતૃકાથી દ્વાદશાંગીના તમે ઉપદેશક છે એમ બોલતા પંડિતે વિદ્યા થીઓને જિન અને જિનજનનીને દેખાડયાં. 161 બને પ્રભાકર તો છે છતાં તે બન્નેમાં વધારે શ્રેષ્ઠ કોણ છે તે જોવા માટે ત્રીજા દિવસે પિતાએ પુત્રને સૂર્યોદયનું દર્શન કરાવ્યું. 162 તેજ દિવસે સાયંકાલે ચંદ્રનું દર્શન કરાવ્યું કારણ કે આ તીર્થકરના દર્શનથી ચંદ્રનું કલંક જેવું દૂષણ નાસી જાય, ' 163 તે વિશ્વસેન રાજા સુવર્ણ વસ આપીને બધાને સંતુષ્ટ બનાવીને છઠ્ઠી રાત્રે જાગરણ કર્યું જેના ઘરે જંગમ કલ્પવૃક્ષ સર તીર્થકરને જન્મ થયો છે તેથી અધિકમાં અધિક દાન આપે તેમાં શું આશ્ચર્ય ? . 164 ગર્ભમાં જ્યારે પ્રભુ હતા ત્યારે સંપૂર્ણ ઉપદ્રવ નાશ થયા તે કારણે ૧ર મે દિવસ થતાં નગરનારીઓ અને બધા મહાજનની સાથે રહીને તે પુત્રને શાંતિનાથ નામ પાડ્યું 165 ઈદ્ર વડે સ્થાપન કરાયેલા અમૃતવાલા અંગુઠાનું પાન કરતા અનેક ધાવ માતા. વડે પાલન કરાતા અનુક્રમે વધવા લાગ્યા. - 166 ચંદ્રમાની જેમ નિર્મળ ગુણ વડે વધવા છતાં પણ બાલક્રીડા કરતો તે એ શોભવા લાગે, કે જાણે કાલનું સ્વરૂપ બતાવનારની કીડા કેમ પ્રિય ના લાગે! 167 મણી રત્નના જડેલા પારણામાં શાંતિકુમાર દર્પણની જેમ ઉર્ધ્વ મુખે સુવે છે ઉર્ધ્વમુખ સુનાર નિરતર બલને પ્રાપ્ત કરે છે, તે જિનને જોવાની ઈચ્છાવાળા પૂણ્યશાલીઓની દુર્ગતિ હું દુર કરૂ છુ એમ જણાવે છે. 168. સૂર્ય રાહુથી ઢરતે છતાં કિરણો ફેલાવે છે. પરંતુ ભયરહિત અને બદ્ધ મુષ્ટિવાળા પ્રભુ ત્રણ જગતને અભયદાન આપે છે. 16. માતાપિતાના પરિવારના હૃદય ઉપર ક્યારેક મુખ ઉપર ક્યારેક મસ્તક ઉપર બીરાજતા ને આભૂષણોથી શોભતા ભગવાન આ જન્મમાં મોક્ષ સુખને આપે છે. 17. કઈ વખતે પ્રભુને બોલાવતા છતાં અજાણની જેમ ઉત્તર આપતા નથી. ક્યારેક પ્રૌઢ પંડિતની જેમ સભાને રંજન કરનારી વાણી બોલે છે. 171. પ્રભુના ચરણના સ્પર્શથી આ પૃથ્વીએ રત્નગર્ભા નામ નિરર્થક ન ધારણ કર્યું પરંતુ તે ત્રણ જગતની સૌભાગવતી સ્ત્રીઓના ગર્વને હરણ કરનારી બની. 172. સુંદર પ્રભુની કેશાવલી જોઈને લોકો હર્ષિત થયા, હંસને કાગમાં હૃદયથી સમષ્ટિ વાળી પ્રભુ પૂજ્ય બન્યા, 173. જ્યારે ભગવાન કીડાને ઈચ્છતા હતા, ત્યારે ઈદ્રની આજ્ઞાથી રમતનાં સાધન દેવ પ્રભુને આપતા હતા. અને પ્રભુની સાથે કીડા કરતા હતા, 174. મેરુ સરખા ઉંચા મહિમાવાળા દેવના સમુહ સાથે કીડા કરતા માતાપિતાને દરેક ક્ષણે આનંદ ઉપજાવતા અનુક્રમે શાન્તિનાથ ભગવાન ચાલીશ ધનુષ પ્રમાણે ઉંચી કાયાવાળા થયા, Page #381 -------------------------------------------------------------------------- ________________ 14 175. અપાર સિંદૂર અને સુગંધિથી ભરપૂર એવા પિતાના મસ્તક ઉપર ત્રણ જગતની લક્ષ્મીના મસ્તક ઉપર ભગવાનના ચરણ કમળ થાપન કર્યા તેથી સ્વામિના પાદતલ લાલવવાળા બન્યા. 176. નમસ્કાર કરતા દેવના મસ્તકે રહેલા મણીના સ્પર્શથી પ્રભુના બેચરણના દશ નખો દશે દિશારૂપી દર્પણની શોભાને આપે છે 177. શાંતિનાથ ભગવાનના ચરણની દશ અંગુલીઓ કમળ કમલદંડની જેમ શોભતી હતી દેવકના દશ ઈન્દ્રો એકી સાથે નમી શકે તેથી જ જાણે ધારણ કરી ના હોય આવું સન્માન પામવા છતાં પ્રભુ સમતાધારી હતા. તેથી મેટાંઓ સર્વ ઠેકાણે સમવૃત્તિ ધારણ કરે છે એમ હું માનું છું. 178, સંસાર સમુદ્રમાં પ્રમાદથી ડુબતા સાધુ અને શ્રાવકોને જિનેશ્વરના બે ચરણ કમલ નિરંતર આલંબનભૂત છે. 179. ગુપ્ત રહેલી પ્રભુના પગની ચાર ધુંટીઓ ચાર પ્રકારની સમુદાયપરંપરાને પ્રકાશમાં લાવશે. એમ જણાવતી હતી. 180 શ્રી લિંગના પ્રયોગમાં વપરાતિ ગોળાકારમાં સુંદર પ્રભુની બે જધા રાજાઓને સેવવા યોગ્ય બની. 181. ભગવાન ભેજન કર્યા પછી અમારે સ્પર્શ કરશે નહિતર કરશે નહિ એમ માની ગુપ્ત સમાધિ ભાવમાં રહેલા જિનના ઢીંચણે શોભવા લાગ્યા. 182. સંસાર સમુદ્રથી સ્વાભાવિક ઉદ્ધાર કરવામાં સમર્થ પ્રભુના સાથેની સાથે કેળના સ્તંભે સરખામણી કરી શકતા નથી કારણકે જડ તથા શીતલ, અને નિસાર તથા પરિમિત ફલને આપનાર છે તેનાથી જ્યારે ભગવાનના સાથે તે ઉત્કૃષ્ટ ગુણવાળા છે. 183. પ્રભુની કેડ બીજે કઈ મારી જેમ સહચારિણી સ્ત્રી ન થઈ શકે તેવો અભિમાન રાખતી વિસ્તારપણાને પામી 184. ગુણના સ્થાન રૂપ કાયાના પૂર્વ ભાગની સ્તુતિ કર્યા વિના નીચેના અવયવોની સ્તુતિ કરી આમ ઉચિતપણને ત્યાગ કરવાથી જાણે મધ્યમ ભાગની કેડ પાતળી બની. 185. પ્રભુની નાભિ કુવાની જેવી ઊંડી હોવાથી દેવાંગનાઓએ લાવણ્ય રસનું પાન કર્યું નહિ, તે પાન નહિ કરવાથી અદ્દભુત તૃષ્ણાને પામી - 186. પ્રભુના શરીર પર આ રામરાજી નથી પણ જ્ઞાનના અંકુર છે. કષાયાદિ દેલવાળું માતાનું મન સાથે મળવાથી શ્યામ વર્ણવાળી થયેલી મરજી શોભે છે. 187. પ્રભુના બે વિશાલા વક્ષસ્થલમાં જ્ઞાન લક્ષ્મીનું સનાતન સ્થાન રહેલું છે. એમ હું અનુમાન કરું છું. 188 જિનેશ્વરના ઊંચા હૃદય-રૂપી હેમા દયારૂપી જલથી વ્યાપ્ત, વિવેકરૂપી હસોથી યુક્ત હસ્ત ચક્ષુને મુખરૂપી કમલે શોભતાં હતા 189 મહા અભિમાની કામને જીતી જેણે સ્વરૂપ લક્ષ્મીથી હાથમાં કર્યો છે તે જ મસ્યને જ જાણે સામુદ્રિક શાસ્ત્રના જાણનાર સર્વ પંડિતોએ હાથમાં જે Page #382 -------------------------------------------------------------------------- ________________ 19 જિનેશ્વર ભગવતે બે ભુજાઓ વડે નીચ્ચે તે કમલ દંડને જીતી લીધું છે નહિતર લજજાના ભારથી નિરંતર જળાશયની અંદર છુપાઈને કેમ રહે? 191 સુધા સાગર જેવું મુખ. અમૃત જેવી વાણી મોતીની જેવી દંત પંક્તિ બિંબફલ જેવા બેરાતા હેઠ. પ્રવાલ કિસલય જેવા દાઢી મુછના વાળ, તાલવનની જેમ ઉંચાઇભાં. હાથીની સરલ સૂંઢ જેવું ઉચું નાક. ઉજવળ નેત્રે. અને સમુદ્રપિંડના ફણ જેવું પ્રભુનું હાસ્ય રેલાતુ હતું. 192 શાંતિ જિનેશ્વરના મુખ રૂપી ચંદ્રને દેશમાં ઉદય થતાં તે રાજા છે એમ જણાયું નહિ તે કપિલ રૂપી બેચંદ્રો આનું સેવન કેમ કરે ? 193 બ્રહ્માએ જિન રૂપી ચકીના લલાટ પટમાં અર્ધ ચંદ્ર વડે રચના કરી કઈ સમયે પૂર્ણિમાને ચંદ્રમા આને દેખે નહિ 194 હે પ્રભુ! આજ્ઞા માત્રથી વશીભૂત જગત હોવાથી પુરૂષોતમ છો વક્ષસ્થલમાં શ્રી વત્સ છે અને જિન મસ્તક ઉપર ઉષ્ણીષાતે મોટાઈનું પ્રસિદ્ધ બીજક છે. 195 ચકી જિનના અનુપમ કેશપાશને જોઈ ચમરી ગાયે હિમાલયમાં જઈ લજજાથી વાસ કરવા લાગી. સ્ત્રી જાતિમાં આ વ્યવહાર યોગ્ય છે. કારણ કે માનવાળી સ્ત્રી માન ભંગ થતાં હર ચાલી જાય છે. 196 વડવાનલથી પરાભવ ન પામતા પ્રતાપ રાશિને ઘારણ કરતુ ભગવાનનું શરીર પરસેવાના બિંદુથી રહિત શેભે છે. તેને કેની ઉપમા આપવી. (ઉપમા આપવા ગ્ય જગતમાં કઈ વસ્તુ નથી.) 17 જિનનું શરીર સેનું કેતકી કેમલ પલાશ આદિ શુભ કર્મોથી બનેલું છે. નહિ તે સુગંધ પીવણું કેમલતા ક્યાંથી હોય! 198. હૃદયમાં રહેલા નિર્મલજ્ઞાન સમૂહના કારણે માંસને લેહિ પણ ઉજ્વલતાને ધારણ કરે છે અને જિનભગવંતના કંઠ રૂપી કમલની સુંગધ વાસનાથી શ્વાસોશ્વાસ પણ અત્યંત સુગંધવાળો હોય છે. " 19, અધિક આહાર સેવવાથી અજીર્ણ રોગ વિગેરે થાય છે. તે આહાર તે જિન કરતા દેખાતે નથી ચર્મ ચક્ષુથી જેને નીહાર પણ દેખાય નહિ. તે રોગ ક્યાંથી દેખાય, કારણકે પુણ્યશાલીના આવા સર્વચરિત્રે આશ્ચર્યકારી છે. - 200 ત્રણે જગતની સ્ત્રીઓના નેત્ર રૂપી ભ્રમર કુલને કમલ જેવા પ્રભુના અગણ્ય લાવણ્યના ભંડાર સરખું પ્રભુનું રૂપ અનુપમ હોય છે. 201 પિતાના આગ્રહથી પ્રભુએ રાજ કન્યાઓમાં પ્રસિદ્ધ પામેલી યશોમતી સાથે મહાનમહોત્સવ પૂર્વક લગ્ન કર્યા 202 લગ્નબાદ 25 હજાર વર્ષ ગયા બાદ રાજા વિશ્વસેને પ્રતાપથી દિશાઓ ને શોભવતા પ્રભુને રાજ્યની ગાદિપર સ્થાપન કર્યા. 203 ઉત્તમ અંગવાળા હે પ્રભુ! તમારા ચરણ કમલને વંદન કરવાથી મારૂ મસ્તક ઉત્તમાંગ બની જાય એમ વિચારી તે રાજાએ પિતાનું મસ્તક નમાવ્યું. 1. 204 ત્યાર પછી શ્રેષ્ઠ એવાતે વિશ્વસેન રાજાએ આત્મહિત આદર્યું કારણકે તેવા પુરુષે પરલેક સાધવામાં ક્યારેય પણ પ્રમાદ કરતા નથી. Page #383 -------------------------------------------------------------------------- ________________ 205 પૃથ્વી ઉપર શત્રુઓને કાબુમાં રાખતા પ્રભુનું રાજ્ય શરૂ થતાં કેવલ રોમાંચ એજ કંટક સ્વરૂપ થયા, કારણ મનુષ્યને સારાં કાર્યોમાં લીન પણ હોય છે અને ભયંકર રૂપ તરીકે શિવની જ પ્રસિદ્ધિ હતી. 206 સર્વાર્થ નામે મહાવિમાનથી દઢરથનો જીવ ચક્રસ્વપ્નથી સૂચીત યશોમતીની કુક્ષિમાં ઉત્પન થયે. 207 અંગે લક્ષણવાળ ને મહાતેજસ્વી પુત્રને રાણીએ જન્મ આપ્યો તેમાં પ્રભુની છાંયાં તરી આવતી હતી જેમ દિવાથી દિવ દેખાય તેમ. 208 યશોમતી જ્યારે ગર્ભવતી હતી ત્યારે દિશાઓમાં પ્રકાશ પામતુ ચક્ર જોયું હતું તેથી વિધિપૂર્વક માતાપિતાએ ચકાયુધ નામ થાપ્યું - 200 તે પુત્ર અનુક્રમે કલાચાર્ય પાસે ભણીને ગુરુના મનને હર્ષ પમાડતો બાલ્યાવસ્થા એલંધી વનપણને પામ્યા. 210 પિતાસ્વરૂપ ઉત્તમ પ્રભુએ સભાગ્યને સમૃદ્ધિશાલી ધનુર્વેદના જાણકાર પુત્ર ને રતિ રંભા સરખી રાજ કન્યાઓ પરણાવી. 211 એમ પ્રભુ શાંતિજિન ચક્રિ આ પૃથ્વીનું પાલન કરતાં ને રાજાઓથી સેવાતાં પચીશ હજાર વર્ષો વીતી ગયા. 212 શસ્ત્રરક્ષક કાર્યને જાણતા એવારાજાને નમી બોલ્યા, હે રાજન ! આયુદ્ધશાલામાં પિતાની કાંતિવડે શોભીત ચક રત્ન ઉત્પન્ન થયું છે તેની વધામણી આપું છું. 213 આયુધ શાલામાં હજારે કિરણ વાળા સૂર્યની જેવા એકહજાર આરાવાળું ચક કોઈ રીતે પ્રવેશ કરી તારૂ સાનિધ્યમેળવી શું રાહુને જીતવાની ઈચ્છા જ જાણે કરતુ ન હોય ! 214 પ્રભુએ ચક્રરત્ન પાસે આવી તેની સન્મુખ મનુષ્ય પાસે આઠદિવસ પૂજા કરાવી. ત્રણજ્ઞાનવાન પ્રભુ શું નથી જાણતા બધું જાણે છે. 215 આઠ દિવસ પુરા થયે ચક્રરત્ન આકાશમાં પ્રથમ પૂર્વ દિશા તરફ ચાલ્યું અને તે પાસે રહેવાથી જ ત્યારથી સૂર્ય જગતમાં એકચક્રવાળા તરીકે પ્રસિદ્ધિને પામે. - 216 એક હજાર યક્ષેથી સેવાતુ ચક્રરત્ન, તેની પાછળ 16 કરેડ પાયદલ લકરથી યુક્ત, સેનાના ચાલવાથી ઉડતી રજથી દિશાઓને આચ્છાદિત કરતી જિનચક્રવતિની સેના ચાલી. 217 મંદગતિવાળા હાથીઓ આગળ ચાલતાં હમણ આપણેજ સ્વામી છીએ એમ માનતાં મદઝરવાથી ધૂલને શાંત કરતાં પ્રયાણ કર્યું. 218 સુવર્ણના બનાવેલ પલાણવાળા, અનેક દેશના પવનવેગી ઘોડાઓની પંક્તી ચાલી જેમણે વેગથી પવનને જય કર્યો તેથી પવન પણ મૃગવાહન કહેવાય. 219 આત્રણ ભુવનના પતિ પ્રભુ શાંતિનાથ ભગવાન પોતાને ઉચું અને સનાતન સ્થાન આપ એવા આશયથી જ જાણે ઉંચ ચિત્કાર શબ્દો કરતા રથની પંકતી ચાલી. 220 વિજય લક્ષ્મીથી શોભતી આજ્ઞાપાલક પ્રભુની સેનાના હાથમાં ચમક્તા ભાલા તથા તલવાર સહિત બલના પ્રતિક જેવા પ્રભુના સુભટે ચાલ્યા, Page #384 -------------------------------------------------------------------------- ________________ 17 221 મૃદંગવિગેરે વાજત્રોનાનાદ સાંભળી વેગ પુર્વક ચાલતા સૂર્ય રથના સાત ઘોડાઓમાંથી એક અજ્ઞાત પરદેશમાં નાશી ગયે પણ સાધારણ મનુષ્ય સૂર્યને 7 ઘડાઓ છે એમ માને છે. 222 ત્યારે તીર્થકરની સેનાને મહાભારથી નીચી જતી પૃથ્વીને ધારી રાખવા માટે ફેણનાભારની પીડાને ન ગણકારતાં હજાર ફણા બનાવી. 1. 223 પ્રભુની સેનાના ચાલવાથી ઉઠતી ધૂલીથી ઘણો જ દુદિન હોય તેવું થવાથી રાજહંસ પરદેશ ગયા નહિ, સેનાપતિઓને આ બાબત કેમ આશ્ચર્ય કારક ન લાગે! - 224 એક યોજન પ્રમાણે ચાલીને ચકરત્નસ્થિર થયું પછી વાર્ધકીરને પ્રભુના હુકમથી બારજન પ્રમાણ. મનેહર નગરની રચનાકરી આવા સ્થાનમાં રહેતા સિનીકને પિતાનું ઘરપણ યાદ આવ્યું નહિ. 225. નિરંતર પ્રમાણ પૂર્વક દરરોજ ચાલતા. જગતના સંતાપદૂર કરતા પુન્યશાલી પુરુષ તથા દેને વંદનીય પ્રભુ ગંગા પ્રવાહની જેમ. પૂર્વ સમુદ્રના કિનારે આવ્યા. રર૬ પવનપ્રેરિત મોજારૂપી હાથથી સમુદ્ર સરસ્વતીના નિત્યસ્થાનરૂપ સદગુણરૂપી રત્નના સમૂહ વા પિતાના ભાઈરૂપ ભગવાનને જાણે ભેટી પડ્યો. 227 જિન તથા ચક્રબંન્ન પદમાં તીલક સ્વરૂપ, તથા સુંદર દેહવાન, શાંતિજિન માગધ તીર્થ તરફ મુખ રાખીને સિંહાસન પર બેઠા. 228 બાર જન હર સ્થિર સિંહાસન કંપતુ હોવાથી. ક્ષોભથી આકુલવ્યાકુલ બનેલે માગધ દેવ વિચારવા લાગે. 229 નિત્ય સ્થિર સિંહાસન ચાલતુ હોવાથી શું મારુચ્યવન થશે. કોઈ આશ્ચર્ય થશે. ભાવી કઈ વિઘ્ન આવશે? કોઈ શત્રુ ઉત્પન થયે છે.? આવા સંશય દૂર કરવા અવધિ જ્ઞાનને ઉપગ મૂક્યો. " 230 અહિં 16 મા ભાવિજિન-તેહાલમાં પંચમ ચક્રવતી અહિં આવ્યું છે. આવુ જાણી માગધ દેવ સ્વસ્થ ચિત્તવાળો બન્ય. - 231 મારા જ્ઞાનને તેમજ મારા સ્વામી૫ણુને ધિકકાર થાવ કે મહમૂઢ હું આવેલા શાંતિજિન, ચક્રીને ઓળખી શક્યો નહિ. | ર૩૨ જેકે કલ્પવૃક્ષને શરમાવનાર વૈમાનીક દેવે જેવી સેવા કરે છે તેવી ભક્તિ થોડી બુદ્ધિ વાળે હું કેમ કરી શકુ. - ર૩૩ તેમ છતાં પણ મારી સંપત્તિ અનુસાર ભક્તિ કરુ. મહા પુરુષની સેવાભક્તિ છોડીને, હાલમાં મારુ બીજુ કોઈ પરમ સાધન નથી. 234 આ પ્રમાણે હૃદયમાં વિચારી જદી ભેટણ લઈ પ્રભુના બે ચરણ કમલમાં નમી. સન્મુખ ઉભે રહ્યો. 235 ને બોલ્યા હે દેવ હું માગધ તીર્થને અધિપતિ છું હે સ્વામી અભય આપવા મારા સ્થાનમાં સ્વયં તમે આવતાં મારી ગણત્રી દેવામાં નથી કરી કિંતુ દેવેન્દ્રો માં મારુ સ્થાન બનાવ્યું છે. 236 નજીકમાં વસનાર ઈદ્રના સ્થાનને આપે ચરણ કમલથી પવિત્ર ક્યારે પણ કર્યું નહિ પરંતુ ભવબંધન તેડનાર હે પ્રભુ આપે મારુ સ્થાન પવિત્ર કર્યું. શાં–મા-૩ Page #385 -------------------------------------------------------------------------- ________________ 237 જ્ઞાનથી જાણી આવેલે હું માગધતીથને અધિપ તમારી આજ્ઞાકારી હું થયે છું તે મને યાદ કરી. આજ્ઞાથી અનુગ્રહ કરજો. 238 એમ બેલી. સત્યવાદી માગધ દેવ પ્રણામ કરી પિતાની પાસે રહેલા દેદીપ્યમાન મણીભેટ મૂક્યાં, મોટાઓને રાજી કરવાને આજ ઉપાય છે. 239. પ્રસન્નતાપૂર્વક શાંતિજિન ચક્રીએ સ્વીકાર કરવા પૂર્વક દેવને વિસર્જન કર્યો. હર્ષ પામતે દેવ સિદ્ધો પોતાને સ્થાને ગયે. 240. ત્યાર પછી માગધની જેમ, જલદી દક્ષિણ સમુદ્રના કિનારે રહેલા શાંતિનાથ ચકીએ તે વરદામતીર્થના અધિપ દેવને પિતાની શક્તિથી વશ કર્યો. 241. પશ્વિમ સમુદ્રના કાંઠે સૈન્યને રાખી પંચમ ચક્રવતી ઉત્તમ મણીઓ વિગેરે ભેણું પામી આજ્ઞાકારક તે પ્રભાસને થાપી વાયવ્ય દિશામાં સિંધુ દેવીના સ્થાન તરફ પ્રયાણ કર્યું. ર૪ર. જ્ઞાની પ્રભુએ સિંધુ નદીના કાંઠા ઉપર દેવી ઘરના નજીક મનહર વિભાગમાં સેના થાપી ત્યાં તેને લાયક ખાવા માટે તૃણ સમૂહ, તથા પીવા માટે જલાદિ. સામગ્રી મધર જેમ દુર્લભ બની, 243 ત્રણ જગતના સ્વામિએ સિંહાસન ઉપર બેસી, ધ્યાન કર્યું. અવધિ જ્ઞાનથી સિંધુદેવી જાણી ભેટયું લઈ આવી નમીને સ્વામિને વિનંતિ કરી. હે પ્રભુ તમારા દશનથી હું ધન્ય બનીછું હમેશાં આજ્ઞા આપી મને કૃતાર્થ કરજો. * 244. એમ બોલી જાતિવંત સુવર્ણ રત્નોના બનેલા મોટા કલશે આપીને આજ્ઞા પામી પિતાને સ્થાને ગઈ. પછી ચકોજિન, ઇશાનદિશામાં રહેલા વિતાઢયપર્વત ઉપર ગયે. 245 સેના સહિત આવેલા સ્વામીને કઈ વૈતાઢય પર્વતને અધિદેવ ભટણલઈ શી આવીને નમીને આગળ ભેટશું મૂકયું. ને દેવ ગ, ચક્ર રત્ન પાછળ સેના સહિત ચાલતા પ્રભુ તમિસા ગુફા આગળ આવ્યા, ત્યાં રહેલે કૃતમાલદેવને વશ કર્યો. - 246 પ્રભુ આજ્ઞા પામી સેનાપતિએ ચમ રત્ન પાથરીસિંધુ નદીને પાર કરી દક્ષિણ નિકૂટના અધિપતિને વશ કર્યો પ્રભુની આજ્ઞાપામી સેનાપતિએ અઠ્ઠમતપ કર્યો અને અંધકાર વ્યાપ્ત દ્વારને દંડ રત્નથી ઉઘાડયું. ર૪૭ તે ગુફાની બાર નીકલી ગયા બાદ મેટાહાથી ઉપર બેસી સેના સહિત હાથીના જમણા પડખે મણી રાખી ચક્રવતી ગુફાના અંધકારને દૂર કરતા ચાલ્યા. 248 કાકીણી રત્ન વડે ગુફાની બન્ને ભીંતે ૪૯મંડલે આલેખી સરલ માર્ગે પ્રભુ આગળ ચાલ્યા, તેના વાધિકી રને બનાલા પુલની ઉપર થઈ સેના ચાલી. 249 પંચમચક્રી દ્વારા ઉદ્ધાટન કરેલા ગુફાના દ્વાર આગળ સેના આવી પુન્યશાલીઓને આમાં કાંઈ આશ્ચર્ય લાગતું નથી. 250 ગુફાના ઉત્તર દિશાના દ્વારે નીકલી સેનાયુક્ત ઉત્તરભારત જીતવા માટે સેના સહિત આવેલા રાજાને જોઈ શક લોકો અનાદરપૂર્વક પરસ્પર હસવા લાગ્યા. Page #386 -------------------------------------------------------------------------- ________________ 251 ચતુરંગ સેના સહિત અભિમાનથી નિર્ભયપણે કોણ આવ્યો છે, સેનાના બલથી અભિમાની બનેલ પારકા દેશને કબજે કરવા કોણ તૈયાર ન થાય, ૨પર પિતાનું ને પરનુ બલબલ વિચારી વિજય માટે યુદ્ધ કરવું જોઈએ અન્યથા વગર વિચારે યુદ્ધકરનાર મહાન હોય તે પણ પરાભવ પામે. - 253 બીજા દેશે જીતવા માટે મદ રહિત હાથીઓથી શું થાય? ગર્દભ જેવા અાથી ને ચપલ બંદર જેવા મનુષ્યથી શું થાય 254 મહાબલવાન સેનાએ હોય, વેગવાળા ઘડાઓ હોય, મોટા ર વાળા મહારથીઓ હોય, પણ જે યુદ્ધ કુશલ સુભટે ના હોય તે શું થાય. 255 શાણ ઉપર તીક્ષણ ધારવાળાં કરીને શસ્ત્ર હાથમાં ધારણ કરતા અને આ દેશમાં મરવાની ઈચ્છાવાળા થઈને આવતા આ મુર્ખાઓ ને ધીક્કાર થાવ મરવા આવેલા આ બધાને શાણ ઉપર તીક્ષ્ણ ધાર વાળા કરીને શા હાથમાં ધારણ કરતા અમે નાશ કરીશું 256 વિચિત્ર ચળક્તા શસ્ત્રોવાળી શકવીરની મંડલી વિચારી ચક્રવતીના આગળ ચાલતા સૈન્યની સાથે યુદ્ધ શરૂ કર્યું 257 શકવીરના દ્ધાઓ વડે પરાભવ પામતી પ્રભુની સેનાને જોઈ સેનાધિપતિ ક્રોધ કરી હાથમાં તલવાર લઈ અશ્વરત્ન ઉપર બેસી તેની સાથે યુદ્ધમાં ઉતર્યો, - 258 જેમ ત્રણ ગુપ્તિથી સાધુતા શેભે અને ત્રણ શક્તિઓથી રાજાપણુ શોભે તેમ સેનાસહિત સેનાની ત્રણ રત્નોથી શોભવા લાગે. - 259 સૂર્ય સામે અંધકાર અને આક્રમણ કરતા ગરુડ સામે સર્ષની જેમ તે સેનાપતિ રત્ન આગળ કઈ પણ શત્રુ ટકી શકે નહી. ર૬૦ સમરાંગણમાં કેટલાક દેડકાની જેવા પાણીમાં પેસી ગયા, કેટલાક મોંમાં હાથની અંગુલી નાખીને જમતાની જેમ, કઈ મુખમાં બેલની જેમ તૃણ નાખીને રહ્યા. કેટલાક દૂધમાં જલની જેમ કયાંય પેસી ગયા. * ર૬૧ સેનાપતિના બાણથી હણાયેલા લાખો શત્રુસૈનીકે ને જોઈ તે શકવીરે વાયુથી ધૂલની જેમ દશે દિશામાં ભાગી ગયા. ૨૬ર તે અનેક યોજન સુધિ દેડી જઈ શ્વાસોશ્વાસ વાળા ચેતન ગુમાવેલા, માંહે લજા પામેલા. ઘણું વીરે પરસ્પર વિચારવા લાગ્યા, ર૬૩ કુકર્મના પરિણામેથી અમારા બધાના પુણ્યનો નાશ થવાથી આમ બન્યું નહી તે અંધકારથી વ્યાપ્ત ગુફામાં થઈ વૈતાઢય પર્વત ઉલધન કરી પરાક્રમનો સમૂહરૂપ અનેક પ્રકારના સૈન્યો સહિત આ શત્રુ અહિ કેમ આવી જ શકે. ર૬૪ અભિમાની બનેલા અમે વગર વિચારે યુદ્ધ કર્યું વિજય નાશ પામ્યો ને તિરસ્કાર મેળવ્યો તલવાર ભાલા છુરીને બાણને અભ્યાસ નિષ્ફળ ગયો હવે અમારે માટે મરણ વિના. બીજુ કઈ શરણ નથી. - ર૯પ અમેજ સુભટ છીએ તેવું અભિમાન રાખનારા અમારા પુરુષાતનને ધીક્કાર થાવ સૂર્યોદયે ચંદ્ર અસ્ત થાય તેમ માની પુરુષને પરાજ્ય વાળું જીવનપ્રશંસનીય નથી, ખેદ છેકે સ્થીર પરાભવને જોઈ જે જીવે તે શું માની છે? નહિ જ. Page #387 -------------------------------------------------------------------------- ________________ 20 266 અગ્નિમાં બળી પર્વતથી ઝુંપાપાત કરી. વા. વિષ ખાઈને આનંદથી મરી જઇએ. સેનાનાપરાભવમાં સૈનીકેને લાંબો કાળ જીવવું નીરર્થક છે. 267. મેઘદેવતા અથવા કુલ દેવની આરાધના કરી દુઃખ રહિત થવાને મહાન ઉપાય તથા શત્રુઓને રોકવાનો આ ઉપાય છે. ર૬૮. સર્વે ભેગા મળી વિચારી સિંધુ નદીના કાંઠે નગ્ન બની ચત્તા સુઈ જઈને નીયમત્રત કરી એકાગ્રીત વાળા બન્યા, ત્રણ દિવસને તપ થયે છતે ગોત્ર દેવીએ પ્રસન્ન થઈને વર્ષાદ વરસાવે તપ કરનાર તપસ્વીને શું દુષ્કર હોય છે ? ર૬૯ મેધ આચ્છાદિત દેવે ગગનમાંરહી બેલ્યા હે વત્સ સેવા પ્રેમી એવા તમો અમારુ કેમ સ્મરણ કર્યું શકવીરે હાથ જોડી નમી. નત મસ્તકે બોલ્યા, આવૈતાઢ્ય પર્વત ઉલ્લંઘન કરી કઈ મહાનતેજસ્વી પુરુષ અહિ આવ્યું છે. - 270. તે પૃથ્વી ઉપર રહેલા મોટા વૃક્ષોને હાથીને પણ ઉપાડીને ફેંકી દે તેમ અમારા માનવને નાશ કરી હે દેવી મહાકટે બચેલા અમે અહિં આવ્યા છીએ. ર૭૧. તે હે દેવે પ્રસન્ન થઈને પિતાના શકવીર સેવકોને દીનદુ:ખી જોઈને રક્ષણ કરે પિતાના અશ્રિતનું રક્ષણ ન કરે તેની પ્રબલ સંપત્તિ વડે શું ? કાંઈ નહિ ર૭૨. તેઓએ કરેલી વિનંતિ સાંભલી મેધમાળી દે બોલ્યા, જેના ચરણની ઈંદ્ર પૂજા કરે છે તેને અપકાર કરવા કે સમર્થ થાય. * 273. તે છતાં તમારી કુલ દેવેની ભક્તી વડે પ્રસન્ન થઈ, તમારા દુઃખમાં આડખીલ ઉભું થાય, તેવું આચરણ કરી નીચેતમારુ હિત કરવા ઈચ્છીએ છીએ. , ર૭૪. આ વાત દેવોએ સ્વીકારી શકેથી નમન કરાતા દેવોએ આકાશમાં મોટા મેળે વિકુવીર પ્રભુની સેના ઉપર વર્ષાવવા લાગ્યા. 275. જિનેશ્વરનું અદભુતબલને અનંત મહાસ્ય જાણવા છતાં ઘણુંજલ વર્ષાવતાં દેવે શું જડ વિચારવાળા નથી બન્યા? ર૭૬. સૈન્યને ડુબાડનારી વ્યવસ્થિત મેધવષ જઈને જીવરક્ષણના બહાને પ્રાણીઓની દયા રૂપી કમલિની માટે સૂર્ય સમાન તે શાંતિજિનના હાથને ચર્મરત્નને સ્પર્શ થતાં ચર્મરત્ન બાર યેાજન વીસ્તાર પામ્યું. ત્રણ જગતમાં પ્રકાશનાર મહાત્માઓને પ્રભાવ વખાણવા લાયક નથી શું? ર૭૭. તે ચર્મરત્ન ઉપર પ્રભુની આજ્ઞા મેળવીચતુરંગીસેના આરુઢ થઈને તે જલ સમૂહ ઉપર તરતા વહાણને જોઈ વરુણદેવ જ પ્રભુને આ ભેટ જ આપ્યું ના હોય તેમ માનવા લાગ્યા. ર૭૮. ચર્મરત્ન જેવું જ છત્રરત્ન ચક્રીને હાથના સ્પર્શથી બાર જન પ્રમાણ બનીને સેના ઉપર જઈને રહ્યું તેણે ઉપરથી પડતા જલથી રક્ષણ કર્યું. ર૭૯, મારી વિદ્યમાનતા હતાં બહારને અંધકાર લોકોને પડે નહિ એમ માનતા ચકી પ્રભુએ વિસ્તૃત છત્રરત્નના દંડ ઉપર મણીરત્નને સ્થાપન કર્યું. Page #388 -------------------------------------------------------------------------- ________________ 21 280. દિવ્ય ભેજન આપના સમર્થ ગેહરને સૂર્યોદયે વાયેલાં ધાન્યને મધ્યાહે પકવ થયેલાં શાલી પ્રમુખ અન્નને ગ્રહણકરી પકાવી સૈનીકે દરરોજ આહાર કરવા લાગ્યા, - 281. સાત દિવસ સુધી જલની સપાટી ઉપર તરતા ચર્મરત્ન ઉપર સેના સહિત રહેલા પ્રભુ આ ભકતોને ભવ સમુદ્રથી જ તારતા ન હોય તેમ શભ્યા. 282. પ્રભુના ભકત યક્ષો કુટિ ચઢાવી શસ્ત્ર હાથમાં લઈ તે દેવ પાસે આવીને બોલ્યા, રે મેધકુમાર દે, આત્મજ્ઞાન વિનાના અસુરેની જેવા તમે આ અવિનાશી પ્રભુ પર આમ કેમ કર્યું ? 283. ખેદની બીના છે મહા પુરુષની સાથે વિરોધી અત્યંત અનર્થનું કારણ થાય છે. તેમ છતાં ઈદ્ર સાથેના વિરોધથી પાંખ વિનાના પક્ષીની જેવા પર્વતે શુ નથી થયા. - 284. જે શાંતિજિન ચકવર્તાની આજ્ઞા સકલ ઈંદ્રો પિતાને શિર માલાની જેમ અહીં નિશધારણ કરે છે તે અનંત શકિતવાળા વીરની સાથે કો બુદ્ધિમાન વિરોધ રાખે ? - 285. હે દે ! પ્રભુના યક્ષ એવા અમે હવે તમારે અપરાધ ચલાવી લઈશું નહિ. એવું સાંભળી ભયભીત થયેલા દેવોએ મેઘના સમૂહને સંહરી લી. 286. શાંતિજિનના વર્ણન રૂપી ચંદ્રની ચાંદની પ્રગટ કરવા વડે મલીન મનવાળા દેના સંતાપને દૂર કરી દીધું. 287. પછી શકો પૂર્ણ ભકિતવાળા બની પ્રભુના ચરણ કમલમાં આળોટીને નમીને સ્તુતિ પ્રશંસાકરી અને પછી તેમણે પ્રભુ આગળ મણિ રત્ન સુજડિત શ્રેષ્ઠ આભરણે ભેટ ધર્યા. ( 288. પ્રગટ નીતિમાન શાંતિજિનધરે ભીલેની પીઠ થાબડીને સન્માન કર્યું અને તે લેકને પુત્રની જેમ ગણતે સેનાપતિ ઉત્તર દિશાની નજીક રહેલા શ્રી પર્વતને સિદ્ધ કરી લક્ષમીગૃહ બનાવ્યું. 289. સિંધુ નદીને ગંગાનદીના મધ્યમાં ચાલતા ચક્રવર્તીના સૈન્યના બેલેલા સ્વર વડે ક્ષુદ્ર હિમવંતનું રક્ષણ કરનાર દેવે પ્રભુને આવતા જોઈ રને પદ્મહદ્દનું જલ લાંબા આયુષવાળા પ્રભુની પૂજા ચૂર્ણ ને ચંદન વડે કરી. ર૯૦. ઉચા ઝાષભ કુટ પર આવી કાકીણ રત્ન હાથમાં લઈ શકીએ લખ્યું કે પાંચમા ચક્રવતી ૧૬મા શાંતિનાથ વિર નીવ મા લાંબી આવરડાવાળા થાઓ 291. દેદીપ્યમાન પ્રતાપ યુક્ત પરાક્રમથી સકલ સૈનિકના મનમાં આશ્ચર્ય ઉપજાવતા ભગવાન પર્વત પરથી નીચે આવી રથમાં બેસી પાછા તેજ રસ્તે વૈતાઢયપર્વત પાસે પહોંચ્યા. - રર. ત્યાં હર્ષિત ચિત્તવાળા વિદ્યાધરને સ્વામી, પિતાની મેળે જ પ્રભુ સન્મુખ આવ્યા મેરુપર્વત ઉપર દેવોએ જેમ પૂજા કરી હતી તેમ તેણે પૂજા કરી આથી વૈતાઢય પર્વત પિતાને ઊંચે માનવા લાગ્યો. ર૩. તે ચક્રીની ગંગાના કાંઠે રહેલી ગંગાદેવીએ મેટા ભેટ પૂર્વક પૂજા કરી ત્યાર પછી પ્રસિદ્ધયશસ્વી બલવાન એવા સેનાપતિએ ઉત્તર દિશામાં રહેલા દેશને જીતી લીધા. ર૯૪. તેજોમય પ્રભુએ ખંડ પ્રપાતા ગુફાના દ્વારને દંડરત્નથી ઉઘાડી અને તેના સ્વામી નાટયમાલ દેવ વશ થયે. ચક્રરત્ન, સૂર્ય કરતાં અધિક તેજસ્વી પ્રભુ અને તેની પાછળ મનુષ્યોને નીતી દેખાડતા સેનાપતિએ ગુફામાં પ્રવેશ કર્યો. Page #389 -------------------------------------------------------------------------- ________________ 22 25. કાકીણી મણીરત્નના માંડલેથી અંધકાર દૂર કરતા પ્રભુ પ્રથમની જેમજ મણિથી ઉત્પન્ન થયેલા તેજ વડે તે ગુફામાં પિતાના સૈન્ય સાથે એકદમ ચાલ્યા. ર૯, તે ગુફામાં ચકીજિન ઉત્તમને પહેલેથી રચેલા પગથીયા પર નિમગ્નને ઉન્મસ્રાએ બને નદી ઉતર્યા મોટાઓને સસ્થાને અનુકુળતા હોય છે. ર૯૭. અને ત્યાર પછી અંધકાર દૂર કરતે ચંદ્રમા જેમ પૂર્વાચલની લાંબી ગુફામાંથી નીકળે તેમ પ્રભુ પિતેજ ઉઘાડેલા ગુફાના દક્ષિણભાગના લક્ષ્મી દ્વારે થઈ નીકળ્યા. ર૯૮. ગંગાનદીના કાંઠે રહેનારી નૈસપ પ્રમુખ નવ નિધિવશ થઈ અને ભગવાનના વચનને આધીન સેનાપતિ પાસે પ્લે છોથી ભરપુર ગંગાનું દક્ષિણ નિટ સધાવ્યું. ર૯ આમ પ્રતાપરૂપી અગ્નિની જવાલાના સમૂહથી સકલ શત્રુઓના અભિમાનને બાળી નાખી આ ભરતના 6 ખંડને સાધી સેનાથી પરિવરેલા શાંતિચક્રીજિન નગરની સ્ત્રીઓ વડે ભીંજેલી ડાંગરથી વધાવાતા ભગવાને પિતાની નગરીમાં પ્રવેશ કર્યો. ' 300. દેવનગરનીસભાને પણ જીતી લેતા નગરજનોએ ઘરને હાટ ઉપર ફરકાવેલી ધજાઓ પૂર્વક પ્રભુ શાંતિચક્રીએ ગજ પુરના દ્વારમાં પ્રવેશ કર્યો. 31. પ્રથમ રાજાએ દેવ અને અસુરોએ ચક્રવતી પદથી હર્ષિત બનીને સર્વતીર્થોની માટીને જલવડે અભિષેક કર્યો, 302, મહાન અભિષેક કરતાં 12 વરસ સુધીના મહોત્સવ પર્યત શુકદંડને દાણ બંધ કર્યા 33 જેની રક્ષા બે હજાર અનુપમ કેડ બાંધેલા યક્ષો કરતા હતા. છખંડના માલીકની મર્યાદા-રક્ષણ એજ પ્રમાણે છે. 304 ચૌદ હજાર નદીના જલથી ભરાતે સમુદ્ર ના હોય, વળી મૂલ 14 વિદ્યાથી સેવાતી સરસ્વતીના જ હોય, તેમ 14 હજાર યક્ષોથી સેવાતું ચક્રરત્ન પ્રભુથી શોભી રહ્યું. - 305. કપ્રિય નવ અંગની જેવી નવ નિધિય પ્રભુને પામી શોભી રહી મેટાઓની સેવાથી તેણે મહત્વ મેળવ્યું નથી. 306 જેના મહાનપણથી 64000 અંતપુરની રાણીઓ શાભી. વળી રાશીલાખ મદઝરતા હાથીઓ વેગવંત અશ્વો અને મહાન રથેથી પ્રભુ કલ્પવૃક્ષની જેમ શોભવા લાગ્યા. 37 છનુકરાડ ગામ બત્રીસ હજાર આજ્ઞાતિરાજાઓ, ત્રણ ત્રેશઠ શુદકારની પ્રસિદ્ધિ જે પ્રભુથી થઈ તેમનાથી નગરપણ અઢાર વર્ણજતિથી શક્યું 308 જે ચક્રીજિનને બહોતેર હજાર પ્રશંસાપાત્ર મહાપુર હતાં અને 9 હજાર સમૃદ્ધિવાળા દ્રોણ મુખ સ્થાને હતાં. 309 બીજુ અડતાલીસ હજાર કુત્સ-નગર હતાં, તેમજ ખુબ સમૃદ્ધિવાળા 48 હજાર (મંડલ) દેશે હતા. 310 પુણ્યની જાગતી જત જેવી પ્રભુને વિસહજાર ધાતુઓની ખાણે હતી. ને સેલ હજાર પૂલના કીલ્લા વાળા ગામે હતા તેમ 14 હજાર ગિતાદિકના જાણકાર ગાયકની સંખ્યા હતી. Page #390 -------------------------------------------------------------------------- ________________ 23 311 છપ્પન અંતદ્વીપના રાજ્યોને 49 વેલા કુલવાશી લોકો પર પ્રભુની સત્તા હતી કુલ ભરતક્ષેત્રના 6 એ ખંડનું વિશાલરાજ્ય. એક દેશના 6 વિભાગની જેમસુખ પૂર્વક ચલાવ્યું (એકછત્રી રાજ્ય ચલાવ્યું) 312 સારસ્વતાદિનવકાગ્નિક દેવોના સિંહાસન કંપવાથી પ્રભુને દીક્ષાકાલ જાણી તેઓએ પ્રભુની પાસે આવી આત્મહિતકારી વચન બોલ્યા હે પ્રભુતીર્થ પ્રવર્તા. 313 એમ કહી નમીદે ગયા, પછી પ્રભુએ વાર્ષિક દાન આપી મહોત્સવપૂર્વક પ્રથમ પુત્ર ચકાયુધને રાજ્યમાં સ્થાપન કર્યો. - 314 રાજપુત્ર ચકાયુઘે, દેએ ઈન્દ્રોએ પવિત્ર તીર્થના જલ લાવી દીક્ષાને અભિષેક કર્યો ચંદનથી વિલેપન કર્યું પછી રત્ન જડિત સિંહાસન વાળી સર્વાર્થ નામની શિબિકા ઉપર અંતરંગ શત્રુને જીતવા તૈયાર થયેલા પ્રભુ ચડ્યા. 315 બધા ભક્તિપૂર્વક હું શીબિકા ઉપાડું હું શિબિકા ઉપાડું પ્રથમ ભક્તિયુક્ત રાજા ચકાયુધાદિ રાજાઓ ઈદ્રી મહેન્દ્રો નાગકુમાર આદિ દેવો પરિપાટીએ, ઉપાડતાં પ્રભુને દીક્ષાને વરઘોડો નીકળે 316 કાનમાં સંભળાતા વાજીના નાદને પામીને નગરની લલનાઓ પ્રભુને જોવા માટે ઉત્સુક થઈ જલ્દી ઘરના ગોખમાં આવી કેઈક સખીએ સખીને કહ્યું કે - - 317 હે સખી ઇદ્રો અસુરને રાજાઓથી પરિવરેલા પ્રભુ કયાં જઈ રહ્યા છે તે તું મને બતાવ. 318 ત્યારે તે બોલી આ પ્રભુ ચૌદ રત્ન, વનનિધિ, અંતઃ પુરની પત્નીઓને, ચક્રવતી. ની અદ્ધિ પણ ત્યાગ કરી. હે બહેન જ્યાં મેક્ષ છે જ્યાં સનાતન સુખ છે. તે મેળવવા માટે જાય છે. આ - 319 હે સખી. લાંબાકાલથી પાલન કરેલી પ્રજાને છેડી જનાર આનિષ્ફરહેવો જોઈએ. એમ સમજાય છે. સખીએ ત્યારે બીજે જવાબ આપ્યો કે મહાપુરુષોને કયાંયને કયારેય પણ મમતા હોતી નથી. 320 તે હે સખી આવા વરને પામનારી સિદ્ધિવધૂ શું. જાણવાલાયક નથી. જે ત્રણે જગતની લક્ષ્મીને ત્યાગ કરી મેક્ષવધૂને વરવા તૈયાર થયા, - 321 હે સખી કેઈપર પક્ષપાત વિનાના, પ્રભુની સ્તુતી કરવા લાયક છે. જેમ રાજાએમાં ચક્રવતીની સંપત્તિ ભોગવી. તેમ મેક્ષમાં રહેલી મુક્તિ વધૂને વરશે. - ૩રર આમ નગરની સ્ત્રીઓ પરસ્પર વાતચીત કરતી તે સાંભળતા પ્રભુ શાંતિચક્રવતીની પાલખી સહસા પ્રવનનીચે આવી. ૩૧૭થી ૩રર સુધી 323 જે વનમાં કલિક કેયલ જાણે ગુણે ન ગાતિ હય, વાયુથી કંપતિ વેલડીના પાનોથી જાણે હર્ષથી નાચતી જ ના હોય તેમ જ ખીલેલા મલી પુષ્પથી જાણે સલ્સ નેત્રોથી ઈંદ્રની જેમ પ્રભુને જુવે છે. * 324 ત્યાર પછી વનની અંદર પાલખીથી નીચે ઉતરી વિશ્વના આભૂષણ જેવા રોમાંચિત તથા પ્રભુએ પોતાની મેળે જ આભૂષણ અંગથી ઉતારી દાસીને આપી દીધા. Page #391 -------------------------------------------------------------------------- ________________ 24 325 જેઠવદી ચૌદશ તિથીએ છેલે પહોરે ભરણી નક્ષત્રે ચંદ્ર વર્તતે હતું ત્યારે છટ્ટતપ કરી પ્રભુએ ત્યાં જ પંચમુઠ્ઠી લેચ કર્યો “સિદ્ધાણં' બોલવા પૂર્વક જાણે સંસારના કિનારે ઉભા રહીને હવૃક્ષના કંદને મૂળમાંથી ઉખેડી નાંખ્યાં-બંધને તોડી નાખ્યાં. - 326 પ્રભુ શાંતિ ચક્રી સાથે એક હજાર રાજાઓએ દીક્ષા સ્વીકારી તેજ સમયે નારકીઓ પણ સુખ અનુભવવા લાગ્યા, એક ગોત્રીયની જેમ ઈન્ડે વાળ લક્ષીરસમુદ્રમાં નાખ્યા, 327 લેકના કોલાહલ અને વાજીંત્ર ઈદ્ર બંધ કરાવ્યા અને પ્રભુએ સર્વ સામાયિક ઉચયું અખંડ ચંદ્રકિરણ કરતાં ઉજવલ તથા મહાકોમલ દિવ્ય વસ્ત્રને. પ્રભુના ડાબા ખભે ઇંદ્ર સ્થાપન કર્યું. 328 પંડિતે જોઈને વિચારવા લાગ્યા કે શું આતે દિવ્યવસ પુણ્ય સમૂહ છે. કે શું યશ સમૂહ છે. કે શુકલ ધ્યાન છે. અથવા શું લાંબાકાળથી ત્રણ જ્ઞાનને સંગમ કરવા ઈચ્છતું અને જાણે પ્રવેશ ન મળવાથી બહાર જ ન રહેલું હોય તેવું જેથે મનઃ પર્યાય જ્ઞાન છે ! 329 મેક્ષે સુખને આપનારી દીક્ષા પ્રભુએ ગ્રહણ કર્યા પછી તે પ્રભુને સંપૂર્ણ દુઃખરૂપી અટવીને બાળવામાં અગ્નિ તત્ય, ને કેવલ જ્ઞાન રૂપી સમુદ્રને ઉલ્લાસ પમાડવામાં તુલ્ય પ્રભુની સ્તુતિ કરી અંજલિ જોડી મસ્તક નમાવીને દેવેએ વંદન કર્યું. 330 હે જિન તમારા ગુણોનું વર્ણન કરવા બૃહસ્પતિ તથા શાક પણ સમર્થ નથી, તે મારી ચંચલ જીભ તમારુ વર્ણન કરવા ઈચ્છે છે તેમાં તમારા ચરણ કમલની સેવા જ હેતુ છે. 331 ત્રણ જ્ઞાન યુક્ત જન્મેલા પ્રભુ અહિં ચક્રવતી પદ પ્રાપ્ત કરી નવ નિધિને ચૌદ રત્નોથી જાણે ઓછું ન લાગતું હોય તેમ તેનાથી વિશેષ રૂપે ચારિત્ર રત્નને સ્વીકાર કર્યો, 332 પ્રવ્રુત સર્વથી હિંસા દૂર થાવ બીવ્ર, અસત્ય વચનને ત્યાગ અને ત્રીજુવ્રત બીજાના ધન વ્યાપારની લૌલુપતાવાળુ મન દૂર થાવ, ચોત્ર. સંપૂર્ણ પરિગ્રહ છોડવા માટે હે પ્રભુ આપ દીક્ષા ગ્રહણ કરી કારણ કે આપના જેવા પુરુષો લગભગ કેઈપણ ચેષ્ટા નિરર્થક તે કરતા જ નથી. 333 હે પ્રભુ તમે ત્રણ જગતમાં અલૌકીક વીર્ય પ્રગટ કરવા પ્રવજ્યા ગ્રહણ કરી છે. આપ ભયથી કંદર્પ અભિમાનને અને સદા સેવવા યોગ્ય પિતાના પિતા મનને છોડી કયાંક છુપાઇ ગયે. - 334 સંસારથી વિરમવાની ઈચ્છાવાળા. હે પ્રભુ તૃણની જેમ મહાન રાજ્યને છોડી પવિત્ર દીક્ષા ગ્રહણ કરી તેથી યુક્તિ રહિત ચાર્વાક આત્માને માનતે છતે પરલેકને સમજ શું પાપ કરશે? નહિ જ 335 હે પ્રભુ તમને અને તમારી સેવામાં રહેલા અમને જોઈ પિતાના મતનું ખંડન થવાથી વારંવાર ક્રોધથી સળગી ઉઠતે માધ્યમિક બૌદ્ધબુદ્ધ મત પ્રમાણે જ્ઞાન પ્રવૃત્તિને સ્વીકારતે નથી માટે અપ્રામાણિક છે. 336 જ્ઞાન છતાં મૌન, શક્તિ છતાં સહુન આ બન્ને દીક્ષા લીધા પહેલાં એ આપનામાં જણાતા હતા, સમુદ્રમાં સર્વ જાતના રસ્તે ય છે પરંતુ રત્નને ઉપયોગ આપ જેવા મહાપુરુષ કરે છે. 337 હે નાથ, યોગી પુરુષ વડે તમારુ સુલભ દર્શન મને પ્રાપ્ત થવાથી, મારા નેત્રે સફળ થયા. આપ દુર્લભ કેવલ જ્ઞાનરૂપ રત્ન પ્રાપ્ત કરી, ધર્મોપદેશ વડે અમારા કાનેને કયારે પવિત્ર કરશે. Page #392 -------------------------------------------------------------------------- ________________ 25 338 આ પ્રમાણે દેવ સહિત ઇદ્રો શ્રી શાન્તિનાથ જિનેશ્વરને નમીને હર્ષિત થયેલા નંદીશ્વર દ્વીપે ગયા ત્યાં જઈને આઠ દિવસ સ્નાત્ર મહોત્સવ કરી, ઉત્તમ ભાવવાળા થયેલા દેવે પિત પિતાને સ્થાને ગયા. 33 શ્રી ગુરગચ્છમાં શિરોમણિ સમાન શ્રીમાનભદ્રસૂરિના પાટે વિજ્ઞાનીઓમાં શ્રેષ્ઠ એવા સુગુરુ શ્રી ગુણભદ્રસૂરિ થયા તેના શિષ્ય શ્રી મુનિભદ્રસૂરિ કવિ વડે રચાયેલ 16 માતીર્થકર શ્રીશાન્તિનાથ ચરિત્ર મહાકાવ્યમાં 14 સર્ગ પૂરે થયો. સર્ગ 15 1 જેમ ચાર લોકપાલથી પરિવરેલા સૌધર્મેન્દ્ર હોય તેમ મતિ આદિ ચાર જ્ઞાનથી સેવાતા પ્રભુ શાંતિનાથ તમારા કલ્યાણ માટે થાવ. 2 પ્રભુ ઈર્યા પથિકિમાં ઉપયોગ રાખી. બીજા દિવસે વિહાર કરતાં હિમાલયના શિખર જેવા ઉંચા મંદિર નામના પાટણમાં ગયા. - 3 પ્રભુ અમારે ઘેર પારણું કરી અમારુ ઘર આંગણું પવિત્ર કરે એમ માની બધા પિત પિતાના ઘર આગંળ ઉભા રહ્યા. ( 4 પ્રભુ બધા ઘરોની પંક્તીનું ઉલ્લંઘન કરતા સુમિત્ર રાજાના મહેલ તરફ જતા પુણ્યદયથી ખીંચાયેલા સાક્ષાત્ કલ્પવૃક્ષ જેવા લાગ્યા. 5. પ્રભુને આવતા દેખી રાજા ઉતાવળે ઉભો થઈ સામે ગયે અને છત્ર ચામરને ત્યાગ કરી હર્ષથી પરમેશ્વરને વંદન કર્યું. 6. કેઈકને અનેક પુણ્યથી ધન પ્રાપ્ત થાય, કલ્યાણકારી કાર્યમાં કેઈકને ચિત્ત પ્રાપ્ત થાય, અને કેઈકને ગુણ લક્ષમીનું પાત્ર પ્રાપ્ત થાય, તે ત્રણેવસ્તુ હાલમાં મને તે પ્રાપ્ત થઈ ગઈ 7. પિતાના ચિતમાં હું આજે ધન્ય છું એમ માનતે હર્ષથી રામરાજી ખડા થયેલા છે જેના એ પ્રભુને દૂધપાક વહોરાવીને રાજાએ પારણું કરાવ્યું : 8. શરદ ઋતુમાં ચંદ્રની ચાંદનિ જેવા સફેદ દૂધથી પરિપૂર્ણ હસ્ત કમળવાળા ભગવાન જાણે હાથમાં શુકલ ધ્યાન જ ન હોય એમ જણાય છે. સુમિત્ર રાજાના પુણ્ય સમૂહને પ્રગટ કરતી હોય તેમ વર્ષાકાળના મેઘની ગંભીર ધ્વનિ સરખી વાગતી દેવ દુંદુભિ લોકોએ સાંભળી. 10. પ્રભુનું પારાગુ થયા પછી દેએ તે રાજાના મહેલમાં તુલના ન થઈ શકે તેવી મહત્તાને પ્રાપ્ત કરાવવા માટે જ હોય તેમ કિંમતિ રત્નની વૃષ્ટિ કરી. 11. જે મહેલમાં શાંતિનાથ પ્રભુ પધાર્યા તે સ્થળ દેને પણ પૂજનીય છે. તેમ માની દેવોએ તેના મહેલના આંગણામાં પુષ્પની વૃષ્ટિ કરી. શાં-મા 4 Page #393 -------------------------------------------------------------------------- ________________ 26 12 આ ઉદાર મનવાળા સુમિત્ર રાજાને સંસારમાં પડવા રૂપ સંતાપ ન રહે તેમ દેવોએ સુગંધીજળની વૃષ્ટિ કરી. 13. રાજાની અંતરંગ ભાવના અમારામાં ઉતરી એમ માની દેવોએ શાંતિજિનના પારણુ વખતે વસ્ત્રની વૃષ્ટિ કરી. 14. આમ આનંદિત નગર જનેવાળા મંદિર પતન નગરમાંથી નીકળી પ્રભુએ સંતોષ થી પારણું કરી અને બીજે ઠેકાણે વિહાર કર્યો 15. જિનચરણવાળી પૃથ્વી મનુષ્ય ઉલ્લંઘન ન કરે એમ વિચારી રાજાએ પારણના સ્થાને રત્ન પીઠિકા બાંધી. 16 ધર્મ કઈક ઠેકાણે હોય છે. અને કેઈક ઠેકાણે નથી હોતે, એ જાણવા માટે પ્રભુએ વિહાર કર્યો કારણ કે જ્ઞાનીની પ્રવૃતિ ફેગટ જતી નથી. 17. કઈ ઠેકાણે પ્રભુએ નિદ્રા ન લીધી, જાણવા છતાં મૌન રહ્યા, નિસંગ એવા પ્રભુ બેઠા પણ નહી, આમ પ્રભુ એક વર્ષ સુધિ વિચર્યા, 18. જ્યાં ચકવતી થયા, જ્યાં દીક્ષા લીધી, અને એથું જ્ઞાન મેળવ્યું ત્યાં પોતાની જન્મ ભૂમિ છે એમ જાણી પ્રભુ હસ્તિનાપુરમાં આવ્યા. 19 તે સહસામ્રવનમાં નંદિ વૃક્ષની નીચે શુકલ ધ્યાનમાં રહેલા અને છઠ્ઠ તપવાળા, . પ્રભુએ ધાતિ કર્મોને નાશ કરી. 20. પિષ સુદિ ને મને ભરણી નક્ષત્રમાં કાલેકના ભાવને જેનારૂં પાંચમું કેવલ જ્ઞાન કેવલ દર્શન પ્રાપ્ત કર્યું. 19 થી 20. 21. કેવલ જ્ઞાન પ્રાપ્ત થતાં ચારે દિશામાં ફેલાતે પ્રકાશ જેવી સર્વ દિશાઓ પ્રકાશી સુખકારી વાયુ વાવા લાગ્યા. તેમજ નારકે પણ સુખી થયા. રર. સુખમાં મન એવા ઈન્દ્રોના સિંહાસન ડેલ્યાં મને લાગે છે કે આ ઈંદ્ર કેવલી ભગવાનને મહોત્સવ કરવા જશે એ વિરહમાનીને જ જાણે આસને કંપ્યા, 23. પછી જાતિવંત સુવર્ણ તુલ્ય લેનવાળા અષ્ટાપદ સિંહ બળદ વિગેરે પ્રધાન વાહને યુક્ત હર્ષવાળા દેવે સહિત ઈદ્ર વિગેરે તે સ્થળે આવ્યા. ર૪. પિતાના આત્માને ધન્ય માનતા વાયુકુમાર દેવોએ પુણ્યના ઉદયમાં કર્મરૂપ રજને દૂર કરે તેમ આનંદથી ચારે બાજુ ધૂલ વિગેરે કચરો દૂર કર્યો. ર૫. મેઘકુમાર દેવોએ ત્યાં બેસનાર શ્રોતાના તાપને દૂર કરવાની ભાવનાથી તે ભૂમિ ઉપર સુગંધી જલ છાંટયાં, 26. ત્યાર પછી વ્યંતરદેવોએ રત્નો અને સુવર્ણથી એ પૃથ્વીપીડ બાંધી અને બુદ્ધિથી પિતાના આત્માને દુષ્ટકર્મ બંધમાંથી મુક્ત કર્યો. ર૭. તે જિનને નમતાં અમારાં કાર્યો સિદ્ધ થયા છે. એમ જણાવતા દેવે પંચવણીની ચાંડીવાળા પુષ્પની વૃષ્ટિ કરી. Page #394 -------------------------------------------------------------------------- ________________ ર૮. પવનથી ચાલતી વંદન માલિકો વાલી તરણ માલીકા ક્રોધાદિ કષાયને બાંધવા વંદન માલીકા બનાવી. 29. જાણે સહુ પહેલી પ્રભુની વાણી સાંભળવા વિદ્યાધરી દેવીઓ જ ના આવી હોય તેમ થાંભલાઓ ઉપર રહેલી અદભુત મનોહર પુતળીઓ શોભવા લાગી. 30. જિનેશ્વરની દેશના રૂપી અમૃત સાગરને અમને ભય નથી એમજ જાણે માનતી હોય તેમ ઉંચા તારણમાં રહેલી નીલમણીની બનેલી મગર મચ્છોની પંક્તિ શોભતી હતી. 31 ચતુર્વિધ સંધ હું ઉપર સ્થાપન કરીશ. એવા અભિમાનથી જ જાણે તે પંક્તિ ની ઉપરના સ્થાન પામેલા ચાર છત્ર શોભી રહ્યા હતા. 32. તે રણની ઉપર રહેલી મંદ પવનથી કંપતી ધજાઓ ફક્ત પાપીઓને પ્રવેશ થશે - નહી. એમ જણાવતી શોભી રહીં છે. 33. અણિમાદિ આઠ સિદ્ધિઓને બેસાડવા માટે જ જાણે બનાવ્યાં હોય તેમ તોરણ ના મધ્ય પત્રમાં પ્રસિદ્ધ અષ્ટ મંગલ દેએ આલેખ્યાં. 34 નિર્મલ મનવાળા વૈમાનિક દેવોએ પિતાની શકતીથી પૃથ્વી પીઠ ઉપર ઊચાં નિર્મલ રવડે સમવસરણને કીલે બનાવ્યો 35 દેવોએ પિતાના મુખ જેવાને માટે જાણે દર્પણ જેવા બનાવ્યા હોય તેમ તે કિલ્લામાં જુદી જુદી જાતનાં રસ્તેથી કાંગરાની શ્રેણી બનાવી 36. તિષ દેવોએ તીર્થકર પ્રભુની ભક્તિના રોગથી હદયનું જ નિર્માણ કર્યું હોય તે બીજે સુવર્ણ કિલે બનાવ્યા. 37. તેમાં દેદીપ્યમાન રત્નમય કાંગરાની શ્રેણિ અંધકારને નાશ કરતી હતી કે બધા દ્વિીપને સૂર્ય સમૂહ જે અંધકારને નાશ કરવા માટે સમર્થ ન થઈ શકે. 38. ભુવન પતિ દેવોએ રજતને કીલે એ બનાવ્યો કે જાણે પૃથ્વીને ધારણ કરવા . માટે શેષનાગજ તીર્થંકર પાસેથી શકતી મેળવવા માટે કુંડલી બનીને આવ્યા હોય તેમ શોભવા લાગે. 39. તેમાં સુવર્ણ મયી મહા પ્રકાશવાલી કાંગરાની શ્રેણિ તેવિ શોભે છે. કે જાણે તારા એને બેસવા માટે અત્યંત ચમકતી ભદ્ર પીઠજ જાણે હોયને. 40. દરેક કિલ્લામાં સમાન પ્રમાણવાળાં ચાર દ્વાર હતાં અહિ બારે પર્ષદા સુખ પૂર્વક પ્રવેશ કરે એમ માનીને જ તે તે પ્રમાણે દ્વાર બનાવ્યાં. 41. લાખેને કરડ રૂપીએ પણ જે બની શકે તેવી વિચિત્ર તેરણ અને ધજાઓથી સમવસરણ શબ્યુ. 42. નવીન ધૂપથી ભરેલી ધૂપઘડીએ, તેની આગળ અત્યત થતા ધુમરાશીના બાનાથી આકાશમાં મેઘાડંબર થયું હોય તેમ લી. 43. દેવોએ દરેક દ્વારમાં સ્વર્ણ કમલ યુક્ત વાવડીઓ બનાવી કારણકે અહિં સ્નાન કરી કરીને માન પ્રભુની પૂજા કમલે વડે કરે. Page #395 -------------------------------------------------------------------------- ________________ 8 44. પૂણ ભક્તિવાળા દેવેએ ભગવાનને બેસવા માટે ઈશાન દિશામાં સુશોભિત મણીએ વડે દેવ ઈદે વિશ્રામ સ્થાન) બનાવ્યું. પ. પૂર્વ દિશામાં સુવર્ણ જેવી કાંતિવાળા મહાન પરાક્રમી બે વૈમાનીક દેવો દ્વારપાલ તરીકે રહ્યા. ( 46. દક્ષિણ દ્વારમાં શુકલ ધ્યાનની છાયા તેજ જાણે પ્રગટ કરતા હોય તેમ બે વ્યતર દે દ્વારપાલ બન્યા. 47. રાતા વર્ણવાળા બે જ્યોતિષ દેવો લોકોને રાગી બનાવવાની ઈરછાથી પશ્ચિમ દ્વારપાલ બન્યા. 48. ઉત્તર દિશામાં શ્યામ વર્ણવાળા ભુવનપતિ બે દેવો દ્વારપાલ બન્યા કયો ભાગ્યશાળી ઉચિતની ઉપેક્ષા કરે છે. - 49 સુવર્ણ કિલ્લાના ચારે બાજુ અનુક્રમે પ્રથમ દ્વારે વિજયા દેવી બીજા દ્વારે જયા ત્રીજા દ્વારે અજિતા અને ચોથા દ્વારે પરાભવ નહિ પામનારી શ્રી વિજિતા દેવીઓ દ્વારા પાલીકા બની. 50. ચંદ્ર વિકાસ અને સૂર્ય વિકાસી કમળના જેવી કાંતિવાળી દરેક દેવીઓએ બે હાથમાં પાસને અંકુશને બીજા બે હાથમાં ભયનાશકારક બે મુગરે ધારણ કર્યા હતા. 51. રૂપાના ત્રીજા કિલાનાં ચારે દ્વારે આગળ ગળામાં મનુષ્યના મસ્તકની ખોપરી વાળા અને મુકુટમાં મટી જટાથી વિભૂષિત તુમ્બરૂ જાતિના દેવે શોભતા હતા. પર. પ્રથમ કિલ્લાના મધ્યમાં વાણવ્યંતર દેએ ચારસે એસિ ધનુષ્ય પ્રમાણ ઉંચું મોટું ચૈત્ય વૃક્ષ બનાવ્યું. 53. ઈન્દ્ર ચૈત્ય વૃક્ષની નીચે જુદા જુદા વર્ણવાળી એક ધનુષ પ્રમાણુ ઊંચી અનેક જાતિનાં રત્નની પીઠીકા બનાવી. - 54 વાણવ્યંતર દેએ તે ચૈત્ય વૃક્ષની ઉપર નિર્મળ મણિ અને રત્નોને ત્રણ લેકની આંખ રૂપી ભ્રમરને માટે કમળ જે કાતિથી સૂર્યને પણ પરાસ્ત કરે તે દેવઈદે બનાવ્યું. પપ તે દેવ છંદાની અંદર સન્મુખ મણિરત્ન વડે સિંહાસન પૂર્વ સન્મુખ બનાવ્યું જેથી કરીને શ્રી વત્સરત્નોથી શોભતી લક્ષ્મી ભૂમિ શેભી. પ૬ જેમ રાજા આગળ બેઠેલે યુવરાજ શોભે તેમ તે સિંહાસનની નીચે અદ્ભુત મણિએનું બનાવેલ પાદપીઠ શેવ્યું. 57 પ્રભુજીનું ત્રણે લોકમાં શ્રેષ્ઠ પણું જણાવવા માટે મસ્તક ઉપર પૂર્ણિમાના ચંદ્રમાજેવા ઉત્તમ ત્રણ છત્ર રત્નના શોભવા લાગ્યા - 58 વાણવ્યંતર દેના બે હાથમાં રહેલા બે ચામરના બાનાથી પ્રભુજીની આગળ સાધુ અને શ્રાવક વર્ગના ધમેં આશ્રય કરાયેલા છે. * 59 સમવસરણના દ્વાર આગળ પાપનો નાશ કરનાર સુવર્ણનાં કમળ ઉપર રહેલું ધર્મચક્ર શોભતું હતું ને બીજા કરવા યેાગ્ય સર્વ કાર્યો વ્યંતર દેવો કરતા હતા. Page #396 -------------------------------------------------------------------------- ________________ 60 ઉપરક્ત સ્વરૂપવાળા શ્રી શાંતિનાથ પ્રભુજીએ ચારે જાતિના કેટીકેટી દેવોથી પરિવરેલા અને સ્થિતિના જાણકાર સમવસરણમાં જવા માટે પ્રયાણ કર્યું. 61 સુવર્ણ વર્ણવાળા પ્રભુજી આગળ વ્યંતર દેવોએ વિકસ્વર નવકમળની રચના કરી. 62 જેટલામાં બને સુવર્ણ કમળો પર પ્રભુજી પગ મૂકી ચાલે છે, તેટલામાં તે આગળ બીજા સાત સાત કમળની રચના જલદી જલદી થઈ જાય છે. 63 પ્રભુજીના પગ નીચે સુર્વણ કમલે જેઈ સુર બેલ્યા, કે સુવર્ણને પણ નીચે કરવાથી નિગ્રથના સમહ રૂપ મસ્તકમાં મુગટ સમાન ભગવાન વંદનીય ? 64 હે રાજન પ્રગટ અતિશય વાળા કેવલ જ્ઞાનથી શુભતા શરીર વાળા લમીન સ્થાન રૂપ સમોસરણમાં પૂર્વદ્વારમાં પ્રવેશ કર્યો. 65 સમતાના ઘરસ્વરૂપ પ્રભુ રૌત્ય વૃક્ષની પ્રદક્ષિણા કરીને ભાદરવા માસના ગાજતા મેઘ જેવી વાણીમાં શ્રી તીર્થાય નમે નમઃ એમ બેલતા પ્રભુ નમ્યા. - 66 પૂર્વ દિશા સન્મુખ સિંહાસન ઉપર બેઠા ત્યારે દેએ બીજી ત્રણ દિશામાં પ્રભુની સરખા વર્ણ રૂપવાળા ત્રણ બિંબની સ્થાપના કરી. 67 વ્યંતર દેવે એ બનાવેલાં તે શરીરેથી પ્રભુ ચાર શરીરવાળા થયા તે એમ જણાવે છે કે એકી સાથે ચારેય પ્રકારના ધર્મને કહેવા માટે જ અથવા ચાર પ્રકારના સંઘનું શાસન કરવા માટે જ તેવા બન્યા હોય તેમ ભવા લાગ્યા. ( 68 જ્યાં વિરોધનું નામ દેખાતું નથી તેનું વર્ણન કઈ રીતે કરી શકાય કારણ કે સમવસરણમાં દેવેને દૈત્યે પ્રીતિ ધારણ કરી મિત્રની જેમ સોભે છે. 69 સંસારી જીવોના અંતરંગ શત્રુઓ કામ ક્રોધને દેશવટે અપાવતા શાંતિનાથ ભગવાનના મહિમાને ગાતી આકાશમાં દેવોની દુંદુભિ વાગી. - 70 તે ત્રણે કિલ્લાની જ આગળ નજીક આવતા પુણ્યશાળીના કીર્તિસ્તંભે જ ન હોય તે ઈન્દ્ર ધ્વજ રોભવા લાગ્યા. 71 માનિક દેવીઓ આનંદથી પૂર્વ દ્વારે પ્રવેશ કરી પ્રભુને પ્રદક્ષિણા કરી પછી નમસ્કાર કરી- 72 સાધુ સાધવની મર્યાદા વાળી જગ્યાને છોડીને આગળ અગ્નિ ખૂણામાં બેઠી. શું અવધીજ્ઞાની દેવે જાણતા નથી ? જાણેજ 71 થી 72 - 73 બાકીની ત્રણે નીકાયની ભુવનપતિ-વ્યંતર અને જતિષ્ક નિકાયની દેવાંગના એ એ દક્ષિણ દિશાથી પ્રવેશ કરી પ્રદક્ષિણાદિ સર્વ પૂર્વ વિધિ કરી નિત્ય ખુણામાં જઈને બેઠી. 74 જ્યોતિષ ભુવનપતિ-વ્યંતર આદિ ત્રણ નિકાયના દેવ પશ્ચિમ દ્વારેથી પ્રવેશ કરી મર્યાદા પૂર્વક વિધિ કરી વાયવ્ય ખુણામાં જઈને બેઠા. 75 વૈમાનિક દે મનુષ્યો ને માનવી-સીએ ઉત્તર દિશામાં પ્રવેશ કરી પ્રભુને વંદન કરીને ઈશાન ખુણામાં બેઠા. Page #397 -------------------------------------------------------------------------- ________________ 76 સમવસરણમાં તીર્થકર ના મહા પ્રભાવથી જરાપણ ભય નહોતે ખરાબ વાતે પણ નહોતિ મત્સર ભાવ તે દેખાતે જ નહોતે કઈ પ્રકારનું દુઃખ પણ નહોતું-તેમ કેઈનું દબાણ પણ નહોતું. 77 પ્રથમ કિલાના મધ્યમાં સિંહને હાથી જેવા સકલ વૈરી તિર્યએ પણ માં માંહે પ્રેમી બનીને સુખ પૂર્વક રહ્યા. 78 ને છેલ્લા ત્રીજા કીલ્લામાં રાજાને દેવોના શત્રઓ વિદ્યમાન છતાં પણ મિશ્ર થવા છતાં પણ પીડા રહિત હતા તે પ્રભુને જ મહિમા છે. * 79 ઉદ્યાન પાલકે જલ્દી ચકાયુધ આગળ આવીને હે રાજન ત્રણ લોકના નાથને આજે કેવળજ્ઞાન થયાની વધામણી આપીએ છીએ. 80 તે સર્વેને રાજાએ યથા યોગ્ય સન્માન કરી જદી પ્રભુ પાસે વંદન કરવા ચાલ્યા પુણ્ય કાર્યોમાં કયે પુરુષ પ્રમાદ કરે ? 81 પાંચ અભિગમ સાચવી રાજાએ વિનય પૂર્વક નમી ઉત્તર દિશામાં પ્રવેશ કર્યો. આ 82 હે સર્વજ્ઞ ! પ્રભુ પ્રથમ તમારી સેવા કર્યા વિના ત્રણ દુર્ગતિ રૂપ આ સંસારમાં હું ભાગ્યે આ પ્રમાણે બોલતે તેણે પ્રભુની ત્રણ પ્રદક્ષિણા કરી. 83. શાંતિ જિનના દર્શનથી હું આજે ઘણો જ આનંદ અનુભવું છું. આવા આનંદના આંસુવાળા થયેલા રાજાએ આથી મને શું એમ વિચારી આંસુ લેહિ નાખ્યાં. . રાજાઓમાં ઉત્તમ ઈન્દ્ર જેવાં ચકાયુધ રાજાએ ભતિ પૂર્વક પ્રણામ કર્યો, અને મસ્તકે અંજલી જેડી પ્રભુની સ્તુતિ કરવા લાગે. 85. બૃહપતિ જેવી મારી શ્રેષ્ઠ બુદ્ધિ નથી, શેષ નાગના મુખમાં હજારે જીભે જેવી મારે જીભ પણ નથી. તે પણ તમારે આશ્રય પામેલે હું તમારામાં રહેલા કેટલાક ગુણોની સ્તુતિ કરીશ. 86. હે જિનેશ્વર જેમ ગરુડથી સર્પોના કુળ આનંદ રહિત બની જાય તેમ તેમ પિતાની શકિતથી મેક્ષ માર્ગના બાધક આઠ કર્મોને શાંત કર્યા. 87. સર્વત્ર ઠેકાણે મહા પરાક્રમી મેહ રૂપી સિંહને તમે જીતી લીધે એક સિંહ બીજા સિંહને જિતવા માટે શું પરાક્રમ નથી કરતે કરે છે. 88, શરીર ઉપરની રજ દૂર કરનાર ગંગાના પવિત્ર જલ જેવી તમારી ત્રણ ભુવનને ઉપકાર કરનારી પવિત્ર વાણું ભવ્ય જીવોને આત્મ cષ દૂર કરી મોક્ષ સ્થાને પહોંચાડીને પછીજ પાછી ફરે છે. 89. કલ્પવૃક્ષ જડ હોવા છતાં દેવોને પણ ઇચ્છિત આપે છે. તે હે પ્રભુ તમારુ નામ સ્મરણ કરનાર ભવ્ય જીવો ઈચ્છીત મેળવે એમાં શું આશ્ચર્ય ? 90. મલ્લિકા વિગેરે બીજા પુછ્યું હોવા છતાં ભ્રમરનું ચિત્ત માલતી પુષ્પમાં જ રહે તેમ બ્રહ્માદિ દેવ હોવા છતાં મારુ મન આપના ચરણ કમલની સેવામાં જ રહે છે. 91. જે આપના ચરણને સેવે છે, તે લક્ષ્મી અને ગુણોને મેળવે છે તે વિદ્વાન થાય છે. વળી આપની આદર પૂર્વક ભક્તિ કરે છે તેને મુકિત આદિ દુલભ નથી. 92. હે શાંતિનાથ આપના ચક્રવતી રાજ્યની ઈચ્છા નથી. તેમ દેવલોકમાં ઈન્દ્ર બનવાની ઈરછા નથી, પરંતુ ભવભવમાં તમારા ચરણની સેવા માગું છું. Page #398 -------------------------------------------------------------------------- ________________ 93 ઈન્દ્ર અને ચકાયુધ રાજાએ પ્રભુના ઉજજવલ ગુણોની પ્રશંસા કરી પિતાના મસ્તકને ઉત્તમાંગ તરીકે સાર્થક કરવા નમસ્કાર કર્યો. 94. ધમ રૂપી નાવ હોવા છતાં સંસારમાં ડુબતા ભવ્ય જીને તારવા માટે પ્રભુએ અનુપમ પાંત્રીશ ગુણવાળી વાણીમય ધર્મદેશના આપી. - 5. દક્ષિણાવર્ત શંખ ધનવૃદ્ધિનું કારણ છે. ચિંતામણિ રત્ન ઇચ્છિત ને આપે તેમ મુકિતનું કારણ માનવભવ જીવને પામે અત્યંત દુર્લભ છે. 96. સર્વે અર્થોની સિદ્ધિ સાધી આપનાર મહાન પુણ્યદયે પ્રાપ્ત થયેલા માનવ , ભવને પામીને ભવ્ય છે સંસારના બંધનમાં કારણ રૂપ પ્રમાદ ને ત્યાગ કરે. 7. શેઠ નેકરને કહે છે–તને જે કામ મેં કિધું તે તે કર્યું કે નહિ ! આવું કેટલાક જીને સાંભળવું પડે છે તે પ્રમાદનું જ ફળ છે. - 98. જન્મ લઈને નોકરી કરવી, ચારે તરફથી અપમાન સહેવું, દરિદ્રતા ઈષ્ટને વિગ વિગેરે આવા પ્રમાદથી કયુ અનિષ્ટ નથી મળતું ! - 99. ચાર ગતિ જ જેને પ્રિય છે એવા કષાયે જે માર્ગમાં રોકનાર ન બનતા હોય તે મોક્ષના સુખ કયા પ્રાણીને સ્વાધિન ન થાય ? બધાંને થઈ જાય 100. સંસાર રૂપી રાજાના આજ્ઞાપાલક સેવક સરખા કામ ક્રોધાદિ ચારે કષાયોને ક્ષમાદિ મહા શુભ વડે જીતી ભવ્યજીવો મેક્ષમાર્ગ પ્રાપ્ત કરે છે. - 101. ક્રોધમાં આવેલા માણસ પિતા, માતા, મોટાભાઈ પુત્ર કે શેઠને કેઈનેય માનનીય ગણતું નથી. 12. ચંદ્રની કલાને જેમ રાહ ઢાંકી દે છે તેમ લાંબા કાલથી પાલન કરેલી પ્રીતિને ક્રોધ ક્ષણ વારમાં નાશ કરે છે એવા કોઈને કયે બુદ્ધિમાન પુરુષ સેવે ? - 103. વૃક્ષ સાથે રહેલા અગ્નિ વૃક્ષને નાશ કરે છે તેમ તપસ્વી પુરુષને કોઇ ક્ષણ વારમાં પોતાના તપને બાળી નાખે છે. 104. વાદળ હોવાથી સૂર્યને પ્રકાશ ઢંકાઈ જાય તેમ અભિમાન કરવાથી સર્વે પદાર્થ ઉપર પ્રકાશ પાડનારૂં જ્ઞાન પણ આવૃત થઈ જાય છે. માટે તેવા માનને કેણ આશ્રય લે ? કઈ નહી. 105. રંજીત થયેલા ઉત્તમ ગુણોએ પિતેજ આવીને જેને રાજ્ય ઉપર સ્થાપન કર્યો છે તે વિનયને જે માન નષ્ટ કરે છે તે માનને કો પંડિત સેવે ? 106. જે ગર્વ રૂપી પર્વત પર ચઢી બધાને નાના માને છે અને પિતાના શ્રેષ્ઠ ભાઈ ભાંડુઓ આવવા છતાં સન્માન વિગેરે પણ કરતા નથી તે માનનું જ ફલ છે. 107. અભિમાનથી જે રાજાદિના સન્માનને પામી શક્તો નથી તે દુર્ગમ દુર્ગતિના દુઃખોને અનુભવને વિના મતે મરેલો જ છે. * 108 ભોળા જનેને છેતરનારી વેશ્યાની માયાને દૂરથી જે છેડી દેતું નથી તે બંને લકના સ્વાર્થને બગાડે છે. Page #399 -------------------------------------------------------------------------- ________________ 109 દુરાગ્રહી–અતિ વિષવાલી સર્પિણી રૂપી જે માયાને જેઓ સ્પશેલા તેમજ ડંખાયેલા પુરુષ ફરી પુણ્ય રૂપી જીવનને પામતા નથી. 110. વિવેકી મનુષ્યો પરલોકના સાધન તરીકે પુણ્યને માને છે. તેવા મનુષ્યો માયાને આશ્રય કેમ કરે કારણ કે માયા કરવાથી પાપ થાય છે. 111. જે બુદ્ધિમાન મનુષ્ય સરલતા વિના માયાને જીતવા ઈચ્છે છે તે વિના જાંગુલી મંત્ર પદ્મ નાગણીને પકડવા ઈચ્છે છે. 112. લેભથી મનુષ્ય હિંસા સેવે છે, જુઠ્ઠું બોલે છે વસ્તુની ચોરી કરે છે. પરસ્ત્રીને ઈચ્છે છે અનેક વસ્તુઓને સંગ્રહ કરે છે લેભી કયું પાપ કરતું નથી ? 113. દુઃખનું પ્રધાન કારણ લે છે. તેથી મેક્ષ મેળવવાને માટે લેભને છેડે ને તેને નાશ કરવા માટે સુખનું કારણ સંતેષ અને સત્યને સ્વીકાર કરે. 114. હાથીઓને જન્મ ભૂમિ વિધ્ય ગીરીને વિરહ-રેવા નદી ની જલક્રીડાને વિરહ પિતાની પ્રેમીકા હાથીણીના સંગને વિરહ તીર્ણ અંકુશના મારને સહન કરે– આ બધી દુર્દશા વિષય ભેગની ઈચ્છાથીજ સહવી પડે છે. 115. જે મત્સ્ય કામદેવની ધજામાં રહેલું છે. હંસની કલાની જેમ દૂધ પાણીના સ્વાદને લઈ શકે છે. જેમ ઊંડા નિર્મલ જલમાં સજજન પુરુષનાં ચિત્તની જેમ વિચરી શકે છે તે મત્સ્ય પણ જીભની લુપતાથી જાલમાં પડીને મૃત્યુ પામે છે, 116. સુગધી ખીલેલા માલતી પુષ્પને ત્યજી તેમજ આંબાની મંજરીની સુગંધને છેડી હાથીના કપલ પર રહેતા મદના ગંધની લૂપતાથી તેના ઉપર બેસતે ભ્રમર વારંવાર હાલતા હાથીના કાનના મારથી જલ્દી મરણ પામે છે. 117. બ્રહ્માએ પક્ષી, મનુષ્ય, બળદ જાતિ કરતાંય વધારે ભમવા માટે ભ્રમરને છપગને ચાર પાંખો આપી છે. તે પણ તે ગંધના લેભથી જ મરણ પામી જાય છે. 118. જન્મથી માંડી આંખનું દૂષણ જે જાય નહી વળી અનેક વિધ રૂપો જોવામાં તલ્લીન બનીને બલવાન પાંખો પામીને પણ દિવાને સુવર્ણ સમજતું પતંગીયું દીપકમાં પડી મરી જાય છે, 119. જે હરણ વાયુનું વાહન છે જેના નેત્રેની ઉપમાથી સ્ત્રીઓને બોલાવવામાં આવે છે. તે મૃગ પિતાનું રક્ષણ કરવા અમૃત પાનની ઈચ્છાવાળા ચંદ્રની સેવા કરે છે. તેજ ગીત સાંભળવામાં તલ્લીન બની પારધિના બાણ વડે માર્યો જાય છે. 120. એક એક વિષયમાં લીન બનેલે જીવ પણ જે મરી જાય છે. તે સેવન કરાતા પાંચેય ઈદ્રિના વિષયે મરણ માટે કેમ ન થાય? તેજ કારણથી હે ભવ્ય છે સંયમ રૂપી રને લુંટવામાં તલ્લીન બનેલા કામ ક્રોધાદિકને જીતવા માટે ચારે તરફ વિવેક રૂપી પહેર ગીરેને સ્થાપી મોક્ષપદનું આલંબન લે. 121. સમગ્ર ઇંદ્રિયની ઈચ્છા પ્રમાણે પ્રવર્તાવવાથી એકઠા મળેલા વિષયોમાંથી હે પંડિતે ચિત્તને જ્યાં સુધી વિમૂખ નહીં બનાવે ત્યાં સુધિ દુર્ગતિમાં પડતાને રોકવામાં સમર્થ જિન-ભાષિતનિર્મળધર્મને શુદ્ધ સ્વરૂપે કેવી રીતે જાણશે ? Page #400 -------------------------------------------------------------------------- ________________ 33 . 122: શંકર ત્રણ ચક્ષુ વડે, રાજા પ્રભુ મંત્ર અને ઉત્સાહ એ ત્રણ શક્તિ વડે, સાધુ મન-વચન-કાયાની ગુપ્તિ વડે શોભે તેમ શ્રેષ્ઠ ધર્મ પણ ત્રણ રત્ન વડે જ શોભે છે. 123. તે સમ્યક જ્ઞાન, સમ્યફ દર્શન, સમ્યફ ચારિત્ર એમ રત્નત્રયીને જિનેશ્વર ભગવં. તોએ મોક્ષ માગ કહે છે. અને તે જ પ્રાપ્ત કરેલાં પાપોના ક્ષયનું કારણ છે. 124. પ્રભુએ કહેલી રત્નત્રયીની આરાધના કરી ભવ્ય રાગ રહિત બની પૂર્વે મોક્ષમાં ગયા. વર્તમાનમાં આરાધન કરી મોક્ષે જાય છે અને ભવિષ્યમાં આરાધન કરશે તે રાગ રહિત બની મેક્ષે જશે. તેથી તે ડાહ્યા માણસો? તમે પણ સારી રીતે સમજી ધ્યાનમાં લીન બની ત્રણ રત્નનું આરાધન કરે કારણકે ઉગ્ર કમનો નાશ કરવામાં બ્રહ્માસ્ત્ર સરખી આ રત્નત્રયી છે, એ 124 125. બુદ્ધિમાનમાં શ્રેષ્ઠ, અલંકારમાં હીરા જેવો સુશોભિત ચકાયુધ રાજા અમૃત દેશના સાંભળી બોલ્યા હે પ્રભુ? મેહરૂપી અંધકારને દવામાં શરદઋતુને સૂર્યના પ્રકાશ સરખી તેજસ્વી દીક્ષા મને આપે. 126. ભગવાને કહ્યું કે હે રાજન! તું પ્રમાદ કર નહીં. ચકાયુધ રાજા ઘેર જઈ પુત્રને રાજ્ય ઉપર બેસાડી ભૂમિધન વિગેરેનું દાન કરી હાથી ઉપર બેસી પરિવાર સહિત પ્રભુ પાસે આવી નમસ્કાર કરી બોલ્યો. “હે પૂજ્ય! તારે,” એમ ઊંચેથી બોલી પુણ્યશાલી રાજાએ દીક્ષા ગ્રહણ કરી. 127. પ્રભુની વાણીમાં રહેલા 35 અતિશયોની જેમ મોક્ષના અભિલાષી સદ્દગુણ પ્રધાન પાંત્રીશ રાજાઓએ તેની પાછળ દીક્ષા ગ્રહણ કરી મુનિઓમાં શ્રેષ્ઠ તેઓને ગણધર પદે સ્થાપ્યા. અને ચાયુધાદિ ગણધરને શાંતિનાથ ભગવાને ઉત્પત્તિ વિનાશ અને ધ્રુવથી પ્રસિદ્ધ ત્રિપદી સંભળાવી. 128. છત્રીશ ગુણના ધારક પાંત્રીસ ગણધરેએ તે ત્રિપદીને અનુસારે ઉદાર હૃદય રૂપી ભૂમિમાં બાર અંગેની રચના કરી. શાંતિ જિનેશ્વરે તેવા યોગ્ય જીવોને સેવા કરવા માટે ગણધર પદવીથી વિભૂષિત કર્યા તે ઉચિત જ છે. 129. શાંતિ જિન પાસે મનુષ્યની સ્ત્રીઓએ પણ વૈરાગી બનીને દીક્ષા ગ્રહણ કરી. ઘણાય પુરુષ અને સ્ત્રીઓએ શ્રાવક ધર્મ સ્વીકાર્યો અને પહેલે પહેરે પુરો થયા પછી શ્રમને દૂર કરવા માટે પ્રભુ દેવછંદામાં પધાર્યા. 130. પછી પ્રથમ ગણધર ચક્રાયુધ પ્રભુને પાદપીઠ ઉપર બેસીને ભવ્યોના કલેશને નાશ કરવા માટે અદ્વિતીય દેશના રૂપ ધર્મ કથા કરી. તે સાંભળીને સર્વ માનવે પિતપતા ને સ્થાને ગયા. 131. જમણા હાથમાં બીજેરાને ધારણ કરતે, ડાબા હાથમાં માળા અને નળીયાને ધારણ કરતે, ડુકકર સરખા મુખવાળ, ભાદરવાના મેઘની જેવી કાંતિવાળો, હાથીથી જોડાયેલા રથ ઉપર બેઠેલે, જગતમાં શ્રેષ્ઠ પ્રભાવશાળી ગરૂડ યક્ષ શાંતિનાથ ભગવાનના તીર્થમાં શાસન સેવાને અધિકારી યક્ષ બન્યા. Page #401 -------------------------------------------------------------------------- ________________ ( 34 132. શ્રી શાંતિનાય ભગવાનના તીર્થમાં સ્ત્રી સમૂહથી યુકત નિર્વાણ દેવી-શાસનદેવી તરીકે પ્રસિદ્ધિને પામી. જેના પહેલા જમણા હાથમાં પુસ્તક, બીજા હાથમાં કમલ તેમ ડાબા હાથમાં પદ્મ અને બીજા ડાબા હાથમાં કમંડલ ધારણ કરેલાં શોભે છે. શ્રી શાંતિ પ્રભુ ભવ્ય જીવ રૂપી કમલને ઉપદેશ દ્વારા વિકાસ કરો. 133. ગરૂડ યક્ષ અને નિર્વાણી દેવીથી નિત્ય સેવાતા, મોટા મોટા પંડિતેથી ઉપાસના કરાતા, સમતા રૂપી ખજાનાને સૂર્યની જેમ ઊલાસ પમાડતા, ક્ષીણ ચંદ્રને વધારતા, પૃથ્વી તલને પાવન કરતા, શ્રી શાંતિનાથ ભગવાન ભવ્ય રૂપી કમલેના વિકાસ રૂપે કલ્યાણ કરતા વિહરવા લાગ્યા. 134. અર્થ પૂર્વની જેમ જાણે આ ૧૫મા સર્ગને અર્થ પન્યાસ શ્રી પ્રિયંકર વિજયજી ગણિવર્યું સંપૂર્ણ લખે છે. સર્ગ ૧૬મો 1 કેવલજ્ઞાન વડે તથા અનુપમ શોભાવડે જે પુરુષોત્તમ જણાય છે તેવા શ્રી શાંતિનાથ ભગવાને તમારા આનંદને વિસ્તારે. 2 અજ્ઞાન રૂપી તમને નાશ કરતા અને પૃથ્વીને પાવન કરતા સૂર્ય જેવા શ્રી શાંતિનાથ પ્રભુ હસ્તિનાપુરમાં પધાર્યા. 3 ઉદ્યાનપાલકો પાસેથી જિનેશ્વરમાં ચકવર્તી એવા પ્રભુનું આગમન સાંભળીને કુરુચંદ્ર રાજા હર્ષપૂર્વક આવેલ પુરુષને સંતોષપૂર્વક દાન આપીને પ્રભુને નમવા ગયે. 4 પ્રભુને ત્રણ પ્રદક્ષિણા કરી અને નમી તથા ગણધરોને વંદન કરીને રાજાઓમાં અગ્રેસર એ કુચંદ્ર યોગ્ય ભૂમિપર બેઠે. 5 સરેવરના જલની જેમ સજજનોને બોધ પરોપકાર માટે થાય છે. તે પ્રમાણે રાજા બેસતે છતે જિન ચક્રવર્તી એવા પ્રભુએ ધર્મદેશનો આપવી શરૂ કરી. - 6 હે ભવ્ય, અતિશય દુખે કરીને મેળવી શકાય એવા ચિંતામણિ રત્ન સરખા મનુષ્યભવને પામી, પ્રમાદ છોડી, તત્વને વિચારી, મોક્ષને માટે તમે ધર્મ આદર. - 7 ડાહ્યા માણસ અહિં ઝેર, દુશ્મન તથા સિંહના ભયથી જેટલા ડરતા નથી તેથી વધારે, દુષ્ટ પરિણામવાળા અને લેકના સ્વાર્થને નાશ કરનારા પ્રમાદના ભયથી ડરે છે. 8 1 મદિરાપાન, 2 વિષય ઈચ્છા, 3 કામક્રોધાદિને સંગ, 4 સ્ત્રી સેવન, પ. પુણ્ય રૂપી વૃક્ષને નાશ કરનાર વિકથાને અનુરાગ પંડિતોએ પ્રમાદના આ પાંચ પ્રકાર બતાવ્યા છે. 9 તેમાં મુખ્ય મદિરાનું સેવન છે. જેના સેવનથી આ ભવમાં ધનને નાશ તથા પરભવમાં નરકનું દુઃખ પાપ્ત થાય છે. સ્કંદિલ નામને પુત્ર દુઃખ પામે તેમ પામે છે, Page #402 -------------------------------------------------------------------------- ________________ 1. તે કહે છે–દક્ષિણ ભારતમાં સમૃદ્ધિથી ભરપુર પૃથ્વીતિલક નામનું નગર હતું. ત્યાં પૃથ્વીની ઉપર ચંદ્ર સરખો, પૃથ્વીચંદ્ર નામને રાજા પ્રજાને રંજન કરનારો હતે. 11 દેવકની દેવાંગના જેવી અને ગુણોથી ભરપુર એવી તેને સુરસુંદરી નામે રાણી હતી. જેનું રૂપ જોવા માટે હજાર નેત્રવાળે ઈન્દ્ર ઉત્સુક ચિત્તવાળો થયા હતા. 12 તેજ નગરમાં માનનીય, ધનાઢય એવા શ્રી ચંદ્ર મહારાજ નામને કુલપુત્રક હતા. તેને ચંદ્રકાન્તા નામે સ્ત્રી હતી, અને તેમને સ્કેન્દિલ નામે પુત્ર હતા. 13 તે પછી માતાપિતાએ સ્કંદિલને સ્કન્દશ્રી નામની સરખી ઉંમરવાળી કન્યા સાથે પરણાવ્યું. તે પછી થોડા સમયમાં ચંદ્ર જેવી ઉજજવલ કીર્તિવાળે તેને પિતા ચંદ્ર રાજા મૃત્યુ પામ્યા. 14 એક દિવસ તેના દુર્ભાગ્યના ઉદયે મદિરાપાનમાં તે વ્યસની બને.ખરેખર મનુષ્યને કુકમના ઉદયથી દુખે કરીને નાશ થાય એવું વ્યસન ઉત્પન્ન થાય છે. 15 તેને ઉગ્રવ્યસની જાણીને પત્ની વડે સ્નેહભરી વાણીથી, અનેક સજજને વડે પ્રયત્નોથી નિવાર્યા છતાં દુર્વ્યસનથી તે અટક્યો નહિ. 16 વડો વિનાને નિરંકુશ વ્યસની બની સોનું, ધાન્ય, ગાય અને ઘોડાઓ વિગેરે વેચી નાખ્યું. છેવટે ઘર પણ વેચ્યું. 17 સજજન પુરુષે વડે પિતાની જ્ઞાતિમાંથી દૂર કરાયે. કોઈએ તે પાપીને સંઘર્યો નહિ. તે પણ કાંઈક ધન મેળવીને વ્યસનમાં ઉગ્રચિત્તવાળે તે મદિરા પીવા લાગે. 18 એક દિવસે રસ્તામાં ખરાબ વિચારવાળા ને મદિરા પીધેલા એવા તે ઋન્ટિલના રસ્તામાં આનંદ પ્રમોદ માટે જ તે એ રાજા સામે મળે. 19 રાજાના માણસોએ સામે રહેલા અને મદિરા પીધેલા એવા તેને જણાવ્યું કે અહિં રાજા આવે છે. માટે અહિંથી દૂર ખસી જા.” 20 રાજાના માણસની વાણી મદોન્મત્ત સ્કેન્દિલે સાંભળી નહિ. તેથી રાજાના કેઈ સેવકે રોષથી તેને હાથ પકડી ખસેડ. 21 તેણે દારૂના નશામાં કોધી બની રોષથી તીક્ષ્ણ છરી કાઢીને સેવકને મારી નાખ્યા. આ વાત સાંભળી નીતિવાન રાજાએ તે ઋન્દિલને હણે જેથી તે મરી ગયો. 22 મરણ પામી તે નરકમાં ઉત્પન્ન થયે. ત્યાં અત્યંત દુઃખો ભેગવી ધાન્ય તિલક ગામમાં ગૃહસ્થ શિરોમણિ એવા શ્રી સંખદત્ત શેઠના ઘરમાં, - ર૩ મધુર વાણી બોલનારી એવી માધવીકા નામની સ્ત્રીની કુક્ષિએ વસંત નામને પુત્ર થયું. ત્યાં પણ તેણે જીદગીપર્યત મદિરાનું વ્યસન છેડયું નહીં. 24 દર્શન કરવા લાયક એવા તે ગામના ઠાકોર માર્ગમાં જતાં તે મદિરા પીધેલા વસંત વડે જેવાયા. ત્યાં તે વસંતે ગાળો આપી. જેથી રાજા કોધિત થયો. | 25 તે રાજા વડે તુરત જ હણાયો, જેથી તે મરીને તિર્યંચ યોનિમાં જન્મ લઈ લઈ ફેર ભવ પામી મદિરા પીનારો દેવદત્ત થયો. Page #403 -------------------------------------------------------------------------- ________________ 36 26 વધતા એવા તેના દારૂના વ્યસનથી વિનયરહિત અને ચેરી કરવામાં દક્ષ તે દેવદત્ત કેઈ શેઠના ઘરમાં પેઠે. 27 મધ્ય રાત્રિએ ચેક કરતા કેટવાલ વડે તે ચોરીનું ધન લઈને જતે જેવા અને પકડાયો. પછી રાજાની આજ્ઞાથી સકલ લેકને દુઃખ દેનાર ચારને મૃત્યુદંડ આપ્યો. - 28 આર્તધ્યાનથી મરી મેટો બળદ થયો. ત્યાં તેની પીઠ પર ભારને વહન કરતે તે બળદ ભૂખ અને તરસ વડે અત્યંત કદથનાપૂર્વક ઘણું દુઃખ પામે. ર૯ ત્યાંથી મરીને સંપત્તિથી ભરપુર અને સુંદર એવા વટકુઆ ગામમાં શેષરાજ કણબી અને નેદા માતાની કુક્ષિમાં સોમ નામે પુત્ર ઉત્પન્ન થયો. 30 મંત્ર વગર સર્પ જેમ વિષને ત્યાગ કરતા નથી, દુર્જન માણસ હદયમાં રહેલે વિકાર છોડતું નથી, તેમ આ સેમે પણ જીદગી પર્યત મદિરાપાન છોડયું નહિ. 31 સૂર નામના કણબીની જાણે સૂર્ય વિમાનથી આવી ના હોય તેવી અસરો જેવી શ્રીમાલીકા નામની કન્યાને ખરાબ કામ કરવામાં નિપુણ અને મદિરા પીને ઉન્મત્ત થયેલા તે સોમે બલથી પકડી, આલિંગન કરીને, ભેગવી. 32 રાજાએ તેને લિંગ છેદવાને દંડ અપાવીને નગર લેકને બોલાવી તેમનાં જોતાં જ તે દુષ્ટને નાશ કર્યો. 33 તે તેમનો આત્મા અંત્યકાલ સુધી દુખ ભેગવી મર્યો તે લાંબાકાલ સુધી આ સંસારમાં ભમશે તેથી તેને બીજા વ્યસનને દૂર રાખવા મદિરાપાનને ત્યાગ કરે. - 34 ચંદ્ર જેવા મુખવાળા હે કુરુચંદ્ર રાજા ! વિષય લંપટ બનેલા છેઆ સંસાર કેદખાનામાં પડીને કયા દુઃખ અનુભવતા નથી. 35 પહેલા જડબુદ્ધિથી સ્વીકારેલા અને પાછળથી તત્ત્વ જાણીને મૃગ તૃષ્ણિકાની જેમ કેટલાક મનુષ્ય ગુણવર્મા કુમારની જેમ વિષને તિલાંજલિ આપે છે તેનું વૃતાંત નીચે પ્રમાણે છે. 36 સર્વદ્વીપમાં શ્રેષ્ઠ એવા આ જંબુદ્વીપમાં શ્રેષ્ઠ સૌર્યપુર નગર છે. જેમ કમલેથી સરેવરનું જલ તેમ ઘરની ધજા વડે લક્ષમીનું અનુમાન થાય છે. 37 તેજ નગરમાં પ્રૌઢ પ્રતાપવાળો, બુદ્ધિમાન, દઢવર્મા નામે રાજા થયો. જેનું લડાઈમાં પરાક્રમ જોઈ શત્રુઓ નાશી ગયા. - 38 નામ પ્રમાણે ગુણવાળી ઉત્તમ કુલમાં જન્મેલી શીલશાલીની તેની પત્ની હતી. જેનું મનહર રૂપ જોઈ લક્ષ્મી પણ પિતાના સ્વામીને કયારે પણ મુકતી ન હતી. - 3 તે શીલવતીએ એક રાત્રે સ્વપ્નમાં સૌમ્ય કાંતિવાળા ચંદ્રને મુખમાં પ્રવેશ કરતે છે, તેથી લોકના સુખને દેનારો ને ધર્મમાં સ્થિર એવો ગુણવર્મા નામે પુત્ર થયે. 40 બધી નાની નદીઓ મટી ગંગાની સાથે સમુદ્રમાં જલ્દી મલે તેમ ઉપાધ્યાયના સંગથી વિનીત આ કુમાર પાસે સંપૂર્ણ કલાઓ આવી ગઈ 41 શસ્ત્ર વિદ્યા તથા શામાં જાણકાર બનેલ યુવતિના ચંચલ ને રૂપી ભ્રમર માટે કમલ જે કુમાર યુવા અવસ્થા પામ્યો. Page #404 -------------------------------------------------------------------------- ________________ 37 કર તે ગુણવર્માને પંડિત ગુરુ સમજે છે, સ્ત્રીઓ તેને કામદેવ જાણે છે, પ્રજા લોક તેને યંત (ઈંદ્રપુત્ર) સમજે છે અને યાચકો તેને કલ્પવૃક્ષ સમજે છે. 43 વસંતપુર નામના નગરમાં તેજસ્વી ઈશાનચંદ્ર નામને રાજા હતા. જેના યશ વડે છતાયેલે શંકર ભસ્મ વડે પિતાના શરીરને ઉજ્વલ બનાવે છે. - 44 શુદ્ધ તપાવેલા સુવર્ણન જેવા વર્ણવાલી, તથા અપ્સરા જેવી કાંતિવાળી એવી કનકવતી નામે તેને પુત્રી હતી. 45 રાજાએ દૂત દ્વારા બોલાવેલા મહર બધા રાજકુમારે પરિવાર સહિત જલદીથી સ્વયંવર ઉત્સવમાં તેના નગરમાં આવ્યા. 46 દૂત વડે આમંત્રણ અપાયેલે અને પિતા દ્રઢવ રાજાની આજ્ઞા મેળવી ગુણવર્માકુમાર તે નગરમાં આવ્યા. 47 ઈશાનચંદ્ર રાજા વડે સામે આવી સત્કાર કરાયેલે, ગવૈયા ભટ્ટ ચારણને ઈચ્છિત દાન આપતા, કલ્પવૃક્ષ જે ગુણવર્માકુમાર આપેલા મહેલમાં દિવસ પસાર કરવા લાગે. 48 કુતૂહલ જેવામાં ઉત્સુક ચિત્તવાળે કુમાર પિતાના નેત્રને સફલ માનતે એક વખત સ્વયંવર મંડપમાં ગયે. 49 સ્વયંવર મંડપ જોવા માટે આવેલે ગુણવર્માકુમાર રત્ન સ્તંભમાં પિતાની છાયા વડે અનેક રૂપધારી દેખાવા લાગ્યો. 50 સૌન્દર્યથી શોભતી પુતળીઓ વડે મનહર સ્વયંવર મંડપને ગુણવકુમાર જેતે હતું ત્યારે સ્વયંવરા કનકવતી આવી પહોંચી. - 51 સખીઓથી પરિવરેલી, તારામંડલમાં ચંદ્રની રેખા જેવી અને સ્વકાન્તિથી દિશાએને શોભાવતી મંડપને જોવા લાગી. પર રતિ કરતાં અધિક રૂપવાન રાજપુત્રી, આવેલા રાજકુમારને જોઈ જાણે કામદેવના બાણેથી વિધાયેલી હોય તેમ કાંઈક વિચારવા લાગી. 53 સેનાની તરીકે પ્રખ્યાત બનેલે શું આ મહેશપુત્ર છે? કે લક્ષ્મીપુત્ર પ્રશ્ન કામદેવ છે? અથવા ત્રીજે અશ્વિનીકુમાર છે? - 54 અનુપમ એવું આ રૂપ દેવતાઓમાં તેમજ દૈત્યમાં નથી. જે હોત તે દ્રવ્ય ગુણદિનું વર્ણન કરનાર મહાકવિઓ પોતાના કાવ્યમાં વર્ણન કેમ ના કરત? માટે આવું રૂપ ક્યાંય દેખાતું નથી. - 55 પંડિતે વડે પ્રશસિત એ કુશલ મનુષ્ય આ લેકમાં હોય તે સ્વર્ગ વડે શું? અને તેની પ્રાપ્તિ માટે કે કેમ પ્રયત્ન કરે. 56 બ્રહ્માએ ઘુણાક્ષર ન્યાયથી રચના કરતાં આવા પુરુષ રત્નને બનાવ્યો, બીજે ઠેકાણે આ પુરુષ જોવામાં કે સાંભળવામાં કયાંય પણ આવ્યા નથી, - પ૭ જગતનું નિર્માણ કરવામાં નિપુણ બ્રહ્માને પરિશ્રમ ત્યારે સફળ થાય જ્યારે કોમળ અંગવાળા આ પુરુષની સાથે મારો સંબંધ તે કરી આપે. Page #405 -------------------------------------------------------------------------- ________________ 38 58 આ દેખાવડા રાજકુમારને છેડી હું બીજા કોઈ પતિને વરીશ નહીં. આ પ્રમાણે વિચાર કરતી તે બલાત્કારથી સખિઓ વડે મહેલમાં લઈ જવાઈ પ૯ તે કન્યા પણ રાજપુત્રના મન રૂપી હંસને હરણ કરી ઘરે લઈ જતી છતાં કેઈએ જોઈ નહીં. વગર શીખે કેવી ચતુરાઈ છે? 60 કોઈ મહર્ષિના શાપ વડે ઈદ્રાણી દેવકથી શું આવી છે? અથવા શું ઉર્વશી છે? , આ પ્રમાણે વિચાર કરતે રાજકુમાર પણ પિતાના મહેલમાં ગયે. 61 કામદેવના પાંચ બાણ વડે પિતાની ઈદ્રિયનું રક્ષણ કરતા ગુણવર્માકુમારે તેણીનું સ્મરણ કરતાં દિવસ પસાર કર્યો. 62 રાત્રિને પ્રથમ પહેર વીત્યા બાદ અત્યંત રાગ ધારણ કરતી કનકાવતીએ દાસીઓ સાથે કઈ વૃદ્ધાને મોકલાવી. 63 દ્વારપાલ વડે જણવાયેલી કઈ વૃદ્ધા સ્ત્રીએ કુમારની નજીક જઈને તેના હાથમાં આશ્ચર્યના સ્થાન રૂપ એ ચિત્રપટ ભેટ આપો. - 64 જુદા જુદા પ્રકારના વૃક્ષોના સમૂહથી શોભતી એવી એક નગરી જેવી હંસીને જોઈ અને તેની નીચે એક ગ્લૅક જે. 65 સ્વામીને જોવાના સમયે ઉત્પન્ન થયેલ અત્યંત રાગવાળી આ કલહંસિકા બેદિત થયેલી તેને નહિ જેવાથી ફરી જેવા ઈચ્છે છે. 66 દાસીની વિનંતીથી આ કુમારે તે કુમારીને અભિપ્રાય સમજી તેણે હંસી જેવું જ રાજહંસનું રૂપ આલેખી તે જ લેક નીચે લખે. 17 પ્રિયાને તે જ ક્ષણે જોવાથી ઉત્પન્ન થયેલા અત્યંત રાગવાળે આ હંસ હંમેશા ઈચ્છિત સુખને મેળવવા ઈચ્છે છે. 68 તે ચિત્રપટ લઈને વૃદ્ધ સ્ત્રીએ કુમારને તાંબુલ પુષ્પ વિગેરે વસ્તુ રાજકુમારીએ મિકલાવી હતી તે આપી. 69 પિતાની વહાલી પત્નીએ વસ્તુ એકલી હોવાથી રાજપુત્ર પિતે ગ્રહણ કરી. રાગથી વિહલ બનીને તાંબુલ આદિ ખાઈને કૃતાર્થ કર્યું. 70 તેના ચિત્તની પ્રસન્નતા માટે કુમારે પણ પિતાને હાર તે દાસીને આપે ત્યારે દાસી બેલી, તમારે કન્યાને કાંઈ કહેવું છે? - 71 કામદેવ સરખા કુમારે આંખથી સંકેત કરવાથી લોક ચાલી ગયા પછી હોંશિયાર તે વૃદ્ધાએ સંપૂર્ણ વાત કહી. - 72 હે દેવ! રાજકુમારીએ વાણી વડે ને મારા દ્વારા બન્ને રીતે કહ્યું છે કે હે રક્ષક પહેલી ક્ષણે મારું ચિત્તરત્ન હરણ કરીને તું નાસી ગયે છું 73 વરમાલા વડે તમને બાંધીશ. પરંતુ હે પ્રાજ્ઞ? જેટલામાં મારી પ્રતિજ્ઞા પરિપૂર્ણ અહીં થાય નહીં. 74 તેટલામાં તમારે કાંઈ પણ ભોગ વાળી વાણી બોલવી નહીં. તે પ્રમાણે વૃદ્ધ સખી વડે કહેવાયેલી અને કુમાર વડે સ્વીકારાયેલી તે સરલદાસી પિતાને સ્થાને ગઈ. Page #406 -------------------------------------------------------------------------- ________________ 39 75 આજે ઈશાનચંદ્ર રાજાની કન્યા કયા પુણ્યશાલીને વરશે તે જોવા માટે સૂર્ય પિતે ઉદયાચલના ઉંચા શિખર પર ચઢી ગયે. 76 શૃંગાર યુકત વસ્ત્ર અલંકારથી સુંદર રૂપવાળા બધા રાજપુત્ર કામને જીતવા માટે ઉંચા કૈલાસ પર્વત જેવા માંચડા ઉપર બેઠા. 77 ઉચ્ચ શિંગારિક વસ્ત્ર અલંકાર પહેરેલ સુંદર કાતિવાળો એ આ કુમાર સિંહાસન ઉપર બેસીને ઉદયાચલ પર્વત ઉપર રહેલા ચંદ્રની જેવો શે . 78 પાલખીમાં બેઠેલી અને ઉત્પન્ન થયેલ છે કામના અંકુરા જેને એવી સખીઓથી પરિવરેલી તે રાજકન્યાએ સુંદર રૂપવાળા રાજકુમારને જોયા. 78 તેના ગેત્રપૂર્વક નામના અનેક રીતે વર્ણન કરતી એક દાસી સાથે ધ્યાનપૂર્વક સાંભળ્યું ન સાંભળ્યું કરીને તેણી કુમારની પાસે આવી. 80 પહેલાની પ્રશંસાઓ અને અત્યારે બોલાતી પ્રશંસાઓ સાંભળી આતુર ચિત્તવાળી તેણુ એ કુમારના ગળામાં વરમાળા પહેરાવી. ( 81 ઈશાનચંદ્ર રાજાએ શુભમુહુર્તે તે ગુણવર્મા સાથે વિવાહ કરી, કન્યાદાન સમયે હાથી ઘોડા વિગેરે શ્રેષ્ટ ધન આપી, રાજા પિતાના આત્માને સાર્થક માનવા લાગ્યા. '' 82 માગણ લેકોની ઈચ્છાથી અધિક દાન આપીને અને રાજાની રજા મેળવી કન્યા સહિત તે કુમાર પિતાને નગરે ગયે. - 83 મેટા ઉત્સવપૂર્વક રાજાએ પિતાની નગરીમાં પ્રવેશ કરાવ્યું. પછી તે સ્ત્રીની સાથે પિતાએ આપેલા મહેલમાં રહ્યો. 84 હવે કઈ વખતે રાજકુમાર ગુણવર્મા સખીઓથી સેવાતી એવી કનકવતીના મહેલમાં ગમે ત્યાં પ્રશ્નોત્તર રૂપે કેની કડીઓથી લાંબે કાળ રમ્ય. 85 તે પછી પિતાના મહેલમાં આવ્યું. વિલેપનમ્નાન કર્યા બાદ ભજન વિધિ કરી સભામાં ગયે. તેટલામાં દ્વારપાલે આવી નમન પૂર્વક કુમારને કહ્યું. - 87 હે કુમાર! પરિવ્રાજક દ્વારમાં તમને જોવાની ઈચ્છા રાખતે ઉભે છે. કુમારે કહ્યું, તે તેને જલ્દી પ્રવેશ કરાવો. આ પ્રમાણે કહેવાયેલા એવા વિદ્વાન દ્વારપાલે તેને પ્રવેશ કરાવ્યું. 87 તે ઉત્તમ ગુણભંડાર એવા કુમારની પાસે વિરૂપ આકૃતિવાળા એવા તાપસે તેને હૃદયથી આશિર્વાદ આપે. સરલ કુમારે તેને ભદ્રાસન અપાવ્યું. ( 88 તેને છેડી પિતાની સાથે લાવેલા આસન પર બેઠે. સત્કાર કરીને કુમારવડે આવવાનું પ્રયોજન પૂછાયું. 89 હે કુમાર ! તમને બોલાવવા માટે શ્રેષ્ઠ ભૈરાચાર્યે મોકલેલે હું તેમને શિષ્ય થાઉં છું. તેમને શું કામ છે તે હું જાણતો નથી. 90 હે મુનિ! હું ત્યાં સવારે આવીશ. એ પ્રમાણે કહીને રજા આપી. તેજ સમયે પવિત્ર વિચારક કાલજ્ઞાની બંદિ પાઠકે સમય જણુવ્યો. 91. હે રાજન! અંધકારને નાશ કરી પ્રકાશિત એ સૂર્ય સર્વ ઠેકાણે પ્રકાશી સંક્ષિપ્ત કિરણવાળો અસ્ત થાય છે. Page #407 -------------------------------------------------------------------------- ________________ 40 92 આ સાંભળી રાજકુમારે સંધ્યાકાળની વિધિ કરી પાસે રહેલા સેવકોને રજા આપી અને નિદ્રાધીન બની ગયે. 3. પ્રાતઃકાલે વાજિંત્રોના નાદથી વિકસ્વર કમલની જેમ મંગળ પાઠક વડે ગીત ગવાતા સાંભળીને ગુણવર્મા કુમાર જાગે. 94 ચારે બાજુના અંધકારને નાશ કરતે પિતાના લાંબાકિરણને ફેલાવતે વિશ્વને ઉપકાર શીલ સૂર્ય તમારા જેવા ઉદયને પામે છે. 5, આ સાંભળી શય્યાને છેડી પ્રભાતિક કાર્ય જદી કરી સરલ અને ઉંચા સ્વભાવવાળો કુમાર ભૈરવાચાર્ય પાસે ગયે. 96 તે ગુણવર્માએ સામે આવેલા ભરવાચાર્યને નમસ્કાર કર્યા. તે ભરવાચાર્યો ખુશ થઈ આશિર્વાદ આપી, પોતાનું અર્ધચર્માસન બેસવા આપ્યું 97 ગુરુના અર્ધ આસન ઉપર મારાથી બેસાય નહિ એમ બેલતે પિતાના નોકરે બિછાવેલા આસન ઉપર તે ભાગ્યશાલી બેઠે. - 98 ડીવાર કુશલતા આદિ પ્રશ્નરૂપ વાતચીત કરી, ઉચિતપણું જાળવી, ભૈરેવે કહ્યું. હે કુમાર! તુ મારો અતિથિ છે. હું તારે શું સત્કાર કરું? 99 જે બાયપણાથી ધનને પરિગ્રહ જરાપણ કર્યો નથી ને ધન વિના લેક વ્યવસ્થા ની મર્યાદા પ્રાપ્ત થતી નથી, 100 કઈ પણ ઠેકાણે દ્રવ્ય વિના ગુણ ગૌરવ પ્રાપ્ત થતું નથી ક્રિયાની પણ પ્રસિદ્ધિ થતી નથી. સામાન્ય અને વિશેષ સિદ્ધિ દ્રવ્યથી જ છે. દ્રવ્ય એટલે ધનવિના કશું થતું નથી, 101 ધનાઢય મને હર પતિ વડે સ્ત્રી, મીઠાજલ વડે તલાવ તથા જિનેશ્વરથી મંદિર શેભે છે તેમ દાનવડે ધન શોભે છે 102 ગુરૂઓની પૂજા, દેવેનું સન્માન, સજજનેને પ્રેમ, યાચકને સંતોષ ને ભક્તિનો વિકાશ આટલાં વાનાં દાન વિના શોભતા નથી, 103 ધનવિન દાન ક્યારે પણ થતું નથી ને ધન પુણ્ય વિના મલતું નથી અને પુણ્ય આ લેકમાં વિનય વિના મલતા નથી અને માને દૂર કર્યા સિવાય વિનય આવતો નથી. 104 આ સાંભળી કામદેવની શોભાને હણનાર કુમાર બે હે નાથ! તમારી સરખાના દર્શન એજ માન છે અને તમારી આજ્ઞા એજ સત્કાર છે. - 105 આ૫ પ્રસન્ન થઈને હુકમ કરે. જેથી હું યોગ્ય કરૂ. હુ તમારો સેવક છું. આ પ્રમાણે તેનાથી કહેવાયેલા ભૈરવે પિતાનું કાર્ય કહ્યું. 106 મે આઠ વર્ષ સુધી ઉત્તમ મંત્ર જાપને પરિશ્રમ કર્યો છે. તે એક રાત પ્રમાદ રહિત ઉત્તરસાધકપણને સ્વીકાર કર. - 107 મારી ઉ૫૨ આ૫ની મહેરબાની. એ પ્રમાણે કહી કુમાર ફરી બોલ્યો, પવિત્ર પુરૂષ? કયા દિવસે અને કયા ઠેકાણે મારે સહાય કરવી. 108 ત્યારે સ્ટાધારી તાપસ છે. હે કુમાર? આવતી કાળી ચૌદશે સ્મશાનમાં રાત્રિના બીજા પહોરે અગમ્ય તેજવાળા તારે હાથમાં તલવાર લઈને આવવું જોઈએ. Page #408 -------------------------------------------------------------------------- ________________ 41 109 હું ત્રણ માણસો સાથે સ્થિર ચિત્તથી ત્યાં રાહ જોઈશ. આમ વચનને સ્વીકાર કરી કુમાર પિતાના સ્થાનમાં ગયે. 11. કૃષ્ણ પક્ષની ચૌદશ તિથિ આવે છતે તે રાજા નોકરેને વિસર્જન કરી નેકરને વેષ ધારણ કરી સાયંકાલે બહાર નીકળે, 111 હસ્તિના કુંભસ્થલ ને ઉડાડવા સમર્થ એવી તીણ તલવાર ધારણ કરી જીતી લીધે છે પિતાના તેજ વડે સૂર્યને જેણે એ તે ગુણવર્મા કુમાર સાંકેતિક સ્થાન પર ગયે. 112 ત્રણ શિષ્ય યુક્ત રવાચાર્યને જોઈ રાજપુત્રે તેને પ્રણામ કર્યો. પ્રણામ કરતા રાજકુમારને જટાધારીએ કહયું. 113 આ ભયંકર સ્મશાન ભૂમિમાં હે કુમાર! ત્રણ નેત્રવાળા શિવની જેમ ત્રણ શિષ્યયુક્ત મારું તું રક્ષણ કર. 114 તે વાત રાજપુત્રે સ્વીકાર્યા છતાં જટાધારી તાપસે પ્રથમ મંડલ બનાવી તેમાં વચ્ચે ભયંકર મડદું રાખ્યું. 115 પછી તેના મુખમાં અગ્નિ પ્રગટાવી નિશંક એવા ભૈરવાચાર્યો મંત્ર જાપ પૂર્વક હમ વિધિ શરૂ કરી. 116 તે ત્રણે ભૈરવના શિષ્ય પૂર્વ પશ્ચિમ અને દક્ષિણ દિશામાં પ્રમાદ રહિત ઉત્તર સાધક બન્યા અને ધર્યરૂપી કવચધારણ કરેલે ગુણવર્મા કુમાર ઉત્તર દિશામાં નિભય પણે : ઉત્તર સાધક બન્ય, ( 117 તરતજ શિયાળાને ભયંકર અને અપમંગલ અવાજ ચારેતરફ થવા લાગે તથા આકાશમાં પ્રેત યોનિને સમૂહ ભયંકર અટ્ટહાસ્ય કરવા લાગ્યો. ' 118 તે જ વખતે મેઘની ગર્જનાની જેમ ગાજતે બલવાન ચમકો ચારે દિશામાં ફેલાયેલા તેજવાળે ગર્જનાથી વિયોગી પુરુષના હૃદયની જેમ ધરતી ફાટી ગઈ. - 119 અંધકારને પણ શરમાવતે, ભયંકર આકૃતિવાળ, દુબલા પેટવાળ, ગર્જના કરતે, ઊંચા કેશવાળ, કઠોર બાહુવાળે, લાંબી સંઘાવાળો, પીળી આંખોવાળ, તીક્ષણ પશુવાળો, હુંકાર કરી આકાશને તોડતે, હાથમાં તુટેલી તલવાર સહિત યમ જે, કઈ દિવ્ય પુરુષ પ્રગટ થયો -119 થી 120 121 ભયંકર દેહવાળો એ તે નિશંક રીતે બોલ્યો તે નીચ ભૈરવી અભિમાનથી મારી પ્રેમની પૂજા કર્યા વિના રે બુદ્ધિ હીન આ શું આરંભ કર્યું છે. 122 હે ભૈરવાચાય! આ ક્ષેત્રને સ્વામી મહાપ્રભાવી મેઘનાદ નામે હું છું મારા અપમાનનુ ફલ હમણાં જ મારી શક્તિથી તને દેખાડું છું. 123 આ પ્રમાણે બોલતા પિતાના અવાજ વડે ભય પમાડતા મેઘનાદને જોઈ કુમારે તલવાર ઉઠાવીને તેને આ પ્રમાણે કહયું. 124 હે મહામૂઢ જરા લજજા રાખ. શરદ ઋતુના મેઘની જેમ તું ખાલી કેમ ગજરવ કરે છે? ને તારા બાહુબલમાં અપૂર્વ પરાક્રમ હેયતે જલ્દીથી મારી સામે ઉભે થા, Page #409 -------------------------------------------------------------------------- ________________ 42 125 જે પુરૂષે નકામા વચને બોલે છે તે ધીરપુરૂ વડે માન્ય કરાતો નથી માટે સાર્થકવાણું બોલવી જોઈએ. હું રાજા છું એમ કઈ ગાંડે બેલેતે સાધુની જેમ રાજા વડે દંડ કરાતું નથી. 126 તે આમ બોલી શસહિત ક્ષેત્રપાલ સામે લજજાથી શસ્ત્ર છેડી દઈ યોદ્ધાઓમાં શ્રેષકુમાર બાહુયુદ્ધ કરવા તૈયાર થયા. 127 કુમારની બે ભૂજામાં સપડાયેલ ક્ષેત્ર દેવતા દુઃખી થયે છતે આશ્ચર્ય પામીબલ્ય હે શક્તિશાળી કુમાર! તું મને મૂકી દે. 128 હે મહાસત્વશાલી હું તને સિદ્ધ થયો છું. તારૂ ઈચ્છિત વર માંગ. તેનું બોલવું સાંભળી સાહસિક રાજકુમાર આ પ્રમાણે બોલ્યા. 129 હે ભૈરવ! જે સિદ્ધ થયો હોય તે આ સાધકનું કાર્યસિદ્ધ કર. એમ કરવાથી તમે કૃતકૃત્ય થશે. 130 ત્યારે મેઘનાદ દેવ ફરી બોલ્યા. તારા સત્વથી આને ઇચ્છિત આપી દીધું છે. પ્રાર્થકોને કલ્પવૃક્ષ સરખા હે નિસ્પૃહિ તું કાંઈક તારે માટે વરદાન માગ 131 આ પ્રમાણે તેને મહાન આગ્રહથી પ્રેરણું પામેલે કુમાર બોલે. મારી સ્ત્રી મને વશ થાવ ત્યારે જ્ઞાનથી જાણ કુમારને મેઘનાદે આ પ્રમાણે કહયું. ૧૩ર તે સ્ત્રી મારા પ્રસાદથી કામ સ્વરૂપ રહેલા તેને ચેડા કાલમાં વશ થશે. તારી ચિંતા દૂર થાવ ને ઈચ્છિત પૂર્ણ થાવ. 133 આ પ્રમાણે ઉતમ વરદાન આપી તે ક્ષેત્રપાલ તિરહિત થયે, આનંદ યુક્ત જટાધર વડે રાજપુત્ર આ પ્રમાણે કહેવાય. 134 હે રાજપુત્ર! તારા ઉતર સાધક પણાથી મારા મન વાંછિત સિદ્ધ થયા. અલૌકિક શક્તિ, બીજાઅતીન્દ્રિય અર્થનું જ્ઞાન, ને ત્રીજી શ્રેષ્ઠ કાન્તિ મલી. 135 આ પ્રમાણે પ્રેમ ભરી વાણી બોલી શિષ્ય સહિત ભૈરવ પિતાને સ્થાને ગયે. જેની એવા પ્રભાવી રાજકુમાર પ્રણામ કરી સ્વસ્થાનમાં આવ્યા. 136 કાંઈક અલ્પ નિદ્રા કરી જાગૃત બની મને હર તે રાજકુમાર પ્રાતઃકાલનું કાર્ય પતાવી ઈશાનરાજાની પુત્રીના મહેલમાં ગયે. 137 તેના પથંક ઉપરની શય્યા ઉપર તે પિતાની સ્ત્રી સાથે બેઠે. ત્યારે સ્ત્રી બેલી, હે સ્વામી! બૃહસ્પતિ જેવા આપ છો તે એક વાત પૂછું તે તમે સમજાવે. 138 મોટા કમલે કયાં ઉગે છે? દેવતાઓને કયા અંગે માં ચઢાવે છે? આ ચિતન્યને કણ શોભાવે છે? જલમાં મસ્તક પર આત્મા ઉત્તર છે. 139 હે કમલ જેવા નેત્રવાળી ગોવાળીઆના બાળકો પણ આ સમસ્યાને જાણે છે તે હે ચંદ્ર મુખિ! બીજી કઠિન સમસ્યા કહે. ૧૪હે પ્રિય! સર્વ સ્ત્રીઓ મને હર છતાં સ્ત્રી રત્નનું વર્ણન કેમ કરાય છે તારી આગળ જે કહ્યું તે સફુટ રીતે તું કેમ ના સમજી ! Page #410 -------------------------------------------------------------------------- ________________ 43 141 ગુણવર્મા વડે પ્રહેલિકાને હદયમાં ધારીને ક્ષણમાં વિચાર કરી કનકવતી બોલી. સ પૂર્ણ સ્ત્રીઓમાં આ રત્ન પ્રશંસા કરવા લાયક છે, જે તારી પાસે છે. 142. તે કનકવતીને વિચિત્ર બુદ્ધિમાન સમયે તેની સાથે વાતચીત કરવા લાગે. અને અદશ્ય શરીર કરી અધીર રાતમાં કુમાર ફરી તેના ભુવનમાં ગયા. 143. ત્યારે રાજ કન્યાએ નજીક રહેલી બને દાસીઓને બોલાવીને કહ્યું, હે સખિ! રાત્રિ કેટલી વીતી છે તે જોઈને બતાવ. 144. તે પ્રિય બોલનારી બે દાસીઓ બોલી, હજી બીજો પહેર પુરો થયો નથી. પછી રાજપુત્રી બેલી જલ્દી કરો ત્યાં જવું છે. 145. બન્ને દાસીઓ સાથે પ્રથમ સ્નાન કરી આભૂષણે પહેરી સજી તૈયાર થઈ મણિ જડિત સુંદર એક વિમાન બનાવ્યું. 146. વિદ્યાધર કન્યા બે દાસીઓ સાથે વિમાનમાં બેઠી અને વિમાનના એક ભાગમાં અદશ્ય રૂપે ગુણવર્મા કુમાર પણ બેઠે. 147. વિમાન દ્વારા આકાશ માર્ગમાં ઉડીને ઊત્તર દિશામાં તલાવથી સુશોભિત નંદનવનમાં તે કનકવતી ગઈ ( 148. બને દાસી યુક્ત રાણી વિમાનમાંથી ઉતરી અશોક વૃક્ષની નીચે બેઠેલા વિદ્યાધર પાસે ગઈ. 149. ભક્તિ પૂર્વક તે વિદ્યાધરને નમન કરી, આજ્ઞા મેળવી, તેની સામે બેઠી. તે જ વખતે બીજી ત્રણ સ્ત્રીઓ તેના જેવી જ ત્યાં આવી હતી. I 150. તે સ્થાને વિદ્યાધરેને અનુપમ સમૂહ ડી વારમાં ત્યાં આવ્યા ત્યાં તલાવના કાંઠે રૂષભદેવ પ્રભુનું મોટું જિનાલય હતું. 151. તે બધા વિદ્યાધરોને સમૂહ તે મંદિરમાં આવ્યું અને જિનેશ્વરની સ્નાત્રપૂજા તથા વિલેપન પૂજા પૂર્વક તેમની ભક્તિ કરવા લાગ્યો. 152. હમણાં નૃત્ય કેણ કરશે એમ વિદ્યાધરે કહ્યું ત્યારે ઈશાનચંદ્રની- રાજકન્યા કરશે. એમ બીજી રાજપુત્રીઓ બોલી, 153. અનુક્રમે આજ પિતાને વાર છે એમ સમજી ગુણવર્માની સ્ત્રીએ નર્તકી વેષ ધારણ કરી તે રંગ મંડપમાં આનંદથી પ્રવેશ કર્યો. 154. ત્યાં પહેલી આવેલી તે ત્રણ સ્ત્રીઓ વેણુ વીણા તાલ આદિ વગાડતી હતી ત્યાં સમગ્ર વિદ્યાધરને વિસ્મય પમાડતું અને અત્યંત સુંદર એવું નાટક થયું. 155. આના મૃત્યુ સમયે કેડના કંદરામાંથી નાની ઘુઘરી નીચે પડી ગઈ તે ગુપ્ત રહેલા રાજકુમારે શીવ્રતાથી લઈ લીધી. 156. તે નૃત્યાદિ ક્યિા પૂર્ણ થયે તે રાજપુત્રીએ પિતાની ઘુઘરીને વિદ્યારે સાથે શોધી પણ જડી નહીં 157. તે વિદ્યાધર પિતાના નેકરે સાથે પિતાને સ્થાને ગયો. તે કનકવતી બે દાસી સહિત વિમાનમાં બેસીને ચાલી. - 158. તે ગુણવર્મા કુમાર પણ પહેલેથીજ વેગપૂર્વક વિમાનમાં આવી ગયું તે પછી જલ્દીથી તેઓ વિમાન વડે પિતાના સ્થાનમાં આવ્યા. Page #411 -------------------------------------------------------------------------- ________________ 159 ને કરેથી ગુપ્ત એ રાજકુમાર પિતાના સુવર્ણ મહેલમાં જઈ સારા પુષ્પના ગંધથી વાસિત પલંગમાં સુઈ ગયો ને બાકીની રાત્રિ વીતાવી. - 16 નામ તેવા ગુણવાળા પિતાના મિત્ર મંત્રિપુત્ર પ્રતિસાગરને કિંકિણી હાથમાં સેંપીને તે રાજપુત્રે આ પ્રમાણે કહ્યું, 161. તારે, હું મારી સ્ત્રીની પાસે હોઉં ત્યારે આ સુંદર રત્ન રૂપ ઘુઘરી મને આપવી. આ પ્રમાણે સમજાવી મંત્રિ પુત્ર સાથે તે કનકવતીના મહેલમાં ગયે. 162. તેણીની સાથે શક્તિશાળી કુમાર સેગઠાબાજી રમવા લાગ્યા. ત્યાં કનકવતીએ તેને જીતી લીધો અને કહ્યું કે હે બુદ્ધિમાન જય પરાજયમાં કાંઈક શરત કરવી જોઈએ. - 163. તે મંત્રિપુત્રે કુમારને વિચાર જાણ કિંકિણીને મૂકી. આ ઘૂઘરી પિતાની છે એમ લક્ષણથી ઓળખી તેણીએ કહ્યું. 164. મારા કંદરાથી પડી ગએલી ઘૂઘરી હે પુણ્યશાળી તમને ક્યાંથી મલી. ત્યારે કુમાર બોલે, હે મૃગાક્ષિ આ કયાં પડી ગઈ હતી તે તમે કહે. 165. ઉપયોગની શૂન્યતાથી હું ચેકસ રીતે જાણતી નથી કે તે ક્યાં પડી ગઈ છે એ પ્રમાણે વિચારીને તેણે વડે કહેવાય છતે હાસ્યથી શોભતા હોઠવાળો કુમાર ફરીથી બોલ્યા. 166. હે પ્રિયે મારો મિત્ર મંત્રી મતિસાગર નિમિત્ત જાણવામાં હોંશિયાર છે. તેને પૂછો. આનું પડવાનું સ્થાન લીલામાત્રમાં ઉત્તમ જ્ઞાનથી જાણું કહી આપશે. 167. ત્યારે સ્ત્રી વડે પૂછાયું હે મંત્રિપુત્ર! મારી આગળ બેલ કે આ ક્યાં પડી હતી. ત્યારે બુદ્ધિશાળી કુમારને વિચાર જાણી તે બોલ્યો કે હું સવારે કહીશ. 168. તેજ દિવસે રાત્રે પણ અત્યંત તેજસ્વિકુમાર પિતાની સ્ત્રી સાથે વિમાનમાં બેસી પહેલાના ક્રમ પ્રમાણે ગુપ્ત રીતે તે જિનાલયમાં ગયે. 169. ત્યારે ત્યાં વીણા વગાડતાં તેના હાથમાંથી સુવર્ણકંકણ પડી ગયું. કુમારે કુશલતા પૂર્વક શીઘ્રતાથી ઘુઘરીની જેમ ગુપ્ત રીતે લઈ લીધું. 170. તે વિમાનમાં બેસી પૂર્વની જેમ પિતાના સ્થાનમાં આવ્યું. પ્રાતઃકાલમાં સુવર્ણ કંકણ મિત્રને આપીને રાણીના ભવનમાં આવ્યો. 171. ભયથી તેણે મંત્રિપુત્રને કિંકિણને પહેલા સંબંધ પૂછો ત્યારે તે બોલ્ય. કે કિંકિણીને પડવાનું સ્થાન મારા વડે આંખથી જોવાયું છે. 172. તારૂ બીજુ કાંઈક ખોવાયું છે? તે ક્યાં પડયું છે તે પણ મેં જોયું છે. અજાણી થઈને તેણે પૂછયું કે શું ખોવાયું છે? ત્યારે મંત્રિપુત્રે કહ્યું કે 173. સુવર્ણકંકણ જેને મલ્યું હતું તેની પાસેથી મેં દ્રવ્ય વડે મેળવ્યું. આ સાંભળી રાજકન્યા હદયમાં વિચાર કરવા લાગી. - 174. જ્ઞાનથી આ બંને વસ્તુ પડવાનું સ્થાન તું જાણે છે તે આશ્ચર્ય નથી પરંતુ મારા મનમાં આશ્ચર્ય છે કે વસ્તુ તારા હાથમાં છે. 175. તેઓમાં ભાવિ નિ કેઈ કારણ છે નહિ તે અદૃશ્ય શરીરની પ્રાપ્તિ વિના સ્વામી પણ કઈ રીતે આવી શકે ? Page #412 -------------------------------------------------------------------------- ________________ 176. બીજે દિવસે પણ તે આળસુ નેત્રવાળા રાજકુમાર જિનાલયમાં આવે છે. આ પ્રમાણે વિચારી પ્રત્યુતર આપવામાં અસમર્થ તેણી અરેરે હું દરેક માણસોમાં નિંદવાલાયક થઈ તેથી એ વિચારવા લાગી, 177. લાંબો ટાઈમ વિચારી તે રાજપુત્રી બેલી હે પ્રિય કંકણ કયાં છે? ત્યારે તેણે મંત્રિપુત્રને હુકમ આપે અને મંત્રીપુત્રે તેને તે આપ્યું. 178. રાજપુત્રે ફરીથી પૂછ્યું મનહર પતિવાળી તારૂં આ કયાં પડ્યું હતું ત્યારે કનકવતી બેલી શું આર્યપુત્ર તેનું પડવાનું સ્થાન જાણતા નથી? 179. હું જાણતો નથી, મને બીજાએ આપ્યું છે. એ પ્રમાણે બેલતા ગુણવર્મા કુમારને કનકવતીએ કહ્યું હે પ્રિય પૂર્વ કહેલ ઉત્તરથી સર્યું અર્થાત્ તમે જાણે છે, 180. હે સ્વામી તમે જાતે જ મારૂ અંગદને કિંકિણી મેળવ્યા છે જે બીજા વડે મેળવાયાં હશે તે અગ્નિથી પણ મારી શુદ્ધિ થવાની નથી. 181. આ પ્રમાણે બલીને વિવેક સહિત પણાથી વચન વડે નમ્ર મુખવાળી તેણી થઈ. ત્યારે રાજપુત્ર મધુર વાણીથી તેને પ્રસન્ન કરી તે સ્થાનથી ગયે. 182. તે રાજકુમાર સ્નાન કરી, જમી પરવારી, પહેલાની જેમ રાત્રે આવી ત્યાં રહ્યો અને રાણીને બે દાસીઓ સાથે ખિન્ન થયેલી વાતચીત કરતી જોઈ. 183. હે સખી આ દુષ્ટ વિદ્યારે કુમારીપણામાં મને આ પ્રમાણે પ્રતિજ્ઞા લેવડાવી તેથી મંદ ભાગ્યવાળી હું શું કરું? - 184. મારા હુકમ શિવાય ક્યારે પણ તારા પતિને સેવ નહિ. ભય રાખતી અલ્પ બુદ્ધિવાળી મેં પણ તેનું વચન સ્વીકાર્યું. 185. રૂ૫ ગુણવડે સરખા એવા અમે એક બીજાને પ્રિય છીએ. છતાં હું જાણતી નથી કે મારે પતિ વિદ્યાધરને જીતી શકશે કે નહિ? " 186. જે રાજપુત્રને જય થાય તે મારી ઈચ્છાઓ પૂર્ણ થાય નહિ તે મારા મનોરથ ચોકકસ આકાશ કુસુમ જેવા થી. ના થશે. - 187. આ પ્રમાણે ફરી ફરી સંમત અને હિતકારી વચનને કહેતી એવી કનકાવતી પાસે આવેલી દાસી બેલી હે સ્વામિનિ તું આજે ઘેર રહે અને હું વેષસજી ત્યાં જાઉં છું. 188. તારી સ્વામિનિ આજે કેમ ના આવી એમ જે તે વિદ્યાધર પૂછશે તે કહીશ કે તેનું શરીર નરમ છે. - 189. એ ઉત્તર આપતાં તેના સ્વભાવને હું જાણી લેશ આવું યોગ્ય વચન સાંભળી તે રાજકન્યાએ તેને જવાની આજ્ઞા આપી. 190. ત્યાં ક્ષણવારમાં કનકવતી વડે તૈયાર કરાયેલા વિમાનમાં દાસી સાવધાનીથી ચઢી ગઈ. ગુપ્ત રીતે તે રાજકુમાર તેના એક ભાગમાં બેઠે. . 191. અત્યંત અભિમાની એવા તે વિદ્યાધરે તે બે દાસીને એકલી આવેલી જોઈને પૂછયું, તારી સ્વામિની આજ કેમ ના આવી? તે સાંભળી દાસીએ તેને કહ્યું કે, Page #413 -------------------------------------------------------------------------- ________________ 192. અમારી સ્વામિની તમારી પાસે ન આવી, કારણ કે આજે તેના શરીરે ઠીક નથી. ત્યારે ક્રોધથી ભૂકુટિચઢાવી ભયંકર મુખવાળો તે વિદ્યાધર બેલ્યો. 13. અત્યંત પુણ્યશાળી એવા હે વિદ્યારે તમે જિનેશ્વર રૂષભદેવને પ્રક્ષાલ કરીને પૂજા કરો અને હું આજે તેના બંને પ્રકારની માંદગીને દૂર કરીશ. 14. ગુસ્સે થયેલ તે વિદ્યાધર આવેલી દાસીને એટલે ઝાલી બોલ્યા, હે દાસી આજે મારા ક્રોધરૂપી અગ્નિને તારૂં ખુન કરી લેહી વડે શાન કરીશ. 195. તે દાસી જૈયે ધારણ કરી બેલી તને ગમે તે ઉચિત કર. તમારા જેવાની સેવા કરનારા અમારા સરખાને આ શું શેડુ જ દુઃખ નથી. 16. તે બે હે ઉન્મત્તદાસી યમ જેવા મારી આગળ તું શું બોલે છે? તું ઈષ્ટદેવને યાદકર અથવા તારા કોઈ બીજા ઈષ્ટનું શરણું સ્વીકાર 17. દેવમાં રૂષભદેવના ચરણ કમલેનું હું શરણું કરું છું અને ફક્ત કુમાર ગુણવર્માને છેડી બીજા કોઈનું મારે શરણ નથી. 198. એ પ્રમાણે ઉદ્ધતવાણીએ બોલતી એવી દાસીનું જેટલામાં તલવારથી મસ્તક ઊડાડવા જાય છે ત્યાં અતિબલવાન અને તલવાર ખેંચેલ એ કુમાર તેની આગળ પ્રગટ થયે. 199, બાહુબલની યુદ્ધ રૂપી ખણુજ દૂર કરવાની ઈચ્છાવાળા કુમારે તે વિદ્યાધરને આ પ્રમાણે કહ્યું. અરે રાંકડા દુષ્ટ સ્ત્રીઓમાં તારું પરાક્રમ શું બતાવે છે. 200. ગાંડી સ્ત્રી, બચ્ચાઓ, વૃદ્ધ, પ્રમાદી, રોગી અને શસ્ત્ર રહિત લે કે ઉપર શો લઈને જેઓ મારવા માટે જાય છે તેઓના જીવનને ધિકકાર થાવ. 201. તારી આગળ રહેલા મારી સન્મુખ ઊભે થા. આ પ્રમાણે બોલતા કુમારની સન્મુખ દાસી છેડી તલવાર હાથમાં લઈ તે સામે આવ્યા. 202 તે પછી એક રાશીમાં રહેલા ગુરુ અને શુકની જેમ બને જણ શંકા સહિત જેતા જુદા જુદા શસ્ત્રોને ઉપયોગ કરીને ઉગ્ર શકતીવાળા તે બન્ને લડવા લાગ્યા. 203 આ જયલક્ષ્મી વિદ્યાધરેન્દ્રને જ વરશે એ પ્રમાણે જેટલામાં આકાશમાં રહેલા વિદ્યારે બોલે છે તેટલામાં કુમાર વડે વિદ્યાધરેન્દ્રનું મસ્તક છેદયું. 204 જેમ રસોઈ કંદને છરીથી બે ટુકડા કરે તેમ તીર્ણ તલવારથી કુમારે તે વિદ્યાધરના બે ખંડ કરી નાખ્યા. ર૦૫ વિષયથી પીડાતા મનુષ્ય સ્ત્રીઓને માટે શું દુષ્કર કાર્ય કરતા નથી? રામે સમુદ્રને સ્ત્રીને માટે શું ન બાંધ્યા ? શું મહાભારત (સ્ત્રી માટે) ન થયું? 206 તે વિદ્યાધરને પરિજન વર્ગ ભય પામે છતે તે કુમારને શરણે આવ્યા. તેટલામાં સુંદર એવી ત્રણે સ્ત્રીઓ રાજપુત્ર પાસે આવી. 207 હે તેજસ્વી પુરૂષ! તે સારામાં સારું કર્યું આજે તે દુષ્ટ વિદ્યાધર પાસેથી અમારું રક્ષણ કર્યું આમ વારંવાર બોલતી તે સ્ત્રીઓને કુમારે પૂછયું. Page #414 -------------------------------------------------------------------------- ________________ 47 208 તમે કોની પુત્રીઓ છે અને આ નીચ અને પાપી વિદ્યારે તમને બલાત્કારથી કેવી રીતે પકડી (ફસાવી) આ પ્રમાણે કહેવા યોગ્ય એવા મને ભાઈની જેમ શંકારહિત કહે. 209 સાધારણ હસતી છતી તે માંહેની એક કન્યા બોલી કે શરણે આવેલાને કહપવૃક્ષો જેવા, અજેય પૃથ્વીના ધણી, એવા શંખપુરના રાજા દુર્લભ રાજાની હું પુત્રી છું. 210 મારી માતાએ સ્વપ્નમાં કમલા લક્ષ્મી જોઈ હોવાથી મારું નામ કમલાવતી પાડયું. તે આંગણામાં સુતેલી મને ઊપાડીને આ દુષ્ટ વિદ્યાધર લઈ ગયો. 211 મરવાની ઈચ્છાથી દાંતથી જીભને ચાવતી મને જોઈને કોધથી આ પાપી બોલ્યા હે કમલાવતી મારૂં કહ્યું તું માને તે હું તને છોડી દઉં. ર૧૨ તે મે પૂછયું. શું? તેણે કહ્યું કે તારે યૌવન અવસ્થામાં ઘણા વર્ષો ગયે છતે પણ મને પૂછ્યા વિના પાણિગ્રહણ કરવું નહિ. 213 મારી પ્રસન્નતાથી તારા માટે હંમેશા જુદી જુદી ક્રિયાવાળું વિમાન થશે તેમાં બેસી દરરેજ તારે અત્યંત શક્તિશાળી યુગાદિદેવના મંદિરમાં આવવું. 214 તેનું કહેવું મેં સ્વીકાર્યું તેથી તેણે મને મુકી દીધી અને તે ઉત્તમ, બલવાન કુમાર ! તેણે મને વેણુ વગાડવામાં અને નૃત્યમાં પ્રવીણ કરી. '' 215 આ પ્રમાણે જે દિવસથી મારા વડે પ્રતિજ્ઞા લેવાઈ તે દિવસથી અત્યાર સુધી હું કુમારી અવસ્થામાં રહી છું ત્યાર પછી બીજી બે સ્ત્રીઓએ પિતાનું વૃત્તાંત કહ્યું. 216 તેઓ સાથે વાતચીત કર્યા પછી ત્રણે સ્ત્રીઓને પિતાપિતાને સ્થાને એકલી અને પિતે દાસી સહિત તે વિમાનમાં ચઢી પિતાને સ્થાને ગયે. 217 દાસીના મુખથી તે વિદ્યાધરને નાશ સાંભળી ઈશાનકન્યાએ તે પતિને કહ્યું હે નાથે આપણે ઉચિતને હિત કર્યું કારણ કે વિદ્યાધર અમને કામ સુખમાં અંતરાય - ર૧૮ કુમારે કહ્યું હે ચંદ્રમુખિ! મહાન પુરૂષ સ્ત્રીઓને માટે શું શું કરતા નથી પારકાને વશ પોતાની સ્ત્રીને જોવી એ મહાન પરાભવ છે. 219 ઉજવલ પ્રેમ રાગવાળી એવી સ્ત્રીને આ પ્રમાણે કહી પ્રબલ કામેચ્છાવાળા તેણે ઈ દ્વાણ જેવી કાંતીવાલી કનકવતી સાથે શેષ રાત્રિ વીતાવી. . રર૦ જેટલામાં કામપીડાના થાકને દૂર કરવામાં હર્ષિત બની અને નિદ્રાધીન થયાં તેટલામાં તે ખેચરના ભાઈએ કુમારને ત્યાંથી ઉપાડી સમુદ્રમાં ફેંકી દીધે. 221 પિતાના પુન્ય ફલ અનુસાર પાટીયું મેળવી કુમાર મજાઓ ઊછળતા એવા દરિયાના કિનારે સાત દિવસે પ. રર કેઈક તાપસે તે કુમારને જોયા પછી તરત જ મધુર ફલે ખવડાવી ભુખ મટાડી. ગુરુના હુકમથી પિતાના આશ્રમે લાવ્ય. 223 ત્યાં ઈશાન રાજકન્યા જોઈ તેને સંતોષ થયે તે પછી પવિત્ર આચરણવાળા ગુરુએ વિનયી અને નમ્ર એવા કુમારને કનકવતીનું ચરિત્ર કહ્યું. Page #415 -------------------------------------------------------------------------- ________________ 48 224 હે રાજપુત્ર ધ્યાન દઈને સાંભળ, આનંદ માટે વનમાં ફરતા મારા વડે આજથી ચાર દિવસ પહેલાં વૃક્ષોની અંદર અવાજ કરતી આ જોવાઈ ર૨૫ વનની અંદર ફરનારી હે પૂજ્ય દેવીઓ અને બીજી દિકકુમારીઓ દુર્ભાગ્યથી કપાળે લખેલા લેખવાળી અંજલિ જેડીને હું વિનંતિ કરું છું. ર૨૬ મારે માટે ઘણું દુઃખ સહન કરનાર એવા તેના માટે ક્યારે પણ હું તેના કાર્યમાં ઉપકારને માટે થઈ નથી. 227 તમને જોવાની ઈચ્છાવાળી એવી મેં ઘણા દિવસ સુધી સમુદ્રના કાંઠે બેસી રાહ જોઈ. હવે તેના વિના આ જીવનને ધારણ કરવા હું સમર્થ નથી. રર૮ વિગ રૂપી દાહવરથી પીડાતી હું તેને માટે પોતાના પ્રાણને તેની સાથે છોડું. એમ કહી વૃક્ષ ઉપર ચઢી ગળામાં ફાંસે નાખે. 229 રુદન કરતી આવી તેની અવસ્થા જોઈ, જલ્દી આવી, દયાથી વ્યાપ્ત એ હું બોલ્યા. સ્વભાવથી શાંત હે બહેન! તું આવું ફેગટ સાહસ ન કર. 230 વેદ વિચારક તે તાપસે જ્ઞાનથી જાણી તેને જણાવ્યું કે આજથી ત્રીજે દિવસે તારે સ્વામી અહીં આવશે. - 231 મારૂં કહેલું સાંભળી તે વૃક્ષથી નીચે ઉતરી, મને નમી. મારી સાથે આવીને સરલતાથી મારા આશ્રમમાં ત્રણ દિવસ સુધી રહી છે. ર૩ર ફરી અહિંથી આજે પણ ભાગી જતી હતી પરંતુ તાપસના સમુદાયે હાથે પકડીને બેસાડી તેટલામાં હે ભદ્ર તારૂ આવવું થયું. એમ બેલી જ્ઞાની સાધુ અટક. 233 ગુણવર્માથી પૂછાયેલી કનકવતીએ પિતાનું વૃત્તાંત આવી રીતે કહ્યું કે તે વિદ્યાધરે મને આ ઉંચા પર્વતના શિખર ઉપર મૂકી હતી. 234 હે નાથ! તે પર્વતના શિખરથી મહામહેનતે નીચે ઉતરી અને ફરતી અહીં આવી. બાકીને બધે વૃત્તાંત તમે જાણે છે. 235 પર્વત પાસેની નદીના પાણીમાં સ્નાનાદિ કરીને અને અત્યંત મધુર ફલે ખાઈને બાકીનો દિવસ વીતાવ્યું. 236 તે પછી એક હેકાણે કેળના ઘરમાં રાત્રીમાં પરસ્પર એક બીજાને ભેટીને સૂતા હતા ત્યાં તે વિદ્યારે ફરીથી રોષથી ઉપાડીને બન્નેને સમુદ્રમાં બીજી વાર ફેકી દીધા. 237 ફરી પણ સમુદ્રના કિનારે પૂર્વની જેમ પાછા બને ભેગા થયા ત્યાં દઢવર્માનો પુત્ર ગુણવર્મા કુમાર સ્ત્રીની આગળ વૈરાગ્ય સહિત બોલ્ય. - ર૩૮ અરે પૂર્વે કરેલા કર્મોને સૂર્ય, ચંદ્ર, દેવતા, વિદ્વાન અને બલભદ્ર વિગેરે મહાપુરુષ પણ અન્યથા કરવા શક્તિમાન નથી તે આશ્ચર્ય છે. ર૩૯ પૂર્વે મહીપતિઓના મસ્તકેથી પૂજાએલા પાદપીડ જે રાજ્યમાં છે એવું રાજ્ય કયાં છે અને ઉપરા ઉપરી આવતા મહાન ભેગવાતા દુઃખ ક્યાં? 240 સતી ઈશાન રાજાની પુત્રી તે કનકવતીએ બીજા સેંકડો ધીર પુરુષોના ચરિત્ર કહી તેના મનને ખેદ ક્ષણ વારમાં દૂર કર્યો. Page #416 -------------------------------------------------------------------------- ________________ 241. જેઓને મહાન સંપતિને ઉદય થાય છે. તેઓને જ આપત્તિ આવે છે, બીજાએને નહી. એ અર્થ જણાવવા માટે સૂર્ય તેજ સમયે અસ્ત થયે.. ર૪ર. સૂર્ય—અસ્ત થયા છતાં ચારે દિશામાં અંધકાર ફેલાય છે. પૂર્વને પશ્ચિમ દિશામાં કઈ પંડિત વડે વિશેષતા જોવાતી નથી. 243. જ્યાં સુધી સૂર્ય, ચંદ્ર, ગુરુ, શુક અને તારાગણને ઉદય થાય નહી ત્યાં સુધી અંધકાર ફેલાય છે. 244. જ્યાં વર્ણને ભેદ નથી તથા નાનામોટાનું અંતર નથી જેમાં શબ્દથી જ જ્ઞાન ફેલાય છે ત્યાં શું અંધકાર ન ફેલાય? 245. ફેલાયેલા અંધકારના સમૂહથી અસ્તવ્યસ્ત અવસ્થાવાળા સમગ્ર જગતને જોઈને કિરણને ધીમે ધીમે ફેલાવતા રાજાની જે ચંદ્રોદય થયે. - ર૪૬. અમૃત ઝરત ચંદ્રોદય થયે છતે પક્ષે ચક્રવાક પક્ષિઓ વડે વિગની અત્યંત દુઃખરૂપી પીડા સહન કરાય છે તેમાં નિયતિ-ભાગ્ય જ કારણ છે. - 247. આશ્ચર્યની વાત છે કે જે ચંદ્ર ચાંદનીથી ઉત્પન્ન થયેલ અમૃતનું દાન કરે ના હોય તે ચકેરના બચ્ચાઓ ચાંદની પીધા વિના બળવાન કેમ બને? કારણ કે ચાંદની વિના બીજી વસ્તુથી સંતોષ થતું નથી. - 248. અપૂર્વ એવા ચંદ્રને ઉદય થયે છતે સફેદ પાંખવાળાં ચક્રવાકને હંસી પતિ માનીને સેવે છે. અને ચક્રવાકી રાજહંસને ચક્રવાક માનીને આલિંગન કરે છે. તે આ ચંદ્રકિરણને પ્રભાવ છે. આ બ્રાંતિમાન અલંકાર છે. ૨૪વિનોદ પૂર્વક આનંદની વાતે તે કનકવતીની સાથે કરતાં, જાગતા કુમારે ફરી આવેલા તે વિદ્યાધરને જે. 1. 250. કુમારે તિરસ્કારપૂર્વક તેને કહ્યું કે બેવાર મને નિદ્રામાં રાખી તે છેતરી ગયે. હે પાપી! તું ઉભું રહે, બેલ હવે તું કયાં જઈશ? 251. સારી રીતે ભય પામેલા તેના હાથમાંથી શસ પડી ગયું શસ રહિત તે વિદ્યાધરને જેઈ કુમારે પણ પિતાનું શસ ત્યજી દીધું. ૨પર તેના મસ્તકના આગળના વાળ ખેંચી, પકડી, રાજકુમાર છે. રેહત પ્રતાપી! હમણ શું તારૂ બલ વિગેરે ગિરે મૂકયું છે? 253. તો મારાથી રક્ષાયેલે તું અહિથી હમણાં જા? કપટથી બળ વાપરવું ઉચિત નથી. મારું તીણ શસ છતાં શસ રહિત તારીપર ઘા કર્યો નહિ. - 254. ભયથી પીડાતા તે વિદ્યાધરને કનકવતીએ કહ્યું, હે જડ! તું અજ્ઞાની છે, જેથી અનુચિત કાર્ય કરવા પ્રેરાય છે. ત્યારે વિદ્યાધર બોલ્યા. મને સ્વામિ વિયેગથી બળેલી ગર્ભવતી વિધાધર પત્નીએ વારંવાર પ્રેરણ કરી છે. - 255. ગુણવર્મા બે. આવું ફરી કરીશ નહિ. તેનું વચન સ્વીકાર કરી નમ્રબનેલા તે વિધાધરને ઉદારચિત્તવાળા બુદ્ધિશાળી કુમારે છોડી મૂક્યા, Page #417 -------------------------------------------------------------------------- ________________ પ૦ 256. તે દંપતીને તાપસ કષિએ નજીકમાં રહેલી નગરી પાસે મૂક્યા. સમીપમાં રહેલા સુંદર વૃક્ષને જોવાની ઈચ્છાથી તે બન્ને જણ ઉદ્યાનમાં ગયા. 257, મુનિ અને શ્રાવકની પર્ષદામાં રહેલા શ્રી ગુણરત્નસૂરિ જેઓ વિદ્યમાન ગુણના દરિયા છે એવા તે આચાર્યને બન્ને જણાએ જોયા. 258. ધર્મોપદેશને આપતા એવા તે મુનિના ચરણ કમલોને પ્રમાણ કરીને ભ્રમરરૂપી યુગલ જેવા કુમાર અને તેની પત્નીએ ધર્મોપદેશરૂપી પરાગની આસક્તિથી અત્યંત પ્રીતિને ધારણ કરી. 259 દેશના પૂરી થયા પછી ગુણવર્મા કુમાર બોલ્યો હે પ્રિયે! તારાવડે સંસારની અનિત્યતાને જણાવનારી આ સત્યવાણ બરાબર સંભળાય છે? 260. હે પત્નિ આ ચારિત્રવંત મહાધર્મનો ઉપદેશ આપનાર ઉત્તમ ગુરુ પાસે દુઃખ વ્યાસ વિષેની સેવાને છોડી હે દેવી હમણાં દીક્ષા લઈએ. 261. ત્યારે પત્ની બોલી. હે સ્વામી! સ્થાનને યોગ્ય વિચાર આપવડે કહેવા તે ગ્ય છે પરંતુ હજુ મહાઉન્માદના કારણભુત આપણું યૌવનપણું છે. 262. હે પ્રાણપ્રિય! તે વિષયાદિભોગ આપણુ વડે અત્યંત રીતે ભગવાયા નથી તે તેમાંથી નિવૃત્તિ કેવી રીતે આપણે લઈ શકીએ! 263. તે મહાન જ્ઞાની ગુરને પૂછીને જેમ ઉચિત લાગે તેમ આપણે કરીએ એવી સ્ત્રીની વાત સાંભળી ગુણવર્માએ સ્ત્રીને સ્પષ્ટ આ પ્રમાણે કહ્યું. ર૬૪. યૌવનપણું ઉન્મત્ત છે તે સંયમનો ઘાત કરનાર છે તે તારું કહેવું ઠીક નથી હે સુંદરી યૌવનપણમાં પણ ઘણું જ જિતેન્દ્રિય દેખાય છે. - ર૬પ. વૃદ્ધાવસ્થામાં પણ ઈન્દ્રિયોને પરવશ થયેલા જીવો પોતાના કુલને કલંકિત બનાવે છે માટે યૌવન પણું જ ઉન્માદનું કારણ નથી. અસંતુષ્ટ ઈન્દ્રિયે જ ઉન્માદનું કારણ છે. ર૬૬. મહાન પુરુષેથી સંતોષ કરાય છે પણ હીન આત્માઓ સંતેષ પામી શકતા નથી. જુઓ સંતોષ રૂપી રસાયણને પીને મોટા માણસો તપશ્ચર્યા કરે છે. 267. હે પ્રિયે કઈ જ્ઞાની ગુરુને પૂછીએ એમ જે તે કહ્યું તે પણ ઠીક નથી ધર્મમાં અંતરાય નામનુ કર્મ હોય છે. 268. આ પ્રમાણે દીક્ષા સંબંધી કાંઈક અંતરાય છે એમ જાણી શીલથી પિતાની રક્ષા કરતી સ્ત્રીને બહાર ઉદ્યાનમાં મૂકી તે નગરમાં ગયો. 26. તેણે જુગાર રમી કાંઈક ધન મેળવી રસોઈ કરનાર પાસે વીશીમાં જઈ વડા, રોટલા આદિ બનાવરાવ્યાં. ર૭૦. તે રાંધેલા અન્નને પવિત્ર પડીયામાં રાખી લઈને ઉદ્યાનમાં રહેલી કમલના જેવી નેત્રવાળી સ્ત્રીને જદિથી જમાડીને પિતે જમવા લાગ્યો. 271 જમ્યા બાદ વૃક્ષ નીચે બેઠેલે તે ગુણવર્મા શૂન્ય હૃદયવાળી પિતાની સ્ત્રીને જોઈને ચંચલ ચિત્તવાળો મનમાં વિચાર કરવા લાગે, Page #418 -------------------------------------------------------------------------- ________________ 51 ર૭૨. આ દુઃખી સ્ત્રી પિતાના ભાઈઓનું સ્મરણ કરે છે કે બીજા કોઈનું ! એમ વિચારી ગજરાજની જે પરાક્રમી તે રાજપુત્ર ઉભે થયે 273. ત્યાં રહેલ રાજકુમારે ડરેલી હરણી જેવા ચંચલ નેવાલી ચારે દિશામાં જેતી પૃથ્વી ઉપર મનુષ્ય યુગલ ચિતરતી. ૨૭જાણે મરતી ના હોય તેવી ઘણાં લાંબા શ્વાસોશ્વાસ છોડતી ગાલ ઉપર હાથ રાખેલી અને હું કાર કરતી તેને જોઈ - 275. આવી અવસ્થા તેની જોઈ રાજપુત્રે મનમાં વિચાર્યું કે કપટવાળી અવસ્થાથી ઓળખાઈ જતી શું આ કામદેવોના બાણોથી પીડાયેલી નથી લાગતી ? - ર૭૬. આ હરિણાક્ષી મારો વિયાગ ક્ષણવાર પણ સહન કરવા માટે સમર્થ નથી જ્યારે ઘણે નેહ હોય છે ત્યારે શેડો વિગ પણ ઘણું દુઃખ આપે છે - 277. મને આવતે જોઈને આ આકુલ મનવાળી જે થશે તે વડવાનલ સરખે મારો વિહુ એને સતાવે છે એમ હું માનીશ, જે મને આવતે. જેઈને એ જે આકાર છુપાવશે તે બીજા પુરૂષમાં આ પ્રેમવાળી છે એ નકકી જ છે. ર૭૮. આવું વિચારી ગુણવર્મા તેની સામે આવવા લાગે તે સ્ત્રીએ પણ તેને જોઈ પોતાને આકાર છુપાવી દીધું. તેણે પૂછ્યું હે દેવી શું તમારા ભાઈનું સ્મરણ થયું હતું ? કારણ કે હમણુ ઉદ્વેગ ચિત્તવાલું તમારું શરીર દેખાય છે. 279. દંભ કેળવવાપૂર્વક રાજપુત્રને તેણે આદર પૂર્વક કહ્યું કે હે દેવ! આપના જેવા સ્વામી છતાં મને ભાઈઓનું શું કામ છે! આવું તેણીનું વચન સાંભળી કુમારે વિચાર્યું કે આ ગળામાંથી બેલે છે પણ હૃદયથી બેલતી નથી. 28. અત્યંત પ્રેમ રૂપી સમુદ્ર જલમાં લીન બનેલા અમારે બન્નેને અધિક પ્રેમ હોવાથી ખોટું બોલવું ઉચિત નથી એમ વિચારી તેની પાસેથી ઉભે થઈ ચારે બાજુ વનને જેતે છતે કોઈ પુરૂષ વડે બેલાવા. 281. હે કુમાર! આ વનમાં ગુણચંદ્ર કુમાર ફરવા માટે આવ્યો હતો તે અહિં છે? તેણે ઉત્તર આપ્યો હે ભાઈ તે સારી બુદ્ધિથી પૂછ્યું. તે કહે તે કુમાર સિંહ કોણ છે? 282. તેણે કહ્યું કે આ નગરમાં મેરુ સરખા બલવાળો ઈશાનચંદ્ર રાજા થયે પિતાની કાન્તિથી ચંદ્રને પણ જીતતે તેજસ્વી બુદ્ધિમાન ગુણચંદ્ર નામે તેને પુત્ર છે 283. કાંઈ કામ માટે મને અહિંથી એકલી આ સ્થાને અલ્પ પરિવાર સાથે તે આ હતો પણ ક્રિીડારસમાં આતુર એવા કુમારીનું સ્થાન ક્યાંય જોવાયું નથી. 284. ત્યારે પૂછાયેલે ગુણવમ કુમાર કપટ સહિત બે. ઈષ્ટવસ્તુ મેળવી તાપ રહિત બની તે પોતાના મહેલમાં ગયા. ફરી પણ તે પુરૂષે પૂછ્યું કામદેવની જેવી મનહર રૂપવાળી તે સ્ત્રી તેની સાથે મલી ગઈ શું ? ૨૮૫.કુમાર બોલે, કેવલ મલી એટલું નહીં, અનુપમ પ્રેમવાળી તે નારી ગુણચંદ્ર સાથે ગઈ. તે સાંભળીને તે પુરૂષ બોલ્યા તેની સાથે ગઈ તે ઘણું સારું થયું જેને ભાગ્યોદય . થાય તેજ તેની સાથે જાય. Page #419 -------------------------------------------------------------------------- ________________ પિર . ર૮૬. ખરેખર જે પ્રથમ દેખતાં જ અતુલ્ય પ્રેમ ઉત્પન્ન થાય તે વચનથી પણ ન કહી શકાય એ હોય છે તેમાં જન્માંતરનું કારણ સંભવે છે જ. સ્ત્રી પુરૂષના પ્રેમને અધિક બલવાન બનાવે છે. ર૮૭. આ પ્રમાણે કહીને તે પુરૂષ ગયે છતે ગુણવર્મા કુમાર ચિત્તમાં વિચારવા લાગે કે કેટલીક સ્ત્રીઓના પ્રેમને જાણવા માટે મનુષ્યો સમર્થ થતા નથી. બ્રહ્માએ કામિનીઓના ચંચલ મનને શું વીજળીથી બનાવેલા હોય છે? વા સંધ્યાના રાગથી? વા મેઘ ધનુષ્યથી બનાવેલા હોય છે? 288 એને સિદ્ધ કરનાર કે મંત્ર નથી, તેવું કઈ ઔષધ નથી. તે કઈ યંત્ર નથી. તેમજ ત્રણે લેકમાં કઈ તંત્ર નથી. વાયુથી ઉડતી મહેલના ઉપર રહેલી ધજના છેડા જેવું સ્ત્રીઓનું ચંચલ મન કેઈથી પકડી રખાતું નથી. ર૮૯ જે (કનકવતી) ના પ્રેમબંધનથી સદગુરૂને સંગમ મેં છોડે. અરે તે પણ આવી વિવેક રહિત થઈ કેવી ભાગ્યની રમત છે. છતાં તેના મામાનું નગર અત્યંત નજીક છે. એમ સંભળાય છે તે પહેલાં તે નગરીમાં આને મૂકી હું પિતાનો જન્મ સફલ કરું. ર૦ આ પ્રમાણે વિચારી તે જ નગરમાં તે સ્ત્રી સાથે દ્વારપાલ વડે જણાવી તેના મામાના ઘરમાં પ્રવેશ કર્યો. તે માને આનંદ દેખાડતે તે ભાણી અને જમાઈને મહોત્સવ પૂર્વક લાવી મહેલ અને વચ્ચેથી સન્માન કર્યું. 291 એક દિવસ રાત્રિમાં તે સુતી એવી કનકવતી સ્ત્રીને છોડી, ઉત્તમ ગુરૂ પાસે જઈ દીક્ષા લઈને શુદ્ધ ચારિત્રનું પાલન કરી અંતે અણસણ આદરી કાલ કરી દેવલેકમાં ઉત્પન્ન થયો. - ર૯ર તે દેવલોકથી વી. પવિત્ર કુલ શીલવાળે ફરી મનુષ્ય જન્મ મેળવી, દીક્ષા લઈ તપશ્ચર્યા કરી કેવલજ્ઞાન પ્રાપ્ત કરી અંતે મોક્ષને પામશે. ર૭ આ બાજુ નિદ્રારહિત થયેલી કનકવતીએ પતિને જોય નહિ. તેથી વપણુએ વિલાપ કરવા લાગી. તેને મામે તેને રોતી સાંભળી ઉતાવળે આવેલે બોલ્ય. ર૯૪ હે પુત્રી! તું રોઈશ નહિ. તે જમાઈ કઈ કામ વાસ્તે ગયો હશે. તેને દેવ પણ અનિષ્ટ કરવા સમર્થ નથી. આ પૃથ્વી પર પિતાના અંગત માણસો મોકલી શોધીને તેને હું બોલાવીશ. તું સુખીથા–અને ધર્મધ્યાન કર. તારે જરા પણ દુઃખી થવું નહિ. ર૯૫ આ પ્રમાણે કહી પોતાના અંગત માણસો મોકલી ચારે બાજુ ચૌટામાં નગરમાં બધે શોધ ચલાવી. પરંતુ કયાંય પણ ગુણવર્માકુમારને જે નહીં તેથી લોકેએ આવીને રાજાને જણાવ્યું. તેણે કીધું કે ભાણે આગળ કેઈએ આ વાત કહેવી નહિ. ર૯૬ તે સ્ત્રી પણ વિચાર કરવા લાગી કે મારી વર્તણુંક જાણતે હેવાથી નિચ્ચે મનમાં દઢ વૈરાગ્ય ધારણ કરી પ્રથમ પણ ઉત્તમ ગુરૂની વાણી વડે સંસારમાં રાગ રહિત હતો. ને હમણું મારૂ ખરાબ આચરણ જેવાથી વૈરાગી બન્યા હશે. - 297 તેણે નિચે વિદ્વાન મુનિ પાસે દીક્ષા ગ્રહણ કરી હશે. હમણાં ખોટા વિચારથી સર્યું. હું મારા સ્વાર્થ સિદ્ધ કરૂં એમ વિચારી મામા રાજાને છેતરી દુષ્ટ વિચારવાલી તે ક્ષણે કાંતિ વડે ચંદ્ર જેવા ગુણચંદ્રની પાસે જઈ તેને પતિ બનાવ્યું. Page #420 -------------------------------------------------------------------------- ________________ . 13 ર૯૮ તેના ઉપર રાગી બનેલા પિતાના પતિને જોઈ બીજી પત્નીઓ ઘણી દુઃખી થઈ એકાન્તમાં ભેગી થઈ એક બીજાને સ્પષ્ટ રૂપમાં કહેવા લાગી. 29 જાજ્વલ્યમાન મોટા અગ્નિકુંડમાં પ્રવેશ કરે સારે, વળી મોટા મગરમચ્છોથી ભરેલા ઉછાળા મારતા સમુદ્રમાં પડવું સારૂં, ક્રોધી બનેલા આશીવિષ સર્પના મુખમાં હાથ નાખ સારે, પરંતુ ક્યના અપમાનથી દુઃખીઆરી સ્ત્રીઓનું જીવન સારૂં નથી. 300 જ્યાં સુધી આ જીવતી છે ત્યાં સુધી સ્વામિસંગનું સુખ આપણને મળશે નહીં સ્વામિ વિનાનું સૌદર્ય તથા આ જીવન નકામું છે. તે તેને કેઈ ઉપાયે શક્યએ ઝેર અપાવ્યું અને રૌદ્રધ્યાનથી તે મરી ગઈ. 301 પૂર્વે કરેલાં પાપોથી તે ચેથી નારકીમાં ઉત્પન્ન થઈ ત્યાંથી નીકળી આ દુખથી ભરેલા સંસારમાં ભમશે. વિષય ભેગવાળા જીવોને સર્વ જગ્યાએ દુઃખ મળે છે. એમ જાણું હે કુરચંદ્ર રાજા! તે વિષયને સ્વાધીન બનાવી કલ્યાણનું સેવન કર. - 302 આ લેકનો અર્થ પૂર્વ પ્રમાણે છે. આ 16 સર્ગ પન્યાસ શ્રી પ્રિયંકર વિજયજી ગણિ વર્ષે બાલજીવોને સુગમતાથી સમજાય તેથી ગુજરાતી ભાષામાં અર્થ રૂપે લખ્યું છે. * સર્ગ 17 1. ચારે ગતિના મહાન દુઃખેને શમાવવામાં અમૃતની વાવડી જેવી શીતલ વાણી ભગવાને શાંતિનાથની દેશના તમારા કલ્યાણ માટે થાવ. 2. જ્ઞાનરૂપી સૂર્યને ઢાંકવામાં નવા મેઘજેવા ક્રોધ, માન, માયા, લેભ વગેરે ચારે કષાયે દુર્ગતિના મિત્રો છે. 3. જે કષા સાથે સંબંધ રાખે તે તપ નિયમથી સર્યું. ને તેની સાથે સંબંધન રાખો તો પણ તપ નિયમથી સયું.. 4. જે અજ્ઞાની જ કષાયોને સેવે છે. તે આ લેકમાં અને પરલોકમાં અગ્નિશર્મા બ્રાહ્મણની જેમ દુઃખી થાય છે. તે વાત કહે છે. - પ. આ ભારતક્ષેત્રમાં કાશીદેશને શોભાવનાર ઘણું ધાન્યની ઉત્પત્તિ થતી હોવાથી મનહર શ્રી પુંડ્રવર્ધન નામનું ગામ છે. 6. ત્યાં યજ્ઞ કરવામાં તત્પર યજ્ઞદત્ત નામને બ્રાહ્મણ છે. ચંદ્રના જેવા મુખવાળી સમા નામની તેની સ્ત્રી હતી. ( 7. તે બન્નેને પુત્ર અગ્નિશમાં કલાઓમાં કુશલ હતું. તેના પિતાએ વિજળીના જેવા ગૌરવર્ણવાળી સત્યા નામની સ્ત્રી સાથે તેને પરણજો. 8. યજ્ઞદત્તના ઘરે કુંડ જેવા ઊધવાળી ચંદ્રા નામની ગાય હતી. તેનું દૂધ તે દરરોજ દેહતે હતે. Page #421 -------------------------------------------------------------------------- ________________ 54 9. એક દિવસ દેહતી વખતે સ્તનમાં પીડાપામતી ગાયે પિતે પાટુ મારવા વડે તેને વગાડયું.. 10. હાથમાં રહેલી દૂધની ભરેલી દેણી પડી અને ભાંગી ગઈ. લાતના મારથી અધમ તે બ્રાહ્મણ ક્રોધી બન્યો. 11. લાકડી ઉપાડી તે ગાયને સખત મારવા લાગ્યા. તે ગાય પ્રહારની પીડાથી દુઃખી થઈ ધરણી ઉપર ઢળી પડી. 12. શું થયું. એમ ભ્રમિત બનેલી તેની સ્ત્રી આવીને તેને બેલી. વિશેષ જ્ઞાન નહિ હોવાથી કે તેને પશુ કહે છે. 13. હે સ્વામી તે અજ્ઞાની પશુમાત્રને મારવાથી શું? જાણકાર તમે દૂધ માત્રની પ્રાપ્તિ કરાવનાર તે ગાયને શા માટે હણી? 14. આ પ્રમાણે બોલતી ગર્ભવતી સ્ત્રી ઉપર રોષથી લાલચેળ બનેલા તેણે લાકડી મારવાથી તેણે મરી ગઈ. 15. તેને દુરશાપ દેતાં માતા પિતાને તેણે માર્યા. ક્રોધ કરતા તેવા માણસે ચાંડાલ કરતાં વિશેષ નથી; 16. આવું ખરાબ સાંભળી ગામના લોકો જલ્દી આવ્યા અને તેવાં કર્મ કરનાર બ્રાહ્મણને ધિક્કારવાં લાગ્યાં. 17. બ્રાહાણ, સ્ત્રી, ગભ તથા ગાયની હત્યા જેણે કરી તેવા કર્મ કરનારાનું મુખ જોવા લાયક નથી, તેનાથી બોલવામાં પાપ છે. 18. આ પ્રમાણે પરસ્પર બેલતા લેકને તે જ પ્રમાણે દંડ લઈ ક્રોધથી કંપતે તે મારવા દેડ. 19. તેને સિપાઈઓએ પકડી જેલમાં નાખે. ત્યાં વિવિધ દુઃખ સહન કરતે આયુષ્ય પૂરું કરી મરણ પામ્યો. 20. મરીને સાતમી નરકમાં નારક થયે. અતિશય પીડા સહન કરી આયુષ્યપૂર્ણ થયે મોટા સમુદ્રમાં મત્સ્ય થી 21. મરીને પાંચમી નરકે ગયે, ત્યાંથી નીકળી ગંગાદ્રહમાં માછલે થયે અને માછીમારોએ માર્યો.. 22. મરીને પક્ષી થયા. જાળમાં પકડાયેલા તેને પારધિએ નાશ કર્યો. તે અકામ નિર્જન રાથી દુઃખ ભોગવવા લાગ્યો. 23. ફરી ત્યાંથી કુજારાવત નગરમાં બ્રાહ્મણ થશે. વિષયેથી કંટાળી વૈરાગ્યથી તાપસ બને. 24. અજ્ઞાનપૂર્વક કષ્ટકારી તપ કરતા આયુષ્ય પૂર્ણ કરી, મરી, વ્યંતર દેવ થયે. 25-26. ત્યાંથી ચ્યવી ધનધાન્યથી શ્રેષ્ઠ એવા મહાનંદ નગરમાં શ્રી સેમ રાજા અને નંદામાતાની કુક્ષિમાં ઉત્પન્ન થયેલે માનરાજ નામને પુત્ર થયે. ધાવમાતાથી ઘણું કહ્યાં છતાં કોઈને માથું નમાવત નથી. Page #422 -------------------------------------------------------------------------- ________________ 55 27. બાલ્ય અવસ્થાથી ઉદ્ધત હેવાથી કોઈ કલા શીખે નહિ. શુક્ર ગ્રહની શોભાને ફેડનાર સૂર્યની જેમ તે બીજાને પીડા કરનારે થયે. 28. અવિચારી જડ જેવો તે યુવાવસ્થામાં દેવને ન નહિ, તેમ ગુરૂને પણ ન નહિ. ર૯. શ્રી સોમરાજાએ યુવાનીમાં બધા ગુણોવાળી કન્યા સાથે તેને પરણું. ૩૦એક દિવસ શયન ઘરમાં માનરાજ પતિને કન્યાએ કહ્યું, હે સ્વામી! કાંઈક પ્રશ્નોતરી કથા કહે. 31. આ સ્ત્રી કાંઈક જાણકાર સ્વભાવથી ઘણું અભિમાન રાખે છે અને ખરાબ વિચારવાળી મારી મશ્કરી ઉડાવે છે કરે તેવી સ્ત્રી વડે શું કામ છે કે જે અભિમાન કરે છે. જે રસોઈ ખારી હોય તેનું શું કામ? 33. આમ વિચારી તેણે બુદ્ધિશાળી સ્ત્રીને પણ ત્યાગ કર્યો, તે આંખથી પણ સામે જોતું નથી તે બોલવાની તે વાત જ શી ? - 34. આ રીસાયે છે એમ માની તેણીએ એક દિવસ કહ્યું. હે સ્વામી? મેં તમારે કાંઈ અપરાધ કર્યો નથી. - 35. તે હે સ્વામી? દાસી એવી મારી પર આવે ક્રોધ કેમ કરે છે? સ્વામી પ્રસન્ન હેય તે સ્ત્રીનું મન પણ પ્રસન્ન રહે છે. - 36 એ પમાણે મનાવ્યા છતાં તે તેને કોઈ બે નહિ ત્યારે તેના પગમાં માથું નમાવીને મનાવ્યો. 37 પંડિતાઈથી અભિમાની હેપપિણી? મારી આંખ આગળથી ખસ, આ પ્રમાણે અગ્ય બોલી, તેણીને ઘરથી બહાર કાઢી મૂકી. . * 38. ભૂતવડે પરાભવ પામેલા જેવી તેની પત્ની મહેલની બહાર રહેલી વાવડી પાસે જઈને આમ બોલી. 39, હે દેવે ? હે દેવીઓ? મારી આ વાણી તમે સાંભળો. હું અપરાધને નહિ જાણતા છતાં મારો પતિ મારા પર રષિત બન્યો છે. - 40. ને ગળે પકડીને ઘરથી બહાર કાઢી મૂકી તે તેના વિના હું જીવી શકું તેમ નથી માટે મરું છું. 41. પરલોકમાં તમારી મહેરથી આ સ્વામી મને મલજો એમ કહી પાણીમાં ઝંપાપાત કર્યો ને તરત જ મરણ પામી 42. તેની પાછળ આવી ગુપ્તપણે ઝાડ પાછળ સંતાઈ રહેલા તેના પતિ માનરાજે આ સાંભળીને પણ અભિમાનથી તેનું રક્ષણ કર્યું નહીં. 43. એક દિવસ સોમરાજા સભામાં બેઠો હતો ત્યારે કોઈક પ્રસંગે સિંહ નામને સામંત પિતે આવી વાણી બોલ્યો. Page #423 -------------------------------------------------------------------------- ________________ 44. હે રાજા? બીજા મોટા મોટા રાજાએ ઘણા છે. તે છતાં પ્રરાજના કઈ લેકેત્તર ગુણ છે. 4 કપ રાજાના સિંહાસન પાસે બેઠેલે માની રાજપુત્ર ક્રોધ કરીને બોલ્યો કે શઠ! તું મારી આગળ તેની પ્રશંસા કેમ કરે છે? - 49. સરલ સામંત અંજલિ જોડીને બોલ્યા, હે દેવ તમે કેમ ક્રોધ કરે છે? સાધુ પુરૂષની પ્રશંસા કરવામાં દ્વષ કરો નકકામે છે. 47 ક્રોધ કરતા રાજકુમારને સુબુદ્ધિ મંત્રીએ કહ્યું, સ્વાભાવિક પ્રશંસા કરતાં તે કુમાર તું કોધી બને. 48 તેનું કહેલું સાંભળી ફરી તે અત્યંત ક્રોધિત થયા. તલવાર કાઢીને મંત્રીને મારવા માટે દોડયા. 49 કોધથી બળી ગયેલા વિવેક વાળે આ પુત્ર મંત્રીને મારે નહીં એ માટે તેમને રાજા વચ્ચે ઉભે રહ્યો. 50. આ ક્રરમાં ક્રૂર કમી છે કે જે પક્ષ કરે છે. તેથી મારે રાજાને હણ જોઈએ. એમ વિચારી માની રાજાએ પિતા સોમને હ. પ૧. તેવું જોઈને ધિકકારતા રાજાઓને મારવા જતાં તેઓએ બલથી તેની તલવાર ખેંચી લીધી અને તેને બાંગ્યો. પર. માની એ તે જીભ ને દાંતથી કરડીને મરણ પામે. ઘણા દુઃખને ધારણ કરતે છઠ્ઠી નરકે નારક થ. 53. ત્યાંથી નીકળી અંજની પર્વત ઉપર તેના નામ જેવા શ્યામ રંગવાળ માટે ભંડા થયા. 54. જંગલમાં ફરતાં નાગરમોથના ગુરછા અને કદંબવૃક્ષની છાલનું ભક્ષણ કરતે યુવાનીમાં ભુંડણે સાથે ક્રીડા કરતે ફરતે હતે. 55. નરસિંહ જેવા પરાક્રમવાળે સિંહધ્વજ નામને રાજા શિકાર કરવા માટે તે પર્વતમાં આવ્યું. 59. ભુડ અભિમાનથી તેની સન્મુખ ચાલ્યા. બંદી લેકેએ રાજાને કહ્યું કે અરણ્યમાં મોટો શૂરવીર જેવો ભુંડ ચાલ્યા જાય છે. 57. તે રાજાએ એકજ બાણ વડે તેને હ. તે મરી તેજ ઠેકાણે પર્વત જેવો હાથીપણે ઉત્પન્ન થયો. 58. તે હાથી યૌવનપણમાં હાથણીઓ સાથે ઈચ્છા પ્રમાણે કીડા કરતાં વૃદ્ધાવસ્થાને પામે. 59. એક વખત ભયંકર ઉનાળાના તાપથી પીડાતા તરસ્યો તે કઈ ખાબોચિયામાં પાણી પીવા ગયો. 60. કીચડ કાદવમાં ખુંચતાં નીકળવા અસમર્થ બનેલે મધ્યસ્થ ભાવથી - સાતમે દિવસે મરણ પામ્યા. થયા. Page #424 -------------------------------------------------------------------------- ________________ 6. 22. મરીને ભરતક્ષેત્રમાં સુંદરશાલી નામના ગામમાં નંદન શેઠ અને સુનદાની કુખમાં ઉત્પન્ન થયે. 62. તે પુત્ર માયાદેવ તરીકે પ્રસિદ્ધ થયે. સમુદ્રની ખારાશની જેમ તેનામાં પણ માયા એજ દૂષણરૂપ બની. 63. દેવપ્રસાદ વણિક અને દેવમતી માતાની પુત્રી નંદિનીને યુવાપણામાં પિતાએ પરણજો. 64. પિતા મરણ પામે છતે હંમેશા દુકાને બેસતાં બાલ આદિ બધા લોકોને તેલ માપમાં છેતરવા લાગે, 65. તેને સરલ એ સોમદેવનામે વણિક મિત્ર હતા. એક દિવસ તેણે તેને એકાન્તમાં કહ્યું 66. હે મિત્ર! જીવને અકસ્માત આપત્તિ આવે ત્યારે પિતાના ક્ષેમ કુશલ માટે તેણે દ્રવ્ય દાટી રાખવું જોઈએ. - 67. નીતિ શાસ્ત્રમાં કહ્યું છે, “આપત્તિ માટે ધનનું રક્ષણ કરવું સાચું જણાય છે. જે શાસ્ત્ર પ્રમાણે ચાલનાર મહાન પુરુષ થાય છે. 68. ગ્વજ છે. એમ કહી તે બન્નેએ ગામના સીમાડે જઈ, ચારે બાજુ જોઈ પિત પિતાનું ધન દાટયું. - 69. એક દિવસ નંદન પુત્રે રાત્રિમાં એક્લા જઈને બને નિધિ કાઢીને પોતે પિતાના ઘેર લઈ આવ્યો. - 70 71 કેટલેક કાલ ગયે છતે સમે તેને કહ્યું, હે મિત્ર? આપણું ધન દાટેલું છે. તે કેઈએ કાઢ્યું છે કે તેમજ છે? . હે મિત્ર? જઈને જેવાથી ભાગ્યની પરીક્ષા થશે. પુણ્ય અને ધનમાં મહાન કેણ છે તે ભેદ જણાશે. ' 72. મિત્રનું વચન માનીને ચંદ્ર જેવા મુખવાળો સેમ, સરલતાથી તેની સાથે તે જગ્યા પર ગયે. 73. ખાલી તે સ્થાન જોઈ માયાદેવ ખેદ કરતે છતે જલ્દી મરનારની જેમ ધરણી પર આળોટવા લાગ્યા. 74. સન્નિપાતની જેમ અતુચ્છ મૂછ પામે. ભાગ્ય વડે હું છેતરાયો છું. ને બીજે કઈ મારત ના હોય તેમ બુમો પાડવા લાગે. - 75. જાણે પુત્ર મરી ગયો હોય તેમ છાતી ફૂટવા લાગે. કાંઈક ચેતનતા પામી મૂર્ખ તે વિલાપ કરવા લાધ્યો. 76. રે ભાગ્યદેવ? પૂર્વ ભવમાં મેં તારે શે અપરાધ કર્યો હતે જે મારું દાટેલું થન બીજા વડે છીનવી લેવરાવ્યું. 77. જે મારા હિતને માટે ઘરની બહાર દાયું તે અભાગે ચેરાઈ ગયું તે કેની આગળ જઈને ફરિયાદ કરૂં. Page #425 -------------------------------------------------------------------------- ________________ 78. આ પ્રમાણે કપટથી કુબુદ્ધિમિત્ર વિલાપકરી એમદેવમિત્રની પરણાથી ઘેર આવ્યા. 9. જન્મથી માંડી જગતને છેતરતે, ધનને છેડી, આત્માને છેતરી, મરીને સ્કંદ નામના ધોબીના ઘેર ગધેડીપણે ઉત્પન્ન થયે. 80 ત્યાં પણ ભાર ઉપાડવાથી થોડું આયુષ ભેગવી, મરણ પામી, અલ્પદ આપતી કુતરીના બચ્ચા કુતરી પણે જન્મ લીધે. 81. હડકવા થઈ. મરી, શીયાળ થઈ ત્યાંથી મરી, રત્નપ્રભા નરકમાં નારકપણે ઉત્પન્ન થયો. પિતાનું આયુષ્ય પૂર્ણ કરી, 82. નરકમાંથી નીકળી ગિરિવર્ધન નગરમાં વાયાત્રા પિતા અને અનુદ્ધરી માતાને પુત્ર થયા. 83. સમુદ્ર જેમ જલની ખાણ છે તેમ ધનને અતિભી ને મહાદેવી, લેભાનંદ નામે પ્રસિદ્ધ થયે. 84. વહાણમાં બેસી શું સુવર્ણદ્વીપ જાઉં? કે રત્ન ઉત્પન્ન કરનાર રોહણાચલ જાઉં? 85. કઈ મંત્ર લાવીને ગુફામાં પ્રવેશ કરૂં? કઈ ધાતુવાદીની સેવા કરી ધન એકઠું કરું? 86. યુવા અવસ્થામાં જેણે ધન મેળવ્યું નહિ. તે મૂર્ખ વૃદ્ધ થયા છતાં કઈ રીતે ધનનું સુખ મેળવશે. 87. મનુષ્ય પાસે ધન છતાં દેવ પણ ગુણ રૂપ બની જાય છે તેથી નવું ધન મેળવવા હું પ્રયત્ન કરીશ. 88. આવું હદયમાં વિચારી માતાપિતાને જણાવ્યું પુત્ર પ્રેમથી તેમણે હિતકારી વચન કહ્યું. 89. ગેંડાના જંગ જેવો અમારો તું એકને એક પુત્ર છે તેથી હે પુત્ર! તારો વિરહ સહવા અમે સમર્થ નથી. 90. અહીં રહીને વેપાર કરી ધન મેળવ અને અમને મુખ બતાવી, આનંદ આપી અમને રાજી રાખ. 9. આ પ્રમાણે રેક્યા છતાં કહા વિના તે ગયે. સાગર કાંઠે રહેલા ગંભીરપુર નગરમાં પહોંચે. 92. નગરમાં ફરતે તે વહાણવટીના ઘેર ગયો. ત્યાં વહાણને તૈયાર કરતો જોઈ આનંદિત થયો. 93. વેપાર કરવા જતા ગુણસાગર શેઠન ને કર બનીને શેઠની સાથે તે પણ ગયો. 94. પરિચય વિનાના પુરુષો પણ જે વિશ્વાસ કરે છે તે સજજન પુરુષે શું વખાણવા લાયક નથી? 9. અ ળ પવનથી વહાણ વેગપૂર્વક નહી પહેચ્યું. પહેલાં સાંભળ્યું હતું કે ત્યાં અધિક લાભ થશે એમ માનીને શેઠ ખુશ થયો. Page #426 -------------------------------------------------------------------------- ________________ 59 96. તે ગુણસાગરની ભેટ માત્ર જોઈ રાજા ખુશી થયે. અને તે વેપારીનું અધું દાણ માફ કર્યું. 97. બજાર ભાવ જાણી, લાવેલે માલ વેચી નાખ્યો અને બીજે માલ ખરીદ કરીને ગુણસાગર શેઠે વહાણ પોતાના નગર તરફ હંકાયું. - 98. ચારાદિ આવા મૂલ્યવાળાં રત્ન જેશે તે મને દુઃખ થશે. કારણ કે, લેક પાયે બીજાના ધનને ઈરછે છે. 99 બીજાનું ધન અને સ્ત્રી જે છતે જેઓ ઈચ્છા કરતા નથી તેવા વિતરાગી પુરૂષે જગતમાં દુર્લભ નથી શું ? 100. એમ વિચારી કેટલાક કિંમતી રતો વહાણવટિયા લેક ન જાણે તેમ ગુપ્તરીતે સંતાડી દીધાં. - 101. તટસ્થ રહેલા લેભાનંદને મૂલ્યવાન રત્નેને સંતાડાતાં જોઈને તેને ચારવાની ઈછા થઈ 102. માલિક સાવધાન હોય તે લેવામાં અસમર્થ છતાં તેને મારવાની ઈચ્છા કરી. કારણ કે તેથી શું શું કરતો નથી ? * 103. છિદ્રોને જોતાં તેણે બીજે દિવસે શરીરની ચિંતામાં વ્યાકુલ તે ગુણસાગરને દરિયામાં નાખી દીધે. 104. વહાણ દ્દર ગયે છતે કઈ એક નેકર જાગે. શેઠને નહિ જેવાથી વજથી હણાયેલા જેવો થઈ ગયે. 105. ત્યારે તેણે ચેતના પામી બીજાને જણાવી સુકાનીને કહ્યું કે હે ભાઈ થડી વાર વહાણને ભાવ.' 106. શા માટે? તેણે કહ્યું કે સ્વામિ દેખાતા નથી. તે બોલ્યા, મલ વિસર્જન કરવા સ્વામી ગયા છે. 107. તેટલામાં વહાણ સે જન ગયાં. કાયચિતા માટે ગયેલા સ્વામી અત્યારે જેવામાં આવતા નથી. 108 તમારા આગ્રહથી તે છતાં હું તપાસ કરૂં. આ પ્રમાણે કહી બુદ્ધિમાન નાવિકે વહાણ અટકાવ્યાં. - 109. તેણે ચારે બાજુ નાવડીઓ નાખીને માલિકને જે. છતાં તેની ક્યાંય વાત સરખી મલી નહિ. 110. શેકાકુલ થયેલા તેમની પ્રેરણાથી વહાણ આગળ ચાલ્યું અને નગરમાં તેના માલિકને વહાણ સોંપ્યું. 111. તે લેભાન દ ને કરને, વહાણવટીએ ઉચિત ધન આપીને રજા આપી, ચેરેલા રત્ન લઈ તે પિતાની નગરી તરફ ચાલે. Page #427 -------------------------------------------------------------------------- ________________ 112 113. મારે સુંદર વેશ જઈ ચેરે રત્ન લઈ લેશે અને તલવારથી મારી નાખશે. એમ માની તે રને ફાટેલી તુટેલી ગોદડીમાં સીવી લીધા. અને ભિક્ષુક વેષમાં સ્વસ્થબની ગંભીરપુરથી નીકળે. 114. તેના જવાના માર્ગમાં ચોરેની પત્નિ હતી. ઝાડ ઉપર રહેલું પંખી તે ચોરોની આગળ આમ બોલ્યું. 115. હે રે! કરોડનું દ્રવ્ય આવી રહ્યું છે તે લઈ લે, જેથી ક્યારે પણ તમે દરિદ્ર રહેશે નહીં. 116. આમ સાંભળી ખુશ થયેલા ચોરોએ ચારે બાજુ તપાસ કરી પરંતુ તેટલું દ્રવ્ય આવતું જોયું નહીં 117. કન્યાથી વીંટાયેલ લેભાનંદીને નજીક જોયા છતાં ચેરેએ છેડી દીધું છતાં તે પક્ષી ફરી બેલ્યું. 118. તમે જોતાં છતાં ક્રોડ દ્રવ્ય ગયું આમ સાંભળી મુખ્ય ચોરે તેને ફરી બોલાવિને જે. 119 લાખો જુએ ને? કોડ લીઓની આધારભૂત મારી ગેડી છે બીજું કાંઈ નથી, એમ કહ્યું ત્યારે છેડી મૂક્યો. 120. પિપટની જેમ સ્પષ્ટ વાણીમાં પૂર્વભવના શત્રુની જેમ ફરી તે પક્ષી બેલ્યો. 121. આ પક્ષીની વાણી કરી છેટી હેતી નથી. એમ માનીને તે કન્યાને લઈ મરે. લાની જેમ છેડી મૂકયો. ૧રર. તેમ કર્યા છતાં તે પક્ષી ચુપ થઈને રહ્યો, કથાને ખેલી રત્નને ચેરીએ લઈ લીધાં. 123. ધન વિના હદયમાં ચિંતા કરતે લેભાનંદ પા છે તે જ નગરમાં આવ્યું કારણ કે તેવું ધન બીજે મલતું નથી. 124. આ બાજુ સમુદ્રમાં નાખી દીધેલા સાગરશેઠને ભાંગેલા વહાણનું એક પાટિયું મહ્યું. 125. સમુદ્રમાં વાયુથી પ્રેરિત મોજાઓમાં આમતેમ ફરતે સાતમે દિવસે પિતાના નગરમાં આવ્યો. 126. નગરમાં તેને જોવા માત્રથી ખુશી થયેલા લોકોએ વધામણાપૂર્વક ઘણું ધન ખચીને મહોત્સવ કરાવ્યો. 127. અનુક્રમે લેભાનંદ ફરતે દૈવયોગે તે જ ઘરમાં આવ્યો. તેની વાત જાણવાથી સગાંઓએ રોષ કર્યો. 128. દોરડાથી બાંધી રાજાની આગળ તેઓ લઈ ગયા. તેના મોટા કાર્યથી ક્રોધી થયેલા રાજાએ તેના વધને હુકમ કર્યો. 129 સહન થઈ ન શકે તેવી ઘણી પીડાથી પીડાતે અશુભ ધ્યાનથી મરી ચેથી નરકે ગયે. Page #428 -------------------------------------------------------------------------- ________________ 130. નરકમાં ઉત્કૃષ્ટ આયુષવાળે વિવિધ વેદના ભગવતે ક્રોધાદિ ચારે કષાના મેલથી મહાન દુઃખનું કારણ થ. 131. હે કુચંદ્ર! જેને છેડે નથી એવા આ સંસારમાં લેભ નામને ત્રીજે પ્રમાદ ભમાવશે. માટે તેવા પ્રમાદને છેડે. 132. હે કરૂચંદ્ર રાજા! નિદ્રારૂપી ચોથે પ્રમાદ છે તેને છેડે. જેનાથી આલેક અને પરલેકમાં સુખ મળતું નથી, 133. નિદ્રાળુ જીવ ધન તથા બુદ્ધિના નાશથી આ લેકમાં અને પરલોકમાં ભાનુદત્તની જેમ દુઃખ પામે છે. 134. તેની કથા કહે છે. સિદ્ધાર્થ નગરમાં શત્રુંજય રાજા થયે. તે ચક્રવાક પક્ષીની જેમ લેકના શકને દૂર કરનારે થયો.. 135. તે રાજાને વનમાલા નામની રાણી હતી. તે બુદ્ધિવાળી કલાવાન ગૌરી નામથી પણ પ્રસિદ્ધ હતી. . 136. તે જે નગરમાં ભાનુદત્ત ગ્રહસ્થ દરિદ્રી રહેતું હતું. પ્રાયે લક્ષ્મી અને સરસ્વતી ને સહવાસ પુણ્યશાળીને ત્યાં હોય છે. 137. ધન વિના કેઈ કેઈનું સન્માન કરતું નથી. તેવું વિચારી તે ધન મેળવવા નીકળે. 138. કામી જે આ ભાનુદત્ત એક દેશથી બીજે દેશ ફરતે સમુદ્ર કિનારે આવી, રત્નની શોધ માટે ફરવા લાગે. 139. પૂજા કર્યા વિના ઈષ્ટસિદ્ધિ મલતી નથી. એમ માની સમુદ્રની પૂજા કરવા લાગે. 140. પુષવડે તથાપવડે સમુદ્રને પૂછે પિતાના ચિત્તની જેમ કાંઠે ઊંડે ખાડે છે. 141. સમુદ્રનું પાણી પાછું વળતાં ભાનુદત્ત ખાડા પાસે ગયો. કેડીઓ જોઈ અધિક ખેદ કરવા લાગ્યા. 142. લક્ષમીનું કારણ પ્રયત્ન છે. એમ જાણતા તેણે વિશેષ પ્રયત્ન કરી ઊંડે ખાડે બનાવ્યું. - 143. આ પ્રમાણે આત્મ અનુભવ વડે જ પૂજા કરતાં, સમુદ્રના અધિષ્ઠાયક વરુણદેવે ખાડામાં એક મણિ નાખે. 144. ભરતી ગયે છતે તે ભાનુદત્ત ઉજવલ રત્ન જોઈ હર્ષિત થયેલે વરુના છે? બાંધી ત્યાંથી ચાલ્યો. 145. પિતાના નગર તરફ જતા માર્ગમાં રહેલા લીલા વૃક્ષ નીચે થાકેલે બેઠો, 146. ગાંડા હાથીના ભયથી અહીં આવેલા કેટલાક પુરુષેમાંથી કેઈ એકે કહ્યું કે આ ઉંઘી રહ્યો છે. - 147. હે મુસાફર! ઉઠ, ઉભે થા, નહિ તે મરી જઈશ. મૂળ ખીલેથી છૂટેલો હાથી અ ર આવી રહ્યો છે. Page #429 -------------------------------------------------------------------------- ________________ 62 148. વારંવાર જગાડ્યા છતાં જ્યારે તે ના ઉઠો ત્યારે લોભી આ પ્રમાણે વિચાર કરવા લાગ્યા. 149. આ સુતેલે મુસાફર માર્ગથી પાષાણની જેમ ખ નહિ, તેથી તેની પાસેનું ધન હું નિચે જલ્દી લઈ લઉં. 150. આમ વિચારી વસ્ત્રના છેડે બાંધેલ મણિશોધીને લીધે અને હર્ષિત થયેલે જલ્દી ઉતાવળે પગલે ચાલ્યો. 151. લેકેની પાછળ દોડનાર હાથી જ્યારે ના આવ્યો ત્યારે મંદ બુદ્ધિવાળો ભાનુદત્ત ક્ષણમાં જા. ૧૫ર પિતાનું આહવાનું વસ્ત્ર મણિરહિત જોઈને મૂછખાઈને પડયે વાયુથી ચેતનતા પામેલે પિતાને નિંદવા લાગે. 153. તેજ નગરમાં પ્રવેશ કરી, પુરુષાર્થ કરી નોકરી કરતાં એક હજાર સોનામહેર મેળવી. 154, મેળવેલા ધનથી સોનું ખરીદી લઈ પિતાની નગરી તરફ જતાં કઈ ગામ બહાર સૂતે. કેઈ ચેરે તેનું ધન ચેરી લીધું. 155. વિશેષ વૈરાગી થયે. તે સદ્દગુરૂ પાસે દીક્ષા લઈ અગીઆર અંગ ભર્યો. 156. પછી ગુરુમહારાજાએ ગચ્છને ઉપરી બનાવ્યું. તે રસવાળા પદાર્થોનું ભક્ષણ કરવા લાગે 157. જેમ સ્ત્રીમાં આસક્ત પુરુષને ક્ષય રેગાદિ થાય તેમ તેને રસવાળા ભોજનથી નિદ્રારૂપી પ્રમાદ જા. 158. આ જ પ્રતિકમણ સમયે પણ જાગતું નથી. નિદ્રાળુ જીવ તત્વવડે હિત વગેરે જાણી શક્તો નથી. 159. શિષ્યોએ તેને તે જોઈ અશુદ્ધ આહારની જેમ છેડી દીધે. વિષવાસિત કમલને કોણ બુદ્ધિમાન સુંઘે? 160. તે મૂઢબુદ્ધિવાળે આચાર્ય પ્રમાદવડે ભણેલું ભૂલી ગયે. તેનું સમ્યફદશનરત્ન રાજાની જેમ હારી ગયે. 161. એકલે ભમતે લેકે વડે મશ્કરી કરાતે તે મરી, સાધારણ વનસ્પતિ કાયમાં પ્રમાદથી ઉત્પન્ન થયે. 162. મર્મભાષી વાણી તથા વિષમિશ્રિત ભજન જે હે રાજન! આ થે નિદ્રા નામને પ્રમાદ તારે છેડે જોઈએ 163. વિશિષ્ટ લાભને ઈચ્છનારા પંડિતોએ સ્ત્રી કથા, ભજન કથા, દેશ કથા તથા રાજકથા. કરવી એમાં દોષ છે એમ માનીને ચારેને ત્યાગ કરે જોઈએ. 164. સ્ત્રીઓની કથા કરવાથી મનમાં રાગ બંધાય છે. કાજલની સાથે કામ કરતાં શું ડાઘ લાગતું નથી? Page #430 -------------------------------------------------------------------------- ________________ 165. ભજનની કથા કરતાં ભજનના સ્વાદની ઈચ્છા થાય છે પણ તૃપ્તિ થતી નથી. ને તેના વિના પશુતા પ્રાપ્ત થાય છે. 19. ને તે દેશના લોકેની કથા તેમના વિરોધીપણાને ઉત્પન્ન કરે છે જેથી પોતાના દેશની નિંદાને કેણુ સહન કરે? - 167 કૃષ્ણ કરતાં શ્રેષ્ઠ હે કુરચંદ્ર રાજા? પ્રક્ષપાતથી કરેલી રાજાઓની કથા પણ અનર્થ કરનારી થાય છે. અને વળી માધવરાજાની જેમ દુઃખી થવાય છે. 168. અર્ધ ભારતમાં, દક્ષિણ દેશમાં, જાણે લક્ષ્મીના વાસરૂપ ખરેખર શ્રીપુર નામે નગર હતું. 169. તે નગરનું રક્ષણ કરવામાં સમર્થ, પૃથ્વીરૂપી સ્ત્રીના લલાટમાં તિલક જે, લકનું રક્ષણ કરવામાં સમર્થ ભુવનપાલ નામે રાજા હતે. 170. તેને ઉગતી એવી પ્રીતિરૂપી વેલીના વનને મેઘજેવી રૂપસંપત્તિવાળી ભવન સુંદરી નામે રાણી હતી. - 171. તેજ નગરમાં સજજનોને આનંદ આપનાર નંદ શેઠ અને નંદા શેઠાણ બનેને દેષના ઘર જેવો માધવ નામે પુત્ર થયે. 172. એક દિવસ સભામાં બેઠેલા નગરલકે પરસ્પર પ્રેમથી સ્ત્રીકથાઓ કરવા લાગ્યા. 173. હે સ! કહે, કયાં અને કયા દેશની સ્ત્રીઓ સારી છે. આ પ્રમાણે પૂછ્યા છતાં કેઇ બોલ્યું નહીં 174. તેવામાં હસતા મુખે સભામાં રહેલે માધવ બે સાચું જ છે, મને કેરલી સ્ત્રી ગમે છે.. 175 અહો? કેરલ દેશની સ્ત્રીઓના ગુણસમૂહથી પૂરિત મારા હૃદયમાં અન્ય દેશની સ્ત્રીઓ માટે જગ્યા નથી. 16. શિવના ત્રીજા નેત્રના અગ્નિથી બળી ગયેલું કામ કેરલદેશની સ્ત્રીઓની દષ્ટિ વડે જીવતે છે એમ હું જાણું છું.' " 177. જે જુવાન કામક્રીડાના સુખને ઈચ્છતા હોય તેમણે કેરલ દેશની સ્ત્રીઓને પરણવી જોઈએ. 178. આમ તેનું બોલવું સાંભળી તેની પડખે રહેલે કુમાર ચંદ્રશેખર ક્ષણમાં વિચાર કરવા લાગ્યો " 179. શું આને મારી સ્ત્રીને વેગ પ્રાપ્ત થયે? નહીંતર તેવી કેરલદેશીય સ્ત્રીની આ કેમ પ્રશંસા કરે ? - 180. આ ગામમાં મારી સી વિના કેઈ કેરલી નથી. તે આ દુષ્ટનું શું તલવારથી મસ્તક ઉડાવી દઉં 181. કોઈ દિવસ હું મારી નાખીશ એમ વિચારી ચંદ્રશેખર રાજપુત્ર ઉભું થયું અને એની પાછળ માધવ ઉઠયા. Page #431 -------------------------------------------------------------------------- ________________ . 182. માધવની પાસે જઈને ચંદ્રશેખરની પત્નીની દાસીએ પૂછયું. હે મહાભાગ? મારો માલિક અહિં છે શું ? - 183. પહેલાં હતું, અત્યારે છે કે નહિ તેની મને ખબર નથી. આ પ્રમાણે કહ્યું. છતાં દાસી પાછી વળી મહેલમાં ગઈ 184. દૂર રહેલા કુમારે પણ દાસીની સાથે બોલતા માધવને જોઈ પહેલા વિચાર સાચે માન્યો. - 185. કુમારે તીક્ષ્ણ છરી લઈ દોડી, માધવને હણે. પ્રાયે વિવેકરહિત છે શું કરતા નથી? 186. તે ઘાતથી બેહેશ થઈને આળોટવા લાગે. તેવા વીરથી કરેલા ઘા શું દુખ નથી આપતા? આપે છે. ' 187. માધવને પિતા માધવને ખાટલામાં નાખી ઘેર લઈ ગયા. વૈદ્યને બોલાવી. ઘા રુઝવીને સારે કર્યો. જેયું? સીકથા અનર્થનું મૂલ છે. 188. કથા અનર્થનું કારણ જાણી હે કુરુચંદ્ર રાજા! કંજૂસની સેવાની જેમ તું તેને છેડી દે. 189 એક દિવસ માધવે ઘરની વાત કરતાં સ્વાદિષ્ટ ભોજનની બનેલી વાતે કરવા માંડી. 10. તે રસોઈમાં શાક દાળ વગેરે મેં બનાવ્યાં છે. તેમાં મોદક બહુ સ્વાદિષ્ટ બન્યા જે ત્રણ ભુવનમાં અમૂલ 191. આમાં નગર શેઠ માણેક વગેરેએ ભાત શાક આદિનું ભોજન લીધું. જમ્યા બાદ ઘણી પીડા ઉત્પન્ન થઈ 12. તે પીડા બંધ કરવા શ્રેષ્ઠવૈદ્યોને તેડાવ્યા, તેઓએ પૂછયું કે જેણે રસોઈ બનાવી તેને બોલાવે. ૧લ્લ. તે નિદાનના અનુમાનથી ચિકિત્સા કરીએ. તે વચન સાંભળી શેઠે પિતાના માણસને બોલાવવા મોકલ્યા, 14. તે રસોઈને પ્રકાર જાણવા માટે માધવની ખબર કાઢી, બેલા, છતાં પણ તે ત્યાં આવવાને ઇચ્છતું નથી. ૧લ્પ તે નગરશેઠના માણસે લાકડીઓ મારીને તેને શેઠની પાસેલઈ ગયા, ને તેને પૂછયું કે રસોઈમાં રાતે તે શું રાખ્યું હતું. * 19. તેના ભોજનથી મારા શરીરમાં પીડા થાય છે. અંજલિ જોડી માધવે કહ્યું કે અગ્ય કાંઈ પકાવ્યું નથી. 17. ગુસ્સે થયેલા શેઠે તેને કહ્યું. હે દુ? તું તારે ગુન્હ છુપાવે છે. મારી પીડાનું કારણ તું જ છે. 198. શેઠના હુકમથી નેકરોથી પીડા પામતા માધવને જોઈ માધવના માતાપિતાએ શેઠના પગમાં પડી, માફી માગીને છેડાવ્યું. તુલ્ય છે. Page #432 -------------------------------------------------------------------------- ________________ 199. આવી ભોજનની કથા સ્વભાવથી અનર્થનું મૂલ છે માટે વિવેકી જનેથી વેશ્યાની જેમ તે છોડવા લાયક છે. 200. બીજે દિવસે વાચાલ માધવે પોતે લોકે આગળ દેશકથા કરવા માંડી. 201. બધા દેશમાં મગધ દેશ ઉત્તમ છે. સકલ ગ્રહોમાં જેમ સૂર્ય શ્રેષ્ઠ છે તેમ 202. જે દેશમાં કમલને ધારણ કરતી પટરાણી જેવી જલ ભરેલી વાવડીઓ કમલોને ધારણ કરે છે. 203. તે દેશમાં લકર્મયુક્ત રાજભવન જેવું- આ સરોવર કમલેથી શોભે છે. તરસને દૂર કરવા રાજભુવનમાં દૂધ પાન કરે તેમ લકે વાવડીઓનાં જલપાન કરે છે. 204. જે મગધ દેશમાં પુણ્ય કમાવવા લેકે દરેક માર્ગ પર પર બાંધે છે. જેમાં મુસાફરો પાણી પીને હૃદયમાં રહેલ તૃષાને દૂર કરે છે. 205. જયાં વિકસ્વર વિવિધ પુષ્પોવાળા. વૃક્ષેથી હંમેશા બાગ શેભે છે. પુપ પણ ગંધ લેથી આવતા ભ્રમર સમૂહ વડે શોભે છે. ભ્રમરે પણ કર્ણપ્રિય ઝંકારે વડે શેભે છે. - 206. જે દેશમાં વાવ્યા વગર ઉગતા દુર્વાઘાસની જેમ, મહાન પુરૂષને ખાવા લાયક ઉપજતા ધાન્ય વડે સુખી જનતા ખરાબ સ્વપ્નની જેમ દુકાળનું નામ નિશાન જાણતી નથી. 207. જે રાજ્ય રોજ યાત્રાળુ પાસેથી આત્મશ્રદ્ધાવાળા પુણ્યશાલીઓએ આપેલું તીર્થ દ્રવ્યને જાણતા બંને લોકના ભય નહિ જાણતે ખાય છે તે દેશ સૌરાષ્ટ્ર બુદ્ધિમાનેને નિંદનીય છે. 208. જ્યાં શત્રુંજય, ગિરનાર, સોમનાથ પાટણ આદિ તીર્થો રહેલાં છે ત્યાં ભક્તિ કરી પુણ્ય મેળવતા નથી. પણ યાત્રાળુને ચરવૃત્તિથી પીડા કરે છે, તે સાચું છે. - 209. આ પ્રમાણે માધવે કહેલું સાંભળી પિતાના દેશની નિંદા કરવાથી ક્રોધી બનેલા સુરાષ્ટ્રના લેક વડે રાજાના કેટવાલ પાસે કહી તે બંને પડખે સોટીઓ વડે મરાવાતાને પિતાએ મુકાવ્યા ને દવાથી સારે બનાવ્યા. 210. હે રાજન! અનર્થકારી દેશકથાને દૂરથી છોડી દે, કારણ કે મશાન ઉપર તે કલશ ચઢાવી દુઃખ સર્જનારી છે જેની પ્રશંસા કરવાથી નિર્મલચંદ્ર જેવી સર્વને સુખકારી બને છે. હસતાં પણ કરેલી નિંદા દુઃખને વિસ્તાર આપે છે. ( 211. શ્રીપુર નગરના રાજાને સિંહદત્ત નામના સામંતે કહ્યું. હે દેવ નિર્ભય, લુ ચંડસેન રાજા બલવાન સેનાયુક્ત બની તારા દેશને નાશ કરે છે, ને કિલ્લામાં રહેતો હોવાથી પકડી શકાતું નથી. 212 રાજા તે સાંભળી સર્વ સેના સહિત દેશના સીમાડે ગયે. તે બલવાન ચંડસેન રેષ સહિત સામે આવ્યા. બંદિ પાઠકો વડે સ્તુતિ કરાયેલી બંને સેના લડી. પરાભવ પામેલે ચંડસેન ડી સેના સહિત નાશી ગયે. Page #433 -------------------------------------------------------------------------- ________________ 213. કેટલાક બલવાન હૈધાઓ સાથે યશભંગી ચંડસેન ચેન પક્ષીના ભયથી દુર્ગા પક્ષી માળામાં ભરાઈ જાય તેમકિલામાં સંતાઈ ગયા. કિલ્લાનું રક્ષણ કરતાં છતાં બલવાન ચંડસેનને બાંધીને પાછો વળે ત્યારે પિતાનું નગર શૂન્ય જોઈને રાજાએ કાઈને પૂછયું. 214. તે બે હે રાજન! કયાંયથી આવી ભયની ખબરે સાંભળી કે બળવાન તે ચંડસેન શ્રીપુર રાજાને જીતશે તેથી હે લેકે ભાગી જાવ. આવું સાંભળી સર્વે લેકે નાશી ગયા. તેથી તારું આ નગર શૂન્ય થયું. 215. મૂલ વાતની શોધ કરતા માધવનું આ કામ છે. તેમ જાણી તેની જીભ કાપવાથી તે મરી દુર્ગતિમાં ગયે. આ પ્રમાણે રાજાઓની કથા પણ દુર્જનની મૈત્રી જેવી તથા નદીના કાંઠે રહેલી છાયા જેવી છે. માટે હે ભવ્ય પ્રયત્નપૂર્વક તે રાજકથા છેડી દે. 210. હે રાજન! આ પાંચે પ્રમાદ છેડવા પૂર્વક ચિત્તની શુદ્ધવૃત્તિથી ક્ષમાદિ દશવિધ ધર્મ પાલન કરતે મુનિ બને છે અને સમ્યકત્વ મૂલ બાર અણુવ્રત પાલન કરતા શ્રાવક... બને છે. સર્વ કલ્યાણને હસ્તગત કરતે આત્મા મોક્ષપદને મેળવે છે. - 217. આ લેકને અર્થ સર્ગ ૧૪માં લખાઈ ગયા છે તે સ્વ. પ. પૂ. આ. ભ. શ્રી વિજય દશન સૂરીશ્વરના શિષ્યરત્ન પંન્યાસ પ્રિયંકર વિજયજી ગણિવયે લખ્યું છે. સુજ્ઞ પુરુષોએ ત્રુટિ લાગે તે શુદ્ધ કરીને વાંચવું ભણવું. એ જ અભ્યર્થના. સર્ગ 18 મો 1 શુભ ધ્યાનમાં રહેલા, વિષથી વિરમેલા, ઘાતિ કર્મોથી રહિત થયેલા સાધુઓ જેને શુદ્ધ જ્ઞાનથી જાણે છે તે શ્રી શાંતિનાથપ્રભુ વક્તા અને શ્રોતાઓના કલ્યાણને કરે 2. સકલ પરિજન સહિત શાંતિજિનની દેશના સાંભળી, જાણે અમૃત કુંડમાં સ્નાન કરી કુચંદ્ર રાજાએ શાંતિનાથ ભગવાનને નમીને વિનંતિ કરી. 3. અતિનિર્મલજ્ઞાની હે પ્રભુ! ક્યા કર્મથી મેં આ વિશાલ રાજ્ય મેળવ્યું. તેમ ભેંટણામાં પાંચ સંખ્યાથી અધિક કઈ વસ્તુ મળતી નથી. તેનું કારણ શું? તે જણાવો. 4. તે ભેટ વસ્તુઓ સ્ત્રીઓ વગેરેને રોજ આપું છું. મને ભોગવવાની ઈચ્છા છતાં હું ભેગવી શક્તો નથી. બીજાને આપું અને હું ભેગવું નહિ. તેનું કારણ પણ કૃપા કરીને કહે. 5. શાંતિજિનેશ્વર બોલ્યા. હે રાજન! સુપાત્ર દાન વડે તમારા સહિત પાંચ પુરૂષથી મેળવેલું આ સુકૃત છે. આ પુણ્ય ક્યાં અને કઈ રીતે મેળવ્યું તે તમે સાંભળો. 6. આ દક્ષિણ ભારતમાં દેવનગરીસરખું કેશલ દેશને શોભાવનાર, લક્ષ્મીના મહેલ જેવું મોટું શ્રીપુર નામનું પ્રસિદ્ધ નગર હતું. 7. આ ઉત્તમ શ્રીપુર નગરમાં વણિક કુલમાં જન્મેલા અનુપમ પ્રીતિવાળા ચાર મિત્રો રહેતા હતા, તેઓના નામો આ પ્રમાણે છે. Page #434 -------------------------------------------------------------------------- ________________ 8. તેમાં પ્રશંસા કરવા યોગ્ય, ધનાઢય સુધી નામે પહેલે, બીજે ધનપતિ નામે હતું, ત્રીજે ઉદાર વિચાર વાળો ધનદ ને છેલ્લે નામ પ્રમાણે ગુણવાળે ધનેશ્વર હતે. 9. 10. આ સંસારમાં બધી જાતના સુખની ઈચ્છાવાળા પુરૂષએ ઘણું દ્રવ્ય કમાવ્યા સિવાય, કઈ દિવસ મનની ઈચ્છાઓ સિદ્ધ થતી નથી. 11. તે ચાર મિત્રે કથા વગેરે કરતાં ઘણું દિવસમાં એક મોટી અટવી પાર ઉતર્યા. ઘણું ભાતું લાવ્યાં છતાં બીજા દિવસે સવારના નાસ્તા જેટલું જ ન રહ્યું નહિ. 12. ત્યારે તે ચારે મિત્રોએ કાઉસગ્ગ ધ્યાને રહેલા, લેકેથી નમસ્કાર કરાતા, પરસ્પર વિરેાધી ઇંદ્રિયોને જીતનાર કેઈ તપસ્વી મુનિને જોયા, 13. સમતા સ્વરૂપ આ મુનિવરને કાંઈક આપીને પિતાને જન્મ સાર્થક કરીએ. એમ ક્ષણવાર વિચારી તે મનસ્વીચારે ભારવાહક (દ્રોણ) પુરૂષને હિતવચન કહ્યું. 14 હે દ્રોણ! તું આ સાધુ પુરૂષને હમણાં શેષ બચેલું ડું ભાતુ પણ આપ, તે માટેના વચનથી ઉદાર મનથી સંતોષી દ્રોણે તેનું કહ્યું માન્યું 15 તે ચારે કરતાં અધિક ભાવથી તેજ ક્ષણે તે તે મુનિને વહેરાવી ગયા ભવના પાપ નાશ થયે છતે અંતરાય રહિત મેટા ભેગને આપનારું શુભ કર્મ ઉપાર્જન કર્યું. 16. તે સુધન વગેરે ચારેજણા રત્નદ્વીપમાં જઈ ઉચે વેપાર કરી, ઈચ્છિત ધન મેળવી, તે બધા પિતાના શ્રી પુર નગરે પાછા આવ્યા, 17. જેમ કેવલજ્ઞાન અંતમુહુર્તમાં મોક્ષપદ આપે છે તેમ, તે પાંચે જણાએ સુપાત્ર દાનના પ્રભાવથી મેટે આનંદ મેળવ્યું. 18 તેઓમાં બીજો ને ચોથે બન્ને કાંઈક માયાવી હતા, પહેલે અને ત્રીજે એ બે જીવ સરળ હતા, તેમાં દ્રોણ વિશુદ્ધભાવનાયુક્ત નિર્મલબુદ્ધિવાળો હતે. 19. તેમાં પહેલે દ્રોણ મરીને હસ્તિનાપુરના રાજાને પુત્ર તું થયે હે કરૂચંદ્ર! સુપાત્ર દાનનું ફલ ત્રણે લેકના મનુષ્યને આશ્ચર્યચક્તિ કરનારું કેમ ના થાય? 20 તું જ્યારે ગર્ભમાં આવ્યું ત્યારે માતાએ સ્વપ્નમાં મુખમાં પ્રવેશ કરતે ચંદ્ર જે. તેથી પિતાએ જન્મ મહોત્સવ કરી તારું નામ કુરચંદ્ર સ્થાપ્યું. 21 કાંપિલ્યપુર નામના ઉત્તમ નગરમાં વણિક પુત્ર સુધન મરીને ધનાઢય શેઠના ઘેર પુત્રપણે નામે વસંતદેવપણે પ્રસિદ્ધ થયા. 22. ધનદ પિતાનું આયુષ્ય પૂર્ણ કરી, કૃતિકા નગરીમાં, કરેલી પ્રતિજ્ઞા પાલન કરવામાં શ્રેષ્ઠ શ્રી કામપાલ નામે થયે. - ર૩ માયાવી તે બે વણીક પુત્રી મરીને અનુકમે અભિમાની મદિરા નામે થઈ અને બીજી સરલ સ્વભાવી કેશરા થઈ 24. તેમાં પહેલી મદિરા સંખપુરીમાં અને બીજી કેશરા યંતી નગરીમાં ઉત્પન્ન થઈ એ ચારે બાલ્યાવસ્થા વીતાવી વનપણને પામ્યા. - 25. કેઈ દિવસ સુધનને જીવ વસંતદેવ ધન મેળવવા પિતાને પૂછી જ્યતીપુરીમાં 'ગે ત્યાં સારી રીતે વેપાર કરતાં ધન મેળવ્યું, Page #435 -------------------------------------------------------------------------- ________________ 26 પિતાની શોભાથી નંદનવનને જીતનાર એવા રતિનંદન ઉદ્યાનમાં આઠમના દિવસે ચંદ્ર ઉત્સવ જેવા માટે, નિર્ભયપણે સ્વેચ્છાથી વસંતદેવ ફરવા ગયો ર૭. ત્યાં આવેલી કેશરાને જોઈ ક્ષણવારમાં રાગી થયો. સુખ આપતા વસંત દેવને જોઈ તેણી પણ રાગવાળી થઈ. પ્રાણીઓને પ્રીતિ થવી તે પૂર્વ ભવનું કારણ છે. અન્યથા તેમ બને નહિ, 28. પાસે રહેલા, અને પ્રતિકારક, વણિક પુત્ર પ્રિયંકરને પૂછ્યું કે આ સુંદર આકૃતિ વાળી કન્યા કેની છે! નામ શું છે! 29. તેણે કહ્યું કે હે વસંત દેવ! જયંતિ દેવની બહેન પંચનંદિ શેઠની પુત્રી આ કેશરા તું જાણ. 30. આ સાંભળી વસંતદેવ પિતાના ચિત્તમાં વિચારવા લાગે આ દેવાંગના સરખી દીપતી કન્યાને મારે કઈ રીતે મેળવવી! 31. ધનાઢય છતાં પરદેશી હોવાથી માણું કર્યા છતાં, એના માતા પિતા તથા . ભાઈ વડે આ કન્યા અપાશે નહીં. કારણકે આ પ્રેમ તે નિંદાપાત્ર બને છે. 32. તેના ભાઈ જયંતિ સાથે અત્યંત પ્રેમ રાખતાં નિચે મારા પર તે પ્રેમવાળી થશે. જેથી મન મલ્યા સિવાય બધું નકામું છે. 33. આ વાત હૃદયથી વિચારી, જયંતિદેવની સાથે, મિત્રતા કરવા માટે, તેને ઘેર આવવા જવાને પ્રસંગ રાખ્યા. 34. વસંત ત્રાતમાં જેમ કલ્પવૃક્ષને પુષ્પ આવે, પત્રો આવે, તેમ આ વસંત દેવમાં મૈત્રી પણ ફલવાળી થઈ. 35. સજજન વસંતને આમંત્રણ કરી જયંતિદેવ પિતાના ઘેર લાવ્યામોટા આશય વાળા, ઘણી ઉચિતતાને સેવનારા કેઈ ઠેકાણે શું ભૂલ કરે છે? 36. ત્યાં પુષ્પોથી કામદેવની પૂજા કરવામાં લીન બનેલી કેશરાને જોઈ, વસંત સંતોષ પામે, કારણ કે સ્ત્રીને જેવાથી જે હર્ષ થાય છે તે બીજાથી નહિ. ' 37. જયંતિદેવના હાથથી પુષ્પમાલા ગ્રહણ કરતાં વસંત દેવ તરફ રાગથી કેશરાએ જોયું. શકુન તરીકે કલ્યાણ રૂપી દર્શન બન્નેને આનંદકારી થયે. 38. ધાત્રી પુત્રી પ્રિયંકરા નામની દાસીએ તે બનેના ભાવ જાણ્યા, બુદ્ધિમાને શું ન જાણી શકે ? તેઓની બુદ્ધિ બીજાના ભાવને જાણનારી હોય છે. 39. સરલ જયંતિએ વસંતને આદર પૂર્વક શ્રેષ્ઠભકિતથી જમાડી પોતે કપૂર પાન બીડું, ચંદન તથા ઉત્તમ વસ્ત્રોથી સત્કાર કર્યો. 40. મધુર વાણીથી પ્રિયંકરા દાસીએ તે કેશરાને કહ્યું, હે સખિ! તું પણ વસંતદેવને ગ્ય સત્કાર કર. પિતાના ભાઈની જેમ તારે પણ સત્કાર કરે જઈએ. 41. દર્શનની ઉત્કંઠા, લજ્જા, મદ, પ્રદના પ્રસંગ વડે વ્યાકુલ ચિત્તવાલી તે કેશરાએ વિશ્વાસી દાસી પ્રિયંકરાને કહ્યું. હે સખિ! તુંજ એને ઉચિત સત્કાર કર. 42. ત્યારબાદ પ્રિયંકરાએ પિતાના આંગણામાં ઉગેલા પ્રિયંગુવૃક્ષની નવી મંજરી ચૂંટીને, કંકલના ફલે લઈ આ વસંતની પાસે આવી અને આદર પૂર્વક બોલી, Page #436 -------------------------------------------------------------------------- ________________ 43. આ મારી સખી તને વસંતદેવને તું મારે સ્વામી છે માટે જાતે હાથથી હર્ષથી ફુલે અને ફલે ચૂંટી લજજાળું તે મારા હાથે ભેટ આપે છે. 44. આ વસંતદેવે કેશરા પત્નીએ મેકલેલા હોવાથી વાણીથી અવર્ણનીય હર્ષને પામતાં, પ્રિયંકરાના હસ્ત કમલથી પુષ્પ અને કોલ ફલે લઈ લીધા. 45. તે આનંદિત થયેલે, તેને પિતાની વિંટી આપીને કહ્યું તે આ પુષ્પાદિ મેલ્યા તે સારું કર્યું. ફરી તેણીને કહેજે કે હે મનસ્વિની! મારે અનુકુલ તું હંમેશા કર. 46. આ પ્રિયંકરા જઈને પ્રસન્ન થયેલી તેણે કહેલું જણાવ્યું વસનદેવથી પ્રશંસા પામેલી કેશરા મેઘની ગર્જના સાંભળી મયુરી જેમ તે પણ આનંદિત બની. 47. તે કેશરાએ એક દિવસ રાત્રિના ત્રીજા પહેરમાં પિતે મહાબલવાન અને હૃદયમાં રહેનાર એવા વસંતદેવ સાથે મહોત્સવ સહિત પરણી. એવું સ્વપ્નામાં જોયું. 48. વસંતદેવે પણ તે પંચનંદિ શેઠની પુત્રી ઉત્તમ ગુણવાળી કેશરા સાથે પરો . તેથી બીજે મહાન આનંદ થયો. એવું સ્વપ્ન જોયું. 49 પ્રભાતમાં આવેલું સ્વપ્ન, જાણે બે નિધિ મલ્યાની જેમ તેણે પ્રિયંકરાની આગળ કહ્યું. કારણકે તે પ્રિયંકરા કેશરાના મનની જાણકાર છે. માટે તેનાથી ચિત્ત મંદિરની જાણ કારને ગુપ્ત રાખવું એમાં કાંઈ ચતુરાઈ નથી. 50. હે મનસ્વિની ! આ બધું પ્રાપ્ત થશે. તારે ફરી અહિં સંશય કરે નહીં, આ પ્રમાણે પાસે ઉભેલે કઈ પુરેહિત બોલ્યા. 51. હે સખિ, આ સ્વપ્નથી તથા પુરોહિતના વચન રૂપી શાસ્ત્ર વાણીથી જનશ્રુતિ વડે જ દી તારે સંબંધ વસંતદેવની સાથે થશે. એમ પ્રિયંકરાએ કેશરાને કહ્યું. પર. પ્રમોદ ભરેલા મનવાળી પ્રિયંકરાએ વસંતને તે સ્વપ્ન કહ્યું. પિતાના સ્વપ્ન સરખું હોવાથી વસંતદેવે સાચું માન્યું. 53. ઈષ્ટ ભાષિણી પ્રિયંકરાએ ફરી તેને કહ્યું, કેશરા કન્યાએ જે વાત માની તેથી પિતાનું લગ્ન સંશય રહિત થશે એમ તું જાણ - 54. વસંત છેઃ હે પ્રિયંકરા સાંભળ! જે ભાગ્યથી કેશરાનું દર્શન થયું તેજ ભાગ્યથી મારો સંબંધ થશે. સ્વીકારેલું કાર્ય નીચ માણસ પણ નાશ કરતો નથી. 55. આ વસંતદેવે, જયંતિની બેન કેશરાની બીજી મુતિ રૂપ રહેલી પ્રિયંકરાને પિતાને વિચાર જણાવી તેને સત્કાર કરી મોકલી આપી. 56. કેશરા કન્યાની આગળ પ્રિયંકરાએ પ્રીતિવર્ધક વસંતદેવને સંદેશો જેમ જેમ કહ્યું તેમ તેમ કેશરા પ્રેમ રૂપી સમુદ્રમાં ડુબવા લાગી. 57. પરસ્પર સંદેશા મોકલવામાં ઉત્સુકતાવાળા, પ્રિયંકરાની આવવાની રાહ જોતા, વધતા અનુરાગવાળા તે બન્નેના કેટલાક દિવસે યુગની જેમ પસાર થયા. 58. એક દિવસ શ્રી. પંચનંદિ શેઠના ઘેર થતાં વાઈના નાદ નગરના સ્ત્રી જનેને ઉત્સવમાં ગાવા માટે બોલાવાતા પિતાના ઘેર રહેલા વસંત દેવે સાંભળ્યા. Page #437 -------------------------------------------------------------------------- ________________ 70 ૫૯શ્રી કાન્ય કુમ્ભ દેશના સુદત્ત શેઠના પુત્ર વરદત્ત માટે પંચનંદિ શેઠે કેશરાના સગપણ માટે ઈચ્છા કરી. માટે વાજીંત્ર વાગે છે એમ કેઈએ કહ્યું. 60. તેને મુખથી સમાચાર જાણી મુછિત થયેલે મોટા વાયુથી જેમ વૃક્ષ પડે તેમ પડી ગયો ત્યારે કેશરાથી મોકલાવાયેલી પ્રિયંકરાએ કહેલ વચનોથી શાંતિ મેળવી. 61. કેશરાએ તેને કહ્યું છે “પિતાના મનમાં રહેલા છે સ્વામીનાથ! મારા પિતાએ મારો વિવાહ અન્યજનની સાથે કર્યો છે એવું સાંભળી તું ખેદ ન કર. 62. મારા વિચારને નહિં જાણતા માતાપિતાને કેણ અટકાવે ? મેં મારી ઈચ્છાથી જેને પતિ માન્ય તેજ મારે સ્વામી બીજે નહિં. એમ જાણે. 63. હે સ્વામી ? જો કમળની સૂર્યને, રાત્રિ ચંદ્રમાને, ગૌરી મહાદેવને, લક્ષ્મી વિષ્ણુને છેડી રહે તે હું તને છોડી બીજાને પરણું. નહિ તે નહિં. 64. ઉત્તમ હૃદયવાળા હે આર્યપુત્ર? મારૂ વચન તારા હૃદય કમલમાં રહેવું જોઈએ. હે સ્વામીનાથ? ભવિષ્ય કાળમાં મારી પ્રતિજ્ઞા સાચી કેમ ન થાય? 65. કદાચિત ભાગ્ય વિપરીત થઈને તમારી સાથે વિવાહ ન કરી આપે તે અગ્નિમાં પડીને મરણ પામીશ.” 66. પ્રશસ્ય, સદ્ગુણી, વસંતદેવ પ્રિયંકરાની વાણી સાંભળી બોલ્યા, સત્યવાણીની જેમ જે સ્વપ્ન જોયું, તે નિરર્થક જતું નથી. 67. હે પ્રિયંકરા? આ મારી પ્રતિજ્ઞા હમણાં તું સાંભળ. જે કેશરાને હું ન પરણું તે મરણને શરણ થઈશ. 68. તેની વાણી સાંભળી પ્રિયકંરા કેશરા પાસે આવી. અમૃત સરખી તેની વાણીથી સાંત્વન આપી તે કેશરાને સુખી બન વી. ૬તે બંનેને સોગ કઈ રીતે ન થશે ત્યારે પ્રાતઃકાલમાં કેશરાને પરણવાને વરઘેડા સહિત વરદત્ત વગેરે આવ્યા. 70. તે સાંભળી વસંત પિતાના ઘરથી એકલે નીકળી કઈ ઊદ્યાનમાં જઈને વિરહથી પીડાતે, આકુલચિત્તવાળો ચિંતા કરવા લાગ્યો. 71. આ અગ્ય વિવાહ થયે છતે નિશ્ચયે કેશરા મરણ પામશે. કારણ કે સ્ત્રીઓના મન કંઈક અપ્રિય વસ્તુ પ્રાપ્ત થયે છતે પ્રાણેને નાશ કરે છે. 72. એટલામાં કેશરા પ્રેમ અવસ્થા પામીને મરે નહિ તેટલામાં તેની પહેલાં મરીને દેખાડું કે મારી સરખો બીજો કોઈ પ્રેમી નહિ થાય. 73. બુદ્ધિમાન વસંતદેવ શેકથી પીડાતા પિતાના મનમાં વિચારી અશોક વૃક્ષની ઉચ્ચ શાખાએ પિતાને ખેસ બાંધી પિતાની મેળે ગળે ફાંસે નાખે. 74. તેને જલ્દી મરવા માટે કરેલ ઉદ્યમ જોઈ તે ઝાડીમાંથી કઈ શ્રેષ્ઠ પુરૂષ નીકળી છે, જે તમારી સરખા પુરૂષોને આત્મઘાત ન કરવું જોઈએ. માટે તેવું સાહસ ન કરે. 75. પિતાના હાથથી તીક્ષણ છરી લઈ ગળાફાંસે તરત કાપી નાખી બે, હે ભેળાજન! આ યોગ્ય નથી, આત્મઘાતથી બીજું કઈ પાપ નથી. Page #438 -------------------------------------------------------------------------- ________________ 71 76. વસંતદેવે પણ પુરૂષને આમ કહ્યું. મારી સુંદર આકૃતિથી તું સુહર્ષ ધારણ કરે છે. જે પાકેલા ઈદવારૂણ ફલ જોઈને મીઠાશ વિના કોઈ આનંદ પામતે નથી. 77. સ્ત્રીને વિયોગ દૂર કરવા માટે મરણ સાધતા મારા કંઠ પાશને કાપી તે હઠથી અન્તરાય કેમ કર્યો? 78. કયી સ્ત્રીને વિરહ કેવી રીતે થશે? એમ પુછ્યું ત્યારે વસંતે કહ્યું. તેણે જેવું વર્ણન હતું તેવું કહી છેડી શાંતિ પામે. 798 સુંદર બુદ્ધિવાળે તેનું આવું દુઃખ સાંભળી તે પુરુષ મધુર વાણીથી બે તું અત્યંત દુઃખી છે છતાં તારે જીવનને ત્યાગ કરવો યોગ્ય નથી. 80. હે ભદ્ર? ઈષ્ટ વસ્તુની સિદ્ધિ કરવાના ઘણા ઉપાય નથી શું? તેથી શું નકામો મરે છે. આ આપત્તિ ભવિષ્યમાં દુર્ગતિ આપશે. 81. મેં પણ આવી દશા પામી કઈ રીતે મારું જીવન મેં બચાવ્યું. પિતાના ઈચ્છિતને મેળવવા જીવતે માણસ લાભને પામે છે. 82. હું કૃતિકા નગરમાં રહેનાર નગરશેઠ છું. શ્રી કામપાલ નામે છું. પિતાના શરીરની સુંદર શેભા વડે પણ કામપાલ છું કામ પાલથી કાર્ય કરવામાં હું મજદુર નથી. 83. બધાએ ધનનું ભાન કરે છે પરંતુ મનુષ્યનું નહિ. એમ વિચારી એક દિવસ - જુવાન એવો હું અર્થ મેળવવા બીજા દેશ જવા માટે ઘેરથી નીકળ્યા. 84. જેમ હંસ એક સરોવરથી બીજા સરવરે જાય તેમ એક દેશથી બીજા દેશમાં જતાં, ચારે બાજુ મનુષ્યથી ભરેલા, શંખની જેવા ઉજજવલ એવા શંખપુર નામના નગરમાં ગયે. 85. તે શંખપુરમાં ઉદ્યાનની શોભાને ધારણ કરનાર શંખપાલ નામને યક્ષ હતે. તેની જે પુરૂષે હૃદયથી પૂજા કરે તેને તે કલ્પવૃક્ષની જેમ ઈચ્છિત આપે છે. . 86. એક દિવસ તે ઊદ્યાનમાં યક્ષના મહોત્સવમાં બધા નગરવાસી લોકો સાથે હું ગયા. ત્યાં આમ્રવૃક્ષની મધ્યમાં રહેલી એક કન્યાને મેં જે ઈ. ( 87. શિવપતિનું નામ શૂલી સાંભળી કોધથી જુદી રહેલી પાર્વતીની જેવી આ સ્ત્રીને જોઈ કામદેવતાનાં પાંચ બાણ વડે મારું મન હણાયું (કામી બન્યા). - 88. સખિયોથી તે મારું નામ સાંભળી સ્વામીના ભાવને દેખાડતી આનંદયુક્તા તેણે સખીના હાથે કપુર સહિત પાન બીડાને અપાવ્યું. 89. તેને પોતાના હાથે ગ્રહણ કરતાં મનમાં આ વિચાર આવ્યો કે મારે પણ કાંઈ આપવું જોઈએ. નહિં તે કંજુસપણું મારું પ્રસિદ્ધ થશે. 90. લેઢાની સાંકળે તેડી ફરતે, જાણે સાક્ષાત યમના વાહનને ભ્રમ દેખાડત મદ ઝરતે કેઈ હાથી ખીલાને ઉખેડી તે ઉદ્યાનમાં આવ્યું. - 91. મહાવતરહિત સ્વછંદચારી હાથીને આમ્રકુંજમાં દેખી આને સકલ પરિવાર નાશી ગયો. Page #439 -------------------------------------------------------------------------- ________________ 72 2. તેમ હાથી આવતાં ભયવાળી બની ગઈ. રાહની આગળ જેમ ચંદ્રકલા લીન થાય. 3. નિર્ભય તે હાથી જેમ સૂંઢથી કમલને ખેંચે છે. તેમ કન્યાને ખેંચે છે તેટલામાં જાડી લાકડી તેનાપૂછડાના મૂલના ભાગમાં મેં મારી. 94. તે રેષયુક્ત હાથી કન્યાને છેડી બલના અભિમાનથી મારી તરફ વળે. હાથીને છેતરી-કન્યાને લઈ બીજે ગયે. 5. પિતાની કાંતિથી ત્રણે લેકની સ્ત્રીઓને જીતનારી તેને એકાન્તમાં મુકી. પરંતુ એકાન્તમાં રહેવામાં અસમર્થ તેનું હૃદય મારી સાથે ચાલી આવ્યું. 6. હાથી ગયા પછી તે કન્યાને પરિવાર ત્યાં આવ્યું તે સારી બુદ્ધિવાળી મદિરા પ્રાણનું રક્ષણ કરનાર મારી વારંવાર હર્ષથી પ્રશંસા કરવા લાગી. 97. મંદગામિની તે મદિરા સખીઓ સહિત ફરી તે આંબા નીચે આવી. ત્યાં હાથીના સૂંઢથી છોડાતા ઘણા જલબિંદુઓ પવન પ્રેરિત થઈને આવ્યા. 98. ત્યાર પછી તેની સખીઓ સહિત ભય ભરેલી ચારે દિશામાં જતી રહી. તે કર્યો ઠેકાણે ગઈ તેની ચારે બાજુ સારી રીતે મેં શેધ કરી. 99 બને આંખના તાપને શમાવનારી કપૂરખંડ જેવી ગેર વર્ણવાળી તે મદિરા મારા વડે જેવાઈ નહિ. હે મિત્ર? કઠીણ હૃદય વાળે હું કામપાલ જીવું છું. તે મલશે એવી બેટી આશાવડે અટકયું છે મરણ જેનું એ હું અતિ નિષ્ફર થઈને જીવું છું. 100. ત્યારથી માંડી પૃથ્વીમાં ફરતે, મદિરાના રૂપમાં ઉન્મત્ત બનેલે હું સુંદર ઉપાય રહિત અહિં આવ્યો છું તે હે મિત્ર, મારી જેમ તું ધીરજ ધારણ કર. 101. હે મિત્ર સ્ત્રીને મેળાપ કરવામાં હમણાં કાંઈ સુખપૂર્વક ઉપાય રહેલે છે દુખી છતાં તને હિતદાયક કહું છું, તું ફેગટ ન મર? - 102. કાલે વિવાહ થશે, તે એકલી રતિસહિત કામદેવની પૂજા કરશે. આ વિધિ ઘણી સારી છે. આથી આને લેપ ન થાય. - 103. તેની પહેલાં જ કઈ દેખે નહિ તેમ, સંધ્યાકાલે સાવધાન થઈ સિદ્ધિને આપનાર કલ્પવૃક્ષ જેવા કામના મદિરમાં પરાક્રમશાલી આપણે બને છુપી રીતે રહીએ. 104. હે મિત્ર? તે મંદિરમાં કેશરાના પ્રવેશ વખતે કેશરાના વેશને પહેરી હું તેના ઘરમાં રહી તેન કુલને ચેનચાળથી મોહ પમાડીશ, 105. હું કેશરાના ઘરના માર્ગમાં જતાં છતાં હે મિત્ર ગૃધ્ર જેમ માંસના ટુકડાને ઉપાડે તેમ, તેણીને ઉપાડીને નગર મધ્યમાં લાવીને તું ઈચછિત કરજે.. 106. આવી અમૃત સરખી વાણીથી સીંચાયેલે તે વસંત શાંત થઈને મિત્રને બે. હે મિત્ર આમાં મારું કલ્યાણ થશે અને તું ઉગ્ર દુઃખમાં આવી પડીશ એમ મને લાગે છે. 107. નજીકમાં રહેલી કઈ બ્રાહ્મણી સ્ત્રી ડેશીની છીક સાંભળીને વસંતને કામપાલે કહ્યું. હે મિત્ર! આ છીંક શુભ હોવાથી મને થોડું પણ દુઃખ થશે નહિ. 108. પરંતુ તારા હિતમાં રંગાયેલ હોવાથી મારોપણ નકકી ઉદય થશે. શું શાસ્ત્રમાં સાંભળ્યું નથી? પપકારી મનુષ્યને સુખ ને યશ બને મલે છે. Page #440 -------------------------------------------------------------------------- ________________ 93 109 તે સમયે કોઈ વૃદ્ધ પંડિત બ્રાહ્મણ કોઈના આગળ આમ કહેતું હતું કે તમારું બન્નેનું કાર્ય સિદ્ધ થશે. એમાં કાંઈ સંશય કરે નહીં. 110 કામપાલની વાત સાંભળી પિતાના વચ્ચે શકુન ગાંઠ બાંધી વસતદેવ મિત્ર સાથે હર્ષિત થઈને ઘેર આવ્યા. 111. સ્નાનાદિ વિધિ કરી સાયંકાલે કામદેવના મંદિરમાં ગયા ને કામદેવની મૂર્તિ પાછળ બે જણ સંતાઈને બેઠા. 112. મંગલ વાજિંત્રો વાગતા સાંભળી, પૃથ્વી પરની ઉર્વશી જેવી શોભા વાળી કેશરા આવી રહી છે. એમ મનમાં બન્નેએ નિશ્ચય કર્યો. 113. પ્રિય પતિને સંગમ કરનાર મંત્રનો જાપ કરતી અનંગમંદિરના દ્વારમાં તે કન્યાએ પ્રવેશ કર્યો. 114. ઉંચા વિમાનમાંથી દેવી ઉતરે તેમ પાલખીથી ઉતરી કામદેવની પૂજા કરવા માટે, તે તેજસ્વી કન્યાએ પ્રિયંકરાના હાથથી પુષ્પ લીધા, 115 સખિ રહિત એકલી કામદેવના મંદિરમાં ગઈ. સંશય રહિત થઈને કેશરાએ પિતાના હાથે મંદિરના દ્વાર બંધ કરી દીધાં. એ કલ્પ છે. 116. કામદેવને ઉદ્દેશી ભૂમિ પર નૈવેદ્ય પુષ્પ વડે અધ્ય આપીને પૃથ્વી પર નમી. વિરહથી પીડાતી કેશરા અંજલિ જોડી સ્તુતિ કરે છે. 117. ઈદ્રોને પણ આજ્ઞા કરનાર અત્યંત બલવાન, અસુર ઈન્દ્રોથી પૂજિત, લક્ષ્મીના મનોરૂપી કમલને ખીલવામાં સૂર્ય સરખા, હે કામદેવ તમે જ્યવંતા વતે. 118. સહેલાઈથી પુષ્પાદિ પાંચ બાણ વડે જગતને જીતનાર હે દેવ! આવું પરાકમ તમારામાં જ છે બીજે નથી, એવા તમે દેખાવ છે. 119, પ્રશંસનીય અદ્ભુત પરાક્રમ વીર્ય છે જેનું એવાહે અતંગદેવ! બ્રહ્મા વિષ્ણુ મહેશ એ ત્રિપુટ પણ તારું શાસન ત્યાગવા સમર્થ નથી. એનાથી બીજા ક્યા પ્રતાપનું વર્ણનં કરૂં. 120. પિતાના સ્વરૂપને પુત્રી ખરેખર જાણે છે. એમાં કોઈ સંશય નથી. મારા મનના જાણકાર હે કામદેવ! અનિષ્ટપતિ સાથે મને મેળ ન કરાવ.' 121. બધાઓની ઈરછાઓ તું પૂર્ણ કરે છે. આવી જેની ત્રણેલેકમાં પ્રસિદ્ધિ છે. એવા તમે મારે પતિ નથી આપતા તેમાં મારું ભાગ્ય જ નિંદા લાયક છે શું? - 122. હે કામદેવ, જે આ જન્મમાં મારો પતિ વસંતદેવ નહિ મલે તે બીજા જન્મમાં આજ સ્વામી મને આપજે. બીજાને હું ઈચ્છતી નથી. 123. આમ બેલી શીવ્ર તેરણે ટલ્લે) પાશે બાંધી ગળામાં બાંધવા માટે ઈચ્છા કરી. તેટલામાં તેની આગળ વસંતદેવ પ્રગટ થયો. 124. હે પ્રિયે, તું સાહસ ન કર. આમ કહી તે પાશને વસંતે ખોલી નાખે, મારે પતિ એકદમ અહિં કયાંથી આવ્યા તે આશ્ચર્ય અનુભવવા લાગી. - 125 સજજન વસંતે કહ્યું, હે સ્ત્રી ! જીવતે હું તારે સ્વામી છું. આ જેના માટે તે - સાહસ કર્યું તે તેનાથી બીજું શું દુષ્કર છે. 10 Page #441 -------------------------------------------------------------------------- ________________ 74 12. આ મિત્રના વિચારથી પહેલાં પ્રવેશ કરીને કામની આતુરતાથી તને હરણ કરવાની ઈચ્છાથી અહિં રહેલું છું. મારી સાથે તમારે સંપૂર્ણ વેષ આભૂષણ આદિ મારા મિત્રને આપી દે. જેથી તારો વેશ પહેરી તારા પિતાને ઘેર જઈને રહે. 127. હે કમલાંગી, તારો વેષ પહેરી તારા ઘેર ગયે છતે રાતમાં બને જણ અહીંથી નીકળી, ઈચ્છા પ્રમાણે કઈ નગરમાં જઈશુ. આ સાંભળી કામપાલને પિતાને વેષ આપે અને કામદેવની મુર્તિ પાછળ કેશરા સાથે ખુશી થઈને વસંત રહ્યો. 128. સુગંધી પુષ્પ વડે કામદેવની પૂજા કરી ઓઢણીમાં મુખ છૂપાવીને સુંદર ગતિ વાળે કેશરાના વસ્ત્ર આભૂષણ ધારણ કરનાર તે સુંદર કામપાલ જલ્દી દ્વાર ઉઘાડી બહાર આવી સખીએ હાથ અપાયેલે મનુષ્યોથી ઉપાડાતી પાલખીમાં બેઠે. 129 પાલખી ઉપાડનાર પુરુષ વડે લઈ જવાતી પાલખી પંચનંદિ શેઠના ઘેર આવી. જલ્દી પ્રિયંકરા સખીથી પાલખીથી ઉતારી સેનાના આસન પર બેઠી. હે કેશરા? સ્વામિના માટે કામદેવને મંત્ર યાદ કરતી બેસ. કેમકે જીને મંત્રથી ઇચ્છિત અર્થ સિદ્ધ થાય છે. ૧૩તેના કહ્યા બાદ તે ચાલી ગઈ. કામ એગ્ય કરી મંત્ર સ્મરણ કહ્યું. ત્યાં પણ તેની સ્ત્રી મદિરા કેશરાના મામાની પુત્રી ઉત્સવમાં લાવેલી શંખપુરથી જદી અહિં આવી. 131 મદિરા તેની આગળ બેસીને ઉન્હા ઉન્ડા શ્વાસોશ્વાસ લેતી તે બોલી હે કેશરા? ભાગ્યાધીન કાર્યમાં તું ખેદ કેમ કરે છે! હે પ્રિય સખી! પુણ્યવાન કુલવાન તારો પતિ છે. પિતાના નગરમાં ગયેલી સુખ સંપત્તિ આપનાર મારી સખીઓ વડે સાંભળ્યું છે. 132. હે સખી, તને આશ્વાસન આપવાને માટે કહું છું કે પ્રિયના વિયોગથી ઘણું દુખ મેં ભગવ્યું. હે સખી જ્યારે વિધિ વકતા સેવે છે ત્યારે અક મંગલ કરે છે. અને અનુકુલ હોય છે ત્યારે ઈચ્છિત આપે છે. 133. હે સખી, વર્ણવવા ગ્ય તું ધન્યા છે. પિતાના પતિની સાથે. બાલવા ચાલવાથી, જેવાથી અત્યંત સુખ મેળવ્યું અને મારું અતિ દુઃખથી ભરેલું વૃત્તાંત સાંભળ. એક દિવસ શ્રી શંખ યક્ષના ઉત્સવમાં સખિઓ સાથે હું ગઈ હતી. 134. ત્યાં એકાન્તમાં અશોક વૃક્ષનાં પાંદડાં ચુંટતાં તે વૃક્ષના મૂલમાં આકૃતિથી કામદેવ જેવા યુવાન પુરુષને મેં જોયે, હે સખી? રાગવાળા મનથી મેં તેને તાંબુલ મોકલાવ્યું, તેથી તે દયાનિધિએ મેદોન્મત્ત હાથીથી મારું રક્ષણ કર્યું. 135. તે મન્મત્ત હાથીથી ભય પામેલી વારંવાર તે પુરૂષને જોતી હું સખીઓ સાથે ચાલી ગઈ, પણ પછી તે યુવાન પુરૂષને કયાંય ન જેવાથી ખંભમાં બાંધેલી હાથીણ જેવી વળી ગાઢ પાંજરામાં પુરાયેલી દુઃખી મેના જેવી ઘણું દુઃખથી હું જીવું છું. 136. હે પ્રિયસખિ કેશરા? સ્વપ્ન શિવાય તેને હું ક્યાંય દેખાતી નથી, ભાગ્ય પ્રસન્ન થશે ત્યારે જ તે દેખાશે. દુઃખ હળવું કરવા હે કેશરા! તારી આગળ આ મેં કહ્યું. જેવી રીતે દુઃખી દુઃખને ઓળખે છે તેવી રીતે સુખી દુઃખને ઓળખતે નથી. 137. હે સખિ! તેથી ખેદ છેડ, મનને પ્રસન્ન કરનાર જૈને ધારણ કર. પૂજાયેલી આ વિધિ તને સુખ આપશે. મંત્રાદિ અનુષ્ઠાન કરેલાં કદિ નકામાં જતાં નથી. Page #442 -------------------------------------------------------------------------- ________________ 75 138. તે કામપાલે સાડી દૂર ખસેડી પ્રગટ થઈ તેને કહ્યું હે રંગભરેલી મદિરા? જેને તું હંમેશાં ઈરછે છે તે પહેલાં જોયેલે તારો સ્વામી હું છું. 139, હે વહાલી ! હમણાં લગ્ન મુહર્ત નજીક છે. જે દ્વારથી જલ્દી નીકળી જવાય તે દ્વાર બતાવ, તેણે પાછળને વનમાં જવાને રસ્તે તેને દેખાશે અને તેજ રસ્તે કામાતુર તે કામપાલ મદિરાની સાથે ગયે. 140. આ હસ્તિનાપુરમાં પ્રથમથી આવેલ વસંતદેવને મલી સ્ત્રી સહિત કામપાલ ઘણે ખુશ થયે. હે કુરુચંદ? પૂર્વજન્મના પ્રેમથી આ બન્ને ઉપહાર તરીકે પાંચ વસ્તુ આપે છે. તારી આગળ બેઠેલા એ ચારને તું ઓળખ. 141. હે રાજા અત્યંત નજીક રહેલા વસંત આદિ ચાર સાથે આજ તમે અત્યારે ભોગવવાને સમર્થ છો. પુણ્ય કરવામાં હેતુવિના સહાય કરનાર આ ચારને સત્કાર કર્યા વિના તે આટલા કાલસુધી કંઈ પણ ભોગવ્યું નહિ. 142. આ પ્રમાણે દેશના સાંભળી તે પાંચ જણાને પૂર્વભવનું જ્ઞાન થયું. સ્થિર પ્રેમમાં નિમિત્તભૂત પૂર્વજન્મની મિત્રતા બતાવનાર કલ્યાણકારી પ્રભુ શાંતિનાથને નમસ્કાર કરી સુખને ઈચ્છતે કુરુચંદ્ર રાજા પણ પૂર્વ પ્રેમથી ચારેયને ભાઈની જેમ ઈચ્છતે પિતાને ઘેર લઈ ગયે ' 143. આને અર્થ પૂર્વની જેમ જાણવે, આ અઢારમા સગને અર્થ આ મ. શ્રી વિજ્યદનસૂરીશ્વરના શિષ્યરત્ન પંન્યાસ પ્રિયંકર વિજ્યજી ગણિવ લખે છે. સર્ગ 19 1. જેઓ પૃથ્વી પર વિચરતાં અને દેશના દેતાં ચારે તરફ સવાસ યોજના મારિ દુષ્કાળ તથા રોગો શાંત થાય છે એવા શાંતિનાથ પ્રભુ તમારા અત્યંત કલ્યાણ માટે થાવ. 2. તત્વવૃત્તિ વડે નિમલ અને સમતા યુક્ત પ્રભુ નગરજન જેવા ગ્રામીણ જનના ચિત્તમાં આપતા હતા. 3. કામ ક્રોધાદિ કષાય રૂપી અગ્નિવડે સંતપ્ત થયેલા વિશ્વરૂપી બગીચાને દેશનારૂપી જલતરંગવડે પૂર્ણપણે સિંચતા, સ્વચ્છજલવાળા વાદળ જેવા આશ્રવ નિરોધ ચારિત્ર વાળા પ્રભુ વિચર્યા. 4. જગતમાં વ્યાપેલા મહાકારને વાણીરૂપી કિરણો વડે નાશ કરીને ભવ્યજીવ રૂપી કમલેને વિકાશ કરતા, કેકપક્ષી જેવા લેકેના મિથ્યાજ્ઞાનજનિત દુઃખને ભેદતા સૂર્ય જેવા પ્રભુ વિચર્યા. 5. મસ્તક ઉપર આકાશમાં ગેળ ત્રણનિમલ છત્રરત્નના બહાને પૂર્વથી આરાધેલી " જ્ઞાન દર્શન ચારિત્ર રૂપ આત્મિક રત્નત્રયીને ધારણ કરતા, કૃતજ્ઞતાને પ્રગટ કરતા પ્રભુ વિશ્વમાં વિચર્યા. Page #443 -------------------------------------------------------------------------- ________________ 76 6. ઉચ્છખલ તથા વધતા વયવાળા એવા પ્રચંડ મોહથી જ્ઞાનહીન હોવાથી ત્રાસ પામેલા શિષ્યવર્ગોને સમ્યકત્વની પ્રાપ્તિ માટે “તમે ડરે નહિ મારી પાસે આવો તમને સમ્યક્ત્વની પ્રાપ્તિ થશે.” આ વિચારથી જાણે ઉર્ધ્વ ધ્વજાઓ ફરકે છે. 7. પિતાની પ્રાચીન શોભાવડે અતિ પ્રગટ કાતિ છે જેની એવા સુવર્ણ કમલને ચરણ કમલેની નીચે રાખતા, સર્વોત્કૃષ્ટ નિસ્પૃહપણાને જણાવતા મે ક્ષને મેળવવામાં એક્તાન બનેલા, 8. વળી એક હજાર આરા ધારણ કરતા, શોભતા, દેદીપ્યમાન વિશ્વના મહાના કારને નાશ કરતા ધર્મચક વડે સૂર્યને જીતતા વિચર્યા. - 9. ઈન્દ્રાણીઓએ હર્ષથી નાખેલી ધાણી જેવી કાન્તિવાળા, જબૂદ્વીપના ચંદ્રની સ્નાને જીતનાર એવા બે ચામર વડે વિંઝાતા પ્રભુ વિચર્યા. 10. સારા રાગવાળા, ગાંધર્વો વડે ગવાતાં, શુદ્ધ શ્રદ્ધાવાળા ચારણેથી સ્તુતિ કરતા, આકાશમાં રહેલા ખેચર અને ખેચરી વડે અંગુલિઓવડે દેખાડાયેલા પ્રભુ. 11. પાપ વ્યાપારના સર્વથી અને દેશથી ત્યાગને દેખાડતા, આકાશ માર્ગમાં દેવ દુભિના નાદ પૂર્વક સર્વ ઠેકાણે ધર્મ સ્થાપન કરતા પ્રભુ. 12, કુકથી બળેલા ભવ્યજીવરૂપી ક્ષેત્રમાં સજ્ઞાનરૂપી હળવડે ખેડીને સ્વચ્છ ભાવના રૂપી જલવડે સિંચીને સમ્યકત્વ રૂપી બીજને વાવતા જ્ઞાનગુરુ વિચર્યા. 13. સામે આવતા પક્ષિઓ જમણી પ્રદક્ષિણા દેતા અને તેના મનમાં નમ્રતા ઉપજાવતા, કાંટા જેવા મિથ્યાષ્ટિએને નીચા નમાવતા પ્રભુ 14. સમ્યક્ત્વયુક્ત શ્રાવકસમૂહ જેવા રસ્તામાં ઉગેલા વૃક્ષોને નીચા નમાવતા, અરિ હંત પ્રભુ પ્રતિહાર્ય યુક્ત સૌરાષ્ટ્ર દેશમાં વિચર્યા 3 થી 14. 15. સૌરાષ્ટ્ર દેશમાં ઉનાળામાં ચાલતા રેંટના અવાજને જાત્રાળુ સાંભળી પ્રથમ શ્રમ દૂર કરે છે પછી ઠંડું જલ પીને ખુશ થાય છે. 16. બીજના ચંદ્રને દેખી સમુદ્રમાં ભરતી ઉત્પન્ન થાય છે. એમ જોઈને પુત્રમાં અસાધારણ પ્રેમ કરતાં ત્યાંના લેકે શીખ્યા. 17. સમીપમાં રહેલા સમુદ્રની સેવાથી લેકે ગંભીરતાથી લક્ષ્મીવાળા બન્યા. કારણ કે સેવેલા મહાપુરૂષથી શું પ્રાપ્ત થતું નથી? 18. જલયંત્ર સ્વામિના ઉપદેશથી ઉચિત સત્કાર કરવામાં કુશળ ત્યાંના લોકો આવેલા મુસાફરોને કુશલ પ્રશ્ન પૂછે છે. 19. સજજન પુરૂષે દુધપીને, માધવી તથા ખજુરોનાં ફલે ખાઈને તથા નાગર વેલના પાન ખાઈને મસ્તક ડોલાવતા દેવની સ્તુતિ કરે છે. 20. જે દેશમાં નાળિયેર જેવડા, મધુરતામાં સાકરના ખંડ જેવા તથા રાજાઓને ખાવાલાયક આમ્રફલને જોઈ કેને આશ્ચર્ય ના થાય. ! 21. જે દેશમાં દેવાધિદેવ રાષભદેવ, સોમનાથ પાટણમાં રહેલ ચંદ્રપ્રભસ્વામી અને ગિરનારમાં નેમિનાથ સ્વામીની જાત્રા કરતાં લોકો પોતાના જન્મને સફલ માને છે. Page #444 -------------------------------------------------------------------------- ________________ 77 22. શું આ દેશમાં રત્નોની તથા વસ્ત્રોની ખાણ છે! જે ના હોય તે સુંદર વસ્ત્રો અને રત્ન ક્યાંથી મળે ! એમ યાત્રિકો વિચારે છે. 23. સુંદર વસ્ત્રો, દેવ યોગ્ય ભોજન, સૂર્યના રથમાં રહેલા ઘડા જેવા ઘડાઓ તથા લક્ષ્મીના રૂપ જેવી સ્ત્રીઓને જોઈ પંડિતએ એને પુન્યનું જ ફલ કહ્યું છે. ર૪. જે દેશમાં માર શબ્દ કામદેવમાં તથા દારા શબ્દ સ્ત્રીઓમાં તથા કાલ શબ્દ કાળા વર્ણમાં વાપરે છે. બીજો અર્થ કઈ જાણતું નથી. 25. પુણ્યરૂપી કમલેને વિકસાવવામાં સૂર્ય જેવા, ઉત્તમ સુવર્ણની કાયાવાળા વીતરાગ પ્રભુ શ્રી શાંતિનાથ સ્વામી શત્રુંજય પર્વત પર ચડ્યા. 26. જે પર્વત ઉપર તેલ વિના ઔષધિઓ રાત્રિમાં પ્રકાશ કરતી હતી તે સીમાડાના લોકોને આશ્ચર્ય પમાડતી દીવાળી પર્વની યાદ આપે છે. ર૭. વાદળોની પંક્તિ આકાશમાં આલંબન વિના પવન વડે ગતિ કરીને આવે છે. અને પવન રહિત શિખર ઉપર રહે છે. તેમ જ આ પ્રદેશમાં મિથ્યાજ્ઞાનના નાશથી શીવ્ર મોક્ષ મેળવે છે. - 28. લાલવણું વાળી ગેરેયક ધાતુ બતાવીને જે પર્વત જાત્રીઓને ઉપદેશ આપે છે. કે અહીં ઘણું ભવ્ય રાગ-મોહ છેડીને આત્મનિષ્ઠ બની મેક્ષે ગયા છે. 29. આ પર્વત ઉપર ઝરણાથી ઉઠેલા જલ કણિયાને શરદચંદ્રની ચાંદનીથી બનેલા મિતી ના હોય એમ માનીને ભેળી ખેચરીઓ હાથથી ગ્રહણ કરતી પિતાના પતિ વડે કાઈ I 30. સર્વ લક્ષ્મીના નિવાસ રૂપ, કેવલજ્ઞાનથી શોભતા, દેવેન્દ્રો વડે સેવાતા, પિતાની ઈચ્છાથી શાંતિનાથ પ્રભુ જ્યારે શત્રુંજ્ય પર્વત પર આવ્યા ત્યારે ઈન્દ્રાદિથી યુક્ત જન્મ કલ્યાણકના આશ્રયભૂત મેરુપર્વતને આ પર્વત હસ્યો. 31. દેએ પૂર્વ પ્રમાણે અશોકવૃક્ષાદિ યુક્ત રચેલ સમવસરણમાં બેસીને પ્રભુએ અમૃતસરખી દેશનાથી સમસ્ત છને અભયદાનને ઉપદેશ આપ્યા. '' 32. દેશના પૂર્ણ થયા બાદ, પ્રભુને હાથ જોડી ઈન્દ્ર કહ્યું કે હે સ્વામી ! મારા પર અનુગ્રહ કરી મારી આગળ આ શત્રુંજય તીર્થનું માહાસ્ય આપ જણાવો. - 33. ત્યારે શાંતિનાથ પ્રભુએ આ પર્વતનું માહાસ્ય કહેવા માંડયું. હે શક! અષ્ટાપદ પર્વત કરતાં પણ શ્રેષ્ઠ અને પ્રથમ તીર્થ તરી - 34. હે ઈદ્ર ! રૂષભદેવ ભગવંતે મેહરૂપી હાથીઓને નાશ કરવામાં સિંહ જેવા પુંડરીક મુનિને ઉદ્દેશીને આ સિદ્ધક્ષેત્ર છે. એમ ઉપદેર્યું હતું. 35. પંડિતે આ પર્વતનાં ત્રણ નામો કહે છે. તેમાં પ્રથમ “શત્રુંજય નામ છે. કારણકે સંસાર સમુદ્રમાં ભમણનું કારણ ક્રોધ છે. તે ક્રોધ રૂપી શત્રુને નાશ કરતે હેવાથી આ પર્વત શત્રુજ્ય નામથી પ્રખ્યાત છે. 36. કેવલી અરિહંતેએ કહ્યું છે કે પાપના નાશકારક તથા આત્માને વિમલ બનાવતે હોવાથી આનું બીજું નામ વિમલાચલ છે. અહિં પુંડરીક ગણધર મેક્ષે ગયા હતા તેથી આ પર્વતનું નામ પુંડરીક ગિરિ છે. Page #445 -------------------------------------------------------------------------- ________________ 78 36. ભવ્ય જીવોના તાપને નાશ કરવામાં કમલ સરખા, તથા પુંડરીક મુનિને અનુસરતા કર મુનિ અહીં સિદ્ધ થયા. તેથી આ પર્વતનું નામ સિદ્ધક્ષેત્ર છે. 38. પ્રથમ તીર્થંકરના મુખકમલથી આ પર્વતને અદ્ભુત પ્રભાવ સાંભળી, ભરત ચક્રવતીએ અહિં આવી ઉત્તમ રત્નના દહેરાસરમાં પિતા પુત્રની (શ્રી રૂષભદેવસ્વામી તથા પુંડરીક ગણધરની) મૂર્તિ પધરાવી. ૩બોલ્યા કે મારી પહેલાં પંદર તીર્થંકરે આ ગિરિ ઉપર આવ્યા હતા અને હવે પછી શ્રી નેમિનાથને છોડીને સાત તીર્થકરો આ પર્વત ઉપર આવશે અને આ ગિરિની સ્પર્શન કરશે. 40. આ પર્વતના ઉચ્ચ પ્રભાવને હું કહું છું. શ્રી રાષભદેવ ભગવાનના પુત્રપૌત્રો બધાએ આ પર્વત ઉપર ચઢીને લેકમાં ઉત્તમ સ્થાન સિદ્ધશિલાને મેળવ્યું છે. 41. સંસાર સમુદ્રમાં ડૂબતા લોકોને તારવા માટે કેડ બાધી રહેલું, દુર્જય, અભિમાની મેહરાજાના ક્રોધાદિ સૈન્યને પોતાની શક્તિથી રોકવા આ તીર્થ સમર્થ છે. 42. સાચે સાચી પ્રભુની વાણી સાંભળી ઈન્દ્ર શાંતિ જીનેશ્વરને ભક્તિ પૂર્વક નમ્યો, પછી સ્વાધીન ભાવાળા, દેવાધિદેવ દેવજીંદામાં વિશ્રાંતિ લેવા પધાર્યા. 43. રાત્રિએ મનુષ્યો ગયે છતે શ્રી રૂષભદેવની મૂર્તિ આગળ સુરેન્દ્ર અપ્સરાઓમાં શ્રેષ્ઠ એવી રંભા સહિત સંગીત શરૂ કર્યું 44. ચારે પ્રકારે પ્રસિદ્ધ તતાદિ વાજીંત્રો વાગતાં છતાં ગાનાર, વગાડનાર અને જેનારના ભાવ શુદ્ધિથી ચારે ગતિનાં દુઃખ નાશ થયાં 45 ભાદરવા માસની મેઘગર્જનાને જીતનારા, ચાર પ્રકારના વાજિંત્રનાં તથા ગાયકે ના શબ્દો સાંભળી, ત્યાં રહેલા શબ્દ, રૂપ, રસ ગંધ સ્પર્શ એ પાંચે પ્રત્યક્ષ વિષયે ઈષ્ય આવવાથી ચાલ્યા ગયા. 46. જ્યાં પ્રતિમા રૂપે સાક્ષાત રૂષભદેવ કષ્ટા છે, જ્યાં સંગીત રત્નને આરંભ કરનાર શક છે, જ્યાં દેવીમાં વર્ણનીય નર્તકી રંભા છે તે સંગીત શું લકત્તર ન થાય? થાય જ. 47. તીર્થકર શ્રી આદિનાથની આગળ સુંદર નાચ કરતી રંભા, હાથ અને પગ દેખાડતી શોભતી હતી. કારણકે, પ્રભુ સામુદ્રિક શાસ્ત્રના પારંગત છે. 48. કોઈ દેવી મારા વંશની ખ્યાતિ નહિ થાય, એમ ચિત્તમાં ધારી ઈદ્રની આગળ વાંસળી નામનું વાજિત્ર વગાડવા લાગી 49. દર વાજિંત્રના શબ્દો પ્રમાણે પગના ઠેકાથી આ પુંડરીક ગિરિ કંપાયમાન થશે. એમ મનમાં વિચારી ધીરે ધીરે રંભા લીલા પૂર્વક નૃત્ય કરે છે. 50. પિતાના સ્તન કરતાં આ વીણાનું તુંબડું મેટું છે કે સરખું છે. તે જાણવા કઈ તુંબડાને હદય આગળ થાપી વીણા વગાડવા લાગી. 51. શકની આજ્ઞાથી ભાવના ભાવતા કેટલાક દેવોએ ગીત ગાયા. તે ગીત સાંભળી વર્ગના અમૃત કરતાં અધિક માનવા લાગ્યા. Page #446 -------------------------------------------------------------------------- ________________ પર. પિતાની ભક્તિને સંગીત દ્વારા નેતા છે અનેક અભિનયવાળું ઉત્તમ રંભાનું નૃત્ય જોતાં પિતાના સહસ્ત્ર નેત્રને તથા ઐશ્વર્યને સફલ માન્યાં 53. ત્યાં એકાગ્ર ચિત્ત પૂર્વક નૃત્યને જોતાં નિરંતર દેએ પોતાના નિનિમેષપણાની પ્રશંસા કરી જેથી પૂર્વભવમાં મારે વિદ્ધ ન હતું એમ માન્યું. 54. રંભાને નાચ જોઈ હર્ષિત થઈને દાનશીંડ ઈ કાંઈ આપ્યું નહિં. કારણકે ભાવથી નાચ કરવાનું ફલ દેવાધિદેવ જ આપવા સમર્થ છે બીજું કઈ નહિ. 55. તીર્થંકરની આગળ સૌથી શ્રેષ્ઠ ગાંધર્વો ગાતા છતાં રંભાના નૃત્યમાં દતચિત્ત બનેલા દેવે જાણે મંત્રથી તંભિત થયેલા ના હોય અથવા ધ્યાનસ્થ કિંવા ચિત્રિત ન હોય એવા વિચારે કોને આવ્યા નહી ! 56. રંભા નાચવા તૈયાર થઈ ત્યારે દેવાએ પ્રથમ મૃદંગ વગાડે એટલા માટે લેકમાં નુત્યમાં, ઉત્સવમાં શરૂમાં મૃદંગ વગાડવાની પ્રવૃત્તિ છે. - 57. સ્વર્ગના ભેગમાં આસક્ત બનીને અહિં નહીં આવેલા દેવને બોલાવવા માટે દેએ ભેરી વગાડી. - 58. ત્યાં ઈ સ્થિર ચક્ષુ રાખીને તે વિવિધ પ્રકારનું નૃત્ય જોયું અને તેને જોવાને સૂર્ય પૂર્વાચલ પર્વત ઉપર ચઢયે, - 59 ઈદ્ર પ્રાતઃ કાલમાં આદીશ્વરને વંદન કરી વિચરતા સલમા શાંતિજિનને નમસ્કાર કરી, દેવ સહિત પિતાના સૌધર્મ વિમાનમાં પ્રાપ્ત થયે. 60. કામદેવને જીતનારા, આજ્ઞામાં પ્રધાન, ભગવાન શાંતિ જિનના ઉત્કૃષ્ટ બાસઠ હજાર સાધુઓ થયા 61. ઉગ્રચારિત્ર પાલન કરનારી શાંતિ જિનની સાધ્વીઓની ઉત્કૃષ્ટ સંખ્યા એકસઠ હજાર છસેની થઈ. - 62. જ્ઞાનમાં પ્રધાન ચૌદ પૂર્વીએ આઠસો થયા અને અવધિજ્ઞાનીઓની ઉત્કૃષ્ટ સંખ્યા ત્રણ હજાર મુનિઓની હતી. ચોથું મનપર્યાય જ્ઞાન તેનાથી સહિત ચાર હજાર ઉત્કૃષ્ટ ભગવાનની પર્ષદા હતી. 63. શાંતિ જનને ઉત્કૃષ્ટ ચાર હજાર અને ઉપર ત્રણ કેવલજ્ઞાની હતા. સમકિત ધારી અને વૈક્રિય લબ્ધિવાળા છ હજાર મુનિઓની ઉત્કૃષ્ટી સંખ્યા થઈ. " 64. શાંતિનાથ ભગવાને દેવેને પણ વાદમાં જીતનાર બેહજાર અને ચાર વાદિઓની ઉત્કૃષ્ટી સંપદા થઈ. જૈન ધર્મના જ્ઞાતા શ્રાવકની ઉત્કૃષ્ટ સંપદા બેલાખ અને નેવુ. હજારની થઈ 65. શાંતિજિનની ત્રણ લાખ અને ત્રાણુડજાર શ્રાવિકાની ઉત્કૃષ્ટી સંખ્યા થઈ 1 લાખવર્ષના આયુષ્યવાળા ભગવાન આ પૃથ્વીને ચરણ કમલેથી પાવન કરતાં વિચર્યા. - 66. શાંતિજિનેશ્વર સાધુપણામાં પચ્ચીસ હજારવર્ષ વિચરી ભવ્યજીવોના પાપને નાશ કરતા, ધર્મ દેશના આપતા, પિતાને નિર્વાણ કાલ જાણું નવસો ઉત્તમ સાધુઓ સાથે સમેત Page #447 -------------------------------------------------------------------------- ________________ શિખર નામના પર્વત ઉપર ચઢી અણસણ આદરીને રહ્યા શોકાતુર ચિત્તથી નજીકના રાજાઓ ત્યાં આવ્યા, - 67. જે જગતમાં ત્રીશ અતિશય વાળા છે તેવા, કેવલી, તીર્થંકરનાં આયુષ્ય પણ સ્થિર હોતાં નથી તે આપણું આયુષ્ય કયાંથી સ્થિર થાય! ઈદ્રના સિહાસને કંપવા લાગ્યા અવધિજ્ઞાનથી જાણી, દેવે સહિત ઇંદ્ર જલદી સમેત શિખર પર્વત ઉપર આવ્યો. 68. જે પ્રભુની કરડે દેએ અનિમેષપણે સેવા કરી અને મનુષ્યએ પ્રભુની સેવા અનિમેષભાવે કરી, સ્વભાવિકભેદભાવરહિત સેવાતા પ્રભુ અનિમેષપણાને પ્રાપ્ત થયા (નિર્વાણ પામ્યા.) 69. એક માસનું અણુસણ પુરૂં થતાં, જેઠ માસની વદ તેરસના દિવસે, ભરણ નક્ષત્રમાં ચંદ્રને યોગ પ્રાપ્ત થયે છતે નિત્યાનંદમય શ્રી શાંતિજિનેવર મોક્ષ સુખને પામ્યા. 70. શાંતિનાથ પ્રભુએ બાદર કાય ગવડે બાદરવા)ોગ, તથા બાંદરમને યોગ રોક્યો ને સૂક્ષ્મ કાયાગવડે. બાદર કાયા વેગને રોકી જલદી સૂફમવચનગ અને સૂમ મનેગને રોકો. પછી ત્રીજા સૂક્ષ્મક્રિયા નામના ધ્યાનથી સૂક્ષ્મ કાયાગને રોધ, તરતજ ચોથા નષ્ટક્રિયા ધ્યાનથી અપ્રતિપાતિ શુકલ ધ્યાનમાં વર્તવા લાગ્યા. 71. પાંચ હુસ્વાક્ષર (34) બોલવા માત્રમાં અઘાતી, શેષચાર કર્મોની પ્રકૃતિને ક્ષયકરી, ચૌદમે ગુણઠાણે અગી બન્યા. સાથે પકૃતિથી સરલ સ્વભાવી, ક્ષીણમેહવાળા મુનિઓ પણ અનંત ચતુષ્કને વર્યા અને પ્રભુ સિદ્ધશિલામાં ગયા. લેપરહિત તુંબડીની જેમ લોકેના અગ્રભાગે એક સમયમાં જઈને રહ્યા. અર્થાત સર્વકમ રહિત મોક્ષે ગયા, 72. આ સંસારમાં મનુષ્યભવમાં જીવને તુચ્છ, ક્ષણ ભંગુર, વિનાશકારી, ઉદારમનથી જે કાંઈ સુખ આપ્યું તે માટે અનંતસુખ, શાશ્વતને અવિનાશી રૂપ પ્રભુ શાંતિનાથ અનંત સુખને પામ્યા, તેજ સમયે નરકમાં રહેલા નારકો પણ સુખી થયા, 73. મહાનંદ (મોક્ષ) નામના નગરમાં શાંતિ જીનેશ્વર ગયે છતે, ઈદ્ર શેકાકુલ બન્ય, અને બોલ્યો કે હે તીર્થેશ્વર! દુઃખરૂપી મગરમચોથી ભરેલા આ સંસાર સમુદ્રમાં પડતા જેનું તમારા વિના બીજ કેણ રક્ષણ કરશે? . 74. આ જગતમાં કેઈક પુત્રવિનાના, કેઈ રાજસન્માન વિનાના, કેઈ અસાધ્યવ્યાધિવાળા, તેમ દારિદ્રયરૂપી દાવાનલેની નાની મોટી સેંકડો જવાલાઓથી બળતા, વળી જ્યાં સંતોષ રૂપીજલની કુવા રહિત, વળી કામની તૃષ્ણરૂપી લાલચોથી સળગતા આ સંસાર અરણ્યને મેઘની સરખા, આપના વિના, કેણ બુઝવી શકશે? 76. ચંદ્ર વિના રાત, દીવા વિના ઘર, કમલવિના તળાવ સૂર્યવિના દિવસ, નીતિવિનાનેરાજા, વિવેક વિનાનું દાન જેમ શોભતું નથી. તેમ આપના વિના હે પ્રભુ! આ લેક શેભત નથી, 77. આ પ્રમાણે પ્રભુની સ્તુતિરૂપ વિલાપ કરતા અને પિતાના આત્મામાં સમતા ધારણ કરતા ઈંદ્ર શોકાકુલ દેવને ઉપદેશી શાંત બનાવ્યા, આભિગિક દે વડે નંદન વનમાંથી દિવ્યકાષ્ટ મંગાવી પૂર્વ દિશામાં ગોળાકાર ચિતા રચાવી. Page #448 -------------------------------------------------------------------------- ________________ 78. ઈફવાકુ વંશમાં ઉત્પન્ન થયેલા મુનિઓના દેહ માટે ઈંદ્રના હુકમથી દેવોએ દક્ષિણ દિશામાં ચાર ખુણ વાળી ચિતા બનાવી તથા અન્ય વંશમાં જન્મેલા મેક્ષ પામેલા મુનિઓ માટે બીજા દેવોએ પશ્ચિમ દિશામાં તેજ પ્રમાણે ચિતા બનાવી. સ્વામિના હુકમથી સેવકે શું શું નથી કરતા? 79 પ્રભુના શરીરને ક્ષીર સમુદ્રના નિર્મલ જલવડે સ્નાન કરાવી, ચંદનથી વિલેપન કરી, ચંદ્રકિરણના જેવા ઉજવલ દેવદૂષ્ય વસ્ત્રો પહેરાવી પુષ્પોથી પૂજા કરી. તેવી જ રીતે દેએ બીજા મુનિઓના દેહની પૂજા આદિ કરી જલ્દી શિબિકામાં પધરાવ્યા, " 80. બેદપૂર્વક ઇંદ્ર શિબિકાને પિતાના મસ્તકે ઉપાડી ચા, બીજા હજારે દે બીજી બે શિબિકાને ઉપાડીને ચાલ્યા ( 81. ઈંદ્રાણી તથા રંભા વગેરે દેવીઓ ઉંચાસ્વરથી ગાતી અને રાસડા લેતી ચાલવા લાગી. પ્રભુની આગળ સંગીત કરતા ગાંધર્વ દે ચાલ્યા. કેઈકે દેવ દિવ્ય વરની વૃષ્ટિ કરવા લાગ્યા. હજારે દેવની પંક્તિ પ્રભુજીને વંદના કરતી નમવા લાગી, વળી કઈક દેવે કેશરીયા રંગ છાંટવાના બહાને મનથી પ્રભુની ભક્તિ કરતા નીકળ્યા, - 82. પ્રભુની આગળ કઈ ક દેવે કૃશ્નાગુરૂ ધૂપ કરતા હતા, કેટલાક દેવે સુગંધિ પુષ્પોની માળાઓ વર્ષાવતા હતા. કેટલાક દે સંપૂર્ણ દેષ દૂર કરવા માટે ચઢેલા નિમલ્ય પુષ્પને તેડતા છતા ચાલ્યા. - 83. પ્રભુના અંતિમ દર્શન હેવાથી જેનાર માટે પગલે પગલે ઉભા રહેતા, દે તથા ઇદ્રો ત્રણ શિબિકાઓ ઉપાડી ચિતાની નજીક આવ્યા. 84 ઇ ખેદપૂર્વક પૂર્વ દિશામાં ગોળાકાર બનાવેલી મોટી ચિંતામાં પ્રભુના દેહને મુક્યા બીજા દેએ બે ચેરસ ચિતામાં બન્ને જાતના મુનિ દેહને મુક્યા. 85 વહિનકુમાર દેએ ચિતામાં અગ્નિ નાખ્યો. વાયુકુમાર દેએ વાયુ નાખી, ચિતાને અગ્નિજવાલા વડે પ્રગટ કરી. બીજા દેવે કÉરધૂપ વિગેરે તેમાં નાખવા લાગ્યા, ત્રણે ચિતામાંથી ઉડેલી ધૂમની પંક્તિ જાણે પ્રભુના વિરહ કાલમાં ત્રણભુવનમાં શોક આપનારી થઈ 86. વાયુના સંબંધથી ઉચે બળતે અગ્નિ ત્રણે ચિતામાંથવી કે લજ્ઞાનના ત્રણ પ્રકાર ના બતાવતું હોય, તેમ શોભે છે. ' 88. અગ્નિથી બળી ચરબી મેદ વિગેરે રહિત શદ્ધ અસ્થિ થયે છતે મેઘકુમાર દેએ સમુદ્રના જલની વર્ષા કરી ચિતાઠારી દીધી પછી ઈ પ્રભુની ઉપરની જમણી દાઢા ગ્રહણ કરી. ચમરે દોષર કરનારી નીચેની ડાબી દાઢા લીધી. બીજા ઈંદ્રોએ દાંત વિગેરે લીધા રાજાઓએ ભસ્મ લીધી અને મનુષ્યોએ ધૂલિ લીધી જિનની ચિતાના સ્થાને ઇદ્રોએ રત્ન સૂપ બનાવ્યા. 8. શાંતિજિનેશ્વરનાં કુમાર અવસ્થામાં પચ્ચીશ હજાર વર્ષ વીત્યાં. રાજ્ય, ચકવતિ પદવી તેમજ દીક્ષામાં કુલ એક લાખ વર્ષનું આયુષ્ય વીતાવ્યું તે ધર્મનાથ સ્વામિના નિર્વાશુથી પલ્યોપમ ઓછું એવા ત્રણસાગરોપમ કાલ ગયે છતે શ્રી શાંતિજિનેશ્વરનું નિર્વાણુ થયું. Page #449 -------------------------------------------------------------------------- ________________ 82 90. સુસમ નામના ચોથા આરામાં રત્નસ્તુપ પર સુંદર પ્રશસ્તિ ઈ દ્રોએ લખી ને ઇદ્રો પરિવાર રહિત નંદીશ્વરદ્વીપમાં જઈ આઠ દિવસને ઉત્સવ કરી શેક રહિત, આનંદ પૂર્ણ ચિત્તવાળા બની પિતાના વિમાને વડે પિત પિતાના સ્થાને ગયા.' - 91. પ્રભુના ચકાયુધ નામના ગણધર તીવ્રતાપ વડે દુષ્કર્મોને હણી કેવલજ્ઞાન પામી લાંબા કાળ સુધી આ પૃથ્વીતલ પર વિચરી, ભવ્ય જીને પ્રતિબંધ કરી, કોટિશિલા તીર્થમાં મોક્ષે ગયા. 2. જેઓ ચક્રવતિની સ્વાધીને લક્ષમી. ભગવી અને તેને ત્યાગ કરી મોહ રાજાને હણી નાંખી, કેવલજ્ઞાનની સહચારિણી મુક્તિ શ્રીમતીને વર્યા તેવા શાંતિજિનેશ્વર હંમેશાં તમારું કલ્યાણ કરો. 93 અર્થ પૂર્વની જેમ જાણી લે. Page #450 -------------------------------------------------------------------------- ________________ પ્રશસ્તિ 1. અત્યંત પ્રેમથી જુદા જુદા ઈંદ્રોથી સેવાને લાખો યોજન વિસ્તારવાળે, ઉંચે, મેરુ પર્વતના જેવો અને તે અંતકાલમાં સ્થિર રહેલે, સિદ્ધ થવાની ઈચ્છાવાળે આ ચાલુ બૃહદ્ ગચ્છ ચિરકાલપર્યત જયવંતે રહે. - 2. જે ભવ્યજીવ રૂપી કમલોને વિકસાવનાર, શ્વેતાંબરમાં શિરોમણિ, સર્વ દિશામાં અજ્ઞાનરૂપી અંધકારને નાશ કરનાર અને ગરછમાં સૂર્ય જેવા પ્રકાશતા શ્રી મુનિચંદ્ર સૂરિ થયા. જેમણે જીવોની સાથે મિત્રભાવ રાખતા સમ્યકજ્ઞાનને આપ્યું. 3. ઉધ્યામલ પર્વતને શોભાવવામાં સૂર્ય સરખા, ફોલેલ કુમુદચંદ્ર દિગંબર મતનું ખંડન કરી પ્રખ્યાત કીર્તિવાળા, વળી તાપરૂપી આપદ દૂર કરવાથી હર્ષિત બનેલા સજજને વડે નિરંતર સેવા, પાટપરંપરાએ આચાર્ય મહારાજ શ્રી દેવસૂરિ લાંબા કાળ સુધી જ્યવંત વર્તો. . 4. તેમની પાટે અદ્દભુત બુદ્ધિવાળા, સમતારસના સમુદ્ર; જેના ચરણ કમલમાં લક્ષમીબિરાજે છે, જેની સાથે પ્રીતિપૂર્વક સરસ્વતી રહે છે એવા ભક્ત લે કે વડે વંદાતા ભદ્રેશ્વર સૂરિ થયા. 5. તેમની પાટે ગચ્છમાં પ્રધાન શ્રી ઈન્દુસૂરિ થયા. સમ્યકજ્ઞાન પંથને બતાવનાર, અભિમાની મીમાંસક, તથા નાસ્તિકે એવા મિથ્યાત્વ રૂપી હાથીઓ તેનું માન ઉતારવામાં સિંહ સરખા જેમને સાંભળી અજ્ઞાનવશ મિથ્યાત્વ માર્ગનું આલંબન લીધું. 6. તેમની પાટે જેની બુદ્ધિ બૃહસ્પતિને પણ આશ્ચર્ય પમાડનારી હતી તથા પુણ્ય પાપનું અનુમાન કરનારી બુદ્ધિ. ચાર્વાકને તિરસ્કાર કરતી હતી. કર્મ તથા જીવનરૂપી - દૈતવાદને સિદ્ધ કરી અદ્વૈતવાદ-વેદાંતને ઉપહાસ કરતી હતી એવા આચાર્ય શ્રી માનભદ્રસૂરિથયા. 7. તેમની પરંપરામાં રાજાઓમાં શ્રેષ્ઠ અહમદશાહ બાદશાહે જેની જ્ઞાન બુદ્ધિથી ચમત્કાર પામી અબજો સુવર્ણમુદ્રાઓ અર્પણ કરતા છતાં આ તપસ્વિઓને યોગ્ય નથી એમ કહી ત્યજીને ચારિત્ર પદને સ્થાપન કર્યું એવા ગુણભદ્ર સૂરિ થયા. 8. કેટલાક વ્યાકરણમાં પંડિત હોય છે. કેટલાક છન્દશાસ્ત્રોમાં, કેઈ નાટકમાં, કઈ ન્યાયશાસ્ત્રમાં, કેઈ સાહિત્યમાં કઈ શ્રેષ્ટબુદ્ધિ જણાવનાર અલંકાર શાસ્ત્રોમાં નિપુણ હોય છે. પણ આ ગુણભદ્રઆચાયની બુદ્ધિ સર્વશાસ્ત્રોમાં કુશલ હતી. . તેમના શિષ્ય મુનિભદ્રસૂરિ થયા, તે કેવા હતા, સ્યાદ્વાદના જાણકાર, શ્રી પેજ બાદશાહની સભામાં પ્રતિષ્ઠા મેળવનાર હતા વળી આ નવા શાંતિનાથ ચરિત્રની રચના કરીને અનેક અનેક જન્મનાં મહાપાપને તેમણે નાશ કર્યો. 10. પૂજ્યપાદ શ્રી મુનિદેવ સૂરિએ બનાવેલ શાંતિ તીર્થકરનું અદ્ભુત કાવ્ય જોઈને મેં આ કાવ્ય કર્યું. તેમાં કોઈ ઉસ્મરૂપણુ થઈ હોય તે સજજન પુરૂષોએ તે ગ્રહણ ન કરવી જોઈએ. કાંઈ ઓછું હોય તે અધિક બનાવીને સમજવું જોઈએ. Page #451 -------------------------------------------------------------------------- ________________ 11. શ્રી હર્ષપુરીય ગચ્છરૂપી સમુદ્રને ઉલ્લાસ પમાડનાર ચંદ્ર સરખા, વાણીરૂપી આભૂષણથી શોભતા રાજશેખર ગુરૂ કે જે સૌજન્યને ઉત્પન કરનારા, છે તેમણે દુષ્કર્મોના મને તેડનાર આ શ્રી શાંતિચરિત્રની શુદ્ધિ કરી છે છતાં પણ પંડિત જેને એ મારી પર અનુપમ પ્રસાદ કરીને શુદ્ધિ કરવી. 12. જે અરિહંતના ચરણ કમલને સેવત, હંમેશાં ઉત્તમ ગુરુની ભક્તિરૂપી અગાધ સરવળમાં કીડા કરવાથી નિર્મલ પાંખવાળે હંસ જે બનીને જલને દૂધના ભેદને જાણ હંસ સરખે ધર્મને અધર્મના ભેદને જાણકાર છે એવો પુરૂષ શ્રી શાંતિજિનેશ્વરનું કાવ્ય ભણવામાં હર્ષ મેળવે છે. 13. જે પંડિત કાલિદાસે રચેલા કાવ્યોમાં, શ્રી ભારવીએ તથા માઘ પંડિતે બનાવેલા મહાકાવ્યમાં દે દેખાડે છે. વળી હર્ષ પંડિતે રચેલા નૈષધ મહાકાવ્યમાં પણ દેષ , દર્શાવે છે. તેવા પંડિતો પણ શાંતિનાથ મહાકાવ્યમાં જે ગુણે છે તેનું જ વર્ણન કરે છે. - 14. મિથ્યાત્વ યુક્ત, બનેલા ઉપરોક્ત પાંચ કાવ્ય છે. જે પહેલાં તે ભણનાર માટે નિરંતર વ્યુત્પત્તિ આપે છે તેમ આચાર્યો કહે છે કે, હે સમકિતવંત છે તેની માફક આ શાંતિનાથ મહાકાવ્ય, જે સહેલાઈથી થાય તે કયું વાંછિત તેને મળ્યું નથી ! અર્થાત બધું જ મળ્યું છે. 15. હે પ્રદધારી પંડિતે અનુષ્ય પ્રમાણે બત્રીશ વર્ણોની રચનાથી માપતાં આ શાંતિનાથ મહાકાવ્યમાં બાસઠસોને બેંતેર પ્લેકથી પણ વધુ પ્રમાણ થાય છે. 16. રાગદ્વેષનું અદ્વિતીય કારણ જે મેહ તેને નાશ કરી કેવલજ્ઞાન વડે ત્રણલેકના ભાવને જાણનાર તીર્થકરે કરેલે ધમ, કથન કરેલે ધર્મ આ જગતમાં જ્યાં સુધી વર્તે છે ત્યાં સુધી આ શાંતિનાથ ચરિત્ર વિદ્વાન દ્વારા હમેશાં ભણતું રહે " 17. વિક્રમ સંવત 1410 ની સાલમાં જેઠ માસમાં સુદિ ત્રીજના દિવસે શ્રી શાંતિ નાથ ચરિત્રની રચના પૂર્ણ થઈ. શુભ ભૂયાત પરમપૂજ્ય આચાર્ય મહારાજ શ્રી વિજ્ય દર્શન સૂરિજીએ બનાવેલ ટીકાના આધારે ગુજરાતી ભાષામાં અનુવાદ તેમના શિષ્ય પન્યાસ પ્રિયંકર વિજ્યજી ગણીએ લખ્યો છે. તે સુપડિપુરૂષોએ ભાષામાં કઈ દોષ ત્રુટિ હેય તે સુધારીને વાંચો એજ અભ્યર્થના વિ. સં. 2021 ના ભા. વ. 9 ને શનિવારે લખે છે. સગ 19 મે પુરો થયો અને તેની પ્રશસ્તિ પુરી થઈ Page #452 -------------------------------------------------------------------------- ________________ VA