Book Title: Alankar Mahodadhi
Author(s): Narendraprabhsuri, Lalchandra Bhagwandas Gandhi
Publisher: Oriental Institute
Catalog link: https://jainqq.org/explore/020025/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GAEKWAD'S ORIENTAL SERIES. VOLUME XCV For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Gaekwad's Oriental Series. Published under the authority of the Government of His Highness the Maharaja Gaekwad of Baroda. General Editor: B. BHATTACHARYYA, MA.,Ph.D. Rajyaratna, Jnanajyoti. No. xcv. narendraprabhasUrinirmitaH alngkaarmhoddhiH| [ pariziSTAdiparyalaGkRtaH] For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Alankaramahodadhi OF Narendraprabha Suri Edited critically with an introduction in Sanskrit, Indices and Appendices By Acharya Shri Kailassagarsuri Gyanmandir Lalchandra Bhagawandas Gandhi Jain Pandit 1942 Oriental Institute Baroda For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Printed by Sheth Devchand Damji at the Anand Printing Press, Bhavnagar and Published on behalf of the Government of His Highness the Maharaja Gaekwad of Baroda by B. Bhattacharyya at the Oriental Institute, Baroda. Price Rs. 7-8. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ [1] alngkaarmhoddhi(p.)-prti-praarmbhprtikRtiH| Shri Mahavir Jain Aradhana Kendra bAvidhAnAvanA kAraNa ANIkamA-bAlayati zavayAcAnamlAlA kAtitApi dadayAvana nAma: karama masama rAsarasAniant qyavikSiNa manapA myanmanakhar3A chAnavina panakada davA yo nAkAbAnera cinacanaka tpAdina ke pana For Private And Personal Use Only REvavAdibAdhizAnadAlanAbAjhiAnAdaka padayasapakAyAkalanAyakA nimitamAmA paramarahama namanayaMkalpa imAne cikamAguruka mAsAdA RRCURa s mamtandaftargetianity dizAsimAnAmaravitImApAdiyAnamARETR24980manyAya mithatiyomAyAgutAra kAnitUra javaSayAna jAnamAla dApabAravANAyadyAnAtAparamapAna nivanA tinAyakakAtA nAma makaroniyAnagamAvibAha banavAvatArayavadhAnapadAyavakSayAvinAyavarsana vayadivAsanaH kAdhamA vyavAcamalAmanA mAlAvidayavinamAnamadinakara yAdavapurI karAnamA vanatijAmAnAvanA nimokAmAnaviya sAyannAipalAIvAne damanadAzikama-anaadewavanamArabamayamayAnakAyabAyanAnakhaDyAnaracarasUparavanAmadhAbaranadatAnAradakAmAra mArAmArAdhamAkAya RuntiesbayanAnanamaruenefinavAsanAkalanarAkaainaamananemuneNAyakA cAkaramAnavAnanamudarabArasayAnamAsaprajana nAsamapandamakamAyAkAmaya 2nnelORSTAnAupasthanavanimArakavRSarAramAwianaBARELEADARsAvakAmapAnasamAdayapadAkakadhAnamanamudamaTyAvaragatamAzagAhA vayA-naerakAradasta parampasamamAnavaskAramAramatamAnamavAyaDayAmauvAtAvayAmakajanadAyananayarabamANiIAMERIEmaan.arianaimanamaas.matatamanian RRIAG kamwasanxie mAcavAramARRRN a renaaashantsanAprAzAmavAvivAraGAlaanAsUnayanamadhayAnAthamespAtalyamApanAmadakAmamadAyamAsamapramAna Kinnamalinsahibanana mAnAyalA0kAyanAdevaraPREDEEmAnApAmAnujAnagaralyAkapalayAnakalyAvara nyAyAlayAvArabhakArakAvakharakAtakanAmavalagAvAmAna AsEARvizAkhAlAmAla kAnArAvAlayaRotionarEnamanrakapanavalapasamAvayAmAgrImApadAyakAsAdAnadanavAdAnavAzasvazikamacananyamakAbIkaDINMENT sAtAsanAaaavimaniamsunnindianRanaaauanIrasAgArAgAnAkhAnavinamAnavanayApUnAnamanamAprANAyAma pacakAravAyA a uriDrathontinataman e .adimapadAnavavAdamAyAmamanagamanAlaganamAnadAumAmA RAN aantansanantmaniamonia tAnazvaramAraguravAsAlanayanApunel bAmapayAlayakA pravarayakAlakAviARMEE KaranArabhasUdannananirapati matyAdinAkaipanAelinAtainerafaivaTAzikAveramapiparesaladhAnidevA dasaharulAzrIvapanAma denAdana navakAra paramaziiaeo sAmATirahapani nirvatamAna (CUBdhavamamaTIvadedevImAnalIbAruNanimAdyamyAHko bigabirayAnavAcakAmAma vana mAmadhyA kAlAtakAra cAlita hAmI vicicaritautpana yA sAmyamiti / DURAdhanamAhAdemakatAlAkAtimAmA PiaH ARIDISATTARRINAMANkivANAkAnanmAnamA dAdA: hamadamagikITakkAnanA khAnasAH zramaH kAvidhAnamA vAdA rane kAraNa jivisa madhadAlata munAamadirAjiva lasakariyAnAya dAlanAsahidAnavakAdabinyogika mahAvadasadArApAzAnantariyAvanA kAyadvAralAza vikaniyA kAnamA napatramA jAra, kama para manAyA PROZArama zarAbagiroyAnalalAiva mavamavArayAmAdhAzramadADatigata zatakAdhakAMgAyadhanAyadezAdhyakatyantambhakAra ma lA yAbsadamA na sUnafaities rahinAmAnandAmAda manapIyUmana RAI HDE Bgm hidInAnAmiAra kAraNavilevAmAMkapatyaNasavAmitAAdhIkSenavAkarAya kAyIhAtamAgatAnAcAmanArA jAvisamA mAsAtIanth manana vAmapa4 PAIEnimeSTAya vAyakarAtaranni ekajanA mAnine bAdAmunAmasAmakiMkAmapAkSAkA cAkAvayApArabadarInapAranAzanAyAvAdArasaya matAvAdIkamvatpAdanamakatA amitadureuanaluanotanayApakAmayamyatA FodfrauARATyAkAdamajambAvAmAnAvaravArapAra nivibhapatanahitakApAranAyavamAphamyananamAnamAvApravAhaprabalanakAzAmanyAdAnakAyabARAyAsArapasImA sAmanA PahinnframananAmA makAlavAlAkAnamvaramavArapAdaprAdunAkabAlanAsavAdamAnapAnamaramAnApAmAdhAnAzavarAyamAjhaART nikAlAdayAnaramalayamAtizayane SnanAdevanAmunayAnaruvAyAyAmaguravamayAbamAnubhakAmanaramakavAnAgamyatAlAvanArAmAcyA yAvayAsamarATikavInAmaya yAnakAyapraNavAdamayakAbhayAnaka nantoniantariomasalasubamAKSmarapAkAparasaparavAnAkaSAAfgkAmaramAmRtAnamAramanavAnAmaharApAtakAlakAjakAramAnAnamvakAsAlanAamarn WHARAP RIYparayAlinefeaturnTirahAtArAnikatAvAsamAnArayAdamAmalA STATTINAMAHamataonmamerinsanAmAbhacyAvadAyamAdamAvasyAmABEERA BHAmI kAmAniamita myApamAnAtalyapurANakAlAdinyAkamapyAmantavalakA pAvaramA masad ai SnesiunhebanaanAnasamucAkamadanadayA 1202MPUTER .lAyanakoTAkARARTHARTHATARRASmAnavakatApraparamAnavApa nAciyadinAvalpakAyA rAnamanAyA kAyagAalicenkAkAmmskAravAyAalasmaanAyAtaparakapakA tya kI yA kAmAvara BAsatamA nimukalaREER TintenmitanaNDIAnimankAranAmamAbAAkSAkApacAraAnmanAyA Prantina pakAnadAyamalyAma.902aSmminAmaphanARAazAsamakakaraRabhAUrammavAjamyAnamA pAdAnAniki bhAyA ALLEnavAlayamA zrImaaaninde zAnavAsamakAlarAkAnamAlAvanAramA >mAnyAyariyAdasinnabAnazA MEHRARNieunhindaaighasAdagamAvaraNamAkyAnApana RDavpanyA bhAvanAjhamAu.na.-rAyakApakAvidimavatmailAuntaindaaajaORGavara-OGISTEGORMARCFCLEAMMAR ARTISTERIALONTARANAkaramApAyAta www.kobatirth.org MARAakAmaramAnanimAmipanidevadharmAnA sAmAna NIRara (RIRRO-dAyAtakAlamA kalAkA -baTapadrIyaprAcyavidyAmandirIyA / Acharya Shri Kailassagarsuri Gyanmandir Page #7 -------------------------------------------------------------------------- ________________ fice [2] Shri Mahavir Jain Aradhana Kendra alaGkAramahodadhi( a.)-prti-praantprtikRtiH| mAna50 For Private And Personal Use Only nayalAimAda mAvavivAdA vivA:avadanananadAdamalacArikSamamipyevamevAdibuliMgale veSikSamA ramekAyama rakhA jayavodhanyAya cAvalarAmakamAvalale nanibhanina tAndranArayatemmAyarAmAnAratadIyavinamAnamaDavAmitA vRtanivenisamAunyAuna mina- sthApanadozanaramAdAnalano sthAnamAhavyA manavA pinerI tayAsArakhA 71 anikA rAja mAvatanAcamAcatrakAyAmyavAvinA'bhitriraminisAharaNAkadhinaprAzAsanavATyadhAmaniyAmAdivatAdInAnArAmaMDala mAnA jAnA lyamAbhAvAridhArA dinArthakatA vicatrikA ra avadhAraNAvAri maga sUrya maMjhalAli sataMyo namana ni hAsyAsyavasAnaMgIkArAmAna vAkyakAlA dinadanuparaha canAka chAnA ra atithi nAmakA kAjamAyakasa nAvAkhamA mA nAyAmAnazmAdamivatana tyAdaunetanApasAvamAnotinahAya sanikAlane pratyayAma una vivazeSavivikramAvi ko narAmamacirasphuradaM ekAnAjiyAjamekarakenanamartha vyatA vAlavAvi mahAla. nava ||1nyaadaaltaavinaaannn vimA jmektyaadikhkaanedH| gaMgevadahalanemAda vakI ivityAAdArogAvati nanuparasada nityAdhividhA dinedazvayanAka nAgaramA harilAyavanAkAsana ke zanAkA vidhikA kAdhArahavakSaemA mAtrameya ThoH prANakakAlamatenyA se dhanAjIvAMcA viSayanavayavinAyA niSiyatA samAvinAdvariparihAcAdanidhAnArAva cakAdoSamA bonpakArAmatavAlA rasAe shvaa| dAtAmA vinA chatiranyAmapiTApazcAdivara ko kemonahatAnAzAyamApakAvakakamatamatahAsAzamnasyamAhAmavana kuMkamavAvagAyanATya yAdIdhikAgalokalAmacakAyamA nArIlAca nasAyanAkAsaMkaditaMThAva ghAnA mayelAsamaNiniranAmAzravaNamapinabandhAtA sannAditavAdanAvika rUpamA nAkAcA kamavAvA yAni zAma chItaranyA mAzyAsya camaramAmayaza khanyAta BaadivaakraairuniyosuhaasaalaanNdivaaciimivaackaa| kapiNA na jhAraNa prayannamamahAjiramAMsalA bArazAcena svatamamAsIvAmavanamanandanidhanamnavenunamadiNAparivANAkAlAktigavarUpAta vayamAdhakimayAdadAtAcA kAlAvatamamamAraya-padyAdhasamAsahimAnalyAra pAravatratIyatayAvinAyogabvAyamAnandhumamAmAnamovAtAvakAra pUrvamahAyazivAyanAmyAlA khAyamAnakhanAtAnavaprayogAsanAmonojAyakavAvanikamikamaMgAvAtitima runimAkaTakanAkAra byavayava vinitatApazA mUtamAnaparigrahAlilAmadirAdirAvinirika vikhyAmasavakakanAcavito ghaNamAmyAdevanAyakapIti mAniyAyadinAyo zivalinA kA prakAzirapatibinAkarajomAnakhaktApavamasunano sAkhapameyapUyo zAyanAvinItAla cAlaviLegamevama zakAmAyAta rovAyA maca nArivArika samasAmayI bhASA rovadyAnapina ganeracanimaya pinajabinA vikUmAmAndhamavemannAmivAnAdhArase maNyama vivAdamAmgAdadagamyAga smyanAvitIyAlaMkArasamarthanAcI sAkSa zavyalaMkAvicitrAsakramanirokibavAnavADhikaboDArapAnAmaNimayojanAeTavAkhamAhA manakArI prANavAyaniSTa kiyararolekA tivyamujanilinI mAsasyamavaka vAkaracArapahiya samArakArasArakavAvANAmaDatalAko jharanagANinovijaniviSAlayAmArAma nAvanAtA pavanAnaMkArAcatavanaMtyAdevinAmabAMdhivakanavAkyataevetyA zanicI yayarADavANayAmnekamaraniyA nAnAtizAlinIramaparikhodAmhanambAdamArAvAlA asamAdhAnAta mImatinI tasviradayArAmAdaripareyacohiye keruhAra ityalekArasadAdAtAkA jikAravatAnAmASTamana raMganAbAdababuropAmAvavizlabamArikA manasAyani naramaznaraH kamalapakaziyamavATA janibamasUriramAradizA madaka sarazrItiharAjAkilAcAvAyanAromA sivAhavAcanA2nasrAvananavajApAnAdhyAgAvajavyAlA mantiA -yAnaraligakArakana vijaya siMhAbineTonIrasarirakhapadanAmanIyamA dolanikovidAnAsAra svabhAvaramayAbalAnAkapA nalAya yazAmarAmarAvajatAnA lAirasthA dilanA nomAnaMdana managavAna snivriH| sAmbAnanaM kimaviyanAbirAsImanimanImayadinAbakacAbadadAyI nAnI dasano khayakhAsta vIratapayanavi kolatAzvavANAdhIna vAnadAra jaganmanaHkiradajJAnaramA zrImAn yonacyakatAnhAkSAtAta sthAdhyakSikedakotivimvaramahatissasamaThAmAvadiyAnamarasatAnAvanAmadevenunasavisamAcArayAdamA / sAbhavApAyAmAgavikSodhamanIbadantavAca tatogaNanAmazidevataMya yaMnyamI zrInaravaMdaharavyadarvivinyA kAlarAchamAratovinavitAvaradasavagatamatikAraka naardmlaa| kArakIya jAnanarAvaMdariyaravA vAyavyakA mAlitA kiMcivaladiyo camakabirutavatyayeyAtmanAtatyAdaiyaryakajAlilikhataharabharAjalAhamA samAnAyaka ma. kAramodavikA patA amANa vedAnayanavamasUrakSyazva niSpannAcyA pramANAmetanyAyijaniyaharumavazyamAnAnuriyanajaramamAvasyakAmA sAmAna TatianRanakamuisividiADTRIPASARONImeaninandankAsamAyamarAjalakAmakAravAhAlalanAmamA onlinectinusiasareasana.T4DailantedanikamsafarmerikaprasAramAmAyA mAsvakArAmamAyAmA PaintainstreatmeatNNAMONIravateeroenafsorAvirudhAnyavanAcArajanya sarakAraratrapaTasakarAranATET www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -vaTapadrIyaprAcyavidyAmandirIyA / Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA sAhityAmRtarasapAnasatRSNAH kAvyAlaGkArapriyAH prAjJAH ! suprasannatAM prApnuvantu prAtibhavanto bhavanto gUrjarezvaramantrIzvaravastupAlapreraNAprAdurbhUtasya caulukyanarendrasanmAnitanaracandrasUriziSyanarendraprabhasUripratibhAniSpannasya svopajJavivaraNavibhUSitasya parizramasampAditasya prastutasyAlakAramahodadheravalokanAvagAhanena pratibhAprakarSAt / sAhityasamRddhikRddhathai gUrjarezvara-mantrIzvarAdiprotsAhanam / sAhityAvagAhinAM suviditametat-prAcyai rezvaraistanmantrIzvaraprabhatyadhikAribhizca protsAhitA jainAcAryaprabhRtayo naike vidvanmUrdhanyA vidvanmanovinodakAn lokopakArakAn vividhaviSayakAn navInAn granthAn jagranthuH, prAcInAn granthAMzca vyAkhyA-vivaraNAdibhirvyAcakhyuH, prAcyasAhityalekhana-parirakSaNa-prathanAdau ca vividhaprakAreNa pryetire| gAyakavADapAcyagranthamAlAprakAzita-pattana-jesalamerudurgAdipustakAgArasUcipatrasamIkSakAnAM sujJAnAM kimiva nAma bahu vijJapanIyamasmin vijJAte viSaye ? durlabharAjarAnasabhAyAM caityavAsivAdivijetrA jinezvarasUriNA siddharAjarAjasabhAyAM ca digambaravAdikumudacandravijetrA vAdidevamUriNA tadanuyAyibhizca viracitA naike granthAstatrAsmAbhiH sUcitAH / siddharAja-kumArapAlapreraNA / gU rezvarasiddharAja-jayasiMha-paramArhatakumArapAlabhUpAlaprArthanApreritAH supasiddha. For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [2] alaGkAramahodadhihemacandrAcAryAH praNItavantaH siddhahemacandrazabdAnuzAsana-nAmaliGgAnuzAsana-kAvyA. nuzAsana-cchando'nuzAsana-nAmamAlAdvayAnekArtha-nighaNTu-caulukyavaMzayAzrayamahAkAvya-yogazAstra-vItarAgastava-dvAtriMzikADhaya-triSaSTizalAkApuruSa carita-pariziSTaparvAhannItipramukhAn naikAn granthAn / tatpadRvibhUSaka-prabandhazatakartR-kumAravihArazatakakavirAmacandrAcAryAdayazca nirmitavanto nATyadarpaNa-nalavilAsAdIn nATyazAstrAdinaipuNyanirmApakAn granthAn / ekAhaniSpannamahAprabandha-siddharAjapratipannabandhu-kavicakravartI zrIpAlaH, kumArapAlaprItipAtraM tatputraH kavisiddhapAlaH, bhImadevarAjye draupadosvayaMvarapraNetA tatputro vijayapAlazca prAgvATavaMzIyA rAjamAnyAH suprasiddhAH kavayaH / vidvadvatsalatayA vikhyAtavidyAnurAgebhyo mAlavezvara-muJja-bhojAdimahArAjebhyo na kA'pi nyUnatA nyadarzi, pratyuta gUrjaragauravaM prAkAzi mAlavarAjAdivijetRbhigUrjarezvaraiH sAhityapradeze'pi / mhaamaatysmptkrH| lATadezamaNDalAnuzAsakenAnenANahilapATake zAntyutsavadevagRhe zrIAdIzvarayAtrAmahotsave pravartite samutsukasAmantajanadarzanAya kavibilhaNena karNasundarInATikAprayogo racita AsIt / mntriishvrpRthviipaal-prernnaa| pRthvIpAlaprabhRtibhistatsavivAdibhiH preritAzca haribhadrasUripramukhA naike kavayo nijamati niyojayAmAsuH prArUtApabhraMzAdibhASAmUSite caturvizatininacaritAdiracane / somezvaraH / / vi. saM. 1214 varSe Azvinava. 7 budhe siddhiyoge kumArapAlabhUpAlasurAjye'NahillapATakapattane rAjamAnya-prAgvATavaMzIyasacivakarpUrapaTTAdhipapatnIsItAsuputrasomezvarasya prArthanayA candragacchIya-sarvadevasUrisantAnIya-devendrasUriziSyeNa zrIcandrasUriNA sanakumArarAjarSicaritaM (prA.) racitam / mahattamadurlamarAjasuta-jagaddevaH / rAjamAnyaprAgvATavaMzIyo jAhillo nRpatebhImadevasya vyayakaraNapadAmAtya AsIt / tadaGgajarAjapAlasuta narasiMhasya sutaM durlabharAja kumArapAlabhUpAlo mahattama kRtavAn / zarIravidyA-rAja(gaja)turaga-zakunAdiprabandhavijJena yenopajJAtaM puruSa - For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA / [3] strI- lakSaNaM tassutena jagaddevena sulalitAryANAmaSTazatyA samarthitaM sAmudrikatilakasaMjJayopalabhyate / tatkRtaH svapnacintAmaNistu prasiddha: / mantrI yazaHpAlaH / ajayadevasya mantriNA'nena rAjanItijJena paramArhatena sukavinA nijapratibhAprakarSa: prAdarzi moharAjaparAjayanAmani nATake / yadatraiva gAyakavADaprAcyagranthamAlAyAm ( kra. 9 ) prAkAzi / sajjanapautraH / di. munizrIcandrakavikRto'pabhraMzabhASAyAM tripaJcAzatsandhisaGkalitaH kathAkozo mUlarAja - dharmasthAna goSThikaprAgvATavaMzIya sajjana suta kRSNa santAnena vyAkhyApita AsIt / mantrI bAlakavirjagaddevaH / rAjamAnyasya zrIzrImAlakulInakozAdhipayazodhavalasUnorasya prArthanayA vi. saM. 1225 (52) varSe pattane muniratna sUrirvinirmame mamasvAmicaritam, yat samazodhi kumArakaviprabhUtirAjasabhyaiH / [ pITarsanari. 3, pR. 90-99 ] somamantrI | etasya vacanena vi. saM. 1255 varSe pUrNabhadrasUriNA nRpatinItivivecanAya jIrNaM vizodhitaM paJcatantraM DaoN. harTaladvArA prasiddhimAgatam / mantrI jayanta siMhaH / stambhatIrtha - peTalApadrAdyadhikAriNo mantrIzvaravastupAlasuputrasyAsyaiva preraNayA sukavinA jayasiMha sUriNA viracitaM hammIramadamardanaM nATakam, yadatraiva gA. granthamAlAyAM ( kra. 10 ) prasiddham / jaitrasiMhAparAbhidhasyAsyaiva ca manovinodAya bAlacandrasUriNA racitaM vasantavilAsamahAkAvyamatraiva (gA. graM. kra. 7) prakAzitam / etatpaThanArthamekA prabandhAvalI vi. saM. 1290 varSe udayaprabhasUriziSyeNa jinabhadreNa racitA jJAyate / padmamantrI / vizvala (vIsala) deva ( vi. saM. 1298 [ 1302]-1318 ) rAjamAnyena vAyavaMzodbhavena rAjabhANDAgArAdhyakSeNa rAjavizvAsapAtrAdhikAriNA padmanAbhyarthito vAyaTagacchIyAmara candrakavirjinendracaritaM padmAnandA parasaMjJakaM vIrAGke mahAkAvyaM nirmame, yadatra gAyakavADa prAcyagranthamAlAyAM ( 18 kramAGke ) prasiddham / For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 4 ] alaGkAra mahodadhi AhlAdano daNDanAyakaH / thArApadra - satyapura- vaeNTasara saGgamakheTaka ( saMkheDA ) prabhRtiSu jinacaitya - nimbA didharmakAryakartrAne gallakakulIne nANahi nagare vAsupUjyaprabhuprAsAdasya jIrNoddhAro'kAri, etasyaiva cAmyarthanayA nAgendragacchoyena vardhamAnasUriNA vi. saM. 1299 varSe 1494 ilokaparimitamAhlAdanAGkaM vAsupUjyacaritaM mahAkAvyaM vyaraci, yada bhAvanagarasthayA jainadharmaprasAra kasabhayA praakaashi| Acharya Shri Kailassagarsuri Gyanmandir mantrI zvaravastupAla - paricAyakAH / "" yaH svIyamAtR-pitR - putra - kalatra - bandhupuNyAdipuNyajana ye janayAJcakAra / saddarzana vrajavikAsakRte ca dharmasthAnAvalI - valayinImavanImazeSAm || " - naranArAyaNAnande [ sarge 16, zlo. 37] " tena bhrAtRyugena yA pratipura - grAmAdhva-zaila-sthalaM vApI- kUpa - nipAna- kAnana - sara: - prAsAda - satrAdikA / dharmasthAna - paramparA navatarA cakre'tha jIrNoddhRtA tatsaGkhyA'pi na budhyate yadi paraM tadvedinI medinI // - arbudagiro vastupAlAnvayaprazastau [ zlo. 66 ] somezvaraH / d yasya prArthanA - preraNAsthAlaGkAramahodadheH praNayanamajani, tasya suprasiddhasya vidvadravatsalasya gurjarezvara bhIma - mahArANakavIradhavala - mantrIzvaravastupAlasya sacivatejaHpAlAgrajasya samujjvala kIrti - prazastiprabandhAstatsamakAlInairanekaiH prAdeH kavibhiranekaizcAnantaraividyadubhirvihitA atra teSAM nAmanirdezamAtreNaiva santuSyate / nara-nArAyaNAnandamahAkAvyam - gAyakavADaprAcya granthamAlAyAmita: [kra. 2 ] prAgeva prakAzite gUrjarezvara mahAmAtya vastupAlaviracite'smin mahAkAvye SoDaze sarge tena svayaM nijavaMza - prazastiparicayo'kAri / pratisargaprAnte'nyakavikRtaprazaMsayA mahA mAtyapratikRtyA ca sAkaM tat prakAza Agatam / tatpariziSTAdinirIkSakANAM tatkRtastotra - sUktAdikamapi viditam / For Private And Personal Use Only kIrtikaumudI -gurjarezvarapurohitena somezvareNa sukavinA sandarbhitA prastutasya mahAmAtyasya kIrtirvilasati kIrtikaumudIsaMjJake navasargAtmake mahAkAvye, prazastiva Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanA / [*] vi. saM. 1287, 88 varSeSu arbudagiri - girinArajainamandira - zilAlekhAdau, surathotsavaprAntasarge, ullAdharAghavAdau ca pratisargaprAnte / sukRtasaGkIrtanam -kaviratnArisiMhena nirmitametadekAdazasargamayaM mahAkAvyam, yatra ca pratisargaprAnte zlokacatuSTayaM nirmame tatsahacareNa sukavinA'mareNa / vasanta vilAsa mahAkAvyam - siddhasArasvatAcAryabAlacandrakaviracitaM mahAmAtyasvagaigamanAdanantaraM tatputrajayanta(jaitra) siMha saciva manovinodakRte caturdazasargAtmakametadapIta eva( gA. prA. graM. kra. 7 ) prakAzitam, yena kavinA vastupAlanirmitazatruJjayatIrthendramaNDapesbhinayA karuNAvajjAyugharUpakamapi racitam / dharmAbhyudaya mahAkAvyam (saGghapaticaritam) - lakSmyaGkametat paNDitapuNDarIkeNa nAgendragacchIya vijayasena sUripaTTadhareNodayaprabhasUriNA racitam / ita: prakAzite prAcInagUrjarakAvyasaMgrahe ( gA. prA. graM. 13 ) yasya paJcadazaH sargaH prakAzitaH, sampUrNamidaM puNyavijaya munirAja prayatnAdacirAt prakAzatAmAgamiSyati / sukRtakIrti - kallolinI - pUrvoktasyaivodayaprabhasUreH kRtireSA atraiva granthamAlAyAM hammIramadamardana - prAnte tRtIyapariziSTarUpeNa prakAzitA / hammIramadamardanaM nATakam - mantrIzvaravastupAlaprasastyA sAkametat sukavinA jayasiMha lUriNA nirmitaM saM. 1286 varSIyatADapatra pustakAdita eva (gA. prA. graM. 10) prakAzitam / vastupAla - prazasti: ( 1 ) - yenAsya mahAmAtyasya prArthanayA kathAratnasAgaroM nirmitaH, yena cAyamalaGkAramahodadhirnijaziSyAt kAritastena naracandrasUriNA raciteSA prazastiratra caturthe pariziSTe prakAzyamAnA pramadAvahA bhaviSyati / vastupAla - prazastidvayam - ( 2 - 3 ) - alaGkAramahodadhikartrA'nenaiva granthakAreNa narendraprabhasUriNaikatra prazastau 104 padyeSu mantrIzvaravastupAlavihitAni vividhasthAnI - yAni vividhAni sukRtyAni saMsmRtAni / anyasyAM ca 37 padyaparimitAyAM prazastau tadIyaM suyazaH prAkAzi / etaccAtra prAnte pariziSTa ( 5 - 6 ) rUpe prakAzitaM samupayuktaM jJAsyate / etadantargatAni kAnicit padyAni girinAra girizikharasthe vi. saM. 1288 varSIye mantrIzvabandhukAritajinAlayaprazasti - zilAlekhe narendrasUrinAmnoTTatAnyapi dRzyante || For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhi arbuda - girinAraprabhRtitIrtha - dharmasthAnapratiSThApaka - vastupAla - teja : pAladharmAcAryazrIvijaya sena sUrinirmito revantagirirAso'traiva (gA. prA. graM. 13) prAcInagUrjarakAvyasaMgraha prakAzitaH / tatra nimnanirdiSTeSvanantareSvitareSvapi ca vastupAla- saMsmaraNAnyupalabhyante / vi. saM. 1361 varSe merutuGgasUriNA prabandhacintAmaNa ( vastupAla - prabandhaH), purAtanaprabandhasaGgrahe 99 vi. saM. 1389 varSe jinaprabhasUriNA tIrthakalpe ( vastupAla - teja : pAla - kalpa: ), vi. saM. 1405 varSe rAjazekharasUriNA prabandhakoze ( vastupAla - prabandha: ), vi. saM. 1497 varSe jinahaSaMgaNinA racite vastupAla - caritakAvye | vi. saM. 1903 varSe paM. soma maMgaNinA upadezasaptatau / vi. saM. 1917 varSe ratnamandiragaNinA upadezataraGgiNIprabhRtau / vi. saM. 1921 varSe zubhazIla gaNinA prabandhapaJcazatI - kathAkoze / vi. saM. 1484 varSe hIrAnandasUriNA SoDaza - saptadazASTAdazazatAbdIsambhavaizvetarairlakSmIsAgarasUri-pAzvecandrasUri samayasundara - meruvijayAyanekaiH kavibhirgurjarAvidezabhASAyAM vastupAla - teja: pAlarAsakAvyAni racitAni / uparyuktAMzca granthAdInAzrityAdhunikerapyanekairbhinnabhinnaracanA'kAri / vi. saM. 1982-83 varSe 'jaina' sAptAhikapatre ' siddharAja ane jaino ' saMjJikAyAM lekhamAlAyAm, ' tejapAlano vijaya ' nAmani nibandhe'pi ca mayA kiJci tatpariye sUcitam / harSapurIya gacchAcAryAH | 46 rAjAnaH pratibodhitAH kati kati granthAH svayaM nirmitA: ! vAdIndrAH kati nirjitAH kati tapAMsyugrANi taptAni ca ? zrImadaharSapurIyagacchamukuTaH zrIsarisutrAmabhiH sacchiSyairmunibhizca vetti navaraM vAgIzvarI tanmitam // " - sudhAkalaza: saGgItopaniSatsAroddhAre [ a. 6, cho, 48 ] prastutAlaGkAramahodadhikAreNAtra nijaparicaye harSapurIyagacchasyollekho'kAri / tasya prAdurbhAvaH paryuSaNa kalpasUtra - sthavirAvalyAM nirdiSTAt koTikagaNa - madhyamAzAkhAsambaddhaprabhavAhanakulAt jJAyate / ajayameru nikaTavarti subhaTapATa pAli ta purato'sya For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prastAvanI / [7] gacchasya prasiddhiH / madhyamAzAkhAprabhavasya prabhAvakasya priyagranthasUreH paricaya upalabhyate vi. saM. 1628 varSe dharmasAgaragaNivihitAyAM kalpasUtra-kiraNAvasyAm (pR. 169), saM. 1696 varSe vinayavijayagaNiviracitAyAM kalpasUtra-subodhikAyAm [ pR. 167168 ] ca vRttau / etadgacchIyajayasiMhasUriH zAkambharIdeze sanmAnita AsIt / evaM ca tadanuyAyino gUrjarezvarANAM harSapUrakA Asan / rAjamAnyairadhikArimAnyaiH prajApriyairvidvadabhiH sadguNibhiH saccaritaizcaitairAcAryagurjarAdidezeSvapi bahUpakRtamiti tadIyagranthAdyavalokanena vijJAyate / narendraprabhasUrirapyatra tadgacchIyapUrvajaguruparamparAM samasUcayat / pramANAntarasaMvAdenAtraivaM krameNa sA nirdizyate-- (praznaSAhanakule) hrsspuriiygcchaadhipti-suuri-prmpraa| jayasiMhamUriH abhayadevasariH ( maladhArI) hemacandrasariH vijayasiMhariH zrIcandrasUriH pibudhacandrasUriH lakSmaNagaNI municandrasUriH devabhadrasUriH devAnandasUriH yazobhadrasariH devaprabhasUriH naracandrasUriH narendraprabhasariH abhayadevasUriH ( mldhaarii)| praznavAhanakulodbhUtaharSapurIyagacchIyajayasiMhasUreH ziSyo'yaM ni:spRha - nimranthaziromaNiH prazastaguNagaNazAlI rAjamAnyaH samabhUt / alaGkAramahodadhikAreNAtra niradezi yadayaM gurugurjarezvarakarNarAjakRtaM ' maladhArI' iti nAmAntaramadhArayat / 1 " gacche harSapurIye guNasevadhiramayadevasUrirabhUt / maladhArItyabhidhA'ntaramadhana yaH karNabhUpakRtam // " -~-alaGkAramahodadhi-prazastI (lo. 1) For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8] alaGkAramahodadhigopagiri( gvAliyara )zikharasthitamahAvIrajinAyatanasya cirakAlamavaruddhaM dvAra yena tatra gatvA bhuvanapAlabhUpAlaM bhaNitvA proghaTitamakAri / yasya sadupadezAda gUrjarezvaraH suprasiddharAjAdhirAjasiddharAjajayasiMho'khale khadeze paryuSaNAditithiSu, ekAdazImukhya(80)dineSu zAsanadAnapUrvAmamArimakArayat / yena varaNagasutaM saMtyasacivamupadizya bhRgukacche zakunikAvihAre jinacaitye suvarNamayAH kalazAH samAropitAH / yasya ca sandezakenApi zAkambharInarendreNa pRthvIrAjena bhUbhujA raNastambhapure (raNathaMbhora )-jinAlaye suvarNakummAH sthaapitaaH| saMyamamArgaprakAzakena sadupadezakena yena loko dAna-tapaH-pUjA-kalyANakamahotsavASTAhnikAdidharmakAryeSu pravartitaH tasyopadezAt pradyamno rAjasacivaH catasraH priyAH parityajya cAritraM pratyapadyata, etadanusAri vaca upalabhyate harSapurIyagaccha-sadgurupaddhatI- [ pi. ri. 5, 16 ] " harisauragacchatilao guNanilao vihiysylduhvilo| niriabhayadevasUrI suvihiyacUDAmaNI jyu|| kAlavaNaM avahe ahiNavapahiyassa puvasAhupahe / jassa malahArinAma dina kammeNa naravaiNA / / " saM. 1387 varSe etadanusarati sma rAjazekharahiH prAkRtavyAzrayavRtti-prazasto ko. . [pattanasthaprAcyajanabhANDAgArIyapranyascyAm 2], nyAyakandalI-vRtti-patrikAprazastau ca [ zlo.5 pI. ri. 3, pR. 24] " zrIgajarezvaro dRSTvA tI malaparISaham / zrIko birudaM yasya maladhArItyaghoSayat // " saM. 1380, 1406 varSe sudhAkalazazva sItopaniSatsAroddhAra-prAnte(pattanIyapranyasUcyAm 2) " tadgacche'bhayadevasUrisuguroH zrIkarNabhUpena yaH saMjJA sanmaladhAriNIti svayaM nirmitA / " jinaprabhasUriNA saM. 1389 varSe viracite tIrthakalpe 'maladhAri' nAma jayasiMhanarendrA biradezi, kintu tadgacchIyAnAM pUrvoktAnusAreNa karNarAjAt tatprakhyAtiradhikaprAmANikA pratibhAti / vi. saM. 1715 varSe bhAvavijayagaNirapyantarikSapArzvanAthamAhAtmye (lo. 86, 85.58)" zrUyate'bhaya devAkhyaH sarpazAstravizAradaH / mAnyo bahuSu bhUpeSu suriH surIbalAnvitaH / / garjaradeziyo rAjA karNaH karNeva vikramaH / sa dadau zrImati sUrI maladhArimahApadam // ___ x x pratiSThAvidhinA sUriH pratiSThApitavAMstadA / / dvicatvAriMzaduttarakAdazazata [1142] vikrame / mASasitapaJcamyake muhUrte vijayAgate // " For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prstaavnaa| [9] nirgranthAnAM tilakaM lakSAvadhizlokavinirmAtA sa hemacandrasUrirasya suziSyaH samani / gUrjarendranagare'NahillapATakapattane'ntimAnazanasthitasyAsya cAbhayadevasUradarzana vandanAdyartha rAmaprabhUtijanAnAM grAma-nagara-dezanivAsizrAddhAnAM ca sammardaH samajani / parabhavaM prAptasya ca yasya zarIrasya zrIkhaNDavimAnAropaNAdi-zmazAnayAtrA'gnisaMskAramahotsavo'pUrvaH zraddhA-bhaktinirbharairakAri / tatkAlInaM dRzyaM prAkArapazcimATTAlake sthitena jaya. siMharAjena ninaparijanena saha praikSi / tasya citAsthAnarakSA-mRttikA''dyapi lokAnAM rogAdibAdhAharamajani / vaNitametat samakAlInaiH sAkSizrIcandrasUriprabhRtibhiH sukvibhiH| hemcndrmriH| pUrvoktasyAbhayadevasUreH paTTadharo'yamatra(pR.339) prAntaprazastidvitIyapadye saMsmRtaH" ziSyastadIyo'jani hemasarirapAravidyArNava-karNadhAraH / zrIsiddharAjaH kila yasya vAcaM babhAra zeSAmiva mUrdhina zazvat // " etena bhagavatI jihvAgre kRtA''sIta, ardhalakSazlokaparimitA mUlagranthavizeSAvazyaka-lakSaNa-pramANAdigranthAzca paThitA Asan / rAjAmAtyAdibahulAyAM sabhAyAM gambhIradhvaninA'nena upamitabhavaprapaJcAdi bhUri bhUri vyAkhyAtamAsIt / vi. saM. 1164 varSe'NahilapATake jayasiMharAjye etallikhitA 6627 zlo. kaparimitA nijanirmitAyA jIvasamAsavRttestADapatrIyapustikopalabhyate'dyAvadhi stambhatortha(khaMbhAta)jainapustakabhANDAgAre [ pi. ri. 1, 18 ], etena 14000 zlokaparirimitA svopajJopadezamAlA-sUtra-vRttiA, vi. saM. 1170 varSe 13000 zlokaparimitA svopajJabhavabhAvanAsUtravRttiya'raci,anuyogadvArasUtrasya vRttiH 6000, zataka, "ta(ya)syopadezAnnirmucya catanazcapalekSaNAH / pradyumno rAjasacivazcAritraM pratyapadyata // zrIhemacandra ityAsIt sUribhUriguNaH sa tu / granthalakSa-vinirmAtA nirmanthAnAM vizeSakam // viMzatyUnamamAripatralikhitaM pratyabdamahnAM zataM ___ kSoNI jAtyasuvarNadaNDa-kalazaizcaityAprazRGagAraNam / myAkhyAnAbasare svayaM jinagRhAsthAmaNDape vAcanaM zrIsiddhAdhipatibaMdhAt sva...midaM yatpAdapUjApade // " -prAkRtadvacAzraya-vRtti-prazasto zlo0 9-11 [pattanasthaprAcyajanabhANDAgArIyagranthasUcyAm 2] pratiyodhya siddhabhUdhavamuddaNDaiH kanakadaNDakalazairyaH / uttasitavAn paritaH svadeza-paradezacaityAni / prativarSa jIvarakSAmarzAtyahamazItyaham / yasyopadezAt siddhezastAmrapatrevalIlikhat // " -nyAyakandalIpalikAprazasto [ zlo. 9, 10 pI. ri. 3, 674, 275 ] For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [10] alaGkAramahodadhi(karmagrantha)sya vRttiH 4000, mUlAvazyakavRtteSTippanaM 5000, nandiTippanakam , tathA vi. saM. 1175 varSe jayasiMharAjarAjye 28000 zlokaparimitA vizeSAvazyakasUtra-bhASyavivRtirapi vyadhAyi / ___ etasya vyAkhyAnaguNaprasiddhiM zrutvA gUrjaranarendro jayasiMhaH parivArasaMyuktaH svayameva jinamandire Agatyopayuktacitto dharmakathAM suciraM zRNvannAsIt, kadAcit taddarzanotkaNThitamAnasazca vasatAMvAgatya ciraM saMlApaM kurvannAsIt / nije dhavalagRhe AgamanAyAmantrito'yaM sUrivaryo yadA tatra gatastadA tena mahArAjena suvarNabhAjanasthitAryAdinA bhUribhaktyA pUjitaH satkRta AsIt / etenaiva hemacandrasUriNA jayasiMharAjamuktvA tasya sakale maNDale jinamandireSu manoharasuvarNamayAH kalazAH samAropitAH / dhaMdhukkaka-satyapuraprabhRtiSu sthAneSvanyatIthibhiH kriyamANA jinazAsanasya pIDA surASTraprabhurAjakhagAraprabodhakenAnena nivAritA, teSvanyasthAneSvapi ca rathaparibhramaNaM kAritam / devadAyasya rakSA-vRddhikRte saGghana saha zatruJjayojayantatIrthayAtrAdikate jinazAsanonnataye ca bahu prayatitam / etasya zmazAnayAtrAyAmanugamanenAntimasanmAmanaM kRtamAsIt siddharAjenetyAdi jJAyate tatkAlInakavinA tadIyapaTTadhareNa vi. saM. 1191 varSe vijaya siMhasUriNA viracitAyA dharmopadezamAlAvivRteH, zrIcandrasUriNA ca vi. saM. 1193varSe racitasya 11000 padyaparimitasya prAkRtamunisuvratacaritasya prAntaprazastitaH, yA'smAbhiH pattanasthaprAcyajainabhANDAgAragranthasUcyAm [gA. prA. graM. 76, pR. 311-323 ] paadrshi*| vijayasiMhariH / atra prAnte (pR. 339) tRtIye padye'sya smaraNamakAri / etasya kRtirUpaM 14471 zlokaparimitaM dharmopadezamAlA-vivaraNaM vi. saM. 1191 varSe niSpannaM tat samasUcyasmAbhiH pattanabhAM0 sUcyAm [gA. prA. graM. 76, pR. 311] zrIcandrariH / atra prAnte (pR. 339) caturthapadye saMsmRtasya saMgrahaNIratnakSetrasamAsAdikarturasya 11000 zlokaparimitaM saMvat 1193 varSe niSpanna prAkRtaM munisuvratacaritaM pattanabhA0 sUcyAm [ gA. prA. graM, 76 pR. 314 ] aitihAsikAzastyA samaM samasUcyasmAbhiH / vi. saM. 1199 varSe viracite prA. supArzvanAtha. * atra pITarsanari. 4, 5 prabhRtau jAtaM skhalanaM 'jaina' sAptAhike samazodhi 'siddharAja ane jaino' saMjivAyAM lekhamAlayAmasmAbhiH saM. 1982-83 varSeSu / For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prastAvanA / [ 1 ] carite lakSmaNagaNI nijaM satIrthyamenaM pUrvAvasthAyAM lATadezamudrA pAlakamadhikAri palakSaya / Acharya Shri Kailassagarsuri Gyanmandir lakSmaNagaNI / vi. saM. 1199 varSe mAghazu. 10 guruvAsare maNDali puryA kumArapAlarAjye pUrvoktahemacandrasUriziSyeNAnena dazasahasrazlokaparimitaM saptamatIrthanAthasya supArzvanAthasya prAkRtaM caritaM racitamAsId yat prasiddham / municandrasUriH / atra prArambhe [pR 1, zlo. 6 ] prAnte ca ( pR. 339 ) paJcamapadya sUcitasya naracandrasUrigurorasya pArzve caulukya AnalanRpaH sagarbhamRgyA vadhato viSaNNobhUya pravabrAja ityulekha upalabhyate'nyatra / devAnandasUrirasya mukhyaH paTTadharo jJAyate / devabhadrasUriH / zrIcandrasUriziSyeNa municandrasUribhyo labdhapratiSThenAnena vi. saM. 1933 varSe nijagururacitasya saMgrahaNIratnasya, kSetrasamAsasya ca vRttI vihite / nyAyAvatAra - vRttiTippanamapyetena vyaraci / devaprabhasUriH / alaGkAramahodadhikAreNAtra prArambhe SaSThe padye prAnte'STamapadye cAsya prasAdo'smAri, etadaracitaM pANDavacaritamahAkAvya - dharmasArazAstra - mRgAvatI caritrAdi prasiddham / etatkRto'narghara|ghavarahasyAdarzo'smAbhiH pattana - granthasUcyAM [ pR. 301] sUcitaH / 66 1" duio amuddavijyAsamuha saMpuna punimAiMdo | jiNapavayaNa - kumuya viyAsago ya siricaMda sUri ti // pAlate sirilADadesamudde na kevalaM jeNa / jiNapavayaNassa vihiyA pabhAvaNA samaNamudde pi // jassa ya muNisuvvayacaritha-raMgasAlAe vilasiyA vANI / chaMda yAlaMkAra sAlino lekhayavahu vva // " - tadanuyAyI rAjazekharasUrizvetthaM niradizatzrIzrI candramunIndro vibudhendumunizra tasya vaMzyau dvau / lATadezamudrAmujjhitvA jagRhaturdIkSAm // " nyAyakandalI paJjikA prazastau zlo. 11, prA. dvayA. vRtti-prazastau ca / 29 2" zrIcandrasUriziSyo municandraprabhuH zucicaritraH / caulukyamAnalanRpaM vAgmI pravAjayAmAsa // rAjazekharasUrinyayikandalI - paJjikA prazastau (pi.ri. 3, 275 ) tadanvaye'bhUnmunicandrasUriryapAdamUle caraNaM prapede / zrI AnalaH zrI culuvaMzajanmA sagarbhamRgyA vadhato viSaNNaH // " -saM. 1387 varSe prA. dvayAzrayamahAkAvya- vRtti- prazastau ca / For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [12] www.kobatirth.org alaGkAramahodadhi naracandrasUriH / sanmAnanIyo'yaM sUrimaMntrIzvaravastupAlaprArthanayA samuchA site svakIye kathAratnasAgare yatra padye svaparizvaye samasUcayada harSapurIyagacchasavitR muni candrasUriziSyatvam, devAnandasUrihastAt pratiSThodayam (niaM sUripadam ), devaprabhasUrivacanAcca prabodhatvam ; tadeva padyaM prAntAMzaparivartanena samavatArayadatrAlaGkAramahodadhi - prArambhe SaSThapadyatayA tadIyaziSyo narendraprabhasUri : ' | evaM naracandrasUrera mRtasadRzA vAcavIlukyarAjasabhAryA sabhAsadAM harSakAriNyo babhruvurityAdisUcakaM padyamapi granthadvaye'pi dRzyate / vastupAlavijJaptisUcakaM yat padyaM kathAratnasAgare prayuktaM tadevAnrAlaGkAramaho - dadhAvapyavatAritamavalokyate / naracandrasUrirnijaracanAyAM nimittabhUtAM niradizAditthaM mantrivastupAlasyAmyathenAm" anyedyurbhaktito maulau nighAya karakuDmalam / tena vijJapita: zrImAn naracandro munIzvaraH || -- kathAratnasAgare [ zlo. 8 ], alaGkAramahodadhau [ zlo. 16 ] " yuSmAbhiH svakarAmbujasya zirasi nyastasya mAhAtmyataH prAptaM jambhajito'pi durlabhataraM saGghAdhipatyaM mayA / dharmasthAnazatAni dAnavidhayaste te ca santenire cetaH samprati jainazAsanakathAH zrotuM samutkaNThate // ityabhyarthanayA cakurvastupAlasya mantriNaH / naracandramunIndrAste zrIkathAratnasAgaram // 99 1 maracandrasUriH kathAratnasAgare ( zlo. 4 )" ziSyo harSapurIyagacchasavituH zrImanmunInduprabho - devAnandamunIndrapANi kamalonmIlatpratiSThodayaH / zrIdevaprabhasUrivAmaya mahAmaiSajyazAmyanmana Acharya Shri Kailassagarsuri Gyanmandir 66 " standraH zrInaracandrasUrirudayI prINAti vizvambharAm // evaM ca narendraprabhasUriralaGkAramahodadhau ( vo 6 ) - "6 " + + + standraH zrItaracandrasUrizvanIcandrazciraM nandatAt // 2 maracandrasUriH kathAratnasAgare ( zlo. 5 ), narendraprabhasUrizvAlaGkAramahodadhau (ko. 7) - pIyUSabandhuratarAsta ( su )rasA nihatya hAlAhalaM samadavAdamayaM budhAnAm / cauluka bhUmipatisaMsadi yasya vAcaH keSAM na cetasi mudde ma (damu ) dayAmbabhUvuH 1 // " ? For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prastAvanA | [13] 14, zlo. 8-10 ] sUcayati sma / kathAratnasAgare [ pattanabha. sUcyAm 1, pR. gUrjarezvara purohitakavisomezvara : [ vastupAla] prazastikartAraM kavIndramenaM munIndraM prazaMsati sma kIrtikaumudyAm [ zlo. 22 ] " kavIndrazca munIndrazca naracandro jayatyayam / " prazastiryasya kAvyeSu saGkrAntA hRdayAdiva || arisiMha kavirvarNayati sma vastupAlatIrthayAtrAsaGgha sahacaramenaM sukRtasaGkIrtane [saM. 9, ilo. 10]-- 66 Acharya Shri Kailassagarsuri Gyanmandir athAnucelurnaracandrasUrayo lasattrasastomavilokanacchalAt / dRzaiva siJcanta ivAbhutaklamAM prayAti saGke vasudhAM sudhAntayA // " devaprabhasUriH prakaTayati sma pANDavacarite [praza. ilo. 11 pi.ri. 6, 134 ] yazobhadrasUrismaraNena saha tatsaMzuddhikAriNIM tadIyAM prajJAm -- 46 jJAnamaya mUrtta (rttI ) nAmasmin navarasAnvite / zrInaracandrasUrINAM prajJayA kAyitam // vi. saM. 1291 varSe nAgendragacchanAyaka udayaprabhasUriH svakIyamahAkAvyasaMzodhakamenaM samasmarada dharmAbhyudaye saGghapaticarite mahAkAvye [sa. 15, zlo. 60 - 61] - " ki zrImaladhArigacchajaladhiprollAsazItadyate stasya zrInaracandrasUrigurormAhAtmyama | zAsmahe / yatpANismitapadmavAsavikasatkijjalkasaMvAsitAH santaH santatamAzritAH kila mayA bhRGggyeva bhAnti kSitau || zrIdharmAbhyudayAvaye'tra carite zrIsabharturmayA kAvyAni saGghaTayituM karmAntikatvaM param / "" kintu zrInaracandrasUribhiridaM saMzodhya cakre jagatpAvitryakSamapAdapaGkajarajaH putraiH pratiSThA''spadam // saMsmarati sma vibudhacandrakavirvivekapAdape sUktasamuccaye [ . 421; pattanasthamAcyajainabhANDAgArIyagranthasUcyAm 1, pR. 187 ] " yasmai prasAdavivazo dizati sma zAstra - tattvAmRtaM sa bhagavAn naracandrasUriH / so'yaM kRtI vibudhacandrakaviH svaheto: sUktAni kAnicidamUni samujjagAra // " For Private And Personal Use Only dd Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [14] alakAramahodadhinarendraprabhasUriH svIyAyAmanyatra kRtau vivekakalikAyAmapi samasmarada gurumenam" zrIdevaprabhasUripAdakamaladvandvadvirephopamA dhanyaH zrInaracandrasUrijaladopAstikriyAcAtakaH / AcAryoM maladhArigacchasarasIrAjIvamUrtiya'dhA detAmAtmakRte' vivekakalikAM zrImannarendraprabhaH // " vi.saM. 1324 varSe samarAdityasaMkSepe [zlo. 23] bhUrikavikAvyasaMzodhaka: pradyumna mUriruttarAdhyayanavAcanAdAtRtvena vidyAgurubuddayA'smai namaskAraM prakaTIcakAra"zrImate naracandrAya namo'stu mldhaarinne| dade me'nuttarA yenottarAdhyayanavAcanA / / " harSapurIya( maladhAri )gacchagauravakAriNAM sadgurUNAM paddhatau namanIya-vandanIyatvena saMsmaraNamupalabhyate sUrivaryasyaitasya " dasaNanijjiyasasaharasirINa guNarayaNarohaNagirINa / namimo khaMtimahi-mahAkirINa naracaMdasUrINa // lacchImayaM ca vijAmayaM ca nIsesaguNagaNamayaM ca / caraNAraviMdareNuM vaMde naracaMdarINa // " vi. saM. 1385-1405 varSe rAjazekharasUrinijapUrvajaguru-paramparAvibhUSakamenamitthaM paricAyayati sma nyAyakandalI-paJjikA-prazastau [ zlo. 14-15 ] " tadIyasiMhAsanasArvabhaumasUrIzvaraH zrInaracandranAmA / sarasvatIlabdhavaraprasAdastravidyamuSTindhayadhIrbabhUva // TippanamanayarAghavazAstre kila TippanaM ca kandalyAm / sAraM jyotiSamabhad yaH prAkRtadIpikAmapi ca // " vi. saM. 1380-1406 varSe vAcanAcAryasudhAkalazo nijapUrvanaguruparamparAyAM saMsmarati sma sUrimenaM saGgItopaniSata-sAre [ a. 6, zlo. 49 ] 1 'maladhArizInarendraprabhasUrINAM vivekapAdapo nAma mUktasamuccayaH' ityusikhAnantaraM vivekakalikAyAm [zlo. 110; pattana-sUcyAm 1, pR. 187 ] 2 " saGgItopaniSadgranthaM khASTAgni-zazi[ 1380 ]vatsare / Rtu-zUnya-yugendvande [ 1406 ] tatsAraM cApi nirmame // " / __-saGgItopaniSatsAroddhAre [ a. 6, ko. 51 ] For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prstaavnaa| " tavaMze naracandrasarirabhavat sacchAstrasaGgItabhRt / __tasmAcchItilakAbhidho gururabhUI yahattadIkSastvaham / / " vi. saM. 1405 varSe rAjazekhara sUrimantrivastupAlamAtRpakSagurutvena suratrANasanmAnitanAgapurIyasAdhupUnaDasya vandanIyakulagurutvena ca sUrimenaM samasUcayat " itazca nAgapure sAdhudelhAsutaH sAdhupUnaDaH zrImojadInasuratrANapatno-bIbI[candrakalA]pratipannabAndhavo'zvapati- gajapati-narapatimAnyo vijayate / tena prathama zatruJjaye yAtrA trisaptatyadhikahAdazazata[ 1273 ]varSe babberapurAda vihitA | dvitIyA suratrANAdezAt SaDazItyadhikadvAdazazatasaGkhye[1286] varSe mAgapurAt kartumArabdhA / xx [ dhavalakkake ] sarastIre sthitaH pUnaDaH kulagurumaladhArizrInaracandramaripAvazan vavande / " mantrIzvaravastupAlasvargArohaNasamayaprakAzakasya caitasya naracandrasUreH svargagamanaM vi. saM. 1287 varSe samamani, iti rAjazekharasUrirevetthaM nirdizati sma " atha vikramAdityAt 1298 * varSa prAptam / zrIvastupAlo jvararuklezema pIDita: tejaHpAlaM saputra-pautraM svaputraM ca jayantasiMhamabhASata- "vatsA:! zrInaracandrasUribhirmaladhAribhiH 1287 varSe bhAdrapadavadi 10 dine divagamanasamaye vayamuktAH"mantrin ! bhavatAM 1298 * varSe svargAroho bhaviSyati / ' teSAM ca vAMsi na calanti, gI:siddhisampannatvAt / "-prabandhakoSe [ vastupAlaprabandhe ] __ nrendrprbhsuuriH| alaGkAramahodadhividhAturasya smaraNaM prApyate'nyatra prAkRtabhASAyAM sadagurupaddhatau [gA. 19-21 po. ri. 5, 98] itthama * kintu naitad yathAsthitaM jJAyate, yato mantrIzvaravastupAlasamakAlInamahAkavibAlacandrasUriNA vastupAlaputrajayantasiMhamanovinodAya viracite vasantavilAsasaMjJake mahAkAvye (gA. prA. paM.) 14 sarga, zlo. 37 maM. vastupAla-svargavAso vi. saM. 1296 varSe mAghe zu. 5 ravivAsare handha vyAvarNi " varSe harSaniSaNNa-paNNavatike zrIvikramorcAmRtaH ___ kAlAd dvAdazasaha yahAyanazatAt mAse'tra mAghAhvaye / paJcamyAM ca tithI dinAdisamaye vAre ca bhAnostavod voDhuM sadgatimasti lagnamasamaM tat svaryatAM svaryatAm // " For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [16] alaGkAramahodadhi" paNamaha bhavabhayaharaNaM payakamalajayaM nariMdapahaguruNo / jANa tava-caraNarehA na laMghiyA duTThasattehiM // " vi. saM. 1385-1405 varSe rAjazekharasUrinarendraprabhasUrimetadgranthakartutvena saMsmarati sma nyAyakandalIpaJjikA-prazastau [zlo. 16,pI.ri.3,271 ] " tasya guroH priyaziSyaH prabhunarendrapramaH prabhAvAtyaH / yo'laGkAramahodadhimakarot kAkutsthakeliM ca // " itaH saptazatyA varSebhyaH prAk tAdRzaM santoSakara kAvyarahasyanirNAyakaM kavikalAsarvasvajJApakaM zAstramupalabhyamAnaM nAsIditi mantrIzvaravastupAlasyAbhyarthanayA tatpramodAya sAhityatattvajJa-kavikalAvid-gurunaraca drasUrinidezena narendraprabhasUriNA'STataraGgavibhakto'yamalaGkAramahodadhinirmame / prAcyairalaGkArakAraiH prakAzitAnAM vacasAM sArasaGgraharUpe kRtiH / svAni kAvyAlaGkArasUtrANi svayaM vikRtAni ityatra spaSTaM samasUrvi / vi. saM. 1282 varSe niSpannAyA asya vRttezca pramANaM sArdhacatuSTayasahasra 1 kathAratnasAgare (zlo. 8), alaGkAramahodadhau ca (lo. 16)" anyedhubhaktito maulau nidhAya karakuDmalam / tena vijJapitaH zrImAn naracandra(ndo) muniishvrH||" " kecid vistaradustarAMstaditare saMkSepadurlakSaNAH santyanye sakalAbhidheyavikalAH klezAvaseyAH pare / itthaM kAvyarahasyanirNayabahibhUtaiH prabhUtairapi pranyaH zrotragataH pharthitamidaM kAmaM madIyaM manaH // tanme mAtisavistaraM kavikalAsarvasvagarvoddharaM zAstraM brUta kimapyananyasapazaM bodhAya durmedhasAm / ityabhyarthanayA pratItamanasaH zrIvastupAlasya te zrImanto naracandrasUriguravaH sAhityatatvaM jaguH // teSAM nidezAdaya sadgurUNAM zrIvastupAlasya mude tadetat / cakAra lipyakSarasaMniviSTaM sUrinarendrapramanAmadheyaH // " kAvyAlaGkArasUtrANi svAni kizcid vivRNmahe / tanmanastanmayIkRtya vibhAvyaM kovidottamaiH // nAsti prAcyairalaGkArakArairAvikRtaM na yat / / kRtistu tavAsArasaGgrahavyasanAdiyam // " --alaGkAramahodadhi-prArambha [ o. 17...] For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prastAvanA / [17] zlokaparimitamityAdi mahodadhikAreNAtra svayaM sphuTaM niradezi / racanAsthAnasya nirdezastu nAkAri, gUrjara rAjadhAnyAM pattane'thavA vIradhavalapAlite mantrIzvaravastupAlapratiSThAbahule sthale dhavalaka racanA sambhAvayituM zakyate / atra mUle kAvya prayojana - kAraNasvarUpabhedanirNaya - zabdavaicitrya-dhvaninirNayaguNIbhUtavyaGgyagatAthaivaicitrya - doSavyAvarNana - guNAlaGkAra - zabdAlaGkArAlaGkAraprati-pAdakeSvaSTasu taraGgeSu kramaza: 18, 39, 66, 5, 24, 32, 25, 99 sakhyAkAni 304 pramitAni sulalitAni pAThyAni padyAni vidyante / pratitaraGga prAnte caikaikaM viziSTamupasaMhArakaM padyaM vistRte vRtte'nyAni cAnuSTupsu / vivaraNe ca prAcInamahAkaviprayuktAni rasamayAni ramyANi 982 parimitAni padyAni vividhakAvya- nATakAdisAhitya granthebhya uddhRtyodAhRtAni sAhitya kalAmarmajJAnAmAkarSakANi bhaveyuryeSAM mUlasthalAdijJApikA sUcI prAkRtagAthAnAM ca saMskRtacchAyA bhUriparizramemAtrAsmAbhiH saGkalitopayuktA jJAsyate / evaM granthakad-granthAdinAmajJApikopayuktAnAmaitihAsikanAmnAM sUcI pradarzitA, vistareNa ca viSayAnukramo'pi pRthak pradarzita iti neha vizeSeNa prayatyate / 'prastuta granthakRtkRtaM' kAkutstha kelisaMjJakaM nATakaM 1500' parimitaM sUcitaM gaNikAntivijayatikhitAyAM prAyaH zatatrayavarSemya: prAcInAyAM granthasUcyAm [purAta sve pu. 2, 4. 426] granthakarturanye pranyAstapari jJApitAH / AcArya bhAvadevavariH / kAlikAcAryasantAnIyasya khaNDilagachIyasya vikramIyapazJcadazazatAbdI prArambha Acharya Shri Kailassagarsuri Gyanmandir " tato guNAnAmadhidaivataM paraM jayantyamI zrImaracandrasUrayaH / yadvAci vinyastamarA'dya bhAratI bibharti bhAsukhasaGgamaM cirAt // ete kAvyakalArahasya matulaM ziSyaprakANDeSu yad vyAcakSurnaracandrasUriguravo vAtsalya kallolitAH / tat kiJcit sudhiyAM camatkRtikRte vyutpattaye cAsmanastatpAdadvaya paGkajAlira likhat sUrirnarendraprabhaH // " nayana- vasu-sUra 1282 varSe niSpannAyAH pramANametasyAH / ajani sahasracatuSTaya manuSTubhAmupari paJcazatI // dd - alaGkAra mahodadhi prAnte ( kho0 9-11 ) For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [18] alaGkAramahodadhi pattanAdau pArzvanAthacaritamahAkAvya(vi. saM. 13(4)12)-kAliMkAcAryakathA(prA.)sAdhudinacaryAdikarturasya viduSaH saGkSipto'pyupayogI kAvyAlaGkArasAro'pyatrAlaGkAramahodadhipariziSTe prakAzito jijJAsUnAM pramodAvahaH sampatsyate / jainasiddhAnte kaavyaalngkaaraaH| gadya-padyamayaprAkRtapracureSu vizAleSu prAcInajainasidvAntasUtragrantheSUpamAdivividhAlaGkArANAmupayogaH kRto jJAyate / anuyogadvArasUtre saptasvarASTavacanavibhakti-navakAvyarasAdinirdezo vartate / tatraiva ca geyagItasUtranibandhavizeSaNeSu"nidosaM sAramaMtaM ca heujuttamalaMkiyaM / uvaNoyaM sovayAraM ca miaM mahurameva ya // " [-anuyogadvArasUtre A. samiti, R. ke. pra. ] ityAdAvalaGkatamapi samasUci / vikramIyASTamazatAbdItaH prAcInarjinadAsagaNimahattaraharibhadrasUriprabhatibhistasya cUrNi-vyAkhyAkAraistatpadam 'kavvAlaMkArehiM juttaM alaMkiyaM' [ kAvyAlaGkArairyuktam alaGkRtam ] iti, maladhArihemacandrasUriNA ca-'upamA''dyalakArayuktam ' iti ca vyAkhyAyi / prAcInaiH puSpadanta(di.)prabhUtikavibhirnijakavitve rudraTAdInAM kAvyAlaGkArikANAM smaraNamakAri / vi. saM. 1167 varSe svargabhAra jinavallabhagaNI rudraTobhaTa-daNDivAmana-bhAmahAdhalaGkAreSu niSNAta AsIditi sumatigaNiyaco gaNadharasArdhazatakabRhavRttito mayA samasUci 'apabhraMzakAvyatrayo' (ga. prA. graM.37)-bhUmikAyAm pR. 20 kAvyAlaGkArazAstre jainaviduSAM prayatnAH / alaGkAradarpaNakAraH / yasya prakaTaM nAma na parijJAtam , tathApi tasya prAcInaM 1 " AsIt svAmisudharmasantatibhavo devendravanyakramaH zrImAn kAlikasUrirabhutaguNaprAmAbhirAmaH purA / jIyAdeSa tadanvaye jinapati-prAsAda-tujhAcala bhrAjiSNurmuniratnagauravanidhiH khaNDillagacchAmbudhiH // * * " teSAM vinayavinayI bahu bhAvadevasariH prasannajinadevaguruprasAdAt / / zrIpattanAkhyanagare ravi-vizva(1412)varSe pArthaprabhozcaritaratnamidaM tatAna // " -pArzvanAthacaritamahAkAvya-prazastau (4, 14 ya. vi. paM.) 2 " sirikAlikasUrINa subbhvbhaavdevsuuriihiN|| saMkaliyA viNacariyA esA yovamaijaNa(I)joggA // " -yatidinacaryA-prAnte ( gA. 154 ) 3 " nidoSaM sArakhacca hetuyuktam alamRtam / upanItaM sopacAraM ca mitaM madhurameva ca / / " For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prstaavnaa| [19] prAkRtabhASAmaya saMkSiptamapyupayogi 'alaGkAradarpaNam / vijJAyate, yadasmAbhirjesalamerudurgabhANDAgArIya granthasUcyAm ( gA. o. si. 21, pR. 24, aprasiddha. pR. 62 ) sUcitam / vAgbhaTaH (1) / gUrjarezvarasiddharAjajayasiMhasamakAlInasya tatprazaMsakasya somasUnorasya mahAmatimahAmAtyasya kRtiH 'vAgbhaTAlaGkAra ' nAmnA vikhyAtiM gatA siMhadevagaNivihitayA vyAkhyayA sAkaM prakAzitA (ni. sA. kAvyamAlAyAm ),jinavardhanasUri(kha.)-kSemahaMsagaNi--jJAnapramodagaNi(kha.)-vAdirAja( di)-rAjahaMsopAdhyAyasamayasundarAdi navibudhairitarairapi ca-kRSNazarma-gaNezAdibhistadravyAkhyA viracitA jJAyante / kAvyAnuzAsanam (1) hemcndraacaaryH| siddhahemacandrazabdAnuzAsanAdisraSTatvena suprasiddhasya gUjarezvarasiddharAjajayasiMhamahArAmasanmAnitasya paramAItakumArapAlabhUpAladharmAcAryasyAsyAlaGkAracUDAmaNivRtti-vivekAdivibhUSitaM svopajJamaSTAdhyAyamayaM kAvyAnuzAsanaM suprakhyAtam (ni. sA., mahAvIrajainavidyAlayatazca ) vAgbhaTaH (2) / prAyo vikramIyacaturdazazatAbdyAM vidyamAnasya chando'nuzAsana-- RSabhadevacaritAdikarturmahAkaveH medapATAdiprasiddhanemikumAranandanasya rAhaDalaghubandhorasya 'alaGkAratilaka ' vyAkhyA'laGkRtaM kAvyAnuzAsana nirNayasAgarIyakAvyamAlAyAm (43) prasiddham / kavizikSA (1) __ jayamaGgalAcAryaH / adyAvadhi prasiddhiM nAdhigatA prastutakavikatA samIcInA kavizikSA stambhatIrtha( khaMbhAta )sthAne zrIzAntinAthIyaprAcInajainabhANDAgAre tADapatrIyapustikAyAmupalamyate'syA AdyantAMzollekhaH piTarsanariporTa-prathamapustake (pR. 78-80 ) samanani / gUrjarezvarajayasiMhastutyudAharaNAdinA vikramIyadvAdazazatAbdIsannihitaH kavisamayo vijJAyate / amaracandrasUriH / vAyaTagacchIya-vivekavilAsAdividhAtRjinadattasUriziSyeNAnena mantrIzvaravastupAla-sukRtasaGkIrtanakArakaviratnArisiMhAt kavitArahasyaM vijJAya For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [20] alakAramahodadhitaskRta-nijakRtastrA kAvyakalpalatA''khyA kavizikSA pratAnacatuSke stabakairekaviMzatyA kalpalatA-pallava-viveka-maJjarI-parimalAdinA ca vibhUSitA tvaritakavitAkAmukAnAM zvetoharA'kAri / saM. 1942 varSe kAzyAM vRttisahitA prakAzitA / prAgasyA mahArASTrIyabhASAntaramapIto rAjyAta prakAzitam / gUrjarezvaravIsaladevarAnasabhA -kavisabhAraakena samasyApUrakazIghrakavinA'nenAlaGkAraprabodho'pyakAri / yena bAlabhAratapadmAnanda( jinendracarita )mahAkAvya-syAdizabdasamuccaya-chandoratnAvalyAdIni naikaandharatnAni niSpAditAni / / vi. saM. 1665 varSe'hammadAvAde zubhavijayena viduSA etatkAvyakalpalatAvRtterupari makarando'pi vistAritaH / yasya sUcanamasmAbhiH jesalamerumA. granthasUcyAm (gA, prA. paM. 21, pR. 63, pR. 57) akAri / (3) AcAryavinayacandraH / vappabhaTTiguruvAganusAriNI raviprabhagaNIzvaragaditazikSAzatazikSikA vinayAtA'sya kavizikSA vikramIyatrayodazazatAbdIprAntasambhavA kRtirasmAbhiH pattanasthaprAcya nabhANDAgArIyagranthasUcyAm ( gA. prA. paM. 76, pR. 46-10 ) sUcitA'dhAvadhi prasiddhiM na prAptA / mntrimnnddnH| vikramIyapaJcadazazatAbyAM vidyamAnaH zrImAlavaMzIyo'yaM grandhakAro mAlavadezIyamaNDapadurgavAsI AlammasAhirAjaprasAdabhAga mntrii| kAvyamaNDana- campUmaNDana-zRGgAramaNDana-saGgItamaNDana-sArasvatamaNDana-kAdambarImaNDana(darpaNa)-candravijayAdikA'nena paJcaparicchedAtmako'laGkAramaNDanagrantho'pi vyaraci / yadabandhunA dhanadarAjena zRGgAra-nIti-vairAgyadhanadazatakatrayaM vyadhAyi / kavimahezvareNa kAvyamanohare'sya maNDanasya prazastaM caritaM racitam / jina( ?ajita senaH-yatkRtaH kavizikSAprarUpaNa-citrA(zabdA)laGkAraprarUpaNa-yamakAdivacanArthAlaMkAravivaraNa-rasAdinirUpaNasaMjJakaparicchedapaJcakavibhakto'laGkAracintAmaNirupalabhyate / ____ * solApura nivAsi-dosI sakhArAma nemicandradvArA kolhApurasthajainendra mudraNAlayAta 1829 zakAndeSu prakAzitaH / For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prastAvanA | rudraTIkAvyAlaGkAre / ( 1 ) namisAdhuH - vi. saM. 1125 varSe etatkRtaM rudraTIya kAvyAlaGkArasya Tippana suprasiddham (ni. sA. kAvyamAlAyAm ) ( 2 ) AzAdharaH / sapAdalakSadezAnnirgatya mAlavamaNDale dhArAyAmuSitvA vidyAM samupAjya jaitugidevarAjye vi. saM. 1296 - 1300 varSeSu nalakacchapure saTIkadharmAmRta( sAgArAnagara ) prabhRtivividhagranthakartrA'nena viduSA rudraTIya kAvyAlaGkArasya nibandhanaM vihitamAsIt / kAvyaprakAze / ( 1 ) Acharya Shri Kailassagarsuri Gyanmandir kAvyAdarze / AcAryazrIvAdisiMha nAmAGkitena tribhuvanacandreNa daNDinaH kAvyAlaGkArakAvyAdarzasya TIkA vivecitA sahasradvayazloka parimitA baGgalipyAmupalabhyate (saM. 1758 varSe li . ) [21] mANikyacandrasUriH / suprasiddhasya mammaTIyakAvyaprakAzasya saGketasaMjJikA vyAkhyA'nena viduSA vi. saM. 124 ( ? ) 6 varSe viracitA''sId yA puNyapattane AnandAzramasaM. granthAvasyAm [ 9 ], maisUrarAjakIyasaM, granthamAlAyAM (60) ca prasiddhiM nItA / 9 " raudrasya vyadhAt kAvyAlaGkArasya nibandhanam / ( 2 ) guNaratnagaNI / kharataragacchAdhIza zrIjinamANikyasUriziSyavinayasamudragaNiziSyeNAnena vAcakaviduSA kAvyaprakAzasya dazasahasrazlokaparimitA sAradIpikAsaMjJikA TIkA vividhA TIkA vilokya viracitA sA cAtra prAcyavidyAmandire [ saM . 1742 varSIya prAcIna - navInapratidvaye vidyate / ( 3 ) u. bhAnucandra - siddhicandrau / akabarapAtazAhinA mahopAdhyAya - ' khuSphahama ' dz - sAgAradharmAmRta ( mA. di. naM. 2, prazastI glo. 14 ) For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122] alaGkAramahodadhiprabhRtivirudasanmAnitAbhyAmanekopayuktagranthakartavyakArakAbhyAM kAdambarI-vAsavadattAvasantarAjazakunazAstra-vivekavilAsa-zobhanastuti-jinazataka-saptasmaraNAdivividhagranthavyAkhyAtRbhyAmetAbhyAM kAvyaprakAza-vivRti( dUSaNakhaNDana )praNayanamapi cakre / vizeSArthinA siddhicandraracitaM zrIyutamohanalAladezAIsampAditaM siMdhIjainagranthamAlA[graM. 15 dvArA prakAzitaM bhAnucandragaNicaritaM draSTavyam / (4) vikramIyASTAdazazatAbyAH prArambhe suprasiddhanyAyavizAradopAdhyAyayazovijayAdikRtA'pi vRttiH zrayate / sarasvatIkaNThAbharaNe / AjaDaH / suprasiddhabhojarAjakRtasya sarasvatIkaNThAbharaNasya viSamapadopanibandharUpaH padaprakAzo bhANDazAlipArzvacandrasUnunA'nena vihitaH pattanasthaprAcyajainabhANDAgArIyagranthasUcyAM (pR. 37-39) sUcito'smAbhiradyAvadhi prasiddhiM nAdhigataH / vidagdhamukhamaNDane / avacUrNi(ri)kArasya nAma na parijJAtam , jinendramaGgalAdi darzitamanyatra jinaprabhasUriracitA'vacUrNiH sUcyate (vebara, boM. bAM. rI. e. so. pu. sUcipatre bhA. 1, pR. 156) jinaprabhasUri ane sulatAna mahammada / saMjJake granthe mayA tatparicayo'kAri / zivacandra( kha. saM. 1669)-vinayaratna-vinayasAgara( saM. 1699)prabhRtibhI racitA apyetadavyAkhyAH shruuynte| alaGkAramahodadhi-pustikAtraya-paricayaH / prakAzitasya prastutasyAlaGkAramahodadheH pratiH (a.), ahammadAvAdanagare 'DehalA' saMjJakopAzrayasthajainagranthabhANDAgAre sthitA 39 patrAtmikA, 106x4 manoharasUkSmavarNanayo nAgarIlipilikhitA prAyaH paJcazatavarSaprAcInA paripUrNA prAyaHzuddhA sva.kezavalAla pre. modI bI. e. ellUela. bI. mahAzayadvArA tA. 14-5-30 varSe svalpasamayArthaM prAptA''sItU, tataH 'phoTosTeTa ' rAjakIyasAdhanadvArA zIghraM kAritA pratikRtiratra vizeSeNa samupayuktA samajani, pATha-bheda-pradarzanetra slA a. saMjJayA niradezi / etasyAH svarUpaparijJAnAya prAntapatrasya pratikRtiratra prArambhe pradarzitA / For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prstaavnaa| [23] jainazve. kaoN. pra. jainagranthAvalyAm 314 tame pRSThe ' arthAlaGkAravarNana ' nAmnA'sUci saiSaiva jJAyate / 2 pa. pattane gUrjaradezIyaprAcInarAjadhAnyAmetadrarAjyAntargate nagare ' phophaliyAvADA AgalI zerI ' saMjJake sthale tapAgacchIyagranthabhANDAgAre sthitA 21 (17+4) patrAtmikA amarakavikRtasAvacUrikasyAdizabdasamuccayasahitA dvitIyA pratiH tA. 22-3-30 varSe pravartakakAntivijayamunirAnadvArA kiyatkAlaM prAptA''sIt yadA'haM vaTapadrarAjyapustakAlayapariSatpradarzanaprasaGge tatra gata aasm| '10x43' tatpustikAyAM madhye mUlam ,paritazca vibhAgacatuSTaye sUkSmAkSaralipyAM vyAkhyA vartate'ntimadvAdazapatradvayasya cnyuuntaa| saM. 1493 varSe likhitA caiSA sUcitA sahacare grnthe| pAThAntarapradarzane'tra pa. saGketenopalakSitA / 'phoTosTeTa' rAjakIyasAdhanata etasyA dviguNA bRhatI( enlArja) kAritA pratikRtiH prAcyavidyAmandire'tra saMsthApitA / etasyAH svarUpaprabodho bhavi. pyatyatra prArambhapatrasya pratikRterzanena / vaTapadrIye'tra prAcyavidyAmandire prAgeva saGgrahItA 62 patrAtmikA'pUrNA'zuddhA ca pratiratra va. saMjJayA'sUci / eSA pratiH prAk sampAdanArthaM mi. e. pI. bAna zAstri. mahAzayAyetaH tA. 1-5-25 varSe preSitA''sIt , kintu tasmAda zuddhibahulAdekasmAdevAdarzAt tatsampAdanaM duHzakaM vicArya tena pazcAt preSitA tA. 24-2-28 varSe tataH pratyAgatA / tadanantaraM prayatnavatA mayA gaveSaNAtaH pUrvoktaM pratidvayaM samprAptam / ___ evaM prAcInAdarzapustakatrayAdhAreNa bhUriparizrameNa pAThAntarAdibhiH pariSkRtya yathAmati yathAzakyaM sAvadhAnatayA'sya mahato granthasya sampAdanamakAri / AcAryabhAvadevIyakAvyAlaGkArasArasaGgrahasya pratitrayam / 15. saMjJitA patratrayAtmikA prAcInA pratiritihAsasaMzodhakazrIvinayendrasUriNopadIkRtA'tra prAcyavidyAmandire 13766 kramAGke vidyate / 2 a. saMjJitA patratrayAtmikA pratiH saM. 1993 varSe'hammadAvAde nUtanA lekhitA'vatyajainajJAnamandirAt pravartakakAntivijayamunirAjIyazAstrasamahAt (kra. 48 ) prAptA''sId / eSA prAyazaH pUrvAmanukaroti / For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 24 ] alaGkAramahodadhi- prastAvanA | 3 kA. saMjJopalakSitA kAntivijaya munirAjIyapUrvoktazAstra saGagrahAt (kra. 1149 ) paJcapatrAtmikA pUrNA'STamAdhyAyaprArambhaM yAvannUtanA lekhitA'pi prAya: zuddhA'dhigatA''sIt / evaM zuddhAzuddhAdarzapustakatrayAdhAreNa pAThAntarAdipariSkAreNaitat prayojitaM pariziSTaM ziSTAnAM parituSTikaraM prabhaviSyatItyAzAse / mantrIzvaravastupAlasya prazastitrayam / atra caturthe pariziSTe prayojitA maladhArinaracandrasUrikRtA 26 padyamayI mantrIzvaravastupAlasya prazastiH, tathA pacama-SaSThapariziSTayo: sthApite 104+37 padyaparimite dve prazastI prastutAlaGkAra mahodadhi vidhAturnarendraprabhasUreH kRtI etAsAmAvazyaketihAsaprakAzikAnAM tisRNAmapi prazastInAM pratistu ahammadAvAdanagare ' DehalA ' saMjJakopAznayasthitajainabhANDAgAre jJAyate, tato lekhitA pratikRtirasmatprArthanayA puNyaprajJamunirAja puNyavijayena patanAt saptAhakate preSitA''sIt, tadAdhAreNAtra sampAdana - prakAzanaM vizeSaprakAzakaraM saMjajJe / T Acharya Shri Kailassagarsuri Gyanmandir atra kArye pustikAdipradAnena sAhAyyakartRRNAM teSAM sarveSAmapyupakAramantra prakarTa saMsmarAmi / kizca pratyantarapAThasammelane padyAdisucyAdau cAtrAnyakAryavyA tenApi zrImadanantajyotiSika suputreNa yena prAsaGgikaM sAhAyyamakAri sa zrImahAdevaH smaraNArhaH / zrImanmahArAja pratApasiMhagAyakavADa - rAjyArohaNapuNyAI [4] sA. 7-1-42 ghaTapaDre "} evaM vinA'nyavizeSasAhAyyaM bhUriparizrameNa sAvadhAnatayA sampAdite'gAdhe dustare'smin nAmnA svarUpeNApi ca mahodadhau madIyamatimAndhena pramAdAda dRSTidoSAv vA yA: kAzcana skhalanAH sthitA jAtA vA bhaveyustA: prakRtikRpAlavaH parizramavedinaH zAstrAmnAyavidaH sajjanAH saMzodhayiSyanti, saMsUcayiSyanti ca mAm / adhikAriNazca pAThyapustakatvena paThana-pAThanAdau prathayiSyanti, saMsthApayiSyanti ca samucitAsu saMsthAsu gurjarezvaramantrI zvarapreraNAniSpannaM gUrjarezvara mantrIzvara protsAhanaprakAzitaM ca gurjaragauravakaraM sudurlabhamupayuktamimaM granthamityAzAste vidanucaraH gAnvItyupAhabhagavAn zreSThitanunaH lAlacandraH / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadheH vissyaanukrmH| viSayaH pRSThe viSayaH pRSThe alaGkAramahodadhi (a. pa.) prti-prtikRtiH| dvitIyastaraGgaH (zabdavaicitryam ) sampAdakasya prastAvanA 5-24 pR. 14-45 viSayAnukramaH 25-40 zabdasvarUpam prathamastaraGgaH pratijJAtanirvAhaH kAvyasya pryojn-kaarnnsvruupmednirnnyH| | matAntarANi sarvamatAbhyupagamaH maGgalam 1-4 kAvyAGgaM vaicitryam abhidheyam zabdasya vaicitryam (abhidhAmUlam) zAstra-prastAvanA prakRteH pratyayodbhavaM vaicitryam kimprayojanaM kAvyam ? dhAturUpAyA AkhyAtapratyayAd kAvyasya kAraNam . " kRtpratyayAd vizeSataH pratibhAsvarUpam nAmarUpAyAH syAdipratyayAH vyutpattiH DIpratyayAd abhyAsaH , taddhitapratyayAd 20 zikSA , anyapratyayodbhavam , zikSA'dhikAriNaH vizeSaNasphItyA vizeSyapratipattinam , kAvyazarIram sarvanAmAdisaMsthApyasaMvRtisthApitam 21 vaicitryahetavaH prAtipadikodAharaNam 22 kAvyatvAdapavAdaH bhinnasaGkhyAna-liGgayoH sAmAnAdhikaraNye,, dhvanikAvyam strIliGgavidhinam 23 guNIbhUtavyaGgyam amukhya kArake mukhyAdhyAropAdhyAsi / avaraM kAvyam dhAtuyoge kArakAnyatvanam sazabdaguNAlaGkAram / upasargayoge sArthaguNAlaGkAram ubhayayoge , 2 3 For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThe alakAramahovarviSayAnukramaH / viSayaH pRSThe viSayaH avyayIbhAvasamAsagrathitodayam 25 | zabdasya vyaJjakatvam alupsamAsottham abhidhAmUlam anyasamAsajam alaGkAradhvaniH saGkhyAyA viparyAsavazam tRtIyastaraGgo dhvani-nirNayaH 41-122 puruSasya // arthavaicitryamabhidheyam kAlAntaravibhaktijam arthavaicitryabhedAH dhAtusthApyopamAnajam pratyayAntebhyaH pratyayAntaranirmitam vyaGgyArthasvarUpam mukhyAdyarthAnAM vyaJjakatvam mAgamonmIlitam vaktRvaiziSTyAda , samAsAntakRtam pratipAdyavaiziSTyAd , acetanasyApi cetanavyavahArajam kAkuvaiziSTayAd , sup-tiG-vyutpattinam vAkyavaiziSTayA , bandhanibandhanam vAcyavaiziSTayA ,. bandhaH anyasannidhivaiziSTyAda , upacAramUlaM zandavaicitryam prastAvavaiziSTyA , pratyAsattibhedAH dezavaiziSTayAda " upacAravicitratAbhedAH 34 kAlavaiziSTyAda , zuddhAyA bhedadvayam ceSTAvaiziSTyAd , upacAravyApAre vAcyArthasya kAvyAvasthA 36 vaktR-bodhavyayoM vaiziSTayAd , 52 arthAntarasakrAntasyAtyantatiraskRtasya / upacaritArthasya vyaJjakatvam ,, , ca vAcyasya viSayavibhAgA vaktRvaiziSTyAd / vaiparItye vyaGgyArthavyaJjakatvam atizayapratipattisvarUpam | vaktRvaiziSTyAdaM / gUDhaH boddhavyavaiziSTyAda / " " agUDhaH 41 | vyaJjakatvApannamukhyArthasya sthitiH . 54 37 sAdRzye 92-93 boddhavyavaiziSTayA / " For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alngkaarmhoddhvissyaanukrmH| viSaya: pRSThe viSayaH vyaGmayArthasya dvaividhyam | (6) bhayAnakA asaMlakSitakramaH (7) bImatsaH rasasvarUpam (8) adbhutaH rasabhedAH (9) zAntA (1) zRGgAraH sthAyibhAvAH sambhogaH / naisargikI ratiH vipralambhaH / sAMsargikI , spRhAtaH aupamAnikI , zApAt AdhyAtmikI , viyogAt vipralambhA AbhiyogikI , IrSyAtaH sAmprayogikI , pravAsAt AbhimAnikI , spRhAnantaraH vaiSayikI , zApAnantaraH viyogAnantaraH / sambhogaH zabdAd / IrSyAnantaraH sparzAd / pravAsAnantaraH / rUpAd ? " karuNavipralambhaH rasAda gandhAd / (2) hAsyaH (hAsaH) AlambanavibhAvAH . aatmsthH| uddIpanavibhAvAH anubhAvAH (3) karuNaH sAcikA bhAvAH [8] (4) raudraH (1) stambhaH (5) vIraH (2) svedaH dAnabhedaH / yuddhabhedaH (3) romAJcaH dharmabhedaH / (4) svarabhedaH tribhedo'pi (5) vepathuH parasthaH For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadherviSayAnukramaH / viSayaH (6) vaivarNyam (7) azru (8) pralayaH aGgajAH [3] (1) bhAvaH (2) hAvaH (3) helA svAbhAvikAH [10] (1) lIlA (2) vilAsaH (3) vicchittiH (4) vibhramaH (5) kilikizcitam (6) moTTAyitam (7) kuTTamitam (8) vizvokaH (9) lalitam (10) vihRtam vyabhicAriNaH [33] (1) harSaH (2) brIDA (3) zramaH (4) amarSaH (5) prabodhaH (6) matiH (7) ugratA (8) avahittham viSayaH (9) apasmAraH (10) zaGkA (11) jADyam (12) madaH (13) viSAdaH (14) glAniH (15) Alasyam (16) dainyam (17) AvegaH (18) cApalam (19) unmAdaH (20) vyAdhiH (21) autsukyam . (22) vitarkaH (23) mRtiH (24) dhRtiH (25) cintA (26) trAsaH (27) asUyA (28) nidrA (29) suptam (30) smRtiH (31) nirvedaH (32) mohaH (33) garvaH 80 | rasasya prakriyAH [7] For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 108 c 00 m alaGkAramahodaviSayAnukramaH / viSaya: pRSThe viSayaH (1) bhAvaH 90 zabdazaktimUlazcaturdazabhedaH pade 104 (2) janma | asaMlakSyakramaH pade (3) anubandhaH 91 | arthazaktimUle dhvanI svataH siddha(4) niSpattiH zcaturvidhaH pade (9) puSTiH kaviaudinirmitazcatuSprakAraH pade 107 (6) saGkaraH arthazaktimUlaH [8] (7) hAsaH svataH siddhaH caturbhedaH / alaGkArakRto rasopakAraH kaviprauDhinirmitaH 10 rasAbhAsaH arthazaktimUlasya rUpAntaram 1 bhAvAbhAsaH rasAdInAM vyaJjanAspadAni sambhogAbhAsaH pratyayasya vipralambhAbhAsaH 97-98 vacanasya bhAvAbhAsaH pUrvanipAtasya vyabhicAribhAvAnAmavasthAH [] 99 upasargasya 111-113 vibhaktivizeSasya (1) sthitiH sarvanAmavacanAdInAm / (2) udaya: vyaGgyabhedAnAM sarvasaGkhyA [39] 113 (3) zAntiH vAcye vidhirUpe pratiSedharUpam 116 (4) sandhiH niSedhe vidhirUpam (5) zabalatA vidhau vidhyantararUpam 117 bhAvAnAM svarUpavizeSaH niSedhe niSedhAntararUpam devaviSayA / vidhAvanubhayarUpam muniviSayADa ratiH putraviSayA niSedhe'nubhayarUpam vyabhicArI saMzaye nizcayarUpam 118 lakSyakramaH nindAyAM stutirUpam zabdArthazaktimUlayoH svarUpam | rasAdidhvane rasavadAdyalaGkAranirAkaraNam viSayavibhAgaH 104 / 101 For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSayaH pRSThe caturthastaraGgaH (guNIbhUnavyaGgyagatamartha | durvRttam vaicitrayam ) 123 - 128 agUDhatvena guNIbhUtatvam asphuTatvena asundaratayA vAcyasiddhyaGgazvena kAkvAkSiptatA sandigdhaprAdhAnyatayA tulyaprAdhAnyatayA vAcyArthasyAnuraNanarUpamagam dhvaneH svarUpAntaram pazcamastaraGgo doSavyAvarNanaH pR. 129 - 186 11 iSTasambandhavaJcitam samAptapunarArabdham bhagnaprakramam akramam nyUnam ** arghAntasyaikapadam saGkIrNama garbhitam 11 " sAmAnyena doSalakSaNam padadoSAH " vAkyadoSAH rasAdyanucitA kSaram lupta dhvastavisargAntam " www.kobatirth.org alaGkAramahodadherviSayAnukramaH / " sandhivizleSa 124 sandhikaSTatvam sandhyazlIlatA aniSTAnyArtham asthAnasamAsa - pada duHsthitam patatprakarSam "" 125 11 11 19 126 127 129 11 130 130 - 131 131 11 132 133 135 " 136 19 17 Acharya Shri Kailassagarsuri Gyanmandir viSayaH aproktavAcyam tyaktaprasiddhikam grAmya-pada- vAkyam sandigdha dz duHzrava - " apratIta 91 ayogyArtha - 1, aprayukta - " avAcaka azlIlam For Private And Personal Use Only " punarukta padanyAsam atiriktapadama pada - vAkyobhayadoSAH lakSaNam padam vAkyam 142 nihatArtha lakSaNam anyadoSANAM sAmAnyena lakSaNam 143 " " "" " pRSThe 136 138 99 19 11 "" 139 19 " 140 "" " " 141 $1 "" 19 "" 144 " 144 - 145 145 145-146 146 " jugupsAkRtpada-vAkyam amaGgalakRtpada-vAkyam 146-7 Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alngkaarmhodkssiyaanukrmH| (60 nirhetuH " viSayaH pRSThe viSayaH vrIDAkRtpada-vAkyam 147 | prakAzitaviruddhaH viruddhamatikRtpada-vAkyam 147-148 duSTavidhyanuvAdabhAk avimRSTavidheyAMza-pada-vAkyam 148-1 49 (1) sAmAnyaparivRttaH kliSTapada-vAkyam 152-153 (2) vizeSaparivRttaH anarthakam (3) niyamaparivRttaH sandigdham (4) aniyamaparivRttaH duHzravam sAkAGkSaH avAcakam grAmyaH neyArtham nihatArtham sahacarabhinnaH arthadoSAH vimuktapunarAhataH arthadoSANAM sAmAnyalakSaNam " AdhikyadoSaniSedhaH puSTatArahitaH sArvatrikaprasaGganiSedhA kaSTa: 156 doSANAmapavAdaH duSkramaH kvApi doSasyApi guNatvam vyAhata: asaMskArasya sandigdhaH nirarthakasya apadamuktaH bhagnakramasya punaruktaH anavIkRtaH akramasya 158 167 vidyAviruddhaH nyUnasya . saGkIrNasya ) dharmazAstraNa .. arthazAstreNa gabhitasya kAmazAstraNa prasiddhiviruddhaH patatprakarSasya ) dezaviruddhaH tyastaprasiddhikasya , kAlaviruddhaH punaruktapadanyAsasyAnukampAyAm ,,, ) kavisamayaviruddhaH 160 lATAnuprAse azlIla: " | arthAntarasaGkrAntavAcye dhvanau ,, , 1 sandhikaSTatvasya " For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 173 alngkaarmhoddhessiyaanukrmH| viSayaH pRSThe viSayaH vihitAnuvAde guNatvam 170 ] kvacidadoSatvam atiriktapadasya anubhAvAnAM klezavyaktiH grAmyasya vibhAvAnAM sandigdhasya 17.1 vibhAvAdipratIpatvam duHzravasya bhUyo bhUyazca dIpanam apratItasya 172 aprastAve prathA--cchedau ayogyArthasya kvacidaGgAtivistRtiH aprayukta-nihitArthayoH, aGgino'pi nAnusandhAnam jugupsA'zlIlasya , prakRtivyatyayaH amaGgalAzlIlasya , anaGgopanibandhaH saMvIta-vrIDAzlIlasya , kvacidadoSatvam gupta -boDAzlIlasya , virodhaparihAraH lakSita-vrIDAzlIlasya , virodhaparihArAntaram 184 viruddhamatitaH SaSThastaraGgo guNAlaGkAravivekaH / / kliSTasya pR. 187-203 arthadoSANAM guNAlaGkAravivekA 187-.189 duSkramasya guNasaGkhyA-matabhedaH punaruktasya mAdhuryasya prasUtayaH azlolasya 'ona:parispandaH 191 vimuktapunarAdRtasya / prasAdAntarbhAvaH 194 doSa-guNAbhAva: doSatyAgena kiyatAmapi svIkAraH , 195 samAptapunarArabdhasya , mAdhuryasya svarUpam 196 nyUnasya " vizeSaH duHzravasya " vyaJjakAH rasadoSAH vizeSavyakSikA racanA rasAnAM svazabdoktiH 178 onolakSaNam sthAyinAM ojasaH svarUpAntaram vyabhicAriNAM , " vyaJjakAH 189 For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSaya: ojovyaJjako gumphaH prasAdavivaraNam " mAdhuryAdInAM matAntareNa saMjJAntaram guNavizeSaniyatavarNAdInAmapavAdaH 202 vaktraucityena, vAcyaucityena prabandhaucityena zabdAlaGkAra prastAvanA anuprAsa - lakSaNam zrutyanuprAsa saptamastaraGgaH zabdAlaGkAravarNanaH / [pR. 204 - 227] " zuddhaH saGkIrNaH bhedAH nAgara: chekAnuprAsaH (1) kramazAlI (2) viparyastaH (3) veNikA (4) garbhitaH vRtyanuprAsaH (1) upanAgarikAnuprAsaH (2) paruSAnuprAsaH (3) komalAnuprAsaH upanAgarikAnuprAsazcitraH www.kobatirth.org vicitra: ** 91 prakArAntareNa vicitra: alaGkAramahodadherviSaya nukramaH / pRSThe viSaya: 200 vRttyanuprAsasya prabhedAntaram 201 " 203 204 19 " - 205-206 208 208 - 209 209 dezanA 211 " Acharya Shri Kailassagarsuri Gyanmandir (1) kavargAvRttyA karNATI (2) cavargavRttyA kauntalI (3) TavargAvRttyA kauGgI (4) tavargAvRttyA kauGkaNI (5) pavargAvRttyA vAnavAsikA lATAnuprAsaH sambhramAt 0 - 211 bhaktiprahRtAdyA''vRttiH 'nAmnAmA vRttiH padasthasya lATAnuprAsasya bhedAH svabhAvAd, upacArAdAvRttiH abhIkSNyataH " vIpsayA, dhAtubhyaH svAtmanyupapadasthite 33 pRSThe 212 For Private And Personal Use Only "7 (6) anta: sthAvRtyA trAvaNI "" (7) USmAvRttyA mAthurI (8) dvi- trivargAvRttyA mAtsI (9) ekavargotthavadvayAvRttyA mAgadhI (10) svAsyasaMyogivavRttyA 33 213 tAmaliptikA "" (11) sarUpasaMyuktAvRttyA uNDrI (12) asarUpasaMyuktAvRttyA pauNDrI,, " " " 19 99 39 " 99 19 214 19 ,, 219 yamakam yamakabhedAH pAdayoH 11 pAdAdau pAdAdyo:, pAdAdiSu 217 "" 216 Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRSThe 221 229 22 alakAramahovadheviSayAnukramaH / viSayaH pRSThe viSayaH pAdamadhye, pAdamadhyayoH,pAdamadhyeSu 217/ aSTamastaraGga pAdAnte, pAdAntayoH, pAdAnteSu 218 arthAlaGkAravarNanaH / zlokArdhayoH, zlokayoH , [pR. 228-344] citram 219 / arthAlaGkAraprastAvanA - 228 khar3agarUpatA, padmarUpatA 220 [1] atizayoktiH zleSa: bhede'bhedaH (1) varNazleSaH abhede bhedaH (2) padazleSaH sambandhe'sambandhaH (3) liGgazleSA asambandhe sambandhaH (4) bhASAzleSaH guNAnAm , kriyANAm 230 (1) prakRtizleSaH [2] sahoktiH 232 (6) pratyayazleSA kriyArUpadharmA (7) vibhaktizleSaH / dIpakopaskRtA (8) vacanazleSaH / dIpakarahitA 233 guNarUpadharmA abhaGgazleSaH / aupamyagarbhitA vakroktiH [3] upamA.. 234 (1) pUrNA [zrautI] 235 (1) kAkvA / [1] vAkye [2] samAse , (2) sabhaGgazleSeNa 225-226 [3] pratyaye . 236 . (3) abhaGgazleSaNa (1) pUrNA [ ArthI] . , punaruktavadAbhAsaH [1] vAkye [2] samAse , dvayorapi sabhaGgatve zabdAlaGkAraH , (2) luptA sabhaGgAmaGgatve zabdArthAlaGkAraH , [1] vA ye sAdhAraNadharma(1) syAdyantApekSayA) [dyotaka lope (2) tyAdyantApekSayA dvilope (dharmopamAnayorlope) 237 [2] samAse, dvilope .. " sabhaGgazleSaH / 222-224 234 225 226 226-227 For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 alaGkAramahovadhairviSayAnukramaH / viSayaH viSayaH trilope (dharmopamAna-dyotakalope) 238 / [8] bhrAntimAna [3] pratyaye dyotakalope, hilope ,.. (1) atattve tattvabuddhiH upamAbhedAH (2) tattve'tattvabuddhiH dharmasyaikatvam mAlArUpA dharmasya pRthag vinirdezaH [9] ullekha: 250 bimba-pratibimbamanojJatA [10] rUpakam 251 anekadyotakA, sarvadyotakA rUpakabhedAH dyotakojjhitA (1) sAGgaM samastam, asamastam252 dhAtudyotyA ,, samastAsamastam viparyAsavatI, vaidharmyazAlinI , zrautAropaNIyasthamekadezavivarti , niyamopetA, aniyamopetA 242 ArthAropaNIyasthamekadezavivarti 253 vikriyA'GkitA, atizayAGkitA , (2) niraGgam pratiSedhAzliSTA [1] kevalam adbhutAzliSTA [2] mAlAgumphitam zleSavatI, utprekSitavatI ,, 243 (3) paramparitam 254 asAdhAraNopamA [1]zliSTanibandhanaM kevalam,, kalpitA, dhAtudyotyA 244 [2] ,, mAlArUpam // [4] ananvayaH [3]azliSTazabdanibandhana [5] upameyopamA 245 kevalam 215 [1] sAdhAraNadharmaprayogAt " [4], mAlArUpam , [2] sAdhAraNadharmAprayogAt sAlaGkArAntarollekhaM rUpakam , [6] smaraNam rUpakarUpakam 256 [7] saMzayaH vaidhAGkam , (1) zuddhaH vyatirekAGkam , (2) nizcayagarbhaH razanArUpakam (3) nizcayAntaH heturUpakam For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadheviSayAnukramaH / viSayaH pRSThe viSayaH [11] apahRtiH 297 | guNa-kriyAbhyAM SoDazAtmikA 264 (1) sAdRzyavatI . , guNa-kriyA-prayogAprayogAbhyAM [1] AropapUrvApahnavA 258 | dvAtriMzadvidhA , [2] apahnavapUrvAropA , phala-svarUpa-hetUnAmutprekSaNAt [3] chalAdizabdaiviSayA ___SaNNavatibhedA 269 pahnavA phalotprekSA, svarUpotprekSA , [4] vapurAdizabbairviSayA- hetUtprekSA 266 pahnavA. .. ., nikaSe'zItibhedA (2) sAdRzyarahitA 259 utprekSAyA bhedAntarANi 267 [1] vAcyApahrotavyA , upamotprekSA, sApahavA , [2] pratIyamAnApanotavyA,, mAlArUpA,zliSTazabdajanyA 268 [12] pariNAmaH 260 [14] tulyayogitA, (1) sAmAnAdhikaraNyena (1) prastutAnAM tulyaguNayogaH ,, (2) vaiyadhikaraNyena , (2) aprastutAnAM " 269 [13] utprekSA (3) prastutAnAM tulyakriyAyogaH / utprekSAbhedAH (1) vAcyA, (2) pratIyamAnA,, [15] dIpakam , utprekSAprabhedAH (1) AdidIpakam [1] bhAve nAtyutprekSA (2) madhyadIpakam [2] , kriyotprekSA (3) antadIpakam [3] ,, guNotprekSA (4) kriyAdIpakam [4] , dravyotprekSA matAntareNa dIpakam [6] abhAve jAtyutprekSA [16] nidarzanA 271 [6] , kriyotprekSA , (1) upamArUpA [7] ., guNotprekSA (2) utprekSArUpA [8], dravyotprekSA 264 / (3) mAlArUpA 261 (4) aprastutAnAM " " 262 263 For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSaya : [17] prativastUpamA mAlArUpA'pi 19 d alaGkAra mahodadherviSayAnukramaH / [18 ] dRSTAntaH (1) vizeSavatI vAkye dhArayat 274 (2) sAmAnyavatI vaidharmyeNApi [19] arthAntaranyAsaH (1) sAmAnyaM vizeSeNa sAdharmyavatA (2) vaidharmyavatA $9 (3), sAmAnyena sAdharmyavatA 279 vaivA " (8) (9) kArya kAraNena (6) kAraNaM kAryeNa (7) zleSAviddhaH [20 ] vyatirekaH (1) vAcyopamAyAm (2) AkSiptopamAyAm (3) zleSopamAyAm (4) zleSe (5) vAcyarUpake (6) pratIyamAnarUpake (7) prasiddhiviparyAsaH (1) www.kobatirth.org 9) 11 19 (8) sAdRzye (9) AkSiptopamAyAM hInatva vyatirekaH [21] vinoktiH pRSThe 273 " 99 " 19 ". 276 "9 19 y " 19 277 "9 " 3. 278 ?? " " I Saya: (2) azvaviparyayA [22] parikaraH [23] samAsoktiH (1) liSTatayA (2) aupamya garbhatvena ** ( 9 ) zAstrIye laukikasya Acharya Shri Kailassagarsuri Gyanmandir (6) (7) (<) (9) (10) (3) sAdhAraNyena ( 4 ) kAryasAmyena (5) ubhayasAmyena 19 (6) laukike vastuni laukikasya vastunaH vyavahArasamAropaH " 19 (7) zAstrIye zAstrIyasya vyavahArasamAropaH,, (8) laukike 11 9 " For Private And Personal Use Only " upamopaskRtA, utprekSA'laGkRtA 283 arthAntaranyAsAntargatA [24] aprastutaprazaMsA 37 pRSThe 279 "" 17 19 (1) kArye prastute kAraNasya (2) kAraNe kAryasya (3) sAmAnye, vizeSasya ( 4 ) vizeSe sAmAnyasya " (5) tulye prastute tulyAbhidhAnaM sAdharmyeNa, vaidharmyeNa "" $9 280 19 11 11 281 19 282 " " " 284 " , , ubhayarUpam " anubhayarUpam " " aprastutaprazaMsAyAM vAcyArtha svarUpam 39 , stutirUpam " nindArUpam 285 d Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 38 asambhavena viSayaH sambhavena, sambhavA sambhavena [25] paryAyoktama [26] AkSepaH (1) vastuniSedhaH $7 (2) vastukathananiSedhaH vakSyamANakathananiSedhaH 289 www.kobatirth.org alaGkAra mahodadheHviSayAnukramaH / viSayaH pRSThe (2) anuktanimittA 294 (3) acintyanimittA 295 kAryAbhAvasvarUpam vizeSokte / prakArAntaram [32] vibhAvanA (1) jAtyabhAve (2) aMzoktAvaMzAntarasya prakArAntareNa AkSepaH 286 (1) sAmAnyoktau vizeSabhaNanIyasya niSedhaH pRSThe "" 287 288 dd 13 79 99 290 zleSajanmA, bhinnaviSaye virodhaH [30] asaGgatiH [31] vizeSoktiH vizeSoktibhedAH (1) uktanimittA [27] vyAjastutiH ," (1) stutyA nindAyAM gamyatA 291 (2) nindayA stutergamyatvam [28] zleSaH virodhamUlA alaGkArAH [29] virodha: virodhabhedAH (1) jAterjAtyA virodhaH " " 292 " 19 99 99 (2) guNasya guNena virodhaH (3) kriyAyA: kriyayA virodhaH, (4) dravyasya dravyeNa virodha: 293 " " 294 " " Acharya Shri Kailassagarsuri Gyanmandir (4) dravyAbhAve naisargikasaundaryavibhAvanam (2) guNAbhAve (3) kriyAbhAve [34] samam [35] adhikama vicitram (1) AdhArAdhikyam (2) AdheyAdhikyam For Private And Personal Use Only 19 59 296 mAlArUpA vibhAvanA vibhAvanAyAH svarUpAntaram," [ 33 ] viSamam ( 1 ) 298 guNaiH kriyayA'nanurUpatvam (2) dvitIyam (3) tRtIyam 299 19 1 ( 19 17 "1 297 "" " " 300 11 11 [36] paryAya: 301 (1) asaMhata ekasminnAdhAre 301 (2) saMhata 302 27 (3) asaMhataH anekAdhAre 13 ( 4 ) saMhataH [37] bikalpaH " " 13 " Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alngkaarmhoddhevissyaanukrmH| viSayaH viSayaH pRSThe . pRSThe [38] vyAghAtA 303 | [47] yathAsaGkhyam 311 vyAghAtasya lakSaNAntaram , (1) padagataH zAbdaH sambandhaH ,, [39] anyonyam 304 (2) vAkyagataH" " " pratIyamAnopakAram (3) ArthaH sambandhaH 312 [40] vizeSaH , matAntareNa (1) AdhArAbhAve'pyavasthAnam 305 [48 ] parivRttiH (2) ekasyApi naikatrAvasthAnam ,, (1) samasya samena (3) ekasya sargeNAnyasargaH / (2) nyUnasyAdhikena / zRGkhalAkramAlaGkArA: (3) adhikasya nyUnena [41] kAraNamAlA 305 (4) vyatyaye'pi [42] sAraH 306 (2) ubhayavatyapi [43] ekAvalI , [49] parisakhyA , (1) sthApanam (2) apohanam ,, parisaGkhyAbhedAH [44] mAlAdIpakam 307 (1) apraznapUrvikA zAbda(1) pUrvapUrva dIpakam / vyavacchedyA (2) uttarottaradIpakam , (2) arthe parityAjyA . ,, [45] kAvyaliGgam 3 (3) praznapUrvikA zAbdavyavacchedyA,, (1) ekapadArthoM hetuH / (4) , ArthavyavacchedyA , (2) anekapadArthoM ,, , [50 ] arthApattiH 315 (3) eko vAkyArthI hetu: " (1) prastutAdarthAdarthAntarApAtaH , (4) aneko 309 | (2) aprastutAdarthAdarthAntarApAta: " [46 ] anumAnam // zleSanirdiSTe ___315 (1) kAraNAt kAryasya pratIti:310 [51 ] samuccayaH 316 (2) kAryAt kAraNasya , , (1) sadAvezAt avinAbhAvena 311 | (2) asadAvezAta (3) vastvantarAd vastvantarasya , (3) sadasadubhayAvezAt viziSTavAkyasaMnivezopetA alaGkArA:- | samuccayasya prakArAntaram For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alkaarmhoddhevissyaanukrmH| viSayaH pRSThe viSayaH pRSThe (1) guNayoH samuccayaH 317 | [ 63 ] bhAvikam 326 (2) kriyayoH " , | (1) bhUtArthaviSayam ,(2)bhAvyarthaviSayam ,, (3) guNa-kriyayoH , " | (3) ubhayArthaviSayam kriyAsamuccayaH / [64] udAttam guNasamuccayaH udAttasya bhedAntaram , aGgagatam , cakAradyotita-samuccayaH rasavadAdayo'laGkArAH 328 (1) sarvapadasthitena [65 ]rasavad [66 ] preyaH 328 (2) uttarapadasthena [67] Urjastri [68] samAhitam 329 [52] samAdhiH [69 ] saMsRSTiH lokanyAyAzritA alaGkArAH- " (1) zabdAlaGkArasaMsRSTiH 330 [53] pratyanIka: (2) arthAlaGkArasaMsRSTiH , [54 ] pratIpam 319 (3, ubhayasaMsRSTiH . (1) upamAnaga AkSepaH / (2) upamAnopameyavyatyayaH 320 .. [70 ] saGkaraH [55] mIlitam , saGkaraprakArAH (1) sahajaina dharmeNa . (1) aGgAGgibhAvaH (2) autpattikena dharmeNa 321 zabdAlaGkArasaGkaraH arthAlaGkArasaGkaraH [56] sAmAnyam [57] tadguNaH zabdArthAlaGkArasaGkaraH [58] atadguNaH alaGkAradoSAH[59] uttaram (1-2) anuprAsadoSAH [60] sUkSmam (1) prasiddhyabhAvaH . " (1)AkAreNa, (2)iGgittena (2)vaiphalyam , (3) vRttiviruddhatA , [61 ] vyAjoktiH yamakadoSAH [62] svabhAvoktiH 329 upamAdoSAH(1)saMsthAnAzrayA, (2) mugdhAGganAzrayA , (1) jAtinyUnatvam , (3)tiryagAzrayA, (4) dezAzrayA / (2) pramANanyUnatvam ....., mA 331 322 324 For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alkaarmhoprvissyaanukrmH| viSayaH pRSThe viSayaH (3) jAtyadhikatvam 334 / (3) zabdArthadoSaprakaTanaH (4) pramANAdhikatvam 335 / (4) zabdArthaguNaprakAzanaH (5) dharmAdhikatvam (5) zabdAlaGkAranirNayaH (6) dharmanyUnatvam (6) arthAlaGkAradyotanaH upamAyA dUSaNAntaram (7) rItisvarUpaprarUpaNaH 354 (1) liGgabhedA, (2) vacanabhedaH / (8) bhAvAvirbhAvanaH 395 upamAyA doSAntaram (2) (1) asAdRzyam , (2) asambhavaH, alaGkAramahodadhi-vyAkhyAyAmupayuktAnAm dUSaNAntarAnaGgIkAraH aitihAsikanAmnAM sUcI 357-362 (1) kAlabhedaH, (2) puruSabhedA (3) vidyAdibhedaH alaGkAramahodadhivivaraNoDAhata-gadya-padyAnAM utprekSAdoSaH mUlasthalAdijJApikA sUcI 363-4.. samAsoktiH arthAlaGkArasamarthanam | naracandramUriracitA mantroivaravastupAlaanyakRtprayastiH 339 prazastiH (1) 4.1 (5) bhalaGkArAnukramavIjakam 341 narendraprabharinimitA mantrIzvaravastupAlapariziSTam [1-6] 343-416 prazasti:(2) 401 mAvadevasariviracitaH kAvyAlaGkArasAraH (a. 1-8) 343-356 / narendraprabhasUrinimitA mantrIzvaravastupAla(1) kAvyaphala-hetusvarUpanirUpaNaH 343 prazasti:(3) 412-116 (2) zabdArthasvarUpanirUpaNaH / zuddhipatrakam 417-418 337 338 For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir narendraprabhasUrinirmitaH svopajJavivaraNasametaH alngkaarmhoddhiH| AnandakapadaM yasya prakAzo yat prakAzavat / cakAsti vizvatastasmai parasmai mahase namaH // 1 // jayantu kalpadrumajetravikramA gurukramAmbhoruhareNavazviram / ihaiva martyavyativarti vaibudhaM padaM tadAropyata mAdRzo'pi yaiH // 2 // nandantu saujanyasudhApayodhayaH kimapyapUrvasthitayo mahAzayAH / guNogharatnAni taranti yepvaho ! ni ma maJjanti tu doSadAravaH // 3 // guNAvadAteSvapi doSadRSTayo na nindanIyAH khalu te khalA api / dUreNa doSAnapahAya yadbhayAnmuhurguNeSveva janaH pravarttate / 4 // yadi vA durjanaH kazcinnAstyeva vimalAtmanAm / jvalito'pi dahatyagnirna nAma kvacidabhrakam // 5 // ziSyo harSapurIyagacchasavituH zrImanmunIndraprabho devAnandamunIndrapANikamalonmIlatpratiSThodayaH / zrIdevaprabhasUrivAGmayamahAbhaiSajyazAmyanmana standraH zrInaracandrasUrizvanIcandrazciraM nandatAt // 6 // 1 va. OM namaH sarasvatyai aa0| 2 pa. rahase / 3 pa. tadopyata | 4 pa. nirnAna / 5 a. nIMduprabho de0| 6 va. 0prabhusU0 / For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau 'pIyUSabandhuratarAstarasA nihatya hAlAhalaM samadavAdamayaM budhAnAm / caulukyabhUmipatisaMsadi yasya vAcaH keSAM na cetasi mudaM madayAmbabhUvuH // 7 jAne samprati grastanIphalabharA hA raikavairaGgikA sudhAndhaso navasudhA gaNDUSavidveSiNaH / maste yatkAvyoktirasorminirmitamudastiSThanti suSThucchritapremANaH surabhiprabhaJjanaparIbhoge ca kumbhInasAH ||8| itazvaprAgvATAnvayamaNDanaM samajani zrIcaNDapo maNDapaH zrI vizrAmakRte tadIyatanayazcaNDaprasAdAbhidhaH / somastatprabhavo'bhavat kuvalayAnandAya tasyAtmabhU rAzArAja iti zrutaH zrutaraMhastavAvabodhe budhaH // 9 // tajanmA vastupAlaH sacivapatirasau santataM dharmakarmA 'laGkamaNaika buddhirvibudhajana camatkAricAritrapAtram / prAtaH saGghAdhipatvaM duritavijayinIM sUtrayan saGghayAtrAM dharmasyaujjvalyamAdhAt kalisamayamayaM kAlimAnaM vilupya // 10 // yasyAgrajo malladeva utathya iva vAkpateH / upendra iva cendrasya tejaHpAlo'nujaH punaH // 11 // tyAgAH kuDmalayanti kalpaviTapityAgakriyApATavaM kAmaM kAvyakalAspi komalayati dvaipAyanIyaM vacaH / buddhirvikurute ca yasya dhiSaNAM cANakyacintAmaNeH so'yaM kasya na vastupAlasacivottaMsaH prazaMsAspadam 1 // 12 // prAsAdAn dattavAdAnakhilazikharibhiH puNyapAla prapAlI vApIH sAmbhoja tApI vibhavavijayinIH stutyarUpAMzca kUpAn / ArAmAMzcAbhirAmAn kamalavalayitakroDa bhAgAMstaDAgAn sthAne sthAne vitanvannakRta sukRtabhUryaH pavitrAM dharitrIm // 13 // 1 pa0 jAne0 / 2 pa. 0rmikarmi0 / 3 pa. pIyUSa0 / 4 va. 0ra0 / 5 a. sarvaka0 / 6 a dvIpA0 / 7 va 0ripuHpu0 / For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyasya prayojana-kAraNasvarUpabhedanirNayo nAma prthmstrnggH| 3 yaH kazcit pAzupUraM gaNayati kaNazaH svadhunIsaikatAnAM yaH pAthonAthapAthaH kalayati culukairaprapaJcairudaJcat / yo vA hastaiH samastaM gaganatalagataM mAnamAdAtumISTe saGkhyAnaM kIrtanAnAM sa khalu yadi vibhurvastupAlasya kartum // 14 // kecit kAMcijhalajhalAyitapadavyutpAdinaH kecana pratyagrapratibhAvamAtamaNitivyutpattivaihAsikAH / vaidagdhIM dadhate raseSvapi pare sarvAbhisArolvaNa kAvyasyAdhvani vastupAlasacivasyaiva pratiSThA punaH // 15 // anyeyubhaktito maulau nidhAya karakuDmalam / tena vijJapitaH zrImAn naracandramunIzvaraH // 16 // kecid vistaradustarAstaditare saMkSepadurlakSaNA: santyanye sakalAbhidheya vikalAH klezAvaseyAH pare / itthaM kAvyarahasyanina(Na)yabahirbhUtaiH prabhUtairapi granthaiH zrotragataiH kadarthitamidaM kAmaM madIyaM manaH // 17 // tanme nAtisavistaraM kavikalAsarvasvagarvoddhuraM zAstraM brUta kimapyananyasadRzaM bodhAya durmedhasAm / ityabhyarthanayA pratItamanasaH zrIvastupAlasya te zrImanto naracandrasUriguravaH sAhityatatvaM jaguH // 18 // teSAM nidezAdatha sadgurUNAM zrIvastupAlasya mude tadetat / cakAra lipyakSarasaMniviSTaM sUrinarendraprabhanAmadheyaH // 19 // kAvyAlaGkArasUtrANi svAni kizcid vivRNmahe / tanmanastanmayIkRtya vimAvyaM kovidottamaiH // 20 // nAsti prAcyairalaGkArakArairAviHka(ka)taM na yat / kRtistu tadvacaHsArasaGgrahampasanAdiyam // 21 // 1 a. prAMzu* / 2 pa. a. daMcan / 3 pa. cijjha0 / 4 va. lvaNA / 5 a. 0Nvahe / 6 a. viskR0 / 7 a. tistataH / For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atha zAstrArambhe zAstrakAraH sakalapratyUhavyUhavyapohAya zAstrasya tatprabhAvanirmApyatvAt samucitAmAtmano'bhISTAM ca bhagavatIM vAgdevatAM namaskaroti zabdabrahmamayIM vande devImAnandakandalIm / cAtUrUpyanibhAd yasyAH ko'pi stambAdiDambaraH // 1 // zabdabrahmamayIM zabdabrahmazarIrAM devIM divyasvarUpAM vande praNaumi / zabda eva brahma vizvavyApI kazcit paramajyotirvivartaH saM prakRto yasyAmiti mayaTi zabdabrahmamayI tAm / samarthavizeSaNamAhAtmyAca vizeSyapratItiriti 'vAgdevatA' gamyate / tAM ca kIdRzIm ? AnandakandalImAnandarUpAGkuraprAdurbhAvasya kandalI latAvizeSastAm / 'parAdimUrtimatyA hi bhAratyAH paramAnandodgamaH' ityAgamaH / atra devyAH kandalItvarUpaNAdAnandasyAGkuratvarUpaNamityekadezavivAH paramparitaM rUpakam / yasyAH ko'pyanirvacanIyaH stambAdiDambaraH stamba-patra-puSpAdirUpaparispando 'varttate' iti kriyAdhyAhAraH / kasmAcAtUrUpyanibhAt / bhagavatI bhAratI hi parA 1 pazyantI 2 vaikharI 3 madhyamA 4 ityabhidhAnAjAtyAdirUpatvAd vA catUrUSA tasyA bhAvazcAtUrUpyaM tannibhAt tacchalAdityarthaH / yathA hi stambAdizAlinI latA puSpAdiprAptihetutvAjanAnAmAnandayitrI tApAdivyapagamaMcaM karoti; tathA bhagavatyapi cAtUrUpyavatI vizeSapratibhollAsahetutvAllokAnAmAnandAyatrI duritAdividhvaMsaM ca sUtrayatAMti namaskAyaveyamiti // 1 // athaabhidheymaahvaacy-vaackvaicitryrtnsmbhaarnirbhrH| kIrtyate kRtinAM so'yamalaGkAramahodadhiH // 2 // 'so'yaM sa ityanirvAcyasvarUpo'yamityanubhUyamAno'laGkAramahodadhiralaGkArarUpAmRtasya mahodadhiH sAgara ityanvarthanAmA granthavizeSaH kRtinAM kovidAnAM kIya'te kathyate iti / kRtino hi zAstrANAmantastatvanikaSaH / sa ca kIdRzaH ? 1 va. 0trapatanapra0 / 2 pa. zabda eva / 3 va. devakha / 4 va. 0pIti ka0 / 5 va. sa kR0| 6 . 0ruupaadaa0| 7 va. svata / 8 va. pl0| 9 pa. .bhAt cha0 / 10 va. 11 pa. mAlhAda0 / 12 a. so'yamitya0 / 13 va. kArarUpA0 / garma k| For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyasya prayojana-kAraNasvarUpabhedanirNayo nAma prathamastaraGgaH / 5 vAcyA arthA vAcakAH zabdAsteSAM vaicitryANi lokottaracArutAkAraNAni tAnyeva ratnAni teSAM sambhAraH samUhastena nirbharaH paripUrNaH / sAgarI hi ratnaparipUrNo bhavatyayaM granthaH zabdArthavaicitryapUrita ityanayoH sAmyamiti . 2 // atha zAstraprastAvanAmAhahemahAGgaNakrIDakalabhAH sulabhAH shriyH| durlabhAstadvidAnandakAdambinyo giraH punaH // 3 // kAJcanamandirAjiravilasatkaripotA api zriyaH sampadaH sulabhAH suprApA eva / giro vAcaH punardurlabhA duHkhasamAsAdyAH / kIdRzyaH 1 tadvidAM bhAratIsaurabhyavedinAmAnandaH pramodaH sa eva pIyUSavarSa tasya kAdambinyo navameghapatayaH / atrApyekadezavivati paramparitameva rUpakam / yathA kAdambinyaH sudhAvarSiNyo durlabhAstathA tadvidAnandadAyinyo giro'pi / tathAvidhavAgvilAsAlatAnAmalpIyasAmeva dRzyamAnatvAt / vizvazreyaHzriyastu rAjAdayo bhUyAMsa eva dRzyante ityadRzInAM girAM durlabhatvameveti // 3 // tat kimityAhatAzca sambhAvya bhUyobhaH praaktnairbhaagyvaibhvaiH| kAvye bddhaadrairbhaavymjsrmprishrmaiH|| 4 // tAzca sahRdayAnandinIrvAco bhUyobhiranalpaiH prAktanaH prAcyairbhAgyavaibhavaiH puNyAgmAraiH sambhAvya prApya / prArajanmArjitasukRtasambhAramantareNa tAdRzInAM girAmanAsAdyatvAt / yaduktam" na nAmnAmAvRttyA paricayavazAcchandasi na vA na zabdavyutpattyA nibhRtamupadezAnna ca guroH / api tvetAH svairaM jagati sukavInAM madhumuco vipacyante vAcaH sukRtapariNAmena mahatA // 1 // " 1 va. 0 pUrNo bha0 / 2 va. 0maMdarA0 / 3 pa. suprAptA / 4 va. 0vartapa0 / 5 pa. nyo'mRtava0 / 6 pa. 0dRzAM gi0| 7 pa. amandAnandasandohaprApta.8 va. prAgasAraiH saMprApya / 9 pa. svAya vAt na / For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 alaGkAra mahodadhau tat kiM kartavyamityAha -- kAvye kavivyApAre baddhA darairyatnaparairbhAvyaM bhavitavyaM 'vidvadbhiH' iti gamyate / kathamajasrama vizrAntam / kIdRzairvidvadbhiraparizramaiH parizramaM vimucyetyarthaH / tadvidhA hi vAcaH kAvyavyApRtA eva sAphalyaM bhajantIti bhAvaH // 4 // atha kimprayojanaM kAvyamityAha - amandodgatirAnandastrivargazca nirargalaH / kIrtizca kAntAtulyatvenopadezazca tatphalam // 5 // tasya kAvyasya phalaM prayojanaM yathaucityaM kaveH sahRdayasyai ca kimityAhasakalaprayojanatilakabhUtA tatkAlameva rasapIyUSapAnaprAdurbhUtA kavalitavedyAntarA paramabrahmAstrAdasodarA prItirAnandaH / so'pyamandoddvatirUrjasvalodayaH / tathA nirargalaH sAtizayo dharmArthakAmarUpakhirgaH / yato devatA - munistuti - vizeSAt sarvasukhasampattiheturdharmaH prAdurbhavatyeva / sarasakAvyaparitoSitebhyaH pRthivIpatipramukhebhyo'rtho'pi purassara eva / kAvyarasaparavazIbhUtAH kAminyo'pi kAmaM kAmarasAmRta nissyandinyo bhavantIti / tathA zaradindusundarA kIrtizca / kAlidAsAdInAM mahAkavInAmadya yAvat kAvyaprakarSAdadbhutAH kIrtayaH / tathA kAntAsaMmiM - tatayopadezazca / kAvyamudrayA hi zabdArthI guNIkRtya rasAviSkArakAraNaM vyApAramUrIkurvatyA prabhuprAyebhyaH zabdapradhAnebhyo vedAgamAdizAstrebhyazca mitratulyebhyo'rthapradhAnebhyaH purANa - prakaraNAdibhyazca kimapyAtmano vailakSaNyamunmIlayantyA kAntayeva rasapAravazyAdhyAropAt saMmukhIkRtya ' rAmAdivad 'vairttitavyam, na rAvaNAdivad' ityupadezaH pradIyate / yadAha hRdayadarpaNakAra : " zabdaprAdhAnyamAzritya tatra zAstraM pRthag viduH / arthe tatvena yukte tu vadantyAkhyAnametayoH || 2 || dvayorguNatve vyApAraprAdhAnye kAvyagIrbhaveda / " iti // 5 // 6 a 0bhyopiya0 / 7 pa 10 pa saMmata / 11 a 1 pa parizrAnti / 2 a. vya ki0 / 3 pa 0pA0 / 4 1 0rtharUpa stri0 / 5 pa 0 tirUpAd vi0 0pi kAmara0 / 8 va nisyAdino / 9 pa. 0nAMhi ka0, a. 0dInAM adya0 / 0lyebhyaH pu0 | 12 pa. varttavyaM / 13 va 0nyatatra / 14 va. dvayovya0 / For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyasya prayojana-kAraNasvarUpabhedanirNayo nAma prathamastaraGgaH / atha kAvyasya kAraNamAhakAraNaM pratibhaivAsya vyutpattyabhyAsavAsitA / bIjaM navAGkurasyeva kAzyapI-jalasaGgatam // 6 // asya kAvyasya pratibhaiva navanavollekhaprejitaH prajJAvizeSa eva kAraNaM nimittam / kathambhUtA pratibhetyAha-vyutpattiH zAstrAdiprAgalbhyam, abhyAsaH punaH punaH pravRttistAbhyAM vAsitA sNskRtaa| kimiva ? bIjamiva / kasya ? navAGkAsya prathamAkurasya / bIjastha jhuttarottarAnaGkurAn pratyakAraNatvAt / kiMviziSTam ? kAzyapI-jalasaGgataM pRthivI-pAthAsamAgatam / kimuktaM bhavati ? yathA bIjamevADarotpattiheturbhumyambhasI tu tadupaSTambhavIjake / tathA pratibhaiva kAvyakAmadhenuryutpatyabhyAsau tu tAmevopaskurutastadvAreNaivaM kAvyopakAriNau / vidyamAnayorapi tayoniHpra(niSpratibhasya kAvyotpattyanupalambhAditi // 6 // _ atha vizeSataH pratibhAsvarUpamAhajagaJcetazcamatkAri kvikrmnibndhnm| kAcidapyAtmanaH zaktiH pratibhetyabhidhIyate // 7 // kAcidapyazakyA nirvastumAtmanaH kSetrajJasya zaktiH sphUrtivizeSaH pratibheti nAmnA'bhidhIyate vyapadizyate 'budhaiH' iti zeSaH / kIdRzI ? jagacetazcamatkAri vizvamanovismayotpAdi / na punastadviparItam / yallokottaraM kavikarma kavinyApAraH kAvyamityarthaH / yaduktam " prajJA navanavollekhazAlinI pratibhA matA / tadanuprANanAjIvadvarNanAnipuNaH kaviH // 3 // tasya karma smRtaM kAvyam" iti / tasya kAvyasya nivandhanaM kAraNam / na khalu pratibhAmantareNa kaavymunmiilti| kathaJcidunmIlati cet tat sarvasyApi hAsyapAtratA gacchediti // 7 // 15. kaa0|23. vnaa0|3 va. 0pAthaH ki0 / 4 a..Naivopa0 / 55. .stha hAsyatAM / For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau vyutpatti vyAcaSTeloke zabdAdizAstreSu kAvya-nATya-kathAsu ca / AgamAdiSu ca prauTivyutpattiriti kathyate / 8 // loke sthAvara-jaGgamAtmano lokasya vRtte, zabdAdizAstreSu vyAkaraNacchando'nuzAsanAbhidhAnakoza-gajAzvalakSaNa-bharata--cANakya-vAtsyAyanAdhyAtmaprabhRtigrantheSu, kAvyeSu raghuvaMzAdiSu, nATyeSvabhijJAnazakuntalAdiSu, kathAsu ca kAdambarIpramukhAsu, AgamAdiSAgama--zruti-smRti-purANetihAsaprabhRtiSu dharmazAstreSu ca prauDhiH samyaktatvaveditvaM vyutpattiriti kathyate'bhidhIyate iti / lokavRttAdinaipuNyasaMskRtapratibhasya hi kAvyaM tadanatikrameNopanibaddhaM tadvidAvarjakaM bhavatIti / / 8 // athAbhyAsaM vivRNotikevale'tha prabandhasthe kAvye kAvyajJazikSayA punaH punaH pravRttiryA so'bhyAsaH parikIrtitaH // 9 // so'bhyAsaH parikIrtitaH kthitH| kevale vizakalitarUpe'tha prabandhasthe parasparapekSapaktisthApite hAraprotamauktikakalpe kAvye yA punaH punarbhUyo bhUyaH pravRttiH pravartanam / katham ? kAvyajJazikSayA kAvyaM kartuM vicArayituM ca ye jAnanti te kAvyajJAH kavisahRdayAsteSAM zikSayopadezenetyarthaH / na khApadeSTAramantareNa zikhaNDitANDavamiva svabhyastA'pi kalA cetanacamatkAriNI bhavati // 9 // kAvyajJazikSayetyuktamiti zikSA lakSayatisato'pyabandhaH kasyApi bandho'nyasyAsato'pi hi / zikSA sthAniyamazchAyAdyapahArAdayastathA // 10 // zikSA syAdupadezo bhavet / keyamityAha-sato'pyabandhaH kasyApIti / kasyApi jAti-dravya-guNa-kriyA''deH sato'pi vidyamAnasyApyabandho gumphAbhAvaH / tatra 15. 0tmko| 2 a. naatm| 3 va. te lo0 / 4 va. tadvadA0 / 5 a. tiH ka0 / 6 pa. baa| 7 pa. 0lu a0| 8 a. sato vi0| For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyasya prayojana - kAraNasvarUpabhedanirNayo nAma prathamastaraGgaH / jAteryathA - mAlatyA vasante, puSpaphalasyaM candanaMdrume, phalasyAzoke / dravyasya yathAkRSNapakSe satyA api jyotsnAyAH, zuklapakSe tvandhakArasya / guNasya yathA - kundakuDalAnAM kAmidantAnAM ca raktatvasya, kamalAdInAM ca haritatvasya, priyaGgupuSpANAM ca pItatvasya / kriyAyA yathA - divA nIlotpalAnAM vikAzasya, zephAlikAkusumAnAM visasya ca / tathA bandho'nyasyAsato'pi hi / anyasya jAtyAderevAsato'pi hyavidyamAnasyApi bandho gumphanam / tatra jAteryathA-nadISu padma- nIlotpalAdInAm, jalAzayamAtre'pi haMsAdInAm, yatra tatra parvate'pi suvarNa - ratnAdInAM ca / dravyasya yathA - tamasi muSTigrAhyatvasya sUcIbhedyatvasya ca, jyotsnAyAM ca kumbhopavAhyatvAdeH / guNasya yathA - yazo - hAsAdau zauklyasya, ayazaH - pApAdau kArNyasya, krodhAnurAgayo raktatvasya ca / kriyAyA yathA - cakoreSu candrikApAnasya, cakravAkamithuneSu nizi bhinnataTAzrayaNasya ca / niyamo jAtyAderevaikatrAvadhAraNam / jAteryathA - samudreSveva makarAH, tAmraparNyameva mauktikAni / dravyasya yathA - malaya eva candanasthAnam, himavAneva bhUrjotpattipadam / guNasya yathA - sAmAnyopAdAne mANikyAnAM zoNataiva, puSpANAM zuklataiva, meghAnAM kRSNataiva / kriyAyA yathAkokilarutaM vasanta eva, mayUrANAM varSAsveva virutaM nRttaM ceti / athavA niyamaH kavisamayaH / yathA - kRSNa - nIlayoH, kRSNa - haritayoH, kRSNa - zyAmayoH, pIta - raktayoH, zukla - gaurayoH candre zaza-mRgayoH, kAmaketane makara - matsyayoH, atrinetra - samudrotpannayozcandrayoH, dvAdazAnAmapyAdityAnAm, kamalA- sampadoH, kSIra- kSArasamudrayoH, daitya - dAnavAsurANAM caikyam / tathA cakSurAderanekavarNopavarNanaM bahukAlajanmano'pi zivacandrameMso bAlatvam, kAmasya mUrttatvamamUrttatvaM cetyAdiH / chAyAdyapahArAdayastathA / chAyAyAH parakAvyAt sAdRzya mAtrasyAdizabdAt pada - pAdAdInAM cApahAraH samupajIvanam / punarAdipadAt samasyApUraNAdyA zikSA / tatheti samuccaye iti // 10 // " atha zikSAdhikAriNaH kathayati ke'pyarocakinaH ke'pi satRNAbhyavahAriNaH / teSu pUrve vivekitvAdetAmarhanti nApare // 11 // 1 va. puSpaphalasyAzoke / 2 a. caMdane hu0 / 3 va. a. dravyasya yathA kunda0 / 4 va. haritatvasya kri0 / 5 pa. yathA, va. tathA bandho'nyasya jA0 / 6 va. 0 lAnAM / 7 a. 0lAya0 / 8 a. ratnasuvarNAdI0 / 9 va. 0 tvasyApi zU0 / 10 a 0pazu0 / 11 va. 0 cakSu0 / 12 a. 0syaM 0 caMdrasya / 13 pa. ceti / 2 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau anArocaki-satRNAbhyavahArizabdAvupacaritArthoM kramAd vicAracaturAn vicAra-rahitAMzca lakSayataH / teSu dvitayeSu madhye pUrve ye kecidairocakinaste vivekitvAd vicArakaniSThatvAdetAM pUrvoktAM zikSAmaInti tadyogyA bhavanti, nApare na vitare satRNAbhyavahAriNastadviparItatvAditi // 11 // atha kAvyazarIraM nirdizatikAvyaM zabdArthavaicitryayogaH sahRdayapriyaH / yasminnadoSatva-guNAlaGkRti-dhvanayaH sthitAH // 12 // kAvyaM nipuNakavikarma / kimityAha zabdArthavaicitryayogaH / zabdo vAcako'rthazca vAcyastayorvaicitryaM vicchicivaiziSTyaM tacca pratyekamabhisambadhyate / zabdavaicitryamarthavaicitryaM ceti tayoryogaH samparkaH / na khalu zabdArthAveva kAvyam , gorapatyaM balIvarda ityAderApi kAvyatvaprasaGgAt / nApyekavaicitryamapi camatkaroti, puro dUSayiSyamANatvAt / tasmAdubhayavaicitryayoga eva kAvyam / so'pi shRdypriyH| prINAtIti priyaH sahRdayAnAM priyaH sahRdayAhAdaka ityarthaH / nahi vaicitryayogena tadvidaH prIyante / aAbhidheyatayA vaicitryasya hetUnAha-yasminityAdiH / yasmin yatra zabdArthayorvaicitrye'doSatvaM guNA alaGkatayo dhvanizca vakSyamANAH sthitAH kRtAvasthAnAMstaireva ca zabdArthayovaicitryamunmIlyata iti // 12 // ___ kutastadunmIlyata ityAhanirdoSaH saguNaH sAlaGkataH svynyjnstthaa| zabdazcArthazca vaicitryapAtratAM hi vigAhate // 13 // hiryasmAt kAraNAnirdoSatvAdyalaGkRta eva vAcako vAcyazca vicitratA cumbatIti / doSAbhAvAdayo vaicitryahetava iti sthitam // 13 // atha kAvyatvAdapavAdamAhasphuTAlaGkAravaicitryavaJcito'pyaparatraye / camatkAriNi kAvyatvaM na parimlAyati kacit // 14 // 1. vyati / 2 a. 0phecanA0 / 3 va. vaicchi0 / 4 a. kAvyaM so'pi / 5 a. vyaH saH / 6 va. pratIyante / 7 a. vyAdhe08 va. 0tryo / 9 va. sthAnasthare / 10 a. stadityA0 / 11 pa. va. *GgatiH / 12 va. 0rSasya / For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyasya prayojana-kAraNasvarUpabhedanirNayo nAma prthmstrnggH| 11 sphuTetyabhidhAnAbhiralakAra nAma nAstyeva kAvyam / kacit punaH sphuTatvamalaGkArasya kvApyasphuTatvam / yatrApyasphuTatvaM tatrApi camatkAriNyaparatraye nirdopatva-saguNatva-savyaJjanatvalakSaNe sati na kAvyatA parihIyate / yathA"geyaM zrotraikapeyaM bakulavalayitaM mallikAdAma daca prItiH karpUrapUraH surayuvatijito vArasAraGganetrAH / astyevaitat samastaM tadapi vasumatIvarNinIkarNapUra ! prekSyante te vipakSA bhRzamaratiparIbhogadausthityamAjaH // 4 // " atra geyAdInAM ratikAraNAnAmaratirUpaviruddhakAryotpAdenAratirUpasya kAryasya geyAdiviruddhakAraNasamAvezena ca sandehasaGkare vizeSokti-vimAvanayorasphuTatvam // 14 // atha dhvanikAvyamAhavAcyavAcakayoranyad vicitratvaM tiro dadhat / vyaJjakatvaM sphured yatra tat kAvyaM dhvaniruttamam // 15 // yatra yasmin zabdArthayoranyanirdoSatva-saguNatva-sAlaGkAratvarUpaM vaicitryaM tiraskurvANo vyaJjakIbhAvaH pradIpyeta tat kAvyamuttamaM dhvanirityucyate / yataH uccaritapradhvaMsinAM varNAnAmarthapratyAyakatvAbhAvAt / saMitakramamantyabuddhinigrAdya dhvanisaMjJaM zabdabrahmAparanAmadheyaM ghaNTAnuraNanapratimaM tadIyaM svarUpameva kizcidarthapratIti janayati / tacca sphuTatyartho'smAditi sphoTa ityabhidhIyate / sa ca zandenaiva vyajyate iti tadvyaJjanakSamaH zabdo'pyupacArAd vaiyAkaraNairdhvanirityucyate / tatastanmatAnugAmibhirAnandavarddhanAdyairapi tiraskRtavAcya-vAcakamahimno vya gyArthasya vyaJjanasamartha zabdArthadvitayamapi vyaJjakatvasAmAnyAt dhvaniriti vyapadizyate sarvottamatvaM ca labhate / yathA" valmIkA kimutoddhRto giririyana kasya spRzedAzayaM ? trailokyaM tapasA jitaM yadi mado doSNAM kimetAvatA / 120 tvaM ya0 / 2 va. tathApi / 3 pa. na / 4 a. 0dvaya0 / 5 va. labhyate / 6 va. *toDato / For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 12 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau sarva sAdhvathavA ruNatsi cirahakSAmasya rAmasya cet 'tvaddantAGkitavAlikakSarudhiraklinnAgrapuGkhaM zaram // 5 // " iyaM rAvaNaM prati rAmasyoktiH / atra dantAGkitapadena vAlinAM tasya vijayaH, kakSaprakSepaNaM tathaiva caturambhodhibhramaNaM kRpayaiva ca parityAgastatrApratI kArastathApyamimAnadarpa ityAdi / rAmasyeti padena jagatpratItenApi rAmeNa svayamuktenAnupayujyamAnatvAd bAdhitasvArthena pauruSotkarSa lakSayatA bhArgavapratyAdezAdi, yena tvaM baddhaH so'pi vAlI mayA hata ityAdi ca / virahakSAmasya rAmasyetyanena cAsatAM puSTAGgasya kRzasyApi durnivArA eva mama zarA ityAdi vyajyate // 15 // atha guNIbhUtavyaGgyamAha - tayoryatrAnyavaicitryAda vyaJjakatvasya gauNatA / tanmadhyamaM guNIbhUtavyaGgyaM kAvyaM nigadyate // 16 // tat kAvyaM madhyamaM guNIbhUtavyaGgayamiti kathyate / yasmin zabdArthayoranyeSAM nirdoSatvAdInAM vaicitryAd vyaJjanavyApArasya guNIbhAvaH / yathA- *" vANIrakuDaMgoDDINasauNa kolAhalaM suNaMtIe / gharakammavAvaDAe vahue sIaMti aMgAI || 6 || " atra vAcyAdaGgasAdAd rasavizeSaparatvena sundarAt sa saGketasthAnamAgacchadahaM tu na gateti vyaGgyamasundaramityasya guNIbhUtatvam / / 16 / / athAvaraM kAvyamAha - yatra vyaJjanavaicitryacArimA ko'pi nekSyate / Paroraft sadA'dhvanyaistat kAvyamavaraM smRtam // 17 // kAvyamArge satatapAnthaistat kAvyamadhamamAmnAtam / yasmin vyaJjanavyApArarUpavicitratvasaundarya kimapi nAvalokyate / anyannirdoSatvAdivaicitryaM tvastyeva / tacca dvividhaM sazabdaguNAlaGkAraM sArthaguNAlaGkAraM ceti / tatrAdyaM yathA * vAnIrakuDaGgoDInazakuna kolAhalaM zRNvatyAH / gRhakarmavyAvRttAyA vadhvAH sIdantyaGgAni // 1 a. tadda0 / pa. 0nA vi0 / 2 pa 0kSAmasyetya0, a. 0kSAmasya ce0 / 3 pa 0syApi / 4 a.pa. sadagu0 / 5 pa sIyaMti / 6 pa kopi neSyate / 7 a zrutaM / For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyasya prayojana-kAraNasvarUpabhedanirNayo nAma prathamastaraGgaH / 13 " azyadvizvambharANi bhramitabhuvanabhRtkumbhikumbhInasAni truTyacArANi tuGgaddharaNidharazira zreNizIryadRSandi / digdIrNodanvadAmpi bhramadamaracamUcakracazvadviyanti vyasyantu vyApadaM vastripuravijayinastANDavADambarANi // 7 // " dvitIyaM yathA-- "preGkhadbhizcandrapAdairvihitaparikaraH sphATikArAnukArai_ ravyAjjUTaH purAreH zirasi surasarittIradezAraSaTTaH / bandhAheH zvAsavAtaiH zuSirakavalitodvAntavAri bhramantI kApAlI yatra mAlA rayacalitaghaTIcakralIlA tanoti // 8 // " yadyapi prAyaH zabdArthAlaGkArANAM nAntarIyakatvaM tathApi prAdhAnyena nirdeza iti // 17 // zabdArthavaicitryasudhAtaraGgite sarasvatIsrotasi mAMsalazriyam / karoti yaH kAvyakalAmRNAlinI sa eva kazcit kvivaasreshvrH|| ityalaGkAramahodadhau kAvyasya prayojana-kAraNasvarUpabhedanirNayo nAma prathamastaraGgaH // 1 // G 1va. zazvaddha0 / 2 a. preSadbhi0 / 3 pa. ityalaGkAramahodadhau kAvyasya prayojana-kAraNa-svarUpabhedavarNano nAma prathamastaramaH // 1 // 2 pa. bhedAdyasta0, va. bhedAya ni / For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha dvitiiystrnggH| --**atha pUrvoktasmAraNapUrvamuttarAbhidheyamupakramate-- pUrva zabdArthavaicitryayogaH kAvyamudIritam / tatra dhImaJcamatkAri zabdavaicitryamucyate // 1 // tadeva hi vaicitryaM yatra dhImantazcitrIyante iti / / 1 / / prathamaM tAvat zabdasvarUpamAha-- zabdaH syAd vAcakazcaupacAriko vyaakastathA / athairvAcyAdibhistatra tAvanirvacmi vAcakam // 2 // vAcyAdimirathairvAcyopacarita-vyaGgyahetubhirvAcakazcakArasya bhimakramatvAdaupacArikazca tathA vyaJjaka iti trayaH shbdaaH| tatra teSu madhye vAcakaM vicArayAmIti // 2 // atha yat pratijJAtaM tabivAhayati-- zabdaH saGketitaH pUrjAtyAdyarthacatuSTaye / tadvazAd dRzyate tasya catuddhaiva pravartanam // 3 // yadyapyarthakriyAkAritayA saGketayogyA vyaktireva, tathApi vyaktInAmAnantyAva pratyahaM navanavotpAdena vyabhicArAcca tatra saGketaH kartuM na yujyate / tathA yadi vyaktAveva saGketa: syAt , tadA gauH zuklazcalatItyAdInAM viSayavibhAgo na prAmoti / tAvadvizeSaNaviziSTAyA eva govyakteH saGketapAtrIkRtatvenaikenaiva zabdenAbhidhIyamAnatvAdanyathA zRGga-sAsnAdivaiziSTye'pi pRthak pRthak zabdAbhidheyatvaM syAt / yadi ca viSayavibhAgaM vinA'pyekasminneva viSaye yugapad bhUyasA zabdAnAM pravRttiA syAt tadAnImindraH zakraH purandara ityAdayo'pi zabdAH samakAlamekasmimeva viSaye pravarteran / tasmAna vyaktau saGketaH, kintu tadupAdhAvevetyupapannam / upAdhizva vastudharmo vaktyadRcchAsanivezitazca / 1 va. 0pUrvamupa0 / 2 va. zabdarU0 / 3 a. tyAdau vi0 / For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitiiystrnggH| vastudharmaH siddhaH 1 sAdhyazca 2 / siddho'pi padArthasya prANaprado vizeSAdhAnahetuzca / prANaprado jAtiH / nahi jAti vinA padArthaH sattAmAtramapyAsAdayati / yaduktaM vAkyapadIye-'gauH svarUpeNa na gau pyagaurgotvAmisambandhAt tu gauH' iti dvitIyo guNaH zuklAdinAhi labdhasattAkaM vastu vishessyte| sAdhyaH pUrvAparIbhUtAvayavakriyArUpaH / DitthAdizabdAnAmantyabuddhinigrAhyaM saMdRtakramaM kharUpaM vaktrA yadRcchayo DisthAdiSvartheSUpAdhitvena saMnivezyata iti sa saMjJArUpayadRcchAtmaka iti / 'gauH zuklazcalati Distha ityAdau catuSTayI zabdAnAM pravRttiH iti mahAbhASyakAraH / paramANutvAdInAM tu na jAtitvaM pArthivatvAdinA parAparavyavahArAnupapatteH / yadi hi paramANutvaM paraM pArthivatvamaparaM tat sarvA'pi pRthvI paramANurUpaiva syaat| yadi ca pArthivatvaM paraM paramANutvamaparaM tat sarve'pi paramANavaH pArthivA eva syuraparasAmAnyavyApakatvAt parasAmAnyasyeti / nApi guNatvaM labdhasattAkasya vastuno vizeSako guNa iti guNalakSaNAyogAt / guNasya hi dravyaM samavAyikAraNam , guNastu kArya: / kAraNa-kAryayozca pUrvAparakAlabhAvitvaM niyatameva / tacca nityayoH paramANu-paramANutvayonoMpapadyata evati vizeSAdhAnahetutvAmAvAna guNatvamityubhayabhraMze kaNAdamuninA catuvizatiguNamadhye'Nu mahad dIrgha isvaM ca parimANamityaNuparimANetarbhAvitatvAt pAribhASikaM guNatvam / nanu 'nityamekamanekavRtti sAmAnyam ' iti sAmAnyalakSaNAdayaM gaurayaM gaurityavRttapratyayAca yathA gavAdInAM jAtizabdatvaM tathA sAmAnyalakSaNAdayaM zuklo'yaM zukla ityAdyanuvRttapratyayAca zuklAdInAM kathaM na jAtizabdatvam / atrocyate -guNa-kriyA-yadRcchAnAM vastuta ekavyaktikatvAdekasvarUpANAmapyAzrayabhedAd bheda eva lakSyate, na tu vAstavo bhedH| yathaikasya mukhasya khaga-mukura-tailAdyAlambanabhedAditi / sAmAnyalakSaNAyogAt pUrvavaiyAkaraNairjAtyAdyarthacatuSTaye zabdaH saGketitaH, tadvazena zabdasya caturkI pravRttirdazyate / jAtiguNaH kriyA dravyaM ceti // 3 // . atha matAntarANyAhazabdasya jAtimevArthamAhuranye vipshcitH| 1 va. bhUtakri0 / 2 va. vaktRyadRcchyorDi0 / 3 a. vyApirDi0 / 4 ma. tumA0 / 5 a. tikAgu0 / 6 va. degnuprA0 / 7 pa. vRttika / For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 alaGkAramahodaSau hima- payaH- zaGkhAdyAzriteSu tattvavRtyaiva bhinneSu zuklAdiSu guDa-tandulAdipAkAdiSu ca pratikSaNaM bhidyamAneSu DitthAdyartheSu bAla-vRddha-zukasArikAdyuccariteSu DityAdizabdeSu ca yadvazAdanuvRttapratyayotpattistAM zuklatvAdikAM pAkatvAdikAM DitthatvAdikAM ca jAtimeva zabdArthamAhurmImAMsakAH / tathA kecijjAtimatIM vyaktim - Acharya Shri Kailassagarsuri Gyanmandir jAtervAha - dohAdAvanupayujyamAnatvAt kevalavyakteH pUrvameva dUSitatvAca jAtimatIM vyaktimeva zabdArthaM vadanti naiyAyikAH / tathA apohamapare punaH // 4 // apare bauddhAH punarjAtervicArAsahatvAt vyaktau tu kSaNikatvena saGketastha kartumazakyatvAJcApohamagovyAvRtto gaurityAdirUpAmitaravyAvRttimeva zabdArtha - micchantIti // 4 // atha sarvamatAbhyupagamenAha - tairukto yaH sa mukhyo'rthaH zabdastasyAbhidhAyakaH / vyApArastvAbhidhaivAsya tamarthamabhidhAsyateH // 5 // tairmahAbhASyakArAdibhiH / tamartheti taM mukhyamarthamabhidhAtukAmasyAsya zabdasyAbhidheti nAmnA vyApAraH kriyA / na hi kriyAM vinA karttA karma nirmAtuma iti // 5 // atha sAmAnyataH zabdasya svarUpamuktvA vyatirekoktipUrva kAvyAGgaM vaicitryamupadizati kintvekArthapravRtteSu zabdeSvanyeSu satsvapi / abhISTArthAbhidhAyI yastasya vaicitryacArutA // 6 // 1 a. 0kAM Di0 / 2 pa 0syatAM / 3 pa zabdasya sA0 / For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / 17 kintviti vyatireke santyeva tulyArthA bhUyAMsaH zabdAH / kiM punasteSu madhye yasya vivakSitArthAbhidhAyitvaM tasyaiva vaicitryarAmaNIyakam sa eva ca kAvyAGgam / yathA-- " dvayaM gataM samprati zocanIyatAM samAgamaprArthanayA kapAlinaH / kalA ca sA kAntimatI kalAvatastvamasya lokasya ca netrakaumudI // 9 // " atraikArthAH pinAkiprabhRtayaH zabdAH santyeva paraM tAnapAkRtya kavinA kapAlizabda evopanibaddha iti vivakSitArthAbhidhAyitvAt tasyaiva vaicitryam / zambhunindA cAtra kavinA vivakSitA, tAM cAyameva paripUrNA brUte iti ||6|| atha zabdagatasya kasyacid vaicitryasyAtidezamAha - doSahAna - guNAdhAna - bhUSaNa nyAsanirmitam / yet tu zabdasya vaicitryaM tat puraH prathayiSyate // 7 // pura iti svasva prastAve prathayiSyate kathayiSyata iti // 7 // atha bahuprakAraM zabdasya vaicitryamAha-tasyAnyadapi vaicitryamasti prakRtisambhavam / 1 tasya zabdasya prakRtisambhUtaM vaicitryamanyadapyasti / vaicitryamityuttaratrApi sarvatra yojyam / yathA *" rahakeliddiyaniyarsaMNakara kisalayaruddha nayaNajualassa / rusa ta anayaNaM pavvaiparicuMviaM jayai || 10 // 19 atra na nandatItyAdyuktam, kintu jayatIti itarasmAnnayanadvayAdutkarSeNa vartate lokottareNa prakAreNa sthagitatvAditi jirUpaprakRtijanitaM vaicitryam / *ratike lihUta nivasanA kara kisalayaruddhanayanayugalasya | rudrasya tRtIyanayanaM pArvatI paricumbitaM jayati // 1 pa. vAdhyAMgaM / 2 pa zabdasya, a. zabdagatasya vai0 / 3 va yat punaH zabdavai0 / 4 va naH vaSyati / 5 a. te atha / 6 a. * aMsa0 / 3 For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18 www.kobatirth.org HoGkAramahodadhau yathA vA- "krIDArasena rahasi smitapUrvamindorlekhAM vikRSya vinivadhya ca mUrdhni gauryA / kiM zobhitA'hamanayeti pinAkapANeH pRSTasya pAtu paricumbanamuttaraM vaH // 11 // " Acharya Shri Kailassagarsuri Gyanmandir atra cumbanAdanyanna samarthamuttaramiti cumbiprakRtereva vaicitryAvahatvam / tathA prakaraNAdisahAyA kAcinnAmaprakRtirapi vaicitryakAriNI / yathA-- 46 " nAbhiyoktumanRtaM tvamiSyase kestapasvivizikheSu cAdaraH / santi bhUbhRti hi naH zarAH pare ye parAkramavasUni vajriNaH // 12 // " atra satyapi vajre zakrasya ta eva parAkramavasUnIti zarANAmutkarSa dyotayan vajrazabdo vaicitryakRt / tathA- dhAtu - nAmAtmanastasyAH kimapi pratyayodbhavam // 8 // prakRtirdvidhA dhAturUpA nAmarUpA ca / tasyA dvirUpAyA api kimapi kiJcit pratyayAdudbhavatIti / tatra dhAturUpAyA AkhyAtapratyayA yathA asamasamarasampallampaTAnAM bhaTAnAmavadhiravadhi yuddhe yena hammIravIraH / sakila sakaladUtakSatra nakSatra lakSmI haraNa kiraNamAlI kasya na syAnnamasyaH 1 // 13 // yathA vA- " sopavAdamupazAntavicAraM sAnutarSamanutarSapadena / te muhUrtamatha mUrttamapIpyan premamAnamavadhUya vadhUH svAH // 14 // " anayordvayorapi hanteH pAyayatezvAdyatanyAM vadhi - pIpyAdezau / kRtpratyayAd yathA--- " dizaH priyAH svA iva kAntimadbhiralaGkariSNurnavamauktikaughaiH / deva: prabhANAmadhibhUrviveza nIreziturmadhyamudagrarAgaH // 15 // " 1 a. 0pANiH / 2 a. yasta0 / 3 pa 0 zizeSu, va. 0zeSeSu / For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / yathA vA" samUlaghAtamaghnantaH parAn nodyanti mAninaH / pradhvaMsitAndhatamasastatrodAharaNaM raviH // 16 // " anyorissnnu-nnmprtyyau| nAmarUpAyA syAdipratyayAd yathA" padbhyAM gatA yauvaninazca jAtA dAraizca saMyogamitAH prasUtAH / dRSTAH sutAstattanayaprasUtiM draSTuM punarvAJchati me'ntarAtmA // 17 // " atra payAmiti tRtIyA / yathA vA" ArAdho mUrddhamiryat tuhinakarakalAlaGkRtiviMzatiryad doSNAmuSNAMzumitraM bhuvanaparibhavI yatpratApaprarohaH / yat tat kailAza(sa)zailoddharaNamapi mRSA tat samastaM tvaabhuut| vibhralluNTAkalIlA yadapaharasi naH paGkajAkSI parokSe // 18 // " atra doSNAmiti sssstthii| DIpratyayAd yathA" kanyA kAcidihApi karmaNi paNaH syAdityasyAcalait sItApAGgamayUkhamAMsalamukhajyotsnAviluptI divam / kurvANena raghUdvahena caSe nArAyaNIyaM dhanuH sandhAyAtha zaratha bhArgavagaticchedAdamopIkRtaH // 19 // ": yathA ca"munirapi gururdivyAkhANAM babhUva divaukasA majagavadhanurmaGge tAvAnaho ! sa mahotsavaH / 1 a. rArdhamU0 / 2 . tirya0 / 3 va. ca yat sItopAM0 / For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau raghupatiguNakrItImetAmavehi jagattrayIM vipariNamate daurjanyaM tu prabhutvapadena naH // 20 // " anayorviluptI-krItIti ca vizeSalakSaNAt striyAM DIpratyayAntau / ___ taddhitapratyayAd yathA" uttaaltaaliivnsmprvRttsmiirsiimntitketkiikaaH| AsAdire lAvaNasaindhavInAM senAcaraiH kacchabhuvA pradezAH // 21 // " atra lAvaNasaindhavInAmityatredamarthe'N / yathA vA" vindhyasya saMstambhayatA mahAdreniHzeSapItojjhitasindhunAthaH / prItyA'zvamedhAvabhRyAmUrteH sausnAtiko yasya bhavatyagastyaH // 22 // " atra pRcchatItyartha ikaN // 8 // evamanyapratyayodbhavamapi boddhavyaM tad yathAkartRtyAgAt kriyAniSThaiH kRtamanyad vizeSaNaiH / tAdRvicchintyabhAvAt kartAraM parihRtya kriyAmAzritairvizeSaNairanyad vihitam / yathA" kSiptaM puro na jagRhe muhurikSukANDaM nApekSate sma nikaTopagatAM kareNum / sasmAra vAraNapatirvinimIlitAkSamicchAvihAravanavAsamahotsavAnAm // 23 // " pathA vA" ityudgate zazini pezalakAntadUtIsaMlApasaMcalitalocanamAnasAbhiH / agrAhi maNDanavidhiviparItabhUSAvinyAsahAsitasakhIjanamaGganAbhiH // 24 // " yathAkizcidvizeSaNasphItyA vizeSyapratipattijam // 9 // 1 pa. a.ktsmu0|2 a. prItAzva0 / 3 va. nyathA pr0|4 pa. vyaM ya0 / 53. nisstthe| 6 va.a. 0kssaa0| 7 a. kaanti| For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdavaicitryavarNano nAma dvitIyastaraGgaH / 21 kizcidanyadvizeSaNasya sphItyA sAmarthyena vizeSya pratItiM karotIti / yathA - "vi (va) ziSTo (STho) ktairmantrairdadhati jagatAmAbhyudayikIM dhuraM sampratyete dinakarakulInAH kSitibhujaH / gRhe yeSAM rAmAdibhirapi kalAbhizcatasRbhiH svayaM devo lakSmIstana viSamavArI gajapatiH // 25 // " atra ca lakSmIstanetyAdivizeSaNaM svasAmarthyAnnArAyaNapratItiM tanotIti // 9 // tathA - sarvanAmAdisaMsthApyasaMvRtisthApitaM param / paraM kiJcit sarvanAmnAssdizabdAt prAtipadikena vA saMsthAyAvasthApanIyA yA'sau saMvRtiH saMvaraNaM tayA sthApitaM nirmitam / yathA " yAte dvAravatIM tadA madhuripau taddattajhampAnatAM kAlindItaTa rUDhavajjulalatAmAlambya sotkaNThayA / tad gItaM gurubASpagadgagagalacArasvaraM rAdhayA yenAntarjalacAribhirjalacarairapyutkamutkUjitam // 26 // 99 Acharya Shri Kailassagarsuri Gyanmandir atra rAdhAyAH premotkaNThAbharastacchabdena saMvRtya kAryadvAreNa prakAzitazvArutvamunmIlayati / 66 yathA ca " nidrAnimIlitadRzo madamantharAyA nApyarthavanti na ca yAni nirarthakAni / adyApi me varatanormadhurANi tasyAstAnyakSarANi hRdaye kimapi dhvananti ||27|| " atra svAnubhavasaMvedyamapi vastu vaktumazakyamapi kimapIti padena saMvRtaM camatkurute / yathA vA - nRttArambhAd viratarabhasastiSTha tAvanmuhUrta yAvanmaulau zlathamacalatAM bhUSaNaM te nayAmi / 1 va. 0prItiM / 2 pa. 0 pyA'navasthApanIyo'sau / 3 a *tanau ma0 / For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . alakAramahodadhau ityAkhyAya praNayamadhuraM kAntayA yojyamAne cUDAcandre jayati sukhinaH ko'pi zarvasya garvaH // 28 // " atra zarvagarvasya vacanAgocarotkarSazAlitvaM ko'pItyanena saMvRtaM saundaryamadhirohati / prAtipadikodAharaNaM yathA" durvacaM tadatha mA va(ca)bhUnmRgastvayyasau yadakariSyadojasA / nainamAzu yadi vAhinIpatiH pratyapatsyata zitena patriNA // 29 // " atra tvAmahaniSyaditi mahApAtakamiva vaktumayuktameveti durvacapadena saMvRtaM nitarAM kamanIyam / yathA ca"tat tAdRzaM kathamudeti manuSyaloke tejo'dbhutaM nirabhisandhi na tAvadetat / tAnyeva cAsya caritAni dazAnanasya hA vatsa! zAntamathavA dazakandharosi // 30 // " atra hA vatsetyAdinA kimapyamaGgalaM vaktumArabhya zAntamathavetyAdiprAtipadikaiH saMvRtaM vaicitryamunmudrayati / sAmAnAdhikaraNye'nyad bhinnsngkhyaan-linggyoH||10|| anyadaparaM saGkhyAna-liGgayominne saGkhyAne liGge ca saGkhyAna-liGge vA yayoH zabdayostau tathA tayoH sAmAnAdhikaraNye tunyAdhikaraNatve / yathA-- " dviruktiH kSIrodaH sphurati punaruktaM himagiriH samasyA kailAza(sa)stuhinarucirocIMSi yamakam / tavArAtivAtadviradakulazAla ! yazasA manuprAsaH kArzatripuraharahAsaprabhRtayaH // 31 // " atra pUrvatraye liGgayoruttaradvaye tu vacanayorbhedaH / 1va. zanipu0 / 2 pa. ratraye / 3 pa. nabhe0 / For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / yathA vA" te ratnAkarasImabhUtalamiladbhapAlamAlasthala svedakSAlitapAdapabarajasastasyAnvavAye'bhavan / duvorAsuracakravikramakathAsambhrAntajambhAntaka prANatrANapavitrapauruSakalApAtraM dharitrIbhujaH // 32 // " atra liGgasaGkhyayoyorapi bhedaH // 10 // tathAsambhave'pyanyaliGgasya strIliGgavidhijaM param / paraM kiJcit sambhavatyapyanyasmin liGge strIliGgavidhAnajanitaM strIti nAmno'pyAnandadAyitvAt / yathA-- " pravRddhatApAzciraviprayogato muhurvahantI janazocanIyatAm / zliSyanti sarvAGgamamI mahIbhRtAM taTIridAnImucitaM pyomucH||33||" ana satyapi triliGgatve taTazabdasya strIliGganirdezo naaykvyvhaarvynyjktvaanycmtkaarii| yathA ca" mRgyazca darbhAkharaniyaMpekSAstavAgatijhaM samabodhayan mAm / vyApArayantyoM dizi dakSiNasyAmutpakSmarAjIni vilocanAni // 34 // " atra mRgAzceti sambhavatyapi kRpAmayatvakhyApanAya mRgyazcetyuktam / tathA-- amukhya kArake mukhyAdhyAropAdhyAsi kiJcana // 11 // paramamukhya kArake karaNAdau mukhyasya karturadhyAropastattvavyapadezastamadhyAsta ityevaMzIlam / yathA15. tathA / 2 pa. 0Nyasmin / 3 va. 0nI shli0| 4 va. yanto di0| For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau " cApAcAryatripuravijayI kArtikeyo vijeyaH zastravyastaH sadanamudadhibhUriyaM hantakAraH / / astyevaitat kimu kRtavatA reNukAkaNThavAdhA baddhasparddhastava parazunA lajjate candrahAsaH / / 35 // " yathA vA" yAcyAdainyaparigrahapraNayinI nevAkavaH zikSitAH ... sevAsaMcalitaH kadA raghukule maulau nibaddhAJjaliH / sarva tad vihitaM tadapyudadhinA naivoparodhaH kRtaH pANiH samprati me haThAt kimaparaM praSTuM dhanurvAJchati 1 // 36 // " anayozcandrahAsasya pANezca karaNabhUtasyApi kartRtvAdhyAropaH // 11 // tathA dhAtUpasargayoryogAt kArakonyatvajaM param / paraM kizcid dhAtuyogAIMpasargayogAdubhayayogAcca kArakebhyo'nyaH sambadhAdistasya bhAvastatvaM tasmAjAtam , yadi vA kArakasyAnyatvaM kArakAntaratvaM tasmAjAtam / tatra dhAtuyoge yathA " pravRtta eva svayamujjhitazramaH krameNa peSTuM bhuvanadviSAmAsa / tathApi vAcAlatayA yunakti mAM miyastvadAbhASaNalolupaM mnH||37||" .. atra piSadhAtuyoge karmatvAbhAvA~d bhuvanadviSAmityatra sambandhe SaSThI / _yathA ca" manaH samAdhisthiratAmupetya kimaGga ! tasyAH smarasi priyAyAH 1 / evaM hi lakSmI(kSyI)bhavasi prakAmaM smarasya cApArpitasAyakasya // 38 // " atra smRdhAtuyoge priyAyA ityatra pUrvavat sssstthii| 11. zabdavya0 / 2 bha. mUlau nibaddho / 3. va. mohvaan| 4 va. sraSTuM / 55. 0NAnya0 / ta.0bh0| 6 a. 0ca kaa0| 7. vdvissaa0| 8 pa. a. *dhiH sthi. 9 a. lakSIbha0 / For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / ___ upasargayoge yathA" bhISmagrISmapraguNitavapustApani paheto vRkSaM vRkSaM prativinihitA dRSTayaH pAnthasAthaiH / chAyAbhogAt kavalitavatA caNDarociHpracAra kintu dhvasto vaTaviTapinA klezalezo'pyamISAm // 39 // " atra vRkSe vRkSe vinihitA ityadhikaraNaprAptau pratyupasargayoge vIpsAyAM dvitiiyaa| pratezcAtra yogyatayopasargatvam / ubhayayoge yathA" adhyAsAmAsurutta(tu)GgahemapIThAni yAnyamI / tairUhe kesarikrAntatrikUTazikharopamo // 40 // " atra dhAtUpasargayoge hemapIThAnItyAdhArasya karmatvam / evamanyadapi jJeyam / tathAkiJcidapyavyayIbhAvasamAsaprathitodayam // 12 // kizcidapyaparamavyayIbhAvasamAsena racitodayam / yathA" pArejalaM nIranidherapazyan muraariraaniilplaashraashiiH| vanAvalIrutkalikAsahasrapratikSaNotkUlitazaivalAbhAH // 41 // " madhyesaudhamagrevaNamityAdyapyanusatavyam // 12 // tathAkimapyalupsamAsottham kimapyanyadalupsamAsAduttiSThati / yathA" tvaM tAstAH smRtavAn aco dazatayostvatprItaye yajvabhiH svAhAkAramupAhitaM haviriha tretAmirAcAmati / tvAM kSIrodajalezayaM RtulihaH pRthvImavAtItaran durvRttA dazakandharaprabhRtayo nigrAhitArastvayA // 42 // " 15. guNIta / 2 pa. 0pmaaH| 3 va. karmaka0 / 4 a. *dapa0 / 5 va. kima0 1 6 va. 0lAza / For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 26 www.kobatirth.org alaGkAra mahodadhau evamantevAsi - vanevAsi - prAvRSija- pazyatoharaprabhRtayo'pi draSTavyAH / tathA wp anyadanyasamAsajam / anyat kimapyavyayIbhAvAderanyasmAt tatpuruSapramukhAt samAsAjjAtam yathA Acharya Shri Kailassagarsuri Gyanmandir - " yaH kSatradehaM paritakSya TastapomayairbrAhmaNamuccakAra / parorajobhiH svaguNairagAdhaH sa gAdhiputro'pi gRhAnupaiti // 43 // " atra parorajobhiriti tatpuruSasamAsaH / yathA ca " ubhau bhuvanajaGghAlaTenasau tau raghoH kulam / maNDayAmAsatuyoMma sUryAcandramasAviva // 44 // " atra dvandvasamAse sUryazabdasyAtvam / evaM vRSaskandhAviva skandhau yasya sa paskandha iti bahusAdayo'pi boddhavyAH / tathA viparyAsavazaM kiJcit saGkhyAyAH puruSasya ca // 13 // kizciditarat saGkhyAnyathAbhAvasya puruSAnyathAbhAvasya ca vazaMvadam / yathA" kapole patrAlI karatalanirodhena mRditA nipIto niHzvAsairayamamRtahRyo'dhararasaH / muhuH kaNThe lagnastaralayati bASpastanataTaM priyo manyurjAtastava niranurodhe na tu vayam / / 45 / / " atrAdamiti vaktavye vayamiti bahuvacanamanantaraGgatvakhyApanena tATasthya dyotanArtham / puruSaviparyAso yathA " kauzAmbIM paribhUya naH kRpaNa kairvidveSibhiH svIkRta jAnAsyeva tathA pramAdaparatAM patyurnayadveSiNaH / 1 . 0 siprA0 / 2 va. mahA0 / 3 a. tRtIyAsa0 4 a. 0trIhiprabhRtayo / 5 ba. 0tiya0 / For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / 27 strINAM ca priyaviprayogavidhuraM cetaH sadaivAtra me vaktuM notsahate manaH paramato jAnAtu devI strayam / / 46 // " atra jAnIhi tvamiti madhyamapuruSe prayoktavye 'jAnAtu devI' iti prathamapuruSaprayogazcamatkArI // 13 // tathAkiJcit kAle paratraiva kAlAntaravibhaktijam / kizcidaparaM parasmin kAle tadanyakAlodbhavavibhaktisambhavam / yathA" smarasyado dAzarathirbhavan bhavAna, vanAnta[]d vanitA'pahAriNam / payodhimAviddhacalajalAvilaM vilaya laGka nikaSA haniSyati // 47 // " atra smRdhAtAvupapadasthe yacchandAprayoge haniSyatItyatItakAle bhaviSyantI / tathAanyad viDambipramukhadhAtusthApyopamAnajam // 14 // anyat kimapi viDambipramukhairdhAtubhiH sthApyaM yadupamAnaM tasmAjAtam / yathA" tamevamukvA maghavantamunmukhaH kariSyamANaH sazaraM zarAsanam / aviSThadAlIDhavizeSazobhinA vapuHprakarSeNa viDambitezvaraH // 48 // " pramukhazabdAt sandhatteprabhRtayo'pi / yaduktam" viDambayati sandhatte druhyati pratigarjati / AkrozatyavajAnAti kadarthayati nindati // 49 // spardhate jayati dveSTi hasatItyasyati / tasya muSNAti saubhAgyaM tasya kAntiM vilumpati // 50 // tena sAI vigRhNAti tulA tenAdhirohati / tatpadavyAM padaM patte tasya lakSmI vigAhate // 51 // tamanvetyanubadhnAti tacchIlaM ca niSevate / tasya cAnukarotIti dhAtavaH sAmyasUcinaH // 52 / / " // 14 // 1 a. va. vI pr0| 2 na. *Sazca / 3. yathA / For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malakAramahodadhau ra tathAaparaM pratyayAntebhyaH pratyayAntaranirmitam / aparaM kimapi pratyayAnteyaH zabdebhyaH paraM yat pratyayAntaraM tena nirmitam / yathA"lInaM vastuni yena sUkSmasubhagaM tacaM girA kRSyate __nirmAtuM prabhavenmanoharamidaM vAcaiva yo vA bahiH / vande dvAvapi tAvahaM kavivarau vandetarAM taM puna yo vijJAtaparizramo'yamanayo rAvatArakSamaH // 53 // " atra vandetarAmiti tyAdipratyayAt tarAmpratyayaH / yathA vA" padaM sapadi kasya na sphurati zarkarApAkima rasAlarasasekima bhaNitivaibhavaM kasya n| tadetadubhayaM kimapyamaMtanirjharodgArimai staraGgayati yo raisai sa punareka eva kacit // 54 // " atra bhAvapratyayAntebhya imprtyyH| evaM vyAtyukSI-sArAviNAdayo'pi jnyeyaaH|| tathAmAgamonmIlitaM kiJcit kizcidanyanmAgamonmIlitamAviSkRtam / yathA"jAne sakhyAstava mayi manaH saMbhRtasnehamasmA ditthambhUtAM prathamavirahe tAmahaM tayAmi / vAcAlaM mAM na khala subhagammanyabhAvaH karoti pratyakSaM te nikhilamacirAt bhrAtaruktaM mayA yat / / 55 // " yathA ca" bhujaviTapamadena vyarthamandhammaviSNurghigapasarasi caurkaarmaakrushymaanH| tvadurasi vidadhAtu svAmapaskArakelI kuTilakarajakoTikUrakarmA jttaayuH||56||" 1 pa. 0bhyaH paraM / 2 va. 0vyasta / 3 a. rasaH / 4 va. * prA0 / 5 va. 0tvAma0 / For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / 29 aopaskAreti vaicitryAntaramapyasti / 'dAho'mbhaH prasUti paca' ityAdhanyadapi svayamemyUhyam // tathA samAsAntakRtaM param // 15 // paraM kiJcana samAsAntena kRtaM vihitam / yathA " puruSAyuSajIvinyo nirAtaGkA nirItayaH / yanmadIyAH prajAstatra hetustvabrahmavarcasam // 57 // " atra puruSAyuSa-brahmavarcasazabdayoH samAsAntaH / yathA ca"kaunteyAdipurANapArthivakathAsaGkIrtanaprakrame vairazce sadasi tvadIyayazasi brahmarSibhiH saMstute / sRSTiM kITasukhArpitAM lipimivAnadaMyugInAM tava ___dhyAtvA'ntarmanasaM vibhuH sa mumude rAjendrarAjo babhUH // 58 // " atra cAntarmanasamityatra, anaidaMyugInAmityapi vaicitryAntaram // 15 // tathAkimapyacetanasyApi cetanavyavahArajam / kimapyaparamacetanasyApi vastunazcetanavyavahArAdhyAropasambhavam / yathA"stanadvandvaM mandaM snapayati balAd vASpanivaho haThAdantaHkaNThaM luThati sarasaH paJcamaravaH / zarajjyotsnApANDuH patati ca kapolaH karatale na jAnImastasyAH ka iva hi vikAravyatikaraH // 59 // " - yathA ca" tvaM rakSasA bhIru ! yato'panItA taM mArgametAH kRpayA latA me| adarzayan vaktumazaknuvatyaH zAkhAbhirAvarjitapallavAbhiH // 6 // " 15. smAra0 / 2 pa.va. 0 mUhyam / 3 va. kiMcit / 4 va. staba0 / 5 va. 0SajIvayoH / 6 va. 8ttmivaa| For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau ___anayoracetanAnAmapi vASpanivahAdInAM ca latAnAM ca cetanavyavahArAdhyAropAd virahavyathA'tizayena nAyikAyAH svayamakizcitkaratvaM latAnAM ca kapArdratvaM kramAt pratIyate / tathAsup-tivyutpattijaM kiJcit kizciditarat supA syAdInAM tiDA tyAdInAM ca yA vyutpattirvizeSavidhirUpA tasyAH sakAzAjAtam / tatra supAM yathA" tavAhato nAMgamanena tRptaM mano niyogakriyayotsukaM me / apyAjJayA zAsiturAtmano vA prApto'si sambhAvayituM vanAnmAm // 61 // " atra niyogakriyayetyutsukazabdayogAdadhikaraNe tRtIyA / tihAM yathA" purImavaskanda lunIhi nandanaM muSANa ratnAni harAmarAGganAH / vigRhya cakre namucidviSA vazI ya itthamasvAsthyamaharnizaM divaH // 62 // " atra cakrarUpasAmAnyArthadhAtusambandhidhAtvarthAnAM samuccaye'tItakAle hiprtyyH| yathA ca"jahAtu 'nainaM kathamarthasiddhiH saMzayya karNAdiSu tiSThate yH| asAdhuyogA hi jayAntarAyAH pramAthinInAM vipadA padAni / / 63 // " aba stheyopadiSTanirNayavRttastiSThaterAtmanepadam / evamanyApi sup-tivyutpattiz2aiyA / tathA kiJcid bandhanibandhanam // 16 // kizcidanyad bandho gumphavizeSaH sa nivandhanaM kAraNaM yasya tad bandhanibandhanaM zabdasya vaicitryam / bandhasvarUpaM cAnantarameva vakSyate / 16 // 1 va. nAbhigamena / 2 a. pa. hardivaM / 3 a rthAnAM sa0 / 4 pa. cainaM / For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdavaicitryavarNano nAma dvitIyastaraGgaH / atha bandhamAha zANollikhita mANikyakAntikelipadaM padam / ardhanArIzvarasparddhA yatra saMghaTTanakramaH // 17 // Acharya Shri Kailassagarsuri Gyanmandir girAM kimapi lAvaNyaM taraGgayati yaH param / vastu kiJcidivAbhAti na kiJcidapi yadvazAt // 18 // majjatIva kSaNaM cetaH snAtIva sudhayA kSaNam / mAdyatIva kSaNaM yatra vilIyata iva kSaNam // 19 // amandatadvidAnandakandakandalanAmbudaH / astra vAkyavinyAsaH kaverbandha iti smRtaH // 20 // 1 va. kRpayA / asau ko'pyanirvAcyamahimA kaveH pratibhA pallavitavarNanAnipuNasya vAkyavinyAso vAkyasya padasamudAyarUpasya yo vinyAso viziSTamitaravailakSaNyena nyasanaM sa bandha iti smRtaH pUrvairAmnAtaH / kIdRzo vAkyavinyAsaH 1 amandeti amanda ullAgho lakSaNayA sphUrtimAn yastadvidAnandasvadvidAM bandhasaundaryavedinAmAnandaH sa eva kandaH prathamaM stambAdikAraNaM / tasya kandalanamakurodbhedastasyAmpudaH payodaH / vAkyavilAso hi sahRdayAhlAdaka eva kAvyopakArI / punaH kIdRza ityAha- 'zANa' iti yatra yasmin padaM vartate / kIdRzaM zANAyAmullikhitamuttejitaM yanmANikyaM pradhAnaratnaM tasya kAntiraujjvalyaM tasyAH kelipadaM krIDAssspadam / kAvye hi padamujjvalameva kAryam / tathA yatra saMghaTTanakramaH padasandarbhakramaH / kIdRzaH 1 ardhanArIzvarasparddhA ardhanArIzvareNa sparddhate nitarAmalakSyasandhitvAt / padayojanA hyekapadavat pratibhAtIva vidheyaa| tathA yaH paraM prakRSTaM girAM vAcAM lAvaNyaM kAntivizeSaH kimapyapUrva tarayati puSNAti / tathA yadvazAd yatpAratantryAd vastu kAvyArtharUpaM na kizcidapyakAmyamapi kizcidina kAmyamivAbhAti zobhate / yadAha 2 pa. kiMviziSTo / 3 a.va. 0bhAMtIti / For Private And Personal Use Only 31 Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhalAramahodadhau " kintvasti kAcidaparA'pi padAnupUrvI yasyAM na kiJcidapi kiJcidivAvabhAti / Anandayatyatha ca karNapathaM prayAntI cetaH satAmamRtadRSTiriva prakRSTA // 6 // " tathA yatra yasminnAnandAmRtakasarasi sahRdayAnAM manaH kSaNaM maJjatIva magnamiva / kSaNaM sudhayA snAtIva pIyUSArabdhasnAnamiva / kSaNaM mAdyatIvAtmavismRtyA jAtonmAdamiva / kSaNaM vilIyata iva ni:spandatvAd vilInamiva bhavatItyevambhUto hi kavervAkyavinyAso bandhazabdAbhidheyaH kavitAmalaGkaroti / tadapi zabdavaicitryameva / atrodAharaNaM yathA-- " netrendIvariNI mukhAmburuhiNI bhrUvallikallolinI bAhudvandUmRNAlinI yadi punarvApI bhavet sA priyA / tallAvaNyajalAvagAhanajaDairaGgairanaGgAnala jvAlAjAlamucastyajeyamasamAHprANacchido vednaaH||65||" iti||20|| evamabhidhAmUlaM zabdavaicitryamabhidhAyopacAramUlamAhakathaJcillabdhabAdhasya tatpratyAsattizAlini / mukhyasyArthasya sAmAnyamanyArthe'tizayAya yat // 21 // zabdenAropyate seymupcaarvicitrtaa| rUpakAdInalaGkArAn yA prasUte rasottarAn // 22 // gaGgAyAM ghoSa ityAdau gaurvAhIka ityAdau ca mukhyasyArthasya pravAhAdeopiNDAdezca kazcid ghoSAyadhikaraNatvAsambhavAdinA sAsnAdimasvAdyadarzanAca pratyakSAdipramANAdinA kenApi prakAreNa labdhavAdhasya zabdenAbhidhAtumazakya - tvAd bAdhitasvarUpasya yat sAmAnyaM gaGgAtvAdilakSaNaM gotvAdilakSaNaM ca tadanyasmimarthe taTAdirUpe vAhIkAdirUpe ca zabdena gaGgAdinA gavAdinA ca yadAropyate samupacaryate / kIdRze punaranyasminnarthe tatpratyAsattizAlini tasya mukhyasyArthasya yA pratyAsattiH sambandhAdirUpA nikaTatA tayA zAlamAne shobhmaane| na hyapratyAsane kvApyupacAraH pravartate, yatra tatrApyupacAraprasaGgAt / kimarthamAropyata 1 bha. pa. vRSTiH / 2 pa. caturbhiH kulakam / 3 pa. yAmalam / 4 pa. pramANena / For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdavaicitryavarNano nAma dvitIyastaraGgaH / 33 ityAha- atizayAya pAvanatvAdidharmapratipattirUpaM tAdrUpyapratipattirUpaM ca kemadhyatizayamAviSkartum / etadevopacArasya phalam, na hi niSphalA pravRttiH prekSAvatAmiti / seyaM prAptaprasiddhirupacAravicitratA / upacaraNamanyasminnanyasyAropaNagrupacAraH sa ca lakSaNA'paraparyAyaH zabdasya vyApAravizeSastena vicitratA / tatsvarUpAntaramAha - ' rUpaketi ' yA rUpakaprabhRtInalaGkArAn janayati / rUpakApahnutyatizayoktiprabhRtayo hyalaGkArA upacAramUlA iti / rUDhilakSaNA tvabhidhAtumyaiva, tenAtra nodAyita iti // 21-22 // 44 Acharya Shri Kailassagarsuri Gyanmandir atha pratyAsattibhedAnAha- abhiSeyena sambandhat sAdRzyAd vaiparItyataiH 1 kriyAyogAcca tAmAhuH pratyAsattiM caturvidhAm // 23 // abhidheyena mukhyArthena sambandhAt samIpa - samIpibhAva - dhArya-dhArakabhAvakAryakAraNa bhAva - tAdarthya sva-svAmibhAvAdirUpAt / yathA gaGgAyAM ghoSa ityAdiSu samIpasamapibhAvAdisambandhaH / tathA'bhidheyenaiva sAdRzyAd guNasAmyarUpAt / yathA gaurvAhIka ityAdiSu joDtha - mAndyAdiguNasAmyam / tathA'bhidheyenaiva vaiparItyato viparyayarUpAt / yathA abhadramukhe bhadramukha ityAdiSu pratyakSAdipramANasiddhaM vaiparItyamastyeva / tathA'bhidheyenaiva kriyAyogAt saMdRzavyApArasambandhAt / yathA atakSA takSA ityAdiSu kASThatakSaNarUpasaMdRzavyApArasambandhaH / yathA vA pRthurasi guNairmUrtyA rAmro nalo bharato bhavAn mahati samare zatrustvaM tathA janakaH sthiteH / iti sucaritairmUrtIrvibhrazcirantanabhUbhRtAM kathamasi na mAndhAtA deva ! trilokavijayyapi // 66 // " atra pRthuprabhRtizabdeSu zleSasamuddIpitena guNasAmyanibandhanenopacAreNa varNyamAnasya purANabhUpAlarUpadhArakatvam / zatrughna - janakazabdayostu ghAta - janana - 1va. kima0 / 2 va. 0nnAnya0 / 3 va zabdaH savyA0 / 4 va. rUpala0 / 5 pa. yugalam / 6 a. 0vakArya 0 / 7 paM. 0kabhA0 / 8 pa. 0 sAmAnyarU0 / 9 a. mAMyajA 0 | 10 va. sAdRzya 0 / 11 va 0kasthi0 / For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau lakSaNasadRzavyApArajanyenaivopacAreNa tAdrUSyapratipattiriti sambandhAdibhyavataHstAM pUrvoktAM pratyAsattiM caturvidhAM catuHprakArAmAhuH kathayantIti // 23 // athopacAravicitratAbhedAnAhasAropA lakSaNA''ropeviSayAropyabhedabhRt / AropyApahRte'nyasmin saiva sAdhyavasAnikA // 24 // . lakSaNA prastutopacAravicitratA / AropaviSayo vAhIkAdirAropyaM ca mukhyavRtyA gotvAdisAmAnyam / tacAzrayAvinAbhUtatvAdAzrayaM gopiNDAdikamAkSipatIti guNavRttyA sa evAropyastayorbhedaM sAmAnAdhikaraNyena pRthak pRthak prayoga yA bibharti sA sAropetyucyate / yathA gaurvAhIkA, AyughRtaM c| tathA AropyeNa gotvAdisAmAnyAzrayeNApahRte nigINejyasminnAropaviSaye vAhIkAdau sati saivopacAravicitratA sAdhyavasAneti kathyate / yathA gaurevAyam , Ayurevedam // 24 // dviprakArA'pi sAdRzyAd yA sA gauNIti gIyate / pratyAsattestu yA'nyasyAH sA zuddhati prakIrtitA // 25 // dviprakArA'pi sAropA sAdhyavasAnA ca yA sAdRzyAd guNasAmyAAyate sA guNebhya AgatatvAd gauNIti gIyate kathyate / yathA gaurvAhIkA, gaurevAyam / atra jaaddy-maanyaadigunnsaadRshyaadupcaarH| te ca svArthasahacAriNo guNA jADyamAnyAdayo lakSyamANA api gozabdasya parAbhidhAne pravRttinimittatvamupayAntIti kecit / atra gozabdasya gotvaM svArthastena saha gopiNDe carantIti svArthasahacAriNaH / tAMzca gopiNDagatAn guNAn lakSayitvA tatsAdRzyAda vAhIkaguNAn lakSayan gozabdo vAhIkaM lakSayatItyarthaH / atra gozabdapravRzyA gotvasaharANAM guNAnAM lakSyamANatvam / lakSyamANAnAM ca gozabdapravRttinimicasvamityanyonyAzrayamAzaGkamAnAH svArthasahacAriguMNAbhedena parArthagatA guNA eva lakSyante / na tu parArtho'bhidhIyate' ityanye / atra gozabdeneti zeSaH / tathA'bhidhIyate lakSaNAvyApAraNeti zeSaH / gauNalakSaNAyAM guNAnAM va. bha. 0trabhe0 / 2 va. 0pyavi0 / 3 5. 0yavi0 / 4 a. k pra0 / 5 va. disaa| pa. gauNeti / 7 va. lakSa0 / 8. cAri0 / 9 va. 0NA ca / 10. *riNo bhe| For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / 35 nimittatvameva, na punarlakSyatvamityabhisandhAya sAdhAraNaguNAzrayaNena parArtha eva lakSyata ityapare / asmAkamapyayameva pakSaH / atra 'bhedadvaye'pi kramAt tAdrUSyapratItirUpaH sarvathaivAbhedAvagamarUpaJcAtizayo vyaGgyaH / yA punardviprakArA'pi sAdRzyAdanyasyAH sambandha - vaiparItya - kriyAyogarUpAyAH pratyAsatteH pravarttate sA zuddheti prakIrtitA kathitA / yaithA AyurdhRtamAyurevedamityAdi / atra kAryakAraNamAvAdilakSaNAt sambandhAt zuddhA / iha dvayorapi bhedayoH kramAdanyavailakSaNyenAvyabhicAreNa ca kAryakAritvAdiratizayo vyaGgayaH / kacit tAdarthyAdupacAro yathA- indrArthA sthUNA indraH 1 / kvacit svasvAmibhAvAd yathA - rAjakIyaH puruSo rAjA 2 / kvacidavayavAvayavibhAvAd yathA - agrahasta ityatrAgramAtre'vayave hastaH / sarvA'pyeSA zuddhA / evaM vaiparItya - kriyAyogAbhyAmapi zuddhaiva || 25 | zuddhAyA eva punarbhedadvayamAha- svArthasiddhyai parAkSepe sA'pyupAdAnajA kvacit / parasmai cArpaNe svasya kvApi lakSaNalakSitA // 26 // sA'pi zuddhA kuntAH pravizanti, yaSTayaH pravizanti, maJcAH krozanti, girirdata ityAdau kuntAdibhiH svArthasiddhyai AtmanaH pravezAdilakSaNasvArthasiddhaye pareSAM svasaMyuktapuruSavRkSAdInAmAkSepe svIkAre sati kvacidupAdAnajA, upAdAnAt svasaMyogigrahaNAJjAtetyanvarthAzrayaNAt / atra bhayaGkaratva - manuSyanicitatva - vayekamayatvAdipratipattiratizayaH / gauranubandhya ityAdau zrutinoditamanubandhanaM kathaM me syAditi jAtyA vyaktirAkSipyate, na tu zabdenocyate / 'vizeSyaM nAbhiSa gacchet kSINazaktirvizeSaNe / ' iti nyAyAdityupAdAnalakSaNA ta~ nodAhartavyA / nAtra kazcidatizayaH sthApyo'sti / vyaktyavinAbhAvitvAt tu jAtyAM vyaktirAkSipyate / yathA kriyatAmityatra kartA, kurvityatra karma, praviza, piNDImityAdau gRhaM bhakSayetyAdi ca / tathA 'pIno devadatto divA na bhuGkte ' ityatra rAtribhojanaM lakSyate, tasyArthApattiviSayatvAditi / tathA zuddhaiva gaGgAyAM ghoSa ityAdau gaGgAdizabdena svasya svakIyaisya gaGgAtvAdi 1. ye bhe0 / 2 pa. zuddhA / 3 pa tathA / 4 a. na. vya0 / 5 pa 0 nUva0 / 6 va. 0 bhiga0 / 7 pa. 0NA no0 / 8 a vitu / 9 va. 0tyAdivya0 / 10 a. 1. va. 0naM na la0 / 11 va. 0 disvaza0 / 121. vyakasya / For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau sAmAnyasya parasmai taTaprabhRtaye yadarpaNaM dAnaM tasmin sati lakSaNalakSitA lakSaNeno. palakSaNIbhUtagaGgAdizabdena lakSitA jJApitetyanvayAt / anayorbhedayorlakSyasya lakSakasya cAbhedapratItireva / yat tu-'taTasthe lakSaNo zuddhA' iti mukulenoktaM vyAkhyAtaM ca yathA- taTasthe lakSakArthAnuparaktatvena pratIyamAne lakSaNIye zuddhA lakSaNA' tadasat , yato'bheda eva zreyAn / taTAdInAM hi gaGgAdizabdaiH pratipAdane tatvapratItau prtipipaadyissitaatishysmprtyyH| bhede tu gaGgAsambandhamAtrapratItau gaGgAtaTe ghoSa iti mukhyazabdAbhidhAnAdupacArasya ko vizeSa iti / idaM ca bhedadvayaM kaizcinyUnaguNAdhikaguNayoranyasminnanyasya sAdharmyapratipatyarthamAropa upacAra iti lakSaNAkrAntenopacAreNA~mizratvAdeva zuddhamiti kathyate / asmAbhiH punaranyasminanyasyAropa upacAra ityetAvadevopacAralakSaNamaGgIkRtam / sa copacAraH sarvatrApyastIti sAdRzyAt pratyAsatyantareNa yuktatvAdevAsya bhedadvayasya zuddhatvamabhihitam / evaM ca dvibhedA gauNI caturbhedA ca zuddheti SakAropacAravicitratA // 26 // upacAravyApAre vAcyArthasya kAvyAvasthetyAhavAcyArthasyAvivakSaiva lakSaNAyAM bhaved dhruvam / sa cArthAntarasaGkrAnto yadvA'tyantaM tiraskRtaH // 27 // lakSaNAyAmupacAravaicitrye gaGgAyAM ghoSa ityAdau vAcyArthasya pravAhAdeva'vamavivakSaiva na vaktumicchA bhavet / tataH sa kathaM syAdityAha-'sa ceti' sa ca vAcyo: rtho'nupayujyamAnatvAdarthAntare taTAdirUpe saGkAmati svAtmAnaM tasyoM arpayatI. tyarthaH / yadvA'nupayujyamAnatvAdatyantaM tiraskRtarUpa eva bhavatIti |ttraadyo yathA *" tAlA jAyaMti guNA jAlA te sahiaehiM dhippati / ravikiraNANuggahiAI huti kamalAI kamalAI // 67 // " atra dvitIyakamalazabdaH paunaruktayenaunupayujyamAnatvAd bAdhitasvArthaH * tadA jAyante guNA yadA te sahRdayairgRhyante / ravikiraNAnugRhItAni bhavanti kamalAni kamalAni / / 1 va. 0kSaNe / 2 va. *sthota kSa0 / 3 va. 0yazu0 / 4 va. 0zabdaH / 5 a. vaH prtipaa0| 6 va, nasya / 7 a. 0NamiH / 8 a. nasya / 9 a.0padArtho50 / 10 va. 0ntarasaMkrAMtotyaMtatiraskRta eva vA / 11 a. pa. tasyArpa0 / 12 bha. hvNti| 13 va. 0bdaiH paunruktyai'nu| 14 pa. nApa0 / For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / 37 samAdhArAdheyabhAvarUpAt sambandhAJjagadvilakSaNa zrInivAsitvarUpamatizayamAvi - sng svavAcyaM vikAsakamanIyatve saGkramayati / dvitIyo yathA "vanazramarayati sahaiva sahakArakAnanaiH surabhiH / jAgarayati kusumazaraM samameva ca madhukarakvaNitaiH / / 68 // "9 atrAGkuraNaM latAdidharmo jAgaraNaM ca viziSTacetanadharmaste ca bhuvanazriyAM madhukarakvaNite ca na sambhavata ityanupayujyamAnatvAd bAdhitasvArthe chAyAtizayadhAritvAt saGkocaparityAgAcca sAdRzyAnikhilajana vilAsollAsakatvaM jagatAmapyatiduHsahatvaM cA~tizayamAviSkartuM pravRddhiM kArya-kAraNAbhimukhatvaM ca lakSayantI vAcyamatyantaM tiraskurutaH / evaM dviprakAra evopacAraH / / 27 / / athArthAntarasaGkrAntasyAtyantatiraskRtasya ca vAcyasya viSayavibhAgamAha- sAdRzye vaiparItye ca vAcyasyAtitiraskriyA / sambandhe'nyArthasaGkrAntiH kriyAyoge tu tad dvayam // 28 // sAdRzye guNasAmparUpAyAM vaiparItye vAcyaviparyayarUpAyAM ca pratyAsantau satyAM vAcyasyAbhidheyasyArthasyAtizayena tiraskAraH / tatra sAdRzye yathA 66 mukhaM vikasitasmitaM vazitavakrima prekSitaM samucchalitavibhramA gatirapAstasaMsthA matiH / uro mukulitastanaM jaghanamaMsabandhodhdhuraM tenduvadanAtanau taruNimo mo modate / / 69 / / " dalavighaTanarUpasya puSpadharmasya vikasitatvasya smite, vazIbhUtatvasya cetanadharmasya vakrimaNi, UrdhvalasanarUpasya mUrtadharmasya samucchalitatvasya vibhrameSu, mUrttavastUcitasyApAstatvasya saMsthAyAm, avikAsarUpasyai kalikAdharmasya mukulitatvasya stanayoH skandhabalAvaliptatvarUpasya puruSadharmasyAMsabandho dhuratvasyeM jaghane, 1 va savA0 / 2 a 0 zriyA0 / 3 va 0ma 4 va. 0trAMta0 / 5 va 0papadyamA0 / 6 va. 0cchA0 / 7 va. vAcizayamAkiH kartuM pravardha / 8 va 0sya vA0 / 9 va 0 yogye / 10 pa tavendu0 / 11 va. 0pasya sa0 / 12 va. 0pazaka0 / 13 va. svAMdhAva0 / 14 va. 0sya pratyakSo0 / For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ akakAramahodadhau indutvasya pratyakSato vadanekurAdinavodbhedarUpasyodgamasya taruNimni, modata iti kriyAvAcyasya cetanadharmasya pramodasyodgame sambhavAbhAvAt bAdhitasvArthevikasitAdizandai rAmaNIyakaprasaraNAdInAM tadekaniSThatvAdInAmakasmAdullasanAdInAM dUravyavahitatvAdInAmabhinavodbhidyamAnatAdInAmunnatatvAnamanavRtyAdInAM netrAnandanatva-vRttvAdInAmabhinavaprabhavatvAdInAmutkarSavatvAdInAM ca guNAnAM krameNa sAdRzyAt smitAdIna padArthAn lakSayadbhiH svasAmAnyaM vikasitatvAdirUpaM teSveva samAropyate / atra ca tApyapratipattidvAreNa spRhaNIyatva-surabhitvAdayaH sadAsamihitatva-nidezatitvAdayaH savismayaja vilokanIyatvAdayaH punarastrIkArAdayaH kAThinyattitva-varddhiSNutva-smaroddIpanatvAdayo jagajetRtva-smarasenApurassaratva-janamanaHkSobhakatvAdayaH santApApahAritva-jagadAhlAdakatvAdayo manojJatva-prasRmaratvAdayaH sphAratvocchRGkhalatva-spRhaNIyatvAdayazca kramAdatizayA dhvanyante / iyaM ca sarvatra vikasitasmitamityAropyAropaviSayayoruktatvAt sAdRzyanivandhanA sAropopacAravicitratA / asyAM copamAnavAcinAM vikasitAdizabdAnAM svArthopamitasmitAdivastuparatvAd vAcyasyAtyantatiraskAraH / upameyAnAM ca smitAdInAmupamAnIbhUtavikasitaMpuSpAdyarthasArUpyapratipattidvAreNa sakalataddharmadhvananaM phalamabaseyam / vaiparItye yathA" upakRtaM bahu ya(ta)tra kimucyate sujanatA prathitA bhavatA param / vidardhedIdRzameva sadA sakhe ! sukhitamAsstra tataH zaradAM zatam / / 70 // " atra sAkSAtpratikUlavartitvadarzanAd bAdhitasvArthA upakRtodayaH zabdA vaiparItyAt ' tvaM sarvadaivAsmAkaM zatrutvamAcarasi ' ityAdiprakAzanarUpamatizayaM dyotayitumapakRtAdIn lakSayanti / taireva cAmISAM vAcyamatyantaM tiraskriyate / sathA sambandhe kArya-kAraNabhAvAdirUpAyAM pratyAsattau satyAM vAcyasyAnyArthasakrAntirarthAntarasaGkramaNam / yathA 13. marUpasya / 2 pa. bhAva0 / 3 pa. Aro0 / 4 pa. vRtatva0 / 5 va. janavi0 / 6 a. vartitva0 / 7 a. pa. 0NutA / 8 pa. mitAdi / 9 va. 0 sitasitapu0 / 10 pa. bhavatA pra / 113. ciraM / 12 pa. dhatIdR0 / 13 pa. 0kRtatvAda. / 14 a. dAsmA0 / 15 va. 0ndhena kA0 / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / " tataH prahasyAha punaH purandaraM vyapetamIbhUmipurandarAtmajaH / / gRhANa zastraM yadi sarga eSa te na khalvanirjitya raghu kRtI bhavAn / / 71 // " jagatpratItasyApi raghoH svanAmocAraNasthAnupayujyamAnatvena mukhyArthabAdhAdAdhArAdheyabhAvarUpAcca sambandhAt trijagadvijetRtvapratItaye raghuzabdaH paurupAtizayaM lakSayati / tatraiva ca svavAcyaM samayatIti / kriyAyoge tu kriyAsambandharUpAyAM pratyAsattau satyAM punastat pUrvoktaM dvayaM kacidatyantatiraskRtatvaM kvacidanyArthasaGkrAntatvamityarthaH / kriyAyoge hi zabdagatAvayavazaktyanusaraNAt zabdazaktimUlatvaM lakSyamANasyArthasya / tatra ca vaacysyaarthsyaatynttirskriyaa| yathA puruSaH puruSa iti / atra hi dvitIyaH puruSazabdaH paunarutyAd bAdhitasvArtho viziSTajAtIyaM svamarthamatyantaM tiraskurvan kriyAyoganibandhanenopacAreNa pUrayitRtva lakSayati / yatra tu nimittasadbhAvAd vAcyasyArthasyA~pi vivakSA syAt tatrArthAntarasAntatvam / yathA takSA'yaM maitraH / atra takSanzabdo mukhyayA vRtyA kaasstthtddjaatiiyvaacii| maitrasyaM ca tajAtIyatvAbhAvAd bAdhitasvArthaH sahazakriyAyogAt sakalataddharmapratipattaye maitraM lakSayati / tatra takSanazabdo yadyapi takSaNakriyAkartRtvaM kriyAyoganibandhanayA lakSaNayA'vagamayati, tathApi kASThataDjAtIyaM svArthamapyupamAnatayA pratipAdayatIti svArthasya vivakSitatvameva / tato yApamAnasyopameyaparatvAd vAcyasyAtyantatiraskRtatvaM pUrvAcAryaruktam / tathApi kriyAyogaviSaye zabdazaktimUlatvena lakSaNApravRttau kASTataDlakSaNo vAcyo'rtho vivakSAmaparityajan vijJAnAtizayazAlitve'rthAntare saGkAmatItyarthAntarasaGkrAntatvameva / evaM 'mahati samare zatrudhnastvam ' ityAdiSyapi jJeyam // 28 // atha yA phalabhUtaH ko'pyatizayaH proktastatpratipattisvarUpamAha zabdaratropacAreNa viSayaH pratipAdyate / kriyAntarasyAsadbhAvAt vyaktyaivAtizayaH punH||29|| avAsyAmupacAravicitratAyAmAropasya viSayastaTAdiH zabdaigaGgAdibhirupa 1 pa. pravizyAha / 2 . . nnaanu0|3 va. na 20 / 4 pa. svAM vAcyaM saMkrA0 / 5 va. lakSamA / 6 va. tana vA0 / 7. va. *sya vivakSApi / 8 a. *sya tjjaa0|9 va. 0ktau vA0 / 10 va. smRtH| For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra chuM www.kobatirth.org alaGkAramahoda cAreNopacArAkhyavyApAreNa pratipAdyate pratipattigocaratAM nIyate / pAvanatvAdidharmapratItirUpastvatizayo vyaktyaiva vyaJjanavyApAreNaiva pratipAdyate / kutaH kriyAntarasya vyApArAntarasyAsadbhAvAdasatvAt / yataH pAvitryAdidharmANAM pratItau nAbhidhA pravartate / gaGgAdizabdAnAM teSvasaGketitatvAt / nApyupacArastanimittAnAM mukhyArthabAdha- tatpratyAsatyatizayapratItInAmabhAvAt / na hyatra lakSaNIyaM taTAdi mukhyo'rthaH / nApyatra pravAhAdivat kazcid bAdhaH / na cAsya pAvitryAdinA'tizayena kA'pi pratyAsattiH / na cApyatizaye lakSye kizcidatizayAntarAropaNamasti / nApyatra tAdAviva gaGgAdizabdAH skhaladgatayaH, tat kathaM pAvitryAdayo lakSyAH ? evaM sthite'pi yadyatizayabhRtAste lakSyante, tad kenApyatizayena so'pyatizayAntareNetya navasthAprasaGgaH / nApi pAvitryAdyatizayarUpaphalayuktameva taTAdilakSaNAyA viSaya iti yuktaM viSaya- phalayoratyantaM bhedAt pratyakSAdeH pramANasya ghaTAdirviSayaH phalaM tvarthAdhigatiH prAkaTyaM saMvitirvA / tadevaM phalaviziSTeSu lakSaNalakSitAnAmeva phalaviziSTatvapratItiriti pAvanatvAdyatizayo gaGgAdizabdairabhidhopacArAbhyAM vilakSaNena kenApi vyApAreNa pratipAdyata iti sthitam / sa ca vyaJjana- dhvananAdizabdavAcyo'vazyaM mantavyaH / tatpratipAdyazcAtizayo'tra vastumAtrarUpa eva na rasAlaGkArarUpaH / sa ca kvacid gUDhaH, kvacidagUDhaH / tatra gUDho yathA " Acharya Shri Kailassagarsuri Gyanmandir 66 yathA lIlAmabhyasyati gatiruraH smerati vaco' yadhIte vaidagdhIM paricarati lajAmapi vapuH / smitazrIrapyAsyaM tilakayati tArA'pi ca taratyapAGgAGke zaGke vikasati tathA'syAM manasijaH // 72 // 11 , atra punaH punaH pravRttirUpasyAbhyAsasya caitanyazUnyAyAM gatau puSpadharmasya dalavighaTana rUpasya smeratvasyorasi, prAjJadharmasyAdhyayanasya vacasi cetanArahitI lajAM pratisevArUpasya paricaraNasya vapuSi, nipuNakAryasya tilakasya smitazriyAm, payasi vidheyasya taraNasyApAGgAGke, kamalAdidharmasya vikAsasya manoja nmani ca sambhavAbhAvAt mukhyArtha bA~dhe kramazastallAbhavan vizAlabhavane mAt 1 pa. 0tA la0, va. 0ste va la0 / 2 va. 0 vivRtiryArvA / 3 a. 0kSaNala0 / 4 vyaMjanAdi0 / 5 va. tarAmapi cara0 / 6 a. 0hitaM / 7 a. 0bAdhaH, va. 0 bodhaH / For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / kramAt tadgrahaNazAlitve mithaH saGgatatve zobhAkAritve tata itaH saMvaraNe prasarage ca yathAkrama sAdRzyarUpe pratyAsattivizeSe satyabhyAsAdisAmAnyAnAM gatyAdiSvAropaH / samyaggrahaNaM saspRhakAmijanAvalokanamakhilalokagrAhyatvamAbhijAtyaM jhaTiti kAmijanamanovazIkaraNaM prAgalbhyaprakaTanaM kramAt prauDhIbhavanaM cetyAdhatizayA vyaGgayAH / agUDho yathA" durmedhaso'pi bhUdhavazaraughatANDavanacaNDapANDityam / adhyApayati dhanustava virodhino natividhIn sahasA // 73 // " ...atra vidvatkAryasyAdhyApanasya vicetane dhanuSyasambhavAt mukhyArthabA~dhe- kAryanirmApakatve sAdRzye cAdhyApakatvaM sAmAnyaM dhanuSyAropyate / aklezenaiva te natiM kAritA ityatizayo vynggyH| sa ca sadyApratItiviSayatvAdagUDha eva / kAvyadvaye'pyasmin sAropA gauNI copacAravicitratA / vAcyazcArthaH svopameyabhUtalakSyArthaparatvAdatyantatiraskRtaH / tadevaM yadyapi bhedabhUyastvamupacArasya, tathApi tanmUlasyAtizayadhvaneH kroDIkRtAparaprabhedamarthAntarasakrAntavAcyAtyantatiraskRtavAcyarUpaM bhedadvayameveti // 29 // tadevaM zabdasyaupacArikatvamabhidhAya vyaJjakatvaM sthApayatitena vyaJjanavaicitryamapyAste zabdagocaram / vidagdhatvaM kavIndrANAM yasmin parisamApyate // 30 // to vyaJjanenAtizayaM zabdaH prtyaayyti| tena kAraNena zabdagocaraM zabdAayaM na kevalamamiyopacAravaicitryaM vyaJjanavaicitryamapyAste iti pratIyate / yasmin vyaJjanavaicitrye kavIndrANAM vidagdhatvaM naipuNyaM parisamApyate parAM kASThAmadhirohati / vyaJjanavyApArabhUSitA hi bhAratI kavInAM mahanmAhAtmyamunmuMdrayati / padAha" sarasvatI svAdu tadarthavastu "niHsyandamAnA mahatAM kavInAm / . alokasAmAnyamabhivyanakti parisphurantaM pratibhAvizeSam // 74 // " : 1. smtv| 2 va. 0kazravyatva0, bha. 0ka avyakatva0 / 3 pa. 0pane vi / 4 bha. va. baadhi0| 5. dhAropavi016 pa. sopa0 / 7 va. tayorvyaH / 8 pa. bhUtA / 9 va. mubhivaH / 1. pa.va. nisvakA For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 41 * GkAramahodadhau atra taditi pratIyamAnam // 30 // evamupacarAnmUlavyaGgyaprastAvAt zabdasya sAmAnyato vyaJjanavaicitryamavasthApya tadevedAnImabhidhAmUlamAha vastvalaGkArayormukhyazabdato vyaJjanAd dhvaniH / zabdazaktibhavo dvedhA zabdazaktibhavaH zabdazaktisamuttho dhvanirdeSA dviprakAro bhavati vastudhvaniralaGkAradhvanizva / kuta ityAha- vastvalaGkArayorityAdi / mukhyAdanupacArAt zabdAdU vastuno'laGkArasya ca vyaJjanAt paribhAsanAt / tatra vastudhvaniryathA Acharya Shri Kailassagarsuri Gyanmandir " zanirazanizca tamuccairnihanti kupyasi narendra ! yasmai tvam / yatra prasIdasi punaH sa bhAtyudAro'nudArazca / / 75 // " atra tvadanuvarttanAya viruddhAvapyekaM kAryaM kuruta iti vastu dhvanyate / alaGkAradhvaniryathA " amitrakSetreSu prasabhamasidhenustava navaM ciraM cIrNA bhUmItalatilakapatrAGkuravanam / yazodugdhaM snigdhaM kimapi tadasUta pratimuhuH pratene yenAyaM tribhuvanapuTIpUraNavidhiH // 76 // / " atraikArthaH kRpANIvAcako'sidhenuzabdo madhyAnupraviSTadhenuzabdamAhAtmyAt surambA sArddhamaupamyaM vyanakti / yathA ca- " tigmarucirapratApo vidhuranizAkud vibho ! madhuralIlaH / matimAnatasvavRttiH pratipadapakSAgraNIrvibhAti bhavAn // 77 // " tigmA rucirapratApo yasya, vidhurANAM vairiNAM nizAmupacArAt mUrcchAndhakAraM karoti / madhurA lIlA yasya / matau sadbuddhau mAne pUjyapUjane tasve paramArthe ca vRttiryasya / pratipadaM svapakSe'graNIH / eteSAM ca padAnAM dvipadatve tigmaruciH 1 a. 0 cAramU0 / 2 a. zabdasA0 / 3 a. 0dhAya mU0 / 4. a0 anadhva0 / 5a. pratibhA0 | 6 a. va. vyabhyate / 7. mAne pUjane / For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano mAma dvitIyastaraGgaH / aprtaapH| vidhuH anizAkRt / madhuH alIlaH / matimAn atcvRttiH| pratipat apakSAgraNIriti virodhAbhAso vyaGgayaH / catasro'sya bhidAstataH // 31 // tataH kAraNAdasya zabdazaktimUlasya dhvanararthAntarasakrAntavAcyAtyantatiraskRtavAcyabhedAmyAM saha catvAro bhedAH // 31 // .. nanu saMyogAbairniyamitAdapyanekArthAt zabdAd yA kAcidarthAntarapratItistasyAM kiM zabdasyAbhidhaiva vyApAraH ? kiM vA'paraH kazcidityAha yA ca zabdAdanekArthAt saMyogAyairniyantritAt / aparArthamatiH kAcit vyaJjanAdeva sA matA // 32 // saMyogo viprayogazca sAhacarya virodhitaa| arthaH prakaraNaM liGga zabdasyAnyasya sannidhiH // 33 // sAmarthya maucitI dezaH kAlo vyaktiH svraadyH| zabdArthasyAnavacchede vizeSasmRtihetavaH // 34 // ityuktAnusAreNa zabdAnAmekasminnarthe niyamanaM yathA- ... 'vanamidamabhayamidAnI yatrAste lakSmaNAnvito rAmaH / ' iti 'vinA sItA rAmaH pravizati mahAmohasaraNim / ' iti ca saMyogAd viprayogAcca dAzarathau 2 / 'budho bhaumatha tasyoranukUlatvamAgatau / ' iti' sAhacaryAda grahavizeSe 3 / 'rAmArjunavyatikaraH sAmprataM vartate tyoH| iti virodhAd bhaargv-kaartviiryyoH4| 'sthANuM bhaja bhavacchide' ityarthAt prayojanAdIzvare 5 / 'sarva jAnAti devaH' iti prakaraNAd yuSmadarthe 6 / 'kodaNDaM yasya gANDIvaM spIte kasta marjunam / ' iti liGgAcihvAt pArthe 7 / 1. *bdasya za0 / 2 pa 0pyekA0 / 3 pa. syaivAbhidhA / 4 pa. tribhiH kulakam / For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 alaGkAra mahodadhau devasya purArAteH' iti zabdAntarasabhidhAnAt pazupatau 8 / " 'madhunA mattaH kokilaH ' iti sAmarthyAd vasante 9 / ' tanvyA yat suratAntakAntanayanaM vaktraM rativyatyaye / tat tvAM pAtu ' ityaucityAt prasAdasAmmukhye pAlane 10 / Acharya Shri Kailassagarsuri Gyanmandir "mAtmatra paramezvaraH' iti rAjadhAnIrUpAd dezAd rAjani 11 / 'citrabhAnurvibhAtyatra' iti kAlavizeSAda dine khau, rAtrau ca bahrau 12 / 'mitraM bhAti' iti ' mitro bhAti' iti ca vyaktivizeSAlliGgavizeSAt suhRdi vau ca pratItiH 13 / udAcAdeH svaravizeSAt punarveda evaM vizeSArthapratipattirna kAvyamArge / tathAhi - 'mantro hInaH svarato varNato vA mithyA prayukto nai tamarthamAha / sa vAgvajjo yajamAnaM hinasti yathendrazatruH svarato'parAdhAt / / ' iti karayaToktanyAyAnmithyA prayukto mantraH prayoktArameva hanti / yathendrazatruriti mantraH / pUrva hi indrasyAbhicAro vRtreNAbdhastatrendrazatrurvardhasveti mantra UhitaH / tatra cendrasya zamayitA zAtayitA veti kriyArUpaH zatruzabdaH samAzrito na tu rUDhizabdaH / tadAzrayaNe hi bahuvrIhitatpuruSayorarthAbhedaH / tatazcendrazatrurityantyodAtte SaSThItatpuruSe prayoktavye AyodAto bahuvrIhirbrAhmaNena prayuktaistenendrastasyaivaM zamayitA jAta iti svaro veda evopayogI, na kAvyamArga iti 14 / AdizabdAdabhinayAdibhyo yathA idamitthaNiyA idamicehiM acchinattehiM / idamitthA iddahamitehiM diahehiM // 78 // evaM saMyogAdibhirniyantritAdapyekasminnarthe sthApitAdapyanekArthAt zabdAd * etAvanmAtrastanikA etAvanmAtrAbhyAmakSipatrAbhyAm / etAvanmAtrAvasthA etAvanmAtrairdivasaiH // 1. tanyA / 2 a. pa. 0bhAtIti / 3 va. tadartha 0 / zatiyatA ceti / 5 a. 0ste indra0 / 8 pa. a. 0thaNibhA / 9 va diyae0 / 4 va. zAtayitA jA0, pU. zamayati 6 a 0va vRtrasya zAtayitA / 7 pa. ita60 / For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavaicitryavarNano nAma dvitIyastaraGgaH / yA kAcidaparasyArthasya matirbuddhirbhavati sA nAbhidhAtastasyA niyamitatvAt , nApyupacArAt tamimittAnAmamAvAdapi tu vyaJjanavyApArAdeva / yathA " sa sainyasaindhavoThUtaH pAMzubhiH pUrayan dizaH / na sehe mihirasyApi pRthivyAM patataH karAn / / 79 // " atra mihirazabdapratyAsatteH kiraNeSu niyamito'pi karazabdo daNDarUpamarthAntaraM vyaJjayan ' ekachatrAM dharitrI sa bhuktavAn' iti vastu prakAzayati / tathA" yadIyo'siH kAlaH pratikaraTisindUrarucibhi-. vyaMdhAt sandhyAM muktAstadanu kila tArAH samudaguH / yazAzvetajyotistadatha samabhUd yena jayinA ciraM cakre rAkArajanimayameva tribhuvanam // 8 // " atra kAla-tArA-zvetajyotiHzabdA asi-muktA-yazaHzabdAnAM sannidhAnAt kRSNaguNa-nairmanya-vizadadyutitveSu niyantritA apyaneho-nakSatra-zItAMzUn vyaJjayantastaiH sArdhamupamAnopameyatAM vanayanti // 32-34 // .... na zabdavaicitryamidaM vinA'znute zriyaM kavInAM bhnnitirmhtypi| marIcayazcaNDaruco hi darpaNe nipetivAMso vikasanti nAzmani // ityalakAramahodadhau zabdavaicitryavarNano nAma dvitIyastaraGgaH // 2 // - va. *sAmAnA bhiH / 2 a. tvAt ss0| 3 pa. diti / 4.va. vodbhUtaiH / 5 va. paaNsu.| 6 pa. yathA / . pa. raajaa|| For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha tRtiiystrnggH| atha pUrvoktAnuvAdapUrvamuttarAbhidheyamupakramateityuktaM zabdavaicitryamarthavaicitryamucyate / mahAkaviriti khyAti labhante kavayo yataH // 1 // iti pUrvoktaprakAreNa zabdavaicitryamuktaM pratipAditam / idAnImarthavaicitryamucyate / yato yasmAdarthavaicitryAt kavayo mahAkaviriti khyAti prasiddhiM labhante prApnuvanti / na hyanutArthavaicitryamantareNa mahAkavitvalAbhaH // 1 // atha yat pratijJAtaM tadevAhaakliSTapratibhAdRSTaH saukumAryamanoramaH / rasasaMvalitAnekabhaGgIsarvAGgabhUSitaH // 2 // ayoniraparacchAyAyonirvA parabhAgabhAk / sa cetanacamatkArI dhatte'rthaH kavitAGgatAm // 3 // artho'bhidheyaM vastu kavitAGgatA kAvyakAraNatvaM dhatte dhArayati / kIdRzaH ? akliSTapratibhAdRSTaH akliSTA kadarthanArahitA yA pratimA navanavollekhazAlI prajJAki zeSastayA dRSTo vibhAvito'ta eva saukumAryamanoramaH / sukumArasambhUtaM hi vastu suku. mArameva bhavati / punaH kIdRzaH / rasaiH zRGgArAdibhiH saMvalitA mizrIbhAvazAlinI yA'nekA bhaGgI vicchittistayA sarvAGgamAmUlacUlaM bhUSitaH samalaGkataH / arthoM hi rasakallolinI navanavAM vicchittimUrIkurvanneva cArimANamAroha~ti / yathA " ArAddhaM kimu daivataM kuvalayaistepe tapazcandramAH kinAmA'yamidaM ca kAJcanarucA kiM bhAgyamujjRmbhate ? / daivaM vA~'dya kimAnukUlikamabhUd bAlapravAlazriyA masyAH smeradRzo dadhatyavayavaupamyaM yadetAnyapi // 81 // " 1. 0damuH / 2 pa. saukarmama / 3 ba. 0vicchittibhU0 / 4 5. yugalI / 5 5. 0NatAM 6. zAlipra0, pa. pratibhA / 7 va. 0hayati / 8 va. caay| . For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / .... punaH kathambhUtaH 1 ayoniH na vidyate yonirutpattibhUmiryasya sa tthaa| pUrva kavibhiraspRSTa ityarthaH / yathA" kiM brUmo jaladheH zriyaM sa hi khalu zrIjanmabhUmiH svayaM __ vAcyaH kiM mAhamA'pi yasya hi kila dvIpaM mahIti zrutiH / tyAgaH ko'pi sa tasya bibhrati jagad yasyArthino'pyambudAH zakteH kaiva kathA'pi yasya bhavati kSobheNa kalpAntaram // 82 // " kimayonirevAyamutAsya prakArAntaramapyastItyAha-aparacchAyAyonirvA'parasya kAvyArthasya yA chAyA sAdRzyamAnaM sA yoniryasya sa tthaa| vA'thavArthe / kimuktaM bhavati ? yadapUrva evaM tAvadarthaH kAvye nivandhanIyastaidasampattAvaparacchAyApramavo'pi vizeSa kamapyunmeSayan na viruddhayate / ata evoktaM parabhAgabhAk pUrvasmAd guNotkarSavAn iti / yathA" mAninIjanavilocanapAtAnuSNabAppakaluSAn pratigRkhan / mandamandamuditaH prayayau khaM bhItabhIta iva zItamayUkhaH // 83 // " ayamevArthaH kavipratibhAvizeSito yathA" kramAdeka-dvi-triprabhRtiparipATyA prakaTayan ___ kalAH svairaM svairaM navakamalakandAkararucaH / purandhrINAM preyovirahadahanoddIpitadRzAM __ kaTAkSebhyo vimyan nibhRtamiva candro'bhyudayate // 44 // " so'yamaparacchAyAyoniH / yugmam // 2-3 // arthavaicitryasya kiyato'pyatidezamAhavicitratvamadoSatva-guNAlaGkAranirmitam / yadarthasyAsti tat sarvaM purastAdabhidhAsyate // 4 // 1va. 0mIya0 / 2 pa. bhUmI / 3 a. yasya bi0 // 4 va. kalA / 5 a. kAvyasya chA0 / 6 pa. mtaa| 7. evArthaH / 8 . tadasambhave apa0 / 9. praayo| 10 pa. vibhran / 11 va. bhUSiH / For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAra mahodadhau yat kimapyarthasya nirdoSatvAdijanitaM vaicitryaM vidyate tat samagrama vakSyate iti // 4 // samprati yad vaktavyaM tadAha yat tu vaicitryamarthasya vyaJjakatvamupeyuSaH / vyaGgyArthapratyayAdhAyi tadntraiva pratanyate // 5 // yat punararthasya vyaJjakatvaM prAptavataH pratIyamAnArthapratItikAri vicitratvaM tadatraiva pratanyate vistareNa kathyate // 5 // atha vyaGgyArthasvarUpANyAha yadyapyanekadhA vyaGgadhaM vyaakodivibhedataH / tathApi vastvalaGkAra - rasAtmatvAt tridhaiva tat // 6 // yadyapi vyaJjakAnAmAdizabdAd vyaJjanIyAnAmapi vibhedAdanekarUpaM vyaGgyaM vynggyo'rthH| sAmAnyavivakSayA'tra napuMsakatvam / tathApi vastu kimapyarthamAtramalaGkArAzropamA''dayo rasAtha zRGgArAdayastadAtmatvAt tadrUpatvAt tad vyaGgathaM trividhameva, na caturthaH prakAro'stIti // 6 // kathitaM vyaGgathArthasvarUpam / atha mukhyAdyarthAnAM vyaJjakatvamAhavaktR - boddhavya- kAkUnAM vAkya - vAcyAnya sannidheH / prastAva- deza - kAlAdevaiziSTyAt pratibhAjuSAm // 7 // mukhyopacarita - vyaGgayAH kacidarthAstrayo'pyamI / bibhrati vyaJjakIbhAvaM nijaprAgalbhyasampadA // 8 // downl mukhyAdyAstrayo'pyarthAH pratibhAjuSAM vaidagdhyazAlinAM vidagdhAn pratItyarthaH vyaJjakatvaM dhArayanti / kayA ? nijaprAgalbhyasampadA / tat kiMzcit sannivezanai For Private And Personal Use Only 15. yadaya0 / 2pa vyaJjanAdi0 / 3 a. vyajanA0 / 4 pa. va. tyAt vya0 / 5 pa0 sannidhiH / 6 pa. yugarum / Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / puNyamunmIlati yena te vyaJjakA jaaynte| paraM kacit, na sarvatra / kuta etadityAhavaktrAdInAM vaiziSTyAditi / kimuktaM bhavati 1 yatra vaktrAdInAM vaiziSTyaM prAgalbhyazAlino'pi trayo'pyastitraiva vyaJjakA nAnyatra / tatra vaktA pratipAdakastasya vaiziSTyAd yathA* " mAe ! gharovayaraNaM aJja hu nasthi ti sAhiaM tume| .. tA bhaNa kiM karaNijaM emeva na vAsaro ThAi // 85 // " atra vijJAtasvairiNItvarUpAd vaktRvaiziSTyAt kAcit svairavihArArthinI taTasthena pratibhAvatA vyajyate / taTasthenetyAdikaM cottareSvapi jJeyam / pratipAdyo boddhavyastadvaiziSTyAd yathA+ " unnidaM doballaM cintA alasattaNaM sanIsasi / maha maMdabhAiNIe keraM sahi! tuha vi ahaha ! parihavai / / 86 // " mahakaraM mama sambandhi / tuha vi tvAmapi / atra ityAstatkAmukopabhogoM vyajyate / tathAvidhatItvaM ca bo vyasya vaiziSTyam / kAkuvaiziSTyAn yathA" tathAbhUtAM dRSTvA nRpasadasi pazcAlatanayAM bane vyAdhaiH sAI suciramuSitaM valkaladharaiH / virATasyAvAse sthitamanucitArambhanibhRtaM guruH khedaM khinne mayi bhajati nAdyApi kuruSu // 87 // " atra mayItyatra prayatnavizeSoccAraNe kopopAlambhaparatvena kAkorvaiziSTyAd mayi na yogyaH khedaH, kuruSu tu yogya iti bhImAbhiprAyaH pratIyate / na ca * mAtaHhopakaraNamadya khalu nAstIti kathitaM tvayA / tad bhaNa kiM karaNIyamevameva na vAsarastiSThati // + aunniyaM daurbalyaM cintA'lasatvaM saniHzvasitam / mama mandabhAginyAH sakhi ! tyAmapyahaha ! paribhavati // 1 . *sAhiyaM / 2 pa. hA svai0 / 3 pa. sahiraM, va. 0tAsvairiNI bahurU0 / 4 pa. guruM / For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 alaGkAra mahodadhauM vAcyasiddhyaGgaM kAkuriti guNIbhUtavyaGgyatvaM zaGkanIyam bhajatItyatra prayatnavizeSoccAraNe kAkumAtreNApi praznamAtraniSThazlokArthopapattau mayIti viziSTakAkkanusaraNasya viziSTavyaGgyArtha pratItihetutvAt / vAkyavaiziSTyAd yathA-- " prAptazrIreSa kasmAt punarapi mayi taM manthakhedaM vidadhyAt nidrAmapyasya pUrvAmanalasamanaso naiva sambhAvayAmi | setuM badhnAti bhUyaH kimiti ca sakaladvIpanAthAnuyAtastvayyAyAte vikalpAniti dadhata ivAbhAti kampaH payeodheH ||88 || " atra prAptazrIrityAdInAM vAkyAnAM vaiziSTyAnnArAyaNarUpatA rAjJaH pratIyate / vAcyavaiziSTyAd yathA Acharya Shri Kailassagarsuri Gyanmandir 1 uddezo'yaM sarasakada lizreNizobhA'tizAyI kuJjotkarSAGkaritaramaNIvibhramo narmadAyAH / kiM caitasmin suratasuhRdastanvi ! te vAnti vAtA yeSAmagre sarati kalitAkANDakopo manobhUH // 89 // " kadalIti bAhulakAd hrasvaH / atra kadalI- kuJjayorjanAlokavAraNa-ravikaranigrahaprakAzanaM vAyoH suratakhedaccheditvaM sarveSAmapi ca madanoddIpanatvaM ceti ratasAmagrIprakAza kavAcyArthavaiziSTyAt ' sambhogakrIDArthamatra praviza ' iti yujyate / anyasamidhivaiziSTyAd yathA *" gullei aNulamaNA attA meM gharabharaMmi sayalammi~ / kharNamittaM jai saMjhAi hoi na va hoi vIsAmo // 90 // " atra kayAcit sakhIM prati vadantyA pracchannakAmukasya sandhyA saGketakAlo jJApyata iti pratIyate / tathAvidhapuruSakRtatvaM ca sannidhivaiziSTyam / * nudatyanArdramanAH zvazrama gRhabhare sakale / kSaNamAtraM yadi sandhyAyAM bhavati na vA bhavati vizrAmaH // For Private And Personal Use Only 1 pa. vAkya0 / 2 pa. sarasi / 3 va. kadali0 / 4 a. bule0 | 15 sayalaM ti / 6 pa 0metaM / zi Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / prastAvavaiziSTyAd yathA *" subbai samAgamissai tujjha pio aja paharamitteNa / eme kiMti cisitA sahi ! sejesu karaNijaM // 91 // " atropapatiM pratyabhimartu prastutA kAcina yuktamiti saMkhyA nivAryata iti vyajyate / sarvadA'bhisaraNadvAraNa hetutvena pratItatvaM ca prastAvasya vaiziSTyam / dezavaiziSTyAd yathA anyatra yUyaM kusumAvacAyaM kurudhvamatrAsmi karomi sakhyaH ! / nAhaM hi dUraM bhramituM samarthA prasIdatAyaM racito'JjalirvaH / / 92 / / " atra vivikto'yaM dezastataH pracchannakAmukastvayA prasthApya iti vizvastAM prati kayAcinivedyate iti dhvanyate / uddezo'yamityatra sakalasyApi vAcyasya vaiziSTyamiha tu saGketa yogyatvaM dezamAtrasyaiveti vAcyavaizizvAd bhedaH / kAlavaiziSTyAd yathA :" guruaNaparavasa ! piye / kiM bhaNAmi tuha maMdabhAiNI ahayaM / aja pavAsaM vacasi vacca sayaM ceva muNasi karaNijaM / / 93 / / " 51 atra madhumaye yadi vrajasi tadahaM tAvanna bhavAmi / tatra tu na jAnAmi gatimiti patiM prati kasyAzcidabhiprAyaH pratIyate / virahiprANApahAritvaM ca kAlavaiziSTyam / AdigrahaNAceSTAdInAM parigrahaH / tatra ceSTAvaiziSTyAd yathA- * zrUyate samAgamiSyati tava priyo'dya praharamAtreNa / evameva kimiti tiSThasi 1 tat sakhi ! sajjaya karaNIyam ! | For Private And Personal Use Only - gurujanaparavaza ! priya ! kiM bhaNAmi tvAM mandabhAginI aham / adya pravAsaM vrajasi vraja svayameva jAnAsi karaNIyam // 1 atra. 0mezra0 / 2 a 0 aje0 / 3 a. va. 0 maraNahe0 / 4 a, pia / 5 a. 0 vizeSAda / Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau " dvAropAntanirantare mayi tayA saundaryasArazriyA prollAsyoruyugaM parasparasamAsaktaM samApAditam / AnItaM purataH ziroM'zukamadhaH kSipte cale locane vAcastaJca nivAritaM prasaraNaM socite dolate // 94 / " atra ceSTAbhiH pracchannakAntaviSayA sAnurAgatA dhvanyate / anurAgakallolitalajAjanitatvaM ca ceSTAnAM vaiziSTyam / evaM vaktrAdInAM dvikAdiyoge'pi vyaJjakatvamavaseyam / tatra vakta-bodadhyayoge yathA *" attA ittha Numajai ittha ahaM piya sayaM paloesu / ___ mA pahia ! rattiaMdhaya ! sijAi mahaM Numajihasi // 95 // " attA zvazruH / Numajai niSIdati / mahaM AvayoH, mameti vyAkhyAyamAne vyaGgyapratItirna syAt / atra svairiNyAM tathAvidhapuruSaM prati vadantyAM dvayavaiziSTyAd meti niSedhena mama zayyAyAmeva tvayA samAgantavyamiti vidhiH pratIyate / ___ evamanyadapi dvika-trikayoge svayamabhyUhyam / idAnImupacaritArthasya vyaJjakatvamucyate / tatra vaktRvaiziSTyAd yathA" dRSTiM he prativezini ! kSaNamihApyasmadgRhe dAsyasi prAyo nAsya zizoH pitA'tivirasA kaupIrapaH pAsyati / ekAMkinyapi yAmi tad varamitaH srotastamAlAkulaM nIrandhrAH punarullikhantu jaraThacchedA nalagranthayaH // 96 // " atra svairiNyAH patyarthaM sarasajalAnayanAya tatvavRtyA gamanaM na sambhavatIti mukhyArthavAdhAdasatyena yAmItyanena vaiparItyapratyAsatyA lokeSu satItvakhyApanarUpe * zvazraratra nimajjatyatrAhamapi ca (priya!) svayaM (divasa) pralokaya / mA pathika ! rAtryandhaka ! zayyAyAmAvayonimayasi // 1 pa. 0kAmuka0 / 1 pa. tajanita0 / 3 pa. diya, a. dia0 / 4 a. ehi ra0 / 5 a. vyktivaicicyaadv0|| For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / phale sati satyaM parapuruSAntikagamanaM lkssyte| tena ca ratopamaIjanitanakharvAtAdigopanaM dhvanyate / viditasvairiNItvaM cAtra vakturvaiziSTyam / boddhavyavaiziSTyAd yathA*" sohaMtI sahi ! suhayaM khaNe khaNe dUmioM si majjha ke| sambhAva neha- karaNijasarisayaM dAva viraIyaM tumae / / 97 // " sAdhayantI madanukUlaM kurvatI, yadi vA pratipAdayantI yuktAyuktaM bodhayantI / atra pratyakSadRSTapriyopabhogacihnAyA dRtyAH sadbhAvasneharUpaM mitratvaM na sambhavatIti mukhyArthavAdhe vaiparItyarUpAyAM pratyAsattau tvamasadbhAvaparA niHsnehA ca sadApyabhUriti guptAsatyArthapratipAdane ca phale zatrutvaM lakSyate / tena ca tasyAH snehapAtramiyaM sadya eva tatpArtha yAsyatAMti jAnanapi yastvAM dUtImapi kAmayate tenAtidhRSTena kiM kAryamiti kAmukaviSayaM sAparAdhatvaM vyajyate / evaM kAkAdivai. ziSTyAdapi lakSyArthavyaJjakatvaM jJeyam / / atha vyaGgyArthavyaJjakatvam / tatra vaktRvaiziSTyAd yathA"bhama dhammi! vIsattho so suNao aja mArio tenn| golANaikacchakuDaMgavAsiNA dariasIheNa / / 98 // " atra ametyAdividhinA godAvarItIre siMhasadbhAvAd dhArmikasya bhramaNaniSedho vyajyate / tena ca tatropapatinA saha niSpratyUhasuratavyApArAbhilASitvaM kasyAzcit prtiiyte| boddhavyavaiziSTyAd yathA * sAdhayantI sakhi ! subhagaM kSaNe kSaNe dUnA'si mama kRte / sadbhAva-sneha-karaNIyasadRzaM tAvad viracitaM tvayA // : bhrama dhArmika ! vizvastaH sa zvA'dya mAritastena / godAnadIkacchakuDaGgavAsinA dRptasiMhena / 11. 0kSitA0, a. kSatAdi dhva0 / 2 a. va. sAhitI / 3 va. 0miyA / 4 a. karija / 5 a. rayiyaM / 6 pa. diti / 7 pa. sabhyA0 / 8 va. *riyasI0 / For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 alaGkAramahodadhau " niHzeSacyutacandanaM stanataTa nirmuSTarAgo'dharo netre dUramanaJjane pulakitA tanvI tatheyaM tanuH / mithyAvAdini ! dRti ! bAndhavajanasyAjJAtapIDAgamA vApI snAtumito gatA'si na punastasyAdhamasyAntikam ? // 99 // " atra na punariti niSedhena niHzeSacyutAdipadasamUhasahAyA'dhamapadabalAt tadantikameva rantuM gatA'sIti vidhiya'jyate / tathAhi-cyutaM bhraSTaM, kSAlitamityukte tu vyaGgyArthapratItirna syAt , kSAlanasya vApyAmeva bhAvAt / nitarAM mRSTarAgo na tu kizcit / dUramanaJjane, nikaTe tu saanyjne| pulakitA tanvItyubhayaM vidheyam / vyaGgyapakSe ityekaM vyaGgyam / tena ca tvamiva so'dhamastAvat yastvAM kAmayate / sa iva svamapyadhamA yA prItipAtrabhUtA'pi mama priyopabhogaM kuruSe / tat tena ca tvayA'pi ca na me kAryamityAdhupameyopamAgarbha bahu dhvanyate / evaM kAkvAdivaiziSTyAdapi vyaGgyArthavyaJjakatvamudAhAryam / / 7-8 // atha vyaJjakatvamApanasya mukhyArthasya kA vArtetyAhavyajyate'rthAntaraM yatra mukhyArthena svnihvaat| tasmin vivakSitasyApi tasyAnyaparatA bhavet // 9 // mukhyArthasya hi paropakAritve sati kvApyavivakSitatvaM kApi vivakSitatvam / tatrAvivakSitasya svarUpamupacAraprastAve kathitameva / vivakSitasya tu kthyte| yatra yasmin kAvye mukhyArthena svanihnavAdAtmAnaM ninutya pazcAtkRtya kimapyarthAntaraM vyajyate tasmin kAvye tasya mukhyArthasya vivakSitasyApi vaktumiSTasyApyanyaparatA vyaGgyArthaniSThatA bhavet / na svAtantryamityarthaH / / 9 // kathitaM mukhyArthasvarUpam / atha vyaGgyArthasya bhedAn vaktukAmaH prathama dvaividhyamAha tatsaGgate dhvanau kAvye kvApyasaMlakSitakramaH / saMlakSitakramaH kApi vyaGgyo'rthaH prakaTIbhavet / / 10 // 1 a. nirnaSTha / 2 a. trApi vi0 / 3 pa. 0tasva0 / 4 A. va. 8syAnya0 / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / . tatsaGgate vyaGgyArthaniSThamukhyArthayukte dhvanAviti dhvanisaMjJe kAvye vyaGgyo'rtho dvidhA sphuTIbhavati / kvacidasaMlakSitakramaH na saMlakSitaH sannapi na samyam jJAtaH kramo yasya / rasAdayo hi vibhAvAnubhAva-vyabhicAribhiH prathamamAvirbhUtairanantaramAviSkriyante ityasti kramaH / sa cAzubhAvitvAnna lakSyate, vibhAvAdisamakAlameva rasAdInAM pratIyamAnatvAt / kacicca saMlakSitakramo mukhyArthapratItyanantaraM hi ghaNTA raNanapratimaH sahRdayapratibhAsamarpito vastvalaGkAravapurvyagyo'rthaH pratibhAtIti // 10 // athAsaMlakSitakramamAhatayorAyo rasA bhAvAH sthAyi-saJcArimUrtayaH / tadAbhAsAstathAbhAvasthiti-zAntyudayAdayaH // 11 // tayoH pUrvoktayordvayormadhye A~chaH prthmo'sNlkssitkrmH| sa ca kiMsvarUpa ityAha-rasAH zRGgArAdayo bhAvA dvidhA sthAyi-saJcArimUrtayaH sthAyi-sazcArirUpAH sthAyino ratyAdayaH, saMcAriNo harSAdayazca / tadAbhAsAsteSAM rasAnAM bhAvAnAM cAbhAsAstathA bhAvAnAM sthiti-zAntyudayAdayo'vasthAvizeSA AdizandAt sandhizabalatvaparigrahaH // 11 // atha rasasvarUpamAhavibhAvairanubhAvaizca vyakto'tha vyabhicAribhiH / sthAyI ratyAdiko bhAvo rasatvaM pratipadyate // 12 // sthAyinAM vibhAvAnubhAva-vyabhicAriNAM ca svarUpaM vakSyate / vibhAvai ratyAderunmIlanakAraNairanubhAvaistasyaiva kAryairvyabhicAribhirasyaiva sahakAribhirvyaktaH prAduSkRtaH sthAyI sarveSAmapi vAsanAtmatayA sthito ratyAdiko ratiprabhRtirbhAvo rasatvaM zRGgArAdirasarUpatA pratipadyate samAzrayati / yaduktaM bharatamuninA" vibhAvAnubhAva-vyabhicArisaMyogAd rasaniSpattiH" iti / tadetaTTIkAkRto vyAkurvate / tathAhi--" vibhAvairlalanodyAnAdibhirAlambanoddIpanakAraNairjanito' 1 pa. yo vi0| 2 . va. 0miva / 3 pa. nusara0 / 4 a. 0dyo'sN0| . For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 46 www.kobatirth.org 56 roaGkAra mahodaat nubhAvaiH kaTAkSa- bhujAkSepaprabhUtibhiH kAryaiH pratItiviSayaM nIto vyabhicAribhirharSapramukhaiH sahakAribhirupecitaH sthAyI ratyAdiko bhAvo mukhyayA vRdhyA rAmAdAvanukArye tadrUpatA'nusandhAnartake'pi pratIyamAno rasaH / " iti bhaTTalollaTaprabhRtayaH / tadidamatyantaM ravIthI pRthagbhUtameva, sAmAjikAnAmavalokanAgamanAdiprayAsavaiyarthyAt / " iti zaGkuko'nyathA vyAcaSTe / 66 Acharya Shri Kailassagarsuri Gyanmandir 66 rAma evAyamayameva rAma iti samyakpratIterna rAmo'ya mityauttarakAlike bAdhake rAmo'yamiti mithyApratIte rAmaH syAd vA na vADyamiti saMzaya pratIte rAmasadRzo'yamiti sAdRzyapratItezva vilakSaNayA citraturagAdinyAyena rAmo'yamiti pratipacyA grAhye naTe mukhamahaha ! mRgAkSyAH ko'pyaho ! bhrUvilAsaH kaiTiri ! kuca kizorau sAdhu madhyasya bhaGgiH / jayati jagadazeSaM zeSamaGgaM punastad dhruvamamavadamuSyAH kazcidanyo vidhAtA / / 100 / / " ito vipinapaGktayastilakitA rasAlAGkuraimarunmalayabhUritaH kalamitaH pikInAM rutam / itazca navacampakaiH surabhitAH samantAd diza 27 stadadha mayi tAM vinA bhajatu ghasmaratvaM smaraH / / 101 / / ityAdikAvyAnusandhAnabalAdAlambanoddIpanarUpaiH kAraNaistadvidAM zikSayA punaH punarabhyAsAt sapremAvalokana - stambha - sveda- romAJzcAdibhiH kAryaiH satatAbhyAsanirvartitatatkAryaprakaTanena sahakAribhizca naTenaiva prakAzitai: kRtrimairapi tathA'nabhisaMvedyamAnairvibhAvAdizabdavyapadezyaiH saMyogAd gamyagamakabhAvarUpAt sambandhAdanumIyamAno'pi vastutastatra naTe sacvena vastusaundaryabalAd rasanIyatvena dUramanyanumIyamAnavilakSaNaH sthAyitvena sambhAvyamAno ratyAdirbhAvaH sAmAjikAnAM carcyamANo rasaH / " iti zrIzaGkukaH / 1 pa. 0 caritaH / 2 pa. rathavI0 / 3 va. 0kAnAM ga0 / 4 pa 0 dipadanyA0 / 5 va. kaTari / For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / etadapi na samIcInam / rasasya hyanumIyamAnatvaM yuktiviruddham, 'trirUpAliGgAliGgivijJAnamanumAnam' iti vacanAd vedyAntarasamparkazUnyatvenaiva ca tasya bhAvyamAnatvAd iti bhaTTanAyako'nyathA vyAkurute - " na tATasthyena rasaH pratIyate, svavyatiriktAzrayapratItau rasanIyatvAbhAvAt / nApyAtmagatatvena sItAdAvapi kAmitvaprasaGgAt / nApyutpadyate vibhAvAdikAraNAnAM nivRttAvapi ghaTAdivat tasyAvasthAnaprasaGgAt / na ca vyajyate pradIpAdyabhivyaGgyaghaTAdivat pUrvasiddhatvAbhAvAt / kintu kAvye nAdaye vA'bhidhAnAntarodbhavena vibhAvAdisAdhAraNIkaraNAtmanA bhAvakatvavyApAreNa bhAvyamAnaH sthAyI satvobrekaprakAzitaparamAnanda saMvalita saMvidvizrAntisvarUpeNa bhogena bhujyate / " iti bhaTTanAyakaH / 57 atrApi bhAvakavyApArasya vyaJjanavyApArAdAdhikya mamRSyan zrImAnabhinavaguptaH prAha - " loke pramadAdyaiH kAraNAdibhiH sthAyyanumAne'bhyAsapAThavavatAM kAvye nATye ca taireva kArakatvAdiparihAreNa vibhAvanAdivyApAravatvAdalaukikavibhAvAdizabdavyavahAryairmamaivaite parasyaivaite na mamaite na parasyaite iti sambandhavizeSaisvIkAraparihAraniya mAnavasAyAt sAdhAraNyena pratatirabhivyaktaH sAmAjikAnAM vAsanASStmatayA sthitaH sthAyI ratyAdikaH katipayavidagdha sarasapramAtRgatatvena sthito'pi sAdhAraNopAyabalAt tatkAlavigalitaparimitapramAtRtAvazA dukhasitaM vedyAntarasamparka zUnyaM pramAtRNAmaparimitabhAvamanubhavatA pramAtrA sakalasahRdaya saMvAdamAjA sAdhAraNyena svAkAra ivAbhinno'pi gocarIkRtazcarvyamANataikaprANo vibhAvAdijIvitAbAdhaH pAnakara sanyAyena carvaNIyaH pura irva parisphuran hRdayamiva pravizan sarvAGgINamivAliGgamanyat sarvamiva tirodadhad brahmAsvAdamivAnubhAvayalaukika camatkArakArI zRGgArAdiko rasaH / sa ca na kAryo vibhAvAdivinAze'pi tasya sambhavaprasaGgAt nApi jJApyaH siddhasya tasyAbhAvAdapi tu pradIpaghaTAparavyaJjakavyaGgyavailakSaNyena vibhAvAdibhirvyaJjitacarvaNIyatAgocaraH / kArakajJApakAbhyAmanyat kva dRSTamiti cena kvacid dRSTamityalaukikatvasiddherbhUSaNametatra dUSaNam / carvaNAniSpacyA tasya niSpattirupacariteti kAryo'pyucyatAm / laukikapratyakSAdipramANebhyaH svAtmavyatiriktapadArtha prakaTanena tATasthyAvabodhazAlinaH " For Private And Personal Use Only 1 a. 0ni jJA0, va. 0pAliGgijJA0 / 2 va svavyaktivya0 / 3 pa syAnavasthAprasaGgAt na ca pra0 / 4 a. 0 GgAt kiM / 5 a 0ndhivi0, pa. *ndhivizeSisvI0 / 6 . *va sphu0 / * Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 58 alaGkAramahodadhau parimitAd yogijJAnAt tattvaviSayoparAgavirahAn vedyasaMsparzarahitatvena svAtmamAtraparyavasitAt jagadvathApakatvena parimitetarAd yogisaMvedanAca vilakSaNasya lokottarasaMvedanasya gocara iti pratya(tye)yo'pyabhidhIyatAm / tadgrAhaka ce na nirvikalpakaM vibhAvAdiparAmarzanapradhAnatvAt / nApi vikalpazcaryamANasya sadollekharahitatvenAlaukikAnandamayasya tasya svasaMvedanasiddhatvAt / umayAmAvarUpasya cobhayAtmakatvamapi pUrvavallokottaratAmavagamayati, na tu virodham / " iti shriimaanbhinvguptH| vibhAvAdInAM ca samastAnAmeva vyaJjakatvam , na vyastAnAM vyabhicArAt / vyAghrAdayo hi vibhAvA bhayAnakasyeva vIrAbhUta-raudrANAm / azrupAtAdayo'nubhAvAH karuNasyeva zRGgAra-vIra-bhayAnakAnAm / cintAdayo vyabhicAriNaH zRGgArasyeva vIra-karuNa-bhayAnakAnAm , yatrApi vyastAnAmupAdAnam / yathA" mAkandAlImarandaprasarabharanamanmaJjarImanjulazrI.. yuirvAtyeSa yoSitpraNayakalimidAdakSiNo dAkSiNAtyaH / nAdaH zrotraikapeyaH pariluThati kuhUkaNThakaNThodareSu jyotsnA svacchandamindoH sphurati ca mayi tadU devi! dAse prasIda // 102 // " ityAdau vibhAvAnAmeva / yathA ca"parimRditamRNAlImlAnamaGga pravRttiH kathamapi parivAraprArthanAbhiH kriyAsu | kalayati ca himAMzorniSkalaGkasya lakSmImabhinavakaridantacchedapANDuH kpolH||103" ityAdAvanubhAvAnAmeva / yathA vA" evyatyutsukamAgate vivalitaM sambhASiNi sphArita - saMzliSyatyaruNaM gRhItavasane kizvAcitabhralatam / mAninyAzcaraNAnativyatikare bASpAmbupUrNa kSaNA cakSurjAtamaho ! prapazcacaturaM jAtAgasi preyasi // 104 // " 1. va. nAtvavi0 / 2 . ca ni0 / 3 bha. : prArthanA niH / 4 va. ca / 5 va. vicli| For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / 59 ityAdau ca autsukya-vIDI-harSa - kopAsUyA - prasAdAnAM vyabhicAriNAmeva / tatrApyeteSAmasAdhAraNatvAdanyatamadvayAMpekSatve sati na vyabhicAra iti // 12 // uktaM sAmAnyena rasasvarUpamidAnIM tadbhedAnAha-- zRGgAra - hAsya- karuNA raudra - vIra - bhayAnakAH / bIbhatsAdbhuta - zAntAzca nava nATye rasA abhI // 13 // tatra sakalaprANigaNaprINakatvAt pUrva zRGgAraH / tadanugAmI ca hAsyaH / tadviparItaH karuNaH / tannimittamarthapradhAno raudraH / kAmArthayordharmamUlatvAd dharmapradhAno vIrastasya bhItAbhayapradAyitvAt / durvinItaghAtottharudhirAsthipicchilitaraNAGgaNatvAcca tadanantaraM bhayAnaka - bIbhatsau / vIrasya paryantaphalabhUtatvAdadbhutaH / tataH sarvarasapratipakSabhUto nirvRtidharmAtmakaH zivaphalaH zAntaH / ityete navaiva nAdayaprasiddhA rasAH / ye tu kaizcidArdratAdisthAyinaH snehAdayo rasAH proktAste sarve'pi ratyAdiSvevAntarbhavantIti na pRthak pratipAditAH // 13 // atha zRGgAraM lakSayati vyaktA strI-puMsa - mAlyAdivibhAvairAzritA ratiH / vyabhicAribhirAlasya- jugupsaumyavivarjitaiH // 14 // sambhogavipralambhAtmA zRGgArAkhyo raso bhavet / zrI- puMsAmyAM parasparamAlambana - vibhAvAbhyAM mAlyAdibhirmAlyartu-zaila - harmyatala -- malayAnila kaumudI - kAnana dIrghikA jalakrIDA''dibhirudIpanavibhAvairvyaktAvyaJjitA / tathA kvacit kaizvidAlasya- jugupsaumyarahitairvyabhicAribhirAzrita parivRtA kAminoH parasparAsthAvandhAtmikA ratiH sthAyI bhAvazcarvaNAgocaraM gataH zRGgAranAmA rasaH / sa ca kIdRzaH 1 sambhoga - vipralambhAtmA sambhoga - vipralambhAvAtmA yasya, na tvAtmAnau tena naitau tasya 1 a. 0 ko 0 / 2 a. va. vyAkSepakatve sa0 / 3 a. Narau0 / 4 pa. va nivRttidha* / 5 a. 0va pra0 / 6.a. 0bhyAM mAlyartu0 / 7 va 0dIrghi0 / 8 va zritA kA0 / 9pa saMyo0 / 10 pa 0tmAya0 / For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau bhedau kintu dvayAtmakaM svarUpameva / tataH sambhoge vipralambhe ca grAmaikadeze grAmazandavadupacAreNa zRGgArazabdasya pravRttistavato dvayAtmakatvamevAsya / tathAhisambhoge yadi na virahAzaGkA tadA svAdhIne'nukUle cAnAdara eva syAd vAmatvAt kAmasya / vipralambhe'pyanavacchinna eva sambhogamanoratho nirAzatve karuNa eva syAdata eva taddazAdvayamIlane sAtizayazcamatkAraH / yathA " ekasmin zeyane parAGmukhatayA vItottaraM tAmyato ranyonyaM hRdayasthite'pyanunaye saMrakSatogauravam / dampatyoH zanakairapAGgamilanAmizrIbhavaccakSuSo maigno mAnakaliH sahAsarabhasavyAvRttakaNThagraham // 105 // " atra vyabhicAripaGktau sthAyinyA jugupsAyAH sanivezaH kApi sthAyinAmapi vyabhicAritvakhyApanArtho yathA'syA eva zAnte, roSasya bhayasya ca zRGgAre, tayoyorapyanubhAvAstvanantarameva pRthak pRthag dazAdvayalakSaNe vakSyante // 14 // tatra sambhogamAhasaukhyaikamayadhRtyAdisaJcArI pulakAdikRt // 15 // sambhogaH yatra kAminyAmiSTAni darzanAdIni samyag bhujyante sa sambhogaH / sa ca kIdRzaH 1 saukhyaikamayA AnandaikamayA dhRtyAdayo dhRti-vrIDA-jADyAdayaH saJcAriNo vyabhicAriNo yatra sa tthaa| sa ca pulakAdIn pulaka-sveda-kampAdInanubhAvAn karotIti / anubhAH puro vakSyante / sa ca parasparAvalokanAliGgAnacumbana-pAnAyenantabhedaH / yathA: "zUnyaM vAsagRhaM vilokya zayanAdutthAya kizcicchanai nidrAnyAjamupAgatasya suciraM nirvarNya patyurmukham / ... vizrabdhaM paricumbya jAtapulakAmAlokya gaNDasthalI ____ lajAnamramukhI priyeNa hasatA bAlA ciraM cumbitA // 106 // " 1 pa. * naya0 / 2 va. nyAma0 / 3 5. 0nandama0 / 4 a. 0H puro vakSyate ! 5 va. For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / yathA vA " sandaSTAdharapallavA sacakitaM hastAgramAdhunvatI mA mA muzca zaTheti kopavacanairAnarcita bhrUlatA / sItkArAzcitalocanA sarabhasaM cumbitA mAninI prAptaM tairamRtaM zramAya mathito mUDhaiH suraiH sAgaraH || 107 / / atha vipralambhamAha - "" vipralambhastu zaGkAdivyabhicArimAn / tApAdikRt spRhA - zApa - viyogerSyA - pravAsajaH // 16 // 61 // 15 // sambhogasukhalobhena vizeSeNa pralabhyate AtmA'treti vipralambhaH / sa ca punaH zaGkAdayaH zaGkautsukya-mada- glAniprabhRtayaste ca te vyabhicAriNazca te vidyante yasya sa tadvAn / tApAdIn tApa - jAgara- kArzya - pralApAdaninubhAvAn karotIti / sa ca spRhA - zApa - viyoge - pravAsebhyo jAyate / tatra spRhA prathamAbhilASasvatsakAzAd yathA " smaranavanadIpUreNoDhA muhurgurusetubhi pavitA duHkhaM tiSThantyapUrNamanorathAH / tadapi likhitaprakhyairaGgaiH parasparamunmukhA nayananalinInAlAnItaM pibanti rasaM priyAH // 108 // " idaM ca zApatiraskRtAyAmurvazyAM purUravaso vacanam / 1 . Te'dharapallave / 2 pa 0 se jA0 / 3 pa 0jate0 / For Private And Personal Use Only zApAd yathA 64 tiSThet kopavazAt prabhAvapihitA dIrgha na sA kupyati svargAtpatitA bhavenmayi punarbhAvArdramasyA manaH / tAM hartu vibudhadviSo'pi na ca me zaktAH purovarttinIM sA cAtyantamagocaraM nayanayotiti ko'yaM vidhiH ! / / 109 / / " Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 62 alaGkAra mahodava viyogAd yathA 66 anyatra vrajatIti kA khalu kathA naivAsya tAdRk suhRd yo mAM necchati nAgatazva sa haho ! ko'yaM vidheH prakramaH ? | ityalpetara kalpanA kavalitasvAntA nizAntAntare bAlA vRttavivartanavyatikarA nApnoti nidrAM nizi // 110 // " IrSyAto yathA 66 sA patyuH prathame'parAdhasamaye sakhyopadezaM vinA no jAnAti savibhramAGgavalanA- vakroktisaMsUcanam / svacchairacchakapolamUlagalitaiH paryastanetrotpalA "" bAlA kevalameva roditi luThallolodakairazrubhiH // 111 // sakhyurbhAvaH sakhyaM sauhArda tenopadezaH / pravAsAd yathA " prasthAnaM valayaiH kRtaM priyasakhairastrairajasraM gataM dhRtyA na kSaNamAsitaM vyavasitaM cittena gantuM puraH / yAtuM nizcitacetasi priyatame sarvaiH samaM prasthitaM gantavye sati jIvita ! priyasuhutsArthaH kimu tyajyate 1 / / 112 / / " evaM ca yadyapi cumbanAliGganAdibhiH sambhogasyAnantyamuktam tathApi pazcaprakAravipralambhAnantarabhAvitvAt tasyApi paJcavidhatvameva / ta spRhAnantaraM sambhogo yathA - *" lIlAi tuliaselo kkhau vo rAhiyAi thaNavaTThe / hariNo paDhamasamAgamasajjha savasaveviro hattho // 113 // 17 - Acharya Shri Kailassagarsuri Gyanmandir lIlayA tulitazailo rakSatu vo rAdhikAyAH stanaSpRSThe / hareH prathama samAgamasAdhvasavazavepamAno hastaH // For Private And Personal Use Only 1 1 a. sahasA / 2 a 0 thamApa0 / 3 a 0zaH taM vinA / 4 va. tatrApi / 5 va. 0 liya0 / 6 a. 1. rakha0 / 7 pa 0 Ai / Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / zApAnantaro yathA niyukta-saMyuktayoH zakuntalA-dupyantayoH / yathA vA" zApAnto me bhujagazayanAdutthite zAGgapANau mAsAnetAn gamaya caturo locane mIlayitvA / pazcAdAvAM virahaguNitaM taM tamAtmAbhilASaM nirvekSyAH pariNatazaracandrikAsu kSepAsu // 114 // " atra bhaviSyato'pi sambhogasya zApAnantaratvameva / viyogAnantaro yathA*" ramiUNa payaM pi gao jAhe avagRhae paDiniyaMtto / ahayaM pautthavaithe bva takkhaNaM so pavAsi bva // 115 // " IrSyAnantaro yathA"granthimudrathayituM hRdayeze vAsasaH spRzati maandhnaayaa| bhrUyugena sapadi pratipede romabhizca samameva vibhedaH / / 116 // " pravAsAnantaro yathA" ciravirahiNorutkaNThAyAM zlathIkRtagAtrayo navamiva jagajAtaM bhUyazcirAdabhinandatoH / kathamapi dine dIghe yAte nishaamdhiruuddhyo| prasarati kathA bahI yUnoryathA na tathA ratiH // 117 // " karuNavipralambhastu karuNa eva / yathA *ratvA padamapi gato yadA'vagUite pratinivRttaH / ahaM proSitapatikeva tatkSaNaM sa pravAsIva // 15. duSka0, ma. duSTaM / 2 pa. *kSyAmaH / 3 bha. pa. kSipA0 / 4 bha. atto / 5 va. 0iya / 6. niyogaH / For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau " hRdaye vasasIti matpriyaM yadavocastadavaimi kaitavam / upacArapadaM na cedidaM tvamanaGgaH kathamakSatA ratiH 1 // 118 // " ityAdi ratipralApeSu // 16 // atha hAsyamAhavyakto vikRtaveSAyai sAspandAdijanmakRt / nidrAdivyabhicArI ca hAso hAsyatvamAzrayet // 17 // deza-kAla-cayo-varNavaiparItyA vikRtaveSeNAdyazabdAnartanAnyagatyAdyanukaraNAdibhirvibhAvairvyakto nAsauSTha-kapolaspandana-dRSTivyAkozAkuzcanAdInAmanubhAvAnAM janmakRt / nidrA'vahittha-trapA-''lasyAdivyabhicArI ca hAsaH sthAyibhAvo hAsyatvamAzrayet / sa cAtmasthaH parasthazca / tatrAdyo yathA " pANau kaGkaNamutphaNaH phaNipatirne jvalatpAvakaM ___ kaNThaH kUTitakAlakUTakuTilo vastraM gajendrAjinam / gaurIlocanalobhanAya subhago veSo varasyaiSa me gaNDollAsavibhAvitaH pazupatehosyodgamaH pAtu vaH // 119 // " parastho yathA" kanakakalazasvacche rAdhApayodharamaNDale navajaladharazyAmAmAtmayuti prativimktiAm / asitasicayaprAntabhrAntyA muhurmuhurutkSipan jayati janitavrIDA-hAsaH priyAhasito hariH // 120 // " // 17 // atha karuNa:iSTanAzAdibhUrdaivopAlambhAdyanubhAvabhAk / duHkhaikamayasaJcArI zokaH karuNatAM bhejet // 18 // 1. ramidaM / 2 bha. 0rI hA0 / 3 va. gaMgolA / 4 va. pyuti / 5. 4 bajet / / For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / iSTanAzAniSTasaMyogAdibhyaH prAdurbhUto daivopAlambha-niHzvAsAzrukrandAdInAmanubhAvAnAM bhajanazIlaH, nirveda-glAni-dainyAdiduHkhaikamayavyabhicArI zokA karuNatvaM zrayet / yathA " yasyAH kusumazayyA'pi komalAGgyA rujAkarI / sAdhizete kathaM devI hutAzanavatI citAm ! // 121 // " // 18 // ___ atha raudraHsma(sme)ran dArApahArAdyairnetrarAMgAdikAraNam / auThyAdivyabhicArI ca krodho raudraraso bhavet // 19 // dArApahAra-dezAdinindA-svabhRtyAdhikSepa-svopahAsAdibhirvikasan netrarAga-dRkuTIkaraNauSThapIDanAdInAM janakaH / aughyAvegAmarSAdivyabhicArI ca krodho raudraraso' bhavati / yathA" adrAkSurye narendrA drupadatanubhuvaH kezapAzAvakRSTiM cakrurvA'kArayan vA manasi kimaparaM ye'nvamanyanta mohAt / sarveSAmeva teSAM samaramakhabhuvi krodhavaho juhoti dvitrai kAramantrairabhijanasamidho madhyamaH pANDaveyaH // 122 // " // 19 // atha vIra:nyAyAdibodhyaH sthairyaadihetudhRtyaadyupskRtH| utsAho dAna-yudh-dharmabhedo vIrarasaH smRtaH // 20 // pratinAyakasthitanyAya-vikrama-balAsaMmohAdijAgaraNIyaH sthairya-dhairya-zauryAdInAM hetuti-smRtyaugya-garvAdibhiH saMskRtazca ko'pyutsAho vIraH smRtaH / sa ca dAna-yuddha-dhamaitribhedaH / tatrai dAnabhedo yathA 1 bha. pa. rogA0, va. 0kArAdi0 / 2 pa. 0rnnaiH| 3 a. rasI, va. 0do ra0 / 4 pa. rog| 5 va. dibhirvyaH / 6 pa. a. ba. rasIbha0 / . pa. vAdyo ya0 / For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 65 www.kobatirth.org roarrariant " pAtre purovarttini vizvanAthe kSodIyasi kSmAvalaye ca deye / " vrIDA smitaM tasya tadA tadAsIzcamatkRto yena sa eva dev| // / 123 || atra tasyeti baleH / Acharya Shri Kailassagarsuri Gyanmandir yuddhabhedo yathA 46 kSudrAH santrAsamete vijahata harayaH ! kSuNNazakremakumbhA yuSmaddeheSu lajAM dadhati paramamI sAyakA niSpatantaH / saumitre ! tiSTha pAtraM tvamapi na hi ruSAM nanvahaM meghanAdaH kizcitsaMrambhalIlA niyamitajaladhiM rAmamanveSayAmi // 124 // " dharmabhedo yathA " seyaM svadehArpaNa niSkrayeNa nyAyyA mayA mocayituM bhavataH / na pAraNA syAd vihetA tavaivaM bhavedaluptazca muneH kriyArthaH // 125 // " iyamAkrAntanuM siMhaM prati dilIpasyoktiH / tribhedo'pi yathA - " ajitvA sArNavAmumaniSTvA vividhairmakhaiH / adavA cArthamarthibhyo bhaveyaM pArthivaH katham ? / / 126 / / " / / 20 / / atha bhayAnaka:--- kampAdikAraNaM krUrasvarazrutyAdyudaJcitam / bhayaM bhavati zaGkAdivyabhicAri bhayAnakaH // 21 // pizAcAdikrarazravaNa -- taddarzana - svajanabandha - badhAdibhirudazcita munAsitaM kampa - sveda - valanirIkSaNAdInAM kAraNaM zaGkA'pasmAra - maraNa - trAsAdivyabhicAbhayaM bhayAnako bhavati / yathA 1 pa. vikra0 / 2 a. va. vihi0 / 3 va. 0kraMdata0 / 4 va svairaM sva0 / 5 va 0llasi0 / 6 a. *ri bhayA0 For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 46 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvani nirNayo nAma tRtIyastaraGgaH / grIvAbhaGgAbhirAmaM muhuranupatati syandane dattadRSTiH pazcArdhena praviSTaH zarapatanabhayAd bhUyasA pUrvakAmam | zapairadhavalIDhaiH zramavivRtamukha zibhiH kIrNavama pazyodagraplutatvAd viyati bahutaraM stokamurvyA prayAti // 127 // 21 // atha bIbhatsa: aramyAlokanAdyutthA saGkocAdinibandhanam / bIbhatsaH syAjjugupsA'pasmArAdivyabhicAriNI // 22 // aramyANAmuddhatAdInAmAlokana - zravaNAdimya uttiSThantI gAtrasaGkocahulAsa-nAsA - mukhavikUNanAdInAM nibandhanamapasmAraumya - mohamyabhicAriNI jugupsA bIbhatsaH / yathA 66 utkRtyotkRtya kRttiM prathamamatha pRdhUcchophabhUyAMsi mAMsA - nyaMsa- sphik-pRSTha-piNyAdyavayavasulabhAnyentrapUtIni jagdhvA / AttasnAyvantranetrAt prakaTitadazanaH pretaraGgaH karaGkA daGkasthAdasthisaMsthaM sthapuTagatamapi kravyamavyagramatti // 128 // 122 // athAdbhutaH divyarUpAvalokAdismero harSAyalaGkRtaH dUraM netravikAsAdikAraNaM vismayo'dbhutaH // 23 // divyarUpadarzanepsitaprApti - ramyakAnanAdyavalokanAdibhiH smera: savikAMso netravikAsa- romAJca- sAdhuvAdAdInAM kAraNaM harSAvega-jaDatA''dibhiralaGkRta cittavistArAtmA vismayo'dbhutaH / yathA " kRSNenAmba ! gatena rantumadhunA mRd bhakSitA svecchayA satyaM kRSNaka evamAha muzalI mithyA'mba ! pazyAnanam / vyAdehIti vikAsite zizumukhe mAtA samagraM jagat dRSTvA yasya jagAma vismayapadaM pAyAt sa vaH kezavaH / / 129 / / 123 / / 1 a. 0kva0, pa. 0kvaraNa0 / 2 va. 0nyuprapU0 a 0nyaMtapU0 / 3 pa. 0kAro ne0 / 4 a. 0taH ci0 / For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhau atha zAnta:vairAgyAdivibhAvottho yamaprabhRtikAryakRt / nirvedapramukhorjasvI zamaH zAntatvamaznute // 24 // vairAgya-saMsAramaya-tattvajJAnAdivibhAvebhya uttiSThan yama-niyamAdhyAtmazAstracintAdikAryakArI nirveda-dhRti-smRti-matyAdibhirjasvI vRSNAkSayarUpa: zamaH zAntatvamApnoti / yathA" gaGgAtIre himagirizilAbaddhapadmAsanasya brahmadhyAnAbhyasanavidhinA yoganidrAM gatasya / kiM tairbhAvyaM mama sudivasairyeSu te nirvizaGkAH kaNDUyante jaraThahariNAH zRGgakaNDUM vinetum // 130 // " 24 / / ___ atha sthAyibhAvAnAharatihAsazca zokazca krodhotsAha-bhayAni ca / jugupsA-vismaya-zamAH sthAyibhAvAH prakIrtitAH // 25 // kAminomithastunyA premabandho ratiH / sA ca naisargikyAdibhiH prakArairanekapA zRGgAratvaM spRzati / tatra naisargikI yathA " iyaM mahendraprabhRtInadhizriyazcaturdigIzAnavamatya mAninI / .. arUpahArya madanasya nigrahAt pinAkapANi patimAptumicchati // 131 // " bhatra janmAntaravAsanA nisrgH| sAMsargikI yathA"bhicA sadyaH kizalayapuTAn devadArudrumANAM - ye tatkSIrasutisurabhayo dekSiNena pravRttAH / AliGgyante guNavati ! mayA te tuSArAdrivAtAH pUrva spRSTaM yadi kila bhavedaGgamebhistaveti // 132 // " - --- 1 a, dikaarii| 2 va. maNDalena / For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhvaninirNayo nAma tRtIyastaraGgaH / atroddIpana vibhAvatvAdapriyA api preyasIsaMsargAt priyA vAyavaH / aupamAnikI yathA " api janakasutAyAstacca taccAtrarUpaM sphuTamiha zizuyugme naipuNomeyamasti / nanu punariva tanme gocarIbhUtamakSNo "" rabhinavazatapatra zrImadAsyaM priyAyAH || 133 // seyaM sItAviSayA ratistadupamAnadarzanena rAmaM ramayati / AdhyAtmikI yathA , " kAmaM pratyAdiSTAM smarAmi na parigrahaM munestanayAm / balavat tu dUyamAnaM pratyAyayatIva mAM cetaH // 134 // atra zApAjAtavismRterduSyantasya zakuntalAyAmAdhyAtmikI ratiH / AbhiyogikI yathA - Acharya Shri Kailassagarsuri Gyanmandir " alasalulita-mugdha-snigdha-niHspanda-mandai - radhikavikasadantarvismai yasmeratAraiH / hRdayamazaraNaM me pakSmalAkSyAH kaTAkSairapaTTatamapaviddhaM pItamunmUlitaM vA~ / / 135 / / atrAnuraktamAlatIkaTAkSAbhiyogAt mAdhavasya ratiratIbodyotate / sAmprayogikI yathA 79 ---- 64 unnamayya sakacagrahamAsyaM cumbati priyatame haThavRtyA / hu hu muzca ma ma meti ca mandaM jalpitaM jayati mAnavatInAm // 136|| " atra mAninyAH samprayoge ratyullAsaH pratIyate / AbhimAnikI yathA " iyaM gehe lakSmIriyamamRtavartirnayanayorasAvasyAH sparzo vapuSi bahulacandanarasaH / 1 pa. a. 0ta0, va. 0 kaMta / 2 va. 0 smita0 / For Private And Personal Use Only 69 3 a. ca / Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maladvAramahodadhau ayaM bAhuH kaNThe ziziramasRNo mauktikasaraH kimasyA na preyo yadi paramasahyastu virahaH // 137 // " atra rucivishesso'bhimaanH| vaiSayikI tu zabdAdiviSayodbhavA / tatra zabdAd yathA-- " vilAsamasRNollasanmusalalolado kandalI parasparapariskhaladvalayaniHsvanointurAH / haranti kalahuMkRtiprasabhakampitorustanatruTadgamakasalAH kalamakaNDanIgItayaH // 138 / " sparzAd yathA" manamAneSu romAnaM kurvan manasi nirvatim / netre cAmIlayameSa priyA sparzaH pravardhate // 139 // " rUpAd yathA"tA rAghavaM dRSTibhirApibantyo nAryo na jagmurviSayAntarANi / tathA hi sarvendriyavRttirAsAM sarvAtmanA cakSuriva praviSTA // 14 // " rasAda yathA"kasya no kurute mugdhe ! pipAsAkulitaM manaH / / ayaM te vidrumacchAyo marumArga ivAdharaH / / 141 // " gandhAd yathA"araMdhaNakammasu niuNe ! mA jUrasu rattapADalamuaMdhaM / muMhamAru pianto dhUmAi sihI na pajalA // 142 // " evaM hAsAdInAmapi smita-vihasitApahasitAdayaH katicid bhedAH sambha * randhanakarmasu nipuNe ! mA khidyasva raktapATakasugandham / mukhamArutaM piban dhUmAyate zikhI na prajvalati // 1 . 0rantu0 / 2 va yarUpa0 / 3 a. 0yadhaM / 4 a. va. suha0 / For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhvaninirNayo nAma tRtIyastaraGgaH / vanti / granthagauravamayA modAhriyante / svasvarasAdanyatrAnabhigAmitvAt sarvakAlamAtmanaH sabrahmacAritvAcca ratyAdInAM sthAyitvam, harSAdInAM tu tadviparItatvAd vyabhicAritvam // 25 // Acharya Shri Kailassagarsuri Gyanmandir atha sthAyinAM rasatvAbhivyakti hetU nAlambanoddIpanavibhAvAnubhAvAn vyabhicAriNazca vibhaNipurAlambanavi bhAvAnAha AlambanavibhAvAH syuH puMspurandhripuraHsarAH / yAnAlambya kSaNAd baddhasphAtirbhAvo vibhAvyate // 26 // parasparaM puMspurandhrayo nara-nAryaH puraHsarazabdAd vikRtaveSeSTanAzAdayaH sthA 9 yinAM priyAgamAdayazca vyabhicAriNAmAlambanavibhAvAH / kuta ityAha- yAnAlambyeti / yAnavalambya bhAvaH sthAyi - vyabhicArirUpaH kSaNAd baddhaprakarSo vibhAvyate saMvedyate // 26 // athoddIpanavibhAvA: uddIpanavibhAvAstu kaumudI - kAnanAdayaH / samRddhiM saMzrayan bhAvaH kAmamuddIpyate hi taiH // 27 // kaumudI - kelikAnana - mAlyarcu - harmyatala dIrghikA jalakrIDA''dayaH punaruddIpanavibhAvAH / kRta ityAha- samRddhimityAdi / hi yasmAt kAraNAt bhAvaH sthAyI savArI vA samRddhimutkarSamAzrayan kAmamatyarthaM tairuddIpyate // 27 // 1 va. 00 / athAnubhAvait ye kaTAkSa - bhujAkSepa - bhrU - mukhabhramaNAdayaH / stambhAdyAH sAttvikA ye ca bhAvalIlAdayazca ye // 28 // te sarve'pyanubhAvAH syuryena sAmAjikAH kila / tairbhAvAnanubhAvyante sthAyi - saJcArisaMjJakAn // 29 // For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org alaGkAra mahoda kaTAkSa - bhujAkSepa - bhUbhramaNa - mukhabhramaNa - mekhalAskhalana - zvasita - santApajAgarAdayo nAsAspandana - devopAlambhAdayazca ye te sarve'pyanubhAvAH syurityutareNa yogaH / / 28-29 // " tathA stambhaH svedo'tha romAJcaH svarabhedo'tha vepathuH / vaivarNyamadhu pralaya ityaSTau sAttvikAH smRtAH // 30 // Acharya Shri Kailassagarsuri Gyanmandir 66 ' ityuktanyAyena as sAtvikA mAvAste'pyanubhAvAH / tatra stambho yathA* taM tANa hayacchAyaM niccalaloaNasihaM pautthapayAvaM / AlikkhapaIvANa va niyayaM payaicaDulattaNaM pi vialiaM / / 143 // svedo yathA " ----- " snehanirbharamardatta vadhUnAmArdratAM vapurasaMzayamantaH / yUni gADhaparirambhiNi vastraknopamambu bavRSe yadanena // 144 // " romAJca yathA (6 + karimeri ! ayAlagajiajalayAsaNipaDaNa paDivo eso / paNa dhaNuravakhiri ! ki romaMcaM muhA vahasi 1 // 145 // " atra kairimarI bandI / sA ca svamocanArtha bharturAgamanAkAGkSiNI / svarabhedo yathA "pi pi priya ! sa sa svayaM mu mu mukhAsavaM dehi me tata tyaja dudu drutaM mama bhAjanaM kAzcanam / * tat teSAM hatacchAyaM nizcalalocanazikhaM proSitapratApam / Alekhya pradIpAnAmiva nijakaM prakRticaTulatvamapi vigalitam // + bandi ! akAlagarjitajaladAzanipraguNapratirava eSaH / patyurdhanUravakAGkSiNa ! kiM romAJcaM mudhA vahasi 1 // 1 a. 0kAste / 2 va. 0na dhatta / 3 a. 0khannokno0, va. 0knopanoM0 / 4 a. karamari / 5 a. 0kaMsira, va. 0kAkhiri 6 a. karamarI / For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ninirNayo nAma tRtIyastaraGgaH / iti skhalita janpitaM madavazAt kuraGgIzaH prage hasitatave sahacarImiradhyaiyata / / 146 / / " vepathuryathA Acharya Shri Kailassagarsuri Gyanmandir 44 mA garvamuha kapolale cakAsti kAntasya hastalikhitA mama maJjarIti / anyA'pi kiM naiM sakhi ! bhAjanamIdRzInAM vairI na ced bhavati vepathurantarAyaH // 147 // " vaivarNya yathA --- " sahi ! sAhasu teNa samaM ahaM pi kiM niggayA pAyaMmi / ana ciyai dIsaha jeNa dapaNe kA vi sa na (su) muhI // 148 // ' azru yathA "utpakSmaNornayanayorupa ruddhavRttiM vASpaM kuru sthiratayA vihitAnubandham / asminnalakSitanatobhatabhUmibhAge mArge padAni khalu te viSamIbhavanti // 149 // pralayo yathA - 64 tIvrAbhiSaGgaprabhavena vRttiM mohena saMstambhayatendriyANAm / ajJAtabhartRvyasanA muhUrtta kRtopakAreva ratirbabhUva // 150 // " 99 ete" ca zarIrodbhavA evAnubhAvatAM bhajante / ye tu prANabhUmiprasRtaratyAdisaMvedanavRttayo bAhyajaDeMrUpabhautikanetrajalA divilakSaNoM vibhAvena ratyAdigatenaivAti * sakhi ! kathaya tena samamahamapi kiM nirgatA prabhAte ? | anyaiva dRzyate yena darpaNe kA'pi sA sumukhI // 1 va. 0 cale / 2 a. kAMtaHsvaha0, pa. kAMtasva0 / 3 a. sakhi na / 4 a. pahAyami, pa. pajAmi / 5 a. cia / 6 va. ko vi, pa sA muhI / 7 va 0tpakSiNo0 / 8.va. 0SpAMkura0 / 9 va. 0 gamA0 / 10 ba 0 mISalAni / 11 a ete za0 / 12 va. 0 jaturU0 / 13 va. kSaNavi0 / 10 For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau carSaNAgauraveNAItA anubhAvaizca gamyamAnAste bhAvA eva bhavanti / tathAhipRthvIvibhAgapradhAne prANe saGkrAntazcittavRttigaNaH stambho viSTabdhacetanatvaM jalapradhAne tu vApaH / tejasastu prANanaikayAdubhayathA tIvrAtIvatvena prANAnugraha iti / svedo vaivayaM ca taddhetutvAcca tathA vyavahAraH / AkAzAnugatacetanatvaM pralayaH / vAyusvAtantrye tu tasya mandamadhyotkRSTAvezAt tridhA / romAzca-vepathu-svarabhedamAvena sthitiriti bharatavidaH / tathA ye ca bhAvAdayo ye ca lIlAdayaste'pyanumAvAsteSu zaizavAtyaye'lpa-bahu-bhUyovikArAtmakA bhAvAdayo bhAvahAva-helAstrayo'GgajAH / tatra bhAvo yathA" dRSTeH sAlasatAM bibharti na zizukrIDAsu baddhAdarA zrotraM preSayati pravarjitasakhIsambhogavArtAsvapi / puMsAmaGkamapetazakamadhunA nArohati prAg yathA bAlA nUtanayauvanavyatikarAvaSTabhyamAnA zanaiH // 151 // " hAvo yathA" smitaM kizcinmugdhaM taralamadhuro dRSTivibhavaH parispando vAcAmabhinavavilAsoktisarasaH / gatInAmArambhaH kisalaiMyitalIlAparikaraH spRzantyAstAruNyaM kimiva hi na ramyaM mRgadRzaH // 152 // " __ helA yathA" tarantIvAGgAni skhaladamalalAvaNyajalI prathimnaH prAgalbhyaM stana-jaghanamunmudrayati ca / dRzo lIlArambhAH sphuTamapavadante saralatA maho / sAraGgAkSyAstaruNimani gADhA paricayaH // 153 // " . 1 va. 0hatA / 2 va. yathA / 3 a. alpabahuvi., va. * ye b0| 4 ba. dRSTe / 5 presa., va. prekha0, 6 pa. jIvita / . . *layati / 8 pa. nidhau / For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / atha lIlA''dayo daza svAbhAvikAstatra premNA priyaMceSTAnukatirlIlA yathA*" jaM jaM karesi jaM jaM ca jaMpase jaha tuma niyaMsesi / taM tamaNusikhirIe dIho diyaho na saMvaDai // 154 // " UrdhvatAdisthAnAdInAM vaiziSTyaM vilAso yathA"atrAntare kimapi vAgvibhavAtivRtta vaicitryamullasitavibhramamAyatAkSyAH / tad bhUrisAtvikavikAravizeSeramya mAcAryakaM vijayi mAnmathamAvirAsIt // 155 // " saubhAgyagarvAdanpasya bhUSaNAdevinyAso vicchittiryathAH" aGgAni candanaraja paridhUsarANi taambuulraagsubhgo'dhrplvdh| .. acchAJjane ca nayane vasanaM tanIyaH kAntAsu bhUSaNamidaM vibhavastu shessH||156||" vibhUSaNAdInAmasthAnavinyAso vizramo yathA" cakAra kAcit sitacandanAGke kAJcIkalApaM stanabhArapRSThe / priyaM prati preSitacittavRtinitambabimbe ca babandha hAram / / 157 // " smita-hasita--rudita-bhaya-roSAdInAM saGkaraH kilikizcitaM yathA" ratikrIDAyUte kathamapi samAsAdya samayaM mayA labdhe tasyAH kaNitakalakaNThAmadhare / kRtabhUbhaGgA'sau prakaTitavilakSArddharudita smitakruddhoddhAntaM kSaNamapi vidadhyAnmayi mukham / / 158 // " * yad yat karoSi yad yacca jalpapti yathA tvaM nivasasi / tat tadanuzikSayiyA dI| divaso na sampatati / / vvvvvvv 15. 0kRtAnu0 / 2 a nide0| 3 pa. diyahora, a. dIho diio| 4 va. 0kAri / 5 a. shekhrsy| 6 a. jayamA0 / 7 pa. rasaHpa0 / 8 va 0nntk| 9 va. dhyAmapi / For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 76 www.kobatirth.org 2 alaGkAramahoda 'priyakathAdau tadbhAvanotthA ceSTA moDAyitaM yathA smaradavathunimittaM gUDhamavetumasyAH subhaga ! tava kathAyAM prastutAyAM sakhIbhiH harati tiMta pRSThodagrapInastanAgrA Acharya Shri Kailassagarsuri Gyanmandir tatabalayitabAhurjumbhitaiH sA'GgabhaGgaiH / / 159 / / " keza-stanAvarAdigrahaNAd duHkhe'pi harSaH kuddhamitaM yathA" hIbharAdavanataM parirambhe rAgavAnavaTujeSvavakRSya / arpitoSThadalamAna padmaM yoSito mukulitAkSamadhAsIt // 160 // " saubhAgyagarvAdiSTe'pi vastunyanAdaro vinboko yathA CONTA " nirvizunya dazanacchadaM tato vAci bharturavadhIraNAparA / zailarAjatanayA samIpagAmAlalApa vijayAmahetukam / / 161 / / " sukumAratayA kara-caraNAdyaGganyAso lalitaM yathA " sabhrUbhaGgaM karakisalayAvartanairAlapantI sA pazyantI lalitalalitaM locanasyAJcalena / vinyasyantI caraNakamale lIlayA svairapAtai niHsaGgItaM prathamavayasA nartitA paGkajAkSI / / 162 / / " vaktavyasamaye'pi vacasA'nabhilApya kriyAnuSThAnaM vihRtaM yathA 46 patyuH zirazcandrakalAmanena spRzeti saMkhyA parihAsapUrvam / sA raJjayitvA caraNau kRtAzIrmAlyena tAM nirvacanaM jaghAna // 163 // " For Private And Personal Use Only ete ca bhAvAdayoviMzatiralaGkArAH strINAmityuktamanyaiH / asmAbhistu vAdyAtrayodaza aprApta sambhogatAyAmapi sambhavantItyanubhAvatvenApi pratipA 11. nata* | 21, 0huM jUM0 / 3 va 0lapya / Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhvani nirNayo nAma tRtIyastaraGgaH / ditAH / zobhA-kAnti-dIpti - mAdhurya- dhaiyaudArya - prAgalbhyanAmAnastu sapta prAptasambhogatAyAmeva bhavantItyalaGkArA evaM nAnubhAvatAM bhajantIti / kathamete'nubhAvA ityAha yenetyAdi / yena kAraNena taiH kaTAkSAdibhiH sAmAjikAH sabhyAH sthAyinaH saJcAriNaca bhAvAMzcittavRttivizeSAnanubhavanto'nubhAvyante jJApyante kileti pUrvAcAryoktau tenAnubhAvA iti // 30 // 3 atha vyabhicAriNaH harSa - vrIDA - zramAmarSAH prabodho matiruyatA / avahitthamapasmAraH zaGkA'tha jaDatA madaH // 31 // viSAdo glAnirAlasyaM dainyamAvega - cApale | unmAdo vyAdhirautsukyaM vitarka - maraNe dhRtiH // 32 // cintA trAsastathA'sUyA nidrA suptamatha smRtiH / nirveda-mohau garvazcetyuditA vyabhicAriNaH // 33 // Acharya Shri Kailassagarsuri Gyanmandir ityamunA prakAreNa vividhamAbhimukhyena sthAyidharmANAmupajIvanena svadharmANa samarpaNena ca carantIti vyabhicAriNa uditAH kathitAH / / 31-33 // 1919 atha tAn pratyekaM vibhAvAnubhAvavibhUSitAnAha / tatra harSasya sarvAbhilaSaNIyatvAt prathamaM nirdeza: 66 iSTaprAptyAdibhirjanyo harSo'GgapulakAdikRt / iSTaprApti - rAjaprasAdAdibhirjananIyazcittaprasAdAtmako harSaH / sa cAGgapulaka- nayana-vadanaprasAdAdIni karoti / yathA - tata piturapIndrajito nihanturvatsasya vatsa ! kati nAma dinAnyamUni / tasyApyapatyamanutiSThati vIradharmaM diSTyA gataM dazarathasya kulaM pratiSThAm // 164 // " For Private And Personal Use Only 1 pa. a. 0lbhyamA0 / 2 pa. a. bhavasItya 0 1 3 pa. yugmam / 4 pa. kulakam / 5 pa. tribhiH kulakam / Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhau atha vIDAvaivAdikarI brIDA duSkRtyakaraNAdijA // 34 // duSkRtyakaraNa-pratijJAbhaGgAderjAyamAnazcittasaGkoco vrIDA / sA ca vaivaryAdhomukhatva-bhUvilekhanAdIni karoti / yathA" akSatrArikRtAbhimanyunidhanaprodbhUtatIvrakrudhaH pArthasyAkRta zAtravapratikRterantaH zucA muhyataH / kIrNA bASpakaNaiH patanti dhanuSi vrIDAjaDA dRSTayo hA ! vatseti giraH sphuranti na punarniryAnti kaNThAna bahiH // 165 // 34 / / " atha zramaHvyAyAmAdibhavo gAtrabhaGgAdijanakaiH zramaH / vyAyAma-mArgagatyAdiprabhavaH zramo mnH-shriirkhedH| sa ca gAtrabhaGgamandakramaNAsyavikaNitAdInAM janakaH / yathA" alasalalitamugdhAnyadhvasampAtakhedA dazithilaparirambhairdattasaMvAhanAni / mRdumRditamRNAlIdurbalAnyaGgakAni tvamurasi mama kRtvA yatra nidrAmavAptA // 166 // " athAmarSaHkSepAdiprabhavo'marSaH sveda-kampAdikAraNam // 35 // vidyaizcarya-balAdhikavihitakSepAvamAnAdijanito'marSaH praticikIrSA / sa ca sveda-kampa-dhyAnopAyAnveSaNAdInAM kAraNam / yathA 1 a. brIDA yathA / 2 pa. nitaH / 3 pa. dibhaH / 4 pa. Gkra0 / 5 va, saMprAMta0 / 6 a. khedazi. / For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / " lAkSAgRhAnala-viSAna-sabhApravezai prANeSu cittanicayeSu ca naH prahRtya / AkRSTapANDavavadhUparidhAna-kezAH svasthA bhavanti mayi jIvati dhaartraassttraaH||" atha prabodhaHzabdazrutyAdisajanyaH prabodho jRmbhaNAdikRt / zabdazruti-sparzAdi-nidrApagamahetusajjanyazcetanAgamaH prabodhaH / sa ca jRmbhaNAkSimaInAGgamaGgAdIni karoti / yathA" pratyagronmeSa-jilA kSaNamanabhimukhI ratnadIpapramANA mAtmavyApAragurvI janitajalalavA jRmbhaNaiH saanggbhnggaiH| nAgA moktumicchoH zayanaguruphaNAcakravAlopadhAnaM nidrAcchedAbhitAmrA ciramavatu haredRSTirAkekarA vaH // 168 // " atha matiHzAstracintAdibhUH ziSyopadezAdikarI matiH // 36 / / zAstracintanohApohAdibhyo'rthanizcayo matiH / sA ca ziSyopadezArthavikalpana-saMzayacchedAdIni karoti / yathA" asaMzayaM kSatraparigrahakSamA yadAyamasyAmabhilASi me manaH / satAM hi sandehapadeSu vastuSu prmaannmntHkrnnprvRttyH||169||" 36 / / athogratAcauryAdijanmA vAg-daNDa-pAruSyAdikRdugratA / caurya-drohAdisambhavaM caNDatvamugratA / sA cApakAriNaM prati vAga-daNDapArupya-vadhAdIni karoti / yathA"praNayisakhIsalIlaparihAsarasAdhigatai lalitazirISapuSpahananairapi tAmyati yat / 1. kAdika / 2 pa. pratyayo / 3 a. saMdeza / 4 a. *hAsaga0 / For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 80 www.kobatirth.org 66 alaGkAra mahoda vapuSi vadhAya tatra tatra zastramupakSipataH patati zirasyakANDayamadaNDa ivaiSa bhujaH || 170 || " athAvahittham - lajjAderavahitthaM syAdanyathAkathanAdikRt // 37 // lajjA - bhayAdibhyo mukharAgAdyA kAragopanamavahittham / taccAnyathAkathana valokita-kathAbhaGga - kRtakadhairyAdIni karoti / yathA Acharya Shri Kailassagarsuri Gyanmandir " evaMvAdini devarSo pArzve pituradhomukhI / oratamalapatrANi gaNayAmAsa pArvatI // 171 // " athApasmAraH grahAdijanmA'pasmAraH prakampapramukhAvahaH / graha - bhUta-pizAca-zUnyAraNya - smazAnasevanAdi smbhuutiraaveshruupo'psmaarH| sa ca prakampa - sphurita - zvasita - bhUmi luThanAdInyavihati / yathA 37 // AzliSTabhUmiM rasitAramucairloladbhujAkArabRhattaraGgam / phenAyamAnaM patimApagAnAmasAvapasmAriNamAzazaGke // / 172 / / " atha zaGkA cauryAdi bhUrnijAnyebhyaH zaGkA pArzvekSaNAdikRt // 38 // caurya- pAradAryAdijanyA svakIyebhyaH parebhyo vA'niSTotprekSA zaGkA / sA ca pArzvekSaNa - mukhauSTha - kaNThazoSAdIni karoti / yathA 1 va taba zi0 / 2 pa. *ni karoti / "6 dUrAd davIyo dharaNIdharAbhaM yastADakeyaM tRNavad vyadhUnot / hantA subAhorapi tADakAriH sa rAjaputro hRdi bAdhate mAm / / 173 / / " kutracit priyatvenApi jAyate / yathA For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / *" sahasA mA sAhijau piAgamo tIi virahakisiAe / aJcaMtapahariseNAvi jA mayA sA maya ceva // 174 // " 38 // - atha jADyamtUSNImbhAvAdikRjjADyamiSTAniSTekSaNAdijam / iSTAniSTadarzana-zravaNa-smaraNa-vyAdhyAdijAtaM kriyAsvapATavaM jADyam / tacca tUSNImbhAvAnimiSanayananirIkSaNAdIni karoti / yathA" zithilazithilaM nyasya svairaM dhanuHzikhare ziro nayanasalilaiH kurvan maulitAmaparAmiva / ahaha ! vikalaH zrutvA zrutvA dhanastanitadhvani kimapi kimapi dhyAyannAryoM na yAti na tiSThati / / 175 // " atha mada:mado madyAdisambhUtiH svApa-hAsyAsmRtAdikRt // 39 // madya-madanAdisambhavaH sammohAnandasamparkarUpo madaH / sa ca svApa-hAsyAsmaraNAsambaddhapralApa-gIta-nRttAdIni karoti / yathA"ghUrNamAnanayanaM skhalatkathaM svedavindumadakAraNasmitam / Ananena na tu tAvadIzvarazcakSuSA ciramumAmukhaM papau // 176 // " 39 // ____ atha viSAda:viSAdaH kAryabhaGgAdeH sahAyAnvepaNAdikRt / * sahasA mA kathyatAM priyAgamastasyai virahakazitAye / atyantapraharSeNApi yA mRtA sA mRtaiva / / 13. priyA / 2 va. 0siyA0 / 3 ma. maya caya, va. mayA zveva / 4 pa. nRtyAdI0, ma. vRttAni / For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ra www.kobatirth.org alaGkAramahodadhau upAyAbhAva - nAzAdibhyaH saMjAtAt kAryabhaGgAdermanaH pIDA viSAdaH / sa ca sahAyAnveSaNopAyacintanotsAhamaGgAdIni karoti / yathA Acharya Shri Kailassagarsuri Gyanmandir " vyartha yatra kapIndrasakhyamapi me klezaH kapInAM vRthA prajJA jAmbavato na yatra na gatiH putrasya vAyorapi / mArga yatra na vizvakarma tanayaH kartuM nalo'pi kSamaH saumitrerapi patriNAmaviSayastatra priyA kvApi me / / 177 / / " atha glAni:vyAdhyAdivihitA glAnirvaivarNyaprabhRtiprasUH // 40 // vyAdhi-nidrAcchedopavAsAdhvalaGghanAdibhirvihitA balApacayarUpA glAniH / sA ca vaivarNya - zrAmanetra - kapolokti-lathAGgatvAdIni prasUte / yathA " kisalayamiva sugdhaM bandhanAd vipralUnaM hRdayakusumazoSI dAruNo dIrghazokaH / glapayati paripANDu kSAmamasyAH zarIraM 27 zaradija iva dharmaH ketakIgarbhapatram // 178 // athAlasyam-- nidrAdikaramAlasyaM zramAdiracitodayam / zrama - sauhitya - madAdijanitodayaM kriyAsu zithilatvamAlasyam / taca nidrA - sarvakarmavidveSa - zayanAsanAdIni karoti / yathA 40 // *" ghariNighaNatthaNapelaNasuhillipaDiassa hotapahiryassa / avasauNaMgAraya-vAra- viTThadiahA suhAyaMti // 179 // " * gRhiNIghanastanapreraNasukha ke lipatitasya bhavatpathikasya / apazakunAGgAraka - vAra - viSTidivasAH sukhAyante || 1 pa. prasUyate / 2 pa. kizana0 / 3 a. 0gandhapa0 / 4 a 0assa | For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / atha dainyamdaurgatyAdibhavaM dainyamasaMskArAdikAraNam // 41 // daurgatya-manastApAdibhyo'nojasvitvaM dainyam / tacca zarIrAsaMskAra-vAkyA. nutkaSodInAM kAraNam / yathA" asmAn sAdhu samIkSya saMyamadhanAnuH kulaM cAtmana stvayyasyAH kathamapyabAndhavakRtAM premapravRtti ca tAm / sAmAnyapratipattipUrvakamiyaM dAreSu dRzyA tvayA bhAgyAdhInamataH paraM na khalu tat strIbandhumiryAcyate // 180 // 41 // athAvegaHvismayAdikRdauvegaH syAdutpAtAdisambhavaH / utpAta-vAta-varSAgni-priyApriyazravaNa-darzanAdisambhavaH sambhrama aavegH| sa ca vismayAvaguNThana-cchannazrayaNa-dhUmAndhya-pulakavilopa-svarA''dIni karoti / yathA" alamalamatimAtra sAhasenAmunA te tvaritamayi ! vimuza tvaM latApAzamenam / calitamiva nirodaM jIvitaM jIviteze / kSaNamiha mama kaNThe bAhupAzaM niSehi // 181 // " atha cApalamrAgAdezcApalodbhedaH svAtmaprakaTanAdikRt // 42 // rAga-dveSa-mAtsaryAdimyazceto'navasthAnarUpasya cApalasyodbhedaH / saca sthAtmaprakaTana-nirbhartsanAdIni karoti / yathA a. yAsyate / 2 a kRdudve0 / 3 pa. a. *tpAdAdi / 4 va. 8tesh| For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maladvAramahodadhau " kazcit karAbhyAmupagUDhanAlamAlolapatrAbhihatadvirepham / rajobhirantaHpariveSabandhi lIlAravindaM bhramayAJcakAra // 182 // "42 // athonmAda:unmAdo vipryogaadernimittsmitaadisuuH| iSTaviprayoga-dhananAza-grahAdezcittaviplava unmAdaH / sa cAnimittasmitarudita-gIta-nRttAsambaddhapralApAdIni sUte / yathA " zyAmA zyAmalimAnamAnayata bhoH ! sAndramapIkUrcakai__ mantraM tantramatha prayujya harata zvetotpalAnAM zriyam / candraM cUrNayata kSaNAca kaNazaH kRtvA zilApaTTake yena draSTumahaM kSame daza dizastadvaktramudrAGkitAH / / 183 // " atha vyAdhiHvirahAdermanastApo vyAdhiH trastAGgatA''dikRt // 43 // virahAbhilASAdibhyo manastApo vyAdhiH / sa ca srastAGgatA-mukhazoSagAtravikSepAdIni karoti / yathA" sthitamurasi vizAlaM paminIpatrametat kathayati na tathA'ntarmanmathotthAmavasthAm / / atizayaparitApastApitAbhyAM yathA'syAH stanayugapariNAhaM maNDalAbhyAM bravIti / / 184 // " 43 / / athautsukyamsvarAdikaramautsukyamiSTAnusmaraNAdijam / iSTAnusmaraNa-darzanAdevilambAsahatvamautsukyam / tvarA-niHzvasitoccasita-kAryAdIni karoti / yathA 1 a. va. hita / 2 pa. vya bhoH| .. . . For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / " dvitraiH pANisaroruhaM tricaturairdhammillamAlyasrajaH kaNThAnmauktikavarIstadanu ca kSiptAH padaiH paJcaSaiH / hitvA bhAraparamparAmiti javAt tvAM deva ! saMvIkSituM tanvaGgI nirapAyamadhvani muhuH zroNIbharaM nindati // 185 // "" atha vitarka:vitarkaH saMzayAdibhyaH ziraHkampAdikAraNam // 44 // saMzaya-vimarza - vipratipanyAdibhya UhavizeSo vitarkaH / sa ca ziraHkampabhrUtkSepAdInAM kAraNam / yathA 85 " citte nivezya parikalpita sacca yogAd rUpozcayena ghaTitA manasA kRtA nu / strIratnasRSTiraparA pratibhAti sA me dhAturvibhutvamanucintya vapuzca tasyAH || 186 / / 44 // atha mRti:jAtA vyAdhyabhighAtAbhyAM kRzatAdikarI mRtiH / vyAdhirjvarAdiH, sarpa - viSa - zastra - gajAdisambhavo'bhighAtastAbhyAM jAtA mRtirmRtyoH prAgavasthA; sAkSAnmRtau tvanubhAvAbhAvAt / sA ca vyAdhijA hikAzvAsAdInyabhighAtajA tu kArzya - vepathu- dAhAdIni karoti / tatra vyAdhijAyAM na tathA camatkAra itIyaM nodAhRtA / abhighAtajA yathA For Private And Personal Use Only 97 " sa gataH kSitimuSNazoNitArdrA khuradaMSTrA granipAtadAritAzmA | asubhiH kSaNamIkSinendrasUnurvihitAmarSagurudhvanirnirAse // 187 // zRGgAre tu maraNAdhyavasAya maraNAdUrdhva jhaTiti punaryogo vA nibadhyate / anyatra tu svecchA | tatra maraNAdhyavasAyo yathA 1 pa. hatvA / 2 pa 0tra sve0 / Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anahAramahodavI " samprApte'vadhivAsare zraNamamuM taddharmavAtAyanaM ___ vAraM vAramupetya niSkriyatayA nizcitya kizciciram / sampratyeva nivedya kelikurarIH sAzruH sakhIbhyaH zizomAdhavyAH sahakArakeNa karuNaH pANigraho nirmitaH / / 188 // " punaryogo yathA" tIrthe toyavyatikarabhave jaGgakanyA-sarayvo dehatyAgAdamaragaNanAlekhyamAsAdya sadyaH / pUrNakArAdhikatararucA saGgataH kAntayA'sau lIlAgArezvaramata punarnandanAbhyantareSu // 189 // " 45 // atha dhRti:iSTalAbhAdijanitA dhRtiravyagrabhogadA // 45 // iSTalAbha-jJAna-bAhuzrutyAdimirjanitA sasantoSatA dhRtiH / sA ca landhAnAmupabhogena naSTAnAmananuzocanenaM ca yo'vyagro bhogastaM dadAti / yathA " yAto vikramabAhurAtmasamatA prApteyamurvItale ___ sAraM sAgarikA sasAgaramahIprAptyekahetuH priyA / devI prItimupAgatA ca bhaginIlAbhAjitAH kozalAH kiM nAsti tvayi satyamAtyavRSabhe yasmin karomi spRhAm / / " 45 / / atha cintAdAriyAdikRtA cintA sntaapaayudyaikbhuuH| dAridyeSTaviyogaizvaryabhraMzAdikRto dhyAnavizeSazcintA / sA ca smRteranyA prasanAdadanavas / iyaM ca vitarkAt tato vA vitarka iti vitarkAdapyaparaiva / sA ca santApa--zUnyacicatva-kArya-zvAsAdInAmudayakabhUmiH / yathA 1 pa. 0na yo0| 2 roti / 3 a. kArya0 / For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / *" ciMtA NiyadaiyasamAgamami kayamannuAi mariUNa / subaM kalahAyaMtI sahIhiM ruSA na uNa hasiA // 191 // " atha trAsa:nirghAtAdibhavastrAso gAtrasaGkocanAdikRt // 16 // niryAta garjita--bhU--parvatakampa-vidyutpAtAdibhyazcittacamatkArarUpasnAso bhayAt pUrvAparavicAravato bhinna eva / sarvAGgasaGkoca-stambha-gadgada-pralopo. skampAdIni karoti / yathA" parisphuranmInavighaTTitoravaH surAGganAstrAsaviloladRSTayaH / upAyayuH kampitapANipallavAH sakhIjanasyApi vilokanIyatAm // 192 // "46 athAsyAparotkarSAdijA'sUyA syaadvjnyaa''dikaarinnii| parasya saubhAgyaizvarya-vidyA''dimirutkarSAdaparAdha-muhuddeSAdimyazca jAyamAnA'dhamArUpA'syA / sA cAvajJA-prakuTi-krodha-se?ktivilokita-doSApavarNanAdIni karoti / yathA" vRddhAste na vicAraNIyacaritAstiSThantuM huM vartate sundastrIdamane'pyakhaNDayazaso loke mahAntI hi ye| yAni trINi kuto mukhAnyapi padAnyAsan kharAyodhane yadvA kauzalamindrasUnunighane tatrApyabhijJo janaH / / 193 // " atha nidrA *cintA nijadayitasamAgame kRtamanyukayA bhRtvA / zUnyaM kalahAyantI sakhIbhI ruditA na punaha sitA / / 1 a. Nibhadaisa0, va. tAmaNiyadaya0 / 2 na. prlyo0| 3 va. 0Thanti / 4 ka. hite, a. mahAhito / 5. *Ni mu0| For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 alaGkAramahodadhau kamAyunmIlitA nidrA jRmbhAdInAM kRtodayA // 47 // klama-madAlasya-cintA'tyAhAra - svabhAvAdibhirunmIlitA niMdrA sakalendriyanimIlanam / sA ca jRmbhA - zirololana - netra ghUrNanocchvasita - niHzvasitAkSinimIlanAdInAmudayaM karoti / yathA Acharya Shri Kailassagarsuri Gyanmandir *" niddAlasaparighummirataMsa valaMtaddhatA rayAloyA / ". kAmassa viduvvisahA diTThinivAyA sasimuhIe // 194 // 47 // atha suptam nidrayonmudritaM suptamathotsvapnAyi tAdikRt / athAnantaraM nidrayonmudritamunmIlitaM suptaM nidrAyA eva gADhAvasthA / taccotsvapnAyitocchvasita - niHzvasita - saMmohanAdIni karoti / yathA+ " osuyai dinepaDivakkhaveyaNaM pasiDhilehiM aMgehiM / nivvattiasurayarasANubaMdhasuhanibbharaM sunhA // 195 // atha smRti:vastvantarAvalokAderbhUtkSepAdikarI smRtiH // 48 // " vastvantaraM kiJcidekaM vastu darzana - sparzana - zravaNebhyo'bhijJAnAvalokanapraNidhAnAdibhyazca pUrvAnubhUtArthapratibhAsaH smRtiH / sA ca bhUtkSepa-ziraHkampamukhamanAdIni karoti / yathA - " atrAnugodaM mRgayAnivRtastaraGgavAtairapanItakhedaH / * nidrA'lasaparighUrNamAnatrya stravaladardhatArakAlokAH / kAmasyApi durviSA dRSTinipAtAH zazimukhyAH || + utsvapiti dattapratipakSavedanaM prazithilairaGgaiH / nirvartitasuratarasAnubandhasukhanirbharaM snuSA || 1 pa. usu0 / 2 a. 0 pravakta0 / 3 a. rthassu 0 / For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / -- rahastvadutsaGganiSaNNamUrddhA smarAmi vAnIragRheSu suptam // 196 // " atra vAnIragRhadarzanAd rAmasya pUrvAnubhUtasuptasmRtiH / ihe ca vastvantaramasadRzameva gRhyate / sadRzadarzanAd vastvantarasmRtau hi smaraNAlaGkAro vakSyate / praNidhAnAd yathA-'aho ! kope'pi kAntaM mukham ' iti / evamanyadapi jJeyam // 48 // ___ atha nirvedaHnirvedastattvabodhAdijanyaH saGgojjhanAdikRt / tattvajJAna-rogAdhikSepa-tADana-dAriyAdiprasUtinirvedo manaHkhedaH / sa ca saGgatyAga-niHzvasita-ruditAdIni karoti / yathA" jarA-maraNa-daurgatya-vyAdhayastAvadAsatAm / manye janmAdi(pi) dhIrANAM bhUyo bhUyastrapAkaram // 197 // " atha mohaHprahArAdiprasUtAtmA moho'GgabhramaNAdikRt // 19 // prahAra-matsara-bhaya-daivopaghAtAdiduHkhahetubhiH priyasaGgamAdisukhahetubhizca janitasvarUpo mohazcittasya mUDhatvam / sa cAGgabhramaNa-ghUrNana-patana-sarvendriyapralayAdIni karoti / yathA.-' tIvrAbhiSaGgaprabhavena vRttim ' ityAdi / yathA vA"kAnte talpamupAgate vigalitA nIvI svayaM bandhanAt tadvAsaH zlathamekhalAguNadhRtaM kizcinitambe sthitam / etAvat sakhi ! veni sAmpratamahaM tasyAGgasaGge puna: ko'sau kA'smi rataM nu kiM kathamiti svalpApi me na smRtiH|" atha garva:asUyAdiprasUrgarvo vidyaadivihitonntiH| 1 bha. iha 30 / 2 pa. 'dbhutaM / 12 For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malaGkAramahodadhau - vidyA-bala-kulaizcarya-vayo-rUpa-dhanAdibhiH kRtonnatiH parAvajJA garvaH / sa cAkhyA'marpopahAsAdhikSepAdIni prasUte / yathA"dhRtAyudho yAvadehaM tAvadanyaiH kimAyudhaiH 1 / yadvA na siddhamatreNa mama tat kena setsyati ? // 199 // " arthateSAmupasaMhAramAhatrayastriMzadamI bhAvA yathAvadiha lakSitAH // 50 // amI kathitasvarUpAstrayastriMzatsaGkhyA vyabhicAriNo bhAvA yathAvat pUrvAcAryAnatikrameNAsmin zAstre lakSitAH kRtalakSaNavyaktayaH // 50 // atha vibhAvAnubhAva-vyabhicAriNAM rasasya kArya-kAraNasahakAribhUtAnAM svarUpamabhidhAya tasyaiva prakriyAvizeSAnAha bhAvo janmAnubandho'tha niSpattiH puSTi-saGkarau / jhAsazceti budhaiH sapta rasasya prakriyAH smRtAH // 51 // ityamunA prakAreNa rasasya bhAvAdirUpatayA sapta prakriyAH prapazcAH smRtAH kaSitA budhaiH pUrvaparibhiH / tatra sAttvikAdyanubhAvAn vinA kutazcinimittamAzrIt locanavyApAraNAde ratyAdibhAvAnAmunmIlanAnumAne'pi parisphuTatvAbhAvAd bhAvarUpatAmatyajanto rasA eva bhAvA ityabhidhIyante / yathA" harastu kizcitparivRttadhairyazcandrodayArambha ivaamburaashiH| umAmakhe bimbaphalAdharoSThe vyApArayAmAsa vilocanAni // 20 // " atra locanavyApAreNa girizasya ratimAtronmIlanAnumAne'pi zRGgArasya mAvasvameva / atha janma 1. praasuuyaa| 2 pa. karoti / 3 pa. 0dayaM / 4 va. 50 thaiSA0 / 55. 0thA tat | 65. 040 / 7, sya ruu0|8 a.va. vAtra 0 / 9. tathA / 10 pa. rhaa| For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ratyAdibhAvAnAmeva janmetyucyate / yathA-- www.kobatirth.org dhvaninirNayo nAma tRtIyastaraGgaH / 91 sAtrikAdyanubhAvairvyabhicAribhizrAvirbhAvamAtreNa rasasya " abhUd varaH kaNTakitaprakoSThaH svinnAGguliH saMvavRte kumArI / asmin dvaye tatkSaNamAtmavRttiH samaM vibhakteva manobhavena / 201 / / " atra sveda - romodgamAbhyAM ratyAvirbhAvena rasasya janma | yathA vA 46 tataH sunandAvacanAvasAne lajAM mRdUkRtya narendrakanyA | dRSTyA prasAdAmalayA kumAraM pratyagrahIt sA varaNasrajeva // 202 // " atra tu prasAdadRSTipreSaNena / Acharya Shri Kailassagarsuri Gyanmandir yathA vA " tayorapAGgapravicAritAni kiJcidvayavasthApita saMhRtAni / ntraNAmAna zire manojJAmanyonyalolAni vilocanAni // / 203 / / " atra punarbIDAsamullAsena / athAnubandhaH anubhAvAdinA kacidanekena kApyekena vA punaHpunarutpathene vA sthAyi nAmanugamanamanubandhaH / tatrAnekena yathA-- 44 ------ "vivRNvatI zailasutA'pi bhAvamaGgaiH sphuTadvAlakadambakalpaiH / 19 mAcIkRtA cArutareNa tasthau mukhena paryastaMvilocanena // 204 // atra pArvatyA smarArau pUrvamunmIlitA ratiH pulakAvahitthAmyAmanuvaSyamAnA rasatvAya kalpate / ekenaiva punaH punarutpannena yathAyAntyA muhurvalitakandharamAnanaM tadAvRtta vRnta zatapatranibhaM vahantyA / 15. chinA0 / 2 pa 0 casAba0 / 3 a. tu supra0 / 4 a 0 mantra0 5 pa. va. 0na sthA0 | 6 a. ratiH punaH punarutpannena valitaka0 / For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 92 www.kobatirth.org alaGkAra mahodadhau digdho'mRtena ca viSeNa ca pakSmalakSyA gADhaM nikhAta iva me hRdaye kaTAkSaH || 205 / ' 99 atra mAlatyA mAdhavaM pratyullasitA ratiH punaH punarutpannena valitagrIva - kaTAkSa vikSepalakSaNenAnubhAvenAnubadhyamAnA rasatvamAzrayati / mAdhavasya tu mAlatIM prati tadAtvotpannA reti / dhRti smRti - harSAdibhirvyabhicAribhirvacanarUpeNAnubhAvena cAnubadhyamAnA / atha niSpatti: vibhAvAdisaMyogAd rasasya paryAptatA niSpattiH / yathA 66 ' taM vIkSya vepathumatI sarasAGgayaSTinikSepa eva padamudbhUtamudvahantI / rasasya prakarSaH Acharya Shri Kailassagarsuri Gyanmandir - mArgAcalavyatikarAkuliteva sindhuH zailAdhirAjatanayA na yayau na tasthau // 206 // " atra janmAntarasaMskArAd giribhuvaH pratikUlavarttinyapi zUlini sarvada - pyavicchinnA ratirduzcareNApi tapaso prArthanIyasya tasyAkasmikadarzanena saMdha: saJjAtastambha-sveda-vepathubhirdhRtiharSAvega - sAdhvasAdibhizca tatraiva padanikSepalakSaNena zarIrAnubhAvena ca saMsRjyamAnA rasatvena niSpadyate / atha puSTi: 7 puSTiH / yathA - " pInazroNi gabhIranAbhi nibhRtaM madhye bhRzocastanaM pAyAd vaH parirabdhamandhiduhituH kAntena kAntaM vapuH / svAvAsAnupaghAta nirvRtamanAstatkAla mIladRze yasmai socyutanAbhipadmavasatirvedhAH zivaM dhyAyati // 207 // " atra lakSmIpaterlakSmIM prati taistairguNairunmIlitAM tadavayavakAmanIyakAvaloko ratimuddIpayan brahmaNaH samakSamapyAliGganalakSaNaca zarIrAnubhAvo lajjApra 1 pa. 0lAkSA | 2 pa. 0 nAdhRtirati / 3 a. vntasaM0 / 4pa vdAvi0 5 a. 0 soprA0 / For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / NAzalakSaNAM premNo'STamImavasthA prakAzayan rasaM puSNAti / atra cAnuktA apyanye'nubhAva-vyabhicAriNaH pratIyante / zriyo'pi samagraguNAzraye viSNau tathAbhUtAM tadabhyadhiko vA ratimuddIpayan priyA''liGgana-nayananimIlanAdyanubhA. vAzca parAM rasapuSTiM janayanti / atha saGkaraHsthAyino bhAvasya rasatvaM pratipadyamAnasya rasabhAvamAzrayadbhirbhAvAntaraiH saMsargaH saGkaraH / yathA" rAhozcandrakalAmivAnanacarI daivAt samAsAdya me dasyorasya kRpANapAtaviSayAdAcchindataH preyasIm / AtaGkAd vikalaM drutaM karuNayA vikSomitaM vismayAt kopena jvalitaM mudA vikasitaM cetaH kathaM varttate // 208 // " atra mAdhavasya mAlatyA pUrvamunmIlitA ratistaddInadazAvilokanAdibhirudIpanavibhAvairuddIpyamAnA mano-bAga-buddhi-zarIrAnubhAvairalatA parAM rasakASThAmArohantI bhaya-zoka - vismaya-krodha-harbhAvAntaraiH pRthak pRthaga vibhAvAnubhAva-vyabhicArisaMyogAdutkarSamAzrayadbhiH saGkIryamANA vizeSAtizAyinI pratIyate / atra ca cetaso vaikalyAdivibhAvanaM mano'nubhAvaH / vAkyoccAraNaM vAganubhAvaH / rAhoriva dasyozcandrakalAmiva preyasImityAdirbuddhyanubhAvaH / Acchindata ityAdiH zarIrAnubhAvaH / atha zAsa:rasaprakarSasyApagamo hrAsaH / yathA"kopo yatra bhrakuTighaTanA nigraho yatra mauna ___yatrAnyonyasmitamanunayo dRSTipAtaH prasAdaH / tasya premNastadidamadhunA vaizasaM pazya jAtaM tvaM pAdAnte luThasi na ca me manyumokSaH khalAyAH // 209 / / " 15. 0zAva0 / 2 pa. kIrNa0 / For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atra yoSiti ropAkhyabhAvAntaratiraskArAt puruSe cAnyAnuraktavAda ratiprakarSasya hAso'vasIyate // 51 / / athAlaGkArakRtaM rasopakAramAha - tatparairnAtiniyUTenirvAhe'pyaGgatAM gtH| samaye cAhatatyaktairalaGkAraiH sa cIyate // 52 // sa iti raso'laGkArairanuprAsopamAyaizcIyate kAmamupaceyaM yAti / kIdRzaistasparaistatparatvena rasopakArakatvena nivezitairna bAdhakatvena nApi tATasthyena / yathA"calApAnAM dRSTiM spRzasi bahuzo vepathumatI rahasyAkhyAyIva svanasi mRdu karNAntikagataH / karau vyAdhunvatyAH pibasi ratisarvasvamadharaM vayaM tavAnveSAnmadhukara ! hatAstvaM tu sukRtI // 210 // " atra amarasvabhAvoktiralaGkAro rasApakArakatvena nibaddho rasatatparaH / bAdhakatvena yathA" srastaH sragdAmazomA tyajati viracitAmAkulaH kezapAzaH dIvAyA nUpurau ca dviguNataramimau krandataH pAdalagnau / vyastaiH kampAnubandhAdanavaratamuro hanti hAro'yamasyAH krIDantyAH pIDayeva stanabharavinamanmadhyabhaGgAnapekSam // 211 // " atra pIDayevetyutprekSA'laGkArastadanugrAhakazcArthazleSaH karuNocitAn vimA. vAnubhAvAnAviSkurvan bAdhakatvena bhAti / tATasthyena yathA" lIlAvadhRtapamA prathayantI pakSapAtamadhikaM nH| mAnasamupaiti keyaM citragatA rAjahaMsIva // 212 // " 1 pa. dratirati0 / 2 pa. 0yaMtiyAMti / 3 va. tasvonmeSA0 / 4 va. ca su0, khalu kR0 / 55. vyaktaH / 6 va. mupetya / For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / atra phalakagatasAgarikAprativimbadarzanAjAtAbhilASamAtrasya vatsarAjasya tathAvidhasaGgamecchAvirahAt taTasthasyeveyamuktiriti / zleSAnugRhItopamAprAdhAnyena prastuto raso guNIkRtaH / tathA nAtiniyUMDhe tyantaM nirvAhaM gatairyathA"kopAt komalalolabAhulatikApAzena badhdhvA dRDhaM nItvA vAsaniketanaM dayitayA sAyaM sakhInAM puraH / bhUyo naivamiti skhalatkalagirA saMsUcya duzceSTitaM dhanyo hanyata eva niGgatiparaH preyAn rudatyA hasan // 213 / / " atra rUpakamArabdhamapyaniyaMdaM rasopakArAya / ___ na tvevaM yathA" svazcitapakSmakapATaM nayanadvAraM svarUpatADena / udghAdya me praviSTA dehagRhaM sA hRdayacaurI // 214 / / " atra caurI nayanadvAramityetAvadeva sundaraM na tvaiparaM rUpaNam / tathA nirvAhe'pyaGgatAM gataiH aGgatA rasapoSakatvaM prAptairyathA" zyAmAsvaGgaM cakitahariNIprekSite dRSTipAtAn gaNDacchAyAM zazini zikhinAM barhamAreSu kezAn / utpazyAmi pratanuSu nadIvIciSu bhUvilAsAn hantaikasthaM kacidapi na te mIru ! sAdRzyamasti // 215 / / " atra tadbhAvAdhyAropaeNrUpanidarzanAnuprANakaM sAdRzyaM yathopakrAntaM tathA nirvAhitamapi rasopacayAya / na tvevaM yathA" nyazcatkuJcitamatsukaM hasitavat sAkUtamAkekara vyAvRttaM prasarat prasAdi mukulaM saprema kampraM sthiram / 15. kUTastha0, . 0stheve0 / 2 va. cArI0 / 3 pa. *tra na0 / 4 bha. gatairyaH / 5 ma. dNdd.| 65. ropani0 / .. nirvahi / For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malakAramahodadhau udbhaH bhrAntamapAGgavRtti vikacaM manjat taraGgottaraM - cakSuH sAzru ca vartate rasavasAdekaikamanyakriyam // 216 // " atra rAvaNanetraviMzatisvabhAvoktirnihitA'pi rasAGgatvena na yojitA / tathA'Ggatve'pi samaye kAle AitairgRhItairyathA" uddAmotkalikAM vipANDurarucaM prArabdhajRmbhA kSaNA dAyAsaM zvasanodgamairaviralairAtanvatImAtmanaH / adyodyAnalatAmimA samadanAM nArImivAnyAM dhruvaM pazyan kopavipATaladyuti mukhaM devyAH kariSyAmyaham // 217 / / " atropamA tadanugrAhakazca zleSa IrSyAvipralambhasya bhAvinazcarSaNAbhimukhyaM kurvantau samaye rasasyArambhadazAyAM nibaddhatvAdupakAriNau / Ahatairapyavasare tyaktairyathA" raktastvaM navapallavairahamapi zlAghyaiH priyAyA guNai stvAmAyAnti zilImukhAH smaradhanurmuktAH sakhe ! mAmapi / kAntApAdatalAhatistava mude tadvanmamApyAvayoH sarva tulyamazoka ! kevalamaha dhAtrA sazokaH kRtaH // 218 / / " atra prabandhapravRtto'pi zleSAnugRhItopamAlaGkAro vyatirekavivakSayA tyajyamAno rasopakArI // 52 // atha rasAbhAsa-bhAvAbhAsAnAhaAbhAsA rasa-bhAvAnAmanaucityapravartanAt / - 1 va. 0mAnAttadahetumA0 / 2 pa. tyathai0, va. 0tyukta0 / 3 va. sakhe nA0 / 4 a. bhaavaabhaa0| For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhAvAbhAsaH / dhvani nirNayo nAma tRtIyastaraGgaH / 97 resAnAM bhAvAnAM cAssbhAsA bhavanti / kasmAdanaucityena pravartanAt paravanitAdiSvabhilApAdipravRttiranaucityaM tena pravRtto raso rasAbhAso bhAvastu www.kobatirth.org tatra rasAbhAso yathA - 66 * pulayaM jaNaMti dahakaMdharassa rAhavasarA sarIraMmi / jaNayasuA phaMsamahagghakarayalA DriavimukkA || 219 / / " bhAvAbhAso yathA " nirmAlyaM nayanazriyaH kuvalayaM vaktrasya dAsaH zazI kAntiH zrAva (bha) raNaM tanormadhumuco yasyAzca vAcaH kila / viMzatyA racitAJjaliH karatalaistvAM yAcate rAvaNa atrautsukyam / 13 Acharya Shri Kailassagarsuri Gyanmandir draSTuM janakAtmajAM hRdaya he ! netrANi mitrIkuru / / 220 / / " atha prakArAntareNa tAnevAha - AropAt tiryagAdyeSu varjiteSvindriyairapi // 53 // tiryagAdiSvindriya varjiteSvapi ca nAyakatvAropAt rasAbhAsa - bhAvAmAsAH | tatra tiryakSu sambhogAbhAso yathA 1 a. para0 / 66 madhu dvirephaH kusumaikapAtre papau priyAM svAmanuvarttamAnaH / zRGgeNa saMsparzanimIlitAkSI mRgImakaNDUyata kRSNasAraH // 221 // " vipralambhAbhAso yathA * pulakaM janayanti dazakandharasya rAghavazarAH zarIre / janakasutAsparza mahArgha karatalA kRSTa vimuktAH // For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhalakAramahodadhau " ApRSTAsi vyathayati mano durbalA vAsarazrI rehyAliGga kSapaya rajanImekikA cakravAki ! / nAnyAsakto na khalu kupito nAnurAgacyuto vA daivAyattastadiha bhavatImasvatantrastyajAmi // 222 // " bhAvAmAso yathA" tvatkaTAkSAvalIlIlAM vilokya sahasA priye / / vanaM prayAtyasau vIDAjaMDadRSTirmagIjanaH / / 223 // " atra brIDA / AdizabdAnizA-zazinoH sambhogAbhAso yathA" aGgulIbhiriva kezasaJcayaM sanigRhya timiraM marIcimiH / kuDmalIkRtasarojalocanaM cumbatIva rajanImukhaM zazI // 224 // " divasa-sandhyayorvipralambhAbhAso yathA" anurAgavatI sandhyA divasastatpurassara / aho ! daivagatizcitrA tathApi na samAgamaH // 225 // " hInajAtiSu manuSyeSvapi ke'pi rasAdyAbhAsaM manyante / yathA* " vikiNai mAhamAsaMmi pAmaro borayaM bahalleNa / nidhUmamuMmmure sAmalIeM thaNae niacchaMto / / 226 // " ____ athendriyavarjiteSu sambhogAbhAso yathA" paryAptaMpuSpastabakastanIbhyaH sphuratpravAloSThamanoharAbhyaH / latAvadhUbhyastaravo'pyavApurvinamrazAkhAbhujabandhanAni // 227 // " * vikrINAti mAghamAse pAmaro badaraM balIvardaina / nirdhUmamurmurau zyAmAyAH stanau pazyan // 1. kSipa0 / 2 va. 0jaladRSTima0 / 3 . *mummare | 4 va. 0laai / 5 pa. stapu0 / For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvani nirNayo nAma tRtIyastaraGgaH / vipralambhAbhAso yathA -- " veNIbhUtapratanusalilA tAmatItasya sindhuH pANDucchAyAtaTaruhatarubhraMzibhiH zIrNaparNaiH / saubhAgyaM te subhaga ! virahAvasthayA vyaJjayantI kArya yena tyajati vidhinA sa tvayaivopapAdyaH || 228 // " bhAvAbhAso yathA -- " gurugarbhabharaklAntAH stanantyo meghapaGktayaH / acalAdhityakotsaGgamimAH samadhizerate / / 229 / / " atra glAniH / idaM ca tiryagAdigatamAbhAsatvaM zRGgAraviSayameva, nAnyarasaviSayam, ' grIvAbhaGgAbhirAmam' ityAdAvapyAbhAsatvaprasaGgAt / / 53 / / atha vyabhicAribhAvAnAmavasthA vizeSAnAha sthitistathodayaH zAntiH sandhiH zabalatA tathA / ityetAH sarvabhAvAnAmavasthAH paJca kIrtitAH // 54 // ityetAH sthityudaya - zAnti - sandhi - zabalatA lakSaNAH sarvavyabhicArimA - cAnAM pazvasaGkhyA dazAH sUribhiH prakIrtitAH / tatra sthitiryathA-- ' tiSThet kopavazAt prabhAvapihita -' ityAdi / atra vitarkasya / udayo yathA 99 44 ekasmin zayane vipakSaramaNInAmagrahe mugdhayA sadyaH kopaparAGmukhaglapitayA cATUni kurvannapi / AvegAdavadhIritaH priyatamastUSNIM sthitastatkSaNAt mA bhUt supta ivetyamandavalitagrIvaM punavakSitaH || 230 // " 1 va. 0bhijIrNa, pa. *patraiH / 2 a 0rAdivi0 / 3 va. 0nyavi0 / For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 alaGkAramahodadhau atrautsukyasya / zAntiryathA" dRSTe locanavanmanAga mukulitaM pArthe sthite vaktravat nyagbhUtaM bahirAzitaM pulakavat sparza samAtanvati / nIvIbandhavadAgataM zithilatAM sambhASamANe tato mAnenApasRtaM hiyeva sudRzaH pAdaspRzi preyasi / / 231 // " atra hI-roSayoH / sandhiryathA" zrutvA dAzarathI suvelakaTake sATopamardu dhanu___STakAraiH paripUrayanti kakubhaH procchanti kaukSeyakAn / abhyasyanti tathaiva citraphalake laGkApatestat puna vaidehIkucapatravalliracanAcAturyamaddhe karAH / / 232 // " atraavegaavhitthyo| zabalatA yathA"kAkArya zazalakSmaNaH kva ca kulaM bhUyo'pi dRzyeta sA doSANAM prazamAya me zrutamaho ! kope'pi kAntaM mukham / kiM vakSyantyapakalmaSAH kRtadhiyaH svapne'pi sA durlabhA cetaH! svAsthyamupaihi kaH khalu yuvA dhanyo'dharaM dhAsyati // 233 // " atra vitarkItsukya-mati-smaraNa-zaGkA-dainya-dhRti-cintAnAm // 54 // nanu sarvatra rasAnAmeva mukhyatvam, tat kiM bhAva-sthityAdayo'tra mukhyata. yA'bhihitA ityAha yadyapi dhruvameteSAM rasAGgatvaM tathApi te| spRzanti kvacidaGgitvamaGgabhAvaM rasAH punaH // 55 // 1 a, vasthi0 / 2 pa. preccheti / 3 pa. zizula0 / 4 va. nyAdha0 / 55. vyo mu0| For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 dhvaninirNayo nAma tRtIyastaraGgaH / eteSAM bhAva-sthityAdInAM yadyapi dhruvaM nizcitaM rasAn pratyaGgatvamanugAmitvaM tathApi kvacit kAvyavizeSe te kavivyApAravazAdaGgitvaM pradhAnatvaM spRzanti, rasAH punaraGgabhAvamapradhAnatvam / yathA hi vivAhapravRttaH kazcidatyantavallabho bhRtyaH pRthvIpatinA'pyanugamyate, tathaite'pi rasairiti // 55 // punarbhAvAnAM svarUpavizeSamAharatirdevAdisakrAntA vyabhicArI tu srvtH| yuktAvapi vibhAvAdyairna bhAvatvaM vimuJcataH // 56 // devAdiSu deva-muni-mAtA-pitR-nRpa-putrAdiSu saGkrAntA ratiya'bhicArI punaH sarvatrApi svaiH svairvibhAvAdibhijitAvapi bhAvarUpatA na parityajataH / tatra devaviSayA ratiryathA" udazcantAM vAco madhurimadhurINAH khalu na me na cApyujjRmbhantAM navabhaNitayo bhaGgisubhagAH / kSaNaM stotravyAjAdapi yadi bhavantaM hRdi naye tadAtmA pAvitryaM niyatamiyataivAti mama // 234 // " ___ muniviSayA yathA" gRhANi nAma tAnyeva tporaashirbhvaadshH| . pavitrayati yAnyevaM pavitraiH pAdapAMzubhiH / / 235 // " putraviSayA yathA-- " AlakSyadantamukulAnanabaddhahAsAnavyaktavarNaramaNIyavacaHpravRttIn / aGkAgatAn praNayinastanayAn vahanto dhanyAstadaGgarajasA puruSIbhavanti / " vyabhicArI yathA" jAne kopaparAGmukhI priyatamA svapne'dya dRSTA mayA mA mAM saMspRzaiM pANineti rudatI gantuM pravRttA tataH / 1 va. tathA0 / 2 a. bhAvAdyaM / 3 a. 0rI rati / 4 5. tavApyuH / 5 a. citama / 6 pa. va. pAvanaiH subhiH / 7 ba. 0 zati, pa. spRha / For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 102 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAra mahodadhau no yAvat parirabhya cATukazatairAzvAsayAmi priyAM tastAvadahaM zaThena vidhinA nidrAdaridraH kRtaH // 237 // " atra vidhiM pratyayA / ratireva kAntAviSayatAM parityajantI kaizcit prItirityucyate, kAntAsaGkrAntA tu zRGgAraH / / 56 / / atha pUrvoktamupasaMharan uttarabhaNitavyamupakramate -- ityalakSyakramaH prokto lakSyo lakSyakramo'dhunA / zabdArthobhayamUlatvAt sa ca traividhyamaznute // 57 // iti prAgabhihitaprakAreNAlakSyakramo vyaGgayo'rthaH pratipAditaH / sAmprataM lakSyakramo lakSyo lakSaNIyaH kramo vyaJjakavyaGgya svarUpo yasya sa tathA lakSyo lakSayitavyaH / sa ca lakSyakramastraividhyaM trividhatvamanute vyApnoti / kasmAt 1 zabdArtho bhaya mUlatvAt zabdazaktimUlatvAderthazaktimUlatvAdubhayazaktimUlatvAcca / / tatra zabdArthazaktimUlayoH svarUpamAha - caturddhA zabdavaicitrye zabda bhUruditaH purA / arthamUle punarvyavyaJjako'rthaH smRto dvidhA // 58 // svataH siddhaH kaviprauDhinirmitastAvapi dvidhA / vastvalaGkArarUpatvAt tadeSa syAccaturvidhaH // 59 // vyakti vastvalaGkArau sa ca tenAyamaSTadhA / zabdavaicitrye zabdavaicitryakathanaprastAve zabdabhUH zabdazaktirmUlo vyaGgayo - vardhAH catuSprakAraH purA pUrvaM pratipAditaH / sampratyarthazaktimUlo vAcyastasmin punararthazaktimUle vyaGgaye vyaJjako'rtho dvidhA dvividhaH smRtaH / svataHsiddhaH kaviprauDhinirmitazca / tatra svataH siddho na kevalaM bhaNitimAtra niSpanno 1 ata0 / 2 pa 0taM lakSyo la0 1 3 a. 0 mo vya0 / 4 a. 0t ca tatrAza0 / 5 pa. 0tvAdubha0 / 6 pa 0rthamU0 / 7 a 0pakatvAt / a. lo vAcyastasmin punararthazaktimUlo vya0 / 9 va. 0turvidhaH / For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvani nirNayo nAma tRtIyastaraGgaH / 103 bahiraNyaucityena sambhAvyamAnaH / kaviprauDhinirmirtastu kavinA pratibhAvaibhavena bahirasannapi nirmitaH kavinibaddha vektra (ktR) prauDhinirmitastu kaviprauDhinirmitAnnAtiricyata iti pRthag noktaH / tAvapi svataH siddha- kaviprauDhinirmitAvapi dvidhA / kasmAt ? vastvalaGkArarUpatvAt / svataH siddho'pi vasturUpo'laGkArarUpazca / kaviprauDhinirmito'pyevameva / tat tasmAdeSo'rthazaktimUlazcaturvidhazcatuSprakAraH / sa ca vastu vA'laGkAraM vA vyanakti / tenAyamarthazaktimUlo dhvaniraSTadhA / sa ca purastAdudAhariSyate / / 58-59 / / athobhayazaktimUlamAha eka eva bhayodbhUtastadbhedAstaccaturdaza // 60 // ubhayodbhUtazabdArtharUpo bhayazaktimUlaH punareka eva / atra hi vastunA'laGkAra eva vyajyate, na vastumAtram / tat tasmAt kAraNAt tadbhedAstasya vyaGgyArthasya bhedAH zabdazaktimUlatvAdisaGkalane caturdaza // 60 // nanu rasAdInAM bhUribhedatve kathaM caturdazetyAha ekaiva hi rasAdInAmagaNyatvAd bhidA bhavet / hi yasmAt kAraNAd rasAdInAM rasa-bhAva- tadAbhAsAdInAmekaiva bhidA bhavedeka eva medaH syAt / kasmAdagaNyatvAt / tathAhi - nava rasAH / tatra zRGgArasya dvau bhedau sambhogo vipralambhazca / sambhogaMsyApi parasparadarzanAliGgana - paricumbanAdayaH kusumoccaya - jalakeli-sUryAstamaya-candrodaya - RtuSaTkivarNanAdayazca bhUyAMso bhedAH / vipralambhasyApi spRhA''dayaH proktA eva / tayorapi vibhAvAnubhAvavyabhicArivaicitryam / tatrApi nAyakayoruttama - madhyamAdhama prakRtitvam / tatrApi deza - kAlAvasthAbheda ityekasyaiva rasasyA 1 pa. 0tastu kaviprau0 / 2 a. vatkRtaprau0 / 3 a. 0pA0 / 4 a. 0raM vya0 / 5 pa 0 hiyate / 6 a. vvabha0 / 7 pa tribhiH kulakam / 8 pa 0sAnAM / 9 pa 0nacu0 / 10 a. va. vyartu0 / 11 pa. 0STva0 / 12 va. 0 tvaM ca | For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 alaGkAramahodadhau gaNyatvam , kA gaNanA tvanyeSAm ? / alakSyakramatvaM tu sAmAnyamAzritya rasAdidhvanirekabheda eva gaNyate // athAsya viSayavibhAgamAhavAkya evobhayotthaH syAd ubhayazaktimUlo vAkya eva syAnna padAdiSu / yathA" atandracandrAbharaNA smuddiipitmnmthaa| tArakAtaralA zyAmA sA''nandaM na karoti kam 1 // 238 // " atra candraH zazI svarNa ca / tArakA nakSatraM kanInikA ca / taralA bhAsurA caTulA ca / zyAmA rAtriH kAminI ca / iha candrAdizabdAH parAvRttiM na sahanta iti zabdazaktaH prAdhAnyam / samuddIpitamanmatheti padaM tu sahate ityarthazakte prAdhAnyam ityubhayazaktibhUrvanitA-rajanyorupamAnopameyabhAvo vynggyaa| ___ anye tu pada-vAkyayoH // 61 // anye tu punatrayodaza dhvanayaH pade vAkye ca sambhavanti / tatra zabdazaktimUlazcaturdazabhedaH pade yathA " yasya mitrANi mitrANi zatravaH zatravastathA / anukampyo'nukampyazca sa jAtaH sa ca jIvati // 239 // " atra dvitIyamitrAdizabdairanupayogitvAd bAdhitasvAthai rAdhArAdheyarUpe sambandhe vizvAsyatAM nitarAM yantraNIyatvaM snehapAtratAM ca kramAlakSayadbhiH sarvarahasyaprakAzanasthAnatvAdi nirucchAsakaraNAdi sampatsampAdanAdi ca kramazo dhvanyate / atrArthAntarasAntavAcyaH / + " gayaNaM ca mattamehaM dhArAlaliaJjaNAMI a vaNAI / nirahaMkAramiaMkA haraMti nIlAo anisAo // 240 // " + gaganaM ca mattameghaM dhArAlulitAanAni ca vanAni / nirahaGkAramRgAGkA haranti nIlAzca nizAH // ma. 0kara0 / 2 pa. *tyudaya0 / 3 bha. pa. 0turbhedaH / For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 dhvaninirNayo nAma tRtIyastaraGgaH / atra matta-nirahaGkArazabdo megha-mRgAGkayorasambhavena bAdhitasvArthoM svecchAvyApAravatve vyApArarahitatve ca sAdRzye sati megha mRgAkaM ca lakSayantau prakarSazAlitvaM hataprakarSatvaM ca vyaJjayataH / atrAtyantatiraskRtavAcyaH / " mukti-muktikRdekAntasamAdezana tatparaH / kasya nAnandanisyandaM vidadhAti sadogamaH ? // 241 // " muktirudvegavyApArAdapi / bhuktiH kAntopabhogo'pi / ekAntaH saGketasthAnamapi / sataH sundarasyAgamanam , zobhanAgamazca / kAcit saGketadAyinaM prati sasiddhAntaviSayamartha mevaM mukhyayA vRtyA zaMsatIti / tena vastunA sadAgamapadasahAyena sataH sundarasyAgamanarUpaM vastu prakAzyate / x " devvAyattami phale kiM kIrau itti puNa bhaNAmi / kiMkillipallavA pallavANa annANe Na saricchA // 242 // " atra napanipAtapadaprakAzyo vyatirekaH / asaMlakSyakramaH pade yathA" mugdhe ! mugdhatayaiva netumakhilaH kAla: kimArabhyate ? mAnaM dhatsva dhRti badhAna RjutAM dUre kuru preyasi / / sakhyaivaM pratibodhitA prativacastAmAha bhItAnanA nIcaiH zaMsa hRdi sthito hi nanu me prANezvaraH zroSyati // 243 // " atra bhItAnanapadena bhayasyAkRtrimatvaprakAzanAnIcazesanavidhAnasya yuktatA gamyate / athArthazaktimUle dhvanau svataHsiddhazcaturvidhaH pade yathA x devAyatte phale kiM kriyatAmiyat punarbhajAmi / / kikillipallavAH pallavAnAmanyeSAM na sadRzAH // 1 pa. nispandaM, a. niHSpaMdaM va. niSpanna / 2 pa. va. samAga | 3 pa. ntaH sthA0 / 4 a. 0Na sA0 / 5 ba. zaMsa vi0, va. zaMsane vi0 / For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 alaGkAramahodadhau * " taM tANa sirisahoararayaNAharaNaMmi hiyayamekarasaM / bibAhare piANaM nivesiaMkusumabANeNa // 244 // " atra kusumabANeneti padavastunA kAmasya mRdUpAyasaundaryarUpaM vastu vyajyate / "dhI(vI)rANaM ramai ghusiNAruNami na tahA piArthaNucchaMge / diTThI riugayakuMbhatthalami jaha bahalasiMdUre // 245 // " atra dhIrANamiti padArtharUpaM vastu kucayoH kumbhasthalasya copamAlaGkAra dhvanati / + " cUaMkurAvayaMsaM chnnpsrmhgghmnnhrsuraamoaN| apaNAmi pi gahiraM kusumasareNa mahulacchIe muhaM // 246 / / " atrApaNAmiamasamarpitamapIti virodhAlaGkAreNa 'madhumAsaprauDhimni bhA. vini ki bhaviSyati ?' ityevambhUtaM vastu dyotyate / * " tuha vallahassa gosaMmi Asi aharo milaannkmldlo| iya navavahuA soUNa kuNai vayaNaM mahIsamuMha // 247 // " * tat teSAM zrIsahodararatnAbharaNe hRdayamekarasam / bimbAdhare priyANAM nivezitaM kusumabANena / / dhI(vI)rANAM ramate ghusRNAruNe na tathA priyAstanotsaGge / dRSTI ripugajakumbhasthale yathA bahalasindUre // + cUtAGkurAvataMsaM kSaNapraptaramahAghamanoharasurAmodam / anarpitamapi gRhItaM kusumazareNa madhulakSmyA mukham // * tava vallabhasya prAtarAsIdadharo mlaankmldlH| iti navavadhUH zrutvA karoti vadanaM mahIsammukham // 1 pa.0Nena / 2 a. pa. 0rANa | 3 pa. 0yAtaNucchage, a. 0samucchaMge / 4 a. kuMbhasya / 5 ba. bhUkaM. va. bhUkaM / 6 pa. moyaM / 7 a. iSa / 8 a. nuha, pa.pa. tuhaM / For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / atra mlAnakamaladalamiti rUpakeNa mlAnatvAnyathAnupapateH muhurmuhuH paricumbanaM kRtam ' iti kAvyaliGgaM dhvanyate / atha kaviprauDhinirmitazcatuSprakAraH pade yathA 64 + rAIsu caMdadhavalAsu laliamapphAliUNa jo cAvaM / aikkacchattaM cia kuNai bhuvaNaratraM vibhato // 248 // "? " atra bhuvanarAjyapadasahAyena vastunA 'sarvairapyupabhogarUpasmarAdeza paraireva nizA'tivAdyate ' iti vastu prakAzyate / tvayA'sya * " sahi / navanihuaNasamaraMmi aMkapAlIsahIha niviDAMe / hAro nivAriu cia ubvarayaMto tado kaha ramiaM 1 / / 249 // 99 107 aGkapAlI AliGganaM saiva sakhI / niviDA ghanA, antaraGgA ca / ubvarayaMto dvayostRtIyatayA'dhikIbhavan / atra vastunA hAracchedAdanyataramanyadeva ratamavazyamabhUt / tat kathaya kIdRgiti vyatirekaH kathampada prakAzyaiH / 1 66 8 vihalaM khalaM tuvaM sahi ! daDUNa kuDeNa taralataradihiM / + rAtriSu candradhavalAsu kalitamAsphAlya yazcApam | ekacchatrameva karoti bhuvanarAjyaM vijRmbhamANaH || vArapphaMsamiseNaM appA guruutti pADia vibhinno // 250 // " * sakhi ! navanidhuvana samare'GkapAlIsakhyA niviDayA | hAro nivArita eva, uddharan tataH kathaM ramitam ? || 6 atra nadIkUle latAgahane kRtasaGketamaprAptaM gRhapraveze ca tatra gacchantaM dRSTvA punarnadIgamanAya dvAraghAtavyAjena tvayA ghaTaH sphoTita iti mayA jJAtam / For Private And Personal Use Only * vihna (pha) lAMkhalAM tvAM sakhi ! dRSTvA kuTena taralataradRSTim / dvAra sparzamiSeNa AtmA guruka iti pAtayitvA vibhinnaH || 1 va. ikka0 / 2 pa. cceya / 3 a. to ka0 | 4 pa. 0kAzaH / 5 pa. khavaM / Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. alakAramahodadhau tat kimiti tAmyasi ? vraja samIhitasiddhaye / ahaM te azrUpurastAt sarva samarthayiSye ' iti sakhIvAkyarUpaM vastu dvArasparzavyAjenetyapaDhatyA vyajyate / * " so su(mu)ddhasAmalaMgo dhammillo kalialalianideho / / tIe khaMdhAu balaM lahia saro surayasaMgare jayai / / 251 // " atra dhammillA smara iti rUpakeNa muhurAkarSaNe tathA kezapAzaH skandhayoH prApto yathA rativiratAvapyanivRttAbhilASaH kAmuko'bhUditi skandhapadadyotyA vishessoktiH| atha vAkyaprakAzastrayodazabhedastatra zabdavaicitryaprastAve zabdazaktimUlasya catvAro bhedAH pUrvasminnasaMlakSyakramaH punarihaiva taraGge pratipAditaH / sAmprataM tvarthazaktimUlo'STaprakAraH kathyate / tatra svataHsiddhazcaturbhedaH kramAd ythaa|| // arasasiramaNI dhuttANa aggimo putti ! dhaNasamiddhimao / iya bhaNie taNuaMgI papphullaviloaNA jAyA // 252 // " atra vastunA mamaiva bhogya iti vastu dhvanyate / + " "sihipicchakaNNaUrA jAyA vAhasse naM gaThivarI bhamai / muttAhalaraIapasAhaNANa majjhe savattINa // 253 // " atra vastunA yadA bhavatISvAsaktacetAH preyAnAsIt tadA tathAvidhanidhu * sa zuddha(mugdha)zthAmAGgo pammillaH kalitalalitaninadehaH / tasyAH skandhAd balaM labdhvA smaraH suratasaGgare jayati // // arasaziromaNipUMrtAnAmagrimaH putri ! dhanasamRddhimayaH / iti bhaNite tanvaGgI praphullavilocanA jAtA // + zikhipicchakarNapUrA jAyA vyAdhasya nu garviNI bhramati / muktAphalaracitaprasAdhanAnAM madhye sapatnInAm / / 1 pa. zanavyA0 / 2 pa. niya0 / 3 a. ti dhva0 / 4 pa. sahi / 5 . 0ssa ga0, pa. ssa gvinnii| 6 pa. 0iya0 / For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhvaninirNayo nAma tRtIyastaraGgaH / 109 vanavyApArAbhAvAd balavAn karividAraNasamartho'bhUt, tato bhavatyo muktAphalabhUSaNAH, idAnIM tu madekAnurAgI nirantararativyApArAd durbalIbhUto mayUrAneva intumIzvarastato mayUrapicchAbharaNaivAhamiti bhavatIbhyo mamaiva saubhAgyAtizaya iti vyatirekaH prakAzyate / 64 "darpAndhagandha garjakumbhakapATakUTasaGkAnta nighnaghanazoNitazoNazociH / vIrairvyaloka yudhi ko pakaSAyakAntiH kAlIkaTAkSa iva yasya kare kRpANaH / " atropamAlaGkAreNa sakalaripubalakSayaH kSaNAt kariSyata iti vastu vyajyate / gADhakAntadazanakSatavyathAsaGkaTAdavidhUjanasya yaH / oSThavidrumadalAnyamocaya nirdezan yudhi ruSA nijAdharam // 255 // " atra virodhAlaGkAreNAdharanirdezana samakAlameva zatravo vyApAditA iti tulyayogitA dyotyate / Acharya Shri Kailassagarsuri Gyanmandir atha kaviprauDhinirmitaH" tApI neyaM niyatamathavA tAni naitAni nUnaM tIrANyasyAH savidhavicaladvIcivAcAlitAni / anyo vA'haM kimatha nehi tad vAri velladbalAkaM 19 yat tat pallIpatiduhitari snAtumabhyAgatAyAm || 256 // atra vastunA spRhaNIyajanakRtameva bhAvAnAM saundarya, na svata iti vastu prakAzyate / - 95 " lAvaNya - kAntiparipUritadiGmukhe'smin smere'dhunA tava mukhe taralAyatAkSi / / kSobhaM yadeti na manAgapi tena manye suvyaktameva jalarAzirayaM payodhiH || atra vastunA mukha ityatra mukhacandramasIti rUpakaM dhvanyate / * " gADhAliMgaNaraharsujayaMmi dahae lahU samosaraha / mAsiNINa mANo pIlaNabhIu vva hiya~yAhiM // 258 // " * gADhAliGganarabhasodyate dayite laghu samapasarati / manasvinInAM mAna: pIDanabhIta iva hRdayAt // 11. 0ja0 / 2 pa 0n da0 / 3 pa 0 yogyatA / 4 va. 0yamita0 / 5pa nihitadvAri / 6 a. pa. 0hassujja0 / 7 a. hibhayA0 / For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 . mahakAramahodadhau atrotokSayA pratyAliGganAdi tatra jRmbhata iti vastu ghotyate / " sa vaktumakhilAn zakto hayagrIvAzritAn guNAn / __ yo'mbu kumbhaiH paricchedaM kartuM zakto mahodadheH // 259 // " atra nidarzanayA hayagrIvaguNAnAmavarNanIyatApratipAdanarUpo'sAdhAraNatadvizeSaprakAzanapara AkSepaH prakAzyate / dIpaka-rUpakAdiSu yA kAcidupamAdyalakArAntarapratItistatra na vyaGgyavyavahAraH kavivyApArasaMrambhAbhAvAt / yatra hi kavirvizeSataH saMrabhate tatra vyaGgayavyapadezaH / tatkRtazca kAvyacArimA dIpakAdiSu punarupamAdIn prati na kavisaMrambho na ca tatkRtazcArimA, kintu dIpakAdikRta eva / yathA* " caMda~maUhehiM nisA naliNI kamalehi kusumagucchehi layA / haMsehiM sarayasohA kavvakahA sajahiM kIrai guruI / / 260 // " atra dIpakenaiva kAvyavyavahAro naupamyena // 61 // athArthazaktimUlasya rUpAntaramAhapade vAkye prabandhe ca bhavatyarthodbhavaH punaH / arthodbhavo'rthazaktimUlAnuraNanarUpo dhvaniH pade vAkye prabandhe ca bhavati / tatra pada-vAkyayoH pUrvamudAhRta eva / prabandhe yathA gRdhra-gomAyusaMvAdAdau / tathA ca- " alaM sthitvA smazAne'smin gRdhra-gomAyusaGkule / na ceha jIvitaH kazcit kAladharmamupAgataH / / 261 // " iti divA prabhavato gRdhrasya puruSavisarjanaparamidaM vacanam / * candramayUkhainizA nalinI kamalaiH kusumagucchalatA / haMsaH zaracchobhA kAvyakathA sajanaiH kriyate gurvI // 1 a. pa. zaktaH kartuM / 2 pa. 0manava0 / 3 pa. 0vAbhA0 / 4 pa. riMbha0 / 5 pa. tacArimAya0 / 6 a. 0danamaH / 7 va. kusumehiM / 8 pa. 0ehiM / 9 a. svarU0 / 10 a. syAt / 11 pa. dRda eva, bha. tameva / 12 pa. yathA / 13 pa. prasAde / For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dhvaninirNayo nAma tRtIyastaraGgaH / " " Adityo'yaM sthito mUDhAH ! snehaM kuruta sAmpratam / bahuvighno muhUrttA'yaM jIvedapi kadAcana / / 262 // asaM kanakavarNAbhaM bAlamaprAptayauvanam / Acharya Shri Kailassagarsuri Gyanmandir 37 gRdhravAkyAt kathaM bAlAstyakSedhvamavizaGkitAH 1 / / 263 // tyakSadhvamityArSam / iti nizi vijRmbhamANasya gomAyorjana vyAvarttananiSThaM ceti prabandhapratipadyena vastunA gRdhra-gomA vorbhakSaNAbhiprAyarUpaM vastu vyajyate / evamanyodAharaNAnyapi jJeyAni / atha rasAdInAM vyaJjanAspadAnyAha- rasAdayaH pade vAkye prabandhe'nteH padasya ca // 62 // racanAsu ca varNeSvapyabhivya anagocaraH / rasAdayo rasa - bhAvAdayaH padAdiSvabhivyaJjarnasya vyajanavyApArasya gocaro viSayo bhavati / tatra teSAM pada- vAkyavyaGgyatvaM pUrvamudAhRtam / prabandhavyaGgyatvaM tu zakuntalAdiprabandheSu jJeyam / padAntarvyaGgyatve tu prakRtervyaJjakatvam / yathA-- 70 pratyayasya yathA " likhannAste bhUmiM bahiravanataH prANadayito 111 66 preyAn sAyamapAkRtaH sazapathaM pAdAnataH kAntayA dvitrANyeva padAni vAsa bhavanAd yAvanna yAtyunmanAH / tAvat pratyuta pArNisempuTalasabhI vInibandhaM ghRto dhAvitvaiva kRtapraNAmakamaho ! premNo vicitrA gatiH ! || 264 // 19 atra padAnIti, na tu dvArAdIni / evaM hi rasavizeSapratItirna syAt / nirAhArAH sakhyaH satataruditocchUnanayanAH / For Private And Personal Use Only 11. kSyadhvamava0 / 2 a vpAdana0 / 3 pa 0mAyo / 4 a. atra, va. vyaMjanAdInAM rasAspadAnA0 / 5 5 va 0taH / 6 pa rasanA0 / 7 pa 0 vyaMgyana0 / 8 a 0bhivyajanavyA0 / 9 pa. 0baMdhAdiSu / 10 a 0 te vya0 / 11 a. soyamupAgataH / 12 va. 0 samullasa 0 | Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau parityaktaM sarva hasita-paThitaM paJjarazukai stavAvasthA ceyaM visaja kaThine ! mAnamadhunA // 265 // " atra na likhatIti kintu likhan prasAdaparyantamAste / tathA''sta iti, na tvAsitaH / bhUmimiti, na tu bhUmau / na hi buddhipUrvakaM rUpakaM kizcillikhati, kintu cintAzUnyatayA nirabhiprAyaM bhUmimevollikhatIti karmatvena pratIyate / vacanasya yathA* " tANa guNaggahaNANaM tANukaMThANa tassa pemassa / tANa bhaNiyANa suMdara ! erisayaM jAyamavasANaM // 266 // " atra 'tANa tti' tattadbhAvagarmitatvena mama prasiddhAnAM guNagrahaNAnAmuskaNThAnAM ca bahuvacanenaM bahutvaM ' tassa tti' tasya vacanAnabhidheyasya premNazcaikavacanenaikarUpatvaM rasaprakarSakAri dyotyate / pUrvanipAtasya yathA" yeSAM dobalameva durvalatayA te sammatAstairapi prAyaH kevalanItirItizaraNaiH kArya kimurvIzvaraiH / / ye mAzaka ! punaH parAkrama-nayasvIkArakAntakramA ste syunaiva bhavAdRzAstrijagati dvitrAH pavitrAH param / / 267 // " atra parAkramasya prAdhAnyam / upasargasya yathA" paricchedAtItaH sakalavacanAnAmaviSayaH punarjanmanyasminanubhavapathaM yo na gatavAn / vivekapradhvaMsAdupacitamahAmohagahano vikAraH ko'pyantarjaDayati ca tApaM ca kurute // 268 // " * teSAM guNagrahaNAnAM tAsAmutkaNThAnAM tasya premNaH / teSAM bhaNitAnAM sundara ! IdRzaM jAtamavasAnam / / 1 . bhANa | 1 . na ta / For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra atra prazabdasya / www.kobatirth.org dhvani nirNayo nAma tRtIyastaraGgaH / Acharya Shri Kailassagarsuri Gyanmandir vibhaktivizeSasya yathA " pradhanAdhvani dhIradhanurdhvanibhRti vidhurairayodhi tava divasam / divasena tu narapa ! bhavAnayuddha vidhisiddhasAdhuvAdapadam / / 269 / / " 113 11 atra divasamityanena sarvaM dinamabhivyApya vairibhirayodhi, phalaM tu na prAptamiti / divasenetyanena ca divasavyAptau satyAmapi " siddhau tRtIyA [ haimaza0 2 / 2 / 43 ] iti tRtIyAvidhAnAt phalasiddhirgamyate / sarvanAma - vacanAdInAM yathA " rAmo'sau bhuvaneSu vikramaguNaiH prAptaH prasiddhiM parAmasmadbhAgyaviparyayAd yadi paraM devo na jAnAti tam / bandIvaiSa yazAMsi gAyati marud yasyaikabANAhati zreNIbhUta vizAlatAlavivarodgIrNaiH svaraiH saptabhiH // 270 // " atrAsAvityekaH / vaneSviti triSvapi jagatsu / guNairityasaGkhyairna tvekenetyekavacana - bahuvacanayo: / asmaditi sarveSAmapyasmatkulodbhavAnAM na tabaikasya, na mamaikasya / bhAgyaviparyayAditi bhAgyAnAM viparyayAt kSaya hetutvenAnyathAbhAvarUpAnna svabhAvamAtrAt / bhAgyAbhAve hi prabhutvaM na syAt nanu pratyuta kSayaH syAditi sarvanAma - prAtipadikayoH / evamanyeSAmapi boddhavyam / racanArvarNAbhivyaJjakatvaM guNasvarUpanirUpaNe vakSyate / atha vyaGgyabhedAnAM sarva sakhyAmAha vyaGgyArthasya tadekonacatvAriMzad bhidAH smRtAH // 63 // tava tena pUrvoktaprakAreNa vyaGgyArthasyaikonacatvAriMzad bhidA bhedAH smRtAH For Private And Personal Use Only 1 pa. va. 0dinavyA0 / 2 va. 0zAlavivarodIrNaiH / 3 pa 0 lobhUtAnAM / 4 pa 0tvAnya0 / 5 a. pratipA0 / 6 pa 0 varNanA0 / 7 pa 0pavarNane / 15 Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 114 makAra mahodava kathitAH / tatra zabdazaktimUlasya dhvaneH pada-vAkyavyaGgyatvenASTau medAH / padavAkya-prabandhavyaGgyatvenArthazaktimUlasya caturviMzatiH / pada- vAkya - prabandha-padamadhya-racanA - varNavyaGgyatvena rasAdInAM ca SaT / ekazcobhayotthasya / tadevamekonacatvAriMzad bhedAH || 63 // Acharya Shri Kailassagarsuri Gyanmandir atha vyaGgyabhedAnAM saMsRSTi - saGkarAbhyAM parasparasamparke zuddhabhedamIlane ca sarvasaGkhyAmAha - saMsRSTerekarUpAyAstrirUpAt saGkarAdapi / siddhabhinmIlanAcca syustA vizvArka - rasaurmitAH // 64 // 3 vyaGgyabhedAnAM mitho nirapekSANAmekatra kAvye'vasthAnaM saMsRSTistasyAcaitadevaikaM rUpam / saGkarasya tu trINi rUpANi saMzayAspadatvamanugrAhyAnugrAhakatva mekavyaJjakAnupravezazceti / tatra saMsRSTerekaiko bheda ekonacatvAriMzatA bhedaiH saha saMyujyamAnaH pratyekamekonacatvAriMzataM bhedAn labhate / tatazcaiko na catvAriMzade konacatvAriMzatA guNitA satyekaviMzatyadhika paJcadazazatapramANA jAtA 1521 / evaM trirUpAt saGkarAdapi bhedasaMyoge pratirUpaM tAvatyeva bhedasaGkhyA / tatazca rAzicatuSTayamIlane jAtAni caturazItyadhikAni SaT sahasrANi 6084 / teSu ca zuddhabhedAnAmekomacatvAriMzato mIlanAt tA vyaGgyamidA vizvArka ra sairmitAstrayoviMzatyadhikaikazitazramANA 6123 jAyante / tatra diGmAtramudAhriyate - 66 snigdhazyAmalakAntiliptaviyato velladbalAkA nA vAtAH zIkariNaH payodasuhRdAmAnandakekAH kalAH / kAmaM santu harda kaThorahRdayo rAmo'smi sarva sahe 19 vaidehI tuM kathaM sahiSyati hahA hA ! devi ! dhIrA bhava || 271 // atra lipteti payodasuhRdAmiti cAtyantatiraskRtavAcyayoH saMsRSTiH / tathAhi - lipta - suhRdazabdAbhyAM kAnteH kuGkumA digale pasAdhanatvAbhAvAt mayUrANAM viziSTa caitanyazUnyatvena maitrI bhAjanatvAbhAvAcca bAdhitasvArthAbhyAM svArtha 1 a. vya0 / 2 pa. sthAneva0 / 3 a 0daiH saM0 / 4 a. va. 0kapa0 / 5 pa ghaTA / 6 pa.va. 0saho / 7 va pa ti / 8 pa. va. bhaviSya0 / 9 a 0tanyatve mai0 / For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 115 dhvani nirNabI nAma tRtIyastaraGgaH / gatepattirodhIyamAnatvAd rabhasonmukhasvarUpAcca sAdRzyAd nagama-mayUrAma lakSyanve / atra ca kukumAdiliptamukhAdisArUpyadvAreNa rAmaNIyaka- madanoddIpakatvAdistulyotkarSApakarSAzrayatvAdizca kramAdatizaya vyaGgyAvanayozca sAdRzyahetuH tvena vAcyasyAnupapadyamAnatvAdatyantatiraskRtavAcyatvam / tAbhyAM saha rAmo'smItyarthAntarasaGkrAntavAcyasyAnugrAhyAnugrAhakabhAvena saGkaraH / tathA ca rAmazabdena pratItatvAd bAdhitamukhyArthenAdhArAdheyarUpAt sambandhAt rAjyabhraMza - pravAsa - pitRmaraNa - sItAharaNAdiduH khapAtratvaM lakSyate / niHsAmAnya nirvedAdiprakaTanamatizayo vyaGgyaH / ayaM ca vAcyasya rAmarUpasya rAjya bhraMzAdiduH kha pArtharUpe'rthAntare saGkrAntatvAdarthAntarasaGkrAntavAcya eva na svasthantatiraskRtavAcyo mukhyArthasyApi kathazcidupayujyamAnatvAditi / so'yamanugrAhyaH pUrvau cAnugrAhakau / tathA rAmapadarUpaikavyaJjakanyaJjanIyatvenArthAntarasaGkrAntavAcya rasa- vanyo rekavyaJjakatvAnupravezarUpaH saGkaraH / tathA " + " chaNapAhuNiyA deyara ! jAyAe suhaya ! kiM pi de bhaNiA / rupa paDoharavalahIharaMmi aNuNijau varAI || 272 / / " atra paDoharaM gRhapazcAdbhAgastatra valamI gomaya piNDasamUhastadupalakSite gRhe / atra ca svabhAryayA kopitatvAdanunaye labdhe'nunIyatAmityasyAnupayujyamA nasvAda bAdhitArthena kArya kAraNabhAvarUpe sambandhe satyanunayemopabhogarUpamarthAntaraM lakSayatA toSotpAdanAdi vyajyata ityanunayaH / sumagazabdena dattASakA ze kimupabhogarUpe'rthAntare saGkrAntaH kiM vA'nuraNananyAyenopabhoga eva vyaGgye vyaJjaka iti saMzayAspadatvena saGkara iti / nanu bhoH ! ka eSa vyaJjanavyApAro nAma ? kiM ca tadavagamyaM vyaGgyaM vyaGgyamiti kathyate, yadAkAzakusumaprArtha kiJcidaGgIkRtya svavAsanAsambhAvita pramodabharanirbharairalau kavidagdhatAmukulitalocanairbhavadbhirunmacairiva nityamevaM nRtyate / yataH zabdArthazarIre kAvye ke'pyanuprAsAdayaH zabda + kSaNaprAghUrNikA devara ! jAyayA subhaga 1 kimapi te bhaNitA / roditi gRhapazcAdbhAgavalabhIgRhe'nunIyatAM varAkI || 1 a. 0 nazvarUpAd, va. 0narUpAd / 2 pa 0 valipta0 / 3 a 0cyarU0 / 4 pa. 0 tvarU0 / 5 a. 0 kAnurU0, va. 0kAnu0 / 6 a 0NiyA / 7 a, rubhai / 8 pa 0I atra sva0 / For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " 116 alaGkAra mahodadhau malaGkurvantaH kecidupamAdayaH punararthaM mAdhuryAdayazca gumphadharmA rasAnusAriNaH / kecana tadAtmavRttayo'pyupanAgarikAdyAH kAzcit pratIyante / nAnyat kimapi / tat ko'yaM nUtaneH kAvyaprabhedo dhvanirnAma ? na hyasya kSodakSamaM kimapi svarUpamupalabhAmahe yaduktaM kenacit - Acharya Shri Kailassagarsuri Gyanmandir " yasminnasti na vastu kizcana manaHprahAdi sAlaGkRti vyutpannai racitaM ca yanna vacanairvakroktizUnyaM ca yat / kAvyaM tad dhvaninA samanvitamiti prItyA prazaMsan jaDo no vidyo'bhidadhAti kiM sumatinA pRSTaH svarUpaM dhvaneH // 273 // pUrvAcArya prasiddhaprasthAna vyatirekiNazca kAvyaprakArasya kAvyatvamapi hIyeta / bhUyAMsazca bhaNitiprakArAH kavInAM kavitAkAmanIyatvahetavaH sambhavanti / teSAM ca kiyatAmapi pUrvAcAryaiH kRtAnyeva lakSaNAni, na sarveSAmAnantyAt / ' sacetanacamatkAri kAvyam ' ityasmin kAvyalakSaNe teSAmapyantarbhAvAt / tato yadi kazcidayamapi prakAralezaH sambhavati / so'pi tatraivAntarbhaviSyati tallakSaNakroDIkRtatvAditi / tasya dhvaniriti pRthagnAmadheyakaraNamupapannameveti / 'na kiJcidabhidhopacAvyApArAbhyAmatiriktaM vyaJjanavyApAraM tadavaseyaM ca vyaGgyamapi na kizcana manyAmahe ' iti yaduktaM kaizcid devAnAMpriyaistadavicAritavacanamevaH yasmAt sakala kAlidAsaprabhRtimahAkavikAvyeSu sahRdayahRdayasaMvedyaM parisphuratyeva vAcyAdeMrthAdadhikaM kimapyarthAntaraM tacca vastvalaGkAra - rasarUpatvAt trividhamapi tAvannAbhidhAvyApAraprakAzyaM vAcyAdarthAdatyantabhinnatvAt / tathAhi kacid vAcye vidhirUpe pratiSedharUpaM vastu pratIyate / yathA - bhama dhammiyaM ! vIsaddho ityAdi gAthA / atra vizrabdho bhrameti vidhivAkye, tatra nikuJje siMhastiSThati, tvaM ca zuno'pi vibheSi, tasmAt tvayA tasminna gantavyamiti niSedhaH pratIyate / kaciniSedhe vidhirUpaM yathA - : ' attA ittha NumarjaI ' ityAdi gAthA / atra + 'mA pahi' ityAdi niSedhe vAcye imAM zvazrUzayyAM parityajya rAtrau tvayA zvazrUratra nimajjati / + mA pathika / 6 * bhrama dhArmika ! vizrabdhaH / 1 a. 0napra0 / 2 a. vyama0 / 3 a. va. hIyate / 4 a. vanAM kamanIyaka he 0, * tAka0 / 5 a. tatraivA0 va. 0 sopyatrai0 / 6 va. 0ti ki0 / 7 va 0cyAdadhi0 / 8 a bhi0 / 9 a 0mmizra / 10 pa 0i gA0 / For Private And Personal Use Only 99 va. taM d Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / macchayyAyAmAgantavyamiti vidhiH pratIyate / kvacid vidhau vidhyantararUpaM yathAx "bahalatamA hayarAI anja pauttho paI gharaM sunna / taha jaggija sayaja ya na jahA amhe musijjAmo // 274 // " atra jAgRhIti vidhyamidhAne tyayA nizaGkenAtrAgantavyamiti vidhyantaraM pratIyate / kvaciniSedhe niSedhAntararUpaM yathA* " AsAIaM aNAeNa jitiraM tittieNa baMdha dihiM / oramasu vasaha ! iNhi rakkhijai gahabaI chittaM // 275 // " atroparameti vRSabhaniSedhe vAcye upapatinivAraNaM niSedhAntaraM pratIyate / kvacid vidhAvanubhayarUpaM yathA+ "saNi varca kisoari ! pae payatteNa Thavasu mhivdd'e| bharjihisi vitthayatthANe vihiNA dukkheNa nimmaviA / / 276 // " atra zanairbajeti vidhyabhidhAne na vidhirnApi niSedho'pi tu varNanAmAtraM pratIyate / ___ kvacit niSedhe'nubhayarUpaM yathAx bahalatamA hatarAtriradya proSitaH patirgRhaM zUnyam / tathA jAgRhi svapIhi ca na yathA vayaM muSyAmahe / / * AsvAditamajJAtena yAvat tAvatA badhAna dhRtim / uparama vRSabha ! idAnIM rakSyate gRhapatinA kSetram // + zanairbraja kazodari ! padau prayatnena sthApaya mahIpRSThe / bhayasi vistRtasthAnAn vidhinA duHkhena nirmitAn // . aho / 2 pa. 0 iyN| 3 . rh0| 4 pa. vakha / 5 pa. hasi / pa. 1 tthaNi / For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 alakAramahodayau x "de A pasi nittasu grahasasijuNhAbiluttatamanivahe ! / ahisAriauNa vigdhaM karesi amANa vi hayAse ! / / 277 // " atra nivartasveti niSedhAbhidhAne na niSedho nApi vidhirapi tu mukhendukAntivarNanAmAtra pratIyate / kvacit saMzaye nizcayarUpaM yathA- . " mAtsaryamutsArya vicArya kAryamAryAH ! samaryAdadAharantu / sevyA nitambAH kimu bhUdharANAM kimu smarasmeravilAsinInAm ? // 278 // " atra zAnta-zRGgAryanyataravaktavizeSAMnizcayo gamyate / kacimindAyAM stutirUpaM yathA" sarvadA sarvado'sIti mithyA saMstUyase budhaiH / nArayo lebhire pRSThaM na vakSaH parayoSitaH // 279 // " atra tvaM saGgrAmeSu na kadAcit parAGmukho bhUna ca parastrImanasA'pi jAtucit kAmayasa iti stutirgamyA / ityAdau vidhi-niSedhAdyAtmatayA svarUpasya pUrva-pazcAbhAvena pratIte: kAlasya pratyarthijayAya prasthAtukAmo deva ityAdau vAcyo'rthaH sarvAn pratyekarUpa eva, vyaGgyastu dantinaH sAnAmikaM karma grAhyantAmiti, sAnnAdyA vIthISu saJcAryantAmazvA iti, vRSabhA damyantAmiti, paTakuThyaH praguNIkriyantAmiti, svasvasvAminAM vijJApyantAmiti, zuddhAntAni saMvAhyantAmiti, vAravilAsinyaH sajjIkriyantAmiti, krayANakAni sagRhyantAmiti, zakaTAni samAracyantAmityAdiranekavidha iti saGkhyAyAH / * " kassa ba na hoi roso daTTaNa piyAi sabbaNaM aharaM / sabhamarapaumagyAIri ! vAriAvAme ! sahasu ihi // 280 // " x prArthaye tAvat prasIda nivartasva mukhazazijyotsnAviluptatamonivahe ! / mabhisArikANAM vighnaM karoSyanyAsAmapi hatAze // * kasya vA na bhavati roSo dRSTvA priyAyAH savraNamagharam / sabhramarapadmAghANazIle ! vAritavAme ! saha(zobha)svedAnIm / / 1 pa. desAe / 2 5. niya0 / 3 pa. vyANa | 4 a. nepi / 5 a. 0midaM vadaMtu / 6 . 0So ga0 / 7 a. piAi / 8 pa, 0yari / 9 a. riyaH / For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvani nirNayo nAma tRtIyastaraGgaH / 119 | atra vAcyosrthaH sakhIM pratyeva / vyaGgyastu adya mayA samarthitaM punaH zaGkAsthAnaM tvayA rakSaNIyamiti / ayaM kimapi vadati tvaM tu kupyasi, pazcAt pAdapatanena prasAdyase / tata: ' sahasu ' zobhasvati ca tAmeva prati / niraparAdhaiveyamiti kAntaM prati / anayA vinA tvaM na bhavasi tato'parAdhe'pi mA smAdhikaM kimapi kArSIriti vaidagdhye sati tameva prati / bhavatA'pi prakaTAGgeSu nakha- dantakSatAdikaM na kAryamityupapatiM prati / priyAyA eva vyalIke roSo bhavati apriyAyAstu parityAgavAsanayA prItireva syAditi / mA bhUd yuSmAkaM manasi toSa iti sapatnIH prati / asyAH sAdhu mayA'parAdho gopita iti taTasthAM vidagdhasakhIM prati veti viSayasyApi bhedena bhinnameva vAcyAt vyaGgyaM vastu / tadevamapi yadi tayoraikyaM tadA nIlAnIlAdau kvacidapi bhedo na syAt / uktaM hi - ' ayameva hi daheturvA yad viruddhadharmAdhyAsaH kAraNabhedazveti / yadapyabhidhIyate -' yat paraH zabdaH sa zabdArthastathAhi - ' yathA samarasImni kArmukanirmuktapatrI tanutrANaM bhizvA sumaeNTalakSaNaM lakSyaM bhinatti, tadarthameva tasya muktatvAt tathA zabdo'pi mukhyamarthamabhidhAya tadarthAntaramabhidhAsyati, tadarthameva tasya prayuktatvAditi / tadatIva tAtparyoktiparyAlocanazUnyamabhihitaM yataH siddhasAdhyasamuccAraNe siddhaM sAdhyAyopadizyata iti padasamudAyamaye vAkye kArakapadArthAH kriyApadArthAca parasparAnvitA yAvadasiddhaM bhavati tAvadarthaM pravartante / yathA - ' lohitoSNISA RtvijaH pracarantu ' ityatra RtvikpracaraNe pramANAntarasiddhe lohitoSNISatvamAtraM vidheyam, tasyaivAsiddhatvAt / dadhnA juhotItyAdau ca havanasyAnyataH siddhededhyAdeH karaNatvamAtraM vidheyam / tatra hi tasyaivAsiddhatvam / evaM kacidubhayavidhi, kvacit trividhirapi / yathA-' raktaM paTaM vaya ' ityAdAvekavidhirdvividhinividhirvA / tatazva deva vidheyam, tatraiva padAnAM tAtparyamiti prayuktazabdArtha eva tAtparya na pratIyamAnamAtre / evaM hi pUrvo vidvAnityAdAvaparAdyarthe'pi tAtparya syAt / yadi ca zabdazruteranantaraM yAvAnarthaH pratIyate tAvantaM sarvamapyabhidhAvyApAreNaiva zabdo vakti, tat kathaM priyApriyavAkyazravaNAduttarakAlaM harSa - zokayorapi na vAcyatvam : kasmAcca lakSaNAlakSaNIyasyApyarthasyAbhidhAvyApAre 1 a. bhUnma0 / 2 a. 0do he0 / 3 pa 0kapa0 / 4 va. 0TatakSa0, a. 0sutaTala0 / 51. 0dapyarthA / 6 pa. vyasiddhiH / 7va yAvadeva / 8 pa. va. 0rA0 / 9 pa. 0rthaH tA0 / 0 For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhau Naiva pratItisiddheriti siddhaM zabdArthavyatirekiNaH pratIyamAnasya vastuno'bhi-. dhAto vyApArAntaragamyatvam / " bhadrAtmano duradhirohatanovizAlavaMzonateH kRtazilImukhasaMgrahasya / yasyAnupaplutagateH paravAraNasya dAnAmbusekasubhagaH satataM karo'bhUt // " ityAdau tvanekArthAnAM zabdAnAM prakaraNAdinA niyamite'bhidhAvyApAre yA kAcit kuJjarAderarthAntarasya tena sArddhamupA~''deralaGkArasya ca pratItiH sA sarvA'pi vyApArAntaraviSayAbhidhAyA niyamitatvAt / rasAdayastu yadi kathamapi vAcyAH syustadvibhAvAdiprayoga vinA'pi rasAdizabdaiH zRGgArAdizabdaivI pratipAgheran , na ca pratipAdyante / tatprayoge'pi rasAdInAmapratItervibhAvAdiprayoge tu tAn vinA'pi pratItezcetyanvaya-vyatirekAmyAM vibhAvAdivibhAvyA eva rasAdayo'pi nAbhidheyA iti / athetthamabhidhAsyate yadupacAravyApAreNaiva tat sarvamapi prakAzayiSyate, kiM vyaJjanavyApAreNeti; tadapyazvArUDho'zvameva na pazyatIti dRSTAntakavalitameva vinA vyaJjanavyApAramupacArasyApyabhAvAt / gaGgAyAM ghoSa ityAdau hi taTAdi lakSyaM pAvitryAdayastu vyaJjanIyA eveti pUrvapratipAditameva / atha ' te'pi lakSaNAkroDIkRtAH santuM' iti matam, tadapi prAk pratyAdiSTameva atha yadyevamapyabhyupagamyate, tathApi kvacidapi nopcaarprveshH| tasya hi mukhyArthabAdhAditrayaM hetustacca vyaGgye na sambhavati / yadyapi kvacid 'mama dhammiyaM ' ityAdau vidhyAderanupapadyamAnatvena mukhyArthabAdho vaiparItyaM ca pratyAsattiniSedhazca lakSyaH svacchandakrIDA ca phalaM sambhavati, tathApi na sarvatra nirvAhaH / yata:- attA ittha ' ityAdau mukhyArthabAdho nAsti / tat kathamupacAreNApi sAdhyasiddhiH / kiM ca lakSaNIyo'rtho niyatapratyAsattireva, pratyAsattizUnyasya lakSayitumazakyatvAt / pratIyamAnaH punaH prakaraNAdivi. zeSavazena niyatapratyAsattiniyatapratyAsattiH pratyAsanapratyAsanazceti / tatra 'attA ittha' ityAdau niyatapratyAsattiH / 'kassa va na hoi roso' ityaadaavniytprtyaasttiH| 1 a. *te si0 / 2 a. pa. 0rthAvya0 / 3 pa. cidarthA0 / 4 pa. mAlaM0 / 5 pa. sya pr0|6 5. saMti ma0 / 7 bha. tasyA / 8 a. 01 vI0 / 95. 0 kyamAnatvAt punH| For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhvaninirNayo nAma tRtIyastaraGgaH / * " vivarIyarae lacchI baMbhaM dadRNa nAhikamalatthaM / hariNo dAhiNanayaNaM rasAulA jhatti Dhakkei // 282 // " ityAdau pratyAsanapratyAsannaH / a hi haripadena dakSiNanayanasya sUryAtmatA vyajyate, tannimIlanena sUryAstamayastena padmasaGkocastato brahmaNaH sthaganaM tatra sati gopyAGgasyAdarzanenAniyantraNaM nidhuvanamityabhidhopacArarUpavyApAradvayAtirikto vyaJjanavyApAro'vazyameSitavyastatprakAzyaM ca vyaGgyamapi mntvymeveti| vyaktivivekakArastu vyaGgaya-vyaJjakamAvasya sarvasyApyanumAnAntarbhAvamAha / tathAhi-' vAcyAdyasambaddhaM tAvat kizcidapi na pratIyate / yataH kutazcid yasya kasyacidarthasya pratItiprasaGgAt / sambandhe ca niyatadharminiSThatvena ' trirUpAlli. gAlliGgini jJAnamanumAnam ' ityevaMrUpatA paryavasyati / tathA ca-' bhama dhammiya' ityatra gRhe zvanivRtyA bhramaNaM vihitam / godAvarItIre siMhopaladherabhramaNamanumApayati / tadyathA- dhArmikabhramaNaM bhayakAraNanivRtyupalabdhipUrvakam, bhIrubhramaNatvAt / yad yad bhIrubhramaNaM tat tad bhayakAraNanityupalabdhipUrvakaM dRSTam / yathobhayasaMmatasyAdibhramaNam , bhIrubhramaNaM cedaM tasmAt tthaa| godAvarItIre ca siMhopalabdhyA vyApakaviruddhopalabdhiApakaM ca bhayakAraNetyAdi sAdhyam / yadAhuH-'sAdhyaM vyApakamityAhuApyo heturudaahRtH|' iti / tadviruddhA ca bhayakAraNasadbhAvopalabdhistayA dhArmikAbhramaNaM siddhamiti / tadapyayuktameva, vAcyasya putIyamAnena tAdAtmyatadutpatyabhAvAt / tathAhi-godA varItIre siMhasadbhAvaH / pratyakSAdanumAnAdvA na nizcito'pi tu vacanAt, ne ca vacanasya prAmANyamasti, arthenApratibandhAdityasiddho'yaM hetuH / zuno vibhyadapi dhIratvena siMhAna vibhetIti viruddho'pi / bhIrurapi guroHprabhorvA nidezena priyAnurAgeNAnyena vA kenApyevambhUtena hetunA satyapi bhayakAraNe bhramatItyanaikAntikazca / tat kathamevaMvidhAna hetoH sAdhyasiddhirityAyanyatrApyUdyamiti // 63 // * viparItarate lakSmIbrahmANaM dRSTvA nAbhikamalasyam / harerdakSiNanayanaM rasAkulA jhaTiti sthagayati // 1 a. 0parIbhara0 / 2 a. 0tra ha0 / 3 pa. tireko / 4 . 0nubhAvAnta0 / 5 pa. dharmaH / 6 va. 0"yukta0 / 7 a. dhyapra0, va. 0mAne / 8 va. *pi 09 . pa. na va0 / 10 pa. bheti bhI0 / For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 - alakAramahovadhau atha dhvanau nirNIte rasAdidhvaneH kaizcid rasavadAdyalakAratvamuktaM tannirAkartu zlokadvayamAha zabdArthasaundaryatanoH kAvyasyAtmA dhvanirmataH / tenAlaGkArya evAyaM nAlaGkAratvamarhati // 64 // svasyAGgitve rasAyAH syurna tad rsvdaadyH| yatraite tu guNIbhUtAstatra tAnapi manmahe // 65 // kAvyasya nipuNakavikarmaNo dhvanirAtmA jIvitavyaM mataH kathitaH / yaduktam-' kAvyasyAtmA dhvaniriti budhairyaH samAmnAtapUrvaH' iti / kIdRzasya kAvyasya ? zabdArthasaundaryatanoH zabdArthayoryat saundarya rAmaNIyakaM tadeva tanuH zarIraM yasyeti / yathA zarIramAtmAnaM vinA na kiJcidiva, tathA zabdArthasaundaryamayamapi kAvyamakizcitkarameva dhvani vinA / tenAvasIyate dhvanirevAtmA kaavysyeti| tena kAraNenAyaM dhvaniralaGkArya eva,na kvacidapyalaGkAratvamarhati, sarvatropyAtmano'lakAryatvAt / tad tataH pUrvoktakAraNAt svasyAGgitve prAdhAnye sati rasAdayo rasavadAdayo'laGkArA ye kaizciduktAste na bhavanti, rasAdInAM dhvanirUpatvAt / tat kiM sarvatrApyeteSAM nAlaGkAratvamityapavAdamAha- yatra yasminnete rasAdayaH punarguNIbhUtA aparAGgatvena gauNatAM prAptAstatra tasmin kAvye tAnapi rasavadAbalaGkArAnapi manyAmahe / tatsvarUpaM cAlaGkAraprastAve vakSyate // 64-65 / / ityarthavaicitryapavitravAco na kasya cetaH kavayo haranti ? / udyAnadezA madhumAsabaddhasamRddhayo vizvamude bhavanti // 66 // ityalaGkAramahodadhau dhvaninirNayo nAma tRtIyastaraGgaH // 3 // 1 a. rasAya0 / 2 pa. yugalI / 3 a. nAki0 / 4 va. 0te cAtmA / 5 va. trAtma0 / 6 a. 0ddhaye / 7 pa. itya0 kAvyaM sugama i0 / For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org atha catuthastaraGgaH / atha dhvanigartamarthavaicitryamabhidhAya guNIbhUtavyaGgyagatamAha - agUDhatvAsphuTatvAbhyAmasundaratayA tatho / siddhyaGgatvena vAcyasya kAkvAkSiptatayA'pi ca // 1 // Acharya Shri Kailassagarsuri Gyanmandir sandigdhatulyaprAdhAnyatayA'nyAGgatayA'pi ca / guNIbhUtamapi vyaGgayaM yat kiJciccArimAspadam // 2 // yAti ca dhvanivad bhedamIlanAd bhUribhedatAm / tadapyarthasya vaicitryaM kimapyatra pracakSate // 3 // * atrAsminnalaGkArazAstre tadapyarthasyAbhidheyasya kimapyadbhutaM vaicitryaM vici tAM pracakSate kathayanti / yat kizcid guNIbhUtamapyagUDhatvAsphuTatvAbhyAmityAdihetubhirgauNabhAvaM prAptamapi vyaGgayaM cArimAspadaM manojJatAmandiram / tathA'STAnAmapi guNIbhUtavyaGgayabhedAnAM pratyekamarthAntarasaGkAntavAcyAdayaH zuddhA ekonacatvAriMzad bhedAH / teSAM ca saMsRSTi-saGkaraimIlanaM tasmiMzca zuddhabhedaprakSepa iti sarvabhedamIlanAd dhvaniriva bhUribhedatamanekabhedatvaM yAti gacchatIti / atra dhvanikArasampradAyAd yatra vastunA'laGkRtirvyajyate, tasyAH kvApi na guNIbhUtatvam | yadAha " vyajyante vastumAtreNa yadA'laGkRtayastadA / dhruvaM dhvanyaGgatA tAsAM kAvyavRttestadAzrayAt || 283 / / " iti / atra dhvanyaGgatA dhvanirUpatA / 1 pa 0 tabai0 / 2 pa yathA / 3 pa 0kSyate / 4 pa tribhiH kulakam / 5 a. varthasya kiM0 / 6 a 0tAM yA0 / 7 pa 0GkAro vya0 / For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 124 www.kobatirth.org alaGkAra mahodadhau tatrAgUDhatvena guNIbhUtatvaM yathA " zrIparicayAjaDA api bhavantyabhijJA vidagdhacaritAnAm / upadizati kAminInAM yauvanamada eva lalitAni / 284 / / " 66 Acharya Shri Kailassagarsuri Gyanmandir atropadezena kalAcArya kAryatvAbhAvAd bAdhitasvArthena jJApakatvasAdRzyAd yauvanamadaM lakSayatA'nAyAsena zikSAdAnaM dhvanyate / taccopadizatItyukte'bhiSeyavat jhagityavagamakatvAdagUDhaM vyaGgayaM ca gUDhaM camatkaroti nAgUDham / yaduktamanuddhuSTaH zabdairatha ca ghaTanAtaH sphuTataraH padAnAmarthAtmA ramayati na tUttAnitarasaH / yathA dRzyaH kiJcit pavanacalacInAMzukatayA kucAbhogaH strINAM harati na tathonmudritamukhaH // 285 // " asphuTatvena yathA 46 ahayaM ujjaiarUA tassa vi ummaMtharAI pimmAI / sahiANo aniNo alAhi ki pAyarAeNa ? / / 286 / / " atra sa ma puruSAyitIyArthayate, niSeddhuM cAhamazaktA / tatsakhyaH prAtaH pAdamudrayA~ tarkayitvA mA mAM hasiSuriti vyaGgayamasphuTam / asundaratayA yathA " grAmataruNaM taruNyA navavaJjulamaJjarIsanAthakaram / pazyantyA bhavati muhurnitarAM malinA mukhacchAyA // 287 // " atra vaJjulalatAgRhe dattasaGketA nAgateti vyaGgyaM svarUpamAtra prakAzanaparatvena camatkAritvAbhAvAdasundaram / mukhacchAyAmAlinyarUpaM tu vAcyaM rasavizeSapratIti * ahaM RjurUpA tasyApi unmantharANi premANi / sakhikAjanazca nipuNo'laM kiM pAdarAgeNa ? || 1 pa. 0Dhena / 2 1 0 natvaM / 3 a. 0matvA0, pa 0 matvAdagUDhaM ya0 / 4 a. vya ujjUa0 / 5 a. pa. va, mAH / 6 a.va. 0 yitayA0 / 7 a. vyA mA / 8 a. tu ra0 / For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNIbhUtavyaGgyapradarzano nAma caturthastaraGgaH / 125 paratvAccamatkAritvena kamanIyamiti vyaGgayAt tadeva sundaram / vAcyasiddhyaGgatvena yathA" bhramimaratimalasahRdayatAM pralayaM mUrchA tamaH zarIrasAdam / maraNaM ca jalada jagajaM prasahya kurute viSaM viyoginInAm // 288 // " atra hAlAhalaM vyaGgayaM bhujagarUpaNasya vAcyasya siddhikRt / kAkAkSiptatayA yathA" mathnAmi kauravazataM samare na kopAd duHzAsanasya rudhiraM na pibAmyurastaH / saJcUrNayAmi gadayA na suyodhanorU sandhi karotu bhavatAM nRpatiH paNena // " atra kAkAkSiptaM madhnAmyevetyAdi vyaGgacaM vAcyasya niSedhasyApi svAtantryeNa sthitasya tiraskAretvAbhAvAt tatsahabhAvena sthitam / yadi vA kALa vinA vyaGgayameva na syAditi kAkumAtrAkSiptatvAd guNIbhUtatvam , viziSTakAkAkSiptatve tu dhvanireva / sandigdhaprAdhAnyatayA yathA* " mahilAsahassabharie tuha hiyae muhaya ! sA amAyaMtI / aNudiNamaNannakammA aMgaM taNuaMpi taNuei // 290 // " atrAGgaM tanukamapi tanUkarotIti vAcyaM kiM vA tanUbhAvaprakarSAdhiroheNa yAvadatyAhitaM nApnoti tAvadujjhitvoM daurjanyaM sA'nunIyatAmiti vyaGgathaM pradhAnamiti sandigdham / tulyaprAdhAnyatayA yathA * mahilAsahasrabhRte tava hRdaye subhaga ! sA amAntI / anudinamananyakarmA'Gga tanukamapi tanayati // 1 pa. ginAM / 2 va. 0pasya si0 / 3 a. 0kSya na / 4 a. kAkvA ma0 / 5 a. rakatvA0, pa. rAbhA0 / 6 a. 0ae| 7 pa. yamA, pa. yagA / 8 va. cA0 / bha. tatvA, pa. va. 0tasvAd / 10 pa. nItA0 / For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 126 alaGkAra mahodadhau " paGktau vizantu gaNitAH pratilomavRttyA pUrve bhaveyuriyatA'pyathavA traperan / santo'pyasanta iva cet pratibhAnti mAnorbhAsAvRte nabhasi zItamayUkha mukhyAH" atra prAkaraNikAprAkaraNikayoH samaM prAdhAnyam / tathA'nyAGgatayA'nyasyAparasya rasAdervAcyArthasya va krameNa rasAdirainuraNanarUpaM cAGgaM yathA- " ayaM sa razanotkarSI pInastanavimardanaH / nAbhyUru - jaghanasparzI nIvIvikhaMsanaH karaH / / 292 / / " atra zRGgAraH karuNasyAGgam / yathA vA 66 Acharya Shri Kailassagarsuri Gyanmandir " kailAsAlayabhAlalocanarucA nirvarttitAlaktaka vyaktiH pAdanakhadyutirgiribhuvaH sA vaH sadA trAyatAm / sparddhAbaddhasamiddhayeva sudRDhaM rUDhA yayA netrayoH kAntiH kokanadAnukArasarasA sadyaH samutsAryate // 293 // " atra stotuMgataratyAkhyabhAvasya rasaH / yathA ca atyuccAH paritaH sphuranti girayaH sphArAstathA'mbhodhayastAnetAnapi vibhratI kimapi na klAntA'si tubhyaM namaH AzcaryeNa muhurmuhuH stutimiti prastaumi yAvad bhuva stAvad vizradimAM smRtastava bhujo vAcastato mudritAH // 294 // " atra viSayo ratyAkhyo bhAvo rAjaviSayasya ratibhAvasya / vAcyArthasyAnuraNanarUpamaGgaM yathA For Private And Personal Use Only HORSES 1 a. guNi0 / 2 a 0syAkra0 / 3 pa 0deraNa0 / 4 pa 0 baMdha0, a zraddhAbaMdha0 / 55. 0ga0 / 6 a 0bhuviSaye, va aviSayo / 7 pa. va. 0khyabhA0 / Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNIbhUtavyaGgya pradarzano nAma caturthastaraGgaH / " janasthAne bhrAntaM kanaka mRgatRSNA'ndhita dhiyA vaco vai dehIti pratipadamudazru pralapitam / kRtAlaMkA bharturvadanaparipATIpu ghaTanA Acharya Shri Kailassagarsuri Gyanmandir 33 mayA''ptaM rAmatvaM kuzalavasutA na tvadhigatA // 295 // janasthAne grAma-nagarAdAvAzramavizeSe ca kanakasya mRgatRSNAstilubdhatvam, kanakamRgasya ca tRSNA lipsA / vai iti sphuTatve dehIti, vaidehIti c| alamatyartha kA bharturampa bharturlakGkAbhartuzca vadanaparipATIpu vacanapaGktiSu ghaTanA sampAdanam, vadanaparipATyAmiSughaTanA ca / kuzalaM kAryakSamaM vasu yasya tasya bhAvaH, kuza-lavau sutau yasyAH sItAyAH / atra zabdazaktimUlAnuraNanamUrtirupamAnopameyabhAvo rAmatvamiti vAcyasyAGgatAM nItaH / 1-3 // 4 punardhvaneH svarUpAntaramAha - alaGkArairguNIbhUtavyaGgyabhedaiH pRthak pRthak / taizca yutaH prAgvad dhvaniH sphUrjatyanekadhA // 4 // dhvaniranekadhA vizeSato bahudhA sphUrjati / kIdRzo'laGkArairguNIbhUtavyaGgyabhedaizca saha pRthak pRthak pratyekaM prAgvat pUrvavat saMsRSTi- saGkarAbhyAM yutaH saMyukto na kevalaM pRthak pRthak saGgataivAlaGkAra-guNIbhUtavyaGgamedermitho militaizca samaM yuktaH / yadAha " sa guNIbhUtavyaGgayaiH sAlaGkAraiH saha prabhedaiH svaiH | saGkara- saMsRSTibhyAM punarapyudyotate bahudhA / / 296 | " 127 tatra diGmAtramudAhriyate yathA " netrAmbhoruhavibhrameSu pavanapreGgoli nIlotpalaM kAdambA gatiDambareSu kabarIbhaGge taraGgAvaliH / For Private And Personal Use Only 1 a. 0ne na0 / 2 a.va. 0 ti ca / 3 pa 0 cana0 / 4 pa. tribhiH kulakam / 5 pa. saMyutaizca ya0 / 6 a. sphurati / 7 va saMyu0 / 8 a. va. saGge / Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 alakAramahodadhau dIrghAkSyA gRhadIrghikAmanu muhuH saGgItakArambhiNI bhRGgAlI kalakAkalISu ca kimapyAcAryakaM puSpa(ya)ti // 297 // " atrAcAryakaM puSpa(vya)tItyasambandhe sambandha ityatizayokyA'nugrAhyAnugrAhakasvena rasadhvaneH sngkH| yathA ca" karttA ghRtacchalAnAM jatumayazaraNoddIpanaH so'bhimAnI kRSNAkezottarIyavyapanayanapaTuH pANDavA yasya dAsAH / rAjA duHzAsanAdergururanujazatasyAGgarAjasya mitraM kAste duryodhano'sau kathayata na ruSA draSTumabhyAgatau svaH / / 298 // " atra kartA ghUtacchalAnAmityAdipadAnAmasyopahAsAdinA vyaGgathena gUDhatvAbhAvAd guNIbhUtena pUrvavad vIrarasasya sngkrH| __ yathA ca"dIkurvan paTu madakalaM kUjitaM sArasAnAM pratyUSeSu sphuTitakamalAmodamaitrIkaSAyaH / yatra strINAM harati surataglAnimaGgAnukUlaH siprAvAtaH priyatama iva praarthnaacaattukaarH| 299 // " atra maitrIzabdena cetanaviSayAbhAvAd bAdhitasvArthena naikavyasambandhAt saMzleSaM lakSayatA upakAryopakArakatvAdi dhvanyate / tena maitrIphalabhUtakaSAyapadasabhidheragUDhatvAd guNIbhUtena prAgvad rasadhvaneH saGkara / priyatama ivetyupamA'laGkAreNa saMsRSTiH / evamanye'pi bhedAH svayamutprekSaNIyAH // 4 // vyaGgyaM guNIbhUtamapatthimanvahaM yaH kAvyavIthIpathiko niSevate / tasyApi vizve kavisaMkathAvidhau mahAkavitvaM na parAGmukhaM kacit ityalaGkAramahodadhau guNIbhUtavyaGgyapradarzano nAma caturthastaraGgaH // 4 // 1. va. 0ndhisaM0, 0ndhe 30 / 2 pa. sphaTikaka0 / 3 pa. va. 0Na tu / 4 . .tyaM yH| For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha paJcamastaraGgaH / atha nirdoSatvAdinA zabdArthavaicitryamiti prathamaM doSAnabhiSitsuH sAmAnyena doSalakSaNamAha vaicitryavyAhatirdoSaH sA ca bhUmnA rasakSateH / tad dhruvaM rasa evaiSa bhaktyA zabdArthayoH punH||1|| vaicitryasya sahRdayAnandinaH saundaryavizeSasya yA vyAhatirvilopaH saiva doSaH / sA ca kathaM bhavedityAha-sA cetyAdi / sA ca vaicitryavyAhatirbhUmnA bAhulyena rasakSate rasahAneH sakAzAjAyate / tataH kiM siddhmityaah-tdhruvmityaadi| tat tasmAt kAraNAd dhruvaM nizcitameSa doSaH kevalaM rasa eva nAnyatra / yato'nvaya-- vyatirekAbhyAM rasadharmA eva guNadoSAstathAhi-yatraiva doSAstatraiva guNA rasavizeSe ca doSA na tu zabdArthayoH / yadi hi tayorbhaveyustadA zRGgArAdiSviva bIbhatsAdiSu kaSTatvAdayo guNo na bhaveyuhAsyAdau vA'xlIlatvAdayaH / zabdArthayostatrApi bhUtatvAt / tato yasyAGginaH zRGgArAdeste doSAstadabhAve na doSAstabhAve tu doSA ityanvaya-vyatirekAbhyAM guNa-doSayo rasa evAzrayastadupakAriNoH zabdArthayoH punarbhaktyA upacAreNa na tu mukhyayA vRttyeti // 1 // atha padadoSAnAhaduSTaM padamasaMskAramasamarthamanarthakam / padaM duSTaM bhavati / kathambhUtamasaMskArAdikam / tatrAsaMskAraM vyAkaraNasaMskArarahitam / yathA" bhUribhArabharAkrAnta ! bAdhati skandha eSa te / na tathA bAdhate skandho yA~ bAdhati bAdhate / / 300 // " ma. *di ta0 / 2 . 0NA hA0 / 3 pa. 0ve do0 / 4 a. bA0 yathA / For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atra bAdhatirAtmanepadI, na tu parasmaipadI / athAsamartha yatrArthe prayuktaM taM vaktuM nAsya zaktiH / yathA" tIrthAntareSu snAnena samupArjitasatkRtaH / surasrotasvinImeSa hanti samprati sAdaram // 301 // " atra hantIti gatyartha vaktumazaktam / athAnarthakaM pAdapUraNAyaiva yat prayujyate / yathA"bibharti yazca dehAdhai priyAmamuM(mindaM) hi mUrdhani / sa vai devaH khalu tvAM tu punAtu madanAntakaH // 302 // " atra ca hi vai khalu tu ityetAni pAdapUraNArthAnyeva / atha vAkyadoSAnAhavAkyamapyuditaM tadvad rasAyanucitAkSaram // 2 // lupta-dhvasta-visargAntamiSTasambandhavaJcitam / samAptapunarArabdhaM bhagnaprakramamakramam // 3 // nyUnamarddhAntarasthaikapadaM saGkIrNa-garbhite / durvRttaM sandhivizleSa-kaSTatvAzlIlatAspadam // 4 // aniSTAnyArthamasthAnasamAsa-padaduHsthitam / patatprakarSamaproktavAcyaM tyaktaprasiddhikam // 5 // punaruktapadanyAsamatiriktapadaM tathA / vAkyamapi tadvad duSTamuditaM kathitam / kiMviziSTaM ? rasAyanucitAkSarAdi / 1 . 0 i0 / 1 . tApa0 / 3 a. 6STaM ka0 / For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / tatra rasAyanucitAkSaraM rasAyanuguNatvamakSarANAM vakSyate, tadviparItAkSaraM vAkyaM duSTam / yathA" akuNThotkaNThayA pUrNamAkaNThaM kalakaNThi ! mAm / kambukaNThyAH kSaNaM kaNThe kuru kaNThArtimuddhara // 303 // " atra Tavargasya zRGgArAnanuguNatvam / raudre yathA" dezaH so'yamarAtizoNitajalaiyasmin idAH pUritAH kSatrAdeva tathAvidhaH paribhavastAtasya kezagrahaH / tAnyevAhitazastraghasmaraguruNyastrANi bhAsvanti no yad rAmeNa kRtaM tadeva kurute droNAtmajaH krodhanaH // 304 // " raudre hi vikaTavarNatvaM dIrghasamAsatvaM ca kathitaM tadatra nAsti / atha luptadhvastavisargAntaM luptaH satvAt tyAjito dhvasto vA uccArAdinA rUpAntaraM prApito visargoM yeSAM te tathA tAdRzA antAH padAntA yaMtra / yathA " yasya bhRtyA balosiktA bhaktA buddhiprbhaavitaaH| vIro vinIto nipuNo varAkAro nRpo'tra saH // 305 // " atheSTasambandhavazcitamiSTo'bhimato yaH sambandhaH parasparaM padArthAnAmanvayastena vaJcitaM rahitam / yathA" yeSAM tAstridazebhadAnasaritaH pItAH pratApoSmami - lIlApAnabhuvazca nandanatarucchAyAsu yaiH klpitaaH| yeSAM huMkRtayaH kRtAmarapatikSobhAH kSapAcAriNAM taiH kiM tvatparitoSakAri vihitaM kizcit pravAdocitam 1 // 306 // " 1 pa. 0kuMDo0, va. akaMTho0 / 2 a. *tagha0 / 3 va. atra / 4 pa. candra0 / For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 balakAramahodo atra muNapradhAnayoreva sambandho na punaH parasparaM muNAnAM samakakSatvAditi / yacchabdanirdezyAnAM guNabhUtAnAmanAmanyonyamasambandhe yairityatra vizeSyasyApratIteraniSTaH sambandhaH / kSapAcAribhiriti pAThe sarveSAmapi yadarthAnAM tacchandAthena samanvayAdiSTa eva sambandhaH syAditi / yathA ca" tvamevaMsaundaryA sa ca ruciratAyAH paricitaH kalAnAM sImAntaM paramiha yuvAmeva bhajathaH / ayi ! dvandvaM diSTyA tadiha subhage / saMvadati vA mataH zeSaM yat syAjitamiha tadAnIM guNitayA // 307 // " atra yaditi padaM taditi padamapekSate, tadAnImiti padaM ca yadeti pdm| tacca nAstItyaniSTaH sambandhaH / 'cet syAt' iti pAThe punariSTa eva syAt / yathA ca " catvAro vayamRtvijaH sa bhagavAn karmopadeSTA hariH saGgrAmAdhvaradIkSito narapatiH patnI gRhiitvtaa| kauravyAH pazavaH priyAparibhavaklezopazAntiH phalaM rAjanyopanimantraNAya rasati sphItaM yazodundubhiH // 308 // " atrAdhvarazabdaH samAse nyagbhUta iti tadarthaH sarvairna saMyujyata iti sambandhAniSTatvam / atha samAptapunarArabdhaM yat samApya punarArabhyate / yathA" jyotsnA limpati candanena sa pumAn siJcatyasau mAlatI mAlAM gandhajalairmadhUni kurute svAdUnyasau phANitaiH / yastasya prathitAna guNAn prathayati zrIvIracUDAmaNe stAratvaM sa ca zANayA mRgayate muktAphalAnAmapi // 309 // " a. saka0 / 2 a. syAt / 3 a. yathA / 4 pa. na yuH / For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / atra zrIvIracUDAmaNarityatra vAkyaM samApya tAratvamityAdi pucchaprAyaM punarupAttaM na camatkaroti / artha bhagnaprakrama bhagnA prakramaH prakrAntatvaM yatra / yathA" udanvacchinnA bhUH sa ca nidhirapAM yojanazate sadA pAnthaH pUSA gaganaparimANaM kalayati / iti prAyo bhAvAH sphuradavadhimudrAmukulitAH satAM prajJonmeSaH punarayamasImA vijayate // 310 // " atra paryAyAnyatvena kramabhaGgaH 'mitA bhUH patyA'pAM sa ca patirapAM yojanazatam' iti tu yuktam / nanu 'naikaM padaM dviH prayojyaM prAyeNa' ityanyatra, 'punaruktapadanyAsaM vAkyaM duSTam ' iti cAtraivAbhihitatvAt kathamekasya padasya dviH pryogH1| yuktamuktam , kiM punaruddezya-pratinirdezyavyatirikta viSaye dvirna prayoktavyamekaM padam / tadvati tu viSaye pratyuta tasyaiva padasya sarvanAmno vA prayoga vinA doSaH / tathAhi " udeti savitA tAmrastAmra evAstameti ca / sampattau ca vipattau ca mahatAmekarUpatA / / 311 // " atra rakta evAstametIti yadi kriyeta tatpadAntarapratipAditaH sa evArtho'rthAntaratayeva pratibhAsamAnaH pratIti sthagayati / yathA vA "dhairyeNa vizvAsyatayA maharSestItrAdarAtiprabhavAcca mnyo| vIryaM ca vidvatsu sute maghonaH sa teSu na sthAnamabApa zokaH / / 312 / / " atra supavyatyayena / ' tIvraNa vidveSibhuvA''gasA ca ' iti tu yuktam / yathA ca 1. atra / 2 va. 0to / 3 a. va. sute / 4 va. veti / For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 134 alaGkAramahodadhau " mAhantAM mahiSA nipAnasalilaM zRGgairmuhustADitaM chAyAbaddhakadambakaM mRgakulaM romanthamabhyasyatu / vizrabdhaiH kriyatAM varAhapatibhirmustAkSitiH palvale vizrAnti labhatAmidaM ca zithilajyAvandhamasmaddhanuH // 313 // " atra kArakoktatvaparAvRtyA ' vizrabdhAH kalayantu sUkaravarAH' ityaduSTam / yathA vA " sasnuH payaH papuranenijurambarANi jakSurvisaM dhRtvikaasivisprsuunaaH| sainyAH zriyAmanupabhoganirarthakatvadoSapravAdamamRjan vananimnagAnAm // " atra tipratyayAbhAvena / ' vikacamasya dadhuH prasUnam ' iti tu yuktam / yathA vA" yazo'dhigantuM sukhalipsayA vA manuSyasaGkhyAmativartituM vA / nirutsukAnAmabhiyogabhAjAM samutsukevAkamupaiti siddhiH // 315 // " atra tumpratyayatyAgena / ' sukhamIhituM ca ' iti tu yuktam / " babhUva bhasmaiva sitAGgarAgaH kapAlamevAmalazekharazrIH / upAntabhAgeSu ca rocanAGkaH siMhAjinasyaiva dukUlabhAvaH // 316 // " atra yathA''rabdharUpakAnirvAheNa / ' mRgendracarmaiva dukUlamasya' iti yuktam / " taraGgaya dRzo'GgaNe( ne ! ) patatu citramindIvaraM sphuTIkuru radacchadaM vrajatu vidrumaH zvetatAm / kSaNaM vapurapAvRNu spRzatu kAJcanaM kAlikA mudazcaya manAg mukhaM bhavatu ca dvicandraM namaH // 317 // " atropameyAnAmatizayaM vaktumupamAnAnAM nindA prArabdhA, sA ca caturthapAde 1 a. 0mAnya0 / 2 va. 0kSatiH / 3 pa. zUka0 / 4 a. apAGga / 5 pa. 0laM / For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org doSavyAvarNano nAma paJcamastaraGgaH / " sAdRzyamAtrAbhidhAne na nirvyUDheti bhagnaprakramatvam / namaH ' iti tuM yuktam / athAkramaM na vidyate kramo yatra / yathA 46 ' turaGgamatha mAtaGgaM prayacchAsmai madAlasam / kAnti-pratApau bhavataH sUryAcandramasoH samau // 318 / / 39 Acharya Shri Kailassagarsuri Gyanmandir atra ' mAtaGgamatha turaGgam ' iti vaktavye ' kAnti - pratApau bhavataH samau candra - vivasvato:' iti ca vAcye viparItamuktam / 6" 135 bhavatu tad dvicandraM 6 yathA 'ce- dvayaM gataM samprati zocanIyatAm' ityAdi / atra tvaMzabdAdanantarazca kAro yuktaH, sa ca na kRta iti kramalopaH / yathA ca- " zaktirnistrizajeyaM tava bhujayugale nAtha ! doSAkarazrIder pArzve tathaiSA prativasati mahAkuTTinI khagayaSTiH / AjJeyaM sarvagA te vilasati ca punaH kiM mayA vRddhayA te 1 procyevethaM prakopAcchazikarasitayA yasya kIrtyA prayAtam ||319 // 27 atretthaMzabdaH procyevetyasmAt pUrva vAcyo na tu purastAditi kramatyAgaH / atha nyUnamavazya vAcyaipadasyAnabhidhAne nyUnam / yathA navajaladharaH sannaddho'yaM na dRptanizAcaraH suradhanuridaM dUrAkRSTaM na nAma zarAsanam / ayamapi paTurdhArAsAro na vANaparamparA For Private And Personal Use Only kanakanikaSasnigdhA vidyut priyA na mamorvazI // 320 // ' 39 atra jaladharAdipadAnAmiva vidyuto'pi dhruvamidepadaparAmarzo vAcyaH / 1 pa 0 ti yu0 / 2 va. vA / 3 va. 0 diH / 4 pa 0 tetthaM / 5 pa 0cyasya pa0 / Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau ___ athArdhAntarasthaikapadamardhAntare dvitIyasminnaH sthitamekaM pUrvArddhasambaddha padaM yatra / yathA " yAvadarthapaidAM vAcamevamAdAya mAdhavaH / virarAma mahIyAMsaH prakRtyA mitabhASiNaH // 321 // " atra virarAmeti padaM pUrvArddha nivezayitumucitam , ' nATTai kizcidasamAptavAkyam' iti hi kvismyH| atha saGkIrNa yatra vAkyAntarapadAni vAkyAntare pravizanti / yathA" kimiti na pazyasi kopaM pAdagataM bahuguNaM gRhANainam / nanu muzca hRdayanAthaM kaNThe manasastamorUpam / / 322 // " atra pAdagataM bahuguNaM hRdayanAthaM kimiti na pazyasi ? enaM kaNThe gRhANa / manasaH kopaM tamorUpaM muzcetyanvayaH / ekavAkyatAyAM tu zliSTamiti tasmAdasya bhedH| atha garmitaM yatra vAkyasya madhye samagraM vAkyAntaramanupravizati / yathA. " yogyo yaste putraH so'yaM dazavadana ! lakSmaNena mayA / rakSanaM yadi zaktirmRtyuvazaM nIyate vivazaH // 323 // " atra rakSanaM yadi zaktiriti vAkyAntaraM so'yaM dazavadanetyAdivAkye praviSTam / atha durvRttaM duSTaM lakSaNacyutaM yatibhraSTaM ca lakSaNAnusaraNe'pyazravyaM cAprAptagurubhAvAntalaghu ca rasAnanuguNaM ca vRttaM yatra / yathA " ayi ! pazyasi saudhamAzritAmaviralasumanomAlabhAriNIm / " atra vaitAlIyayugmapade laghvakSarANAM SaNNAM nairantayaM niSiddhamiti lakSaNacyutam / yathA ca etAsAM rAjati sumanasAM dAma kaNThAvalambi' 1 pa. 0ddhaM ya0 / 2 5. 0 10 / 3 a. 0ti ka0 / 4 pa. 0vAcya0 / 5 va. vizet / For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / atra caturthavarNAnte yatirna kRteti yatibhraSTam / yathA vA " amRtamamRtaM kaH sandeho madhUnyapi nAnyathA madhuramatha kiM cUtasyApi prasannarasaM phalam / sakRdapi punarmadhyasthaH san rasAntaravijano vadatu yadihAnyat svAdu syAt priyAdazanacchadAt // 325 // " atra yadihAnyat svAdu syAdityazravyam / yathA ca " vikasitasahakAratArahAriparimalapuJjitaguJjitadvirephaH / navakisalayacArucAmarazrIharati munerapi mAnasaM vasantaH // 326 // " atra hArItyatra pAdAnte guruna kRtaH / hAripramuditasaurabheti tu pATho yuktA / yathA vA " anyAstA guNaratnarohaNabhuvaH kanyAM mRdanyaiva sA sambhArAH khalu te'nya eva vidhinA yaireSa sRSTo yuvA / zrImatkAntijuSAM dviSAM karatalAt strINAM nitambasthalAt dRSTe yatra patanti mUDhamanasAmastrANi vastrANi ca // 327 / / " atra vastrANyapIti pAThe laghorapi guruvadbhAvaH pAzcAtyasya mahAprANatvAt / yathA ca 1 a. va. kiza0 / 2 a. padA0 / 3 pa. ti pA. / For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 alaGkAramahodadhau " hA nRpa ! hA budha ! hA kavivandho ! viprasahasrasamAzraya deva ! / mugdhavidagdhasabhAntararatna ! kvAsi gataH kva vayaM ca tavaite // 328 // " idaM hAsyarasAnurUpaM vRttaM karuNA'nanuguNam / atha sandhivizleSa-kaSTatvAzlIlatA''spadaM sandheH svarasaMhitArUpasya vizleSaH svarANAM svAvasthAyAmeva sthApanaM sa ca dvidhA lAkSaNiko yAdRcchikazca / tatra lAkSaNiko'sadvihito doSaH / yAdRcchikastu sakRdapi doSa eva 'saMhitA okapadavat pAdeSvarddhAntavarja kAryA' iti kAvyasamayaH / tathA sandhe ya'JjanAnAM mithaH samparkarUpasya kaSTatvamazravyatvam / tathA sandhervyaJjanasamparkarUpasya padapratyAsattirUpasya cauzlIlatA brIDAdirUpA tAsAmAspadam / tatra sandhivizleSo yathA" kamale iva locane ime anubadhnAti vilaaspddhtiH|" yathA vA" tata udita udArahArahAridyutiruccairudayAcalAdivenduH / nijavaMza udAttakAntakAntirvata muktAmaNivaccakAstyanayaH // 330 // " atrobhayatrApi lAkSaNiko vizleSaH / yathA vA" meghAnilena amunA etasminnadrikAnane / maJjayudgamagarbhA'sau tanyuirvI vidhUyate // 331 // " atra pUrvArddha yAdRcchikaH sandhivizleSA, uttarArddha tu sandhikaSTatvam / sandhyazlIlatA yathA"vegAduDDIya gagane clnnddaamrcessttitH| ayamuttapate patrI tato'traiva rucikaru // 332 // " . a. dhirvyaH / 1 a. va, vA0 / 3 a. laMDA0 / For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org doSavyAvarNano nAma paJcamastaraGgaH / yathA vA " cakAse panasaprAyaiH purI khaNDamahAdrumaiH / 27 Acharya Shri Kailassagarsuri Gyanmandir 46 lagnaH kelikacagrahazlathajaTAlambena nidrAntare atra 'cala DAmara' ityatra vyaJjanasamparke ' ruci kuru cakAse panasa-purIkhaNDazabdeSu tu padapratyAsattau vrIDA - jugupsayoH smaraNAdazlIlatA / athAniSTAnyArthamaniSTaH prakRtaviruddho'nyo'rtho yatra / yathA-- " rAmamanmathazareNa tADitA duHsahena hRdaye nizAcarI / gandhavadrudhiracandanokSitA jIvitezavasatiM jagAma sA // 334 // " atra prakRte bIbhatsara se virudvasya zRGgArasya vyaJjako'paro'rthaH / athAsthAnasamAsapadaduH sthitamasthAne samAsena padena ca duHsthitam / yathA" adyApi stanazailadurgaviSame sImantinInAM hRdi sthAtuM vAJchati mAna eSa dhigiti krodhAdivAlohitaH / prodyaddUratara prasAritakaraH karSatyasau tatkSaNAt phulla kairavakoza nissaradalizreNIkRpANaM zazI / / 335 // atra kruddhasyoktau samAso na kRtaH, kaveruktau tu kRta ityasthAnasamAsaH / mudrAGkaH zitikandharenduzakalenAntaH kapolasthalam / pArvatyA nakhalakSmazaGkitasakhInamasmitahI tayA 97 pronmRSTaH karapallavena kuTilA''tAmracchaviH pAtu vaH / / 336 / / atra nakhalakSmeti padAt kuTilA''tAmreti padaM vAcyam / atha patatprakarSa patan prakarSo yatra / yathA For Private And Personal Use Only 139 -- 1 a. laMDA / 2 pa 0kaH pa0 / 3 pa 0 ye / a. 0n dU0 / 6 pa 0ne sa0 / 7pa0ma0 / 8 pa 0rSo yathA / 5 pa 0 sa0 / Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 140 alaGkAramahodadhau 46 'kaskaH kutra na ghughurAyitadhurIghoro ghurecchrakaraH kaskaH kaM kamalAkaraM vikamalaM kartuM karI nodyataH ? | ke ke kAni vanAnyaraNyamahiSA nonmUlayeyuryataH siMhasnehavilAsabaddhavasatiH pazcAnano varttate // 337 // +3 atra yathottaramanuprAsaH prAptaprauDhinibandhanIyaH patatprauDhistu nibaddhaH / athAproktavAcyamaproktamanabhihitaM vAcyamavazyavaktavyaM yatra / yathA aprAkRtasya caritAtizayaizca dRSTairatyadbhutairmama hRtasya tathApyanAsthA / kospyeSa bIra zizukA kRtiraprameyamAhAtmya sArasamudAya mayaH padArthaH / 338 // " atra mama hRtasyetyatrApahRto'smIti vidhirvAcyaH / tathApItyasya dvitIyavAkyagatatvenaivopapatteH / atha tyaktaprasiddhikaM tyaktA prasiddhiryena / yathA-- " raNanti pakSiNaH kSveDaM ca / 27 idaM bRMhitamazvAnAM kakudmAneSa heSate / / 332 // " www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atra maJjIrAdiSu raNitaprAyaM pakSiSu ca kUjitaprabhRti svanita maNitAdi surate meghAdiSu garjitapramukhamityAdi prasiddhyatikrAntatvAt tyaktaprasiddhikam / 44 atha punarukta padanyAsaM punaruktaH padanyAso yatra / yathA " adhikaratalatalpaM kalpitasvApalIlA parimalananimIlatpANDimA gaNDapAlI / sutanu ! kathaya kasya vyaJjayatyaJjasaiva smaranarapatilIlAyauvarAjyAbhiSekam // " atra lIleti punaruktam / athAtiriktapadamatiriktamadhikaM padaM yatra / yathA-- idamanucitamakramazca puMsAM yadiha jarasyapi mAnmathA vikArAH / yadapi ca na kRtaM nitambinInAM stanapatanAvadhi jIvitaM rataM vA // 341 // " 1 va. kSveDAM / 2 va. 0Su ku0 / 3 va stani0 / For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / 141 atra kRtamityadhikam, tadetat kRtaM pratyuta prakramabhaGgamAvahati / yathA ca, yadapi ca na kuraGgalocanAnAmiti pAThe nirAkAcaiva pratipattiH / yathA vA- " spRzati tigmarucau kakubhaH karairdayitayeva vijRmbhitatApayA / anumAnaparigrahayA sthitaM rucirayA cirayA'pi nizriyA || 342 // " atra samAsoktivazAdeva nidAghadina zriyaH pratinAyikAtve pratIte devitayevetyadhikam / " jagAda madhurAM vAcaM vizadAkSarazAlinIm / " ityAdau tu jagAdetyAdi kriyayaiva vAkzabdArthe'bhihite'pi vizeSaNadAnArthaM vAkzabdaprayoga ityasya nAdhikyamityanucitaM kriyAvizeSaNatvenaiva vAJchitArthasiddheH / yadi vA vizeSaNadAnArthaM vizeSyaM prayoktavyamiti mataM tathApi 'caraNatraparitrANarahitAbhyAmapi drutaM pAdAbhyAM dUramadhvAnaM vrajannapi na khidyate / ' ityudAhAryam / atha paida-vAkyayoH pratyekaM doSAnabhidhAyobhayadoSAnAha - atha dvayamidaM duSTaM grAmyaM sandigdha - duHzrave // 6 // apratItamayogyArthamaprayuktamavAcakam / jugupsA'maGgala-vrIDAkRdazlIlaM bhavet tridhA // 7 // neyArthaM nihatArthaM ca viruddhamatikRt punaH / avimRSTavidheyAMzaM saMkliSTaM syAt samAsagam // 8 // teSu neyArtha lakSaNamAha yat kalpanApraNItArthaM neyArthamiti tad viduH / 1 a. yathA / 2 5. va. yadi tayeva / 3 va. 0 citavi0 / 4 a. pratyekaM pa0 / 5 a. nihi0 / 6 a. kliSTaM ca / 7 pa ca gamaM / For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 alaGkAramahodadhau kalpanayA svapraklRptasaGketena praNIto nirmito'rtho yasya toyAmiti viduH jAnanti / tacca padaM yathA " tavAnanamidaM pUrNa haridrAjIvitezvaram / kiGkarIkurute tandhi ! kimanyad varNayAmi te ? // 344 // " atra haridrA rajanI tayA ca nizopalakSyate / tasyA jIvitezvarazcandraH / vAkyaM yathA" mukhAMzavantamAsthAya vimuktpshuptinaa| pakatyanakaganAmadhRttukA jita ulUkajit / / 345 // " atra paGktirityanena dazasaGkhyA anekagA dvandvaparAzcakrAsteSAM nAma yasya taccakraM rathAGgaM tad dharati yaH sa rathaH patayo daza rathA yasyeti dazarathaH / tattuk lkssmnnH| tena jit ulUkajit kauzikajidindrajidityarthaH / kiM kRtvA ? aasthaay| ke mukhAMzavantaM hanUmantam / kimbhUtena ? vimuktapazupatinA mukteSupaddhatinAstra pazuzandena gozabdo lakSyate / teneSavaH / tadidaM svasaGketena kalpitArtha neyArthamucyate / ___ atha nihatArthalakSaNamAhanihatArthaM punadvayarthamaprasiddhArthagumphitam // 9 // dvayarthamubhayArtha sad yadaprasiddhe'rthe gumphitaM nibaddhaM tanihatArtha padam / yathA" yAvaMkarasArdrapAdaprahArazoNitakacena dayitena / mugdhA sAdhvasataralA vilokya paricumbitA sahasA // 346 // " atra zoNitazabdasyAruNIkRtarUpo'rtho rudhiralakSaNenArthena vyavadhIyate / evaM vAkyamapi jJeyam // 9 // " 1 a. nihi0 / 2 va. 0vara0 / 3 va. a. rirabhya cu0 / For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / athAnyadoSANAM sAmAnyena lakSaNamAhazeSAH punaramI doSAH svanAmArthaMkalakSaNAH / zeSA lakSitadoSadvayAdatiriktA ye punaramI grAmyAdayo doSAste sarve'pi svanAmnaH svasaMjJAyA yaH kazcidarthaH sa evaika lakSaNaM yeSAm / tatra grAmyaM yat kevale loke sthitam / tacca padaM yathA " rAkAvibhAvarIkAntasaGkrAntadyuti te mukham / tapanIyazilAzobhA kaTizca harate manaH // 347 // " atra kaTiriti grAmyam / vAkyaM yathA" tAmbUlabhRtagallo'yaM bhallaM jalpati mAnuSaH / karoti khAdanaM pAnaM sadaiva tu yathA tathA // 348 // " atra gallAdayaH zabdA grAmyAH / atha sandigdhaM yasminnarthanizcayo nAsti tatpadaM yathA " nIlalohitamUrtiryo dahatyante jagantyapi / sa eSa hi mahAdevastriSu lokeSu pUjyate // 349 // " atra vahirakaH zivo veti na nizcIyate / vAkyaM yathA" surAlayollAsaparaH prAptaparyAptakampanaH / mArgaNapravaNo bhAsvadbhatireSa vilokyatAm // 350 // " atra kiM surAdizabdA deva-senA-aura-vibhUtyarthAH 1, kiM madirAdyarthI iti sndehH| 1 a. *SA nA0 / 2 pa. SAM ya0 / 3 va. yathA / 4 va. ye dahanyate jagatyapi / 5 va..nilo0 / 6 .pa. sura0 / For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 alaGkAramahodadhau atha duHzravaM zrutikaTu tatpadaM yathA" anaGgamaGgalagRhApAGga bhaGgitaraGgite( taiH ) / AliGgitaH sa tanvaGgayA kArtAkSaM labhate tadA / / 351 // " atra kAryamiti duHzravam / vAkyaM yathA" so'dhyaiSTa vedAMtridazInayaSTa pitRnatAprsIt samarmasta bandhUn / vyajeSTa SaDvargamaraMsta nItau samUlaghAtaM nyavadhIdarIzca / / 352 // " atrAdhyaiSTAdIni kriyApadAni duHzravANi / athApratItaM yat kevale zAstre prasiddham / tatpadaM yathA" samyagjJAna mahojyotirdalitAzayatAjuSaH / vidhIyamAnamapyetana bhavet karma bandhakam // 353 // " atrAzayazabdo vAsanAparyAyo yogazAstrAdAveva prayuktaH / vAkyaM yathA" kiM bhASitena bahunA rUpaskandhasya santi me na gunnaaH| guNanAntarIyakaM ca premeti na te'styupAlambhaH // 354 // " atra rUpaskandha-nAntarIyakazabdau zAstramAtraprasiddhatvAdapratItau / athAyogyArthamayogyo'nucito'rtho yasya tatpadaM yathA" tapasvibhiryA sucireNa labhyate prayatnataH satrimiribhyate ca yaa| prayAnti tAmAzu gatiM yazasvino raNAzvamedhe pazutAmupAgatAH / / 355 // " atra pazupadaM kAtaratAmabhivyanaktItyayogyArtham / 1 a. bhaga0, va. santa0 / 2 va. pa. kadA / 3 va. kAMtArthya | 4 va. nayeSu / 5 va. 0hajjyo0 / 6 pa. baMdhanaM / 7 va. yathA / 8 va. 0 reSya0 / For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / vAkyaM yathA"kuvindastvaM tAvat paTayasi guNagrAmamamito yazo gAyantyete dizi dizi vanasthAstava vibho / ja(za)rajjyotsnAgaura ! sphuTavikaTasarvAGgasubhagA tathApi tvatkIrtibhramati vigatAcchAdanamiha // 356 // " atra kuM pRthvI vindati prApnotIti kuvindo rAjA'bhidhAnakozoktatvAt tantuvAyazca / paTayasIti paTuM paTaM ca karoSi guNAnAM zauryAdInAM tantUnAM ca prAmam / vanasthAstapasvinaH pulindAdayazca / vigatAcchAdanaM gatatiraskAraM vastrarahitaM ceti / tantuvAyAdharthAH stUyamAnasya tiraskArajanakatvAdanucitAH / athAprayuktaM zAstrapratItamapi kavibhiryama prayujyate tat padaM yathA" yathA'yaM dAruNAcAra: sarvadaiva vibhAvyate / tathA manye daivato'sya pizAco rAkSaso'thavA / / 357 // " atra daivatazabdaH punapuMsakaliGgo'pi kavibhiH pulliGge na pryuktH| vAkyaM yathA" sa rAtu vo duzcyavano bhAvukAno paramparAm / anelamUkatA''dyaizca dhatu doSairasammatAn / / 358 // " . atra rAtu dadAtu, duzcyavanaH zakraH, bhAvukAnAM maGgalAnAma, anelamako mUkabadhira ityete zabdAH prAyaH kenApi na prayujyante / athAvAcakaM vivakSitamartha yanna vakti tat padaM yathA" avandhyakopasya nihanturApA bhavanti vazyAH svayameva dehinaH / amarSazUnyena janasya jantunA na jAtu(ta)hArdena na vidviSA''daraH // 359 // " 1 a. mayati / 2 va. pa. pnoti / 3 a. naM ca ga0 / 4 bha. pa. na yu0 / For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atra jantupadamadAtaryarthe vivakSitaM tasya ca nAbhidhAyakam / vAkyaM yathA"prAnabhrAD viSNudhAmApya viSamAzvaH karotyayam / nidrAM sahasraparNAnAM palAyanaparAyaNAm / / 360 // " atra prAbhra-viSNudhAma-viSamAzva-nidrA-parNazabdAH prakRSTajalada-gaganasaptAzva-saGkoca-patrANAmavAcakAH / athAzlIlaM tacca jugupsA'maGgala-brIDAkAritvAt tridhA bhavati / tatra jugupsAkRt padaM yathA" lIlAtAmarasAhato'nyavanitAni zaGkadaSTAdharaH kazcit kesarakSitekSaNa iva vyAmInya netre sthitH| . mugdhA kuDmalitAnanena dadatI vAyuM sthitA tasya sA' bhrAntyA dhUrtatayA'tha vA natimate tenAnizaM cumbitA // 361 // " atra vAyupadamadhovAtaM sma(smA)rayati / vAkyaM yathA" te'jyairvAntaM samaznanti parotsarga ca bhuJjate / itarArthagrahe yeSAM kavInAM syAt pravartanam // 362 // " atra vAntotsarga-pravartanazabdA jugupsAkAriNaH / amaGgalakat padaM yathA"mRdupavanavibhinno matpriyAyA vinAzA ghanarucirakalApo niHsapatno'sya jaatH| rativilulitabandhe kezapAze sukezyAH sati kusumaMsanAthe kaM haredeSa vIM ? // " . atra vinAzapadam / . 1 pa. 0dhRte / 2 va. vAtaM / 3 va. no'sya / 4 ma. mamanA / For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra atra ritvam / atra sAdhanazabdaH / padaM yathA "6 www.kobatirth.org doSavyAvarNano nAma paJcamastaraGgaH / vAkyaM yathA " pravAsayati yo kAntaM vasante gRhasaMsthitam / vinAzapathadAnena pizAcI sA na sAGganA / / 364 // " pravAsayAta - saMsthita- vinAzapatha-pizAcyAdizabdAnAmamaGgalakA vrIDAkRt padaM yathA- " sAdhanaM sumahad yasya yannAnyasya vilokyate / tasya dhIzAlinaH ko'nyaH sahetArAlitAM dhruvam 1 / / 365 / / ". -- 44 Acharya Shri Kailassagarsuri Gyanmandir atropasarpaNa - prahaNana - mohanazabdA vrIDAkAriNaH / viruddhamatidAditrayaM punaH samAsasthitameva bhavati / tatra viruddhamatikRt vAkyaM yathA bhUpaterupasarpantI kampanA vAmalocanA | 29 tattatpraheNa notsAhavatI mohanamAdadhau // 366 // sahasrAkSairaGgairna masitari nIlotpalamayI mivAtmAnaM mAlAmmupanayati patyau diviSadAm / jighRkSau ca krIDArabhasini kumAre saha gaNai 147 Isan vo bhadrANi draDhayatu mRDAnIparivRDhaH || 367 / / 99 atra mRDAnIparivRDha iti padaM mRDAnyAH patyantare prIti karoti / saha gaNairityetadapi jugupsA'zlIlam / For Private And Personal Use Only 1 pa. vA / 2 va. pezA0 / 3 va. 0hate0 / 4 va. bhuvaM / 5 pa vharaNa0 / 6 a 0 manasi0 / 7 va. kSetra / 8 va vai / 9 pa. pratIti / Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 pakAramahodayau vAkyaM yathA" anuttamAnubhAvasya parairapihitaujasaH / akAryasuhRdo'smAkamapUrvAstava kIrtayaH // 368 // " atra anuttama utkRSTo'pakRSTo'pi / apihitamanAcchAditamAcchAdivaM ca / akAryasuhRt kArya vinA suhRdakArye vA suhRt / apUrvA adbhutAH kIrtayokItayazceti dvitIyo vAkyArtho viruddhamatikRt / / ___ athAvisRSTavidheyAMzam / avimRSTaH prAdhAnyena nirdiSTo vidheyo'zo yatra tat padaM yathA_ " sastA nitambAdavalambamAnAM punaH punaH kesarapuSpakAzcIm / nyAsIkRtAM sthAnavidA smareNa dvitIyamaurvImiva kAryakasya / / 369 // " atra maurvI dvitIyAmiti yuktaH pATho dvitIyAMtvamAtrasyaivotprekSaNIyatvAt / __ yathA vA" vapurvirUpAkSamalakSyajanmatA~ digamvaratvena niveditaM vasu / vareSu yad bAlamRgAkSi! mRgyate tadasti kiM vyastamapi trilocane ? // 370 // " atrAlakSitaM januriti vAcyaM janmano'lakSa(kSyotvasyaiva prAdhAnyena nirdeSTumiSTatvAt / yathA vA" AnandasindhuraticApalazAlicittasandAnanaikasadanaM kssnnmpymuktaa| yA sarvadaiva bhavatA tadudantacintAtAnti tanoti tava samprati dhira dhigasmAn // " atre ' na muktA' iti niSedho vidheyaH / 1 va. 0STo pihi0 / 2 va, yathA avi0 / 3 va. 0yAMzo / 4 va. tatra pa0 / 5 va. *calamA0 / 6 va. 0mA0 / 7 a. 0kSaja0, va. janmanA / 8 va. priyocane / 1. mazakyatvAt / 10 va. 0tAti / 11 va. smAt / 12 3. 03 mu0 / For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yathA thatAM nItaH / www.kobatirth.org doSavyAvarNano nAma pacamastaraGgaH / 149 navajaladharaH sannaddho'yaM na dRptanizAcaraH ' ityatra niSedho vidhe Acharya Shri Kailassagarsuri Gyanmandir yatra tu niSedha vidheyo na bhavati, kintu tadanuvAdena kimapyanyad vidhI - yate tasmivamapi prayujyate / yathA " jugopAtmAnamatrasto bheje dharmamanAturaH / agRdhanurAdade so'rthAnasaktaH sukhamanvabhUt || 372 / 99 atrAtrastatA''dyanuvAdenAtmano gopanAdi vidheyam / vAyaM yathA--- " kiM lobhena vilaGghitaH sa bharato yenaitadevaM kRtaM ? mAtrA strIlaghutAM gatA kimathavA mAtaiva me madhyamA 1 / mithyaitanmama cintitaM dvitayamadhyAryAnujo'sau guru " rmAtA tAta kalatramityanucitaM manye vidhAtrA kRtam // 373 // ' atrAryasyeti tAtasyeti ca vAcyam, na tvanayoH samAsena guNIbhAvaH kAryaH / yathA vA 46 zayyA zAGkhalamAsanaM zucizilA saca drumANAmadhaH zItaM nirjharavAripAnamazanaM kandAH sahAyA mRgAH / ityai prArthitalabhya sarvavibhave doSo'yameko bane duSprApAni yat parArthaghaTanAvandhyairvRthA sthIyate // 374 // " atra zAlAdyanuvAdena zayyA''dIni vidheyAni / tatazca zabdaracanA viparItA kRteti vAkyasyaiva doSo nai tu vAkyArthasya / evaM hi vidhyanuvAdau kartavyau / yathA 1 va 0 pra0 / 2 va. 0ti ca0 / 3 pa 0 nanaM 4 va. 0 tyanyaprA0 / 5 va, veSo / 6 a. va. na vA0 / For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhau " tvak tAravI nivasanaM mRgacarma zayyA kuJjo gRhaM vipulapatrapuTA ghaTAna / mUlaM dalaM ca kusumaM ca phalaM ca mojyaM putrasya jAtamaTavIgRhamedhinaste // 37 // " " saMrambhaH karikITameghasakaloddezena siMhasya yaH sarvasyApi sa jAtimAtravihito hebAkalezaH kila / ityAzAdviradakSayAmbudaghaTAvandhe'pyasaMrabdhavAn - yo'sau kutra camatkRteratizayaM yAtvambikAkesarI ? // 376 // " ityatra tu na saMrabdhavAniti niSedho vidheyaH, sa ca samAsena sthagita eva / yo'sAviti padadvayaM cAsminnanuvAdyavidheyArthatayA vivakSitamanuvAdyemAtrapratIti chan / yacchandapratyAsacyA'daHzabdasya nigIrNatvAt / tathAhi- yat-tadorekataranirdezenopakramastatra taditareNopasaMhAro nyAyyastayoH parasparApekSayA nityasambandhazAlitvAt / yadAhuH-'yattadornityamabhisambandhaH' iti / sa cAyamanayorupakramo dvividhaH zAbda Arthazceti / tatra dvayorupAdAne sati zAbdo yathA " yaduvAca na tanmithyA yad dadau na jahAra tat / so'bhUd bhagnavrataH zatrUnuddhRtya pratiropayan // 377 // " ekataropAdAne svArthastaditarasyArthasAmarthenAkSipyamANatvAt / yatra tu prakrAntaprasiddhAnubhUtArthaviSayatayA kevalasyaiva tacchabdasyopAdAnaM tatra yacchanda prati sApekSatvAbhAvAt na zAbdo nApyArthaH / yathA " kAtarya kevalA nItiH zaurya zvApadaceSTitam / ataH siddhiM sametAbhyAmubhAbhyAmanviyeSa saH // 378 // " atra prakrame tcchbdH| 'dvayaM gataM samprati ' ityAdi / atra tu prasiddhArthaH / " utkampinI bhayapariskhalitAMzukAntA te locane pratidizaM vidhure kSipantI / krUreNa dAruNatayA sahasaiva dagdhA dhUmAndhitena dahanana na vIkSitA'si / / " 1 va. 0kalAzekula / 2 pa. 0dyapra0 / 3 va. 0tivikRt / 4 va. 0zyAdeH za0 / 5 va. prakrIta0 / 6 va. yathA utka0 / For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / atra punrnubhuutaarthH| yatra punaruttaravAkyagatatvena yacchabdaH prayujyate; tatrArthasAmarthyAdhigatasya tacchabdasyopAdAnaM nApekSate / yathA " sAdhu candramasi puSkaraiH kRtaM mIlitaM yadabhirAmatA'dhike / udyatA jayini kAminImukhe tena sAhasamanuSThitaM punaH // 380 // " . pUrvavAkyopAttastu yacchandastacchandopAdAnaM vinA sAkAsaH / yathA'traiva zloke pUrvArddhapAdadvayavyatyAse / kvacidanupAttamapi sAmarthyAd dvayamapi gamyate / yathA"ye nAma kecidiha naH prathayantyavajJAM jAnanti te kimapi tAn prati naiSa yatnaH / utpatsyate tu mama ko'pi samAnadharmA kAlo hyayaM niravadhirvipulA ca pRthvI / / " ... atra yaH ko'pyutpatsyate tameva prati mamaiSa yatna ityubhayorapyarthAd gamyatvam / evaM ca sthite ' saMrambhaH karikITa-' iti loke tacchabdopAdAnaM vinA yacchabdasya sAkAsatvam / na cAsAviti padaM tacchabdArthamabhidhatte / yataH" asau maruccumbitacArukesaraH prsntaaraadhipmnnddlaagrnnii| viyuktarAmA''turadRSTivIkSito vasantakAlo henumAnivAgataH // 382 // " ityatrApi tacchabdArthapratItiH syAt, na cAsti / yadyadaHzabdo'pi tacchabdArthapratItiM kuryAt tadA" yasya prakopazikhinA paridIpito'bhUdutphullakiMzukatarupatimI manobhUH / - yo'sau jagatrayalaya-sthiti-sargahetuH pAyAt sa vaH shshiklaaklitaavtNsH|" ___ityAdiSu tacchabdasya paunaruktyaM bhavet / 1. rabhU0 / 2 va. jayatti / / va. 0mukhIH / 4 va. 0naM nApekSate yathA vi0 / 5 pa. himavAniH / 6 va. 0tigo / For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 alaGkAramahodadhau athedamucyate" yo'vikampamidamarthamaMNDalaM pazyatIza ! nikhilaM bhavapuH / svAtmapakSaparipUrite jagatyasya nityasukhinaH kuto bhayam ? // 384 // " ityAdigvidaMzabda ivAdaHzabdo'pi tacchabdArthamabhidhAtyeveti sAdhUktam , kiM punaratrevaM vyavahitasyaiva tasyopAdAnaM nyAyyamavyavahitastu prasiddhimevAyaM pAsavati / " yat tadurjitamatyugraM kSAtraM tejo'sya bhuupteH| dIvyatA'kSaistadA'nena nUnaM tadapi hAritam // 385 // " ityAdau hi yacchabdanikaTasthasya tacchabdasyApi prasiddhiyotakatvaM kiM punaradAzabdasya ? / ' atha smRtibhUH 'smRtibhUrvihito yenAsau rakSatAt kSatAd yuSmAn ' ityAdAvaNyavahito'pi dRzyate / satyamatreva yacchandena bhinavibhaktikastarhi kAryaH / atha kliSTaM yasmimarthapratItirvyavahitA tava padaM yathA" atrilocnsmbhuutjyotirudgmmaasimiH| sadRzaM zobhate'tyartha bhUpAla ! tava ceSTitam // 386 // " atrAtrilocanasambhUtaM jyotizcandrastadudgamabhAsibhiH kuladaiH / vAkyaM yathA" daNDe cumbati paainyA haMsaH karkazakaNTeke / mukhaM vanguravaM kurvastuNDenAGgAni ghaTTayan / / 387 // " 1 a. yau / 2 pa. maMga0 / 3 va. zikhi0 / 4 pa. bhUri0, bha. 0kSapUri0 / 5 va. *sya su0 / 6 va. 0treva / 7 a. *mityu0| 8 va. 0bdasyApi / 9 bha. pa. rakSitAt kRtA. / 1. pa. zilaSTaM / 11 va. ke 60 / For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / 153 ___ atra karkazakaNTake daNDe'GgAni ghaTTayana tuNDena calguravaM kurvan haMsaH pazinyA mukhaM cumbatIti vaktavye yathoktapadavinyAsena kliSTatvam / samAsagatatvaM caiSAM prAyaH padApekSayaiva, na vAkyApekSayA / padaikadezo'pi padameva, tatrAnarthakaM yathA" AdAvaJjanapuJjaliptavapuSAM zvAsAnilollAsita protsarpadvirahAnalena ca tataH santApitAnAM dRzAm / sampratyeva niSekamazrupayasA devasya cetobhuvo bhallInAmiva pAnakarma kurute kAmaM kuraGgekSaNA // 388 // " atra dRzAmiti bahuvacanamanarthakam , kuraGgekSaNAyA ekasyA evopAdAnAt / na ca" alasacalitaiH premAnairmuhurmukulIkRtaiH kSaNamabhimukhailajAlolainimeSaparAGmukhaiH / hRdayanihitaM bhAvAkRtaM vamadbhirivekSaNaiH kathaya sukRtI ko'yaM mugdhe ! tvayA'dya vilokyate ? // 389 // " ityAdivad vyApArabhedAd bahutvaM vyApArANAmanupAttatvAt na ca vyApAretra dRkzabdo vartate'traiva kurute ityAtmanepadamanarthakam , tasyA virahiNItvena karmabhiprAyakriyAphalAbhAvAt / sandigdhaM yoM" kaeNsmin karmaNi sAmarthyamasya nottapatetarAm / / ayaM sAdhucarastasmAdaJjalirbadhyatAmiha // 390 // " atra kiM pUrva sAdhuruta sAdhuSu caratIti sandehaH / duHzravaM yathA 1 va. kuNDe0 / 2 a. soni0 / 3 va. 0vali0 / 4 a. 0thA alama0 / 5 pa. kasya / 6 va. vaM sAdhuSu / For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 alaGkAramahodadhau " alamaticapalatvAt svapnamAyopamatvAt pariNativirasatvAt saGgamena priyAyAH / iti yadi zatakRtvastattvamAlocayAma stadapi na hariNAkSI vismaratyantarAtmA / / 391 // " atra tvAditi duHzravam / avAcakaM yathA" cApAcAryastripuravijayI kArtikeyo vijeyaH zastravyastaH sadanamudadhibhUriyaM hantakAraH / astyevaitat kimu kRtavatA reNukAkaNThabAdhAM baddhaspardhastava parazunA lajjate candrahAsaH // 392 // " atra vijeya ityatra kRtyapratyayaH ktapratyayArthe'vAcakaH / neyArtha yathA"kimucyate'sya bhRpAlamaulimAlAziromaNeH / sudurlabhaM vacobANaistejo yasya vibhAvyate // 393 // " atra vacaHzabdena gIHzabdo lakSyate / atra na kevalaM pUrvapadaM yAvaduttarapadamapi paryAyaparivartanaM na kSamate / jaladhyAdau tUttarapadameva, vaDavAnalAdau ca pUrvapadameva / nihatArtha yathA" yazcApsarovibhramamaNDanAnAM sampAdayitrIM zikharairbibharti / balAhakacchedavibhaktarAgAmakAlasandhyAmiva dhAtumattAm / / 394 // " atra mattAzabdaH kSIvArthena tirodhIyate / evamanyadapi padaikadeze boddhvymiti| 1 pa. nAGganAyAH / 2 va. saptakRtvamA0 / 3 a. pazu0 / 4 va. kRtpra0 / For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / 155 athArthadoSAnAhaatha dhImadbhirartho'pi duSTo'yamabhidhIyate // 10 // atha pada-vAkyobhayadoSakathanAnantaramayaM vakSyamANo'rtho'pi dhImadbhiH sahRdayairduSTo doSavAnabhidhIyate // 10 // atha kIdRzo'rtho duSTa ityAhapuSTatArahitaH kaSTo duSkama-vyAhatAvapi / sandigdho'padamuktazca punarukto'navIkRtaH // 11 // vidyayA ca prasiddhyA ca viruddho'zlIla eva ca / prakAzitaviruddhazca duSTavidhyanuvAdabhAk // 12 // saisAmAnyavizeSAcca niyamAniyamadvayAt / parivRtto'tha sAkAGkSa-grAmya-nirhetavo'pi ca // 13 // bhinnaH sahacarebhyo'tha vimuktapunarAdRtaH / athaiSAM sAmAnyalakSaNamAhaeteSAmapi vijJeyaM nirjanAmaiva lakSaNam // 14 // eteSAmapi puSTatArahitAdInAmapi nijanAmaiva svakIyasaMjhaiva lakSaNaM vijeyam / tatra puSTatArahitaH prakRtopayogitvamarthasya puSTatA tayA rahino yathA " tamAlazyAmalaM kSAramatyacchamati phenilam / phAlena laGghayAmAsa hanUmAneSa sAgaram / / 395 / / " . 1 . 0rtho du0 / 2 a. sAmA0, pa. samAsAnya0 / 3 pa. 0tha mukta-pu0 / 4 va. eSA0 / 5 va. jAnAme kala0 / 6 pa. trayodazabhiH kulakaM / 7 va. 0meva / 8 pa. 0mapi phe0 / For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 alaGkAramahodadhau atra tamAlazyAmalatvAdayo'rthI anupAdAne'pi prakRtamartha na bAdhanta ityapuSTaiH // 1 // atha kaSTaH kaSTAvagamyo yathA-- " sadA madhye yAsAmiyamamRtaniHsyandasarasaM sarasvatyuddAmA vahati bahumArgA parimalam / prasAdaM tA etA dhanaparicayAH kena mahatAM mahAkAvyavyomni sphuritamadhurA yAntu rucayaH / / 396 // " atra yAsAM kavirucInAM kavipratibhAvizeSANAM madhye bahumArgA sukumAravicitra-madhyamAtmaka-trimArgA sarasvatI bhAratyamRtani:syandasarasaM pIyUSadravasubhagaM parimalaM camatkAraM vahati tA dhanaparicayA niviDAbhyAsazAlinyo mahAkAvye kathamitarakAvyavat prasannA bhavantu / yAsAmAdityaprabhANAM ca madhye bahumArgA sarasvatI gaGgA jalani:syandasundaraM camatkAraM vyomni vahati tA meghaparicitAH kathaM prasannA bhavantu iti duradhigamArthadvayAcitvAt kaSTatvam // 2 // atha duSkramo duSTo viparItakramo yatraM yathA* " kArAviUNa khauraM gAmauDo majio a jimio a| nakkhattaM tihi-vAre joisiaM pucchiuM calio / / 397 // " atra nakSatrAdipraznAnantaraM kSurakarmeti kramaH, sa cAtra viparItaH // 3 // atha vyAhataH pUrvAparayovirodho yatra yathA * kArayitvA kSauraM grAmakUTa: snAtazca nimitazca / nakSatraM tithi-vArau jyotiSikaM praSTuM calitaH // 1 va. lAda0, pa. 0rthAnu0 / 2 a. *ne pra. | 3 a. * puSTAH / 4 a. niHpaMda0 / 5 a. va. 0yAM ku0 / 6 a. 0tra kA0 / For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / " jagati jayinaste te bhAvA navendukalA''dayaH prakRtimadhurAH santyevAnye mano madayanti ye / mama tu yadiyaM yAtA loke vilocanacandrikA ___ nayanaviSayaM janmanyekaH sa eva mahotsavaH // 398 // " atrendukalA''dayo yaM pratyavastubhRtAH sa evotkarSArtha candrikAtvamAropayatIti vyAhatatvam // 4 // atha sandigdho yaH saMzayasya heturyathA" manorathapriyAlokarasalolekSaNe sakhi ! / ArAd dhRtiriyaM mAtA na kSamA draSTumIdRzam // 399 // " atrArAcchabdasya dUrAntikavAcitvAt na kSamA draSTumIdRzamiti kiM na drakSyati, kiM vA tavevRzaM ceSTitaM na sahiSyata iti sandigdhatvam // 5 // athApadamukto'pade'sthAne mukto yathA" AjJA zakrazikhAmaNipraNayinI zAstrANi cakSurnavaM bhaktirbhUtapatau pinAkini padaM laGketi divyA purii| utpattidruhiNAnvaye ca tadaho ! nedRg varo labhyate syAcedeSa na rAvaNaH ka nu punaH sarvatra sarve guNAH / // 40 // " atra -- syAcedeSa na rAvaNaH' ityatraiva samAptiyuktA, arthAntarAnusandhAna tu dharmavIrasya janasya pratyuta mlAnimunmIlayati / / 6 / / atha punarukto yatsa evArthaH punarucyate / yathA" astrajvAlAvalIDhapratibalajaladherantaraurvAyamANe .. senAnAthe sthite'smin mama pitari gurau sarvadhanvazvirANAm / karNAlaM sambhrameNa vraja kRpa ! samaraM muzca hArdikya ! zaGkA tAte cApadvitIye vahati raNadhurAM ko bhayasyAvakAzaH 1 // 401 // " 1 va. vyAhRtaM / 2 va. 0thakriyAra0 / 3 1, 0kSyasi / 4 a. va. 0nakasya / For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 158 malakAramahodadhau atra caturthapadavAkyArthaH punruktH| ___ yathA vA." pAyAt sa zItakiraNAbharaNo bhavo vaH // 402 // atra vizeSaNAd vizeSyapratItau bhavazabdaH / yatra tu vizeSaNAnna vizeSyamAtrasya pratItirapi tu tadvizeSasya / tatra na paunarukyam / yathA " tava prasAdAt kusumAyudho'pi sahAyamekaM madhumeva labdhvA / kuryA harasyApi pinAkapANedhairyacyuti ke mama dhanvino'nye // 403 // " atra pinAkapANerityasya pinAkasAnidhyakhyApakatvAt na harazabdasya paunaruktyam // 7 // athAnavIkRto yaH parAvRtyA navatAM na nIyate / yathA" prAptAH zriyaH sakalakAmadudhAstataH kiM ? dattaM padaM zirasi vidviSatAM tataH kim / santarpitA: praNayino vibhavaistataH kiM ____ kanpaM sthitaM tanubhRtAM tanubhistataH kim ? // 404 // " atra tataH kimiti na navatAM nItam / / 8 // navIkRtaM tu yathA " yadi dahatyanalo'tra kimadbhutaM yadi ca gauravamadriSu kiM tataH / lavaNamambu sadaiva mahodadheH prakRtireva satAmaviSAditA // 405 // " atha vidyAviruddho vidyayA zAstreNa viruddhaH / tatra dharmazAstraNa yathA 1 va. avi0 / 2 a. tu tatra / 3 va. punarau0 / 4 va. te / 5 pa. (nyaiH / 6 . a, atha na0 / 7 a. kimatra tadadbhutaM / 8 a. mahAMbudheH / For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra #6 www.kobatirth.org atrAnupanItasya vedAdhyayanaM viruddham / arthazAstreNa yathA doSavyAvarNano nAma paJcamastaraGgaH / asAvanupanIto'pi vedAnadhijage guroH / svabhAvazuddhaH sphaTiko na saMskAramapekSate // 406 || " (1 kAmopabhoga sAphenyaphalo rAjJAM mahIjayaH / " ahaGkAreNa jIyante dviSantaH kiM nayazriyo ? // / 407 // 44 atra mahIjayasya dharmaphalasya kAmopabhoga phalatvenAnanumatatvAt / vipakSavijaye cAhaGkArasya hetutvAbhAvAdarthazAstravirodhaH / kAmazAstreNa yathA " vidhAya dUre keyUramanaGgAGganamaGganA / bamAra kAntena kRtAM karajollekhamAlikAm || 408 // " Acharya Shri Kailassagarsuri Gyanmandir --- atra keyUrapaidena nakhakSataM na kvApi bhaNitam // 9 // arthaM prasiddhiviruddhaH prasiddhyA deza-kAla-kavisamayAdijanitayA viruddhaH / tatra dezaviruddho yathA surASTravasti nagarI mathurA nAma vizrutA / akSoTa - nAlikerAGkI yadupAntAdvibhUmayaH // 409 // " ** kAlaviruddho yathA 159 atra surASTreSu mathurAyostatparyantAdriSu cAkSoTAdInAmabhAvAd dezavi ruddhaH / --- " padminI naktamunidrA sphuTatyahnikumudvatI / madhusphulla niculo nidAgho meghadurdinaH // 410 // " For Private And Personal Use Only 1 a. 0sAkalya0 / 2 va. vyaH / 3 a. 0gatvenAnanu0 / 4 va 0kSaja0 / 5 va. 0de nakha0 / 6 va. atra / 7 va 0STresti / 8 va 0rzatA / 9 va vyAstataH pa0 / Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atra pagrinyA naktaM kumudvatyA ahni madhau niculAnAmunidratA''dyabhASAnidAghasya meghadurdinatvAbhAvAcca kAlaviruddhaH / kavisamayaviruddho yathA" idaM te kenoktaM kathaya kamalAtaGkavadane / ____ yadetasmin hemnaH kaTakamiti dhatse khalu dhiyam / idaM tad duHsAdhAkramaNaparamAstraM smRtibhuvA tava prItyA cakra karakamalamUle vinihitam / / 411 // " atra kAmasyAstraM cakraM kavisamaye na prasiddham // 10 // athAzlIlo yo brIDA''dIni vyanakti / yathA" udyatasya paraM hantuM stabdhasya vivaraiSiNaH / ___ patanaM jAyate'vazyaM kRcchreNa punarunnatiH / / 412 // " atra puMcyaJjanasyApi pratItiH // 11 // atha prakAzitaviruddhaH prakAzitaM vyaJjitaM viruddhaM yena / yathA-- " lagnaM rAgAvRtAGgathA sudRDhamiha yayaivAsiyaSTyA'rikaNThe mAtaGgAnAmapIhopari parapuruSaryA ca dRSTo patantI / tatsakto'yaM na kizcid gaNayati viditaM te'stu tenAsmi dattA bhRtyebhyaH zrIniyogAd gaditumiva gatetyambudhi tasya kiirtiH||" atra viditaM te'stvityanena zrIstasmAdapasartukAmeti viruddhaM prakAzyate / anenaiva vAkyasya garmitatvamapyasti / iti zrIniyogAditi vAcye gatetyasminitizabdasyAsthAnapadatvaM ca // 12 // 1va. tu / 2 va. *STvA / .3 va. avi0 / 4 va. zrIyo0 / For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / atha duSTavidhyanuvAdabhAg yo duSTau vidhyanuvAdau bhajate / yathA" prayatnaparibodhitaH stutibhiradya zeSe nizA makezavamapANDavaM bhuvanamadya niHsomakam / iyaM parisamApyate raNakathA'dya do zAlinA mepaitu ripukAnanAtigururadya bhAro bhuvaH // 414 // " atra 'zayitaH stutibhiH prayatnena bodhyase' iti zayanAnuvAdena bodho vidheyastatazcAnuvAdo vidhizcAtra vaiparItyena kRtau / - atha parivRttaH saMsAmAnyavizeSAt sAmAnyena vizeSeNa ca sahitAniyamAniyamadvA~niyamAdaniyamAca parivRtto viniyamitastatazca sAmAnyaparivRtto vizeSaparivRtto niyamaparivRtto'niyamaparivRttazceti caturdhA / tatrAdyo yathA" kallolavellitadRSatparuSaprahArai ratnAnyamUni makarAkara ! mA'vamaMsthAH / kiM kaustubhena vihito bhavato na nAma yAMcyAprasAritakaraH puruSottamo'pi // " atraikena kiM na vihito bhavataH sa nAmeti sAmAnye vAcye kaustubheneti vizeSa uktH| dvitIyo yathA" zyAmA zyAmalimAnamAnayata bhoH ! sAndraimaSIkUrcaka mantraM tantramatha prayujya harata zvetotpalAnAM smitam / candraM cUrNayaMta kSaNAcca kaNazaH kRtvA shilaapttttke| yena draSTumahaM kSame daza dizastadvaktramudrAGkitAH // 416 // " aMtra jyotsnImiti vizeSe vAcye sAmAnyamuktam / tRtIyo yathA 1 a. na...niH0 / 2 va. 0mapi tu / 3 va. 0ttazceti, pa. samAsAnya0 / 4 pa. dvayAvani0 / 5 a. yAtrA0 / 6 va. 0limAnaya0 / 7 va. 0ntraM pra0 / 8 va. 0yatatkSa. / va. 0dvakha0 / 10 va. ytr| For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 162 alaGkAramahodadha "maitrAnullikhitAkSameva nikhilaM nirmANametad vidherutkarSapratiyogi kalpanamapi nyatkaurakoTiH parA / yAtAH prANabhRtAM manorathagatIrullaGghaya yatsampadastasyAbhAsamaNIkRtau zmasuma razmatvamevocitam // 417 // " Acharya Shri Kailassagarsuri Gyanmandir atra chAyAmAtra maNIkRtAzma sumaNe stasyAzma taivociteti niyame vAcye tasyAbhAsetyaniyama uktaH / caturtho yathA " vaktrAmbhojaM sarasvatyadhivasati sadA zoNa evAdharaste bAhuH kAkutsthavIryasmRtikaraNapaTurdakSiNaste samudraH / vAhinyaH pArzvametAH kSaNamapi bhavato naiva muJcantyabhIkSNaM svacche'ntarmAna se'smin kathamavanipate / te'mbupAnAbhilASaH 1 / / " atra zoNa ityaniyame vAcye zoNa eveti niyama uktaH / atha sAkAGkSo yaH padAntarasApekSaH / yathA - " arthitve prakaTIkRte'pi na phalaprAptiH prabhoH pratyuta duhyan dAzarathirviruddhacarito yuktastayA kanyayA / utkarSa ca parasya mAna - yazasorvisraMsanaM cAtmanaH strIratnaM ca jagatpatidezamukho devaH kathaM mRSyati ? // / 419 // " atra strIratnamiti karmapadamupekSitumiti kriyApadasApekSam / atha grAmyo vaidagdhyavazcito yathA 46 svapiti yAvadayaM nikaTo janaH svapimi tAvadahaM kimapaiti te' ? | tayi ! sAmpratamAhara rUpakaM ( kUrparaM) tvaritamUrumudazcaya kuzcitam // " 1va atrA0 / 2 va. 0va nirmA0 3 va. 0rSayo0 / 4 va. 0tkAnako0 / 5 va. tAzmatvamevAdbhutaM / 6 pa. starama0 / 7 va 00 / 8 va. arthatvApra0 9 bha. te tva0 / 10 va. 0dapi / For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / atha nirheturyasya heturnimittaM nAsti / yathA 46 gRhItaM yenAsIH paribhavabhayAnnAcitamapi prabhAvAd yasyAbhUnna khalu tatra kazcinna viSayaH / . parityaktaM tena tvamasi sutazokAnna tu bhayAd " vimokSye zastra ! tvAmahamapi yataH svasti bhavate / / 421 / / atra svayaM zastramocane heturnopAtta:, yata iti ca tata ityarthe / atha sahacarabhinno yogya sahacAribhyaH pRthagbhUtaH / yathA - " zrutena buddhirvyasanena mUrkhatA madena nArI salilena nimnagA / nizA zazAGkena dhRtiH samAdhinA nayena cAlakiyate narendratA ||422 || " 163 atra zruta-buddhyAdibhyaH prakRSTebhyaH sahacAribhyo vyasana - mUrkhatayorapa kRSTatvAd bhinnatvam / atha vimukta punarAdRtaH / yo vimucya punarAdriyate / yathA - ' lagnaM rAgAvRtAGgyA' ityAdi / atra 'viditaM te'stu' ityupasaMhRto'pi tenetyAdinA punarupAttaH / yatraiko doSastatra doSAntarANyapi santi tathApi teSAmaprakRtatvAt tatra prakA zanaM na kRtam // 11-14 // arthaM kiyatAmapi zabdAnAmAdhikyadoSaM niSeddhumAha karNAdizrutayaH karNAvataMsAdipadasthitAH / sannidhAnAdi jalpantyo vaicitrIM tantrate parAm // 15 // karNAvataMsAdiSu padeSu sthitAH karNAdi [zrutayaH ] zabdaH sannidhAnAdi pratyAsabhyAdikaM jalpantyo bruvANAH kAvye parAM vaicitrIM saundaryaM tanvate vistArayanti / For Private And Personal Use Only 1 va 0 ribhayA0 / 2 va yataH / 3 a. 0ti ta0 / 4 pa rvya sena / 5 va. 0 yopa0 / 6 va. 0Nyapi teSAmakR0 / 7 va. atra / 8 va parAM vai0 / 9 a, jalto / Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 alaGkAramahodadhau avataMsAdIni hi karNAdyAbharaNAnyeva tatra karNAdiprayogo naucitI cumbatvAdhikyadoSAt / sannidhAnAdikaM tu bruvANaH pratyuta vaicitryAvaha eva / yathA " asyAH karNAvataMsena jitaM sarva vibhUSaNam / tathaiva zobhate'tyantamasyAH zravaNakuNDalam // 423 / / " yathA vA" apUrvamadhurAmodepramoditadizastataH / AyayubhRGgamukharAH shirshekhrshaalin| // 424 // " anayoH karNa-zravaNa-ziraHzabdAH sannidhAnapratItyarthAH / ___ yathA ca" vidIrNAbhimukhArAtikarAle saGgarAntare / dhanuAkiNacihvena doSNA visphuritaM tava / / 425 // " atra dhanuHzabda oNrUDhatvapratItikRt / yathA vA" prANezvarapariSvaGgavibhramapratipattibhiH / muktAhAreNa lesatA hasatIva stanadvayam // 426 // " atra muktAnAmanyaratnAmizritatvabodhakRta muktAzabdaH / yathA ca" saundaryasampat tAruNyaM yasyAstat te ca vibhramAH / padpadAna puSpamAleva kAn nAkarSati sA sakhe ! // 427 // " atra mAlAzabdaH puSpadAmanyeva saGketita ityutkRSTapuSpapratItyartha puSpazabdaH / tarhi kathaM ratnamAletyAdi, tatropacArAt tatprayogaH / 1 a. iti / 2 va. 0modAH pra0 / 3 va. vA / 4 a. 0bda rU0 / 5 pa. 0hasa / 6 a. pa. kAMtA ka., va. kAM ka0 / For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / 165 pathA vA-' tyaja karikalabha ! tvaM premabandhaM krinnyaa|' atra karizabdastAdpyapratItikRt / yatraM tu na sannidhAnAdipratipattiryathA" jyAbandhaniHspandabhujena yasya viniHzvasadvaktraparampareNa / kArAgRhe nirjitavAsavena dazAnanenoSitamAprasAdAt / / 428 // " tathA" pANDyo'yamaMsArpitalambahAraH kluptAGgarAgo haricandanena / AmAti bAlAtaparaktasAnuH sanijharodgAramivAdrirAjaH // 429 // " ityAdiH / tatra kevalA eva jyAdizabdAH prayujyante // 15 // athAnantaroktasyArthasya sArvatrikaprasaGganiSedhArthamAha samarthanamidaM kintu sthiteSvevApareSu no / kintu kiM punaridaM pUrvoktaM samarthanaM sthiteSveva prAcInakavinibaddheSveva, nApareSu nitamba-kAvI-uSTra-karabhaprabhRtiSu, teSAM prAkavibhiranAdRtatvAt / athoktadoSANAM kizcidapavAdamAhaprasiddhisparzinaH kvApi nirhetorapyaduSTatA // 16 // heturahitasyApyarthasya kvApyaduSTatA / kathambhUtasya ? prasiddhisparzinaH prasi. ddhasyetyarthaH / yathA" candraM gatA padmaguNAnna mujhe padmAzritA cAndramasImabhikhyAm / umAmukhaM tu pratipadya lolA dvisaMzrayAM prItimavApa lakSmIH / / 430 // " 1 va. atra / 2 va. saMdhinA0 / 3 a. 0vakSapa0 / 4 pa. nena / 5 va. kiMtu kiM pu0 / 6 a. bhuMktaM / For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 alakAramahodadhau atra rAtrau pAsakoco divA candramasazca niSprabhatvaM lokaprasiddhamiti 'na bhute' iti padaM hetuM nApekSate // 16 // anyasyApyanukAre tu anukAre tvanukaraNe punarna kevalaM nirhetoranyasyApyasaMskAratvAdidoSasyAduSTatA doSatvAbhAvaH / yathA" pazyataiSa gavityAha sutrAmANaM yajeti ca / mRgacakSuSamadrAkSId ityAdi ca vadatyayam // 431 // " atrAsaMskAraprayuktaH / duHzravANAmadoSatvam / vaktrAyaucityataH punH| doSo'pi syAd guNaH kvApi vaktrAdInAM vakta-pratipAdya-vyaGgya-vAcya-prakaraNAdInAMmaucityAt parispandavizeSAt punarasaMskAratvAdirdoSo'pi kvApi kAvye guNo bhavet / tatrAsaMskArasya guNatvaM pade yathA" unamayya sakacagrahamAsyaM cumbati priyatame haThavRtyA / huM hu muzca ma ma meti ca mandaM janpitaM jayati mAnavatInAm / / 432 / / " atra huM hu ma ma meti padadvayaM sakopastrIrUpavaktRvizeSAdasaMskAramapi guNatvaM bhajate / nirarthakasya yathA" yoSitAmatitarAM nakhalUnaM gAtramujjvalatayA na khalUnam / kSobhamAzu hRdayaM nayanAM rAgavRddhimakaronna yadUnAm // 433 // " atra khaluzabdasya nirarthakatve'pi yamakatvAd guNatvam / bhagnakramasya yathA 1 va, prakArA* / 2 pa. nAmanau0 / 3 5. 0rthasya / For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / " abhinavavadhUroSasvAduH karIpatanUnapA dasaralajanAzleSakrUrastuSArasamIraNaH / galitavibhavasyAjJavAdya dyutirmasRNA rave virahivanitAvaktraklaibyaM bibharti nizAkaraH // 434 // " atra ' upamAnaM sAmAnyaiH ' [ haima 3 / 1 / 108] iti samAsavizeSasya prakrAntasyAjJavetyasminnivazabdaprayogAt klaibyamityatra taddhitaprayogAMccAnivAhe'pi bhaNitivicchityutkarSAd guNatvam / akramasya yathA" jugupsata smainamaduSTAMva maivaM bhavAnakSatasAdhuvRttaH / itIva vAco nigRhItakaNThaiH prANairarudhyanta maharSisUnoH / / 435 // " atra ' mA sma jugupsata' iti vaktavye ' jugupsata. smainamaduSTabhAvaM mA' iti kramalopasyApi vyaste'pIcchanti keciditi vizeSalakSaNatvAd guNatvam / nyUnasya yathA" mA bhavantamanalA pavano vA vAraNo madakalaH parazurvA / vAhinIjalabharaH kulizaM vA svasti te'stu latayA saha vRkSaH // 436 // " atra dahatvityAdibhiH kriyAbhiyunasyApyatiprasiddhyA tAsAM pratIyamAnatvAd guNatvam / saGkIrNasya yathA"bAle ! nAtha ! vimuzca mAnini ! ruSaM roSAnmayA kiM kRtam ? khedo'smAsu, na me'parAdhyati bhavAn , sarve'parAdhA mayi / tat kiM rodiSi gadgadena vacasA ?, kasyAgrato rudyate ? nanvatanmama kA tavAsmi ! dayitA, nAsmItyato rudyate / / 437 // " 1 va. 0dhUdoSa0 / 2 va. krAMtAze0 / 3 va. veta0 / 4 va. 0gAni0 / 5 pa. 'ti / / va. 0vaM mAti0 / 7 va. nyUnasApyavipraH / 8 a. syAti0 / 9 a. te patra / For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 alaGkAramahodadhau atra yUnorukti-pratyuktau vAkyasaGkarasyApi guNatvam / garmitasya gathA" digmAtaGgaghaTAvibhaktacaturAghATA mahI sAdhyate siddhA sA ca vadanta eva hi vayaM romAzcitAH pazyata / viprAya pratipAdyate kimaparaM rAmAya tasmai namo yasmAdAvirabhUt kathA'dbhatamidaM yatraiva cAstaM gatam / / 438 // " atra yathoktA mahI sAdhyate, siddhA sA ca viprAya pratipAdyate ityasya vAkyasya vIrAdbhutarasavazAt pravRttena vadanta eva hItyAdivAkyAntareNa garbhitasyApi guNatvam / sandhikaSTatvasya yathA" jayanti varSAsvaiiva bharga-durgayoH sudurvacA durvacakaprayuktayaH / abhedgvageDje ! khamapograbhograrugdruDabhramabruNmukhi! sadhyagedhi nH||439||" anottarArddhavyAkhyA tatra zambhurAha-he ageDje ! agAnAM parvatAnAmiSTe yaH so'yamageTa zailarAjA tasmAjAtA ageDjA pArvatI tasyAH sambodhanam / khaM namo varttate kIdRzam ? abheDgu ne vidyante bheSazcandrasya gAvaH kiraNAnyatra meghAcchAditatvAt tadabheDgu / apakRSTAtyugrabhasya taraNeyAzcaNDA yA rucastAbhyo brahyantItyevambhUtAni cAbhrANi yatra tat tathA / apsu rohatItyavad kamalaM tadvanmukhaM yasyAstasyAH sambodhanamabruNmukhi ! / atha gaurI prAha-yadyevaM tarhi nossmAkaM sadhyagedhi sahacaro bhava / atra " zuka-strI-bAla-mUrkhANAM mukhasaMskArasiddhaye / prahAsAya ca goSThISu vAcyA durvacakAdayaH / / 440 // " 1 pa. va. thodA0 / 2 va, sAdhika 0 / 3 a. pa. 0thataM 50, va. sviti, garbha0, a. svati / 4 va. vyuktaH / 5 va. 0guNa / 6 va. 0NA ya0 / 7 va. 0ghi ca0 / 8 a. sapra0 / For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / ityuktada(di)zA durvacake sandhikaSTatvasya guNatvam / patatprakarSasya yathA" prAgaprAptanizumbhazAmbhavadhanurbedhAvidhA''virbhavat krodhaprerita bhIma-bhArgavabhujastambhApaviddhaH kSaNam / ujjvAlaH parazurbhavatvazithilastvatkaNThapIThAtithi ghunAnena jagatsu khaNDaparazurdevo harA khyApyate / / 441 // " atrAntyapAde krodhAbhAvAd bandhadAIyasya patatprakarSatvamapi guNaH / tyaktaprasiddhikasya yathA" Azu laJcittavatISTakarAgre nIvImarddhamukulIkRtadRSTyA / raktavaiNikahatAdharatantrI maNDalakaNitacAru cukUje // 442 // " atra kUjitasya pakSimyo'nyatrAprasiddhatve'pi kAmazAstre'numatatvAd guNatvam / punaruktapadanyAsasthAnukampAyAM yathA"hanyateM sA varArohA smrennaakaannddvairinnaa|| hanyate cArasarvAGgI hanyate majubhASiNI // 443 // " lATAnuprAse yathA" jayati kSugNatimirastimirAndhaikavallamaH / vallabhIkRtapUrvAzaH pUrvAzAtilako raviH // 444 // " arthAntarasaGkrAntavAcye dhvanau yathA 1 pa. 0dRSTvA / 2 . bhuktaje / / va. 0raNekA0 / For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 alakAramahodadhau ___ * " tAlA jAyaMti guNA jAlA te sahiyaehiM dhippaMti / ravikiraNANuggahiyAI huMti kamalAI kamalAI // 445 // " vihitAnuvAde yathA" jitendriyatvaM vinayasya kAraNaM guNaprakarSoM vinayAdavApyate / guNaprakarSaNa jano'nurajyate janAnurAgaiprabhavA hi sampadaH // 446 // " atiriktapadasya yathA" yadvazcanAhitamatihucATugarbha kAryonmukhaH khalajanaH kRtakaM bravIti / tat sAdhavo na na vidanti vidanti kintu kartu vRthA praNayamasya na pArayanti" atra vidantIti dvitIyamanyayogavyavacchedaparam / " vada vada jitaH sa zatrurna hato janpaMzca tava tavAsmIti / citraM citramarodId hA heti paraM mRte putre // 448 // " ityevamAdau harSa-bhayAdiyukte vaktari dviruktau padAdhikyamapi guNaH / grAmyasya yathA- " phullakara kalamakUrasaMmaM vahanti je sinduvAraviDavA mama vallahA te / je gAlidassa mahisIdahiNo saricchA te kiM ca muddhaviyaillapasUNapuMjA // ", * tadA jAyante guNA yadA te sahRdayairgRhyante / ravikiraNAnugRhItAni bhavanti kamalAni kamalAni // - puSpotkaraM kalamakUrasamaM vahanti ye sinduvAraviTapino mama vallabhAste / ye gAlitasya mahiSIdanaH sadRzAste kiM ca mugdhavicakilaprasUnapuAH 1 // , a. hie. / 2 a. himAiM / 3 va. viniyamya / 4 va. 0gaH pravahi / 5 va. ari0 / 6 ma. *mati ba. / 7 va. kala0 / 8 va. 0teSu / 9 va. 0dau bh.| 1.va. 0kUvasa / 11 va. For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma pazcamastaraGgaH / 171 atra viduSakoktatvAt kalamakUra-mahiSIdadhizabdAnAM grAmyANAmapi guNatvam / sandigdhasya yathA" pRthukArtasvarapAtraM bhUSitaniHzeSaparijanaM deva / / vilasatkareNugahanaM samprati samamAvayoH sadanam / / 450 // " atra sandigdhatvamapi vyAjastutiparyavasAyitvAd guNaH / duHzravasya yathA" dIdhI-vevIGsamaH kazcid guNa-vRddhyorabhAjanam / utpratyayanimaH kazcid yatra sanihite na te // 451 // " yathA ca " yadA tvAmahamadrAkSaM padyavidyAvizArada / / upAdhyAyaM tadA'smArSa samastrAkSaM ca sammadam // 452 // " ityAdau vakta-boddhavyayovaiyAkaraNatvAd guNatvam / yathA vA " antraprotavRhatkapAla lakakrUrakkaNakaraNa prAyaprelitabhUribhUSaNaravairAghoSayantyambaram / pItacchaditaraktakardamaghanaprAmbhAraporollalad vyAlolastanabhArabhairavavapurdapoMrdrata dhAvati // 453 // " atraM tu raudrarasAzrayitvAt / yathA ca 1 pa. guNatvam / 2 va. pa. jitpr0|3 va. yathA / 4 a. nara0 / 5 pa. prApaM / 6 va. 0prAdhAra0 / 7. 03pu da0 / 8 pa. ddharaM / 9 pa. 01 rau0 / For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 malaGkAramahodadhau .. "raktAzoka ! kuzodarI ka nu gatA tyaktvA'nuraktaM janaM no dRSTe'pi mudhaiva dhUvayasi kiM vAtAbhibhUtaM zirA / utkaNThAgheTamAnaSaTpadaghaTAsaGghaTTadaSTacchada statpAdAhatimantareNa bhavataH puSpodgamo'yaM kutaH 1 // 454 // " atra punaruttarArddha vakuH prakupitatvAt / apratItasya yathA" sarvakAryazarIreSu muktvA'naskandhapazcakam / saugatAnAmivAtmA'nyo nAsti mantro mahIbhRtAm / / 455 // " yathA vA" AtmArAmA vihitaratayo nirvikalpe samAdhau jJAnotsekAd vighaTitatamogranthayaH sacaniSThAH / yaM vIkSante kamapi tamasAM jyotiSAM vA parastAt taM mohAndhaH kathamayamamuM vetti devaM purANam 1 // 456 // " anayoH zAstramAtraprasiddhasyApyarthasya tadvidyasaMvAde guNatvam / ayogyArthasya yathA" caturasakhIjanavacanairativAhitavAsarA vinodena / nizi caNDAla ivAyaM mArayati viyoginIzcandraH // 457 // " atra candrasyAnucitamapi caNDAlopamAnaM nindAyAM guNaH / ___aprayukta-nihitArthayoryathA"yena dhastamanobhavena balijitkAyaH purAstrIkRto yazcauddhattabhujaGgahAravalayo gaGgAM ca yo'dhArayat / yasyAhuH zazimacchiroM hara iti stutyaM ca nAmAmarAH / pAyAt sa svayamandhakakSayakarastvAM sarvado mAdhavaH // 458 // " 1 pa. 0STeti / 2 va. 0ghana0 / 3 va. kima0 / 4 a. na manamA / 5 5. smAt / 6 va. 0ZrthataH / . a. nihatA0 / 8 pa. 0ddhata0 / 9 va, roha / 10 va. va nAmA narAH / 11 va. 0kSapakSaka0 / For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / vyAkhyA-sa tvAM sarvadA nityamumAdhavaH zaGkaraH mAyAdandhakasya daityavize. Sasya kSayaM vinAzaM karotIti / yena vastamanobhavena kSapitasmareNa balijitaH kRSNasya kAyaH purA pUrva kuvetA tripuradAhamastrIkRto baanniikRtH| yazca duSTabhogihAravalayo yazca gaGgAM surasindhumadhArayat / yasya zira zazimanmRgAGkayuktaM hara iti ca nAma stutyaM stotavyamamarA AhuH kathayanti / mAdhavo'pi pAyAt / sarvadaH sarvapradastathA'ndhakeSu vRSNiSu kSayaM nivAsaM karotIti / yenAbhavena saMsAramuktena dhvastaM bhagnamanaH zakaTaM balijit svakIyaH kAyazca purA muravadhe svIkRto nArItvaM prApitaH / yacoddhattabhujaGgahA kAlikAkhyaM nAgaM hatavAn / khalayo khe zabdabrahmaNi layo lInatA yasya tathA'gaM parvataM govarddhanAkhyaM gAM pRthivIM ca kUrmAdirUpeNa yo dhRtavAn / yasya ca zazirmacchirohara iti zazinaM manAtIti zazimat saihikeyastasya ziro haratItyevaM nAma surA AhuH / atra mAdhavapakSe zazimat-kSayazabdAvaprayukta-nihatArthoM zleSAzrayeNa guNabhUtI / jugupsA'zlIlasya yathA"pamAnyAMzuniSThyutAH pItvA pAvakavipruSaH / bhUyo vamantIca mukhairudgIrNAruNareNumiH / / 459 // " atra niSThyUtodgIrNa-vAntInA jugupsAhetUnAmapyupacArAzrayaNAd guNatvam / yathA vA" uttaanocchuunmnndduukpaattitodrsnnibhe| kledini strIvraNe saktirakRmeH kasya jAyate // 460 // " atra vaktuH zamaikaniSThatvAd guNatvam / . ___ amaGgalAzlIlasya yathA a. 0ya ka0 / 2 a. 0taH kA0 / 3 va. ziziramRnmR0 / 4 pa. vinAza / 5 va. roti / 6 va. rA 40, pa. purA maru0 / 7 va. nala0 / 8 va. 0masthiroha / 9 ka. nyuni0 | 10 ma. hitA0 / 11 va. 0NabhUto / For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 174 alaGkAramahodamau 44 bhadre ! mAri ! prazastaM vada sadasi mudA nRtya kRtye ! muhUrta mRtyo ! retnaizcatuSkaM viracaya racayArAtrikaM kAlarAtri ! cAmuNDe ! muNDamAlAmupanaya vinaya svAyatAM bhairavIrSyA 1 mevaM deve bhavAnIM vahati parijanavyAhRtistrAyatAM caH || 461 / / " atra mArI - kRtyAdInAM padAnAmamaGgalAnAmapyakhilamaGgalAzrayasya deva - sya purAreH sambandhitvenoktatvAd guNasvam / Acharya Shri Kailassagarsuri Gyanmandir saMvIta - gupta - lakSitasya vrIDA'zlIlasyApi guNatvam / tatra saMvItaM lokarmavRttam / guptaM tu yasyobhayArthasya prasiddhenArthanAprasiddho'sabhyo'rthastirodhIyate / lakSitaM punaryalakSaNayA samyArthaM na tu mukhyayA vRthyA / teSu saMvItaM yathA " tasmai himAdreH prayatAM tanUjAM yatAtmane rocayituM yatasva / yoSitsu tadvIryaniSekabhUmiH saiva kSametyAtmavopadiSTam // 462 // " atra tadvIryaniSekabhUmirityasya saMvartatvAd guNatvam / yathA vA " brahmANDakAraNaM yo'psu nidadhe vIryamAtmanaH / upasthAnaM karomyeSa tasmai zeSA hizAyine / / 463 // " tathA- 66 'se te'nuneyaH subhago'bhimAnI bhaginyayaM naH prathamo'bhisandhiH // 464 || " atra pUrvasmin zloke'parasmin vRttArddhe ca brahmANDopasthAna- subhaga-bhaginIzabdAnAmekadezenAsa myArthasmRtihetutve'pi saMvItatvAd guNatvam / yadAha " saMvItasya hi lokena na doSAnveSaNaM kRtam / zivaliGgasya saMsthAne kasyAsabhyatvabhAvanam ? / / 465 / / " 1 pa. rAtte0 / 2 va. 0tvaM tatra / 3 va. 0talo0 / 4 va na mu0 / 6 va. 0mArthe / 7 va yAtA0 / 8 pa 0 tasya / 9 va 10 va. 0 mo na sa0 / For Private And Personal Use Only 0ddho nArthamApra0 / 5 va. sute, a. sa tena ne0 / Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra " doSavyAvarNano nAma paJcamastaraGgaH / guptaM yathA 1 atra gajairasaMmbAdhamayAmbabhUve / ' sambAdhaH saGkaTe bhage'pyuktaH ' iti vacanAdubhayArthasya sambAdhazabdasyAsabhyo'rthaH prasiddhena saGkaTArthena tirohitaH / 4 lakSitaM yathA sudustyajA yadyapi janmabhUmi: / ' atra janmabhUmizandasya pratIyamAno'sabhyo'rtho'lAkSaNika ityasamyasmArakatve'pi na doSatvam / evaM dohadAbhipretakumArIprabhRtizabdeSvapi jJeyam / viruddhamatito yathA-- www.kobatirth.org " abhidhAya tadA tadapriyaM zizupAlo'nuzayaM paraM gataH / bhavarto'bhimaeNnAH srm|hte sa~ruSaH kartumupetya mAnanAm / / 466 / / " Acharya Shri Kailassagarsuri Gyanmandir atra vipakSadRtoktiH prathamaM sandhiviSayA'pi dvayarthatvAt paryante viruddhasya vigrahasya matiM karotIti vaktRvaidagdhya prakAzakatvAt tasyA guNatvam / kliSTasyai guNatvaM yathA atra guNatvam / 66 athAtmanaH zabdaguNaM guNajJaH padaM vimAnena vigAhamAnaH / ratnAkaraM vIkSya mithaH sajAyaM rAmAbhidhAno harirityuvAca ||467 || " atra zabdaguNamAtmanaH padamityanena jhagityAkAzapratItau guNatvam / athArthadoSANAM guNatvamAha / tatra duSkramasya yathA - " 6 a sa puru0 pa. * dIye / 175 pazcAt paryasya kiraNAnudIrNaM candramaNDalam / " prAgeva hariNAkSINAmudIrNo rAgasAgaraH || 468 / / - kAraNa kAryayoH paurvAparyakrama aMzasyAtizayoktiparyavasAyitvAd 1 a. nA0 ya0 / 2 va. saMbodha0 / 3 a. 0mata0 / 4 va vvobhi0 / 5 a. 0 mAnAH | 7. va. 0sya ya0 / 8 a va pa. 0jAyAM / 9 va 0ryayasya / 10 For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhau punaruktasya yathA" asAraM saMsAra parimaSitaratnaM tribhuvanaM nirAlokaM lokaM maraNazaraNaM bAndhavajanam / adarpa kandarpa jananayananirmANamaphalaM jagajIAraNyaM kathamasi vidhAtuM vyavasitaH 1 // 469 // " atrAsAraM saMsAramityasyaiva prakArAntarA'bhihitaH zeSeSvapyartha ityarthapaunaruktyasyApi vaktuH zokarasAkSiptatvena guNatvam / atrai ca 'maraNazaraNaM bAndhavajanam ' iti vAkyaM sundaratvAdanyavAkyapaUranarha iti sahacarabhinnatvaM 'vidhimApa vipanAdbhutavidhim ' iti tu yuktaH pAThaH / ___ azlIlasya yathA" adyApi tat kanakakuNDalaghRSTaigaNDa___ mAsyaM smarAmi vipriitrtaabhiyoge| andolanazramajalasphuTasAndrabindu muktAphalaprakaravicchuritaM priyAyAH // 470 // " atrAzlIlasvApyarthasya kavimirAdRtatvAd guNatvam / vimuktapunarAdRtasya yathA" zItAMzoramRtacchaTA yadi karAH kasmAnmano me bhRzaM __ saMpluSyantyaitha kAlakUTapaTalIsaMvAsasaMkSitAH / kiM prANAn na haransyuta priyatamAH saMnpamantrAkSarai rakSante kimu mohamemi hahahA! no veSi kA me gatiH // 471 // " - atra sandehAlaGkArasya tyaccA tyaktvA punarupAtasya rasapoSakatvAd guNatvam / 1 a. vaktuM / 2 . 03 ma0 / 3 va. ghRttmaa0| 4 pa. sAmyaM / 5 va. a. tyatha / pa. kulpa. | 7 bha. rakSya0 / 8. maha0 / pasasandehAlasya / 10 va. *tara0 / For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org doSavyAvarNano nAma paJcamastaraGgaH / na doSo na guNaH kvacit // 17 // Acharya Shri Kailassagarsuri Gyanmandir kvApi kAvye punarasaMskArAdInAM na doSatvaM na guNatvam / tatra samAptapunarArabdhasya yathA- prAgaprAptanizumbhazAmbhava -' ityAdi / yatra hi vizeSaNamAtraM tacchabdAlaGkRtaM vAkyAntaraM vA punarupAdIyate tatra duSTatvam / yatra tu yacchabdena svarUpamAtrakathanAya punarvAkyAntaramArabhyate tatra na doSo nApi guNaH kazcit / nyUnasya yathA ' tiSThet kopavazAt prabhAvapihita - ' ityAdi / atra ' pihita ' iti padAd ' bhaved' iti padAccAnantaraM naitad yate ' ityetaiH padairnyanairvizeSabuddherakaraNAnna guNaH / ' pUrvAM pratipattimuttarA pratipattirvAdhate ' iti na doSaH / duHzravasya yathA-- " zIrNaghrANAMhi - pANIn ghRNibhirapaghanai ghargharAvyaktaghoSon dIrghAghrAtAnaghaughaiH punarapi ghaTayatyeka ullAghayan yaH / gharmAzostasya vo'ntardviguNa ghana ghRNA nighnanirvighnavRtte 177 dattAH siddhasaGghairvidadhatu ghRNayaH zIghramahovighAtam // 472 // " 1 va 0ta yA 1 2 pa. va. 0ghorAn / 13 atra nIrasatvAdeva doSa - guNatvAbhAvaH // 17 // atha rasadoSAnAha rasAdInAM svazabdoktirvinA saJcAribhiH kvacit / yA ca klezakRtA vyaktiranubhAva-vibhAvayoH // 18 // vibhAvAdipratIpatvaM bhUyo bhUyazca dIpanam / aprastAve prathA - cchedau kacidaGgAtivistRtiH // 19 // For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau nAginno'pyanusandhAna prakRtivyatyayastathA / anaGgopanibandhazca doSA ityAdayo rase // 20 // ityAdayaH svazabdoktyAdayo rase rasAzrayA doSAH / teSu rasAdInAM svazabdoktiH / rasAdInAM rasa-sthAyi-vyabhicAriNAM svazabdenoktiH kathanam / tatra rasasya svazabdena zRGgArAdizabdena vA'bhidheyatvam / yathA " zRGgArI girijAnane sakaruNo ratyA pravIraH smare ___ bIbhatso'sthibhirutphaNI ca bhayakanmUrtyA'dbhutastuGgayA / raudro dakSavimardane ca hasanagnaH prazAntazcirA ditthaM sarvarasAtmakaH pazupatirbhUyAt satAM bhUtaye / / 473 / / " atra raisazabdasya zRGgArAdizabdAnAM ca prayogaH / __ sthAyinAM yathA" samprahAre praharaNaiH prahArANAM parasparam / TaNatkAraiH zrutigatairutsAhastasya ko'pyabhUt / / 474 / / " atrotsAhasya yatrApi svazabdenAbhidhAnamasti, tatrApi vibhAvAdipratipAdanamukhenaiva rasAdInAM pratItiH / svazabdena tu sA kevalamanUdyate / yathA-'yAte dvAravatIm ' ityAdi / atra vibhAvAnubhAvabalAdevotkaNThA gamyate / sotkaNThazabdastvanuvAdaka eva / uktamityasyAvakAzadAnAya ca sotkaNThazabdaprayoga ityanuvAdasyApi nAna. dhakyam / vyabhicAriNAM yathA" sabIDA dayitAnane sakaruNA mAtaGgacarmAmbare satrAsA bhujage savismayarasA candre sudhAsyandini / 15. 0doktiH / 2 pa. rAgi0 / 3 va. 0kva ra0 / 4 va. ssh0| 5. sahA / 6 pa. matrA0 7 . vibhAvakaH / 8 va. . 0bda i. / For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / 179 seA jahvasutA'valokanavidhau dInA kapAlodare pArvatyA navasaGgamapraNayinI dRSTiH zivAyAstu vaH // 475 // " atra vrIDAdInAM 'vyAnamrA dayitAnane mukulitA mAtaGgacarmAmbare sotkampA bhujage nimeSarahitA candre sudhAsyandini / mIladbhaH surasindhudarzanavidhau mlAnA kapAlodare' ityAdipATho yuktaH / vinA saJcAribhiH kacit iti vacanAt kvacina doSaH / yathA" autsukyena kRtatvarA sahabhuvA byAvartamAnA hiyA . taistairbandhuvadhUjanasya vacanairnItA''bhimukhyaM punaH / dRSTrAgre varamAttasAdhvasarasA gaurI nave saGgame saMrohatpulakA hareNa hasatA zliSTA zivAyAstu vaH // 476 // " atrautsukyazabda iva tadanubhAvo na tathA pratItikRt / ata eva 'eSyatyutsukamAgate vicalitam ' ityAdau grIDAdyanubhAvAnAM vicalitattvAdInAmivotsukatvAnubhAvasya sahasA prasaraNAdirUpasya tathApratItikAritvAbhAvAdutsukamiti kRtam / yA ca klezakatA vyktirnubhaav-vibhaavyoH| tatrAnubhAvAnAM yathA" karpUradhUlidhavaladyutipUradhautadigmaNDale zizirarociSi tasya yUnaH / lIlAziroM'zukanivezavizeSaklRptivyaktastanonnatirabhUnnayanAvataMsA // " atroddIpanAlambanarUpAH zRGgArayogyA vibhAvA anubhAvAparyavasAyinaH sthitA ityanubhAvAnAM klezavyaktiH / 1 a. 0tA ca0 / 2 pa. dvaH / 3 a. va. 0cara0 / 4 pa. hasitA, va. sahasA / 5 pa. 0vautsukya0 / 6 va. 0vanau sA / 7 pa. sthAyi0 / 8 va. 0vAnAM ya0 / 9 pa. va. vyaktiH / For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 alaGkAramahodadhau vibhAvAnAM yathA" pariharati rati matiM lunIte skhalatitarAM parivartate ca bhUyaH / iti cata viSamA dazA'sya dehaM paribhavati prasamaM kimatra kurmaH 1 // " atra ratiparihArAdInAmanubhAvAdInAM karuNAdAvapi sambhavAt kAminI. rUpo vibhAvo yatnapratipAdyaH / vibhAvAdipratIpatvaM prAtikUlyaM yathA" prasAde vartasva prakaTaya muMdaM santyaja ruSaM priye ! zuSyantyaGgAnyamRtamiva te sizcatu vcH| nidhAnaM saukhyAnAM kSaNamabhimukhaM sthApaya mukhaM na mugdhe ! pratyetuM prabhavati gataH kAlahariNaH / / 479 // " atra kAlo hariNa iva zIghraM gacchati, na ca punanivartata ityanityatAprakAzanarUpaH zRGgArapratikUlasya zAntasya vibhAva iti vibhAvapratIpatvaM tatprakAzito nirvedazca svadata iti vyabhicAripratIpatvaM ca / evaM zRGgAra-bIbhatsayorvIra-bhayAnakayoH zAnta-raudrayorapyudAhAryam / bhUyo bhUyazca dIpanam / yathA kumArasambhave ratipralApeSu / raso hi svasAmagrIlabdhaparipoSaH punaH punaH parAmRzyamAnaH parimlAnakusumakalpa: kalpata iti / ____aprastAve prathA-cchedau / tatrAkANDe prathA prathanam / yathA veNIsaMhAre dvitIye'Gke vIralakSakSayakAriNi samarasaMrambhe pravRtte vIroddhatasyApi duryodhanasya bhAnumatyA~ saha zRGgAravarNane / 1 a. lunAti / 2 va. rihara ta0 / 3 pa. yatra / 4 va. sudaM tya0 / 5 a. vINAsaM0 / 6 va. 0tyAha / 7 va. 0varNAn / For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / 181 akANDe cchedo yathA vIracarite dvitIye'Gke rAghava-bhArgavayordhArAdhiruDhe vIrarase kaGkaNamocanAya gacchAmIti rAghavasyoktau / kacidaGgAtivistRtiH / kkApyaGgasyApradhAnasyAtivistareNa varNanam / yathA hayagrIvavadhe hayagrIvasya / yathA vA zizupAlavadhe zizupAlaM hantuM sarvAbhisAreNAbhyudyatasya harervIrarasAnubandhe'pi tadanagabhUtAnAmapi RtUpavanavihAra-puppAvacayAdInAM taditthamaprastutavastuvistRtiH prastutatiraskAriNyapi mahAkavilakSya bhUyasA dRzyate iti tattvaM ta eva jAnanti / nAGgino'pyanusandhAnam / aGgino'pi pradhAnasyApi nAnusandhAnaM na smaraNam / yathA ratnAvalyAM caturthe'ke bAbhravyAgamane sAgarikAyA vismRtiH / prakRtivyatyayastathA / prakRtayo divyA adivyA divyAdivyAzca / vIraraudra-zRGgAra-zAntarasapradhAnA dhIrodAtta-dhIroddhata-dhIralalita-dhIraprazAntA uttamAdhama-madhyamAzca / tatra rati-hAsa-zokAdbhutA adivyottamaprakRtivad divye. dhvapi varNanIyAH; kintu ratiH sambhogazRGgArarUpA uttamadevatAviSayA na varNanIyA / tadvarNanaM hi pitroH sambhogavarNanamivAtyantamanucitam / krodho'pi bhrukukhyAdivikAravarjitaH sadyaHphalado nibandhanIyaH / yathA"krodhaM prabho ! saMhara saMhareti yAvat giraH khe marutAM caranti / tAvat sa vahnirbhavanetrajanmA bhasmAvazeSa madanaM cakAra / / 480 // " svaH-pAtAlagamana-samudrollaGghanAdAvutsAhazca divyeSveva / adivyeSu tu yAvadavadAnaM prasiddhamucitaM vA tAvadevopanibandhavyam / adhikaM tu nibadhyamAnamasatyaM pratibhAseta / nAyakavad vartitavyam , na pratinAyakavad ityupadezenaM ca paryavasyet / divyAdivyeSu tUmayathApi / evamuktaucityAnAM divyAdInoM dhIrodAttAdInAM ca prakRtInAmanyathA varNanaM vyatyayaH / tatra bhavanbhagavamityuttamena nAdhamena, muniprabhRtau na rAjAdau, bhaTTAraketi na rAjAdau, paramezvareti na munipra 1 va. prAdhAnyasyA0 / 2 va, 0vasya / 3 va. pika. / 4 pa. 0kSye bhU0 / 5 va. naM sm0|6 va. atha / 7va.vyo divyAdi0 / 8. na pa0 / 9va. nAM ca / 10 va. 0ti pra.. / For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 malakAramahodadhau mRtau prakRtivyatyayApattervAcyamevaM deza-kAla-vayo- jAtyAdInAmucitameva veSavyavahArAdikamupanibandhavyam / ____ anaGgopanivandhazcAnaGgasya rasAnupakArakasyopanibandho varNanam / yathA karpUramaJjayA~ nAyikayA svAtmA ca vasantavarNanamanAdRtya bandivarNitasya tasya rAjJA prazaMsanamityAdayaH / ityAdizabdAnAyikApAdaprahArAdinA nAyakakopAdivarNanaM grAhyamanucitatvena tasya rasabhaGgakAritvAt / yaduktaM dhvanikRtA " anaucityAd Rte nAnyad rasabhaGgasya kAraNam / prasiddhaucityabandhastu rasasyopaniSat parA / / 481 // " iti // 18-20 // athAmISAM kvacidadoSatvamAhaviruddhasyApi saJcAripramukhasya kacid guNaH / bAdhyatvenAbhidhAnaM yat tadatyantamanoharam // 21 // kacit punarviruddhasyApi vyabhicAriprabhRteryadanyavAdhyatvenAmidhAnaM tama kevalaM na doSaH, pratyutAtyantamanoharaM prakRtarasaparipoSakAritvAt / yathA 'kAkArya zazalakSmaNaH ka ca kulam ' ityAdau / atra vitakautsukya-mati-smaraNa-zaGkA-dainya-dhRti-cintAnAmuttarottarakhAdhyatvenopAttAnAmapi paryante cintAyAmeva vizrAntiriti tadbAdhyatvena teSAM prakRtarasaparipoSakatvam / " pANDukSAmaM vaktraM hRdayaM sarasaM tavAlasaM ca vapuH / Avedayati nitAnta kSetriyarogaM sakhi ! hRdantaH / / 482 // " ityAdau tu pANDutA''dInI sAdhAraNatvena pratikUlatvamiti dvayorapi sakhiparihAsAGgatvamiti vA na viruddhatvam / 1 va. nAyikAyAH svAtmanA / 2 va. 0rNitasya rA0 ! 3 a. va. cit punaH / 4 pa. naMtyama0 / 5 pa. kSatri0 / 6 pa. nAM tu / 7 va. *tvaM pra0 / 8 va. 0ti sa0 / For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir doSavyAvarNano nAma paJcamastaraGgaH / atra kSetriyo rAjayakSmA upapatizca / "satyaM manoramA romAH satyaM ramyA vibhuutyH| kintu mattAGganApAGgamaGgalolaM hi jIvitam // 483 // " / atrAdyamaddhe bAdhyatvenaivoktaM dvitIyaM tu prasiddhAsthiratvApAGgabhaGgopamAnenApi jIvitasyAsthiratvaM pratipAda yad bAdhakatvenopAttaM zAntameva puSNAti; na punaH zRGgArasyAtra pratItistadaGgAnAmapratipatteH / dhvanikArastu " vineyAnunmukhIkartu kAvyazobhArthameva vA / tadviruddharasasparzastadaGgAnAM na duSyati // 484 // " iti virodhaparihAramAha / tadayuktam , zAnta-zRGgArayo rantaryasyAbhAvAt / kAvyazobhA tu rasAntarAd anuprAsamAtrAd vA syAdeveti // 21 / / bhinnAzrayatvaM kartavyamAzrayaikye viruddhyoH| nairantarye tu rasayorantaH kArya rasAntaram // 22 // Azrayaikye'bhinnAzrayatve sati viruddhayo rasorminAzrayatvaM kartavyam / tathAhi-vIra-mayAnakayorekAzrayatve virodha iti pratipakSagatatvena bhayAnako. nivezayitavyaH / yathArjunacIrate " samutthite bhayAvahe dhanurdhvanau kirITinaH / ___ mahAnupaplavo'bhavat pure purandaradviSAm // 485 // " ekasminnevAzraye viruddhayo rasayonirantaratve punarantamadhye rasAntaraM kAryam / yathA nAgAnande zAntarasaikamayasya jImUtavAhanasya ' aho ! gItamaho ! vAditam ' ityadbhatamantare nivezya malayavatIM prati zRGgAro nibaddhaH / na kevalaM prabandhe yAvadekasminnapi vAkye rasAntaravyavadhAnena virodho nivartate / yathA 1 va. kSatrIyo / 2 a. va. kAmA / 3 a. lolA / 4 va. 0 dvira0 / 5 bha. va. nena jii0|6 1.0dAnAnA0 / 7 pa..ritre / 8 va..raM kaa.| For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 alaGkAramahodadhau bhUreSa(Nu)digdhAn navapArijAtamaulArajovAsitabAhumadhyAH / gADhaM zivAbhiH pariramyamANAn surAGganAzliSTabhujAntarAlAH // 486 // " saMzoNitaiH kravya bhujAM sphuradbhiH pakSaiH khagAnAmupavIjyamAnAn / saMvIjitAzcandanavArisekeH sugandhibhiH kalpalatAdukUlaiH / / 487 / / vimAnaparyaGkatale niSaNNAH kutUhalAviSTatayA tadAnIm / / nirdizyamAnA~llalanA GgulIbhirvIrAH svadehAn patitAnapazyan // 488 // " atra bIbhatsa-zRGgArayorantare vIrA ityanenAviSkRtasya vIrarasya nivezAna virodhaH / kartRkArakasya ca svAtantryeNa sakalavAkyavyApakatvamiti prAnte sthitamapi vIrA ityetat padamAdau madhye ca draSTavyam / svadehAnityanenaikatvAbhimAnAdAzrayaikyam / / 22 // virodhaparihArAntaramAhaviruddho'pi smRti prApto vaktuM sAmyena vA mataH / aGginyaGgatvamAyAtau na viruddhau rasau mithaH // 23 // prakRtarasaviruddho'pi rasaH smRtimArohena viruddho yathA " ayaM sa razanotkarSI pInastanavimardanaH / ___ nAmyUru-jaghanasparzI nIvIvipresanaH karaH // 489 // " idaM bhUrizravasaH samarabhuvi patitaM hastamAlokya tadvadhUnAmanuzocanam / atra karasya pUrvAvasthAsmaraNaM zRGgArAGgamapi karuNaM puSNAti / prakRtiramyA hi padArthAH zocyA dazAM gatAH smaryamANapUrvasvarUpAH kAmaM zokAvegamunmIlayanti / tathA sAmyena vakumiSTo'pi na viruddhaH / yathA" dantakSatAni karajaizca vipATitAni pronisAndrapulake bhavataH zarIre / dattAni raktamanasA mRgarAjavadhvA jaatspRhairmunibhirpyvlokitaani||490|" 1 va. bhUteSu di0 / 2 pa. dagdhAn / 3 a. malora0 / 4 a. suzo0 / 5 a. 0mpvii0|6 pa. yanta* / 7 va, vIrasya / 8 pa. nide0|9 pa. hayanna / 10 va. 0kRtA0 / For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org doSavyAvarNano nAma pazcamastaraGgaH / atra yathA kasyacinmanorathezata prArthita preyasI sambhogAvasare pulako jAyate, tathA tavApi parArthasampAdanAya svazarIradAnAvasara iti sAmyavivakSA / 64 Acharya Shri Kailassagarsuri Gyanmandir tathA kasminnapyaGginyaiGgabhAvaM prAptau rasau mithaH parasparaM nai viruddhau / yathA- kAmantyaH kSetakomalAGguligaladraktaiH sadarbhAH sthalI : pAdaiH pAtitayA va kaira (ri) va patabAppAmbudhautAnanAH / bhItA bhartRkarAvalambita karAstvacchatrunAryo'dhunA dAvAgni parito bhramanti punarapyudyadvivAhA iva // 491 // " atra rAjaviSayAyA rateH karuNa iva zRGgAro'pyanamiti na virodhaH / parAGgatve'pi virodhinoH kathaM na viruddhatvamiti cet, ucyate-vidhau viruddhasamAvezasya duSTatvaM nAnuvAde / yathA (4 ehi gaccha patottiSTha vada maunaM samAcara / evamAzAgrahagrastaiH krIDanti dhanino'rthibhiH // 492 // " natra tadaiva ehi, tadaiva gaccheti vidhiH, kiM punarehIti krIDanti, gaccheti krIDantItyAgamana - gamanAnuvAdenaM krIDaiva vidheyeti krIDA'Ggayostayorna virodhaH / evaM raseSvapi draSTavyam / yathA vA " kSipto hastAvalagnaH prasabhamabhihato'pyAdadAnoM'zukAntaM gRhNan kezeSvapAstazcaraNanipatito nekSitaH sambhrameNa / AliGgan yo'vadhUtastripurayuvatibhiH sAzrunetrotpalAbhiH kAmIvArdrAparAdhaH sa dahatu duritaM zAmbhavo vaH zarAgniH // 493 // " atra tripuraripuprabhAvAtizayasya karuNo'Ggam, tasyApi zRGgAraH, tathApi na 1 pa. 0thaprA0 / 2 pa 0 pyaka0 / 3 va. 0raM vi0 / 4 va. kRta0 / 5 va 0SayA ra0 / 6 va. 0Ggamapi / 7 va 0de kI0 / 8 pa tasyApi / 24 For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 986 alaGkAramahodadhau karuNe vizrAntirityasya zambhuprabhAvAtizayaM pratyaGgataiva / yadi vA prAgU yathA kAmukastAsvAcarati sma tathedAnIM zarAgniriti smaryamANena zRGgAreNa paripoSitaH karuNo'GgatAmAzrayan sutarAmIzvaraprabhAvAtizayamupacinoti / yaduktam Acharya Shri Kailassagarsuri Gyanmandir " guNaH kRtAtmasaMskAraH pradhAnaM pratipadyate / pradhAnasyopakAre' hi tathA bhUyasi vartate / / / / 494 || " 15. kAro iti na kazcid virodha iti // 23 // ityuktadoSAhiviSormiviklavAM sarasvatIM svaisthatanUM tanoti yaH / sa eva dhatte kavimaNDale dhruvaM jagazcamatkAra karIM narendratAm ||24|| ityalaGkAramahodadhau doSavyAvarNano nAma pazcamastaraGgaH // 5 // 2 ba. 0ti kazcina / 3 pa. svaccha0 / 4 pa. *reMdra: / For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha SaSThastaraGaH / atha guNAlaGkAravivekamAhazauryAdaya ivAtmAnaM rasameva zrayanti ye / guNAste sahajAH kAvye nityavaicitryakAriNaH // 1 // yathA zaurya-sthairya-saccAdayo guNA AtmAnameva zrayanti, nAkAraM tathA mAdhudiyo'pi rasameva zrayanti rasasyaiva dharmA na varNasanivezasya te guNA ityalakkArebhyo bhedH| kacit punaryathA zauryocitasyAkAramahattvAderdarzanAt kacidazUre'pi zUra iti / kvacit tu mUrtilAghavadarzanAt zUre'pyazUra ityatatvadarzinAM vyavahArasta. dvanmadhura-rasocitasukumAravarNazravaNAt kvApyamAdhurye'pi mAdhuryamiti, cit tu mAdhurye'pya sukumAravarNazravaNAdamAdhuryamiti yA vyavahRtiH sA rasaparyantavizrAntijJAnazUnyAnAmeva / ata eva mAdhuryAdayo rasadharmAH samucitairvarNairvyajyante, na tu varNamAtraistacca puro vakSyate / kIdRzAH sahajA anAhAryasvarUpAH / ata eva kAvye nityaM sadAlasthitaM vaicitryamutkarSa kurvanti / tAn vinA hi sAlakArasyApi kAvyasya kAvyatvahAniryadAha - - " yadi bhavati vacaJyutaM guNebhyo vapurapi yauvnvndhymnggnaayaa| api janadayitAni durbhagatvaM niyatamalaGkaraNAni saMzrayante // 495 // " zrayanto'pi rasaM santaM jAtu tebhyo viparyayam / ye tu bibhrtylngkaaraaste'nupraasopmaadyH||2|| ye punastebhyo guNebhyo viparyayaM viparItatAM vibhrati, te'nuprAsopamAdayo'laGkArAH / guNA hi zauryAdivat sahajA nityavaicitryakAriNazca / alaGkArAstu hArAdivadAhAryAH / ata eva nityaM vaicitryaM na kurvate / kadAcit teSAmabhAve'pi guNaikazobhinaH kAvyasya darzanAditi guNebhyo'laGkArANAM vaiparItyamayameva ca bhedaH / 1 pa. ma. puSi yau0 / - - - For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 alaGkAramahodadhau kIdRzAH santo guNebhyo vaiparItyaM vibhratItyAha- santaM vidyamAnaM rasaM jAta kadAcit ayanto'pi / yathA"apasAraya ghanasAraM kuru hAraM dUra eva kiM kamalaiH / / alamalamAli ! mRNAlairiti vadati divAnizaM bAlA // 496 // " atrAnuprAso rspryvsaayii| __ yathA vA" manorAgastIvaM viSamiva visarpatyavirata pramAthI nidhUmaM jvalati vidhutaH pAvaka iva / hinasti pratyaGga jvara iva balIyAnita ito na mAM tAtastrAtuM prabhavati na cAmbA na bhavatI // 497 // " atra mAlopamA rasaikaniSThA / Atviti vacanAt kadAcit santamapi na zrayanti / yathA+ "citte cahuTTadi na khuTTadi sA guNesu senjAi luDhadi visaDhadi digmuhesuM / bolDaMmi vadi payadi kavvabaMdhe mANe na tudi ciraM taruNI taru(ra)TTI // 498 // " ityAdau zabdamevAnuprAsaH zrayati, na tu vidhamAnamapi rasam / + citte zliSyati na kSINAti sA guNeSu zayyAyAM luThati visarpa (kasa)ti diGmukheSu / vacane vartate pravartate kAvyabandhe dhyAne na truTyati ciraM taruNI pragalbhA / / 15. 0vara0 / 2 a. vasa0 / For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNanirNayo nAma SaSThastaraGgaH / " mitre kvApi gate saroruhavane baddhAnane tAmyati krandatsu bhramareSu vIkSya dayitAsamA pur| sArasIm / cakrAGka(ge)na viyoginA visalatA nAsvAditA nojjhitA ___ vaktre kevalamargaleva nihitA jIvasya nirgacchataH // 499 // " ityAdau tvarthamevopamAlaGkAraH / bisalatA jIvasya sUkSmatvAt ta niroDhuM na kSamate iti prakRtAnanuguNopamA / santamiti vacanAcca yatra nAsti rasastatra zabdArthavaicitryamAparyavasAyino'laGkArAstacca prathamataraGge darzitameva / evaM ca yathA samavAyavRtyA zauryAdayaH saMyogavRtyA tu hArAdayastathaiva mAdhuryAdayo'nuprAsopamAdayazcetyastu guNAlaGkAravivekaH / yat punaruktam-"kAvyazobhAyAH karttAro dharmA guNAstadatizayahetavastvalaGkArAH" iti tanna yuktam / yataH kiM samastaiguNaiH kAvyavyavahArarA?, kiM vA ktipyaiH| na tAvat samastairasamastaguNAyA gauDIyAyA: pAzcAnyAzca rIte kAvyAtmakatvabhAvAt / atha katipayaiH' adAvatra prajvalatyagnirucaiH prAjyaH prodyannullasatyeSa dhUmaH' ityAdAvapyojaHprabhRtiSu guNeSu satsu kAvyavyavahAraprAptaH / kiMca" svargaprAptiranenaiva dehena varavarNinI / asyA radacchadaraso nyatkarotitarAM sudhAm // 50 // " ityAdau tu vizeSokti-vyatireko guNanirapekSAvapi kAnyavyavahAramAtra pravartayataH / atra tathAvidhavyaJjakavarNAbhAvAd guNarahitatvamiti // 2 // atha guNAlaGkAravivekaM kRtvA guNasaGkhyAmAhaguNAMzcAnye jaguH zabdagatAn daza dazArthagAn / mAdhuryojaH-prasAdAstu saMmatAstraya eva naH // 3 // pa, cake kena / 2 va. pa. 0tmatvA0 / For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malakAramahodadhau anye vAmanAdayaH kecidAcAryA daza zandagatAnarthagatAMzca daza guNAn jagurUcire / no'smAkaM mAdhuryojaH-prasAdAstraya eva guNAH sammatA amimatAH kuta ityAhayataH pRthakpadanyAsamUrti mAdhuryamatra yat / krodhAdAvapyatIvatvarUpaM yaccaitadiSyate // 4 // bandhasyAjaraThatvaM yat saukumAryAmiti smRtam / yacca vAcAmapAruSyaM saukumAryamudIryate // 5 // yaH kazcidarthadRSTyA''tmA samAdhirabhidhIyate / arthasya ghaTanArUpo yazca zleSaH prakIrtitaH // 6 // tAnyagre vaktumiSTasya mAdhuryasya prsuutyH| yato yasmAdatraiteSu viMzatau guNeSu yat pRthakpadanyAsamUrti asamAsAlpasamAsa-padanivezazarIraM mAdhuryaM vartate / yathA--- " astyuttarasyAM dizi devatA''tmA himAlayo nAma nagAdhirAjaH / pUrvAparau toyanidhI vaigAhya sthitaH pRthivyA iva mAnadaNDaH // 501 // " yaJcaitanmAdhurya krodhAdAvapi hetau satyacaNDatvasvarUpamiSyate / yathA"bhUbhede sahasodgate'pi vadanaM nItaM parAM namratA mISanmAM prati bhedakAri hasitaM noktaM vaco niSThuram / antarbASpajaDIkRtaM prabhutayA cakSurna visphAritaM kopazca prakaTIkRto dayitayA muktazca na prazrayaH // 502 // " bandhasya padagumphasyAjaraThatvamaniSThuratvaM saukumAryamiti yat smRtaM yathA 1. pRthakpRthaka / 1 pa. vigaa| For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNanirNayo nAma sssstthstrnggH| " maNDalIkRtya barhANi kaNThairmadhuragItibhiH / kalApinaH pranRtyanti kAle jImUtamAlini // 503 // " vAcAM vANInAmapAruSyamakaThoratvaM yat saukumAryamudIryate kathyate / yathA 'mRtaM yazaHzeSamityAhuH / ekAkinaM devatAdvitIyamiti, gaccheti sAdhayeti / arthadRSTyA''tmA yaH kazcidarthadarzanasvarUpaH samAdhirabhidhIyate kathyate / yathA'Azvapehi mama sIdhubhAjanAd yAvadagradazanane dazyase / candra ! maddazanamaNDalAGkitaH khaM na yAsyasi hi rohiNIbhayAt / / 504 // " arthasyAbhidheyasya kauTilyAnunbaNatvopapattiyogamUrtiryA ghaTanA saiva rUpaM yasya tAdRgvidho yaH zleSaH prakIrtitaH kathito yathA___" heSvaikAsanasasthite priyatame pazcAdupetyAdarA- dekasyA nayane nimInya vihitakrIDAnubandhacchalA / ISadvakritakandharaH sapulaka[:] svedollasanmAnasA___mantosalasatkapolaphalakA dhUrto'parAM cumbati // 505 // " atra pazcAdAgamanAdeH kramasya kauTinyasya vaidagbhyasya cAnulbaNatvenAgrAmyatvenopapattiyogo'sti // 6 // ___tAni mAdhuryAdIni sarvANyapyagre purato vakumiSTasyAsmAbhirvivakSitasya mAdhuryasya prasUtayo'patyAni tatparatantrANyevetyarthaH // __ athaujAparispandamAhabandhagADhavamojo yadarthaprauDhimayaM ca yat // 7 // zleSo yazcaikavadbhAvaH padAnAM bhUyasAmapi / samAdhiryo'yamArohAvarohakamalakSaNa: // 8 // 1 a. nAtmakaH / 2 a. dRSTaikA0 / 3 a. saMgate / 4 va. vartitaH / 5. premoja / For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau yA ca prakaTitAbandhavikaTatvamudAratA / bandhaujjvalyaM ca yA kAntiH pradIptarasatA ca yAH // 9 // puro'bhidhAsyamAnasya prispndo'ymaujsH| bandhagADhatvaM gumphaniviDatvaM yadojo yathA"jayati bhujagarajjugranthiniSpIDitendusravadamRtanivRttapretabhAvaH kapAlaiH / viracitanutibandho mUrdhni sadyaH purA pariNatabahukampabrahmaNAM brhmghossH||506||" arthasya prauDhirutkarSo yadAha" padArthe vAkyavacanaM vAkyArthe ca padArthatA / prauDhiAsa-samAsau ca sAbhiprAyatvamasya ca // 507 // " tanmayaM yadojastatra padArthavAkyavacanaM yathA" atha nayanasamutthaM jyotiratreriva dyauH surasaridiva tejo vahniniSThayUtamaizam / narapatikulabhUtyai garbhamAdhatta rAjJI gurubhirabhiniviSTaM lokapAlAnubhAvaiH / / 508 // " atra candrapadavAcye'rthe nayanasamutthaM jyotiratreriti vAkyamuktam / vAkyArthe padArthatA yathAdivyeyaM na bhavati kintu mAnuSIti vaktavye nimiSatItyAha / evaM vyAsAdayo'pyamyUhyAH / na caiteSu vaicitryamantareNAtiprasaGgaH kAryoM vaicitryaikajIvitatvAd guNAnAm / ____ bahUnAmapi padAnAmekapadavadbhAvo yazca zleSo yathA" ubhau yadi vyomni pRthakpravAhAvAkAzagaGgApayasaH patetAm / teno(tado)pamIyeta tamAlanIlamAmuktamuktAlatamasya vakSaH // 509 // " ArohAvarohaparipATIrUpo yo'yaM samAdhiryathA"nirAnandaH kaunde madhuni vidhuro bAlabakule na sAle sAlambo lavamapi lavaGge na ramate / For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org guNanirNayo nAma SaSThastaraGgaH / priyaGgau nAsaGgaM racayati na cUte vicarati smaralakSmIlIlA kamalamadhupAnaM madhukaraH // 511 || " anye punaranyadharmANAmanyatrAdhiropaNaM samAdhe (dhi) rityAhuH / yathA" pratIcchatyAzoka kizalaya parAvRttimadharaH kapolaH pANDutvAdavatarati tADIpariNatim / Acharya Shri Kailassagarsuri Gyanmandir " ArohatyavanIruhaH pravizati zvabhraM nagaiH sparddhate parimlAnaprAyAmanuvadati dRSTi: kamalinI mitIyaM mAdhuryaM spRzati ca tanutvaM ca bhajate / / 512 // " asmanmate tvapamupacAravicitrataiva / bandhavikaTatvaM yatra padAni nRtyantIveti pratItistadrUpA yA ceyamudAratA prakaTitA / yathA khaM vyAleDhi viceSTate kSititale kuJjodare lIyate / 193 antarbhrAmyati koTarasya virasatyAlambate vIrudhaH kiM tad yana karoti mArutavazcaM yAtaH kRzAnurvane // 593 // " yA ca bandhaujjvalyalakSaNA kAntiryA vinA paurANI chAyetyucyate / yathA" grAmairakramalUyamAna kalame goThairaraNyodare droNIkoNavitanyamAnatibhiH sArthaistvarAvAhibhiH / durgerargalagopurAGgaghaTanA nirviNNavijJAnika ** yAtrAsamayaM vadanti paritaH pratyarthinAM bhUmayaH || 514 // yA ca pradIptarasatarUpA kAntiryathA - " uttiSThantyA ratAnte bharamuragapatI pANinaikena kRtvA dhRtvA cAnyena vAso viga (lu) litakabarIbhAramaMsaM vahantyAH / bhUyastatkAryaM kAntidviguNitasurataprItinA sauriNA vaH zayyAmA liGgaya nItaM vapuralasalasadvAhu lakSmyAH punAtu // 515 || " 1 va tviya0 / 2 a. dare0 / 3 va. se va0 / va 0tkAlakA0 / 25 For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 194 alaGkAra mahodadhau evaM rasAntareSvapyudAhAryam / ayaM bandhagADhatvamoja ityAdikaH sarvo'pi puro'smAbhirabhidhAsyamAnasyojasa eva parispando visphUrjitam / atha prAsAdAntarbhAvamAha- ojomizrazlathatvAtmA yaH prasAda iti smRtaH // 10 // yazcAyamarthavaimalyavapuSA viduSAM mataH / yA jhagityarthasaMvittirarthavyaktirudAhRtA // 11 // yathA W Acharya Shri Kailassagarsuri Gyanmandir vastusvabhAvasphuTatArUpA yA ceyamucyate / te'smatprasAdaprAsAdakakSAlakSmIviDambinaH // 12 // ojomizraM tvamAtmA yasya sa yaH kazcit prasAda iti smRto yathA T 44 atha sa viSayavyAvRttAtmA yathAvidhi sUnave nRpatikakudaM davA yUne sitAtapatrAraNam / munivanatarucchAyAM devyA tayA saha zizriye galitavayasAmikSvAkUNAmidaM hi kulavatam || 516 / / " prasAdo'rthavaimalyavapuSArthasphuTatArUpeNa zarIreNa viduSAM kovidAnAM mato'bhimato yathA " ayamudayati mudrAbhaJjanaH padminInAmudayagirivanAlIbAlamandArapuSpam / virahavidhurako dvandvabandhurvibhindana kupitakapikapola koDatAmrastarmAsi || " vAkyasya sampUrNatvAt jhagityarthasaMvittirUpA yA'rthavyaktirudAhRtA kathitA / 1 va jhaTitya0 / " vAgarthAviva sampRktau vAgarthapratipattaye / jagataH pitarau vande pArvatI - paramezvarau // 518 / / " For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNanirNayo nAma SaSThastaraGgaH / 195 tai Harai svabhAvasya sUkSmasvarUpasya yA sphuTatA vyaktistadrUpA tadAtmikA yA ceyamarthavyaktirucyate / yathA " spRSTeSu zahakhazakalacchaviSu chadAnAM rAjIbhiraGkitamalaktakalohinIbhiH / gorocanAharitavastu bahiH palAzamAmodate kumudamambhasi palvalasya // 519 || " prasAdAdayo guNA asmatprasAdo'smAbhivaktumISTo yaH prasAdaH sa eva prAsAdastasya kakSAlakSmIviDambinaH pradeza vizeSasampadanukAriNastadantarbhUtA ityarthaH / / 10-12 // atha kiyatAmapi doSatyAgena svIkAramAha yA tu mArgaparityAgasvarUpA samatA matA / yA ca sA prakramAbhedarUpA vaiSamyavigrahA // 13 // agrAmyatvazarIrA ca yA kA'pi syAdudAratA / tA bhagnaprakrama - grAmyadoSatyAgakriyAtmikAH // 14 // mArgAparityAgaH prakrAntapadabandhavatparihAraH svarUpaM yasyAstAdRzI yA ca samatA'bhISTA / yathA " yaccandrakoTikara korakabhArabhAji babhrAma babhruNi jaTApaTale harasya / tad vaH punAtu himazailazilA nikuJjajhAtkAraDambaravirAjisurApagA'mbhaH / / " atrArambhAdAparisamApti padabandhasyaikarUpatAnirvAhAt samatA / prakramAbheda eva rUpaM yasya tadevaMvidhaM yad vaiSamyaM tadvigrahaH zarIraM yasyAstAdRzI yAca sau matA / yathA " agre strInakhapATalaM kuraMbakaM zyAmaM dvayorbhAgayolAzokamupoDharAgasubhagaM bhedonmukhaM tiSThati / 1 a. 0saka0 / 2 a 0 caMdrakara0 / 3 ba. sA sama0 / 4 a. 0ba0 / 5 a. 0mapo0 / For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 196 alaGkAramahodadhau ISaddharajaHkaNAgrakapizA cUte navA maJjarI mugdhatvasya ca yauvanasya ca sakhe ! madhye madhuzrIH sthitA // 521 // " atra madhuzriyo maugdhyatyAga-yauvanArambhakRtAnAM vishessnnnaamaarmbhnirvaahH| na punarevaM yathA" cyutasumanasaH kundAH puSpodgameSvalasA drumA malayamarutaH sarpantIme viyuktadhRticchidaH / atha ca savituH zItollAsaM lunanti marIcayo na ca jaraThatAmAlambante kramodayadAyinIm // 522 // " atra RtusandhivarNane malayamarutAmumayasAdhAraNatvAbhAvAta prakramabhedaH / agrAmyatvaM grAmyatvAbhAvaH zarIraM yasyAstathAvidhA yA kA'pyudAratA syAt / yathA " tvamevaMsaundaryA sa ca ruciratAyAH paricitaH ___kalAnAM sImAntaM paramiha yuvAmeva bhajathaH / agi ! dvandvaM diSTyA tardati subhage ! saMvadati vA___ manaH(taH) zeSaM cet syAjjitamatha tadAnIM guNitayA // 523 // " tAstisro'pi bhagnaprakrama-grAmyayordoSayoryA tyAgakriyA parihAravidhistadAmikAstatsvarUpAstatazca mAdhuyaujA-prasAdAstraya eva guNAH / ye ca kaizciJcatuvizatyAdayo'pyuktAste'pyeSvevAntarmavantIti // 13-14 // atha mAdhuryasvarUpamAha - sarvaprahalAdi mAdhuryaM cetaso drutikAraNam / mUlAyatanamatasya zRGgAraH smarajIvitam // 15 // sarveSAmavalA-bAla-gopAlAdInAbhAndakAri mAdhurya mAdhuryAkhyo guNaH / kRta 1 va. *SANAmA0 / 2 a. jaThara0 / 3 va. api / 4 va. taditi / For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNanirNayo nAma SaSThastaraGgaH / 197 ityAha-cetaso manaso drutikAraNaM galitatvaheturayaM ca vizeSaNadvAreNa heturuktaH / etasya mAdhuryasya zRGgAro'rthAd bhogarUpo mUlAyatanaM kulabhavanam / kIdRzaH smarajIvita zRGgAraprasaktyA hi pazceSurjIvati / hAsyAdbhutAdayastu zRGgArAGgatvAdevAsyAspadAnIti pRthag noktAH // 15 // athAsya vizeSamAhazAnte sAtizayaM vipralambhe ca karuNe ca tat / tanmAdhuryaM zAnte vipralambhe ca sAtizayamatyantadrutihetutvAt / ___ athAsya vyaJjakAnAhatatra vargA nijairantyairAkAntazirasaH smRtAH // 16 // TavargaparihArazca isvavyavahitau rnnau| asamAsaH padanyAsaH samAsAlpavAnatha // 17 // tatra mAdhurye mAdhuryavyaJjakA ityarthaH / vargAH kavargAdayo nijairantyairDakArAdyairAkrAntaziraso'dhiSThitamu naH smRtAH kathitAH / yathA" anaGgaraGgapratimaM tadaGga bhaGgIbhiraGgIkRtamAnatAGgyAH / kurvanti yUnAM sahasA yathaitAH svAntAni zAntAparacintanAni // 524 // " Tavargasya parihArastyAgo na punarevaM yathA" arkuNThotkaNThayA pUrNamAkaNThaM kalakaNThi ! mAm / kambukaNTyAH kSaNaM kaNThe kuru kaNThArtimuddhara // 525 // " ___ tathA repha-NakArau hrasvAntaritau" dAruNaraNe raNantaM karidAraNakAraNaM kRpANaM te / ramaNakRte raNaraNakI pazyati taruNIjano divyaH // 526 // " 1 a, 0te ka0 / 2 a. 0rgA ni0 / 3. va. bhakaMTho / 4 va, kalaM / For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 alaGkAramahodadhau samAsarahitaH svalpasamAso vA padanyAso yathA" manISitAH santi gRhe'pi devatAstapaH ka vatse ! ka ca tAvakaM vapuH / / padaM saheta bhramarasya pelavaM zirISapuSpaM na punaH patatriNaH / / 527 // " na tvevaM yathA"bAle / mAleyamuna bhavati gaganavyApinI nIradAnA kiM tvaM pakSmAntavAntarmalinayasi mudhA vktrmthuprvaahaiH| eSA prottamattadvipakaTakaSaNakSuNNavinthyopalAmA dAvAgeomni lagnA malinayati dizA maNDalaM dhUmarekhA // 528 // " atra dIrghaH samAsaH sa ca vipralambhAnuMcitaH // 16-17 // athAsmin vizeSavyaJjikAM rcnaamaahshjpraatibhonmiildvaacy-vaackcaarimaa| aklezakalpitasvalpatadvidAhrAdibhUSaNA // 18 // bhAvasvAbhAvikaudAryatarjitAhAryakauzalA / amandarasaniHsyandasudhodgArataraGgitA // 19 // kavikamaikamarmajJamanastANDavanATyabhUH / alakSyAvayavA tasmin racanA kAcidIzI // 20 // sahajaM svAbhAvikaM yat prAtibhaM pratigaiva tenonmIlanAvibhavana vAcya-vAca. kayorartha-zabdayozcArimA hRdAhlAdIni sahRdayacamatkArINi bhUSaNAnyalaGkArA yasyAM sA / tathA bhAvAnAM padArthAnAM svAbhAvikaM yadaudArya parispandavizeSastena tarjitaM nyatkRtamAhArya kRtakaM kauzalaM kavivaidagdhyaM yasyAM sA / tathA amandaH stoketaro yo rasaniHsyandaH sa eva sudhodvAraH pIyUSollAsastena taraGgitA rasAmRtakallolamayItyarthaH / kavikarmaNaH kAvyasya yadekamadvitIya marma rahasyaM tad ye jA 1 va. nuprAsoci0 / For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 199 guNanirNayo nAma sssstthstrnggH| nanti teSAM manaso yat tANDavamAnandanRtyaM tasya nATyabhUrnATyAgAramalakSyAvayavA gumphavizeSavazAdavijJAtapadavibhAgA kAcidIdRzI racanA bandhavicchittistasminniti tasya mAdhuryasya vyaJjiketyarthaH // 18-20 // aaujo lakSayatidIptatvenAtmavistAraheturojo nigadyate / vIro nAma rasastasya kelicakramamakuTimam // 21 // dIptatvena dIptarUpatayA yo'yamAtmanazcittasya vistArastasya heturojo nigadyate kathyate / tasya vIro nAma vIrAkhyo rasaH kelicakramasya lIlAvihArasya kuTTimaM sphaTikAdivaddhA bhUmistatredaM vilasatItyarthaH // 21 // ___ asya svarUpAntaramAha - AdhikyaM tasya pUrvasmAt kramAda biibhts-raudryoH| tasyaujasaH pUrvasmAd vIrarasAda bIbhatsa-raudrayoH kramAdAdhikyam / vIrAd bImatse tato'pi raudre teSAmaGgabhUte'pyadhikamojaH kAryamityarthaH / ___ athAsya vyaJjakAnAhatatra yogastadAdyAbhyAM syAd dvitIya-caturthayoH // 22 // yasya kasyApi repheNa mithazca sdRshoyutiH| kAryoM za-pau Tavargazca tathA dIrghasamAsatA // 23 // tatra tasminojasi dvitIya-caturthayorvargAkSarayostadA dvA(ghA)bhyAM prathama-nRtIyAbhyAM yogaH zirasi sambandhastathA yasya kasyApi varNasyAtha upari ubhayatra vA repheNa yutistathA sadRzorekarUpayorvarNayozca yutistathA zakAra-pakArau kAyau~ TavargavArthANNakAravarjaH kAryaH / tathA dIrghaH samAsazca vyaJjakaH kArya iti // 23 // athAsya vyaJjakaM gumphamAha 1 a. atha dhya0 / 2 va. 0kagu0 / For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 200 www.kobatirth.org alaGkAramahodadhau parasparaM parisyUta padadraDhimabandhuraH / vyutpannapratibhotpannavAcyavaicitrya cumbitaH // 24 // Acharya Shri Kailassagarsuri Gyanmandir ullasannavalAvaNyabhagikallolalAlitaH / sUtrayan navatAmuccairanavasyApi vastunaH // 25 // vitanvan manasaH kAmaM dIptisaMvalitAM mudam / nisargakalitauddhatyastatra gumphaH kiloditaH || 26 / / tribhirvizeSakam / parasparaM mithaH paristAnyalakSyasandhibandhAni yAni padAni teSAM draDhimnA niviDatvena bandhuro ramaNIyaH / vyutpannA vidagdhA yA pratibhA tayA yadutpannaM vAcyavaicitryamabhidheyaprAgalbhyaM tena cumbitaH spRSTaH ! ullasantI navA nUtanA yA lAvaNyamaGgiH kAntivicchittistasyAH kallolAstaraGgAstairlAlitaH khelitaH / anavasyApi pUrvakavispRSTasyApi vastunaH kAvyArthasyoccairatizayenaM navatAmacumbitatvaM sUtrayan kurvan / tathA manasazcetaso 'rasikAnAmiti gamyam ' dIptisaMvalitAmutsAha karambitAM mudaM prIrti vitanvan vistArayan / nisargeNa svabhAvena kalitauddhatyaH sahajodbhUtastatra tasmin ojasi gumphA padabandhaH kaleti pUrvAcAyairudito vyaJjakatvena kathitaH / yathA vA 66 " yasyA( adyA )vaskandalIlA calitabalaparispandakhargIkRtovIMsaMrambhottammanAgro (yo) nnamitabhara [ namatra ] kandharAsandhirAsIt / zeSo viskAraphullasphuTa pRthulaphaNAsphUtkRtAgnisphuliGgasphUrjA[jaita) sandohasandehita vikaTa zikhAmaNDalI ratnakhaNDaH / / 529 / / " na punarevaM yathA - ' dezaH so'yamarAtizoNitajalaiH ' ityAdi / atra yathoktavarNAbhAvo'nuddhato gumphaH samAsadairdhyAbhAvazca viruddhaH // 23 // 1 a. 250 / 6 a. ye nava0 / For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNanirNayo nAma SaSThastaraGgaH / atha prasAdaM vivRNutezabdazravaNamAtreNa durvigAhagabhIrimA / rasaparyantavizrAnti nA''kUtamanoramaH // 27 // vidvadAhlAdako yatra jhagityarthaH pratIyate / sarvasAdhAraNAtmAnaM taM prasAdaM guNaM viduH // 28 // yatra yasmin sati zabdazravaNamAtreNArtho'bhidheyo vimarzamantareNApi jhagityeva pratIyate / kimbhRto'rthaH 1 durvigAho duHkhavijJeyo gabhIrimA'gAdhatvaM yasya sa tathA / rasa eva paryante nika vizrAntiravasthAnaM yasya sa tathA / nAnAkRtamanoramo vividhAbhiprAyasundaraH / sarvatrApyapizabdo draSTavyaH / ata eva vidvadAbAdakA sacetanacamatkArI taM sarveSAM rasa-samAsa-gumphAnAM sAdhAraNAtmAnaM sAmAnyakharUpaM prasAdaM nAma guNaM viduH kathayanti / yathA " parimlAnaM pInastana-jaghanasaGgAdubhayata____ stanomadhyasyAntaH parimalanamaprApya haritam / idaM vyastanyAsaM zlathabhujalatAkSepavalanaiH kRzAGgayAH santApaM vadati bisinIpatrazayanam // 530 // " ___ atha mAdhuryAdInAM matAntareNa saMjJAntaramAhamAdhuryaM sukumArAkhyaM mArga ke'pyavadana budhAH / vicitramojastanmizrIbhAvajaM madhyamaM punaH // 29 // upanAgarikAM vRttiM paruSAM komalAM pre| .. . rIti kecit tu vaidarbhI gauDa-paJcAlaje api // 30 // mAdhurya sukumArAbhidhamojo vicitrAbhidhaM tadubhayamitratvasambhavaM madhyama nAma mArga ke'pi budhAH kuttu(ca)kAdayo'vadan uktavantaH / yadAhuH 16. 0NAtmanA / 2 a. 0 ta0 / For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 alaGkAramahodadhau " santi tatra trayo mArgAH kaviprasthAnahetavaH / sukumAro vicitrazca madhyamazcobhayAtmakaH // 531 // " pare kecidupanAgarikAM paruSAM komalAM ca vRttimavadan / yadUcuH " mAdhuryavyaJjakairvarNarupanAgarikeSyate / . ojaHprakAzakaistaistu paruSA komalA paraiH / / 532 // " kecit punarvaidarbhI gauDa-pazcAlaje apIti gauDIyAM pAzcAlI ca rItimavadan / yadUcire'vaidarbhI gauDIyA pAJcAlIti rItayastisraH' iti / / 30 // atha guNavizeSaniyatavarNAdInAmapavAdamAhavaktR-vAcya-prabandhAnAmaucityena kvacit punH| varNa-saGghaTanA''dInAM vaiparItyaM na doSakRt // 31 // kacita punarvaktRvAcyasya prabandhasya vaucityena varNAnAmakSarANAM saGghaTanAnAM gumphAnAmAdizabdAd vRttInAM ca vaiparItyamanyathAtvaM na doSakat na duSTamityarthaH / ___ tatra vanaucityena yathA" manthAyastArNavAmbhApratikuharacalanmandaradhyAnadhIraH koNAghAteSu garjatpralayaghanaghaTA'nyonyasaGghaTTacaNDaH / kRSNAkrodhAgradUtaH kurukulanidhanotpAtanirghAtavAtaH kenAsmatsihanAdapratirasitasakho dundubhistADito'yam // 533 // " atra yadyapi na vAcyaM kopAdivyaJjakaM kAvyaM cAbhineyaM tathApi bhImasenasya vakturaucityAduddhatA varNAdayaH / vAcyaucityena yathA 1 a. nAM vaiSa0 / 2 a. 0phAdi0 / 3 va. vAcyaM / For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir guNanirNayo nAma SaSThastaraGgaH / "prauDhacchedAnurUpocchala narayabhavatsa~hikeyopaghAta trAsAkRSTAzvatiryagvalitaravirathenAruNanekSyamANam / kurvat kAkutsthavIryastutimiva marutAM kandharArandhrabhAjAM ___ bhAkArairmImametannipatati viyataH kumbhakarNottamAGgam / / 534 // " atra vaktaprabandhAnapekSaM vAcyamevoddhataM tadanurUpA varNAdayaH / prabandhaucityena yathA-AkhyAyikAyAM zRGgAre'pi na masRNA varNAdayaH kathAyAM naatyntmuddhtaaH| nATakAdau raudre'pi na dIrghasamAsAdayaH / evamanyadapyaucityamanusartavyamiti // 31 // giro guNarityadhiko vicitratAM dadhatyalaGkAravivarjitA api / haranti hArapramukhaivibhUSaNairvinA'pi saubhAgyajuSo hi yossitH|| ityalaGkAramahodadhau guNanirNayo nAma SaSThastaraGgaH // 6 // .. - - 1va, 0pekSya / 2 pa. Sopi / For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atha saptamastaraGgaH / atha zabdAlaGkArAnabhidhitsustatprastAvanAmAhanirdoSo'pi guNADhyo'pi zabdo nAlaGkati vinA / vaicitryamaznute tAhak tacchabdAlaGkatIrbuve // 1 // nirdoSo'pyasaMskAratvAdidoSarahito'pi guNADhyo'pi mAdhuryAdiguNasphIto'pi zabdo vAcako'laGkati vinA'laGkAramantareNa na naiva tAhak cetanacamaskAri vaicitryaM vicitratAmaznute prApnoti / yaduktam "yuvateriva rUpamaGgakAvyaM svadate zuddhaguNaM tadapyatIva / vihitapraNayaM nirantarAbhiH sadalaGkAravikalpakalpanAbhiH // 535 // " tat tasmAt kAraNAt zabdAlatIH zabdaniSThAlaGkArAn bruve vacmIti // 1 // athAdau tAvat sakalakavikulArAdhyamanuprAsaM lkssytianupraaso'kssraavRttirnaatiduuraantrsthitaa| sa caturdhA zruti-ccheka-vRtti-lATAnuvRttibhiH // 2 // akSarANAM varNAnAM sasvaratvAsasvaratvaniyamarahitAnAmAvRttisteSAmeva punayasanamanuprAsAkhyo'laGkAraH / sA~ca kIdRzI ? na naivAtizayena dUrAntarasthitA prakRSTavyavadhAnavartinI", kintu varNAntareNa svalpavyavadhAnavartinI / yato nirantarA dUrAntarA ca na tAdRk saundaryAvahA / sa cAnuprAsaH zruteH zravaNasya cchekAnAM vidagdhAnAM vRttInAmupanAgarikA''dInAM lATAnAM dezavizeSodbhavanarANAM cAnuvRttibhiranusRtibhizcaturdhA caturvidho bhavatIti // 2 // atha zrutyanuprAsalakSaNamAha 1 bha. vikAra0 / 2 5. dau sa. / 3 pa. sa / 4 pa. zo / 5 a. nI ya0 / For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdAlaGkAravarNano nAma saptamastaraGgaH / tulyasthAna bhavairvarNerAvRttaiH zrutihAribhiH / vizrutaH zrutyanuprAsaH sarvasvaM kavikarmaNaH // 3 // tumyamekameva sthAnamutpatikSetramuraH- kaNThAdi / yaduktam" aSTau sthAnAni varNAnAmuraH kaNThaH zirastathA / jihvAmUlaM ca dantAzca nAsikoSThau ca tAlu ca / / 536 // " Acharya Shri Kailassagarsuri Gyanmandir tadbhavaistadutpannaiH zrutihAribhiH zravaNAnandibhirvarNairAvRttaiH punaruccAritaiH zrutyanuprAso nAmAnuprAso vizrutaH prathitaH / sa ca kIdRza ityAha- kavikarmaNaH kAvyasya sarvasvaM rahasyam / yaduktam " nivezayati vAgdevI pratibhAnavataH kaveH / goryprAsaM susamAdhini cetasi // 537 || " // 3 // athAsya bhedAnAha-- sa eSa trividhaH zuddhaH seGkIrNo nAgarastathA / tatra zuddhasya svarUpamAha - zuddhastatroditaH pUrvaiH zuddhapUrvoktalakSaNaH // 4 // pUrvaiH pUrvasUribhiH zuddhaM kevalaM pUrvoktaM tulyasthAnetyAdi sUtrabhaNitaM lakSaNaM yasya / yathA 44 eSa rAjA yadA lakSmI prAptavAn brAhmaNapriyaH / tadA prabhRti dharmasya loke'sminnutsavo'bhavat || 538 // " 205 1 a 0: pu0 / 2 pa. prakIrtitaH / atra prathama- tRtIyayoH pAdayormUrdhanya tAlavya - dantyauSTyavarNAnAM niranta rA''vRtirdvitIya - caturthayostu sAntarA // 4 // atha saGkIrNamAha For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 alaGkAramahodadhau jJeyo'ntarAntarA hRdychekaanupraaslaanychitH| saGkIrNaH pATalAbandhakAmyastragdAmasodaraH // 5 // zrutyanuprAsa evAntarAntarA madhye madhye hRdyena manojhena vakSyamANena chekAnuprAsena lAJchito'GkitaH saGkIrNanAmA jJeyaH / sa ca kIdRzaH 1 pATalAbandhena pATalAyAH puSpavizeSasya bandhenaM nivezena kAmyaM yat sragdAma tasya sodarastadvat kamanIya ityarthaH / yathA" sthitAH kSaNaM pakSmasu tADitAdharAH payodharotsedhanipAtacUrNitAH / valISu tasyAH skhalitAH prapedire cireNa nAbhiM prathamodavindavaH // 532 // " atra dantyau mUrdhanyAvoSThyau Da-layorekyena dantyapaJca mUrdhanya ityAdinA krameNa pUrvavad AvRttistatra ca kSaNaM pakSmIM dharAH payodharA valI skhalitAH dire cireNadabindavaH / iti chekAnuprAsapravezaH / yathA vA" vimucya sAhAramahAryanizcayA viloladRSTiH praviluptacandanam / babandha bAlA'ruNababhru valkalaM payodharotsedhavizIrNasaMhatiH // 540 // " atrApi sarva pUrvavat // 5 // atha nAgaramAhabhede'pyekamatau bhedabuddhAvaikye'pi jaayte| Da-layoraikyamityAdivAkyaraikye ca nAgaraH // 6 // bhede'pi kathaJcidekatvabuddhAveko nAgarAkhyaH zrutyanuprAso jAyate / tathA kazcidaikye'pi bhedabuddhau dvitIyaH / tathA Da-layoraikyamityAdivAkyairekatve sati ca tRtIyaH / tatrAdyastulyasthAnAnAM yathA 1 a, mdhye| 2 a. na kaa|3 a. ca pa0 / 4 pa. 0su dharAdharo pa0 / 5 pa. caraNa da0 / 6 pa. pravizeSaH / 7 va. ythaa|8 a.ca sati / For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207 . ... zabdAlaGkAravarNano nAma saptamastaraGgaH / " hare cittadharmAzunyoMmni dIpeNa rahasaH / balibandhanaghorAMDriMhaHsaGgha nihantu vaH // 541 // " atra vaisa dRzyAd bhede'pi tulyasthAnAnA hakAra-ghakArANAM tulyazrutitvAdekatvabuddhiH / atulyasthAnAnAM yathA--- " ucchalanmatsyapucchApadaNDapAtahatArNasi / jagadudyAnamambhodhAvunmamaja mamaja ca / / 542 // " atra syakArasya cchakArAbhyAM saha tulyasthAnatvAbhAvAd bhede'pi tulyazrutitvAdaikyAmiti / dvitIyo yathA"kroDe mA DimbhamAdAya caNDi ! pIDaya vakSasA / karNe brUhi vayasyAyA yuvA yadayamucyate // 543 // " atra DakAra-vakAra-yakArANAmekatve'pIpaspRSTatA''dibhirmedAvabhAsaH / tRtIyo yathA" zayane yasya zeSAhiH sanIDe vaDavAnalaH / mahAsAhasinAmayyaM tamIDe jalazAyinam // 544 // " atra dd-lyoraikyenaanupraasH| na-Nayoraikyena yathA" bANaiH kSuNNeSu sainyeSu tvayA deva ! raNAGgaNe / hatazeSAH zrayantIme zUnyAraNyAni vidviSaH / / 545 // " atra kSuNNeSu sainyeSu zUnyAraNyAnIti na-Nayoraikyam / ra-layoraikyena yathA For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 208 alaGkAramahodadhau " vibhinnavarNA garuDAgraMjena sUryasya rathyAH paritaH sphurantyA / " ratnaiH punaryatra rucA rucaM svAmAninyire vaMzakarIranIlaiH // 546 // atra karIranIlairiti ra layoraikyena pAdacatuSTaye'pyanuprAsanirvAhaH / evaM dantya - tAlavyAdibhede'pyaikyena nAgaro vijJeyaH || 6 // atha chekAnuprAsamAha -- yatrAvRttiranekasya varNasya sakRdIkSyate / sakAnAmanuprAsazcatasrastadbhidAstvimAH // 7 // yatra yasminnanekasya dviprabhRtervarNasya sakRdekavAramAvRttirikSyate sa chekAnAmanuprAsastadabhISTatvAdimAstu vakSyamANAzcatasrastadbhidAzcatvArastadbhedAH ||7|| Acharya Shri Kailassagarsuri Gyanmandir tA evAha- karmazAlI viparyasto veNikA garbhitastathA / (C tatra kramazAlinamAha-- kamazAlI kramopetaH yathApUrvamuttaro varNanivezaH kramastena yuktaH kramazAlI / yathA nitambagurvI guruNA prayuktA vadhUrvidhAtRpratimena tena / cakAra sA matacakoranetrA lajjAvatI lAjavimokSamagnau // 547 // gurvI guruNetyAdivarNAnAM kramAvRttiH / yathA vA " tato'ruNa parispandamandIkRtaruciH zazI / do kAmaparikSAma kAminIgaNDapANDutAm / / 548 // " viparyastamAha 1. 0tmaje0 / 21. 0tiva0 / 3 va 0dhAnapra0 / 4 a 0spaMdIkR0 | 5 a. gaMDu0 / For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdAlAravarNano nAma saptamastaraGgaH / 201 viparyastaH kramAtyayI // 8 // kramAlahI viparyasto yathA"praNavaH pravaNo yatra prathamaH pramatheSu yH| raNavAn vAraNamukhaH sa vaH pAtu vinAyakaH / / 549 // " atra kramAbhAvo vyakta eva // 8 // atha veNikAmAhaAvAkyAntagatAnekavarNAvRttistu veNikA / AvAkyAntaM vAkyaparisamApti yAvad gatA sthitAjnekA bhUyasI varNAvRdhiryasyAM sA veNikA / yathA "vidrANe rudradhunde savitari tarale vajiNi dhvastavaje ___ jAtAzake zazAGke viramati maruti tyaktavaire kubere / vaikuNThe kuNThitAstre mahiSamatiruSaM pauruSopaghnanimnaM nirvighnaM nighnatI vaH zamayata duritaM bharimAvA bhavAnI // 550 // " atha garmitamAhagarmitastvaparo varNastomo yatrAnyagarbhitaH // 9 // aparo varNasamudAyo yatrAnyena varNena garmitaH syAt sa garmitaH / yathA " kAlaM kapAlamAlAimekamandhakasUdanam / ___ vande varadamIzAnaM zAsanaM puSpadhanvanaH / / 551 // " atra kAlaM kapAletyAdiSu dvitIyo varNastomA pakArAdimirgamitaH // 9 // ___ atha vRtyanuprAsamAha 15. kamAtyayI ka0 / 2 va. praNavo / 3 va. 0yame0 / 27 For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau upanAgarikA''dInAM vRttInAmanurodhataH / vaividhyajuSi varNAnAmakatA'nekatAvatAm // 10 // yasminnasakRdAvRttidRzyate taM vipshcitH| vRttyanuprAsamicchanti trividho'pi dvidhA ca saH // 11 // ' upanAgarikA''dayastisro vRttayaH pUrvamuktAstAsAmanurodhAt traividhyajuSi trividhatvabhAji yatra yasminbalaGkAraviSaye kacidekatvamAjAM kacidanekatvamAjAM vA varNAnAmasakadainekavAramAvRttidRzyate, tamalakAraM vipadhito vidvAMso pRzyanuprAsAkhyamicchanti manyante vRcyA''zritatvAt / tatropanAgarikA'nuprAso yathA" na mAlatIdAma vimaIyogyaM na prema navyaM sahate'parAdhAn / mlAnA'pi na mlAyati kesarasraka devI na khaNyapraNayA kathazcit / / 552 // " atra prathamapAde makArasyAsakadAvRttiH / paruSAnuprAso yathA-- " nIte nirvyAjadIrghAmaghavati maghavadvajralajjAnidAne ___ nidrA drAgeva devadviSi muSitaruSaH saMsmarantyAH svabhAvam / devyA gbhyastisabhyastraya iva galitA rAzayo rkttaayaa| : rakSantu tvAM trizUlakSaitikaharabhuvo lohitAmmAsamudrAH // 553 / / " atra dIrghAmaghavadityAdirasakUdanekavarNAvRttiH / komalAnuprAso yathA" lolallavaGga-lavalIvalayA nikuJjakUjatkapiJjalakulA vaMkulAvanaddhAH / adhyUpire kanakacampakarAjikAntA yenAparAntavijaye jaladherupAntAH / / 554 // ' / 15. yugmaM / 2 a. tridhAtva0 / 3 . 0kRdA0, va. 0de20 / 4 a. va. digbhyaH 5 a.va. kSitiH / 6 pa. dekavarNa0 / 7 5. vana0 / For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra " www.kobatirth.org atra sphuTaiva yamakacchAyA / 46 zabdAlaGkAravarNano nAma saptamastaraGgaH / yathA vA apasAraya ghanasAraM kuru hAraM dUra eva kiM kamalaiH ? | alamalamAli ! mRNAlairiti vadati divAnizaM bAlA / / 555 / / " Acharya Shri Kailassagarsuri Gyanmandir sa caivaM trividho'pi pratyekaM dviprakArazca bhavati / / 10-11 // tAveva prakAzavAI - citro vicitrazca tayorAdyo yamakasannibhaH / dvitIyastvAya evAnuprAsAntarataraGgitaH // 12 // vyakta eva zlokArthaH / tatropanAgarikAnuprAsazcitro yathA - " sarvAzArudhi dagdhavIrudhi sadA sAraGgabaddhakudhi kSAmakSmAruhi mandamunmadhulihi svacchandakundaidi ( duhi ) | zuSyatsrotasi taptabhUrirajasi jvAlAyamAnAmbhasi grISme mAsi tatArkatejasi kathaM pAntha ! vrajan jIvasi ? // 556 // " 211 vicitro yathA udyadbarhiSi durdurArakhapuSi prakSINapAnthAryuSi icyotadviSi candraruSi sakhe ! iMsadviSi prAvRSi / mA muzvoccakucAntasantatagaladvASpAkulAM bAlikAM 99 kAle kAlakarAlanIlajaladavyA luptabhAsvaviSi / / 557 // atra mA muJcoccakucAntetyAdyanuprAsAntarAnupravezaH / evaM pairuSa - komalA - nuprAsAvapi draSTavyau // 12 // atha prakArAntareNa vicitramAha For Private And Personal Use Only 15. yugmam / 2 pa 0kAramA0 / 3 pa 0ISi durdarAva0 / 4 pa 0juSi / 5 a. 0 mukhi / 6 a 0 bAku0 / 7 pa 0 prAsapra0 8 a va puru0 / 1 Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 212 www.kobatirth.org coGkAra mahodadhau AvRtterekavarNAyA vAkyavyApakatA juSaH / yad varNAntaravaicitryaM taM vicitraM vadanti vA // 13 // eka eva varNo yasyAM sA tathA tasyAH samagravAkyavyApakatA bhAja AvRtteryadantarAntarA varNAntaravaicitryaM taM vA vicitrAkhyaM vRbhyanuprAsaM vadanti / atra vAzando'thavArthe / yathA Acharya Shri Kailassagarsuri Gyanmandir 44 cazcatkAzcanakAntayo layacalacelAzcalairazcitAvArIsaJcaraNaikacArucaraNAH sizcanti cittaM mama / lIlAcacuracazcarIkarucibhizcUDAla kaizvacitAH kizciccandana-candra- campakarucAM cauryo mRgIlocanAH / / 558 / / " atra samagre'pi vAkye kakArAdivarNAntaritA cakArAvRtiH // 13 // athAsyaiva prabhedAntaramAha yadi vA yatra vagryANAM vayairAvarttanaM nijaiH / vRttyanuprAsamicchanti taM kavitvaikajIvitam // 14 // yadi veti prakArAntara sUcanArthaH / yatra yasmin varyANAM kavargAdivargAca rANAM nijaireva varNAkSare varttanaM pRtInAM kArNATIprabhRtInAmanuprAsa taM kavitAyA eka caitanyabhUtamicchanti / tatra kavargAvRkSyA kArNATI yathA " kAnte ! kuTilamAlokya karNakaNTyanena kim 1 | kAmaM kathaya kalyANi ! kiGkaraH karavANi yat / / 559 // " 44 cavargAcyA kauntalI yathA - jvalaJjaTiladIpArciraJjanoccayacAravaH / campakeSu cakorAkSi ! cazvarIkAcakAsati // 560 // " TavargAvRSyA kaur3I yathA 1 pa. 0jazcA0 / 2 pa. 0cuMcu0 / 3 a. karNA0 14 a. ekaM cai0 / 5 a. karNA0 / For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdAlaGkAravarNano nAma saptamastaraGgaH / 66 " kumbhakUTADakuDDA kekuTilotkaTapANirud / hari karaTipeTena na draSTumapi ceSTayate // 561 || " vargAzyA kauGkaNI yathA " madhurmadhUni gAndharva mandiraM madirekSaNA / 66 Acharya Shri Kailassagarsuri Gyanmandir - 17 induraindIvaraM dAma kAmamAnandayanti naH || 562 / / evaM pavargAcyA vAnavAsikA / antaHsthAvasthA zrAvaNI / USmAvRSyA mAthurI | dvitrivargAvRSyA mAtsI / ekavargotthavargyadvayAvRtyA mAgadhI / svAntyasaMyogivairgyAvRzyA tAmaliptikA / saMrUpasaMyuktA vRcyA UMDrI / asarU pasaMyuktAcyA pauNDrI vRttiriti dvAdazadhA vRbhyanuprAsaH // 14 // -X atha lATAnuprAsamAha - ekavRtti - pRthavRtti - vRttyavRtisthitispRzAm / 213 bhUyaH sAmye'pi tAtparyamAtrato bhedazAlinAm // 15 // nAmnAM yadiyamAvRttirvRttivarja padasya ca / padAnAM ca sa lATAnAmanuprAsaH prakIrtyate // 16 // ekasmin samAse pRthag vibhinne samAse samAsAsamAse vA sthitimatAM bhUyo bAhulyena sAmpe'pi tAtparyamAtrate aidamparyamAtrAd bhedavatI nAmnAM tathA samAsaM vinA padasya vibhaktyantasya padAnAM ca tAdRzAnAmeva yadiyamAvRttiH sa lATAnAM dezavizeSasambhUtanarANAmanuprAsastadabhISTatvAt prakIrtyate kathyate / tatra krameNa nAmnAM yathA " sitakara kararuciravibhA vibhAkarAkAra ! dharaNidhava ! kIrtiH / pauruSakamalA kamalA sApi tatraivAsti nAnyasya // 563 // " For Private And Personal Use Only atra sitakara karetyekaH samAsaH, vibhA vibhAkareti pRthak samAsaH / kamalAkamaleti samAsAsamAsaH" / 15-16 // 1 pa. ca. 0kaH ku0 / 2 pa naSTu0 / 3 paM.va. 0riMdI0 / 4 a 0 tripa0 / 5 va varNAvu / 6 a svarU0 u0 / 7pa0myena / 8 a 0nAM sa / 9 a 0tra ai0 / 10 pa 0tAM ta0 / 1 11 pa. yugalI / Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 215 malakAramahodadhau atha padasthasyAsya bhedAnAhasvabhAvAdupacArAcca vIpsayA''bhIkSNyato'pi vaa| kaSAdibhyazca dhAtubhyaH svAtmanyupapadasthite // 17 // AvRttidRzyate yA ca yA ca kAcana sambhramAt / anuprAsaM tamapyAhulATIyaM kavipuGgavAH // 18 // yA ca kAnidAvRttiH svabhAvAt nisargAt dRzyate / yathA"kurvanto'mI kalakalaM mArutena calAcalAH / mAtarmulegulAyante gajA iva ghanAghanAH // 564 // " atra svAmAvikI sarvA'pyAvRttiH / yA copacArAd yathA" amRtamamRtaM candrazcandrastathA'mbujamambujaM ratirapi ratiH kAmaH kAmo madhUni madhUnyapi / iti na bhajate vastu prAyaH parasparasaGkaraM tadiyamavalA dhatte lakSmI kathaM sakalAtmikAm // 565 // " atrArthAntarasaGkrAntavAcya upacAraH / yA ca vIpsayA yathA"zaile zaile na mANikyaM mauktikaM na gaje gaje / deze deze na vidvAMsazcandanaM na vane vane // 566 // " atra vIpsayA dviruktiH| yathA vA''bhIkSNyato yathA . pa. munipu0 / 2 a. va. 0rgulu0 / 3 va. dizi dizi / 4 a. va. yA cAbhI0 / For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdAlAravarNano nAma saptamastaraGgaH / 215 " se zleSaM mRgadRzA dattamAnana-paGkajam / mayA mukulitAkSeNa pAyaM pAyamadRzyata / / 568 // " atrAmINyato dviruktiH| tathA kapAdibhyo dhAtubhyaH sakAzAt teSAmeva dhAtUnAM svAtmanyevopapadasthite pratyAsattisthe yA ca kAcidAvattiryathA" nimUlakApa kaSati svAntamantaHsmarajvare / lAjasphoTaM sphuTantyasyA hRdaye hArayaSTayaH / 568 // " yA ca sambhramAd yathA" asthInyasthInyajinamajinaM bhasma bhasmendurindu gegA gaNoraga uraga ityAkulAH sambhrameNa / bhUSA-veSopakaraNagaNaprApaNavyApUtAnAM nRtArambhapraNayini zive pAntu vAco gaNAnAm // 569 // " evaM bhaktiprahatAdhA pattirapi gRhyate / yathA" jayati jayati devaH zyAmakaNThaH pinAkI jayati jayati devI lokamAtA bhavAnI / jayati jayati dhanyaH ko'pi bhaktastayoryaH kimaparamiha bandhaM vandhametAvadeva / / 570 // " tamapyanuprAsaM lATIyaM lATasambandhinamA vate kavipuGgavAH kavIzvarAH / evaM gajo'yamAgacchatItyAdivAkyeSu padAnAmapi draSTavyaH // 17-18 // athAvRttisApAd yamakamAhasatyarthe pRthagarthAnAM varNAnAM sasvarAtmanAm / punarAvartanaM sthAnaniyame yamakaM viduH // 19 // 1. 06Saye / 2. va. sopi dhanyastaH / 3 5. kavIMdA: / 4 pa. yugmaM / For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 219 malakAramahodadhau varNAnAM punarAvartanaM yamaka viduH / sthAnaniyamAbhAve sasvaraniyamAmAce cA. nuprAsa eva syAt , tadvyavacchedArthamAi-sthAnaniyame iti, sasvarAtmanAmiti ca / iha ca kacidubhayatrApi sArthakatvam / kvacidekatra sArthakatvam , aparatra nirarthakatvam / kacidubhayatrApyanarthakatvam / yathA " navapalAzapalAzavanaM puraH sphuTaparAgaparAgatapaGkajam / mRdulatAtalatAMtamalokayana sa surabhi surami sumanomaraiH // 571 // " atra prathamapAde ubhayatrApi sArthakatvam / dvitIya-tRtIyapAdayorekA sArthakatvamaparavAnarthakatvam / caturthapAde surabhiM surami svityatrobhayorapyanarthakatvamityAha-satyarthe pRthagarthAnAM yadyarthoM bhavati tadA bhimArthAnAmevAvRtirAmAve svanyathApi // 19 // arthatasya bhedAnAhapAda-pAdAdi-madhyAnta-zlokArpa-zlokavartinIm / manojJAM dadhadAvRttiM bhiyate tadanekadhA // 20 // tad yamakamanekadhA bahumiH prkaarebhidyte| kIdRzaM sadityAha-pAdayoHloke turya bhaagyo| samagrayoH pAdAnAM cA sarveSAM pAdAdau pAdAyoH pAdAdiSu ca pAdamadhye pAdamadhyayoH pAdamadhyeSu ca / pAdAnte pAdAntayoH pAdAnteSu ca / lokAyoH zlokayozca samAyorvartamAnAM manojJAmAvRttiM dadhat dhArayaditi / tatra pAdayoryathA" yA vimati kalavallakIguNasvAnamAnamati kaalimaalyaa| nAtra kAntamapagItayA tayA svAnamAnamatikAli mAlayA / / 572 / / " evaM prathamAdipAdAnAmapi dvitIyAdipAdeSu caturNA vA mitho yamanaM jJeyam / 15. bhayo / 2. tu0-3 va. ca / 4. yati / For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdAlaGkAravarNano nAma saptamastaraGgaH / pAdAdau yathA " rAjIvarAjIvazalolasRtaM muSNantamuSNaM tAtIbhistarUNAm / kAntAlakAntA lalanAH surANAM rakSobhirakSobhitamudvahantam // 573 // " pAdAdyoryathA Acharya Shri Kailassagarsuri Gyanmandir " uccAraNazo'tha girAM dadhAnamuccAraNatpacigaNAstaTIstas / utkandharaM draSTumavekSya zaurimutkandharaM dAruka ityuvAca // 574 // pAdAdiSu yathA 39 . 46 66 kAzcipratolImanu kAminInAM kAzcisravantIvanamAtarizvA / kArzviprabhRtyAbharaNojjhinInAM kAcinlunIte suratazramArtim || 575 || " pAdamadhye yathA 217 61 dadhatamAkaribhiH karibhiH kSataiH samavatArasamairasamaistaTaiH / vividhakAmahitA mahitAmbhasaH sphuTasarojavanA javanA nadIH ||576 // " pAdamadhyayoryathA- vasurvasante ramaNISu vibhramaM "vinidrayantyo ramaNIyatAguNaiH / jagajigISoH sahakAritAM gatAH saGkalpasUteH sahakArapaGktayaH ||577|| " pAdamadhyeSu yathA madanadAruNa utthita ucchikho madhumadAruNahUNimukhacchaviH / taruNi ! dAruNaM eSa dizaH samaM mama hRdAruNadAzravaNA nalaH / / 578 / / " pAdAnte yathA " vyathitasindhumanIrazanaiH zanairamaralokavadhUMjaghanairghanaiH / phaNabhRtAmabhito vitataM tataM priyalavaGgalatA - bakulaiH kulaiH // 579 // " 15. sau0 / 2 pa. kAMti0 / 3 pa. 0ma - vAra0 / 4 a. pa. va. nadI / nirmi0, va na ni0 / 6 a 0ruNi / 7 pa nAna0 / 8 a. pa. va. 0 dhUrja0 / 18 For Private And Personal Use Only 5 pa. Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau pAdAntayoryathA" iha muhursaditaiH kalamai ravaH pratidizaM kriyate kalabhairavaH / . sphurati cAnuvanaM camarIcayaH kanakaratnabhuvAM ca marIcayaH // 580 // " pAdAnteSu yathA" tava priyA saccaritApramaca ! yA vibhUSaNaM dhaarymihaaNshumttyaa| ratotsavAmodavizeSamattayA na me phalaM kizcana kAntimattayAM // 581 // " vyAkhyA'sya yathA-kAcid vibhUSaNArpaNe gotraskhalitaM priyamevamAha-he saccaritApramatta ! he sadAcAranipuNa ! yA kAcit tava priyo iha tayA ratotsavAmodavizeSamattayA aMzumat kAntiyuktaM vibhUSaNaM dhAryam / mama punastava prasAdabahiSkRtAyA vibhUSaNasamudbhavayA kAntimattayA na kizcana phalamiti sambandhaH / atrAmodo harSaH // 10 // zlokArddhayoryathA" ayazobhidurAloke kopadhAmaraNAd Rte / ayazomidurAloke kopadhA maraNAd Rte 1 // 582 // " zlokayoryathA" sa tvAraMbhava(ra)to'vazyamavalaMbitatAravam / sarvadA raNamAnaSIdavAnalasamasthitaH // 583 // saccArambhava(ra)tovazyamavalambitatAravam / sarvadAraNamAnaiSI davAnalasamasthitaH // 584 // " evamAdyanta-madhyAvaMzAnAM mitho yamane bhUyAMso yamakaprakAroM syuH| te ca prAyaH kAvyasya vyAdhibhUtA iti sAkalyena nodAhRtAH, dimAtraM tu darzitameveti // 20 // 1 pa. cyA kA0 / 2 a. 0yA ta0 / 3 pa. 0ruNaH / 4 pa. yugmam / 5 pa. 0ste / For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdAlakkAravarNano nAma saptamastaraGgAH / 219 artha citramAhalipyakSarANAM vinyAse khaDga-padmAdirUpatA / yasminnAlokyate citrA taccitramiti gIyate // 21 // yasmin yatra lipyakSarANAM lipivarNAnAM na tUcAryamANAnAM, jihvApATanAdiprasaGgAt vinyAse patrAdilekhane sati khaDga-panAdirUpatA khaDga-padyAdInAmAkRtizcitrA'valokyate / tacitramityalaGkAro gIyate / tatra khaDgarUpatA yathA" mArArizakrarAmebhamukhairAsAraraMhasA / sArArabdhastavA nityaM tadatiharaNakSamA // 585 // " mAtA natAnAM saMghaTTaH zriyA baadhitsmbhrmaa| mAnyAtha sImA rAmANAM zaM me dizyAdumA''dijA // 586 // " sthApanA ceyam[ khddgbndhH|] me dizyAdu (zriyA bAdhitasaMbhra mA kSa rahati da ta tyaM ni vA stabdha ra rA -IP rAmANAM zaM) // 6 tAnatAnAM saMghaH 1va, patra / 2 va. drijA / pa. yugmam / For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir malakAramahodadhau padmarUpatA yathA" yA zritA pAvanatayA yaatncchidniicyaa| yAcanIyA dhiyA mAyAyAmAyAsaM zritA zriyA // 587 // " yAtane pIDA chinattIti vipi yAtanacchit / mAyAyA avidhAyA AyAmo deyaM tasyAyAsaM vinAzamanIcayA dhiyA yAcanIyeti devIstutiH / sthApanA ceyam[padmavandhaH / ] maay'aa . - dhiyA AdizabdAnmuraja-cakrAdirUpatA gRhyate / sA ca shishupaalvdh-rudrttaadissvaalokniiyaa| zaktimAtraprakAzanaphalaiveyaM kavitA na bhUmbA mahAkavimirAdRtA rasavIthIbahiSkRtatvAditi jJApanAya na prapaJcyate // 21 // . atha zleSamAhazabdAnAM bhinnavAcyAnAM bhaGgAbhaGgAvidhispRzAm / ekaprayatnoccAryatvaM zleSo varNAdiraSTadhA // 22 // bhinnavAcyAnAM pRthagAnAM bhaoNvidhicumbinAmabhaGgavidhicumbinA ce zabdAnAM yadekenaiva prayatnena tAnyoSThapuTAdivyApAreNa tulyakAlamuccAraNIyatvaM sa shlessaalngkaarH| 1 a. 0cchada0 / 2 a. yathA / 3 pa. bhinnavi0 / 4 pa, ca ya0 / For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdAlakAravarNano nAma saptamastaraGgaH / 221 saMca varNAdiHvarNa-pada-liGga-bhASA-prakRti-pratyaya-vibhakti-vanamayo'STacA bhavati / satra varNazleSo yathA" alaGkAraH zaGkAkaranarakapAlaM parijano vizIrNAGgo bhRGgI vasu ca vRSa eko gatavayAH / avastheyaM sthANorapi bhavati sarvAmaraguro vidhau vakre mUni sthitavati vayaM ke punaramI ? // 588 // " atra vidhAviyatra varNazleSo vidhovighezca vyavasthApakaH // 1 // padazleSo yathA"doSAkareNa sambadhnan nakSatrapaithavartinA / rAjJA pradoSo mAmitthamapriyaM kiM na bAdhate ? // 589 // " liGgazleSo yathA" bhaktiprahavilokanapraNayinI nIlotpalaspardhinI dhyAnAlambanatAM samAdhinirataiIte hitaprAptaye / lAvaNyasya mahAnidhI rasikatA lakSmIdRzostanvatI yuSmAkaM kurutAM bhavArnizamanaM netre tanurvA hareH // 590 // " vacanazleSo'pyeSa eva // 4 // bhASAzleSo yathA" mahadesurasaMdhame tamavasamAsaMgamAgamAharaNe / harabahusaraNaM taM cittamohamavahareume sahasA // 591 // " atra saMskRta-prAkRtayoH zleSaH / etadvayAkhyA yathA-mahade utsavAde suraiH saha sandhAnaM yasya taM samAsaGgaM me mamAva pAlaya AgamAharaNe AmnAyagrAhye bahusaraNaM bhUrisaraNaM taM prasiddha cittamohamavasara 1 va. bahuva0 / 2 a. yatrAma0 / 3 5. va. vidhizca / 4 pa. 0pada0 / 5 pa. sara0 / va, For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 alaGkAramahodadhau kAle harApanaya he ume ! gauri ! sahasA balena / tathA maha mama dhame dharme rasamAsakti desu dehi / gamAgamAt saMsArAt tamovazAmAzAM Ne no'smAkaM hara / he haravadhu -! tvaM zaraNaM me mama cittamoho'pasaratu sahasA jhagiti / mohamityatra napuMsakatvaM prAkRtatvAt / evaM bhASAntarANAmapi boddhavyaH // 5 // prakRti zleSo yathA " ayaM sarvANi zAstrANi hRdi jJeSu ca vakSyati / sAmarthyadamitrANAM mitrANAM ca nRpAtmajaH || 592 / / " pratyayazleSo yathA " rajaniramaNamAleH pAdapadmAvalokakSaNasamayaparAptApUrva sampatsahasram | pramethanivahamadhye jAtucit tatprasAdAdahamucitaruciH syAnanditA sA tathA me" atrAhamucitaruciH sannanditA pramodavAn syAm, tathA tena prakAreNa me mama sA nanditA nandikezvaratvaM syAditi pratyayazleSaH / vibhaktizleSo yathA " viSaM nijagale yena badhe ca bhujagaprabhuH / dehe yenAGgajo dadhe jAyA ca sa jayatyajaH 594 // atra yena viSaM nijagale gilitaM bhujagazca nijagale kaNThe bane dhRtaH / anaGgo dehe dagdhaH / jAyA ca dehe vapuSi dadhe dhRteti / tyAdi - syAdyorvibhaktyoH zleSaH / sarveSvapyeSu sabhaGgazleSo'yam / abhaGgazleSo'pyaSTadhaiva yathAsambhavaM jJeyaH / atra kecidabhaGgazlepairavamicchanti / ekasmin vRnte phaladvayavadekasmin zabde'rthadvitIyasyAvalagnatvAt / tadayuktam / doSa- guNAlaGkArANAM hi zabdArthAzrayatve'nvayavyatirekAveva vyavasthApakau / yo yasyAnvayaM vyatirekaM vADa (cA) nuvidhatte sa tadIya iti vyavasthA / tatazca 1 a. va. prA0 na0 / 2 pa. prathama0 / 3 pa 0 cittapra0 / 4 a. 0Su bhaGgazleSo'pya0 / 5 a 0 SasyArthazleSatva0, pa. 0Sasya i0 / For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 66 www.kobatirth.org 46 Acharya Shri Kailassagarsuri Gyanmandir zabdAlaGkAravarNano nAma saptamastaraGgaH / asAvudayamArUDhaH kAntimAn raktamaNDalaH / rAjA harati lokasya hRdayaM mRdubhiH karaiH / / 595 / / " ityAdAvabhaGgazleSo'pi sabhaGgazleSa iva zabdaparAvRttau na bhavatyevetyayamapi zabdAlaGkAra eva / sa punararthazleSasya viSayo yatra zabdaparAvartane'pi na zleSatvahAniH / yathA - " stokenonnatimAyAti stokenAyAtyadhogatim / aho ! susadRzI vRttistulAkoTeH khalasya ca // 596 // " zleSAmaprApto vidhIyate iti nizvakAzatvAdalaGkArAntarANAM bAdhaka iti ne vAcyamalaGkArAntaraviviktaviSayasyApyasya darzanAt / yathA yossakRt paragotrANAM pakSacchedakSaNakSamaH / " zatakoTitAM vibhrad vibudhendraH sa rAjate // 597 // 223 yatrApyalaGkArAntarasahacarastatrApi na khalu sa eva tatpratibhotpattihetuH / kintu tAnyevAsya pratibhotpattihetava iti tadvayapadezenaiva vyavahAraH / saundarya - sya teSveva vizrAntatvAt / saundaryaM cAlaGkAraH / tathAhi " sakalakala purametajAtaM samprati sitAMzuvimbamiva / atra zleSapratimotpattiheturupamaiva / nanvarthaulaGkAratvamevopamAyAstat kathaM zabdasAmye'pyeSaiva tasmAdupamA pratimotpattiheturatra zleSa ityucyatAm / sAdhUktam, kintu pUrvAcAryairasyAH kApi zabdAlaGkAratvamapyaGgIkRtam / yaduktam -- " sphuTamarthAlaGkArAvetAvupamA - samuccayauM kintu / Azritya zabdamAtraM sAmAnyamihApi sambhavataH // 599 // " iti / evaM ca For Private And Personal Use Only 1 pa 0nuprAso / 2 a. na ca / 3 a. 0 vyada0 / 4 pa tatra vya0 / 5a pa 0 taM si0 / 6 a 0Sotpa0 / 7 pa 0kva0 / Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ( 224 alaGkAramahodadhau " " avindusundarI nityaM galallAvaNyavindukA sazamuktAmaNiH' ityAdAvekadezavivartti rUpakam / zloko deva ! mahAn bhavAn / ' ityAdau vyatirekaH / 64 46 www.kobatirth.org anurAgavatI sandhyA divasastatpuraHsaraH / aho ! daivagaticitrA tathApi na samAgamaH / / 603 // " ityAdau samAsoktiH / 46 Acharya Shri Kailassagarsuri Gyanmandir 46 1. ityAdau virodhaH / nAlpakaSiriva svalpa AdAya cApamacalaM kRtvA haniM guNaM viSamadRSTiH / citramacyutazero lakSyaimabhAGkSInamastasmai / / 604 // ityAdau virodhazva zlepapratibhotpattiheturiti boddhavyam / eSa ca zleSaH 'prAkaraNikayoraprAkaraNikayorvA vizeSaNa- vizeSyasAmye satyeva bhavati' iti yaduktaM kenacit tanAtisamIcInaM prAkaraNikayostAvadubhayathA'pi darzanAt / tathAhi 'z madhurAgavivarddhinyaH komalAH kokilA giraH / AkarNyante madakalAH zliSyante vA (cA) sitekSaNAH / 605 // " atrAsite antaHpramodAnubhavAnizcalIkRte IkSaNe yakAbhiH lokAnAM tAH kokilAgira AkarNyante / tathA kokilAtulya giro'sitekSaNAH zliSyante iti vizeSyasAmyam / vizeSaNasAmyaM tu sphuTamevAtra / tathA For Private And Personal Use Only svabhAvamadhurAH snigdhAH zaMsantyo rAgamulbaNam / eat dUtyaca karSanti kAntAbhiH preSitAH priyAn // 606 / / " atra dRzAM dUtInAM ca prAkaraNikAnAmapi vizeSyANAM sAmyaM nAsti / evamaprAkaraNikayorapi kApi draSTavyam / prAkaraNikAprAkaraNike tu vizeSaNavizeSyasAmye yatra prakaraNAdiniyamanaM tatra dhvanerviSayaH / yathA 1 a. 0vi0 / 2 pa 0ziro / 3 a. lakSa0 / 4 a. 0katve / 5 pa. prAkaraNikAdi0 / Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6 www.kobatirth.org zabdAlaGkAravarNano nAma saptamastaraGgaH 225 asAvudaya mArUDhaH ' ityAdi / atra prakaraNAdiniyamitA rAjAdizabdA dhvaninaiva candrAdyarthAntaraM pratipAdayanti / kevalaM vizeSaNasAmye punarasyaiva viSayaH / yathA Acharya Shri Kailassagarsuri Gyanmandir " svecchopajAtaviSayo'pi na yAti vakuM dehIti mArgaNazataizca dadAti duHkham / mohAt samAkSipati jIvanamapyakANDe kaSTo manobhava ivezvara durvidagdhaH // 607 || atha vakroktimAha vAkyaM yatrAnyathaivoktamanyo vyAkurute'nyathA / kAkkA zleSeNa vA tasmAt sA vakroktirdvidhA matA // 23 // " yatra yasyAmanyathaiva prakArAntareNaiva kenacid vAkyamuktam / anyaH kazcidanyathA pUrvasmAt prakArAntareNa vyAkurute samarthayati / kayA hetubhUtayA ? kAkA dhvanivizeSeNAthavA zleSeNa sabhaGgAbhaGgAtmanA / tasmAt kAku - zleSalakSaNahetudvayAt sA vakroktinAmA'laGkRtirdvidhA matA / tatra kAkA yathA guruparatantratayA bata dUrataraM dezamudyato gantum / alikulakokile lelite naiSyati sakhi / surabhisamaye'sau // 608 || " etad vAkyaM nAyikayA patyurAgamananiSedhaparatvenoktam / tatsakhyA navzabdasthitakA kuprayogeNa vidhiparyantatAM prApitam / sabhaGgazleSeNa yathA " tvaM hAlAhalabhRt karoSi sahasA mUrchA samAliGgito hAlAM naiva vibharmi naiva ca halaM mugdhe ! kathaM hAlikaH ? | satyaM hAlikataiva te samucitA saMktasya govAhane vakroktyeti jito himAdrisutayA smero'vatAd vaH zivaH ||609 || " 1 a. lavi0, va. vizeSya0 / 2 pa 0 lala0, va. 0lalite / 3 a. yatka0, va. syaki0 / 29 For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 alaGkAramahodadhau abhaGgamleSeNa yathA"aho ! kenezI buddhirdAruNA tava nirmitA ? / triguNA zrUyate buddhirna tu dArumayI kvacit / / 610 // " atra dAruNeti prathamAntaM prakrAntaM zleSeNa tRtIyAntaM sampAditamiti // 23 // atha punaruktavadAbhAsamAhazabdAnAmAmukhe yasminnekArthatvAvabhAsanam / punaruktavadAbhAsaM zabda-zabdArthagAmi tat // 24 // yasmin yatra zabdAnAmekArthatvenAvabhAsanamekArthA iva zabdAH pratimAsante ityarthaH / ka ? Amukhe prathamapratipattau na tu paryavasAne'pi doSaprasaGgenAlaGkAravAmAvAt tat punaruktavadAbhAsanAmA'laGkAraH / napuMsakatvena saMskAro laukikAlakAravailaHNyena kaavyaalngkaaraannaamlngkaarypaartntrydhvnnaarthH| tacca kimbhUtam ? zabda-zabdArthagAmi zabdagAmi zabdArthagAmi ca zabdAlaGkAraH zabdArthAlaGkArazretyarthaH / tat dvayorapi sabhaGgatve zabdAlaGkAro yathA" arivadhadehazarIraH sahasA rthisuutturgpaadaatH| bhAti sadAnatyAgaH sthiratAyAmavanitalatilakaH // 611 // " sabhaGgAmaGgatve zabdArthAlaGkAro yathA" ahInabhujagAdhIzavapurvalayakaGkaNam / zailAdinandicaritaM kSatakandarpadarpakam / / 612 // vRSapuGgavalakSmANaM zikhipAvakalocanam / sa sarvamaGgalaM naumi pArvatIsakhamIzvaram // 613 // yugalI" idaM syAdyantApekSayA / 1 . atha bha0 / 2 pa. pu. / 3 va. 0ndA bhaa0| 4 pa. 0bhA0 / 5 pa. 0kSyena / 6 va. tatra / . pa. / bha. pa. rN.| For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zabdAlaGkAravarNano nAma saptamastaraGgaH tyAdyantApekSayA yathA-- " bhujaGgakuNDalI vyakteH zazizubhrAMzuzItaguH / jagantyapi sadA pAyAdavyAce toharaH zivaH / / 614 // " Acharya Shri Kailassagarsuri Gyanmandir ityAdAvekasmin pade parivartite nAlaGkAra iti zabdaniSTho'parasmiMstu parivartite'pyalaGkAraM ityarthAzraya ityubhayAlaGkAro'yam / ata eva zabdAlaGkA rANAmarthAlaGkArANAM cAntarAle nivezita iti // 24 // 1 pa. 0ktaza0 / 2 1 0 ityu0 / 227 iti zabdagatAmalaGkRtiM dadhatI bhAtyarasApi bhAratI / kaTakAdivibhUSaNAGkitA harate kRtrimaputrikA'pyalam // ityalaGkAra mahodadhau zabdAlaGkAravarNano nAma saptamastaraGgaH // 7 // For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athASTamastaraGgaH / 2006 athArthAlaGkAraprastAvanAmAhazabdAlaGkRtibhiH kAmaM sarasvatyekakuNDalA / dvitIyakuNDalArthaM tad bamo'rthAlaGkRtIrimAH // 1 // .. .. zabdAlakRtibhiH pUrvapratipAditaH zabdaniviSTAlaGkArairekakuNDalaiva devI sarasvatI / tAdRzyAzca tasyAstathAvidhaM na zobhAzAlitvam / tat tasmAt kAraNAd dvitIyakuNDalArtha dvitIyatADaGkahetorimA vakSyamANasvarUpA arthAlaGkRtI. rAvasthitAlaGkArAn brUmaH kathayAma iti // 1 // atha sarvAlaGkAracaitanyabhUtatvAt prathamamatizayokti vizeSato lakSayatibhede vA satyabhede vA prastutAprastutAtmanAm / sambandhe vA'pyasambandhe yo bhavet tadviparyayaH // 2 // guNAnAM ca kriyANAM ca lokasImAtivartinI / pregalbhapratibhollAsAdutkarSabhaNitizca yA // 3 // paurvAparyaviparyAso yazca kAraNa-kAryayoH / vadantyatizayoktiM tAM sarvAlaGkArajIvitam // 4 // prastutAni varNyamAnavastUni aprastutAni tatpratiyogIni Atmazabdo'tra svarUpavAcI / teSAM bhede mithaH pRthaktve sati yastadviparyayaH kazcidaMbhedo nibaddho bhavati / yathA 13. zabdaniSThA0 / 2 pa. 0lIva / 3 pa. 0maH / 4 Sa. va. *kti la0 / 5 va. prAgalbhyaH / 6 pa. vadatya0 / 7 va. mAnAni va0 / 8 pa. atiH / 9 pa. 0d bhe0 / 10 pa. va. bkulb| For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 229 arthAlaGkAravarNano nAmASTamastaraGgaH " kamalamanammasi kamale , kuvalaye tAni kanakalatikAyAm / sA ca sukumArasubhagatyutpAtaparamparA keyam ? // 615 // " atra mukhAdInAM kamalAdyairmede'pyabhedAdhyavasAyaH / iyaM cAtizayoktiH sAdhyavasAnopacAramUleti / tathA'bhede vastvaikye'pi tadviparyayo bhedamaNanam / athA*" asaM laDahattaNayaM anna cia (ya) kA vi vattaNacchAyA / sAmA sAmanapayAvaissa reha cia na hoi / / 616 // " atra laTabhatvAdInAmabhede'pyanyatvena bhedaH / yathA vA+ " nArAyaNo tti pariNayavayAhi sirivallaho ti taruNIhi / bAlAhiM puNa koUhaleNa emeva saccavio // 617 // " atra viSNorekasyaiva viSayavibhAgAd bhedenopanibandhaH / tathA sambandhe yoge'pi tadviparyayo'sambandhanibandho yathA" asyAH sargavidhau prajApatirabhUccandro nu kAntadyutiH zRGgAraikarasaH svayaM nu madano mAso nu puSpAkaraH / vedAbhyAsajaDaH kathaM nu viSayavyAvRttakautUhalo nirmAtuM prabhavenmanoharamidaM rUpaM purANo muniH // 618 // " atra purANaprajApatinirmANasambandhe'pyasambandho nibaddhaH / tathA'sambandhe yogAbhAve'pi sati tadviparyayaH sambandho yathA" ubhau yadi vyogni pRthak pravAhAvAkAzagaGgApayasaH patetAm / tenoparmAyeta tamAlanIlamAmuktamuktAlatamasya vakSaH // 619 // " * anyat ladabhatvamanyA kA'pi varta (d)ncchaayaa| zyAmA sAmAnyaprajApate rekhaiva na bhavati // + nArAyaNa iti pariNatavayaskAbhiH zrIvallabha iti taruNIbhiH / bAlAmiH punaH kutUhalenaivameva dRSTaH // For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 230 www.kobatirth.org alaGkAramahodadhau atra vyomno gaGgApravAhadvayasya ca sambhAvitaH sambandhaH / yathA vA 16 candrAstatra calanti khelati yatastandhyA mukhaM ceSTate dRSTiryatra tatospi kandalayati prastAramindIvaram / yatronmIlati dantadIdhitirito'dhyAmodate kaumudI Acharya Shri Kailassagarsuri Gyanmandir yasmin bAhulatAspi vangati tato velanti kalyaH // 620 / / atra mukhAdikhelanasthAnAnAM candrabhUyastvAdibhirasambandhe sambandhAropaH / tathA guNAnAM kriyANAM ca lokaMmaryAdollaGghinI sAtizayapratibhonmIlanAd yA kAcidutkarSabhaNitiratiprauDhikhyApanam / tatra guNAnAM yathA " nipItaH pAtAlaiH pazupati kapAlaiH kavalitaH samantAdAcAntastu ddina giriparyantakuhareH / nimagno dinAgazrutiSu ca tanoti sma tadapi prabho ! zabdAdvaitaM jagati tava kIrteH kalakalaH // 621 / / " atra kIrti kolAhalamahasvasyotkarSaH / yathA va - " stanayorjaghanasyApi madhye madhyaM priye ! tava / asti nAstIti sandeho na me'dyApi nivartate // 622 // 27 atra tu madhyatAnavasya / yathA vA- "atyuccAH paritaH sphuranti girayaH " ityAdi / atra punarbhUpAla bhujabalasya / kriyANAM yathA 64 ataH ! koka ! vimuJca zokamasamaM kAntAviyogodbhavaM yazyAgapraNayI tathA'yamabhavad devazculukyezvaraH / 1 a. 0 ke ma0 / 2 pa 0bhiriti / 3 pa. 0ghu ta0 / 4 a. ca, pa tathA ca / For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH zailA so'pi yathA hiraNmayavapuH smartavyatAmeSyati ___ vyaktaM tana cirAd bhaviSyati dinAdvaitAvadAtaM jagat // 624 // " atra tyAgakriyotkarSaH / tatra kAraNasya prAkAlabhAvitvaM kAryasya cocarakAlabhAvitvamityasti paurvAparyakramaniyamastasya ca yo viparyAsaH kAlavyatyAsAt tulyakAlatvAd vA vidhvaMso yathA" hRdayamadhiSThitamAdau mAlatyAH kusumacApabANena / caramaM ramaNIvallabha ! locanaviSayaM tvayA bhajatA // 625 / / " atra kAmukAdhiSThAnasya kAraNasya kAmabANAdhiSThAnasya ca kAryasya pUrvA. prkaalvytyaasH| yathA vA" samameva samAkAntaM dvayaM dviradagAminA / tena siMhAsanaM paiJyamakhilaM cArimaNDalam / / 626 // " atra siMhAsanAkramaNasya kAraNasyAricakrAkramaNasya' kAryasya ca kAlatunyatvamuktam / vAmetAM sarvAmapyatizayoktiM vadanti vidvAMso bruvate / kIdRzIm ? sarvAlaGkArajIvitam / alaGkArA hi sarve'pyanayaiva sphuradrUpAH kriyante / etAM vinA tu pramItakanpA eva / ata evoktaM kenApi" saiSA sarvA'pi vakroktiranayA~'rtho vibhAvyate / yatno'syAM kavinA kAryaH ko'laGkAro'nayA vinA ? // 627 // " aparo'pyAha" alaGkArAntarANAmapyAhurekaM parAyaNam / vAgIzamahitAmuktimimAmatizayAhvayAm // 628 // " ata evAsyAH sarvebhyaH prathamaM lakSaNArambhaH / devatA-muni-mantrAdiprabhAvoskarSo'pi guNotkarSa eveti / tribhirvizeSakam / / 2-4 // 1 pa. harima0 / 2 pa. *sya yo / 3 pa. *tvAd vi0 / 4 pa. *sya kaa0| 5 pa. kArakhyAca kAryasya kA0; pa. .sya kAla . pa. jyA vi| 8 pa. kapana For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 alaGkAramahodadhau __ athAtizayoktisabrahmacAriNI sahoktimAhasahAyoge yA mukhyAmukhyayorekadharmatA / kroDasthAtizayoktiH sA sahoktiriti vizrutA // 5 // sahArthAnAM saha sAkaM sAdhaM prabhRtizabdAnA yoge sambandhe sati mukhyaM varNyamAnatvena pradhAnakAraNabhUtamamukhyaM tu tadanugAmitayA varNyamAnatvAdapradhAna kAryabhUtaM tayoryA kAcidekadharmatA ekaH kriyArUpo guNarUpo vA dharmoM yayostau tathA tyorbhaavH| yA ceyamekadharmatA sA sahoktiriti vizrutA vikhyAtA / tatra kriyArUpadharmo yathA" kokilAlApamadhurAH sugandhivanavAyavaH / yAnti sAI janAnandaivRddhiM surabhivAsarAH // 629 // " atra vAsarANAM janAnandAnAM ca kartRbhUtAnAM vRddhi yAntIti kriyArUpamekadharmatvam / dharmasambandhazca vAsarANAM zAbdo janAnandAnAM punarArthaH / yathA vA*" ujjhasi piyAi samayaM taha vi are ! bhaNasi kIsa kisiti / u~ aribhareNa ayANua ! muMyai bahallo vi aMgAI // 630 // " atrApi yuSmadarthapriyayoH karmabhUtayoruhyasa iti kriyArUpaM dharmaikyam / mAlArUpA tlekA dIpakopaskRtA tadrahitA ca dRzyate / yathA+" dhIreNa samaM jAmA hiaeNa samaM aNidviA ubaesA / utsA(cchA)heNa saha bhuA vAheNa samaM galaMti se ullAvA // 631 // " * ughase priyayA samadaM tathApi are ! bhaNasi kathaM kRziteti / pazyAribhareNAjha ! muncati balIvardo'pyaGgAni // + dhairyeNa samaM yAmA hRdayena samamaniSThitA upadezAH / sasAhena samaM sujau bASpeNa samaM galanti tasya ullApAH / / 1 va. smRtA / 2 pa. 0ha sArthA0 / 3 pa. va. 0ne kA0 / 4 pa. rAvamaH / 5 pa. yatti / 6 pa. o| . a. *Nu mu0 / va. muai / 8 a.va, paM tve0| 9 pa. jnmo| 10 pa.upae.1111. bhuyA, da. sm| For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano naamaassttmstrnggH| 233 atra galantIti kriyArUpaM sarvAn pratyekadharmatvamidameva dIpakaM ca / tadrahitA ca yathA" utkSiptaM saha kauzikasya pulakaiH sAkaM mukhainAmitaM bhUpAnAM janakasya saMzayadhiyA sAdhaM samAsphAlitam / vaidehImanasA samaM ca sahasA kuSTaM tato bhArgavaprauDhAIkRtikandalena ca samaM bhagnaM tadaizaM dhanuH // 632 // " guNarUpadharmA yathA'' saha dIrghA mama zvAsairimAH samprati rAtrayaH / pANDurAzca mamaivAGgaiH saha tAzcandrabhUSaNAH // 633 // " atra rAtrINAM zvAsAGgAnAM ca dairdhvaguNena pANDuratvaguNena caikadharmasvam / iyaM ca sahoktiH prAyaH kroDasthAtizayoktirevopanibaddhavyA / yathA'traiva kokilAlApetyAdau / atra hi vAsaravRddhiH kAraNam , janAnandavRddhizca kAryam / tayoH samakAloktI paurvAparyavidhvaMsenAtizayoktiH sphurantI pratibhAtItveyaM sarvatra vicAryam / tatparimalamantareNa puna: -- anena sArddha viharAmburAzestIreSu tAlIvanamarmareSu / ' ityAdAvapi sahoktiprasaGgaH / 'astaM bhAsvAn prayAtaH saha ripubhirayaM sahiyantAM balAni / ' ityatra punarastaM prayAta ityastaikakriyAyogo'sti ca bhede'pya bheda ityevaM. rUpAtizayoktirastamityasyobhayArthatvAditi // 5 // arthatasyA eva svarUpAntaramAha.. sahArthAnAM parityAgAdivAdInAM parigrahe / garbhIkRtopamArUpA seyamaupamyagarbhitA // 6 // 1 a. ca u0| 2 va. 0ktiH sphu0 / 3 pa. stye / For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 234 alaGkAramahodadhau sahArthAn parityajyavAdInAM parigrahe satyupamArUpaM garbhe kurvANA sahoktire vaupamyagarbhitA ityucyate / yathA Acharya Shri Kailassagarsuri Gyanmandir " dhatte patyuH pramANAM nalinavanamiva jyotirujIgaratvaM bharturvArAntaraGgA iva tuhina ruceraMsavaH saGkucanti / rAmANAM kAmalIlA iva ca kumudinIsampadaH sempriyante zokaH kokAGganAnAmiva timirabharaH stokatAM ca prayAti ||636 || " atra nalinavanAdibhirjyotirAdInAmivazabdenaupamyaM dyotyate / sahArthastu vAkyArthasAmadhyeMnaiva labhyate // 6 // athAtizayoktisaurabhataraGgitAmeva sakalAlaGkAravIjabhUtAmupama lakSayatiyadutkarSavatA'nyena tatsvarUpapratItikRt / bhedAbhede manohAri sAdharmyaM varNyavastunaH // 7 // sarvAlaGkRtyupAdAnakAraNaM sopamA smRtA / varNya vastuno varNyamAnasya prakRtasyopameyabhUtasya vastuno'nyena prakRtenopamAnabhUtena vastunA yat sAdharmyaM samAnadharmatvaM sA upamAnAmAlaGkRtiH smRtA pUrvAcAryaiH kathitA / kathambhUtenAprakRtena vastunotkarSavatA 'tyantamutkarSazAlinA / na karSagharSiteopamAnena kimapyupameye saundaryamAdhIyate / ata evoktaM tatsvarUpapratItikRd iti / tasyopamAnasya yat svarUpaM parispandavizeSastasya pratIti karoti yat sAdharmyam / upameye pamAna svarUpapratItau ko'pi sAtizayaH prakarSaH / tata evoktaM bhedAbhede iti / vyatireke hi bhedaprAdhAnyam / rUpake cAbhedaprAdhAnyam / asyAM punarbhedAbhedaprAdhAnyam / yadAhuH - 'yatra kiJcit sAmAnyaM kacicca vizeSaH sa viSayaH sadRzatAyAH' iti upamAnopameyayorhi kAraNabhedena bhedaH / samAnadharmAdhyAsAt punarabhedaH / kiJcidabhedapratItau pamAna svarUpasyopameya gatatvenAdhyavasAyAdaupamyaM prakRSyate / punaH kIdRzaM sAdharmya manohAri sacetanacetazcama 1 pa. 0jjArakatvaM / 2. pa. va saMniya0 / 3 ba dyotayati / 4 a rghyaM ca vastu0 / 5 a. nApra0 / 6 a 0nAla0, pa. mAla0 7 va pa. hyanutka0 ! For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 235 tkAri tena sakha-jJeyatva - prameyatva vRttatvAdimAtrasAdharmyenopamA yathA kumbha iva mukhamityAdi / zRGgArAdau hAsyAdau tu na doSa iti / upamAyAH svarUpavizekSaNamAha- sarvAlaGkRtItyAdi / sarvAsAM rUpakAdyalaGkRtInAmiyamevopAdAnakAraNaM samavAyikAraNabhUtetyarthaH / ata eva tAbhyaH prathamamupadiSTeti / tadbhedAnAha - iyaM ca pUrNA lupteti bibharti dviprakAratAm // 8 // iyaM copamA pUrNA luptA ceti dviprakAratAM vibharti dhArayatIti // 8 // atha pUrNAmAha sAmAnyasyopamAnopameyayodyatakasya ca / prayoge prathamA vAkye samAse pratyaye'pi ca // 9 // sAmAnyasya sAdhAraNadharmasyopamAnopameyayozca dyotakasya copamAprakAzakasya iva - vA- yathA''deH sama-sadRza - sannimAdezva zabdasya samastAnAmadhyeSAM prayoge prathamA pUrNopamA / sA cakka bhavatItyAha-vAkye samAse pratyaye'pi ca / tatra vAkye yathA 11 " kamalamiva cAru vadanaM mRNAlaimiva komalaM bhujAyugalam | alimAleva ca nIlA tavaiva madirekSaNe ! kabarI / / 637 // samAse yathA " atyAyatairniyamakAribhirudvatAnAM divyaiH prabhAbhiranapAya mayairupAyaiH / zaurirbhujairiva caturbhiradaH sadA yo lakSmIvilAsa bhavanairbhuvanaM babhAra // 638 // atra bhujairivetpatra kaizcidivena saha vibhaktyalope nityasamAso manyate / tanmatAnusAreNeyaM samAse pUrNopamA / 1 pa. yugalI / 2 a, deti / 3 pa 0lakami0 / 4 pa. 0rudAraiH / For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 alaGkAramahodadhau pratyaye yathA" gAmbhIryagarimA tasya satyaM gaGgAbhujaGgavat / durAlokaH sa samare nidAghAmbararatnavat / / 639 // " evamAdAvivAdidyotakazabdebhya eva sAkSAdaupamyapratItiriti zrautI pUrNopamA / ArthI vAkye yathA-- " cakitahariNalolalocanAyAH krudhi taruNAruNatArahArikAnti / sarisajamidamAnanaM ca tasyAH samamiti cetasi saMmaMdaM vidhtte|| 640 // __ samAse yathA-- " avitathamanorathapathaprathaneSu praguNagarimagItazrIH / suratarusadRzaH sa bhavAnamilaSaNIyaH kSitIzvara ! na kasya ? // 641 // " ityAdiSu tu samAdidyotakazabda sadbhAve'pi tAtparyArthaparyAlocanenaupamyapratItirityArthI pUrNopamA / / 9 // ___ atha luptAmAhalusaikadvitrilope syAt tadvad dharmAdiSu sthite / dharmAdiSu dharmopamAnopameyadyotakeSvekasya dvayostrayANAM vA lope sthite saJjAte sati luptA nAmopamA / sA'pi tadvat pUrNopamAvad vAkye samAse pratyaye'pi ca bhavati / tatra vAkye yathA" rAjIvamiva te vaktraM netre nIlotpale iva / rambhAstambhAvivorU ca karikumbhAviva stanau / / 642 // " 1 a. 0NahA0 / 2 va. vidaM dha0 / 3 pa. bhagavA0 / For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / atra saadhaarnndhrmlopH| yathA vA" tvanmukhaM puNDarIkaM ca phulle surabhigandhinI / komalApATalau tanvi ! pallavazcAdharazca te // 643 // " atra dyotklopH| dvilope yathA" *duMdullaMtu marIhisi kaMTayakaliAI keaIavaNAI / mAlaikusumeNa samaM bhamara ! bhamaMto na pAvihisi // 644 // " atra dhrmopmaanyorlopH| samAse yathA" mukhamindusundaraM te bisakisalayakomale bhujAlatike / jaghanasthalI ca sundari ! tava zailazilAvizAleti // 645 // " atra dyotklopH| dvilope yathA-- ' DhuMDhullaMtu marIhasi ' ityAdi gAthAyAM ' mAlaikusumasaricchaM' iti samAse kRte dhrmopmaanyolopH| trilope yathA" taruNimani kRtAvalokanA lalitavilAsavilabdhavigrahA / smarazaravizarAritAntarA mRganayanA nayate munemanaH / 646 // " * gaveSayan mariSyasi kaNTa kakalitAni ketakIvanAni / mAlatIkusumena samaM bhramara ! bhraman na prApsyasi / / 1 a. mirI0 / 2 a, 0ivaH / For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 238 alaGkAra mahoda atra mRganayane iva nayane yasyA iti samAse dharmopamAnadyotakAnAM lopaH / pratyaye yathA Acharya Shri Kailassagarsuri Gyanmandir " sUryayati sudhArazmimanAthati mRtAyate / mRtastu kAntAvirahe svarge'pi narakAyate / / 647 / / atra dyotakalopaH / anAthatItyatra tu dyotakasAmAnyayordvayorlopaH / yathA vA--- 66 haMso dhvAGkSavirAvI syAduSTrakrozI ca kokilaH / kharanAdI mayUro'pi tvaM ced vadasi vAgmini ! || 648 // 7) atrApi ' karturNin ' [ haima 5 | 1 | 153 ] iti Nini pratyaye dyotaka lopH| yathA vA atra dyotakalopaH / " mRdhe nidAghadharmAMzudarza pazyanti taM pare / sa punaH pArthasaJcAraM saJcaratyavanIpatiH || 649 | " yathA vA pUrNendra kalpavadanA mRNAlIdezya dolatA / cakradezIyajaghanA sA svapne'pi na dRzyate / / 650 / / 97 atra dharmalopo dyotakArthastu kalpatvAdibhiH sAkSAdabhihitaH / ISadaparisamAptaH pUrNenduriti pUrNendusadRzamityarthaH / na tu pUrNendureveti rUpakaM nAzaGkanIyam / dvilope yathA " gaGgIyatyasitApagA phaNigaNaH zeSIyati zrIpatiH zrIkaNThayati kairavayati dalanIlotpalAnAM vanam / 1 va 0takalo0 / 2 pa. mRgAya0 / 3 a ca / 4 pa sA na sva0 / 5 pa dIpakaM / For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 239 karIyati kajalaM pikakulaM lIlAmarAlIyati svAkumbhIyati kumminAmapi ghaTA yatkIrtisamparkataH // 651 // " atra gaGgAmivAtmAnamAcaratyasitApagetyAMdiSvAtmano dyotakasya ca lopaH / iyaM luptopamA'pi yathAyogaM zrautI cArthI ca jJAtavyA / athopamAyA eva medAnAhadharmasya tasyAmekatvaM sarvAnugatayA kvacit // 10 // tasyAmupamAyAM kvacit kasmiMzcit kaviprauDhinirmite kAvye sarvAnugatayA sarvopamAnAnAmupameyasya cAnugAmitvena dharmasyaikatvamekarUpatvam / yathA " prabhAmahatyA zikhayeva dIpastrimArgayeva tridivasya mArgaH / saMskAravatyeva girA manISI tayA sa pUtazca vibhUSitazca / / 652 // " atra pUtazca vibhUSitazcetyeka eva dharmaH sarvAnanugacchati / iyameva mAlopamA // 10 // tathA--- kvacit pRthagvinirdezaH prativastRpamAnavat / yathA prativastUpamAyAM tathA kvacit kasyAMcit upamAyAmupamAne upameye ca dharmasya pRthak pRthag nirdezaH / yathA " yAntyA muhurvalitakandharamAnanaM ta-- dAvRttavRntazatapatranibhaM vahantyA / digdho'mRtena ca viSeNa ca pakSamalAkSyA gADhaM nikhAta iva me hRdaye kaTAkSaH / / 653 // " atra balitavyAvRttatve dvayorapyupamAnopameyayorekArthoM pRthak pRthagdhauM nibddhau| 1 pa. pagAmiH / 2 pa. cyAtma0 / 3 va. ksmishci0| 4 pa. 0tatvAvR0 For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 240 alaGkAra mahodadhau tathA dRSTAntavat kvacida bimba- pratibimbamanojJatA // 11 // yathA dRzyante tathA kasmiMzcidupamAbhede dvayorapyupamAnopameyayordharmadvayasya vimbapratibimbamanoharatvam / yathA Acharya Shri Kailassagarsuri Gyanmandir 19 " pANDyo'yamaMsArpitalambahAraH klRptAGgarAgo haricandanena / AbhAti bAlAtaparaktasAnuH sanirjharodvAra ivAdrirAjaH / / 654 // atra hArAGgarAgayordharmayornirjhara - bAlAtapau pratibimbatvena nibaddha ||11|| puna: kAMzcidupamAbhedAnAha- sA'neka dyotakA sarvadyotakA dyonakojjhitA / dhAtudyotyA viparyAsavatI vaidharmyazAlinI // 12 // niyamAniya moretA vikrayAtizayAGkitA / R pratiSedhAdbhutA zliSTA zleSotpreSitavatyapi // 13 // ' anekaM dviprabhRtidyotakaM padaM yasyAM sA / yathA- 66 dine dine sA parivardhamAnA labdhodayA cAndramasIva lekhA / pupoSa lAvaNyamayAn vizeSAn jyotsnAntarANIva kalAntarANi // 655 || " atraivAkye'pi dyotakadvayasya prayogaH / tathA sarvaM sarvopamAnagataM dyotakaM yasyAM sA / yathA " alivalayairalakairiva kusumastavakaiH stanairiva vasante / bhAnti latA lalanA iva pANibhiriva kisalayairadhikam // 656 / / " a sarvopamAneSu dyotakanivezaH / tathA dyotakenojjhitA tyaktA / yathA 1 pa 0hAra0 / 2 pa yAmalam / 3 pa. 0ti pa0 / 4 va. tathA / 5 va. tathA / For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / " divo jAgarti rakSAyai pulomArirbhuvo bhavAn / asurAstena hanyante sAvalepA nRpAstvayA / / 657 // "1 Acharya Shri Kailassagarsuri Gyanmandir tathA dhAtunA dyotakIbhUtena dyotyate yA sA / yathA 44 pUrNendostava saMvAdi vadanaM vanajekSaNe ! | puSNAti puSpacApasya jagatrayajigISutAm / / 658 / / " yathA vA ------ " nipIyamAnastabakA zilImukhairazokayaSTizcalabAlapallavA / viDambayantI dadRze vadhUjanairamandadaSTauSTakarAva dhUnanam || 659 / / " tathopamAnopameyayorviparyAso vyatyayo yasyAM sA / yathA " yat tvanetrasamAnakAnti salile magnaM tadindIvaraM meghairantaritaH priye ! tava mukhacchAyA'nukArI zazI / yespi tvadgamanAnukArigatayaste rAjahaMsA gatA stvatsAdRzya vinoda mAtramapi me daivena na kSamyate // 660 / / " 1 pa. a. 0bhirAmaH | 2 a 0nAni / 3 pa. tathA / 31 atrendIvarAdInAM netrAdInyupamanAnIti viparyAsaH / na cAtra vakSyamANapratIpAlaGkArazaGkA kAryA viparyAsasyopamAna tiraskAra hetutvAbhAvAt / tathA sAdharmyavipakSabhUtaM vaidhamrmyaM tena zAlate yA sA / yathA " " prahitaH pradhanAya mAdhavAnahamAkArayituM mahIbhujA / na pareSu mahaujasazchalAda pakurvanti malimlucA iva / / 661 / / atrApakurvantItyasya vipakSabhUtaM nApakurvantIti vaidharmyam / niyamo 'nya sAmyanivRttistenopetA / yathA For Private And Personal Use Only 241 Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 24 (6 alaGkAra mahoda 16 mukhaM te zazinaivedaM tulyaM nAnyena kenacit / mRgAkSi ! samatAmeti sudhayaiva vacaH punaH // 662 / / 44 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 dd aniyamastadviparyayastadupetA / yathA mukhamambhoruhaM tAvat tavAnveti kRzodari ! | danyadapyasti tadapyAyAtu tunyatAm / / 663 / / , vikriyA vastuvikArastadaGkitA / yathA 19 indubimbAdivotkIrNa padmagarbhAdivoddhRtam / vadanaM tava tanvati ! vimRzadbhirvibhAvyate // 664 / atizayaH prakarSastadaGkitA / yathA- " svayyeva tvanmukhaM dRSTaM dRzyate divi candramAH / iyAnevAnayorbhedo mRgazAvAkSi ! nAparaH / 665 // " pratiSedha aupamyaniSedhastenAzliSTA / yathA-- " kalaGkinaH priye ! doSAkarasya ca jaDasya ca / na jAtu zaktirindoste mukhena pratigarjitam / 666 // " adbhutamAzvaryaM tenAzliSTA / yathA "" yadi kiJcid bhavet padmamukSu vibhrAntalocanam / tat te mukhazriyaM dhartumidamutsahatAM priye ! / / 667 / / " arthAnAmekazabdapratipAdyatvaM zleSastadvatI / yathA - For Private And Personal Use Only zizirAMzu pratidvandvi zrImat surabhigandhi ca / ambhomiva rambhoru ! vibhAti vadanaM tava / / 668 / / " Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / yat kizcidasad vitaryate tadutprekSitaM tadvatI / yathA" mayyevAsyA mukhazrIrityalamindorvikatthanaH / vikasvare saroje'pi yat satyeva sA'nvaham // 669 / / evamanyA'pi"candrAravindayoH kakSAmatikramya mukhaM tava / / Atmanaiva kuraGgAkSi ! tulyatAM kalayatyadaH // 670 // " ityasAdhAraNopamA''dayaH kavibhaNitibhaGgayaH sambhavanti / tAstvanantatvAdudAhartuM na zakyante iti / / 12-13 / / athopamAyA eva vAstavaM svarUpamAhaeSA ca laukikI lokaprasiddharanurodhataH / eSA ca sarvA'pyupamA lokaprasiddharanurodhAllaukikI ko'rtho lokaprasiddhamupamAnaM lokaprasiddhamupameyaM ca yasyAM sA laukikI / yathA--' kamalamiva mukham' ityAdi / na punaH 'kumudamiva mukham ' ityaadi| yadi vA lokAcaritA laukikI / yathA " sthitaH sthitAmuccalitaH prayAtAM nipaduSImAsanabandhadhIraH / jalAbhilASI jalamAdadAnAM chAyeva tAM bhUpatiranvagacchat // 671 // " atha kalpitAmAhayA kavipratibhonmeSakalpitA kalpitA tu sA // 14 // sA punaH kalpitA yA kaveH pratibhonmeSeNa navanavollekhazAliprajJAvizeSollAsena kalpitA niSpAditA / yathA" haMsAnAM ninadeSu yaH kavalitairAsAdyate kUjavA manyaH ko'pi kaSAyakaNThaluThanAdAgharSaro vibhrmH| 1 va. 0baddha0 / 2 pa. yaH / For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 alaGkAramahodadhau te sampratyakaThoravAraNavadhUdantAGkarasparddhino niyotAH kamalAkareSu bisinIkandAgrimagranthayaH // 672 // " atra dhAtudyotyApi / yathA ca" sambandhI raghubhUbhujAM manasijavyApAradIkSAguru gaurAGgIvadanopamAparicitastArAvadhUvallabhaH / sadyomArjitadAkSiNAtyataruNIdantAvadAtadyuti___zcandraH sundari ! dRzyatAmayamitazcaNDIzacUDAmaNiH // 673 / / " yathA vA" udgarbhahaNataruNIramaNopamardabhagnonnatistananivezanibhaM himAMzoH / vimba kaThoravisakANDakaDAragaurairviSNoH padaM prathamamagrakarairvyanakti // 674 // " yathA vo-'sadyoNDitamattahUNacibukaprasparddhi nAraGgakam / iti / evamuktAnusAreNAnyApi kAcid rasanopamAprabhRtirupamA svayamamyUhyA / atra sarvatrApyasambandhe sambandha ityAdirUpaH ko'pyatizayoktiparimalo vidyata eSeti // 14 // athaupamyaprastAvAdananvayamAha ekasyaivopamAnopameyatve syAdananvayaH / ekasyaiva prakRtasyaivotkarSadAnAya sadRzavastvantaranivRtyartha yadupamAnatvamu. pameyatvaM ca kalpyate / tasmin sati dvitIyasadRzAnugamAbhAvAdananvayaH syAt / yathA " tvanmukhaM tvanmukhamiva tvadRzau tvadRzAviva / / tvanmUrtiriva mUrtiste tvamiva tvaM kRzodari ! // 676 // " 1 pa. goSmadharma0 / 2 pa. ca / 3 a. va, mudriH / For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano naamaassttmstrnggH| 245 atra tvamevezI nAparetyananvayena prakAzyate / ihAbhede bheda ityevaMrUpA'tizayoktidraSTavyA / evamuttaratrApi sarvatra yathAsambhavaM kacit kdaacidtishyoktijnyaatvyaa| __ athopameyopamAmAhaupameyopamA bhinnavAkyasthe vyatyaye tayoH // 15 // tayorupamAnopameyayoyatyaye viparyaye bhinnavAkyasthe dvitIyavAkyasthite . satyupameyopamA / iyaM sAdhAraNadharmasya prayogAdaprayogAcca dvissaa| tatrAdyA yathA " sacchAyAmbhojavadanAH sacchAyavadanAmbujAH / vApyo'GganA ivAbhAnti yatra vApya ivAGganAH / / 677 / / " atra sacchAyeti saadhaarnndhrmH| dvitIyA yathA" khamiva jalaM jalamiva khaM haMsazcandra iva haMsa iva candraH / kumudAkArAstArAstArA''kArANi kumudAni // 678 // " atra bhinnavAkyatvabhaNanAdekavAkyatvaM pUrvasminnanvaye siddhameva // 15 // atha sAdRzyaprastAvAdeva smaraNamAhasmaraNaM yA smRtistulyadarzanAt prativastunaH / tulyadarzanAt sadRzAvalokanAt prativastuno'nubhUtavastvantarasya yA smRtistat smaraNam / yathA " adRzyanta purastena khelAH khaJjanapatayaH / asmaryanta viniHzvasya priyAnayanavibhramAH // 679 // " 1 pa. draSTavyA / 2 va. 0paryAse / 3 pa. gatvAca / 4 a. vA / For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 alakAramahodadhau sadRzAvalokanaM vinA tu smRti yamalaGkAraH / yathA" atrAnugodaM mRgayAnivRttastaraGgavAtena vinItakhedaH / rahastvadutsaGganiSaNNamUrdhA smarAmi vAnIragRheSu suptam // 680 // " ityAdau prAgudAhRte vyabhicAriNi atra ca kartRvizeSaNAnAM smartavyadazAbhAvitve smarturdazAbhAvitvamasamIcInamiti / atha sAdRzyahetukatvenaiva smaraNAnuyAyinaM saMzayamAha saMzayaH sa tu sandihyamAnatvaM prakRtasya yat // 16 // sa punaH saMzayAkhyo'laGkAro yat prakRtasya varNyamAnasya sadRzaprastAvAdapra. kRtena kenApi sadRzavastunA sandihyamAnatvaM sandehaviSayatvaM sa ca saMzayaH zuddho nizcayagarbho nizcayAntazca / tatra zuddho yatra saMzaya eva paryavasAnam / yathA" seyaM kiM kAlarAtriH kimuta pitRpatiprajihvAlateyaM kiMvA kAlIkaTAkSadyutiriyamathavA dehinI durdazeyam / itthaM saGgrAmaraGgAGgaNabhuvi naTanApATavaM nATayantI dRSTvA yasyAsiyaSTiM pratinRpatibhaTaiH svairamUhAmbabhUve // 681 // " atra rUpakRtaM sAdRzyam / yathA vA" AhAre viratiH samastaviSayagrAme nivRttiH parA nAsAgre nayanaM yadetadaparaM yaccaikaniSThaM manaH / maunaM cedamidaM ca zUnyamakhilaM yad vizvamAbhAti te ted brUyAH sakhi ! yoginI kimasi bhoH ! kiMvA viyoginyasi ? // 682 // " 1 pa. zAlo0 / 2 a. 0nA smR0 / 3 pa. tairapanI / 4 pa. atrAdau / 5 a. yad / For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano naamaassttmstrnggH| atrArthasAdRzyam / nizcayagarbho yathA" ayaM mArtaNDaH kiM sa khalu turagaiH saptabhiritaH kRzAnuH kiM sarvAH prasarati dizo naiSa niyatam / kRtAntaH kiM sAkSAnmahiSavahano'sAviti ciraM samAlokyAjau tvAM vidadhati vikalpAn pratibhaTAH // 683 / " nizcayAnto yathA" mainAkaH kimayaM ruNaddhi gamane manmArgamavyAhataM zaktistasya kutaH sa vajrapatanAd bhIto mahendrAdapi / tAyaH so'pi samaM nijena vibhunA jAnAti mAM rAvaNaM A! jJAtaM sa jaTAyureSa jarasA kliSTo vadhaM vAJchati // 684 // " atre ca kavipratibhonmIlitaH saMzayo grAhyo na punaH sthANurvA puruSo veti / sAdRzyavyatirittaviSayaM tu sandehaM vitarkAkhyamalaGkArAntaramanye manyante'smanmate tu vinA sAdRzyAdhikAramanenaiva saGgahItatvAnna pRthag lakSaNArambhaH / tathAhi-yat prakArAntareNApi prakRtiviSayaM sandihyamAnatvaM sa saMzaya iti / yathA asyAH sargavidhau prajApatirabhUt' ityaadiH| atrAtizayokyA saMzayasya sNkrH| yathA - " ayamasau bhagavAnuta pANDavaH sthitamavAGmuninA zazimaulinA / samadhirUDhamanena tu jiSNunA syAditi vegavazAnmumuhe gaNaiH / / 685 // " kacidAropyamANAnAM bhinnAzrayatvenApi dRzyate / yathA-- " raJjitA nu vividhAstaruzailA nAmitaM nu gaganaM sthagitaM nu ? / pUritA nu viSameSu dharitrI saMhRtA nu kakuMbhastimireNa // 686 // " 1 va. naiva / 2 a. gagane / 3 pa. sanmA0 / 4 va. 0pa0 / 5 a, tra ka0 / 6 va. vA / 7 a.va. ku0, pa, na / For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 248 alaGkAra mahodadhau atrAropaviSaye timire satyapi rAgAdikaM tarvAdibhinnAzrayatvenAropitam / kecit tu tiraskRtatvarUpaviSaya nigaraNenemaM sandehabheda matizayoktiprakAramAhuH / anye tu nuzabdasya sambhAvanAdyotakatvaM matvotprekSAprakAramimamAcakSate || 16|| atha sAdRzyAzrayatvAdeva bhrAntimantamAha Acharya Shri Kailassagarsuri Gyanmandir bhrAntimAn vaiparItyenApratItiH sadRzekSaNAt / savastvantaradarzanAt vaiparItyena viparyayeNa yA pratItiH sa AntimAn bhrAntirvidyate yatreti kRtvA / sA ca bhrAntiratattve taccabuddhistazve'pyatatvabuddhivati dvividhA | tatrAtace tattvabuddhiryathA " kapAle mArjAraH paya iti karAn leDhi zazinastarucchidrapratAn visamiti kairI saGkalayati / ratAnte tanpasthAn harati dayitA'pyaMzukamiti prabhAmattazcandro jagadidamaho ! vibhramayati atrendumarIciSu kSIraprabhRtibhrAntiH / yathA vA * " hasiyaM sahatthayAlaM sukkavaDaM AgaehiM pahiehiM / patta - phalasAricche uDDINe pUsavaMdami || 688 // " atra dUrasthAnAM nyagrodhasthe zukravRnde patra - phalabhrAntiH / tave 'pya tatvabuddhiryathA- // 687 / / " * hasitaM sahastatAlaM zuSkavaTamAgataiH pathikaH | patra - phalasadRze uDDIne zukavRnde || For Private And Personal Use Only 1 pa 2paviropavi0 / 2 pa. vyagatatve / 3 va karAn / 4 va palla0 / Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 249 "samarthaye yat prathama priyAM prati kSaNena tanme parivartate'nyathA ! ato vinidre sahasA vilocane karomi na sparzavibhAvitapriyaH // 689 // " atra prAptalatArUporvazIpariSvaGgasukhanimIlitAkSasya purUravasaH zApAntAvirbhUtasatyarUpAyAmapi tasyAM vastvantarabhrAntiH / yathA vA+" so muddhamao mAyaNhiAhiM taha dUmio hayAsAhi / jaha sabbhAvamaINa vi naINa vi paraMmuho jAo // 690 // " atra satyanadISvapi mRgatRSNAbhrAntiH / ___ mAlArUpo'pyeSa yathA" nIlendIvarazaGkayA nayanayorbandhUkabuddhyA'dhare pANau pabadhiyA madhUkakusumabhrAntyA tathA gaNDayoH / lIyante kabarISu bAndhavakulavyAmohajAtaspRhA durvArA madhupAH kiyanti bhavatI sthAnAni rakSiSyati ? // 691 // " atra yuvatyavayaveSu nayanAdiSu madhupAnAM nIlotpalAdimrAntiH / gADhamarmaprahArAdinA tu bhrAnti sya viSayaH / yathA" dAmodarakarAghAtacUrNitAzeSavakSasA / dRSTaM cANUramallena zatacandraM nabhastalam / / 69.2 / / " sAdRzyahetukA'pi bhrAntirvicchityartha kavipratimotthApitaiya gRhyate, nAparAzuktikAyAM rajatabhrAntivat / + sa mugdhamRgo mRgatRSNikAbhistathA dUno hatAzAbhiH / yathA sadbhAvavatIbhyo'pi nadIbhyo'pi parAmukho jAtaH / 1 a.. AehiM / 2 pa. 0dhurAH / 3 a. dhyate / For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 alakAramahodadhau athaikasyApyanekarUpatA''ropAd bhrAntimatsabrahmacAriNamullekhamAhaullekho vividhAd hetorekasyAnekadhA grahaH // 17 // vividhAdanekarUpAd hetoH kAraNAta yaH kazcidekasyAnekadhA bahuprakAro grahaNaM sa eSa rUpabAhulyollekhanAdullekhaH / atra ca rucyarthitva-vyutpattayo yathAsambhavaM hetavaH / yaduktam" yathAruci yathArthitvaM yathAvyutpatti bhidyate / AmAso'pyartha ekasminnanusandhAnasAdhitaH // 693 // " atrodAharaNaM yathA zrIharSacarite zrIkaNThajanapadavarNane yastapovanamiti munibhiA, kAmAyatanamiti vezyAmiA, saGgItazAleti lAsakairityAdi / atraika eva zrIkaNThastattadguNayogAt tapovanAdyanekarUpatayA nirUpitaH / nanvatanmadhya eva vajrapaJjaramiti zaraNAgataiH, asuravicaramiti vAtikarityAdau rUpakayoga evAsti; tadihApi sa evAstu, kimullekhamaNanenetyatrocyate-asti tAvad yastapovanamityAdau rUpakAdullekhasya vivikto viSayo yatra dhArmikarjanAkIrNavAdinA vastukRtyaiva janapadasya tapovanAdirUpatAyAH sambhavaH / yatra punarvapaJjaramityAdAvatadrUpasya tadrUpatA''ropAd rUpakasyAtAdRzasya tArazatvapratIteontimatazca sambhavastatrApyeSA bhaGgiH sambhavatyeva / tatastAbhyAmastu sngkrH| sarvathA'pyasyAbhAve vastu na zakyate vakumevamabhedarUpAyAmatizayoktAvapyeSa nAntarbhavatyanekadhAtvoTTaGkanasyAdhikRtatvAt / saGkarastu tyaa'pystyev| yathA'nArAyaNu tti pariNayavayAhi ' ityAdau / 'gururvacasi pRthururasi, arjuno yazasi' ityAdau tu rUpakapratimotpattihetuH zleSa eva bahudhokanamAtrAt / punaryad yasyApi [ka ]zcidaMzaH sambhavati, tadanenApi saGkaro'stu / ' yudhiSThiraH satyavacasi' ityAdau rUpakameveti // 17 // atha sAdRzyaprakrame bhedapradhAnAnalaGkArAnabhidhAyAmedapradhAnAnabhiSitsuH prathamaM rUpakamAha . pa. .rthatvaM / 2 pa. vRttAkI 0 / 3 pa, bhAvastu / 4 a. 0dabheda / 5 a. 0dhika0 / For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / / bhedAbhAve'pyasampannApaDUnave viSaye nijam / rUpamAropayed yatra viSayI rUpakaM tu tat // 18 // rUpakaM punastad yatra mukhendurityAdau mukhamindurityAdau ca zabdaprayoge viSayI candrAdirAropaNIyo nijaM svakIyaM rUpaM sarvAkAraM parispandavizeSa viSaye AropAdhAre mukhAdAvAropayenivezayet / kIdRze viSaye bhedAbhAve'pyabhedaprAdhAnye'pi satyasampApaDUnave'saJjAtApalApe / yadi hi bhedaprAdhAnya syAt tadA viSayiNaH saundaryAtizayAdayo dharmA viSaye na pratIyeran / tadarthaM ca rUpakasya pravRttatvAda, yadi ca viSayApahnavo'pi syAt, tadA'tizayoktyapahanutyAyalaGkArAntaramAvirbhavet / tasmAdabhedaprAdhAnye viSayApahave vA'yamalaGkAraH // 18 // athAsya bhedAnAhasAGgaM nirahaM ca paramparitaM ceti tat tridhA / tatra sAGgamAhasamastavastuviSayaM zrautAropyasthamAdimam // 19 // zrautA AropaviSayA iva zrutyA zabdenopAttA ye AropyA AropayogyAH samastA apyarthAH teSu yat tiSThati tat samastavastuviSayaM nAmAdimaM sAGgaM rUpakam / tadapi samastamasamastaM samastAsamastaM ceti vidhaa| tatra samastaM yathA" jyotsnAbhasmaccharaNadhavalA vibhratI tArakAsthI nyantardhAnavyasanarasikA rAtri-kApAlikIyam / dvIpAd dvIpaM bhramati dadhatI candramudrAM kapAle, nyastaM siddhAJjanaparimalaM lAJchanasya cchalena // 694 // " For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 252 alaGkAra mahodadhau iha parimalo trimarddanam / atra pAdatraya AropaviSayAropyayoH samAsasthitatvAt samastaM rUpakam / antyapAde tvapanutiH / antardhAnarasikatvaM ca kApAlikyA eva dharmo na rAtreracetanatvena rasikatvAbhAvAdatastena rUpakameva sAdhyate, nopameti sandehasaGkarAzaGkA na kAryA / asamastaM yathA www.kobatirth.org 66 aGgulyaH pallavAnyAsan kusumAni nakhArciSaH / bAhU late vasantazrIstvaM naH pratyakSacAriNI / / 695 / / " atra dvayorapyasamAsasthitatvam / Acharya Shri Kailassagarsuri Gyanmandir 66 samastAsamastaM yathA - " smitaM mukhendau jyotsnA te prabhA'mbu kucakumbhayoH / dolatA - pallave pANI puSpaM sakhi ! nakhArciSaH / / 696 / / " atra mukhendAvityAdau samAsaH, smitaM jyotsnetyAdau tvasamAsaH / yathA vA namastuGga ziracumbicandracAmaracArave / trailokyanagarArambhamUlastambhAya zambhave / / 697 / / " atha sAGgasyaiva bhedAntaramAhazrautArthAropaNIyastha mekadezavivarti ca / zrotA: kecit zabdopAttAH kecidapyAtha arthasAmarthyalabhyA ye AropaNIyAsteSu tiSThati yat tadekasmAt kasmAdapyAropaviSayAd vivarttate vyAvartate yadi vA'nyAn parityajyaikasminnapyAropaviSaye vizeSeNa vartate iti ekadezavivarti ca sAGgaM rUpakaM bhavati / tatrAsyAdyo medo yathA 1 " akasmAdeva te caNDi ! sphuritAdharapallavam / mukhaM muktAco dhatte dharmAmbhaHkaNa - maJjarI / / 698 / / 17 1 a. atrA0 / 2 a 0rucaM / For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 253 arthAlaGkAravarNano nAmASTamastaraGgaH / atra mukhasya latAditvena rUpaNaM nAsti / yathA vA" vidyudvalayakakSANAM balAkAmAlabhAriNAm / payomucA dhvani/ro dunoti mama mAnasam // 695 // " atra payomuco dantitvena rUpitAH / avayavarUpakamapyetad / dvitIyo yathA" upoDharAgeNa vilolatArakaM tathA gRhItaM zazinA nizAmukham / yathA samastaM timirAMzukaM tayA puro'pi rAgAd galitaM na lakSitam // 700 // " atra timirasyaivAMzukatvena rUpaNam / zeSa rUpaNaM tvartha sAmarthyagamyam // 19 // atha niraGgamAhaniraGga kevalaM mAlAgumphitaM ceti tad dvidhA // 20 // niraGga nAma rUpakaM kevalamasahAyaM mAlAgumphitaM ceti dvividham / tatra kevalaM yathA" kuraGgIvAGgAni stimitayati gItadhvaniSu yat sakhIM kAntodantaM zrutamapi punaH praznayati yat / anidraM yaccAntaH svapiti tadaho ! veyabhinavAM pravRtto'syAH sektuM hRdi manasijaH premalatikAm / / 701 // " yathA vA" balgitaca galadharmajalamAlohitekSaNam / vivRNoti madAvasthAmidaM vadanapaGkajam / / 702 // " idamavayavirUpakamapi / mAlAgumphitam / yathA 1 a. avacaya0 / 2 pa. 0mityetat / For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 alaGkAramahodadhau " dhvAntAnAM daNDadhAraH kumudapariSadAM jAgarAkelikAraH zRGgArasyAGgarakSaH sarasiruhavanIsampadA sthUlalakSaH / prasthAsnodigjayAya smara-dharaNipatermaGgalArambhakumbhaH saMrambhaH sindhuvArAmayamudayagiremaulimArohatInduH / / 703 // " atha paramparitamAhadve paramparite zliSTAzliSTazabdanibandhane / kevale mAlayA dRbdhe ceti te dve api dvidhA // 21 // zliSTazabdanivandhanamazliSTazabdanibandhanaM ceti dve paramparite / ekasya rUpaNAdanyasya rUpaNamiti paramparayA jAtatvAt / te ca dve api kevalatvena mAlAgumphitatvena ca pratyekaM dvividhe / tatra zliSTanivandhanaM kevalaM yathA" kiM panasya ruci na hanti nayanAnandaM vidhatte na ki ? vRddhiM vA jhaSaketanasya kurute nAlokamAtreNa kim / / vaktrendau tava satyayaM yadapaH zItAMzurabhyudgato darpaH syAdamRtena cediha tadapyastyeva bimbAdhare // 704 // " atra vaktrasyendutvena rUpaNAdadharAmRtasya pIyUSaparyAyAmRtatvena rUpaNam / mAlArUpaM yathA" vidvanmAnasahaMsa ! vairikamalAsaGkocadIptadyute ! durgAmArgaNanIlalohitasamitsvIkAravaizvAnara ! / satyaprItividhAna-dakSavijayaprAgbhAvabhIma ! prabho! sAmrAjyaM varavIra ! vatsarazataM vairazcamuccaiH kriyAH // 705 // " atra mAnasameva mAnasam / kamalAyAH saGkoca eva kamalAnAmasaGkocaH / durgANAmamArgaNameva durgAyA mArgaNam / samitAM svIkAra eva samidhA svIkAraH / satye prItiretra satyAmaprItiH / vijayaH paraparAbhava eva vijayo'rjunaH / evamAghAropaNaM haMsAdhAropaNapUrvakamiti zliSTazabdaM mAlAparamparitam / 1 a. pa. vA / 2 a. nAtra lo0 / For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " yAmi mano- vAk- kAyaiH zaraNaM janma - jarA - maraNArNavataraNa taraNDaM arthAlaGkAravarNano nAmASTamastaraGgaH / azliSTazabdanibandhanaM kevalaM yathA Acharya Shri Kailassagarsuri Gyanmandir mAlArUpaM yathA " jyotsnAvallinavAGkuraH smaramahAbhUpAlalIlAlatAzRGgAraDumamaJjarI priyatamAmAna dvipendrAGkuzaH / karuNAtmakaM jagannAtham / harAMhiyugam // 706 / / 66 bhAsvatkAmukamuktavAruNaM kakuSkAntAnakhAGkaH sphuTa: yathA " AlAnaM jayakuJjarasya dRSadAM seturvipad - vAridheH pUrvAdriH karavAlacaNDamahaso lIlopadhAnaM zriyaH / saGgrAmAmRtasAgarapramathanakrIDAvidhau mandaro kasyaiSaH paH pratipattuSArakiraNastoSAya no jAyate ? || 707 / / " rAjan ! rAjati vIraivairivanitA vaidhavyadaste bhujaH // 708 // athAsya katicid bhedAntarANyAha- sAlaGkArAntarollekhaM tathA rUpakarUpakam / vaidharmyavyatirekAGkaM rasanArUpakaM ca tat // 22 // 1 a. 0raNa0 / 2 pa " atra triSvapi taraNDAGkurAlAnAdyAropaNapUrvakamarNava- vallI - kuJjarAdyAge paNam / / 21 / / 255 tad rUpakaM kvacit sahAlaGkArAntarasyotprekSA-saMzayAderullekhena parisphuraNena varttate yat tat / yathA-- nirmokamuktimiva gaganorugasya lIlAlalATikAmiva triviSTapaviTasya " ityAdi / For Private And Personal Use Only dd yathA A / 3 5. vairivIra 4 pa tathA / 5 pa 0riva / Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 alaGkAramahodadhau atra ' mukhaminduH ' ityAdivat tathAvidhaprasiddharabhAvAt kavimina niSkampatayA rUpakamevaM vyavahartuM zakyate, ityutprekSA sahAyIkRtya nibaddham / yathA vA" kiM tAruNyataroriyaM rasabharodbhinnA navA vallarI ? / lIlAprocchalitasya kiM laharikA lAvaNyavArAMnidheH 1 / udgADhotkalikAvatAM svasamayopanyAsavizrambhiNaH kiM sAkSAdupadezayaSTirathavA devasya zRGgAriNaH 1 / / 710 // " atrApyanenaiva nyAyena sasaMzayamupanibaddham / rUpakarUpakaM yathA" mukha-paGkaja-raGge'smin bhU-latA-nartakI tava / lIlA-nAvyAmRtaM dRSTau sakhi ! yUnAM niSiJcati / / 711 // " atra mukhameva paGkajaM tadeva raGgaH / bhUreva latA saiva nartakI / lIlaica nA tadevAmRtamiti rUpakasyApi rUpaNena rUpakarUpakam / vaidhAkaM yathA" saujanyAmbumarusthalI sucaritAlekhyayubhittirguNa___ jyotsnAkRSNacaturdazI saralatAyogazca pucchacchaTA / yaireSA'pi durAzayA kaliyuge rAjAvalI sevitA teSAM zUlini bhaktimAtrasulabhe sevA kiyat kauzalam // 712 // " atrAmbuprabhRtInAM marusthanyAdAvasambhavAd vaidhaya'm / vyatirekAGkaM yathA" anAghAtaM puSpaM kisalayamalUnaM kararuhai ranAmukaM ratnaM madhu navamanAstrAditarasam / 1 va. * bhiniH / 2 va. 0meka / 3 pa. maMjarI / 4 va. iva / 5 va. 0khadyutinirgaH / 6 a. .yekaM / For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 257 akhaNDaM puNyAnAM phalamapi ca tadrUpamanaghaM na jAne bhoktAraM kamiva samupasthAsyati bhuvi 1 // 713 // " atra puSpAdInAmanAghrAtattvAdibhiritarAghAtapuSpAdivyatirekeNa sthitatvAd vyatirekAGkam / rarzanArUpakaM yathA-- "kisalayakarailatAnAM karakamalaimagadRzAM jagaJjayati / nalinInAM kamala-mukhaimukhendubhiryoSitAM madanaH // 714 // " atra kisalaya-karaiH kara-kamalairityAdipadeSu karAdizabdAnAM zRGkhalAkrameNa sthitatvAd razanArUpakam / evam" gAmbhIryeNa samudro'si gauraveNAsi parvataH / / kAmadatvAca lokAnAmasi tvaM kalpapAdapaH // 715 // " iti heturUpakAdayo bhUyAMso rUpakaprakArAH pare'pi sambhavanti, granthagauravabhayAt tu nodAhiyante / rUpake cAtra yadyapyAropyamANasya mukhyatvAdAviSTaliGgasaGkhyatvam, tathApi kvacit svataH saGkhyA-yogAsambhave pratyekamAropAd viSayasaGkhyatvam / yathA kacijaTAvakalAvalambinaH kapilA dAvAgnayaH' ityAdi // 22 // athAbhedaprAdhAnye'pyapahnavAlaGkRtatvena rUpakapRthagbhUtAmapanutiM lakSayati viSaye'pahanutiM nIte tadanyena tvapanutiH / viSaye prastutavastuni tadanyena viSayiNA'prastutenAropyamANenApahnutimapalApaM nIte prApite satyapahanutArUpA'laGkRtiH / sA ca sAdRzyavatI sAdRzyarahitA ceti dvividhA / tatrAropapUrvo'pahnavo'pahavapUrvazvAropa iti a. .paNya0 / 2 pa. rsnaa0| 3 pa. vikra0 / For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau hI bhedau / cchala-uchayAdizabdaivapueNtyAdizabdaizca viSayApahave dvau medAviti paturmeMdA prathamA / tatrAyo bhedo yathA" zailAlaGkRtametadAzramapadaM tanvyA na vakSasthalI devaH so'tra jagajigISuriSumistIvra tapastapyate / nAbhIpanyaladhautavalkalazikhAnizcyotadammazchaTAlekhaiveyamapekSyate'sya subhaga ! zyAmA na romAvalI / / 717 // " dvitIyo yathA" avAptaH prAgalbhyaM pariNatarucaH zailatanaye kalako naivAyaM vilasati zazAGkasya vapuSi / amuSyeyaM manye vigaladamRtasyandazizire ratazrAntA zete rajani-ramaNI gADhamurasi // 718 // " tRtIyo yathA"bata sakhi ! kiyadetat pazya vairaM smarasya priyavirahakaze'smin rAgiloke tathAhi / upavanasahakArojhAsi gacchalena prativizikhamanenoTTaGkitaM kAlakUTam // 719 // " atrahina sabhRGgAni sahakArANyapi tu saha kAlakUTA: zarA iti prniitiH| caturtho yathA" amuSmin lAvaNyAmRtasarasi nUnaM mRgadRzaH smaraH zarvapluSTaH pRthujaghanabhAge nipatitaH / yadanAGgArANAM prazamapizunA nAmi-kuhare zikhA dhUmasyeyaM pariNamati romAvalivapuH // 720 // " 1 pa. nizco0 / 1 va. staTA / / 5. va. 0kSate / 4 va. pada / 5 pa. zRMga0 / 6 va. prathamapizune / For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 259 atra na romAvaliH, kintu dhUmazikheyamiti pratItiH / atrobhayatrApyAro papUrvo'pahana ityAdikA bhaGgiH sambhavantyapi vaicitryAbhAvAnodAhRtA / kacit punarnab-cchalAdIn vinaiva prakArAntareNApyapahavAropo dRzyate / yathA" maulau dhAraya puNDarIkamamitaM tanvAtmano vikrama cakrAkSaM vaha pAdayugmamavani doSNA samabhyuddhara / lakSmI bhUnikaTe nivezaya bhava jyAyAn divaukApate vizvAntaHkaraNakacaura ! tadapi jJAto hariH khalvasi // 721 // // atra na tvaM rAjamAtram, kintu harirevAsIti nRpasya haritvAropaH / sAdRzyarahitA'pi dvividhA vAcyApahvotavyA pratIyamAnApasotavyA ceN| tatrAdyA yathA" AnandAzrupravRttaM me kathaM dRSdaiva kanyakAm 1 / akSi me puSparajasA vAtoddhtena dUSitam // 722 // " atra pUrvArdhavAcyamuttarArddhavAcyenApayate / ____ dvitIyA yathA*" urapelliyavarakArellayAI uccesi daiyevacchalie ! / kaTaiyavilihiapINugNayatthaNI hammae tAhe // 723 // " atra vAcyArthena pratIyamAnamupapatinakhakSatamapahvayate / iyaM ca matAntarAmiprAyeNa, svamate tu vyAjoktireveyam / * uraHpIDitavarakAralla kAnyuccayasi dayitavatsalike ! / kaNTakavilikhitapInonnatastanI hanyase tadA // 15, 0livapuH / 2 a. pa.0 pau 0zye / 3 pa. ca ythaa| 4 a. 0lliavayakArelU / vivvvvvvvvvi wwwvvvvvvv 5 . pa. ava0 / 6 a. kaMTaa0 / For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 alakAramahodadhau atha pariNAmamAhapariNAmaH sa viSayo yatra dhatte'nyarUpatAm // 23 // yatra yasmin viSayo'nyarUpatA viSayirUpatAM dhatte bibharti viSayiNastathAsvenopayogAd viSayastadrUpatayA pariNamatItyarthaH sa pariNAmaH / sa ca sAmAnAdhikaraNya-vaiyadhikaraNyAbhyAM dvividhaH / tatrAyo yathA" tItvA bhUtezamaulisrajamamaradhunImAtmanA'sau tRtIya stasmai saumitrimaitrImayamuskRtavAnAntaraM nAvikAya / vyAmagrAhyastanIbhiH zabarayuvatibhiH kautukodazcadakSaM ... kRcchrAdavIyamAnaH kSaNamacalamatho citrakUTaM pratasthe // 724 // " atra saumitrimaitrI viSayabhUtA sAmAnAdhikaraNyenAntararUpatayA pariNatA / dvitIyA yathA" atha pakSimatAmupeyivadbhiH sarasarvaktrapayAzritarvacomiH / kSitibharturupAyanaM cakAra prathamaM tatparatasturaGgamAdyaiH / / 725 // " atra vyadhikaraNAni vacAMsyupAyanarUpatayA pariNatAni // 23 // athotprekSAmAhaaprastutasya rUpeNa hetubhUtaiH kriyA-guNaH / sambhAvyate prastutaM yat tAmutprekSAM pracakSate // 24 // ... aprastutasyAprAkaraNikasya vastuno rUpeNa prastutaM prAkaraNikaM vayaM vastu yat sambhAvyate tatvAdhya vasIyate / kiM ninimittamevetyAha-hetubhUtainimittabhUH taiH kvacit kriyAbhiH kAcid guNaizca / bahuvacanamatrotprekSAbhUyastvApekSayA yA. vatA ekenApyutprekSA bhavatyeva / tAmutprekSAnAmAlaGkati pracakSate kathayanti / sammAvanamadhyavasAya Uho vitarka utprekSA ityekArthAH // 24 // 1 pa. va. 0yitvaM / 2 a. sa sAmAnyavaiH / 3 a. pa. majaradhunA0 / 4 a. samA0 / 5 a. mnmu0| 6 a. prasthita / 7 a, tvenAdhya0 / 8 va. 0kSAma / 9 a...koSaH / For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 261 tadbhedAnAhasA ca vAcyA prayujyante zabdA yasyAmivAdayaH / saiva pratIyamAnA syAd yatra te na prayogiNaH // 25 // sA cotprekSA vAcyA yasyAmivAdaya iva manye zaGke dhruvaM niyatamityAdayastavAcakAH zabdAH prayujyante / upamAyA ivotprekSAyA apIvAdizabdavAcyatvAt / yathA" yaH samunmIlayana nyAyamanyAyaM ca nimIlayan / dharmaH sAkSAdiva kSAtro mahItalamavAtarat // 726 // " atra samunmIlana-nimIlanakriye hetubhUte ivazandaprayogAcca vAcyotprekSA / yathA ca" tasyAH praviSTA natanAmirandhra rarAja tanvI navaromarAjiH / ___ nIvImatikramdha sitetarasya tanmekhalAmadhyamaNerivArciH / / 727 // " atra nIlaguNaH pratIyamAno nimittaM vAcyatvaM tu tathaiva / saivotprekSA pratI. yamAnA bhavet , yatra yasyAM te ivAdayaH zabdA na prayogiNo na prayujyante / yathA- " cndnaasktbhujgniHshvaasaaNnilmuunychitH| * murchayatyeSa pathikAn madhau malayamArutaH // 728 // " atra niHzvAsAnilamUrchanakriyotprekSAyAH pathikamUrchana kriyAnimittam / yathA vA" tvaM rakSasA bhIru ! yato'panItA taM mArgametAH kRpayA latA meM / adarzayan vaktumazaknuvatyaH zAkhAbhirAvarjitapallavAbhiH // 729 // " atra darzanakripatra nimitam / ubhayatrApi nizvAsAnilamUJchita ityatra kRpayetyatra cevazandaprayogAbhAvAdutprekSAyAH pratIyamAnatvam // 25 // 1 pa. prati0 / 2 va. *syAmivA0 / 3 pa. nalaH / 4 a. 0yA tvaM / For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 alaGkAramahodadhau athAsyAH prabhedAnAha-- jAti-kriyA-guNa-dravyairutprekSyaiH sA caturvidhA / bhAvAbhAvAbhimAnena teSAmaSTavidhA punaH / / 26 // sotprekSA jAti-kriyA-guNa-dravyairutprekSaNIyaizcaturvidhA bhavati / prastutasyA. pyete bhedAH sambhavanti / vaicitryAbhAvAt tu na gaNitAH / teSAM jAtyAdibhedAnAM bhAvAbhAvayorabhimAnenAdhyavasAyena dvaividhyAt punaraSTavidhotprekSA // 26 // tatra bhAve jAtyutprekSA yathA" tAM bhavAnIbhramAnaurekahelAnipAtibhiH / bhUpAH saubhAgyabhAgyAya bhe rindIvarairiva // 730 // " yathA vA" sa vaH pAyAdindurnavavisalatAkoTikuTila: smarAreyoM mUni jvalanakapizo bhAti nihitaH / sravan mandAkinyAH pratidivasasiktena payasA kapAlenonmuktaH sphaTikavalenAGkura iva / / 731 // " atra dvayorapi zyAmatva-dAdeH kuTilatva-zvetatvAdezca guNAn netrANi candrazcandIvaratvenAGkuratvena cotprekSitAni tayozca jAtizabdatvAt jAtyutprekSA / kriyotprekSA yathA" kazcidaikSiSTa kastUrItilakaM raktakaGkaNe / bhAlAkSaralipIstasyA lAbhAyeva nimAlayan / / 732 // " atra tilakekSaNakriyA lipinimAlanakriyAtvenotpekSitA / guNotprekSA yathA" abhavadavanI-sAraGgAkSIvataMsamahotpalaM mahitamahimA pRthvIrAjastataH pRthuvikramaH / 1 a. kSaiH / 2 pa. tu g| 3 pa.0bhavA0 / 4 pa. bhechu / For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 263 arikariziraHsindUreNa prabhAmaruNAM vahan asirapi raNe yasya krodhAbhitAmra ivAbabhau // 733 // " atra sindAruNatvaM koSAmitAmratvenotprekSitam / dravyotprekSA yathA" darpaNe haradehasthA pazyati pratimAmumA / ____ anyArdhAbhyAmivotpannamardhanArIzvarAntaram // 734 // " avArdhanArIzvaratvasyaikatvAd dravyatvam / abhAve jAtyutprekSA yathA" samagrasaGkalpaphale'nujIvinAM kRtAvatAre tvayi medinItale / rAjanidAnIM sadanaM divaukasAmakalpazAkhIndramiva pratIyate / / 735 // " atra kampadrumazabdo jAtizabdaH, tasyAbhAvotprekSA / kriyotprekSA yathA-- " sa dhUrjaTejUMTataTIzayAlutAM dadhana sudhAMzurjayatAt kushaakRtiH| phUtkAraghorAduragAdhirAjataH kadApi sausthityamavApnuvannina // 736 // " atrApi kriyAyA abhaavaabhyuuhnm| guNotprekSA yathA" deva ! tvadyazasi svairaM zvetayatyakhilaM jagat / satyAH zUnyA ivAbhUvan nIla-pItAdayo guNAH / / 737 / / " yathA vA" tasminnamyudite vizvastotavyabhujasaurabhe / bhUpAlamaNDalaM sarvamavikramabhivAbhavat // 738 // " anayonIlAdiguNAnAM vikramaguNasya cAbhAvavitarkaH / 1 pa. 0rasya0 / 2 va. 0vAta u0 / 3 pa. sattAzU0 / 4 pa. 0dyate / For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 alaGkAramahodadhau dravyotprekSA yathA" deva ! tvadazvIyakhurakSatakSamAparAgapUre paritaH prasarpati / azAkhizailendramivAvanItalaM vibhAtyanAdityamivAmbaraM punaH // 739 // " atrAnAdityamivetyatrAdityasyaikatvAt dravyattvam , tasyAbhAvAbhimAnaH / " viyati visarpatIva kumudeSu bahubhavatIva yoSitAM pratiphalatIva jaraThazarakANDapANDuSu gaNDamittiSu / ambhasi vikasatIva hasatIva sudhAdhavaleSu dhAmasu bajapaTapallaveSu lalatIva samIracaleSu candrikA / / 740 // " atra visarpatItyAdikriyANAmamAce prastute vividhaM parisphuraNaM nimittamAzritya nAnAprakAraM bhAvotprekSaNam / yato'syAmutprekSAyAM yathA jAtyAdiSu prastuteSu jAtyAdInAM kvacid bhAvotprekSaNaM kvacidabhAvotprekSaNaM ca proktam / tathA kvacit teSAmabhAve prastute kutazcinimittvazAd bhAvotprekSaNamityapi draSTavyam / aprastutasya rUpeNa prastutaM mAdhyata iti lakSaNAvyabhicArAt / yadi vA candrikA. rUpe dravya eva vividhaparisphuraNAnimittAzrayaNAd visarpatIvetyAdikriyotprekSA / " limpatIva tamo'GgAni varSatIvAJjanaM nmH| asatpuruSaseveva dRSTiniSphalatAM gatA // 741 // " ityatrApi pUrvArddha vyApanAdikamadhaHpAta-zyAmatvAdikaM ca nimittamAzritya limpati varSati kriyayorabhAve bhAvaH sambhAvitaH / tamo-nabhasorvA kriyotprekSaNamuttarArddha punarupamaiva / / 26 // guNa-kriyAbhyAM pratyekaM bIjAbhyAM SoDazAtmikA / tatprayogAprayogAbhyAM sA dvAtriMzadvidhA smRtA // 27 // 1 a. sarasakA0 / 2 a. vale0 / 3 a. 0NaM ca pro. / 4 a. saMmA0 / For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / 265 sotprekSA'STavidhAspi guNa - kriyAbhyAM bIjAbhyAM guNena kriyayA va nimittabhUtena dvidhA bhinnA satI SoDazAtmikA SoDazasvarUpA bhavati / tayozca guNa-kriyayoH prayogAprayogAbhyAM kvacit prayogAt kvacidaprayogAcca sA'pi SoDazAtmikA dvidhA bhinnA satI dvAtriMzadvidhA smRtA / tatra guNasya nimittatvaM prayogAd yathA - 'navabisalatA koTikuTila:' ityudAhRte kuTilatvasya / aprayogAd yathA' tAM bhavAnIM bhramAd ' ityudAhRte dairdhya zyAmatvAdiguNAnAm / kriyAyA nimittatvaM prayogAd yathA " kapolaphalakAvasyAH kaSTaM bhUtvA tathAvidhau / apazyantAvivAnyonyamIdRkSAM kSAmatAM gatau // 742 // " atra kSAmatAgamanakriyAyAH / aprayogAd yathA - ' viyati visarpati' ityAdAvudAhRte vividhaparisphuraNakriyAyAH / evaM zeSabhedeSvapyabhyam // 27 // phalasvarUpa hetunAmutprekSAkarmanirmitau / bhedAH SaNNavatistasyAH Acharya Shri Kailassagarsuri Gyanmandir phalasya svarUpasya hetozca pratyekamutprekSaNAt pUrveSAM dvAtriMzato bhedAnAM triguNatvena tasyA utprekSAyAH SaNNavatirbhedAH / tatra phalotprekSA yathA - "bAlasya yad bhItipalAyitasya mAlatvacaM kaNTakino vanAntAH / adyApi kiM cAnubhaviSyatIti vyA~pATayan draSTumivAkSarANi // 743 || " atra vipATanaeNsyAkSaradarzanaM phalam / svarUpotprekSA yathA " kuberaguptAM dizamuSNarazmau gantuM pravRtte samayaM vilaGghya / dig dakSiNA gandhavahaM mukhena vyalIkaniHzvAsamivotsasarja || 744 || " 1 pa 0tmakA / 2 pa ityAdyudA0 / 3 pa. vyapA0 / 4 pa. 0TasyA0 / 34 For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 266 alaGkAra mahodadhau atra vyalIkaniHzvAsotsarjanaM vAtasya svarUpameva / hetUtprekSA yathA " saiSA sthalI yatra vicinvatA tvAM saMstaM mayA nUpuramekamurvyam / adRzyata tvaccaraNAravindavizleSaduHkhAdiva baddhamaunam // 745 / / " atra baddhamaunatvasya vizleSaduHkhahetuH / Acharya Shri Kailassagarsuri Gyanmandir azItirnikaSe punaH // 28 // nikaSe paryante punarasyA utprekSAyA azItireva bhedAH ||28|| kuta ityAha dravye hetu - phalotprekSA na yat sambhavinI kvacit / yad yasmAt kAraNAd dravyaviSaye hetUtprekSA phalotprekSA ca kutrApi na sambhavati / kevalaM svarUpotprekSaiva tasminniti tadIyAH SoDaza bhedAH pAtyanta iti / vAcyaivetthaM sthitA seyaM dvAtriMzarDI'parA punaH // 29 // seyamutprekSA vAcyaivaivamazItibhedatvena sthitA / aparA punaH pratIyamAnotprekSA dvAtriMzadvidhaiva / / 29 / / kathamityAha nimittasyAnupAdAnaM na bhavatyeva tatra yat / svarUpAtprekSaNaM nApi tatsaGkhyA syAd yathoditA // 30 // yad yasmAt kAraNAt tatra tasyAM pratIyamAnotprekSAyAM nimittasya hetoranupAdAnaM na bhavatyeva / ivAdyanupAdAne nimittasthAkIrtane cotprekSaNasya niSpramANatvAt tathA svarUpotprekSaNamapyasyAM na dRzyate / tato'syAH sakhyA yathoditAdvAtriMzatpramANaiva // 30 // 1 a 0vita / 2 pa zrastaM / 3 pa 0meva0 4 pa 0za paM0 / 5 a. gvAdyu0 / 6 a. 0NakasyAtU / For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 267 arthAlaGkAravarNano nAmASTamastaraGgaH / athAsyA bhedAntarANyAhaupamopakrame kvApi svaatmpryvsaanikaa|| utprekSetyanuvartate / upamA upakrame Adau yasyAH svAtmani utprekSAtve paryavasAnaM yasyAH sA tathA / iyaM hi kvacit padArthAnvayavelAyAM sAdRzyAbhidhAnAdupamArUpatAmanubhUya paryante vAkyArthatAtparyasAmarthyAdutprekSAyAM paryavasyatIti / yathA" kastUrItilakanti bhAlaphalake devyA mukhAmbhoruhe rolambanti tamAlabAlamukulottaMsanti mauliM prati / yAH karNe vikacotpalanti kucayorake ca kAlAguru sthAsanti prathayantu tAstava zivaM zrIkaNThakaNThatviSaH / / 746 // " atra yadyapi kartuH kvicityupamAnAt vipi prArambhe upamApratItistathApi viSayaucityena kaNThatviSAM tilakAdirUpeNa sambhAvanotthAne tasyA utprekSAyAM paryavasAnam // kvApi sApahnavA saiSA chalAdInAM prayogataH // 31 // saiSotprekSA kvApi cchalAdInAM chala-cchamaprabhRtizabdAnAM prayogAt saaphnvaa| yathA " gatAsu tIraM timighaTTanena sasambhramaM pauravilAsinISu / yatrocchalatphenataticchalena muktATTahAseva vibhAti simA // 747 // " tathA'para iva pAkazAsana ityAdAvaparazabdAprayoge upamaiva / ivazabdAprayoge'tizayoktirUbhayAprayoge tu rUpakaM sarvaprayoge punarutprekSavetyasyAH prakAravaicitryam / asyAzcaivazabdavat manye zaGke dhruvamityAdayo'pi pratipAdakAstadanyatra punarvitarkamAtrAbhidhAyina eva / yathA 1 pa. 0huH / 2 pa. dIve / 3 va, yamagha0 / 4 a. bhayoH pra0 / For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 268 alaGkAra mahodadhau 99 " manye kalpadrumAdibhyaH sArairnirmi (rma) mire'NubhiH / na vahante mahIyAMsastenedAnImadRzyatAm // 748 || mAlArUpA'pi kvacideSA dRzyate / yathA www.kobatirth.org 1 " lIneva prativimbiteva likhitavotkIrNarUpeva ca pratyupteva ca vajralepaghaTitevAntarnikhAteva ca / sA cetasi kIliteva vizikhaizcetobhuvaH paJcabhi atra lagneti kriyA lInevetyAdikriyAtvenotprekSitA / eSA cAMrthAlaGkRtirapi dharmaviSaye zliSTazabdajanyA'pi kvacid dRzyate / yathA " prasthe sthitAM himavato'pi na bAdhate yAMmUrdhvekSaNAnalabhayAdiva jADyamudrA / goSThISu vaH satatasannihitA'stu devI 66 Acharya Shri Kailassagarsuri Gyanmandir cintAsantatitantujAlaniviDasyUteva lagnA priyA / / 749 // " atra jADyazabdaH zliSTa iti // 31 // atha guNa - kriyAbhisambandhAdevotprekSAnantaraM tulyayogitAmAha - prastutAnAM kvacid yasyAM kvacidaprastutAtmanAm / guNa-kriyAbhyAM tulyAbhyAM yogaH sA tulyayogitA ||32|| kvacit sarveSAmatra prastutAnAM kvaciceM sarveSAmapyaprastutAnAM tunyAbhyAM guNakriyAbhyAmekenaiva guNena kriyayA vA yogaH sambandho yasyAM sA yathArthA tulyayogitA / tatra prastutAnAM tulyaguNayogo yathA - sA zAradA navasudhAsthitakAmadhenuH // 750 / / " yogapaTTo jaTAjAlaM tAravI tvag mRgAjinam / ucitAni tavAGgasya yadyamUni taducyatAm / / 751 // " pa SArthA / 2 pa. yAM pUrvekSa0 / 0 5 pa. cit sa0 / 3 pa 0 yogyatA0 / 4 pa. 0mapi / For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 269 atrocitatvaM gunnH| aprastutAnAM yathA" svadaGgamArdavaM draSTuH kasya citte na bhAsate / / ___ mAlatI-zazabhRllekhA-kadalInAM kaThoratA / / 752 // " atra kaThoratvaM guNaH / prastutAnAM tulyakriyAyogo yathA-- " saJcArapUtAni digantarANi kRtvA dinAnte nilayAya gantum / pracakrame pallavarAgatAmrA prabhA pataGgasya munezca dhenuH // 753 / " atra sandhyAyA dhenozca dvayorapi varNanIyatvena prastutayoH pracakrame iti tulyakriyAyogaH / yA vA" pANDu kSAmaM vadanaM hRdayaM sarasaM tavAlasaM ca vapuH / Avedayati nitAntaM kSetriyarogaM sakhi ! hRdantaH // 754 / / " atra kSetriyo rAjayakSmA pAradArikazca, AvedayatIti ca tulyakriyAyogaH / ___ aprastutAnAM yogo yathA-- " tasminnudagraripuvargajaye nisargavaiyagyavAnajani vigraharAjadevaH / yadvigrahaM jagadasambhavinaM vibhAvya vairivrajo'pi madano'pi madaM mumoca / 755 // " atra vairivrajasya madanasya cAprastutatvam / mumoceti tulyakriyAyogaH / / 32 / / atha prakRtAprakRtadyotakatvAt pUrvasyApi vilakSaNaM dIpakamAha-- dharmoM yad dIpayatyekaH prastutAprastutAn bahUn / kriyA vA bhUyasIrekaM kArakaM tat tu dIpakam // 33 / / 1 va. 0ve dRSTe / 2 pa. 0yA paaN| 3 a. pa. nAM ya0 / 4 pa. syAvi0 / For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 alaGkAramahodadhau Adau madhye'vasAne vA sakRtprayukto dharmaH kriyAdirUpaH prastutAprastutAn parasparampamAnopameyabhRtAn padArthAn bahUnanekarUpAnekasthAnastho dIpa iva gRhapradezAn yad dIpayati dyotayati / yadi vA bhUyasI bahvIH kriyA ekaM kAraka dIpayati tad dIpakam / tuzabdaH pUrvavyatireke / tatrAdidIpakaM yathA*" rehai mihareNa nahaM raseNa kavvaM sareNa jubvaNayaM / amaeNa dharaNIdhavalo tumae naranAha ! bhuaNamiNaM / / 756 / " madhyadIpakaM yathAx" kai-kesarI payANaM muttiyarayaNANa aaivaddio| bANaTThANaM jANai kusumANa ya juNNamAlAro // 757 // " antadIpakaM yathA-- +" kivaNANa ghaNaM nAgANa phaNamaNI kesarAI sIhANaM / kulabAliyoNa ya thaNA katto chippanti amuANaM ? // 758 // " bhUyasInAM kriyANAmekaM kArakaM dIpakaM yathA--- " svidyati kUNati vellati vicalati nimiSati vilokayati tiryam / antanandati cumbitumicchati navapariNayA vadhUH zayane / / 759 // " kecit punaH padArthAnAM cetanacamatkAriNamavyaktaM kazcid dharma dIpayad vastumAtrameva dIpakaM manyante / yathA * rAjate mihireNa nabho rasena kAvyaM smareNa yauvanakam / amRtena dharaNIdhavala:(candraH) tvayA naranAtha ! bhuvanamidam // - kavi-kesarI padAnAM mauktikaratnAnAmAdivaikaTikaH / bANasthAnaM jAnAti kusumAnAM ca jIrNamAlAkAraH // + kRpaNAnAM dhanaM nAgAnAM phaNAmaNiH kesarAH siMhAnAm / kulabAlikAnAM ca stanAH kutaH spRzyante'mRtAnAm ? / / 1 a. 0vvaNaM / 2 a. pa. dhaNIdha0 / 3 a. muktia0 / 4 pa. haann| 5 a. liA0 / For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 271 arthAlaGkAravarNano nAmASTamastaraGgaH / " asAraM saMsAraM parimuSitaratnaM tribhuvanaM nirAlokaM lokaM vidhimapi vipannAdbhutavidhim / adarpa kandarpa jananayananirmANamaphalaM jagajIAraNyaM kathamasi vidhAtuM vyavasitaH ? // 760 // " atra 'kathamasi vidhAtuM vyavasitaH' idaM padasamudAyaM vastu saMsArAdInAmasAratvAdikaM dharma dIpayad dIpakam / yat punaH kazcit" caranti caturambhodhivelodyAneSu dantinaH / cakravAlAdrikuleSu kundamAso guNAzca te // 761 // " ityAdiSu dIpakamuktaM tadayuktamubhayeSAmaMprastutatvena tulyayogitA-samuccayA. diviSayatvAt // 33 // aaupamyaprastAvAnidarzanAmIhavastuno yogyatA'bhAvAt sambandhaH kvApyasambhavan / ivArthAya prakalpeta yasyAM sA syAnnidarzanA // 34 // vastuno vAkyArthasya sambandho mithaH padArthAnAmanyayo yogyatAyA abhAvAta kvApyasambhavannivArthIyopamotprekSArUpAya prakalpeta jAyeta yasyAM sA nidarzanA''khyA'laGkatiH syAt / tatropamArUpoM yathA-- "kka sUryaprabhavo vaMzaH ka cAlpaviSayA matiH ! // titIpurdustaraM mohAduDupenAsmi sAgaram / / 762 // " atroDupena sAgarataraNayogyatA'bhAvAdasambhavan padasambandha uDupena sAgarataraNasadRzaM manmatyA sUryavaMzavarNanamityaupamyAya kalpate / yathA vA__ "krameNa cAauMditamindubimba sitatvagarbhodayarAgazobhi / madaprabhAlacitakAmapAlalalATapaTTazriyamAcakarSa / 763 / / " 1 pa. (mapi pra0 / 2 5. yogyatA0 / 3 a. namA0 pa. 0ya nAha / 4 a. yatrArtha / 5 pa. 0ptaa|6 pa. Rlpya te| For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 alaGkAramahodadhau atrAnyadharmiNo dharmasya viprakRSTenAparadharmiNA khAtmanyAkarSaNayogyatAmA. vAdasambhavan padasambandhaH kAmapAlalalATapaTTazrIsadRzIM zriyamAcaretyau. pamyAya jAyate / utprekSArUpA yathA-- " ayaM mandadyutirbhAsvAnastaM prati yiyAsati / udayaH patanAyeti zrImato bodhayan narAn // 764 // " yathA vA-- " cUDAmaNipadaM dhatte yo devaM ravimAgatam / satA kAryA''titheyIti bodhayan gRhamedhinaH // 765 // " atrobhayatrApi bhAsvataH prAkzailasya ca gRhamedhino bodhanAsamarthatvAdasambhavan padasambandho bodhayannivetyutprekSAyai jAyate / mAlArUpAM'pyeSA yathA-- "doyA titIrSati taraGgavatIbhujaGgamAdAtumicchati kare hariNAGkabimbam / meruM lilaGghayiSati dhruvameSa deva ! yaste guNAn gaditumudyamamAdadhAti / / 766 // " atrApi samudrAdInAM dostaraNAdisadRzaM tvadguNotkIrtanamityaupamyayogaH // 34 // atha padArthagatAnAbhidhAya vAkyArthagatAnalaGkArAnamidhitsurAdau prativastUpamAmAha-- yatraikamanyaparyAyaM sAmAnyaM vAkyayordvayoH / pRthak pRthak prayujyeta prativastUpamA tu sA // 35 // yatra yasyAmekamekArthameva sAmAnya dvayorvAkyayoranyaparyAyaM paunaruktyadoSAta paryAyAntareNa pRthak pRthak prayujyeta nivezyeta sA punaH prativastUpamA / 1 a. * karSayo / 2 50 lATa zrI0 / 3 pa. gamaM / 4 pa. satAM / 5 a. ca bo0 pa. cAyo / 6 a, 0rUpo'pyeSa / 7 a.0tAmami0 / For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 273. arthAlaGkAravarNano nAmASTamastaraGgaH / prativastu prativAkyamupamAsAmAnyaM yasyAmiti kRtvA sAmAnyasya sannirdeza ibAdInAM ca prayoge upamA / teSAmaprayoge punardIpaka-tulyayogite / asaketa sAmAnganirdeze tu bimba-pratibimbabhauve dRSTAntaH / zuddhasAmAnyadvayAdiniveze punariyameva / yathA-- 'cakorya eva caturA nirdiSTaM vinA'vantInaM nipuNA / ' iti kRte vaidhaNApyaso bhavati / mAlArUpA'pyeSA yathA" yadi dahatyanalo'tra kimadbhutaM yadi ca gauravamadriSu kiM tataH ? / lavaNamambu sadaiva mahodadheH prakRtireva satAmaviSAditA // 768 // " atra prakRtirevetyasya kimadbhutaM, kiM tataH, sadaiveti viparyAyAH // 35 // arthatasyAH prakRtibhUtaM dRSTAntamAha-- dRSTAnto'sau vizeSAGke yadvA sAmAnyazAlinI / vAkye dhArayato yasminnanyonyapratibimbatAm // 36 // asau dRSTAntAkhyo'laGkAraH / yasminnupameyopamAnarUpe vizeSAGke vizeSo vyaktirUpaH so'GkazcihUM yayorvizeSavatI ityarthaH / yadi vA sAmAnyamavizeSarUpaM tacchAlinI dve api vAkye mitho bimba-prativimbabhAvaM dhArayataH / tatra vizeSAGke yathA " ko nAma kezavA ke vA pANDavAH purato mama / ko nAma candramAH ke vA tArakAstaraNe: puraH // 769 // " yathA vA-- " tvayi dRSTa eva tasyA nirvAti mano manobhavajvalitam / Aloke hi himAMzoSikasati kumudaM kumuvatyAH // 770 // " 1 a. sAnyaM / 2 pa. 0kRniH / 3 pa. 0ve'pi, va. 0metad yathA / 4 a, biMbitAM / 5 pa. taraNe / For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 alakAramahodadhau sAmAnyavatI yathA" dadhatyAta sukhAkartuM santaH santApamAtmanA / suduHsahaM sahante hi taravastapanAtapam / / 771 // " yA~ vA* " te viralA sappurisA je abhaNantA ghaDati kajasammahe / theca cia te rukkhA je amuNiakusumaniggamA diti phalaM / / 772 // " vaidharmeNApyasau yathA" kRtaM ca vargAbhimukha manastvayA kimanyadevaM nihatAzca no dviSaH / tamAMsi tiSThanti hi tAvadaMzumAn na yAvadAyAtyudayAdrimaulitAm / / 773 // "36 / atha dRSTAntapratisparddhinamarthAntaranyAsamAhasa smRto'rthAntaranyAsaH sAmAnyamitaro'pi yat / sAdharmya-vaidhaya'vatA tadanyena samarthyate // 37 / / so'rthAntaranyAsaH smRtaH kathitaH / mukhyArthasamarthakasyArthAntarasya nyasanamiti kRtvA / sAmAnyamitaro'pi vizeSo'pi sAdharmyavatA vaidhaya'vatA vA tadanyena yat samarthyate sAmAnya vizeSeNa vizeSazca sAmAnyenetyarthaH / tatra sAmAnya vizeSeNa sAdharmyavatA yathA " nijadoSAvRtamanasAmatisundarameva bhAti viparItam / pazyati pittopahataH zazizubhraM zaGkhamapi pItam / / 774 / / " vaidharmAvatA yathA* se viralAH satpuruSA ye'bhaNanto ghaTayanti kAryasamUhAn / stokA eva te vRkSA ye'jJAtakusumanirgamA dadati phalam / / Anamikiwanamaina , va. 0tmanaH / 2 a. garvAbhi0 / 3 a. hitA0 / 4 pa. 8vadeva / For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 275 arthAlakkAravaNano nAmASTamastaraGgaH / " sidhyanti karmasu mahatsvapi yaniyojyAH sambhAvanAguNamavehi tamIzvarANAm / kiM vA'bhaviSyadaruNastamasA vadhAya taM cet sahasrakiraNo dhuri nAkariSyat / / 775 // " atra kiM vA'bhaviSyadapi tu nAbhaviSyaditi vaidhaya'vizeSaH / sAmAnyena sAdharmyavatA yathA" sarasijamanuviddhaM zaivalenApi ramyaM malinamapi himAMzorlakSma lakSmI tanoti / iyamadhikamanojJA valkalenApi tanvI kimiva hi madhurANAM maNDanaM nAkRtInAm ? // 776 // " vaidharmAvatA yathA" upaplutaM pAtumado madoddhatai svameva vizvambhara ! vizvamIziSe / Rte svaH kSAlayituM kSameta kA kSapAtamaskANDamalImasaM namaH // 777 / " atra kaH kSameta ? nai ko'pIni vaidharmyam / kvacit kArya kAraNena, kAraNaM ca kAryeNa samarthyata ityapi dRzyate / / tatrAyo bhedo yathA" uttiSThamAnastu paro nopekSyaH pathyamicchatA / samau hi ziSTairAmnAtau varNitAvAmayaH sa ca / / 778 / / " atrAnupekSA kAryabhUtA vyAdhi-vairiNostulyatvAbhidhAnena kAraNena samarthitA / dvitIyo yathA" saGgrAmasImni subhaTAstaravAridhArAmindIvarasrajamivAjagaNan patantIm / udgarvaparvahariNAGkakarAvadAtamUrtiH sphuratyaparathA vipulA na kIrtiH // 779 // " . a. diti vai0 / 2 pa. samarthaH / 3 va. kiMtu na / 4 a. na pe0 | 5 a. vtsytaa| For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAra mahodadhau atra kIrtisphuraNena kAryeNa khaDgadhArAnipAtAvajJArUpaM kAraNaM samarthitam / ___ kvApi zleSAviddho'pyeSa dRzyate / yathA" ullAsayati lokasya prIti malayamArutaH / nanu dAkSiNyasampannaH sarvasyAvahati zriyam // 780 // " iti // 37 // athaupamyabhedaprastAvAd vyatirekamAhavicchittaye yadanyasmAdupameyasya badhyate / Adhikyamatha hInatvaM vyatirekaH sa kIrtitaH // 38 // vicchittaye zobhAtizayAyopameyasya prastutavarNyamAnasyAnyasmAdapamAnAda. prastutAdAdhikyaM hInatvaM vA yannibadhyate sa tadvyatirekakAritvAd vytirekH||38|| athAsya viSayamAhagocarazcopamA zleSopamA zleSo'tha rUpakam / .prasiddhezca viparyAsaH sAdRzyaM cAsya kIrtitaH // 39 // asya ca vyatirekasyopamA zleSasaMmizroSamA kevala zleSo rUpakaM prasiddhaviparyAso vyatyayaH / sAdRzyaM ca sadazaguNatvaM ca gocaro viSayaH kIrtitaH kathitaH / tatra vAcyopamAyAM vyatireko yathA" asimAtrasahAyasya prabhUtAriparAbhave / anyatucchajanasyeva na smayo'sya mahAdhRteH // 781 // " AkSiptopamAyAM yathA" iyaM sunayanA dAsIkRtatAmarasazriyA / __ AnanenAkalaGkena jayantI(tI)nduM kalaGkitam // 782 // " zleSopamAyAM yathA : 1 pa 0rasya / 2 a. tvaM. go0 / 3 va. bhavAt / For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano naamaassttmstrnggH| 277 " akhaNDamaNDalaH zrImAn pazyaiSa pRthivIpatiH / na nizAkaravajAtu kalAvaikalyamAgataH // 783 // " kalAzabdo'tra zliSTaH / yathA vA" haravanna viSamadRSTiharivana vibho ! vidhuutvittvRpH| ravivanna cApi duHsahakaratApitabhUH kadAcidasi // 784 // " atra viSamAdayaH zabdAH shlissttaaH| zleSa yathA" zlAghyA zeSatanuM sudarzanakaraH sarvAGgalIlAjita trailokyAM caraNAravindalalitenAkAntaloko hariH / bibhrANAM mukhamindurUpamakhilaM candrAtmacakSurdadhat sthAne yAM svatanorapazyadadhikA sA rukmiNI vo'dhatAt / / 785 // " vAcyarUpake yathA" vaktrodare vahasi divyasarasvatI yacakra kramAmburuhi doHzikhare dharitrIm / pratyaGgameva kamalAmatha kambulIlAM kaNThe vibho! tadasi ko'pyaparo mukundH||786||" pratIyamAnarUpake yathA" prAptazrIreSa kasmAt punarapi mayi taM manthakhedaM vidadhyA nidrAmapyasya pUrvAmanalasamanaso naiva sambhAvayAmi / setuM badhnAti bhUyaH kimiti ca sakaladvIpanAthAnuyAta stvayyAyAte vikalpAniti dadhata ivAbhAti kampaH pyodheH||717||" atra vAkyArthAnyathA'nupapattavarNyamAnasya viSNutvena rUpaNaM pratIyamAnam , iha cAprAptazrIkatvAt pUrvAvasthAyAH prAptazrIkatvAdinA varNyamAnanRpAropito viSNurvyatiricyata iti vyatirekaH / prasiddhiviparyAso yathA1 pa. va. 0lazrI0 / 2 a. vApi / 3 pa. zleSa0 / 4 pa. tAtrai0 / 5 a. 0rapA spada0 / 6 a. nasuma0 / For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 alaGkAramahodadhau "cANaM puSpitacUtapAdapalatA maurvI dvirephAvaliH pUrNendorudayo'bhiyogasamayaH puSpAkaro'gresaraH / astrANyutpalaketakIsumanaso 'vedhyaM manaH kAminAM trailokye jayati smarasya lalitollekhI jigISAgrahaH / / 788 // " kaThorazastrAdyupakaraNatvenApajigISUNAM prasiddhistasyAzcAtra viparyAsaH / sAdRzye yathA-.. " tvaM samudrazca durvArI mahAsatcau durAsadau / iyatA yuvayormedaH sa jalAtmA paTurbhavAn // 789 // " AkSiptopamAyAM hInatyavyatireko yathA" kSINaH kSINo'pi zazI bhUyo bhUyo'bhivardhate satyam / virama prasIda sundari ! yauvanamanivarti yAtaM tu / / 790 // " atra candrApekSayA yauvanasya nyUnatvaM gatasya punAvartanAbhAvAt / / 39 / / ___ atha vinoktimAha-- vinA kiJcid yadanyasya sattvAsattvaviparyayaH / vinoktiH sA kizcid vastvantaraM vinA yadanyasyAparasya vastvantarasya sattcAsattvaviparyayo yaH sattvaviparyayaH zobhanatvAbhAvaH, asattvaviparyayo'zobhanatvAbhAvazceti dvidhA sA vinoktirlngktiH| tatrAdyA yathA" vinayena vinA kA zrIH ? kA nizA zazinA vinA / ___ rahitA satkavitvena kIdRzI vAgvidagdhatA ? // 791 // " atra vinayAdyabhAvaprayuktaH zrIprabhRtInAM zobhanatvAbhAvaH / iyaM ca vinAzabdaprayogamantareNApi kvacit tadarthaprasItau bhavatyeva / yathA1 pa. viddhaM / 2 a. 0so ji0 / 3 pa. vartivA0 / For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / " nirarthakaM janma gataM nalinyA yayA na dRSTaM tuhinAM zucimbam / utpattirindorapi niSphalaiva dRSTA vinidrA nalinI na yena // 7920 atra nalinI - mRgAGkayormitho darzanaM vinA janmano nirarthakatvamiti shobhntvaabhaavprtiiti|| evamanyonyavinAbhaNitibhaGgyA ceyaM kAvyaM [kA]maM camatkaroti / dvitIyA yathA 44 ---- Acharya Shri Kailassagarsuri Gyanmandir mRgalocanayA vinA vicitravyavahArapratibhAprabhApragalbhaH / amRtadyutisundarAzayo'yaM suhRdA tena vinA narendrasUnuH / / 793 / " atra tathAvidhastrImitrAbhAvaprayukto narendrasunorazobhanatvAbhAvaH / atha vizeSaNavicchiyAM'laGkAradvayam / tatrAdau parikaramAhaparikaraH sAbhiprAyavizeSaNaH // 40 // 279 kvacida bhedakasAmyena kAryasAmyena vA kvacit / kvaciccobhayasAmyena yadaprastutagamyatA // 41 // sammatA sA samAsoktistatra bhedakatulyatA | zliSTataupamya garbhatva - sAdhAraNyaistridhA bhavet // 42 // sAbhiprAyANi pratIyamAnArthagarbhANi vizeSaNAni yatra sa parikaraH prasanna gambhIrapadatvAdayaM na dhvanerviSayaH pratIyamAnAMzasya vAcyaparikaratvAt / yathA - " rAjJo mAnadhanasya kArmukabhRto duryodhanasyAgrataH pratyakSaM kurubAndhavasya miSataH karNasya zalyasya ca / pItaM tasya mayA'dya pANDavava dhUkezAmbarAkarSiNaH koSNaM jIvata eva tIkSNakarajakSuNNAdasRg vakSasaH / / 724 // atra rAjJa ityAdipadeSu sotprAsatvapratIteH prasannagambhIrapadatvam / / 40 / / atha samAsoktimAha For Private And Personal Use Only 21 dz kvacita kasmiti kAvye bhedakAnAM vizeSaNAnAM sAmpena sAdhAraNyena, na tu vizeSasyApi zleSatvaprasaGgAt / kvacit kAryANAM sAdhyAnAM vA sAmyena kvacicco1 a vinidrasU0 / 2 anyala0 / 3 pa dhRto / Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 alaGkAramahodadhau bhayeSAM vizeSaNAnAM kAryANAM ca sAmyena yadaprastutagamyatA yadaprastutaM gamyate / prastutagamyatve ca prastutaprazaMsA vakSyate sA samAsoktirityalaGkatiH sammatA / tacca pratIyamAnamaprastutamatra prastutopaskArakatvena pratIyate, na tiraskArakatvena / upaskArakatvAcca tdvyvhaarsmaaropH| tiraskArakatve tu dhanestadrUpatApratIto pratIyamAnarUpakasya vA viSayaH syAnna samAsokteH / tatra teSu triSu sAmyeSu madhye bhedakatulyatA vizeSaNasAmyaM zliSTatayA aupamyagarbhatvena sAdhAraNyena ca bhaSe tridhA trividhaM bhavati / tatra zliSTatayA yathA" Agatya samprati viyogavisaMsthulAGgI___ mambhojinI kvacidapi kSapitatriyAmaH / aitAM prasAdayati pazya zanaiH prabhAte tanvani ! pAdapatanena sahasrarazmiH // 795 / / " atra zliSTavizeSaNamAhAtmyAdaparityaktasvasvarUpayorambhojinI-sUryayo - ykvyvhaarprtiitiH| 'sAvizeSaNamAkhyAtaM vAkyam' iti zabdazAstroktanyAyena pAdapatanAdInAmapi vizeSaNatvam / - aupamyagarbhatvena yathA" dantaprabhA-puSpaMcitA pANi-pallavazAlinI / kezapAzAlivRndena suveSA hariNekSaNA / / 796 // " __ atra dantaprabhA puSpANIvetyupamAgarbhatvena kRte samAse pazcAd dantaprabhAsadRzaiH puSpaizciteti zAka pArthivAditvAnmadhyamapadalopisamAsAntarAzrayaNena vizeSaNasAmyamahimnA latAvyavahArapratItiH / rUpakagarbhatvena vizeSaNasAmyamekadezavivartirUpakasyaiva viSayo nAsyAH / sAdhAraNyena yathA-- " tanvI manoramA bAlA lolAkSI puSpahAsinI / vikAza(sa)meti subhaga ! bhavadarzanamAtrataH // 797 // " 1 pa. priyaviprayo / 2 pa. sa taaN| 3 a. papA0 / 4 a. zobhinI / 5 a. myde| For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 281 atra tanutvAdivizeSaNasAdhAraNyAt lolAkSyA latAdhyapahArapratItilatekagAmitvAcca vikAsona kAraNaM vikAsazca prakRte upacarito jnyeyH| kAryasAmyena yathA" vilikhati kucAvuccairgADhaM karoti kaMcagraha likhati lalite vaktre patrAvalImasamaJjasam / kSitipa! khadiraiH zroNIbimbAd vikarSati cAMzukaM marubhuvi haThAnnazyantInAM tavArimRgIdRzAm // 798 // " atra kucavilekhanAdikAryasAmyena htthkaamuknyvhaarprtiitiH| ubhayasAmyena yathA" nilnAnyalakAni pATitamuraH kRtsno'dharaH khaNDitaH karNe rug janitA kRtaM ca nayane nIlAbjakAnte kSatam / yAntInAmatisambhramAkulapadanyAsaM marau nIrasaiH / kiM kiM kaNTakibhiH kRtaM na tarumistvavairivAmadhruvAm ? // 799 // " atra nIrasaiH kaNTakibhiriti vizeSaNasAmyam / nilanAnyalakAnItyAdi ca kAryasAmyam / vyavahArasamAropazcAtra sarvatra jIvitam / sa ca laukike vastuni laukikasya vastunaH, zAstrIye zAstrIyasya, laukika zAstrIyasya, zAstrIye vA laukikasyeti cturdhaa| __ tatrAdho yathA"yAmAliliGga mukhamAzu dizAM cucumba ruddhAmbaraM zazikalAmalikhat karApraiH / / antarnimagnacarapuSpazaro'titApAt kiM kiM cakAra tarugo na ydiikssnnaagniH||800||" atrekSaNAgnau kAmukavyavahArasamAropaH / dvitIyo yathA - - - 1 va. kuca0 / 2 va. viliH / 3 pa. 0razro0 / 4 a. . mye ha. / 5 pa. lolaa| 6 va. sarvajI0 / 7 a. yAmA0 / 8 pa. 0ra: zi0, va. 0varapu0 / For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 282 alaGkAramadoda " yairekarUpamakhilAstrapi vRttiSu tvAM pazyadbhiravyayamamaGkhyatayA pravRttam / lopaH kRtaH kila paratvajuSo vibhaktestairlakSaNaM tava kRtaM dhruvameva manye // 801 // " atrAgamaprasiddhe vastuni vyAkaraNavyavahArasamAropaH / tRtIyo yathA Acharya Shri Kailassagarsuri Gyanmandir " sImAnaM na jagAma yannayanayornAnyena yat saGgataM na spRSTaM vacasA kadAcidapi yad dRSTopamAnaM na yat / arthAdApatitaM na yatra ca yat tat kizcideNIdRzo lAvaNyaM jayati pramANarahitaM cetazvamatkArakRt / / 802 || " atra lAvaNye laukike tarkazAstraprasiddhavastusamAropaH / caturtho yathA- " pazyantI trapayeva yatra tirayatyAtmAnamAbhyantarI yatra truTyati madhyamA'pi madhuradhvanyukhigAsArasAda / cATUccAraNacApalaM vitanutAM vAk tala bAhyA kathaM devyA te parayA prabho ! saha raha krIDA - dRDhAliGgane / / 803 // " atrAgamaprasiddhe vastuni laukika vastu vyavahArasamAropaH / " aindraM dhanuH pANDupayodhareNa zarad dadhAnA''rdranakhakSatAbham / prasAdayantI sakalaGkaminduM tApaM verapyadhikaM cakAra // 804 / / " ityAdI vizeSaNasAmyAmAvAdekadezavivarttinyupamA / yadi vA prasAdayantItyAdikAryasAmyAdupamopaskRtA samAsoktireva / " netrairivotpalaiH pacairmukhairiva saraH zriyaH / pade pade vibhAnti sma cakravAkaiH stanairiva // 805 // " ityAdI punarekadezavivarttinyupamaiva gatyantarAbhAvAdanuktA'pi mantavyA / 66 bAlenduvaktrANyavikAsabhAvAbU babhruH palAzAnyatilohitAni / sadyo vasantena samAgatAnAM nakhakSatAnIva vanasthalInAm // 806 // " 1 pa. 0 jagA0 / 2 pa 0 kavya0, va. 0 kastulyavya0 / 3 a. va. 0rabhya0 / For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 66 arthAlaGkAravarNano nAmASTamastaraGgaH / ityAdAyutprekSA'laGkArAlaGkRtA samAsoktiH / kvacidarthAntaranyAsAntargatA'pi dRzyate / yathA athopagUDhe zaradA zazAGke prAvRd yayau zAntataDit - kaTAkSA / kAsAM na saubhAgyaguNo'GganAnAM naSTaH paribhraSTapayodharANAm ? // 807 // " evamAnantyamasyA iti // 41-42 // ' atha prastuta gamyatvena samAsoktiviparItAmaprastutaprazaMsAmAha - aprastutaprazaMsA sA yatra kArye prakAraNe / sAmAnye ca vizeSe ca prastute'nyasya zaMsanam // 43 // tulye tulyasya sAdharmya - vaidharmyAbhyAM tu tad dvidhA / sA aprastutaprazaMsetyalaGkRtiryatra yasyAM kArye prastute'nyasya kAraNasya, kAraNe vA kAryasya, sAmAnye ca prastute vizeSasya, vizeSe vA sAmAnyasya zaMsanaM prazaMsanam / yat punastulye sadRze prastute tulyasya sadRzasya zaMsanaM tat sAdharmya - vaidharmyAbhyAM dvidhA / tatra kArye prastute kAraNasya yathA Acharya Shri Kailassagarsuri Gyanmandir 64 yAtAH kiM na milanti sundari ! punazcintA tvayA matkRte no kAryA nitarAM kuzA'si kathayatyevaM savASpe mAye / lakhAmantharatArakeNa nipatatpItAzruNA cakSuSA dRSTvA mAM hasitena mAvimaiMraNotsAhastayA sUcitaH || 808 / / " atra prasthAnAt kiM nivRtto'sIti kAryaprazne prastute kAraNamuktam / kAraNe kAryasya yathA " indurlipta ivAJjanena ta ( ja )DitA dRSTirmRgINAmiva pramlAnAruNimeva vidrumadalaM zyAmeva hemaprabhA / kArkazyaM kalayA'pi kokilavadhUkaNTheSviva prastutaM sItAyAH purataca hanta ! zikhinAM bahaH sagardA iva // 809 || " pInA0 / 6 1 pa. na. blaMkR0 / 2 pa. yugalI / 3 va vA / 4 pa ca vi0 / 5 va vaM. 0ramaNo0 / For Private And Personal Use Only 283 Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 284 www.kobatirth.org alaGkAramahodadhau atrotprekSitairindvAdigatairaJjana liptatvAdikArthaira prastutairlokottaraM sItAvadanA digataM saundarya kAraNabhUtaM prastutaM pratIyate / Acharya Shri Kailassagarsuri Gyanmandir 66 sAmAnye vizeSasya yathA 44 etat tasya mukhAt kiyat kamalinIpatre kaNaM vAriNo yanmuktAmaNirityamaMsta sa jaDaH zRNvan yadasmAdapi / aGgulyagralaghukriyApravilayinyAdIyamAne zanai statroDDIya gato mametyanudinaM nidrAti nAntaHzucA // / 810 // " atra jaDAnAmasthAne mahasvasambhAvanA bhavatIti sAmAnye prastute vizeSaH kathitaH / vizeSe sAmAnyasya yathA suhRdvadhUbASpajalapramArjanaM karoti vaira-pratiyAtanena yaH / sa eva pUjyaH sa pumAn sa nItimAn sujIvitaM tasya saM bhAjanaM shriyH|| 811 // / " atra kRSNaM nihatya, narakAsuravadhUnAM yadi duHkhaM zamayasi tat tvameva zlAghya iti vizeSe prastute sAmAnyamuktam / tulye prastute tulyAbhidhAnaM sAdhamryeNa yathA - (6 piban madhu yathAkAmaM bhramaraH phullapaGkaje / adhya sannaddhasaurabhyaM pazya cumbati kulam || 822 / / " atra bhramaraH kAmitulyaH, paGkajaM prauDhAGganAtunyaM, kuGkhalaM ca mugdhAGganAtulyam / vaidharyeNa yathA 46 dhanyAH khalu vane vAtAH kaldArasparzazItalAH / rAmamindIvarazyAmaM ye spRzantyanivAritAH / / 813 // For Private And Personal Use Only dr atra vAtA dhanyA ityaprastutAdahamadhanya iti prastutaM vaidhamryeNa pratIyate / etacca tulye tulyAbhidhAnaM kvacit stutirUpaM kvApi nindArUpaM kvacicobhayarUpaM kvacidanubhayarUpaM ca dRzyate / tatra stutirUpaM yathA - 1 pa. 0subhA0 | 2 a. 0paM ca dR0 / Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 66 www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / 66 uttuGge kRtasaMzrayasya zikhariNyuccAvacagrAvaNi nyagrodhasya kimaGga ! tasya vacasA zlAghAsu paryApyate / bandhurvA sa purAkRtaH kimathavA satkarmaNAM saJcayo mArge rUkSavipatrazAkhini jano yaM prApya vizrAmyati / / 814 / / " Acharya Shri Kailassagarsuri Gyanmandir nindArUpaM yathA AdAya vAri paritaH saritAM zetebhyaH kiM tAvadarjitamanena durarNavena ? | kSArIkRtaM ca vaDavAdahane hutaM ca pAtAlakukSikuhareSu nivezitaM ca ||815 || " ubhayarUpaM yathA -- " niSkandAmaravindinIM sthapuTitoddezAM kemerusthalI jambAlAvilamambu kartumitarA sUte varAhI sutAn / daMSTrAyAM caturarNavormipaTalai plAvitAyAmiyaM yasyA eva zizoH sthitA vipadi bhUH sA potriNI putriNI // 816 // " atra pUrvArddha nindA, uttarArddhe stutiH / yathA vA "upAdhvaM tat pAnthAH ! punarapi saro mArgatilakaM yadAsAdya svecchaM vilasatha vilInaklamamarAH / itastu kSArAbdherjaraThamakarakSuNNapayaso nivRttiH kalyANI na punaravatAraH kathamapi // 817 / / " atra pUrvArddhe stutiruttarArddhe nindA | 285 For Private And Personal Use Only anubhayarUpaM yathA " ito vasati kezavaH puramitastadIyadviSA - mito'pi zaraNAgatAH zikhari pakSiNaH zerate / sarsaat: saha samasta saMvarttakai raho ! timUrjitaM bharasahaM ca sindhorvapuH / / 818 / / " 1 va mukhebhyaH / 2 pa. kuzeru0 / 3 va. 0rAplA0 / 4 pa. patriNaH / 5 va. sahasrasa0 / Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 186 alaGkAra mahodadhau atra stutirnindA vA vismayoktAvevAstamayate / zleSe'pyeSA bhaGgiH sambhavati / yathA 44 Acharya Shri Kailassagarsuri Gyanmandir nAlasya prasaro jaDeSvapi kRtAvAsasya koze ruci - daNDe karkazatA mukhe ca mRdutA mitre mahAn prazrayaH / AmUlaM guNasaGgrahavyasanitA dveSazca doSAkare yasyaiSA sthitirambujasya vasatiryuktaiva tatra zriyaH / / 819 // " atra padme prastute satpuruSastutirgamyA | athAsyAmeva vAcyArthasvarUpamAha - vAcyo scrrthatridhaivAsyAM sambhavAsambhavobhayaiH // 44 // asyAmaprastutaprazaMsAyAM sambhavenAsambhavena sambhavAsambhavena catridhaiva vAcyo'rthastatra sambhavenodAhRtameva / asambhavena yathA " kastvaM bhoH ! kathayAmi daivahatakaM mAM viddhi zAkhorTaka vairAgyAdiva vakSi sAdhu viditaM kasmAdidaM kathyate ? | vAmenAtra vaTastamadhvagajanaH sarvAtmanA sevate 91 na cchAyApi paropakArakRtaye mArgasthitasyAsti me ||820 || atrAcetanena saha praznottarikA'nupapanneti vAcyasyAsambhavaH / pramukha eva prastutAdhyAropapratItestu sA yuktaiva / sambhavAsambhavena yathA - " so'pUrvI raiMsanAviparyayavidhistat karNayozcApalaM dRSTiH sA madavismRta svaparadik kiM bhUyasoktena vA ? | sarva vismRtavAnasi bhramara he ! yad vAraNo'dyApyasAvantaH zUnyakaro niSevyata iti bhrAtaH ! ka eSa grahaH 1 // 8221 || " 1 pa. yugalaM / 2 a. 0dakaM / 3 pa 0 vi0 / For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 287 atra bhramarasyAnAsevAyAM karNacApalasya hetutvaM sambhavi, rasanAviparyayAdInAM tvasambhavItyumayarUpatvam / nanu kAryAt kAraNasya gamyatAyAmaprastutaprazaMsA cediSyate tadA "yena lambAlakaH sAzru! kraaghaataarunnstnH| ___ akAri bhagnavalayo gajAsuravadhUjanaH // 822 // " ityAdau lambAlakatvAdeH kAryAt kAraNabhUtasya gajAsuravadhasya pratIto yat paryAyoktamucyate, tasya nirviSayatayaiva prApnoti naivamaprastutaprazaMsAyAM hi kAryAdaprastutAt kAraNaM prastutaM gamyate / paryAyokte tu dvayorapi prastutatvam / gajAsuravadhavat tadvadhUvRttAntasyApi varNanIyatvAdityastyeva dvayorapi viSayavibhAga iti / kecit punaH" lAvaNyasindhuraparaiva hi keyamatra yatrotpalAni zazinA saha samplavante / unmajati dviradakumbhataTIva yatra yatrApare kadalikANDamRNAladaNDAH // 823 // " ityAdAvapyaprastutaprazaMsAM manyante, tadasat ; yatrotpalAnItyAdau bhede'bhedarUpayA'tizayoktyAlaGkatyAtmano lAvaNyasindhuraparaiva hotyatrAbhede bhedarUpAyA atizayokteyaMtirekasya vA viSayatvAt // 44 // atha prastutobhayArthatvena pUrvavaidhAda paryAyoktamAha prastutatve dvayoH kAryAt kAraNaM yatra gamyate / paryAyeNocyamAnatvAt paryAyoktaM taducyate // 45 // dvayorubhayorapi kArya-kAraNayorvarNanIyatvena prastutatve sati yatrAlaGkAravizeSe kAryAt kAraNaM gamyate tat paryAyoktaM paryAyeNa bhaGgayantareNa gamyasyApyarthasyo. cyamAnatvAt / atra hi kAryAbhidhAnarUpeNa vicchityantareNa gampo'pyartho'bhidhIyamAna iva pratIyate / yathA" cakrAbhighAtaprasabhAjJayaiva cakAra yo rAhuvadhUjanasya / AliGganodAmavilAsavandhya ratotsavaM cumbanamAtrazeSam / / 824 // " 1 va. 0yitaiva / 2 a. ktyAlaMkRtAsmano, va. ktyAlaMkRtA / 3 pa. yugmam / For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 alaGkAramahodadhau .: atra rAhubadhUnAM tathAvidharatotsavarUpeNa kAryeNa rAhuzirazchedastakAraNabhUto gamyate / viSNuprabhAvagamyatvAcca dvayorapi varNanIyatvena prastutatvam / yathA vA" mahendramAsthAya mahokSarUpaM yaH saMyati prAptapinAkilIlaH / ___ cakAra bANairasurAGganAnAM gaNDasthalIH proSitapatralekhAH // 825 // " : atra surAGganAgaNDasthalInAM proSitapatralekhAtvarUpeNa kAryeNa tadvallabhavadhaH kAraNarUpaH pratIyate / kakutsthavikramasUtritatvAccobhayorapi varNyatvena prastutatvamiti // 45 // atha pratIyamAnatAlaGkRtatvasAdhAt paryAyoktAnantaramAkSepamAha uktasya vakSyamANasya vaktumiSTasya badhyate / vizeSAya yo niSedha ivAkSepaH sa lakSitaH // 46 // . .' uktasya pratipAditasya, vakSyamANasya pratipipAdayiSitasya, vaktumiSTasya vivakSitasya kasyApyarthasya yo niSedha iva niSedhAbhAso na tu niSedha eva vaktumiSTasyaiva hAniprasaGgAta / kathaM so'pi badhyate ityAha-vizeSAya kazcid vizeSamAviSkatumanyathA gajasnAnatulyatvaM syAt / tasya ca vizeSasya zandA. nupAttatvAt gamyatvam / sa AkSepa ityalaGkAro lakSito vijJAtaH / atra coktaviSaye AkSepe kacid vastu niSidhyate, kvacid vastukathanamiti dvau bhedau / tatra vastuniSedho yathA *"vA(bA)laya ! nAhaM duI tIi pio si tti naha vaavaaro| ... sA marai tujjha ayaso evaM dhammakkharaM maNimo // 826 // " - atroktasya dRtItvasya vastuno niSedhena dRtyaH sarvA api mithyAvAdinyo'haM satyavAdinIti vizeSaH pratIyate / * bAlaka ! (bAlAyAH) nAhaM dUtI tasyAH priyo'sIti nAsmAkaM vyApAraH / ___ sA mriyate tavAyaza etad dharmAkSaraM bhaNAmaH / / 1 a. .jny.| 2 a. 0vadhUH / 3 pa. prtiit| 4 a. mAnatva0 / 5 a.va. *STatvasyaiva / 6 pa. 0mAdhAtumA0 / 7 pa. bAlAya / 8 a. nahma / 9 a. eyaM, va. evaM / For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH vastukathananiSedho yathA " jyotsnA mauktikadAma candanarasaH zItAMzukAnta dravaH karpUraM kadalI- mRNAlavalayAnyambhojinIpallavAH / antarmAnasamAstvayA prabhavatA tasyAH sphuliGgotkaravyApArAya bhavanti hanta ! kimanenoktena na brUmahe / / 827 / / " atratvadviyoge sarva tasyAH sphuliGgAyate iti vastunaH kathanam / tasya niSedhena tavopasaGgrahItumucitaiveyam, nAnyathA jIvatIti vizeSo dyotyate / . vakSyamANaviSaye tu kathanameva niSidhyate / tacca kvApi sAmAnyoktau vizeSa - niSTatvena kvacit punaraMzoktAvaMzAntaragatatvenetyatrApi dvau bhedau / tatrAdyo yathA" e ! ehi kiM pi kIDa vi karaNa nikkiva ! bhaNAmi alamahavA / aviyoriyakajjAraMbhayAriNI marau ne maNissaM // / 828 || " Acharya Shri Kailassagarsuri Gyanmandir atra kiMpi bhaNAmIti sAmAnyoktAbuttarasya vizeSa bhaNanIyasya niSedhena tasyAmIdRzIM mRtyudazAM prAptAyAmapi na tvamahaGkAraM tyajasIti dUtIprakopa rUpo vizeSo gamyate / dvitIyo yathA " jyotsnA tamaH pikavacastuSAraH kSAro mRNAlavalayAni kRtAntadantAH / sarva durantamidamadya zirISamRdvI sA nUnamA: ! kimathavA hatajalpitena 1 || 829 // " - atrAdya zirISamRddhI sA nUnamityaM zoktAvaMzAntarasya mriyata iti vakSyamA - Nasya niSedhena tasyaiva vaktumazakyatvAditi vizeSaH khyApyate / evaM cAtra niSedhasya vidhirna ca vihitasya niSedhaH, kintu vizeSAya niSedhena vidhirAkSepa iti paryava * e ! ehi kimapi kasyA api kRte niSkRpa ! bhaNAmyalamathavA / avicAritakAryArambhakAriNI mriyatAM na bhaNiSyAmi // 1 a. Aria0 / 2 va. Na / 3 pa 0Sedhe / 37 289 For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 290 alaGkAramahodadhau sitam / tena harSacarite 'anurUpo devyA ityAtmasambhAvanA'ityAdAvuktaviSaya AkSepaH / 'bAla iti sutarAmaparityAjyo'smi rakSaNIya iti bhavadbhujapaJjaraM rakSAsthAnam' ityAdau tvAkSepabuddhirna kAryA / yato bAlatvAderuktasya na niSedhyatvena pratItiH, pratyuta parityAganiSedhakatvena tato vyAghAtabheda evAyaM naakssepH||46|| tadiSTasya niSedhyatvamAkSepokternibandhanam / ... saukaryeNAnyakRtaye na niSedhakatA punH|| 47 // ityAkSepapiNDArtha iti // 47 // atha prakArAntareNAkSepamevAhayaH syAd vidhirivAniSTavastunaH so'pi naaprH| vizeSAyati vartate / aniSTasyAnabhimatasya vastuno'rthasya vizeSaprakAzanAya yo vidhiriva niSedhaparyavasAyitvAd vidhyAbhAso na vidhireva / vastuno'niSTatvavyAghAtAt / so'pi nApara: kintu sa evAkSepaH / yathA " gaccha gacchasi cet kAnta ! panthAnaH santu te zivAH / ____ mamApi janma tatraiva bhUyAd yatra gato bhavAn // 830 // " atra priyaprasthAnasyAniSTasyApyanirAkaraNarUpeNa niSedhaparyavasAyinA vidhinA tvadvirahe sadyaH prANAn tyakSyAmIti vizeSa: prakAzyate / " anaGgaH paJcabhiH pauSpairvizvaM vyajayateSubhiH / ityasambhAvyamathavA vicitrA vastuzaktayaH / / 831 // " tathA-- " kutaH kuvalayaM karNe karoSi kalabhASiNi ! 1 / kirmapAGgamaparyAptamasmin karmaNi manyase ? // 832 // " ityAdAvapyAkSepamicchantyeke / - atha pratIyamAnAMzena pUrvAnuyAyinI vyAjastutimAha1 pa. 0tava0 / 2 pa. kimaparyAptamapAMgama / 3 pa. cchaMtyete / For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 291 vyAjastutiH sA yA stutyA nindayA vA'nyagamyatA // 48 // sA vyAjarUpA stutiyAjena vA stutiyAjastutiH / yA stutyA'rthavAdena nindayA vA garhayA anyasyA nindAyAH stutervA gamyatA pratIyamAnatvam / tatra stutyA nindAyA gamyatA / yathA " nAmApyanyataronimIlitamabhUta tat tAvadunmIlitaM - prasthAne skhalataH svavarmani vidherainyairgRhItaH karaH / lokazcAyamadRSTadarzanakRtAd dRgvaizasAdu dhRto . yuktaM kASThika ! lUnavAn yadasi tAmAmrAlimAkAli kIm // 833 // " atra stutau vAcyAyAM nindA gamyate / nindayA stutergamyatvaM yathA" indorlakSma smaravijayinaH kaNThapIThaM murAri__rdiGnAgAnAM madamalamaSImAJji gaNDasthalAni / adyApyuvilayatilaka ! zyAmalimnAvaliptA nyudbhAsante vada dhavalitaM kiM yazobhistvadIyaiH / / 834 // " atra kiMzabdavAcyAdadhikSepAnindAyAM vAcyAyAM katipayapadArthavaje sarva jagad bhavadyazobhirdhavalitamiti stutiH pratIyate // 48 // athArthadvayAlaGkRtatvasAdhAd vyAjastutyanantaraM zleSamAhavAkyamekamanekArthaM yatra zleSaH sa bhaNyate / yatra yasminnekaM vAkyaM padasamudAyarUpamanekArtha dvivAdyarthavibhUSitaM bhavati / " udayamayate digmAlinyaM nirAkurutetarAM nayati nidhanaM nidrAmudrAM pravartayati kriyaaH| racayatitarAM svairAcArapravartanakartanaM bata bata lasattejaHpuJjo vibhAti vibhAkaraH // 835 // " 1 a. pa. nyagR0 / 2 pa. .mnAnu0 / 3 a. pa. nayati / 4 pa. tava ba0 / For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 alaGkAramahodadhau ..atrAbhidhAyA aniyantraNAd dvAvapyarka-bhUpA baacyau| niyantraNe tu dhvanereva viSayaH syAt / atha virodhamUlAnalaGkArAnabhidhitsuH prathama virodhamAhaviruddhatvamivArthAnAM virodho viSayaikyataH // 19 // arthAnAM jAti-guNa-kriyA-dravyarUpANAM yad viruddhatvamiva virodhasya pramukha evaM pratibhAsamAnatvAt / prarUDhasya tu tasya nAlaGkAratA / pratyuta doSatvaprasaGgAt / kasmAd viruddhatvamityAha-viSayaikyata ekAzrayatvAt bhinnAzraya tvavirodhi punarasaGgatyAdayo vakSyante sa virodho nAmAlaGkAraH / / 49 // athAsya bhedasaGkhyAmAhajAtizcaturbhirjAtyAyairviruddhA syAd gunnstribhiH| kriyA dvAbhyAmatha dravyaM dravyeNaiveti te daza // 50 // jAtirjAtyAdyairjAti-guNa-kriyA-dravyaizcaturbhivirUddhA syAditi catvAro bhedaaH| guNazca guNa-kriyA-dravyaistrimiviruddha iti trayo bhedaaH| kriyA ca kriyAdravyAbhyAM dvAbhyAM viruddhati dvau bhedau / dravyaM dravyeNaiva viruddhametyeko bhedaH / iti virodhasya te bhedA daza bhavanti / tatra digmAtramudAhiyate / jAterjAtyA virodho yathA " abhinavanalinIkisalayamRNAlavalayAdi dvdhnraashiH| subhaga ! kuraGgadRzo'syA vidhivazatastvaMdviyogapavipAte // 836 // " evaM gunnaadibhirjeyH| guNasya guNena yathA.." satataM musalAsaktA bahutaragRhakarmaghaTanayA nRpate ! / ___ dvijapatnInAM kaThinA[:] sati bhavati karAH sarojasukumArAH // 837 // " evaM kriyA-dravyAbhyAM jnyeyH| kriyAyAH kriyayA yathA-'paricchedAtItaH sakalavacanAnAmaviSayaH' ityaadiH| atra jaDa iti tApa-kriyayorvirodhaH / evaM dravyeNa jJeyaH / 1 pa. stava / For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / dravyasya dravyeNa yathA" samadamataGgajamadajalaniHsaGgataraGgiNIpariSvaGgAt / kSititilaka ! tyayi taTajuSi zaGkarajUTApagA'pi kAlindI // 838 // " eteSu nalinIkisalavAdi-davadahanayojAtyorviraheNa kAThinya-saukumAryayorguNayorbhUpaprabhAveNa jaDIkaraNa-tApakaraNakriyayorvastusvarUpeNa gaGgA-kAli. ndhodravyayonRpamahimnA ca virodhaH samAdhIyate / zleSajanmA'pyeSa dRzyate yathA- sannihitavAlAndhakArA bhAsvanmUrtizca' ityAdau / yathA vA-'kupatimapi kalatravallamam ' ityAdi / minnaviSayatve'pi kvacid virodhamicchanti / yathA" kUjitaM rAjahaMsAnAM vardhate madamajulam / kSIyate ca mayUrANAM rutamutkrAntasauSThavam // 840 // " // 50 // athAsaGgatimAhakArya-kAraNayobhinnadezatAyAM svsnggtiH|| iha yaddezaM kAraNaM taddezameva kAryamutpadyamAnaM dRSTam ! na hi mahAnasastho vahiH parvatanitambasthaM dhUmaM janayati ! yadA punaretA vyavasthAmapAsya kArya-kAraNayoH kapazcid bhinnadezatA nibadhyate / tadA tasyAM satyAmasaGgatirnAmAlaGkatirmavati / tuzabdaH pUrvasmin viSayekyamasyAM punarviSayabheda iti vyatirekArthaH / udAharaNaM yathA" zambhuryadguNavallarImupanayatyAkRSya karNAntikaM bhrazyanti tripurAvarodhasudRzAM karNotpalagranthayaH / svaM cAsphAlayati prakoSThakamimAmunmucya tAsAmaho! bhiyante valayAni dAzarathinA tad bhagnamIg dhanuH / / 841 // " atra guNavallAH karNAntikopanayanaM prakoSThAsphAlanaM ca kAraNaM zambhusthaM karNotpalagranthibhraMzo valayabhaGgazca kArya tripuravadhUsthamityanayonidezatvam For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 alaGkAramahodadhau .. yathA vA" sA bAlA vayamapragalbhavacasaH sA strI vayaM kAtarAH sA pInonnatimat payodharayugaM dhatte sakhedA vayam / sA''krAntA jaghanasthalena guruNA gantuM na zaktA vayaM doSairanyajanAzrayairapaTavo jAtAH sma ityadbhutam // 842 // " atrApi bAlyApragalbhavacastvAdInAM kAraNa-kAryANAM strI-puruSasthatvena mitradezatvaM tathA bAlyakRta-smarakRtayorapragalbhavacastvayorabhedAdhyavasAyaH / atha vizeSoktimAhavizeSoktiH phalAbhAvaH sAkalye hetusampadaH // 51 // kAraNasAmadhye kAryeNa bhAvyamiti vyavasthAyAM yaH kAcid hetusampadaH kAraNavibhUtaH sAkanye paripUrNatve satyapi kazcit phalAbhAvaH kAryAbhAvaH sA vizeSoktiralaGkRtiH // 51 // tassA bhedAnAha.sA ca tridhA dadhatyuktAnuktAcintyanimittatAm / sA ca vizeSoktiruktanimicatAmanuktAnimittatAmacintyanimittatAM ca dadhatIti vidhA triprakArA bhavati / tatrAdyA yathA "kapura iva dagdho'pi zaktimAn yo jane jane / namo'stvavAryavIryAya tasmai makaraketave // 843 // " atra satyapyavikale dAharUpe kAraNe'zaktatvAkhyasya kAryasyAnutpattiH / avAryavIryatvaM ca nimittamuktam / dvitIyA yathA" nidrAnivRttAvudite dhuratne sakhIjane dvAraparaMmparApte / zlathIkRtAzleSarase bhujaGge cacAla nAliGganato'GganA sA // 844 // " bha. manasaH / 2 pa. 0 padaM pa0 / 3 pa. 0zeSaH / For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano naamaassttmstrmH| atra nidrAnivRtyAdike kAraNaudhe satyapyAliGganAcalanaM kArya na saJjAtam, nimittaM ca sukhasvAdAdikaM kizcimoktam / tRtIyA yathA" sa ekatrINi jayati jaganti kRsumAyudhaH / haratA'pi tanuM ta(ya)sya zambhunA na hRtaM balam // 845 // atra tanuharaNe kAraNe satyapi balaharaNaM kArya nAbhavadacintyaM cAtra nimittaM pratItyagocaratvAt / atha kAryAbhAvasvarUpamAhaphalAbhAvaH kvacit kArye viruddhotpattisambhavaH // 52 / kacit kArye phalAbhAvaH kAryAbhAvastasya kAryasya yad viruddha kArya tasya yA utpattistatsambhavo nibadhyate / yathA- 'kapUra ina dagdho'pi' ityatrAzaktasvA. khyasya kaarysthaamaavstdviruddhshktimttvkaarymukhenopnibddhH|| 52 / / athAsyA eva prakArAntaramAhahAnikalpanayA kasyApyekasyaiva guNasya yat / dRDhatAM nIyate sAmyaM vizeSoktistu sA'parA // 53 // sAdRzyahetUnAM guNAnAM madhye kasyacidekasyaiva guNasya hAnikampanayA yadupamAnopameyayoH sAmya maupamyaM dRDhatvaM prApyate sA punaraparA vizeSoktiH / iyaM ca prAyo rUpakasauramyagarbheva bhavati / yathA" avyomavyatiSaGgamAnanamidaM vimbaM sudhAdIdhite rakrIDAsarasIpayaHparicaye nIlotpale te dRzau / etAvapyakalAdapANitulitI kalyANakumbhI kucI subhra ! tvaM punaratriviSTapaparIrambhA'si rammaiva naH // 846 // " " yathA vA" vikSiptAdhokSajA lakSmIH zacI duzyavanacyutA / aMzakSiA ca zarvANI seyamurvItalorvazI // 847 // " 1 a. zarvAkA / For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 296 4 evaM dyUtaM hi nAma puruSasyAsiMhAsanaM rAjyam / ' 'hastI hi jaGgamaM durgam / ' ' vezyA hi nAma mUrtimatyeva vikretiH / ' ityAdyapi draSTavyamiti / / 53 / / atha vibhAvanAmAha - jAtyAdInAmabhAve'pi kAraNAnAM phalodayAt / vibhAvyate camatkArakAraNaM kAraNAntaram // 54 // yadvA naisargikaM yatra saundaryaM sA vibhAvanA | alaGkArama Acharya Shri Kailassagarsuri Gyanmandir yatra yasyAM jAtyAdInAM jAti-guNa-kriyA-dravyANAM prasiddhAnAM kAraNAnAmabhAve'pyasattAyAmapi phalodayAt kAryotpAdAccamatkArakAraNaM jagadvismayahetustasya kAryasyAprasiddhaM kAraNAntaram // 54 // yadi vA tasyaiva naisargikaM svAbhAvikaM kiJcit saundarya rAmaNIyakaM vibhAvyate pratIyate sA vibhAvanA nAmAlaGkRtiH / tatra jAtyabhAve yathA-- " na devakanyakA nIpi gandharva kulasambhavA / tathApyeSA tapobhaGgaM vidhAtuM vedhaso'pyalam || 848 // atra devakanyakAtvAdijAteH kAraNabhUtAyA abhAve'pi tapobhaGgavidhAnAt kAryAnAyikAyA rUpAtizayaH kAraNAntaraM bhAvyate / guNAbhAve yathA 16 na kaThoraM na vA tIkSNamAyudhaM puSpadhanvanaH / " tathApi jitamevAbhUdamunA bhuvanatrayam // / 849 // 1 a. nikRtiH / 2 a. kApi / dd atra kaThoratva-taikSNyayorguNayoH kAraNa yorabhAve'pi jagatrayajayarUpAt kAryAt puSpadhanvanaH prabhAvAtizayaH pratIyate / kriyA'bhAve yathA 61 na baddhA kuTirnApi sphurito dazanacchadaH / " na ca raktA'bhavad dRSTirjitaM ca dviSatAM kulam // 850 // For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / 297 atra kuTabandhAdInAM kriyANAM kAraNabhUtAnAmabhAve'pi dviSaJjayat kAryAd rAjJaH pratApAtizayo gamyate / 46 Acharya Shri Kailassagarsuri Gyanmandir dravyAbhAve yathA-- " ekacakro ratho yantA vikalo viSamA hayAH / AkrAmatyeva tejasvI tathApyaka jagatrayam / / 851 // " atra viziSTarathAdInAM kAraNAnAmabhAve'pi jagatrayAkramaNAt kAryAdarkasya mahimotkarSo vyajyate / naisargika saundaryavibhAvanaM yathAanaJjitA'sitA dRSTistUramAvarjitA matA / araJjitAruNazcAyamadharastava sundari ! / / 852 // 39 atrAJjitatvAdInAM kAraNAnAmabhAve'pyasitatvAdeH kAryAd dRSTyAdInAmasitatvAdi saundarya svAbhAvikamabhivyajyate' | yathA vA " asambhRtaM maNDanamaGgayaSTeranAsavAkhyaM karaNaM madasya / " kAmasya puSpavyatiriktamastraM vAnyAt paraM sA'tha vayaH prapede // / 853 || atra sambhRtatvAdInAM kAraNAnAmabhAve'pi maNDanatvAdeH kAryA yauvanasya svAbhAvikaM kAmanIyaM vidyate / iyaM ca mAlArUpA'pi dRzyate / yathA" anidro duHsvapnaH prapatanamanadri mataTaM jarAhInaH kampastimirarahitastrAsasamayaH / anaghAtaM duHkhaM vigatanigaDA bandhanaSTatiH sajIvaM jantUnAM maraNamavanIzAzrayarasaH || 854 // " athAsyA: svarUpAntaramAha atrApi kAraNe'bhAvastadaviruddhabhavaH kvacit // 55 // 1 a. vyAdvAzaH / 2 pa 0te a0 / 18 For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 alaGkAramahodadhau atrApyasyAmapi vibhAvanAyAM kAraNAmAvasteSAM kAraNAnAM yAni viruddhAni pratipakSabhUtAni kAraNAni tatprayogasambhavaH kvacid bhavati / yathA " yA kaumAraharaH sa eva hi varastA eva caitrakSapA__ste conmIlitamAlatIsurabhayaH prauDhAH kadambAnilAH / sA caivAsmi tathApi tatra suratavyApAralIlAvidhau revArodhasi vetasItarutale cetaH samutkaNThate / / 855 // " . atra ca vibhAknA-vizeSoktyorasphuTatvaM sandehasaGkarazcetyAcakSate / tathAhi'yA kaumAraharaH' ityAdyanutkaNThAkAraNabhaNanadvAreNotkaNThAkAraNAnAM vallabhasaGgamAbhAvAdInAmamAvo nibaddha iti vibhAvanA / tathA 'yaH kaumAraharaH' ityAdInAM kAraNAnAmanutkaNThArUpasya kAryasyotkaNThAkhyaviruddha kAryabhaNanadvAreNAbhAvani. bandha iti vizeSoktiriha ca dvayoktirapi viruddha kAryakAraNopanivandhena kAryakAraNAbhAvanibandhAdasphuTatvam / sAdhaka-bAdhakapramANAbhAvAcca sandehasaGkara iti||55|| atha viSamamAhakAryasyAnanurUpatvamanarthazcArthamicchataH / yatra tad viSamaM yA ca ghttnaa'nnuruupyoH|| 56 // kAraNAnurUpaM kAryamutpadyate iti prasiddhau yatra kAraNApekSayA kAryasya guNaiH kriyayA vA'nanurUpatvamasAdRzyaM tadekaM viSamam / tathA kasyacidarthamicchato'rthAya pravRttasya na kevalaM tasyArthasyApratilambhA, pratyuta kasyApyanarthasyAvAptiriti dvitIyam / yA ca parasparamananurUpayoratyantAnucitayorghaTanAsaMyogastat tRtIyam / tatrAdye guNairananurUpatvaM yathA" sadyaH karasparzamavApya citraM raNe raNe yasya kRpANalekhA / tamAlanIlA zaradindupANDe yazastrilokAbharaNaM prasUte // 856 // " atra zyAmavarNAt zuklavarNotpattirananurUpA / kriyayA yathA1 a. skaMThano0 / 2 va. vizeSa / 3 va. atra / 4 a, syaan0| 5 va. pAMDuraM / For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 46 arthAlaGkAravarNano nAma|STamastaraGgaH / AnandamamandamimaM kuvalayadalalocane / dadAsi tvam / virahastvayaiva janitastApayatitarAM zarIraM me / / 857 / / " atrAnandadAnasya tApakriyA viruddhyate / www.kobatirth.org 66 Acharya Shri Kailassagarsuri Gyanmandir dvitIyaM yathA " tIrthAntareSu malapaGkavatIrvihAya divyAstanUstanubhRtaH sahasA labhante / vArANasi / tvapi tu muktakalevarANAM lAbho'stu mUlamapi yAsya punarbhavAya // / 858 / / " atra kalevairAtyantApahAralakSaNasthAnarthasyotpattirvyAjastutyA ca saGkarA / tRtIyaM yathA zirISAdapi mRdaGgI yamAyatalocanA / / " ayaM kva ca kukUlAgnikarkazo madanAnalA ? // 859 / / ' evam - " vipulena sAgarazayasya kukSiNA bhuvanAni yasya pApare yugakSaye / madavibhramA sakalayA pape punaH sa purastriyaikatanayaikayA dRsh| || 860 / / ityAdAvapi viSamatvaM yathAyogamanumantavyam / / 56 / / 17 atrAbhirUpayogaH / atha viSamaviparItaM samamAha - tat samaM saGgamo yatra dvayorapyanurUpayoH / tat samaM nAmAlaGkAro yatrAbhirUpayoranabhirUpayordhA dvayorapyanurUpayoH parasparamucitayoH saGgamo vijJazlAghyo yogo bhavati / yathA - 66 dhAtuH zilpAtizayanikaSasthAnameSA mRgAkSI rUpe devo'pyayamanupame dattapatraH smarasya / jAtaM daivAt sadRzamanayoH saGgataM yat tadetat zRGgArasyopanatamadhunA rAjyamekAtapatram // 861 // " 299 yathA vA- 3 1 pa. 0midaM / 2 a 0NAM tA0 / 3 pa. a. zaMka0 / 4 a. vizvA0 / For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 alaGkAramahodadhau " citraM citraM bata bata mahacitrametad vicitraM ___ jAto daivAducitaracanAsaMvidhAtA vidhAtA / yanimbAnAM pariNatiphalasphAtirAsvAdanIyA yaccaitasyAH kavalanakalAkovidaH kAkalokaH // 862 // " atraanmiruupyogH| athAdhikamAhaadhikaM nAnurUpatvamAzrayAyiNostu yat // 57 // AzrayAyiNorAdhArAdheyayoH punaryanAnurUpatvaM kvacidAdheyApekSayA AdhArasyAdhikyam , kaccicAdhArApekSayA''dheyasyetyanucitatvaM dRzyate tadapikaM nAmAlaGkAraH / tatrAdhArAdhikyaM yathA" dyauratra kacidAzritA pravitataM pAtAlamatra kacit kApyatraiva dharA dharAdharajalAdhArAvadhirvatate / sphItasphItamaho ! namaH kiyadidaM yasyetthamevaMvidhai dUre pUraNamastu zUnyamiti yannAmApi nAstaM gatam / / 863 // " atra chuprabhRtInAM mahatAmapyAdheyAnAmapekSayA gaganarUpasyAdhArasyAdhikyamuktam / AdheyAdhikyaM yathA" yugAntakAlapratisaMhatAtmano jaganti yasyAM savikAzamAsata / tanau mamustasya na kaiTabhadvipastapodhanAmyAgamasambhavA mudaH // 864 // " atra mahatyA api kaiTabhArita norAdhArarUpAyAH sakAzAdAdheyAnAM mudA mahattvamupanibaddham // 57 // atha vicitramAhayasminniSTasya kAryasya samyaniSpattihetave / tadviruddhakriyArambhastad vicitramitIritam // 58 // 1 pa. 0Natapha0 / 2 pa. 0dakA0 / 3 pa. 0rUpaM / 4 a, mapyA0 / 5 va. tu suhRdAH / For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 301 iSTasya vAJchitasya kAryasya samyaniSpattihetave sAtizayaniSpattinimittaM tasya kAryasya yA viruddhA kriyA tasyA Arambho yasmin bhavati tad vicitranAmAlaGkArAntaramIritaM kathitam / yathA*" ghittuM muccai aharo annatto pikkhiuM va(ca)lai ditttthii| ghaDiu~ vihaDaMti suA rayA a surayammi vIsAmo // 865 // " atra grahaNAdikAryasya sAtizayaniSpattaye mocanAdikriyA''rambhaH / yathA vA" unmatyai namati prabhuM prabhugRhAn draSTuM bahistiSThati svadravyavyayamAtanoti jaDadhIrAgAmivittAzayA / prANAn prANitumeva muzcati raNe kliznAti bhogecchayA sarva tad viparItameva kurute tRSNAndhadRk sevakaH // 866 // " atronnatyAdikAryANAM niSpattaye namatyAdikriyA''rambhaH // 58 // atha paryAyamAhaparyAyo'nekamekasmin kramAt tadvyatyayo'pi yat / yadanekamAdheyaM dvivyAdikaM kramAdekasminnAdhAre bhavati sa ekaH paryAyaH / tadavyatyayo'pyanekasmina AdhAra kramAdekamAdheyamiti dvitIyaH paryAyaH / kramavayAcAsyAnvarthatA / anekazcArtho'sminnasaMhataH saMhatazceti dvividhaH / tatrAsaMhata ekasminnAdhAre yathA--- " tad gehaM natamittimandiramidaM labdhAvakAzaM divaH sA dhenujeratI na dantikariNAmetA dhanAbhA ghaTAH / sa kSudro musaladhvaniH kalamidaM saGgItakaM yoSitA mAzcarya divasardvijo'yamiyatI bhUmi paroM prApitaH // 867 // " * gRhItuM mucyate'dharo'nyatazcalati prekSituM dRSTiH / ghaTituM vighaTate bhujau radAzca surate vizrAmaH / / 1 pa. va. ghettuM / 2 pa. dvivAdi0 / 3 a. kiraNA0 / 4 pa. yogitA0 / For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 alaGkAramahodadhau atra geha-mandirAdayo'rthA asaMhatAH / saMhato yathA" madhurimaruciraM vacaH khalAnAmamRtamaho ! prathamaM pRthu vyanakti / atha kathayati mohaheturantargatamiva hAlahalaM viSaM tadeva / / 868 // " atrAmRta-viSayorvacasi saMhatatvam , kramAt tu nibandhaH // aneka AdhAro'saMhato yathA" na tvAzrayasthitiriyaM tava kAlakUTa ! kenottarottaraviziSTapadopadiSTA ? / prAgarNavasya hRdaye vRSalakSmaNo'tha kaNThe'dhunA vasasi vAci punaH khalAnAm / 869 / " atrArNava-hRdayAdayo'saMhatA AdhArAH / saMhatA yathA" zroNIbandhastyajati tanutA sevate madhyabhAgA padbhyAM muktAstaralaiMgatayaH saMzritA locanAbhyAm / dhatte vakSaH kucasacivatAmadvitIyaM tu vaktraM tadgAtrANAM guNavinimayaH kalpito yauvanena // 870 // " atra zroNIbandhAdayastanutAdyAdhArAH saMhatAH / atha vikalpamAhavikalpaH syAd viruddhatve samAnabalazAlinoH // 59 // ekasambandhitvena tulyabalazAlinoryad viruddhatvaM parasparavyApArAsahanatvaM phAJcit kriyAM pratyekasya pravRttAvanyasyApravRttirityarthastasmin sati vikalpo nAmAlaGkAraH syAdaupamyagarbhatvAcAsya cArutvam / yathA "namantu zirAMsi dhanUMSi vA karNapUrIkriyatAmAjJA mauryo vA / " atra vairisambandhinAM zirasAM dhanuSAM ca namana kriyAM pratyekapravRttau tadanyApravRttiriti nyAyaprApto vikalpo vAzabdazcAsya vAcako namana kriyAkRtaM cAtra sAdRzyam / evaM karNapUrIkriyantAmityAdau yojanIyam / / 1 pa. 0Sayayo0 / 2 pa. arNaH / 3 pa. rnng0| 4 pa. viruddhatve vikalpaH rayAt / 5 p.v.0lshomino0| 6 a. mUvyoM / 7 pa. va. prAptau / For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 303 " bhaktiprabavilokanapraNayinI nIlotpalasparddhinI dhyAnAlambanatAM samAdhinirataiIte hitaprAptaye / lAvaNyasya mahAnidhI rasikatA lakSmIdRzostanvatI yuSmAkaM kurutAM bhavArtizamanaM netre tanurvA hareH // 872 // " atrApi vikalpa kazcinmanyate tadayuktam / yato netrayostanozca na kazcid virodhaH / kathaJcid virodho vA yasyApi kriyAM pratyapravRttistasyApi prabhAvakSati. prasaGgaH / vAzabdasya tu samuccayArthasyApi darzanAt / / 59 // atha vyAghAtamAhasAdhitaM yad yathaikena tathaivAnyastadanyathA / yat sAdhayati sa jJeyo vyAghAtaH / yat kAryamekena kenacid yathA yenopAyena sAdhitaM bhavati, tathaiva tenIpAyena kazcidanyastat kAryamanyathA sAdhayati pUrvarUpaviruddhena rUpeNa janayati sa pUrvarUpavyAhatirUpatvAd vyAghAto jJeyaH / yathA " dRzA dagdhaM manasijaM jIvayanti dRzaiva yAH / virUpAkSasya yinIstAH stuve cArulocanAH // 873 // " atra hareNa grUpopAyena smaro dagdhaH, striyastu tenaiva jIveyantItyanenaiva dAharUpakAryavyAhateAghAto'yam / so'pi virUpAkSasyetyAdizabdonmIlitavyatirekanimittatvenAtroktaH / athAsyaiva lakSaNAntaramAha so'paraH punaH // 6 // mukhyakAryaviruddhasya yA saukaryeNa nirmitiH| sa punaraparo vyAghAtaH kenApi kAraNena samupakrAntaM yat kArya tadviruddhasya 1 pa. kSiti / 2 pa. tenaivopA0 3 a. jaya0 / 4 pa. vAmalo0 / 5 pa. vyatyanena / 6 pa. soparaH paraH / For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 alaGkAra mahodadhau kAryAntarasya tenaiva kAraNena yA saukaryeNa nirmitiH sukaraM niSpAdanaM tasya kAraNasyAtyantaM tadAnuguNyAditi mukhyakAryavyA he tihetutvAd vyAghAtaH / yathA harSacarite rAjyavarddhanaM prati SaktiSu -- " yadi bAla iti sutarAmaparityAjyo'smi, rakSaNIya iti bhavadbhujapaJjaraM rakSAsthAnam / " ityAdi / atra bAlya - rakSaNIyatvAdikamavasthAnakAraNatvena yat sambhAvitaM tat pratyuta sukaratayA prasthAnakAraNatvena samarthitam / athAnyonyamAha anyonyamupakAritvaM vastunoH kriyayA mithaH // 61 // vastunoH padArthayoH kriyayA kriyAdvAreNa mithaH parasparaM yadupakAritvamupakAra bhAvastadanyonyaM nAmAlaGkAraH / yathA 66 kaNThasya tasyAH stanabandhurasya muktAkalApasya ca nistulasya / anyonyazobhAjananAd babhUva sAdhAraNo bhUSaNabhUSyabhAvaH // 874 | " pratIyamAnopakAramadhyetad dRzyate / yathA ards *" uddhaccho piai jalaM jaha jaha viralaMgulI ciraM pahio / pAvAliA vi taha taha dhAraM taNuaM pi taNuei / / 875 / / " atra mitho'nurAge'GgulIviralIkaraNena dhArAtanUkaraNena ca sparopakAraH pratIyamAnaH / / 61 / / para. atha vizeSamAha anAdhAraM yadAdheyamekaM vA'nekagocaram / vizeSo'yamazakyasya kRtizcAnyasya vastunaH // 62 // prasiddhamAghAraM vinA na khalvAdheyaM sthAtumarhati / na caikaM vastu tenaiva svarUpeNa yugapadanekeSu viSayeSvavatiSThate / nApi kizcit kArya kurvatA kenacida For Private And Personal Use Only * UrdhvAkSaH pibati jalaM yathA yathA viralAGgulizviraM pathikaH / prapApAlikA'pi tathA tathA dhArAM tanukAmapi tanayati || 1 pa 0tivAd / 2 pa. va zrIha0 / 3 pa yugalaM / 4 pa 0paskAraH / Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 305 arthAlaGkAravarNano nAmASTamastaraGgaH / zakyasyApyanyasya vastvantarasya tenaiva saMrambheNa kRtizca sambhavati virodhasaGgAt / tAni ca kiJcidai vizeSamAviSkartuM yat kvacid baidhyante sa vizeSo naamaalngkaarH| tatrAdyo bhedo yathA-- " divamapyupayAtAnAmAkalpamanalpaguNagaNA yeSAm / ramayanti jaganti giraH kathamiva kakyo na te vanyAH // 876 // " atra kavInAmAdhArANAmabhAve'pi girAmavasthAnam / dvitIyo yathA-- "prAsAde sA pathi pathi ca sA pRSThataH sA puraH sA paryaGke sA dizi dizi ca sA tadviyogAkulasya / haMho cetaH ! pramitiraparA nAsti te kA'pi sA sA sA sA sA sA jagati sakale ko'yamadvaitavAdaH // 877 // " akasyA api nAyikAyA anekeSu prAsAdAdiSvavasthAnam / tRtIyo yathA" sphuradadbhutarUpamutpratApajvalanaM tvAM sRjatA'navAvidyam / vidhinA sasRje navo manobhUrbhuvi satyaM savitA bRhaspatizca // 878 // " atra tvatsargasaMrambheNaiva smarAdisargaH // 62 // atha virodhapradhAnAnalaGkArAnabhidhAya zRGkhalAkramAlArAnabhidhitsuH prathama kAraNamAlAmAha sA tu kAraNamAlA syaaduttrottrhetutaa| pUrvapUrvasya yat sA punaH kAraNemAlA nAmAlaGkatiryat pUrvasya : pUrvasyottaramuttaraM prati hetutA nimittatvam / yathA 1 a. kyasya va0 / 2 pa. kRtaH / 3 pa. saMbhavAt / 4 va. 0daze0 / 5 pa. vidhyate / 6 a. api te sthAneSu a0 / 7 pa. nyahRdyaM / 8 va. a. pa. lNkRtaan0| 9 pa. 0NanAmA mAlAlaM0 / For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 alaGkAramahodadhau " jitendriyatvaM vinayasya sAdhanaM guNaprakarSo vinayAdavApyate / guNaprakarSeNa jano'nurajyate janAnurAgaprabhavA hi sampadaH // 879 // " atra jitendriyatvAdInAM vinayAdIn prati hetutvAdeva caarutvprtiitiH| ati(tha) sAramAha sAraH prakarSastUttarottaram // 63 // pUrvapUrvApekSayA uttarottarasya yaH punaH prakarSaH sa sAranAmA'laGkAraH / yathA" rAjye sAraM vasudhA vasundharAyAM puraM pure saudham / saudhe tanpaM talpe varAGganA'naGgasarvasvam // 880 // " // 63 // arthakAvalImAha-- paraM paraM yathApUrva sthApyate'pohyate'thavA / vizeSaNatayA yasyAmAhurekAvalIti tAm // 64 // yasyAM yatra pUrva pUrva prati krameNa paraM paraM vizeSaNatayA vyavacchedakatvena sthApyate'pohyate niSidhyate vA tAmekAvalIti nAmnA'laGkatimAhuH kathayanti / tatra sthApanaM yathA"purANi yasyAM savarAGganAni varAGganA ruuppurskRtaanggyaa| rUpaM samunmIlitasadvilAsamastraM vilAsAH kusumAyudhasya // 881 // " atra purANAM varAGganAstatprabhRtInAM ca rUpAdIni vizeSaNAni sthaapitaani| apohanaM yathA" na tajalaM yanna sucArupaGkajaM na paGkajaM tad yadalInaSaTpadam / na SaTpado'sau kalaguJjito na yo na guJjitaM tantra jahAra ynmnH||882||" atra jalasyAsucArupaGkajatvaM vyapohitam , paGkajAdInAM cAlInaSaTpadatvA dIni // 64 // 1 pa. kAraNaM / 2 pa. va. 0rasyotta* / 3 pa. paraMparA / 4 5. 0sya su0 / For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / ___ atha mAlAdIpakamAhatanmAlAdIpakaM jJeyamuttarottarasampade / pUrva pUrva bhaved yatra yatra tavyatyayo'pi vA // 65 // yatra yasmin pUrva pUrva vAcyamuttarottarasa vAcyaspa sampade vibhUtaye bhavati, tadekaM mAlAdIpakam / yatra vA tavyatyayo'pyuttarottaraM pUrvasya pUrvasya sampade jAyate, tadapi tadeva / tatrAdyaM yathA" saGgrAmAGgaNamAgatena bhavatA cApe samAropite devAkarNaya yena yena sahasA yad yat samAsAditam / kodaNDena zarAH zarairarizirastenApi bhUmaNDalaM tena tvaM bhavatA ca kIrtiramalA kIrtyA ca sptaabdhyH|| 883 // " . atra kodaNDAdibhiH krameNa zarAdInAmutkarSaH kRtH| samAsAdanakriyArUpaM ca dIpakam / yathA vA" rAkA varddhayate vidhuM sa kumudArAmeSu lakSmImiyaM . bhRGgAlISu madodayaM sa madhurodgAraM tadIyadhvanimeM / so'pi trINi jaganti jetumanaso devasya cetobhuvaH . saMrambhaM sa ca mAninIpariSadaH premaprakarSa priye // 884 // " atra rAkA''dibhiH krameNa vidhuprabhRtayo vRddhi nIyante / varddhayantIti kriyArUpaM ca dIpakam / dvitIyaM yathA" strIvarga rUpasargastamapi taruNimA taM ca lAvaNyalakSmI.. retAM ca prauDhimudrAparicaraNamadaH saGgamazca priyasya / taM ca premottaraGgaM tadidamapi mitho daittagaNDrapazuNDA tAM ca jyotsnA yadIndostilakayati tato manmathaikAtapatram // 885 // " 15 va. 0ramutta0 / 2 a. 0paM dI0 / 3 pa 0dhvaniH / 4 pa. daMtaga0 / For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau atra rUpasargAdInAM pUrva pUrva saMskArakatvaM tilAyatIti padaM ca dIpakaM gRkhalAkramarUpam / cArutvavizeSAya dIpakaprastAvamullaya lakSaNamatraivAsya kRtam // 65 // atha tarkaparimalAlaGkatamalaGkAradvayaM vimaNiSurAdau kAvyaliGgamAhapadArthasyAvizeSeNa vizeSaNagatispRzaH / / yatra sphurati hetutvaM vAkyArthastu nibadhyate // 66 // hetubhAvaM spRzanneva kAvyaliGga taducyate / yatra yasmin padArthasyaikAnekapadavAcyasyAvizeSeNa sAmAnyena yasya kasyacit kaI-kAdevizeSaNaMgatispRzo vizeSaNabhAvabhRto hetutvaM kazcid bhaNitivizeSa prati kAraNatvaM sphurati / vAkyArthastu parasparAnvitapadasando. hArthaH punarekAnekarUpo hetubhAvaM hetutAM spRzanneva svIkurvanneva nibadhyate / basya hetutvamarthAntaranyAsAdasya bhedAbhAvaprasaGgAt / tadidaM dviprakAraM kAvya. liGgamucyate / tatraikapadArtho heturyathA" bhasmoddhUlana ! bhadramastu bhavate rudrAkSamAle ! zubhaM hA ! sopAnaparamparAM girisutA-kAntA''layAlakRtim / atyArAdhanatoSitena vibhunA yuSmatsaparyAsukhA lokocchedini mokSanAmani mahAmohe nidhIyAmahe / / 886 // " atra mahAmohe sukhAlokocchedinIti vizeSaNapadArthoM hetuH / yathA vA" nIrAgA mRgalAJchane mukhamapi svaM nekSate darpaNe trastA kokilakUjitAdapi giraM nonmuMdrayatyAtmanaH / citraM dussahadAhadAyini dhRtadveSA'pi puSpAyudhe tanvaGgI subhaga ! tvayi pratidinaM premAdhikaM puSyati / / 887 // " ma pUrvakaM / 2 pa. ca padaM / 3 pa. 0SagaH / 4 pa. 0Sagaga / 5 pa. va. na ka. / 6 a. zubhe / 7 a. pa. roSiH / 8 a. pa. 0kSyate / 5 pa. no mu0 / .. For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aryAlaGkAravarNano nAmASTamastaraGgaH / atra nIrAmeti prasteti ca vizeSaNe mukhAnIkSaNasya girodhakAzanasya ca hetuttenopAttamiti kAgyaliGgam / mukhAnIkSaNAdirUpA kAryAt kAraNabhUtarUpa mukhacandrAdisAdRzyasya pratItiriti paryAyoktamapyasti / uttarArdhe tu vizeSokkiA paryAyoktayuktaiva / ___ anekapadArtho yathA" mRgya(gA)zca darmAkuraniyaMpekSAstabAmatijJaM samabodhayan mAm / vyApArayantyo dizi dakSiNasyAmutpakSmarAjIni vilocanAni // 888 // " atra sambodhanakriyA prati darmAkuraniyaMpekSA vyApArayantya ityAyanekapadArthoM vizeSaNabhAvaM prApto heturuktaH / ____eko vAkyArthI heturyathA" manISitAH sati gRhe'pi devatAstapaH kva vatse ! ka ca tAvakaM vapuH / / ___ padaM saheta bhramarasya pela zirISapuSpaM na punaH patatriNaH // 889 // " atra varaprAptihetutaponiSedhe ' manISitAH santi ' iti vAkyArthI hetuH / aneko yathA" yat tvatrevasamAnakAnti salile mayaM tadindIvaraM __ medhairantaritaH priye ! tava mukhacchAyAnukArI zazI / ye'pi tvadgamanAnusArigatayaste rAjahaMsA gatA__ stvatsAdRzyavinodamAtramapi me devena na kSamyate // 890 // " : atra pUrvapAdatrayavAkyArthazcaturthapAdArthasya hetutvenopanibaddhaH / pUrvapAdatraye cAsmin viparyAsopamayA ekavAcakAnupravezarUpaH saGkaraH / iha ca pakSadharmatAdisarva. sAmagrIrahitatve'pi hetu-hetumadbhAvasadbhAvamAtreNa tarkAzritatvamata eva kAvyaliGgamityatra kAvyati vizeSaNaM kRtam // athAnumAnamAhaanumAnaM tu sAdhyAya sAdhanoktirmanoharA // 67 / " 1 pa. 0Nasya / 2 pa. kAryAdakA0 / 3 pa. yaMto / 4 pa. jyavi0 / 5 a. punaH / 6 va. pezalaM / 7 a. pa. raM ityAdi atra / 8 pa. a. zaM0 / 9 a. (tve he / 1. pa. nokrmaH / 11 pa. yamalaM / For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 310 www.kobatirth.org alaGkAramahaicat sAdhyA sAdhana pratyeya vastu nimittaM sAdhanasya tatpratItihetuvastunaH pakSadharmatAanvaya- vyatirekazAlino manoharA tarkAnumAnavilakSaNena vicchittivizeSeNa tadvidAhAdinI yA uktirmaNitiH sA punaranumAnaM nAmAlaGkAraH / tatra kacit kAraNAt kAryasya pratItiH, kvacit kAryAt kAraNasya, kvacit punaravinAbhAvena' vastvantarAd vastvantarasya / 66 tatrAdyo bhedo yathA -- aviralavilolajaladaH kuTajArjunaisurabhivanavAtaH / ayamAyAtaH kAlo hanta ! hatAH pathikagehinyaH || 891 || " atra meghasamayAt kAraNabhUtAt kAryabhUtaM virahiNImaraNamanumIyate / dvitIyo yathA 66 yathA randhraM vyomnazcalajaladadhUmaH sthagayati sphuliGgAnAM rUpaM dadhati ca yathA kITamaNayaH / yathA vidyujjvAlollasanaparipiGgAzca kakubha stathA manye lagnaH pathikatarukhaNDe smaradavaH || 892 // " atra dhUma - sphuliGga- jvAlollasanAni kAryakAraNAni davazabdAbhidheyaM vahni gamayanti / kAvyadvaye'pyatra pUrvatra kArya-kAraNabhUtayoH kAlAgama - pAnthastrIghAtayoH samakAlopanibandhAdatizayokti garbhatvenottaratra tu rUpakagarbhatvena vicchittivizeSapratItiH / kacit tu zuddhatvenApi yathA Acharya Shri Kailassagarsuri Gyanmandir - " yatraitA laharIcalAcaladRzo vyApArayanti dhruvaM yat tatraiva patanti santatamabhI marmaspRzo mArgaNAH / taccakrIkRtacApamazcitazarapreGkhatkaraH krodhano dhAvatyagrata eva zAsanadharaH satyaM sadA''sAM smaraH // 893 / / " 1 a. sAdhyamAnapra0 / va na - nIpasu0 / 3 pa. virahiNAM / 4 pa. 0jAlo0 / 5 a. pa bhUtAni / 6 a. pa. kAraNakArya / - For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / 311 atra yoSitAM vyApAradeze mArgaNapatanaM kArya smarapurogAmitvaM kAraNaM sAdhayati / kaviprauDhoktivicchicyA vA (cA)tra cArutvam | avinAbhAvena yathA " AvirbhavantI prathamaM priyAyAH socchvAsamantaHkaraNaM karoti / santApadagdhasya zikhaNDiyUno vRSTeH purastAdaciraprabheva || 894 // 17 Acharya Shri Kailassagarsuri Gyanmandir atra vidyudiva vRSTi kAmandakI prathamamupalabhyamAnA'vinAbhAvabalena mAlatyAgamanaM gamayati / atropamAgarbhatvena cArutA / / 67 / / atha viziSTavAkyasannivezopetAnalaGkArAn vyAcikhyAsurAdau yathAsadravyamAha sambandhaH prAg nibaddhAnAmarthAnAmuttaraiH kramAt / zAbdazcArthazca yaH samyak tad yathAsaGkhyamiSyate // 68 // prAgU nivaddhAnAM prathamaM nivezitAnAmarthAnAmabhiSeyAnAmuttaraiH puraH sthApitairarthaiH H saha kramAd yathAkramaM yaH samyak samIcInaH zAbdaH zabdAvaseyaH, ArthazrAvaseyaH sambandho yogavizeSastad yathAsaGkathaM nAmAlaGkaraNamiSyate manyate / tatra zAbdaH sambandhaH padagato vAkyagatazceti dvidhA / tatra padagato yathA 46 46 ekavidhA vasasi cetasi citramatra deva ! dviSAM ca viduSAM ca mRgIdRzAM ca / tApaM ca saMmadarasaM ca ratiM ca puSNan zauryoSmaNA ca vinayena ca lIlayA ca // 895 " atra dviSadAdInAM tApAdInAM zauryoSmAdInAM ca padAnAM kramAt sambandhaH vAkyagato yathA indurmUrdhni zivasya zailaduhiturvako nakhAGkaH stane deyAd vo'bhyudayaM dvayaM tadupamAmAlambamAnaM mithaH / saMvAdaH praNavena yasya dalatA kAyaikatAyAM tayo dvAravicintitena ca hRdi dhyAtasvarUpeNa ca // 896 // 2. atrendurgRdhnatyAdi vAkyaM zailaduhiturityAdi vAkyaM ca UrdhvadvAretyAdinA hRdItyAdinA ca vAkyadvayena krameNaiva sambadhyate / 1 a0 bhUvikAra0 / 2 a dvedha / 3 pa 0sati / 4 pa. 0dinA / For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau Artho yathA" tasyAH pravRddhalIlAbhirAlApasmita dRSTibhiH / ___ jIyante vallakI-kunda-sagindIvarasampadaH // 897 / / " atrAlApAdipadasya ballakyAdipadasya ca samudAyApekSayA zAbdo'vayavApekSayA tu samAsanyagbhUtatvena teSAmarthAnumamapAlocanAdArthaH sambandhaH / ke'pyenamalaGkAraM kramasaMjJamAhustallakSaNe'pyeSeva bhaGgiH / kecit tu maGgyantaramapyudAharanti / yathA"pAyA vo racitatrivikramatanurdevaH sa daityAntako yasyAkasmikavardhamAnavapuSastigmAtermaNDalam / bhIlo ratnarUpi zrutau parilasattADakAnti kramA jAtaM vakSasi kaustubhAbhamudare nAmIsarojopamam // 898 // " aba mauliprabhRtiSu tigmAte: sthAnakrameNa ratnAdibhiraupamyaM nibaddham // 68 // ___ atha parivRttimAhasama-nyUnAdhikAnAM tu yasyAM vinimayo bhvet| athaiH samAdhika-nyUnaH parivRttiM gRNanti tAm // 39 // yasyAM punaralaGkatau samasya tulyaguNasya vastunaH samena tulyaguNenaiva nyUnasya tucchaguNasyAdhikenotkRSTaguNenAdhikasya ca nyUnena vastunA yo vinimaya ekasya parityAgAdanyasyopAdAnaM tAM parivatti nAmAlaGkati gRNanti vadanti / tatra samasya samena yathA"prazcyotanmadasurabhINi nimnagAnAM krIDanto gajapatayaH payAsi kRtvA / kiJjankavyavahitatAmradAnalekhairuttesaH sarasijagandhibhiH kpolaiH|,899||" atra madAmodasyAmbhojarajAsaurabheNa tulyena vinimayaH / nyUnasyAdhikena yathA"tasya ca avayaso jaTAyuSaH svarmiNaH kimiva(ha) zocyate'dhunA ? / yena jarjarakalevaravyayAt krItamindukiraNojjvalaM yazaH // 900 // " 1 pa. laMkAlaM / 2 a. maMDanaM / 3 a. mUlau / 4 pa. nAmnA gR0, va. nAma gR0 / For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / atra kalevarasya na guNasya yazasotkRSTaguNena / adhikasya nyUnena yathA" kimityapAsyAbharaNAni yauvane dhRtaM tvayA vArdhakazobhi vankalam / vada pradoSe sphuTacandra-tArake vibhAvarI yadyaruNAya kalpate // 9.1 // " atrAbharaNAnAmadhikaguNAnAM valkalena nyUnaguNena / anyadIyavastuno'paratra saJcaraNarUpe vyatyaye'pIyaM dRzyate / yathA" kumudavanamapAdhi zrImadammojakhaNDaM tyajati mudamulUkaH prItimAMzcakravAkaH / udayamahimarazmiryAti zItAMzurastaM hatavidhilalitAnAM hI / vicitro vipAkaH // 902 // " atra kumudavanAdInAM zrIprabhRtivastvambhojakhaNDodiSu gatam / ___ kApyubhayavatyapyeSA / yathA" locanAdharakRtAM gatarAgA vAsitAnanavizeSitagandhA / vAruNI paraguNAtmaguNAnAM vyatyayaM vinimayaM tu vitene // 903 // " atra prathame pAde vyatyayo dvitIye tu vinimaya itIyamubhayavatI // 69 // atha parisaGkhyAmAhaekasyAne kasambandhasambhave yanniyantraNam / ekasminnitaratyAgAt parisaGkhyAM tu tA viduH // 70 // ekasya vastuno'nekena dvayAdivastunA sambandhe sambhavati itarat sarvamapi parityajya yadekasmin kasmiMzcid vivikSite vastuni niyantraNaM niyamanaM tAM punaH parisaGkhyAM viduH smaranti kavIndrAH / / 70 // athAsyA bhedAnAhaapraznapUrvikA praznapUrvikA ceti sA dvidhA / parityAjyasya zAbdatvAdArthatvAcca caturvidhA // 71 // 1 pa. cAstaM himAMzuI0 / 2 pa. diga0 / 3 pa. *maMtra* / 4 pa. n payati / For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 314 alaGkAramahodadhau praznAbhAvapuraHsarA praznapuraHsarA ceti sA dvidhA / tasyAM ca dvirUpAyAmapi parityAjyaM vastu kvacit zAbdaM zabdapratipAditaM kvacicArthamarthagamyamiti catuvidhA catuSprakArA / tatrApraznapUrvikA zAbdavyavacchedyA yathA atra prazno nAsti / www.kobatirth.org " hi dharme dhanadhiyaM mA dhaneSu kadAcana / 19 sevasva sadgurUpajJAM zikSAM mA tu nitambinIm // 904 // " mA dhaneSu' ityAdiSu ca zAbdaM vyavacchedyam / arthe parityAjyA yathA- 64 " kauTilyaM kacanicaye kara-caraNAdharadaleSu rAgaste / kAThinyaM kucayugale taralatvaM nayanayorvasati / / 905 / / atra prazno nAsti / kauTilyAdayo nAnyatra hRdayAdau santIti vyavacchedyaM gamyam / Acharya Shri Kailassagarsuri Gyanmandir -- vyavacchedyam / atra ka ityAdipraznaH / na tu kAJcanetyAdi zAbdaM vyavacchedyam / ArthavyavacchedyA yathA atra kimityAdiH prazno'sti praznapUrvikA zAbdavyavacchedya / yathA ko'laGkAraH sarvA zIlaM na tu kAJcananirmitaH / kimAdeyaM prayatnena dharmo na tu dhanAdikam / / 906 / / " " kimAsevyaM puMsAM savidhamanavadyaM ghusaritaH kimekAnte dhyeyaM caraNayugalaM kaustubhabhRtaH / kimArAdhyaM puNyaM kimabhilaSaNIyaM ca karuNA * yadAsaktyA ceto niravadhi vimuktyai prabhavati / / 907 // d nAnyannArInitambAdikamityAdyArtha For Private And Personal Use Only " vilaGghayanti zrutavartma yasyAM lIlAvatInAM nayanotpalAni / bibhartti yasyAmapi vakrimANameko mahAkAlajaTArdhacandraH // 908 // " 1 a. 0di ca / 2 va. 0tadhye 0 / Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / ityAdAvasyAH zleSasampRktatvamatyantasaundaryanibandhanam // 71 // athArthApattimAhaprastutAditarasmAJca daNDApUpikayA balAt / yo'rthAdarthAntarApAtaH sA'rthApattidvidhA matA // 72 // iha daNDApUpayostulyA ' tasya tunye kaH saMjJA-pratikRtyoH' [siddhahema 7 / 1 / 108 ] iti ke pratyaye daNDApUpikA nAma nyAyo yatra mUSakakartRkeNaM deNDabhakSaNena tatsahacaritamapUpabhakSaNamarthAt sidhyati tena nyAyena prastutA prakRtAt, itarasmAdaprastutAcArthAd yaH kazcid balAt kasyacidarthAntarasyAprastutasya prastutasya ca yathAsaGkhyamApAta AgamanaM sA'rthApatti mAla. RtirdviprakArA matA smRtA / tatrAyaH prakAro yathA - " pazupatirapi tAnyahAni kucchrAdagamayadadrisutAsamAgamotkaH / ___ kamaparamavazaM na viprakuryurvibhumapi yadamI spRzanti bhAvAH // 9.9 // " atrezvaravRttAntaH prakRta itarajanavRttAntamaprakRtamaryAdAkSipati // 1 // ... dvitIyo yathA" dhRtadhanuSi bAhuzAlini zailA na namanti yat tadAzcaryam / ripusaMjJakeSu gaNanA kaiva varAkeSu kAkeSu ? // 910 / / " atra zailavRttAnto'prastuto ripuvRttAntaM prastutamaryAdAkarSati / kvacinyAyasAmye zleSanirdiSTe'pyeSA dRzyate / yathA" alaGkAraH zaGkAkaranarakapAlaM parikaro vizIrNAGgo bhRGgI vasu ca vRSa eko gatavayAH / avastheyaM sthANorapi bhavati sarvAmaraguro vidhau bake mUni sthitavati vayaM ke punaramI ! // 911 // " atra vidhau vakra iti zliSTam / aprastutazca sthANuvRtAntaH / daNDApikA ca vAkyavidAM nyAya ityasyA vAkyaprastAve bhaNitiH // 72 // ............yaati...| 2. 5.. caMDa0 / 3 pa,' smAcA0 / 4 va. prastuta: |5.ppaa ... a. jano / 7 pa.va. prazI0 / 8 a. ytraam| . . For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 316 alaGkAramahodadhau atha samuccayamAhakurvANe kAryamekasmin yatrAnyadapi tatkaram / asat-sadubhayAvezAt trividhaH sa samuccayaH // 73 // ekasmin kasmiMzcit kAyaM kurvANe sAdhyaM sAdhayati sparSayA yatra kimapyanyadapi hetvantaraM tatkaraM bhavati / tadeva kArya prati sAdhakatayA pApriyate sa samuccayaH sa cAsatAmazobhanAnAM satAM zobhanAnAmubhayeSAM zobhanAsomanAnA ca samAvezAt trividhaH / tatrAdyo yathA " durAH smaramArgaNAH priyatamo dUre mano'tyutsukaM .. gADhaM prema navaM vayo'tikaThinAH prANAH kulaM nirmalam / strItvaM dhairyavirodhi manmathasuhRt kAlaH kRtAnto'kSamI no sakhyazcaturAH kathaM nu virahaH soDhavya itthaM mayA 1 // 912 / / " atra virahapIDAM smaramArgaNeSu kurvatsu tadupari priyatamadUrasthityAdhupAta pIDAkAritvAcca sarveSAmazobhanAnAM yogH| dvitIyo yathA" kulamamalinaM bhadrA mUrtimatiH zrutizAlinI bhujabalamalaM sphItA lakSmIH prabhutvamakhaNDitam / prakRtisubhagA hyete bhAvA amIbhirayaM jano vrajati sutarAM darpa rAjasta eva tavAkuzAH / / 913 // " . atrAmalakulAdInAM zobhanAnAM yogaH / tRtIyo yathA-- "pazI divasadhUsaro galitayauvanA kAminI saro vigatavArija mukhamanakSaraM svAkRteH / pramanaparAyaNaH satatadurgataH sajjano nRpAGgaNagataH khalo manasi sapta zalpAni me // 914 // " 1 bha. kazcit / 2 pa. va. zaThaH / For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 317 atra zazinaH svataH zomanasyApi dhUsaratvAdazobhanatvamevamuttareSAmapi / atra sahacarabhinnatvadoSavyudAsAya nRpazca khalasaGgata iti pAThaH kAryaH / eka. smizca zazini zalye zalyAntarApAtanam // // 73 // asyaiva prakArAntaramAhaguNa-kriyAsamAvezo yugapad yatra so'paraH / / yatra guNAnAM kriyANAM ca vyastAnAM samastAnAM vA guNa-kriyANAM yugapadekakAlaM samAvezaH saGgamo bhavatIti tribhedH| so'paro dvitIyaH samuccayaH / tatrAdyo medo yathA "vidalitasakalArikulaM tava balamidamAzu deva ! vimalaM ca / prakhalamukhAni narAdhipa !, malinAnyetAni jAnAni / / 915 // " atra caimalya-mAlinyaguNayoH samuccayaH / dvitIyo yathA-- "pratigRhItuM praNayipriyatvAt trilocanastAmupacakrame ca / sammohanaM nAma ca puSpadhanvA dhanuSyamoghaM samadhatta bANam // 916 // " atropkrm-sndhaankriyyoH| tRtIyo yathA" nyaJcat kuJcitamunmukhaM hasitavat sAkUtamAkekara vyAvRttaM prasarat prasAdi mukulaM saprema kampraM sthiram / uddhR bhrAntamapAGgavRtti vikacaM majattaraGgottaraM / cakSuH sAzru ca vartate rasavazAdekaikamanyakriyam // 917 // " atrAkekarAdayo guNazabdA nyazcadityAdayazca kriyAzabdAH / ekAdhikaraNatve'pyayaM dRzyate / yathA" vibhrANA hRdaye tvayA vinihitaM premAbhidhAnaM navaM zalyaM yad vidadhAti sA vidhuritA sAdho ! tadAkarNyatAm / .va. 0mAnaM / 2 pa. nyucit kuN| / 3 va. mAlokitaM / For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 alaGkAramahodadhau zete zuSyati tAmyati pralapati pramlAyati preGkSati - bhrAmmatyullasati praNazyati dalatyunmUrcchati budhyati // 918 // " atra kriyAsamuccayaH / evaM guNasamuccayo'pyudAhAryaH / kecit punaH sarvapadasthitenottarapadasthitena vA cakAreNa yotitaM samucayameva samuccayAlaGkAramAhuH / tatra sarvapadasthitena yathA " aprAkRtaH sa kathamastu na vismayAya ? yasminnuvAsa karuNA ca kRtajJatA ca / lakSmIzca sAvika guNavalitaM ca tejo dharmazca mAna-vinayau ca parAkramazca // 919 // " / uttarapadasthena yathA" rUpamapratividhAnamanojhaM prema kAryamanapekSya vikAzi / cATu cAkRtakasambhramamAsAM kArmaNatvamagamad ramaNeSu // 920 // " ___ atha samAdhimAhasamAdhiH kAryasaukarya hetvantarasamAgamAt // 74 // kenacit kartumArabdhasya kAryasya kAraNAntarasamparkAt yat saukarya sukarasvaM samAdhirnAmAlaGkAraH / yathA " mAnamasyA nirAkartuM pAdayorme patiSyataH / upakArAya diSTyedaimudIrNa dhanagarjitam // 921 // " atra mAnanirAkaraNe kArye pAdapatanaM hetustatsaukaryArtha dhanagajitasya hetva. ntarasya nibandhaH / ayaM ce samuccaye nAntarbhavati / tatra hi kAraNAntarasamAso na tathAvidhopakArakRdekasyApi kAryakAraNasAmarthAdava tu kArya saukaryAdatyantopakArI // 74 // atha vAkyavizeSAzritAnalaGkArAn lakSayityA lokanyAyAzritAn lila. kSayiSuH prathamaM pratyanIkamAha-----+-pa. apA0 / 2 bha..saukaryAt / 3 va. tad / 4 a. 0ni0 - 5 va-ca------ sa0 t.| 6 bha. SAnaH / , For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / pratipakSaM pratikSeptumazaktau tatprazastaye / yastadIyastiraskAraH pratyanIkaM tadIritam // 75 // vipakSaM balAdhikatayA nirAkartumasAmarthye sati kenacit tasyaiva vipakSasya zlAghAtostadAzritasya yastiraskArastadanIkapratinidhibhUtAbhiyo matulyatvAt pratyanIkamIritaM kathitam / yathA 319 " tvaM vinirjitamanobhavarUpaH sA ca sundara ! bhavatyanuraktA / pazcabhiryugapadeva zaraistAM tADayatyanuzayAdatha kAmaH // 922 // " atra tadanuraktAyAH kasyAcinmadanazvaratADanAt kAminaH saubhAgyAtizayadyotanam // 75 // atha pratIpamAha - tet pratIpaM yadAkSepaH kaimarthyAdupamAnagaH / tiraskArAya tasyaiva yacca kvApyupameyatA // 76 // upameyasyaivopamAnakArya-kAraNa sAmarthyena kimarthamidamityAyuktiyogAdupamAnaga upamAnAzrito yatkaJcidAkSepastiraskAravizeSastadekaM pratIpamupamAnaM pratyupameyasya pratikUlatvAt / yacca kvacidupameyasyotkarSamAdhAtuM tasyaivopamAnatvena pratItasya tiraskArAya nikArArthamupameyatA kalpate / tad dvitIyaM pratIpam / tatrAdyaM yathA " lAvaNyaukasi sapratApagarimaNyagre sare tyAginAM deva ! tvayyavanIbharakSamabhuje niSpAdite vedhasA / induH kiM ghaTitaH kimeSa vihitaH pUSA kimutpAditaM cintAratnamaho ! mudhaiva kimamI sRSTAH kulakSmAbhRtaH // 223 // " For Private And Personal Use Only atra yathAsaGkathamapyasti lAvaNyaukasItyAdikrameNaiva cenduH kimityAdInAM nivezAt / 1 a. va. 0natA0 / 2 pa. pratpra0 / 3 pa 0 mAgaH / 4 a. zviSTAH / Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau dvitIyaM yathA*" e ! ehi dAva sundari ! kanaM dAUNa suNasu kyaNijaM : tujjha muheNa kisoari! caMdo upamijai jaNeNa // 924 // " atra vadanasyotkarSAya candrasya nikAya copamAnopameyatvavyatyayaH / kacit punaniSpannamevaupamyamanAdarakAraNam / yathA" garvamasaMvAhyamimaM locanayugalena kiM vahasi bhadre ! / ... santIdRzAni dizi dizi sarassu nanu nIlanalinAni // 925 // " anotkarSamAja upamAnaprAdurbhAva eva nyatkArakAraNam / anena nyAyenAtyutkRSTaguNatvAdupamAnabhAvamapi na sahate / tasyopamAnatvakalpane'pi pratIpameva / yathA" ahameva guruH sudAruNAMnAmiti hAlAhalaM ! tAta ! mA sma dRSyaH / nanu santi bhavAdRzAni bhUyo bhuvane'smin vacanAni durjanAnAm / 926 / / " atra hAlAhalaM prakRtaM prakRSTadoSatvAdasambhAvyopaimAnamAvamapyupamAnatvena nibaddham // 76 / / atha mIlitamAhasamAnenaiva dharmeNa sthitenautpattikena vaa| vastvantareNa yad vastu gopyate mIlitaM tu tat // 77 // sthitena sahajenotpattikena vA pazcAdutpanne- samAnenaiva sadRzenaiva kenacid dharmeNa vastvantareNa kiJcid vastu nigRhyte| tat punardvividhaM mIlitaM naamaalngkaarH| tatrAdyaM yathA* ayi ! ehi vAvat sundari ! karNaM dattvA zRNu vacanIyam / tava mukhena kRzodari ! candra upamIyate janena // 1 pa. kAU0 / 2 va. 8yari / 3 a. * yavya0 / 4 pa. bhane / 5 a. rbhAvanyana6a. notkR017 pa. tiitme0| 8 pa. 0runnaabhi0| 9 a. 0la maa0| 10 pa. 0no mA0 / 11 pa. lenaiva / 12 pa. nena / 13 pa, 0Na taa.| For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org arthAlaGkAravarNano nAmASTamastaraGgaH / " apAGgatarale dRzau madhuravaktravarNA giro vilAsabharamantharA gatiratIva kAntaM mukham / iti sphuritamaGgake mRgadRzAM svato lIlayA tadatra na madodayaH kRtapado'pi saMlakSyate // 927 // atra sahajena dRktaralatA''dinA dharmeNe lIlayA tAdRgadharmo madodayastirodhIyate / 27 Acharya Shri Kailassagarsuri Gyanmandir dvitIyo yathA " ye kandarAsu nivasanti sadA himAdrestvatpAtazaGkitadhiyo vivazA dviSaste / apyaGgamutpulakamudvahatAM sakampaM teSAmaho / bata bhiyAM neM budho'pyabhijJaH 928" atra satatotpannAmyAM kampa-pulakAbhyAM dharmAmyAM himAdrikandarau nivAsAbaseyena zItena tAradharmAnvitaM bhayaM tiraskriyate // 77 // yathA 321 atha sAmAnyamAha - prastutasya tadanyena sAdhAraNaguNAzrayAt / yatraikAtmyaM nivadhnanti tat sAmAnyaM nigadyate // 78 // sAdhAraNAn tulyAn guNAnAzritya prastutasya prakRtasya tadanyenAprastutena yatra yasminnekAtmyamekarUpatAM nibadhnanti kavayastat sAmAnyamityalaGkaraNaM kathyate / " malayajarasaviliptatanavo navahAralatAvibhUSitAH smitataradantapatrakRtavaktraruco rucirAmalAMzukAH / zazabhRti vitatadhAni dhavalayati gharAmavibhAvyatAM gatAH priyavasatiM prati yAnti sukhameva nirastamiyo'bhisArikAH ||929 // " atra jyotsnayA sahA bhisaarikaannaamnyuunaatiriktdhvlsvnekaatmtoNnibndhH| For Private And Personal Use Only yathA vA- I 1 a. 0 vaktri, va. vakra0 / 2 pa 0Na tA0 / 3 pa. va. 0dharmA / 4 a. vibu0 / 5 a. 0rAvA0 / 6 pa 0 ra vi0 / 7 pa 0tmakatA0 / 41 Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 alaGkAramahodadhau " vetratvacA tulyarucA vadhUnAM karNAgrato gaNDatalAgatAni / bhRGgAH sahelaM yadi vA'(nA)patiSyan ko'vedyissynnvcmpkaani?||930||" atra nimittAntarajanitAyAmapi bhedapratItau prathamapratipacyabhedApekSayA'yamalaGkAraH // 78 // atha tadguNamAhatadguNaH svaguNatyAgAd yoge'dhikaguNasya yat / dhatte tadguNatAM vastu AtmanaH sakAzAdadhikaguNasya vastunaH sambandhe sati svaguNaM parityajya yat kiJcid vastu padArthastadguNatAM tasyAdhikaguNasya guNaM kAntyAdikaM dhatte gRhNAti sa tadguNAlaGkAraH / yathA " vibhinnavarNA garuDAgrajena sUryasya rathyAH paritaH sphurantyA / ratnaiH punaryatra rucaM rucA svAmAninyire vaMzarIranIlaiH // 931 // " atra ravirathAzvAnAmaruNavarNasvIkArastasyApi gArutmataratnaprabhA'GgIkAra iti tadguNatvam / iha cAnapaDhnutasvarUpameva prakRtaM vastu vastvantaraguNenoparatatayA pratIyate / mIlite tu pracchAditatveneti tasmAdasya bhedaH / ___athAtadguNamAha naiva cet tadatadguNaH // 79 // sambhavantyAmapi yogyatAyAM yadyadhikaguNasya vastuno guNaM kiJcidapakRSTaguNaM vastu na kazcit svIkurute tadatadguNo nAma / yathA*" dhavalo si jai vi suMdara ! taha vi tae majjha raMjiaM hiayaM / rAyabharie vi hiae~ suhaya ! nihito na ratto si // 932 // " * dhavalo'si yadyapi sundara ! tathApi tvayA mama raJjitaM hRdayam / rAgabhRte'pi hRdaye subhaga ! nihito na rakto'si / / 1 a. guruDAtmajena / 2 a. rairanI / 3 va. kaMci0 / 4 va. pa. hiya0 / For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 323 atrocarAddhe'tiraktenApi manasA saMyukto naraktatAM gata itytdgunnH| pUrvArddha tu vibhAvanA / kArya-kAraNabhAvavivakSaNAbhAvAca viSamAdasya bhedaH // 79 // athottaramAhatadattaraM bhaveda yatra praznonnayanamuttarAt / asakRd vA sati prazne yatrAsambhAvyamuttaram / / 80 // yatrAnupaniSaddhasyApi praznasya nibaddhAduttarAdunnayanamabhyUhanaM tadekamuttaraM pakSadharmatA''deranirdezAdanumAnAdasya bhedaH / yadi vA prazna sati yatra kimapyasammAvyamuttaraM bhavati tad dvitIyamuttaram / anayozca sakRtprayogAnna tathAvidhaM cArutvamityasadityuktam / vyavacchedya-vyavacchedakaparatvAbhA bAneyaM prisngkhyaa| tatrAcaM yathA*" vANiaya ! hatthidaMtA katto amhANa vagdhakattI (y)| ___jA ciluliAlayamuhI gharaMmi parisakkae suNhA // 933 // " atra hastidanta-vyAghrakRttImama mUnyena prayacchati RtRvacanamuttaravAkyAdunIyate / dvitIyaM yathAx" kA visamA ? divvagaI, kiM laTuM ? jaM jaNo guNaggAhI / kiM sokkhaM ? sukalattaM, kiM duggijjhaM? khalo loo||934 // "80|| atha sUkSmamAhajJAtvA''kAreGgitAdibhyaH sUkSmo'pyarthaH prakAzyate / yad vaidagdhyena kenApi tat sUkSmamiti lakSyate // 81 // * vaNik ! hastidantAH kuto'smAkaM vyAghrakRttizca / yAvad vilulitAlakamukhI gRhe pariSvakate snuSA / 4 kA viSamA ? daivagatiH, kiM laSTaM ? yajjano guNagrAhI / kiM saukhyaM ? sukalatraM, kiM durgAcaM ? khalo lokaH // pa. pustikA itaH paraM patrANAmabhAvAdapUrNA / vvvvvvvvvvvvvM For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 alaGkAramahodadhau ... AkArAdapra[yanakRtAGgavikRteriGgitAt prayatnakataceSTAvizeSAdAdizadAdanyasmAt tathAvidhanimittAd vijJAya sUkSmo'pi sthUlamatidurlakSyo'pyarthaH kenApi kuzAgrIyabuddhinA kenacid vaidagdhyena yat prakAzyate tat sUkSmamityalakAro lakSyate / - tatrAkArAd yathA" vaktraspa(sya)ndisvedavinduprabandhe dRSTA(STvA) bhinnaM kuGkama kA'pi knntthe| puMstvaM tanvyA vyaJjayantIva tasyAH smitvA pANau khagalekhAM lilekha // 935 / / - atra svedabhinnakaGkamarUpeNAkAreNa vijJAya puruSAyitaM pANau puruSocitakha. galekhAlekhanavaidagdhyena prakAzitam / . iGgitAd yathA" saGketakAlamanasaM viTaM jJAtvA vidgdhyaa| * hasannetrArpitAkRtaM lIlApamaM nimIlitam / / 936 / / " atra viTasya saGketakAlAbhiprAyastatsambandhinA bhUtkSepAdinaGgitena jJAtvA rajanibhAvinA lIlApAnimIlanena prakAzitaH // 81 // . atha vyAjoktimAhavyAjoktirgopanaM yatra vyaajaadudbhinnvstunH| nigUDhasyApi kutazvinimittAntarAdudbhinnasya vyaktimAyAtasya vastuno vyAjAt kutazcidapadezAd yatra nigRhanaM sA vyAjokti mAlakRtiH / yathA " zailendrapratipAdyamAnagirijAhastopagUDhollasad: romAJcAdivisaMsthulAkhilavidhivyAsaGgabhaGgAkulaH / hA ! zaityaM tuhinAcalasya karayorityucivAn sasmitaM zailAntaHpuramAtRmaNDalagaNaidRSTo'vatAd vaH zivaH // 937 // " atra romAzcAdibhirudbhinno ratibhAvaH zaityApadezAbhigRhitaH / na ceyamapahnatiH prakRtAprakRtaniSThasya sAmyasyAsambhavAt / For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkauravarNano nAmASTamastaraGgaH / 315 atha svabhAvoktimAhasvabhAvoktiH punaH sUkSmavastusadbhAvavarNanam // 82 // na khalu vastusvarUpamAtravarNanamalaGkArastace sarvatrApyalaGkAraprasaGgAt / na hi vastusvarUpamAtravarNanena zUnyaM kimapi kAvyamastIti sUkSmagrahaNam / sUkSmaH kavimAtrAgocaro yo vastunaH san vidyamAno bhAvaH parispandavizeSastasya varNanaM sudhAsodarayA girA prakAzanaM sA punaH sva mAvoktiH / iyaM ca saMsthAnAvasthAnaveSa-vyApArAdibhiH svarUpairmugdhAGganA-Dimbha-tiryag-nIcAdimirAzrayairdezakAla-zakti-sAdhanAdibhizca hetumiranekadhA bhidyate / digamAtraM tUdAhiyate / tatra saMsthAnAzrayA svabhAvoktiryathA" sa dakSiNApAGganiviSTamuSTiM natAMsamAkuzcitasavyapAdam / . dadarza cakrIkRtacArucApaM prahartumabhyudyatamAtmayonim / / 938 // " atra dhanurdharasaMsthAnamIDageva syAditi / mugdhAGganAzrayA yathA*" sahiAhiM bhannamANI thaNae laggaM kusuMbhapuppha ti / / muddhavahUA hasijaha papphoDatI nahavayAI / / 939 // " ___tiryagAzrayA yathA" lIDha-vyasra-vipANDurAgranakhayorAkarNadIrNa mukhaM vinyasyAgrimayoryuge caraNayoH sadyo vibhinna dvipaH / etasin madagandhavAsitasaTaH sAvajJatiryagvalatmukkAntAhatidhUtalolamadhupaH kuJjeSu zete hariH / / 940 // " dezAzrayA yathA" imAstA vindhyAdreH zuka-haritavaMzIvanaghanA bhuvaH krIDAloladviradaradanArugNataravaH / * sakhIbhirmaNyamAnA stanake lagnaM kusummapuSpamisi / mugdhava Isyo prasphoTayantI nakhapadAni / / nA For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 alaGkAramahodadhau latAkuLe yAsAmupanadi rataklAntazavarI kapolasvedAmmaHparicayanudo vAnti marutaH // 941 // " evamanyA'pi veditavyA // 82 // _____ atha mAvikamAhaatyadbhutatvAdavyastasambandhAd bhUta-bhAvinAm / yat pratyakSAyamANatvaM bhAvikaM tad vibhAvyate // 83 // atyadbhutatvAdalaukikatvAdavyasto mithaH sAkAGkSapadasannidhijanito yaH sambandhaH parasparAnvayastasmAcca yad bhUta-bhAvinAmarthAnAM pratyakSAyamANatvaM sAkSAdanubhya(ta)kalpatvaM tat kavarbhAvo'bhiprAyaH sphuTo'trAstIti bhAvikaM nAmA. lakAro vibhAvyate nirUpyate / tacca bhUta-bhAvyubhayArthaviSayatvena tridhA bhavati / tatra bhUtArthaviSayaM yathA" saMvRtte subhageSTasaGgamakathA''rambhe sakhIbhiH samaM prAcI kAJcana tAM tvayA saha raha krIDA'nubhUtAM dazAm / premAvezakzena vismitamukhI sAkSAnmuhuH [kurvatI] kiM kiM sA na karoti kasya na dRzordhace ca kautUhalam 1 // 942 // " atroktivaicitryAdatItArthasya pratyakSAyamANatvam / bhAvyarthaviSayaM yathA" adyApi [zravasI] na kuNDalacale kelikkaNakaGkaNI bAhU nApi na hArihAravalayAluNThA ca kaNThAvaniH / asyAH pazya tathApi paGkajadRzo vizvampriyambhAvukaM pazyAmaH sphuTatAvibhUSaNakarAbhogaM vapurvaibhavam / / 943 // " atra kaviprauDhoktivazAd bhAvino'pyarthasya pratyakSAyamANatvam / umayArthaviSayaM yathA" munirjayati yogIndro mahAtmA kumbhasambhavaH / yenakaculake dRSTau divyau tau matsya-kacchapau // 944 // " For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 327 atra [hi] pUrvamagastyasya pAnAya samudraculukIkaraNakAle purANAbhiprAyeNa matsyAvatArasya saMvRttatvAdatItatve'pi, kUrmasya cotpatsyamAnatvAd bhaviSyatve'pi kavivaNitamunijJAta(na)mAhAtmyAdubhayoH pratyakSatvam / yathA vA" AsIdaJjanamatreti tavotpazyAmi cakSuSI / bhAvibhUSaNasambhArAM sAkSAt kurve tavAkRtim // 945 // " atrAddhe bhUtasya, dvitIye bhAvino'rthasya darzanam / anye tu yatra gUDhasyApi vaktRbhAvasya [pada]sannivezavazAduGgedo bhavati tatra mAvikamAhuH / yathA"niHzeSacyutacandanaM stanataTa nirnaSTarAgo'dharo netre dUramanaJjane pulakitA tanvI tatheyaM tanuH / mithyAvAdini-" ityaadi| atra dUtIduzceSTitajJAnasya guptasyApi padasaMnivezAdudbhedaH // 83 / / athodAttamAhaudAttaM tat tu yat kAmamRddhiva(ma)dvastuvarNanam / yathAsthitavastuvarNanAvataH pUrvasyAlaGkAradvayasyAropitaizvaryavastuvarNanasvarUpatvena vipakSabhUtaM tat punarudA nAmAlaGkAro yat kAmamatizayena RddhimataH kavipratimotthApitasampadutkarSayuktasya vastunaH kasyApyarthasya varNanam / yathA" uccIyante sma vezmanyasa(za)navirahite yatnataH zrotriyANAM yatra zyAmAkIjAnyApa caTakavadhUcaJcukoTicyutAni / yasmin dAtaryakasmAJcaTulabaTukarAkRSTamuktAvacUlabhraSTAstatraiva dRSTA yuvatibhiralasaM ghUrNitA muktikaughAH // 947 // asyaiva bhedAntaramAhacaritaM ca mahApuMsaH kutrApyaGgatvamAgatam // 84 // For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau - mahApuMsaH kasyApyudArAzayasya puruSasya caritaM ca vRttaM prApyanibhUte bastunyaGgatvamaGgatAmAgatamudAttAlaGkAraH / yathA" tadidamaraNyaM yasmin dshrthvcnaanupaalnvysnii| nivasan bAhusahAyazcakAra rakSAkSayaM rAmaH // 948 // " atrAraNyavarNanasya prakarSAdhAyakatvena rAmacaritamaGgabhUtam // 84 // aparAGgarUpatAsAdhAdudAttAnantaraM rasavadAdIn lakSayatirasA bhAvAstadAbhAsA bhAvazAntyAdayo'pi vaa| yatrAtmAnaM guNIkRtya dhArayantyaparAGgatAm // 85 // alaGkArAH kramAt tasmin amI kaishciduriikRtaaH| rasavat-preya-Urjasvi-samAhitapuraHsarAH // 86 // rasAdayaH pUrvapratipAditarUpAH sarve'pyete yatra kacidAtmAnaM guNIkRtyAparasya rasAderevAGgatAmavayavatAM dhArayanti tasmin viSaye ime rasavat-preya-UrjastrisamAhitAdinAmAno'laGkArAH kaizcidalaGkArakArairurIkRtA anggiikRtaaH| iha yadyapi bhAvodayAdayo'laGkAratvena noktAstathApi kenApyucyeran ityAdizabda-pura:sarazabdayograhaNam / raso vidyate yatra tad rasanibandhanam / evaM preyaHprabhRtInyapi nibandhanavizeSaNAni / tatra rasavad yathA" ki hAsyena na me prayAsyasi puraH prAptazvirAd darzanaM keyaM niSkaruNa ! pravAsarucitA kenAsi dUrIkRtaH / svamAnteSvapi vo vadan priyatamavyAsaktakaNThagraho budhdhA roditi riktabAhuvalayastAraM ripustrIjanaH / / 949 // " atra zRGgAraH karuNasya, so'pi rAjaviSayaratyAkhyabhAvasya / preyo yathA" tadvaktrAmRtapAnadurlalitayA dRSTayA va vizramyatAM 1 tadvAkyazravaNAbhiyogaparayoH zravyaM kutaH zrotrayoH / - 1 va. viti / For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / 329 emistatparirammanirbharatarairaGgaiH kathaM sthIyatAM ? kaSTaM tadviraheNa samprati vayaM kRcchAmavasthAM gatAH // 950 // " atra cintAvipralambhasya / Urjasvi yathA"bandIkRtya nRpa! dviSAM mRgadRzastAH pazyatAM preyasAM zliSyanti praNayanti lAnti paritazcumbanti te sainikAH / asmAkaM sukRtaidRzornipatito'syaucityavArAMnidhe ! vidhvastA vipado'khilAstaditi taiH pratyarthibhiH stUyase / / 951 // " atra rasAbhAva(vA)mAsau prathama-dvitIyArdhayotyau ratyAkhyabhAvasya / samAhitaM yathA" aviralakaravAlakampanai kuTItarjana-garjanairmuhuH / dadRze tava vairiNAM madaH sa gataH kvApi tavekSaNekSaNAt / / 952 / / " atra madaprazamo ratyAkhyabhAvasya // 86 // / ityalaGkArAnamidhAya teSAmanyonyasamparkajanitamalaGkAradvayamidAnI vivakSurAdau saMsRSTimAha ta ete yatra smpRktaastil-tndulvnmithH| svAtantryeNAvatiSThante saMsRSTiH sA'bhidhIyate // 87 // samparko hi tila-tandulanyAyena saMyogarUpaH kSIra-nIranyAyena ca samavAyarUpastatra patra kvacit ta ete prasiddhiM kASThoM prAptA alaGkArAstilatandulavanmithaH parasparaM sampRktAH sammilitAH svAtantryeNa pRthak pRthak pratIyamAnA avatiSThante sA saMsRSTinAmA'laGkatiH / yathA maNi-muktAsuvarNAdInAM pRthak zobhAhetutve'pi tatsamparkavizeSakRtaM zomAntaramanmIlati tadvadeteSAmapItyalaGkArAntarametat / sA ca zabdAlaGkArasaMsRSTirAlaGkArasaMsRSTirubhayasaMsRSTizceti tridhA / tatrAdyA yathA For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 alaGkAramahodadhau " vadanasaurabhalobhaparibhramabhramarasambhramasambhRtazobhayA / valitayA vidadhe kalamekhalAkalakalo'lakaloladRzA'nyayA // 953 // " atrAnuprAsa-yamakayorvijAtIyayorlakalolakalola iti kalola kalola iti sajAtIyayoH sNsRssttiH| dvitIyA yathA" pinaSTIva taraGgArudadhiH phenacandanam / tadAdAya karairindurlimpatIva digaGganA[:] // 954 // " atra sajAtIyayorutprekSayoryathA vA 'limpatIva tamo'GgAni ' ityAdi / atrotsekssopmyorvijaatiiyyoH| tRtIyA yathA" AnandamantharapurandaramuktamAnya maulau haThena nihitaM mahiSAsurasya / pAdAmbujaM bhavatu vo vijayAya maJju mnyjiirsinyjitmnohrmmbikaayaa|955||" atrAnuprAsopamayoH pAdAmbujamityatra jhupamAyA maJjIrasiJjitaM sAdhakaM pramANaM rUpakasya tu pratikUlamambuje tasyAbhAvAt // 87 // atha saGkaramAhasvIkRtya samavAyAkhyaM sambandhaM kSIra-nIravat / saMsRjyante punaryasmin ke'pyamI saiSa saGkaraH // 8 // kSIra-nIranyAyena samavAyAkhyamayutasiddhAnAmAdhAryAdhArabhUtAnAM ya iheti pratyayahetuH sambandhaH sa samavAya iti lakSaNalakSitaM tAdAtmyarUpaM sambandhamaGgIkRtya yasmin yatra punaH ke'pyamI pUrvoktA alaGkArAH saMsRjyante saMsargamanubhavanti sa eSa saGkaro nAmAlaGkAraH // 88 // athAsya prakArAnAhateSAmaGgAGgibhAvena saMzayAnugamena vA / ekasmin vAcake vA'nupravezena sa ca tridhA // 89 // 1 a. zaMka0 / For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maassttmstrjH| arthAlaGkAravarNano naamaassttmstrnggH| 331 saca saGkastriprakArastadyathA-teSAmalaGkArANAmAtmanyeva vizrAntimanApnuvatAmaGgAGgibhAvena parasparamavayavAvayavisvarUpeNaityekaH / yathA " Ase sImantacihna marakata(ti)ni ha(ha)te hematADapatre . luptAyAM mekhalAyAM jhaTiti maNitulAkoTiyugme gRhIte / zoNaM bimboSThakAntyA tvadarimRgadRzAmitvarINAmaraNye rAjan ! gulAphalAnAM saja iti zabarA naiva hAraM haranti // 956 // " atra tadguNamAzritya bhrAntimAnAvirSabhUva / bhrAntimadupaSTambhenaiva ca tadguNo'pi cetanacamatkArItyanayoH parasparamaGgAGgibhAvaH / yathA vA" rajomisturagotkIrNairgajaizca ghanasanimaH / bhuvastalamiva vyoma kurvan vyomeva bhUtalam / / 957 // " atra privRttirupmaanggbhuutaa| zabdAlaGkAraviSaye'pyeSa kaizcidudAhriyate yathA" rAjati taTIyamabhihata-dAnava-rAsAtipAtisArAvanadA / gajatA ca yUthamavirata-dAna-varA sAtipAti sArA vanadA // 958 // " atrAbhihatadAnavarAseti zambhusambodhanam / atra yamakAnuloma-pratilomayo saGkaraH sa cAGgAGgibhAvarUpo'tra na yuktaH / zabdAlaGkArayomithAsApekSya(kSa)tvA. bhAvAna vakSyamANastvekavAcakAnupravezasaGkaro na virussyte| tathA dvayoH prAptau yatrai. kataraparigrahe sAdhaka-bAdhakapramANAbhAvaH sa saMzayastasyAnugamena dvitIyo yathA *"jaha gaMbhIro jaha rayaNanimmaro jaha ya nimmlcchaao| ____ tA ki vihiNA so sarasavANio jalanihI na ko| // 959 // " atra samudre prastute vizeSaNasAmyAdaprastutArthapratIteH kimasau samAsoktiH ? kimabdheraprastutasya mukhena kasyApi tatsamaguNatayA prastutasya pratipaceriyama* yathA gambhIro yathA ratnanirbharo yathA ca nirmlcchaayH| tat kiM vidhinA sa sarasapAnIyo jalanidhirna kRtaH 1 // 1 a. 0SasA0 / 2 a. prapa0 / For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 332 alaGkAra mahodadhau prastuta - prazaMseti sandehaH / yatra tu sAdhakaM bAdhakaM vA pramANamasti tatraikataraparigrahastatra sAdhakaM yathA 46 Acharya Shri Kailassagarsuri Gyanmandir rohanmUlAtigaurairuragapati pharatra pAtAlakukSau prodyadvAlAGkarabhIrdizi dizi dazanairebhirAzA gajAnAm / asminAkAzadeze vikasitakusumA rAzibhistArakANa nAtha ! svatkIrtivallI phalati phalamidaM vimbamindoH sudhA''rdram // 960 // " atra rohanmUlatvAdIni vizeSaNAni kIrtireva vallIti rUpakasAdhakAni kIrtirvallirivetyupamAM prati tu na sAdhakAni na ca bAdhakAni pratIyamAnotprekSAM prati rUpakasyAGgabhAvaH / bAdhakaM yathA -- " zaradIva prasarpantyAM tasya kodaNDaTAskRtau / " vinidrajRmbhitaharirvi (veM) dhyodadhirajAyata / / 961 // atra vinidrajRmbhitahaririti sAmyoktirupamAyA bAdhakaM pramANam / "upameyaM vyAghrAdyaiH sAmyAnuktau " [ siddhahema 0 3 / 1 / 102] iti vacanAdupamAsamAsAbhAvAt / tathA ekasminnabhine vAcake vA pade dvitrAdyalaGkArANAmanupraveze - nAvasthAnaneti / 66 tRtIyo yathA murArirnirgatA nUnaM narakapratipanthinI / tavApi mUrdhni gaGgeva cakradhArA patiSyati // 962 // " atra murArirnirgatetyarthazleSodbhavAyA upamAyA narakapratipandhinIti zabdazleSodbhavAyAzcaikasminnivazabde saGkIryamANatvAdarthAlaGkArasaGaGkaraH / zabdArthAlaGkArasaGkaro yathA " spaSToma kiraNa ke sara sUryavimbaM vistIrNakarNikamatho divasAravindam / ziSTASTadi gUdalakalApamukhAvatArabaddhAndhakAramadhupAdAle saJcukoca // 963 // " apadAnupraviSTau rUpakAnuprAsau // 89 // 'athAlaGkAropasaMhArapUrvaM tadoSAbhidhAnaM pratijAnIte : itaH paraM patrasyAbhAvAda va pustikA'pi vikalA / For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano naamaassttmstrnggH|| 333 "lakSitA ityalaGkArAH kaavysaundryhetvH| doSAsteSAmidAnIM tu kAMzcidapyabhidadhmahe // 90 // " iti pUrvoktaprakAreNAlaGkArA anuprAsopamAdayaH kavitAcArutvakAraNabhUtA lakSitA lakSaNopetatvena kathitAH / idAnI samprati teSAM kAMzcidapi doSAnuskarSavyAhatihetUnabhidadhmahe brUma iti // 90 / / / athAnuprAsadoSAnAhaprasiddhayabhAvo vaiphalyaM tathA vRttiviruddhatA / ete'nuprAsamAzritya doSAH saGkIrtitAtrayaH // 11 // prasiddheH zAstrIyAyA laukikyA vaa'bhaavo'vidymaantaa| vaiphanyaM niSphalatA tathA vRttInAmupanAgarikA''dInAM viruddhatvamityete trayo doSA anuprAsamAzritya anuprAsaviSaye saGkIrtitAH kathitAH / tatrAdyo yathA" cakrI cakrArapaGktiM harirapi ca harIn dhUrjaTi jAntA nakSaM nakSatranAtho'ruNamapi varuNaH kUcarAgraM kuberaH / raMhaH saGghaH surANAM jagadupakRtaye nityayuktasya yasya stauti prItiprasanno'ndhahamahimaruceH so'vatAt syandano vaH // 964 // " atra karTa-karmanaiyatyena stutiranuprAsAnurodhenaiva kRtA, na tu purANetihAsA diSu tathA pratIteti prasiddhivirodhaH / vaiphalyaM yathA" svacchandocchaladacchakaccha kuharacchAtetarAmbucchaTAmUrchanmohamaharSiharSavihitasnAnATikA'hAya vaH / bhidyAdudyadudAradu(da)rduradarI dIrghAdaridradrumadrA(dro)hodrekamayo mamendu(-homimedu-)ramadA mandAkinI mandatAm // 965 // " atra vAcyasya na kiJciccArutvamastIti niSphalatvamevAnumAsasya / vRttiviruddhatvaM yathA For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 alakAramahodI " akuNThotkaNThayA pUrNamAkaNThaM kalakaNThi ! mAm / kambukaNThyAH kSaNe kaNThe kuru kaNThAtimuddhara // 966 // " atra zRGgArocitAyAmupanAgarikAyAM paruSavarNatvaM viruddham // 91 // atha yamakadoSamAhapAdatrayagatatvena yamakaM na prayujyate / pAdatrayAzritameva yamakaM na prayoktavyam / yathA" bhujaGgamasyeva maNiH sadambhA [grAhAvakIrNeva nadI sdmbhaaH|] durantatA nirNayato'pi jantoH karSanti cetaHpramukhaiH sadambhA [:] // 967 // " atra tRtIyapAde yamakaM nAsti / - athopamAdoSAnupakramate___athedamupamAdoSajAtaM kimapi kathyate // 92 // athetyanuprAsadoSAnantaraM upamAyA doSajAtaM dUSaNavRndaM kimapi stokaM kathyate'bhidhIyate // 92 // atha doSajAtamevAha-- jAti-pramANayonyUnAdhikatvamupamAnagam / dharmAzrito'dhikanyUnabhAvo'pyasyAM na smmtH||93 // upamAnagamupamAnasthitaM jAteH pramANasya ca nyUnatvamadhikatvaM ca / sathA dharmAzrito dharmasaGkhyAviSayo'dhikabhAvo nyUnabhAvazcAsyAmupamAyAM na sammato naamiissttH| tatra jAtinyUnatvaM yathA-' caNDAlairiva yuSmAbhiH sAhasaM paramaM kRtam / ' pramANanyUnatvaM yathA-vahnisphuliGga iva bhAnurayaM cakAsti / ' jAtyadhikatvaM yathA" ayaM padmAsanAsInazcakravAko virAjate / yugAdau bhagavAn vedhA vinimitsuriva prajAH // 968 // " For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / pramANAdhikatvaM yathA" pAtAlamiva nAmiste stanau kSitidharopamau / veNIdaNDaH punarayaM kAlindIpAtasanimaH // 969 // " pazu-caNDAlAdibhirupamAnainyUnAdhikairatyantamanucitaiH prastuto'rthaH kAmaM kdrthitH| dharmAdhikatvaM yathA+" ahiNavamaNaharaviraiyavalayavihUsA vihAi navavahUA / kundalaya va samupphullagucchaparilINabhamaragaNA / / 970 // " atra bhramaragaNasyAdhikatvam / dharmanyUnatvaM yathA*" saMhayacakkAyajuA viasiakamalA muNAlasaMcchannA / vAvI bahu vva royaNavilittathaNayA suhAvei // 971 // " atra netrabAhUpamAnapadAni vadhUvizeSaNatvenAbhihitAni / / 93 // ____ athAsyA dUSaNAntaramAhadUSayatyupamA bhedo liGgasya vacanasya ca / yadi sAdhAraNaM dharmamanyarUpaM karotyayam // 94 // upamopameyayoliGgabhedo vacanabhedazvopamA dUSayati / yadi sAdhAraNaM samAna dharmamanyarUpamanyAdRzamayaM bhedaH karoti / tatrAdyo yathA " vApIva vimalaM vyoma haMsIva dhavalA zazI / zazilekheva haMso'yaM haMsAliriva te yazaH / / 972 // " atra vimalatvAdidharmA li-GgabhedAnobhayAnugamakSamAH / + abhinavamanoharaviracitavalayavibhUSA vibhAti navavadhUkA / ___ kundalateva samutphullagucchaparilInabhramaragaNA / / * saMhata cakravAkayugA vikasitakamalA mRNAlasaMchannA / vApI vadhUriva rocanaviliptastanA sukhayati / / For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau dvitIyo yathA" sarAMsIvAmalaM vyoma kAzA iva sitaH zazI / zazIva dhavalA haMsA haMsIva vizadA dishH|| 973 // " atra vacanabhedAdamalatvAdidharmA apyevameva / yadi tu liGgabhede'pi dharmANAmekarUpatvaM tadA na doSastasyobhayatrApyanugamakSamatvAt / yathA- " tadveSaH sadRzo'nyAbhiH strIbhirmadhuratAbhRtaH / dadhate sma parAM zobhAM tadIyA vibhramA iva // 974 // " atra sadRza iti madhuratAbhRta iti ceti dharmA ubhayAnugAminaH / / 94 // asyA eva doSAntaramAhabhajato'syAmasAdRzyAsambhavAvapi neSTatAm / tatrAsAdRzyaM yathA" anAmi kAvya-zazinaM vitatArtharazmim / " atra kAvyasya zazinA'rthAnAM ca razmibhiH sA dRzyaM kApi na pratItam / asambhavo yathAnipeturAsyAdiva tasya dIptAH zarA dhnurmnnddlmdhybhaajH| jAjvalyamAnA iva vAridhArA dinArdhabhAjaH pariveSiNo'kAt // 975 // " atra jvalantyo vAridhArAH sUryamaNDalAnipatanyo na sambhavanti / athAsyA dUSaNAntarAnaGgIkArArthamAhazakyaH kAlAdibhedastu parihartuM na kaizcana // 95 // " atithiM nAma kAkusthAt putramApa kumudatI / pazcimAd yAminIyAmAt prasAdamiva cetanA // 976 // " ityAdau cetanA prasAdamAmoti, na tvApetyAdi kAlabhedaH / For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arthAlaGkAravarNano nAmASTamastaraGgaH / "pratyagramajanavizeSaviviktamUrtiH kausumbharAgarucirasphuradaMzukAntA / vibhrAjase makaraketanamarcayantI bAlapravAlaviTapaprabhavA lateva // 977 // " ityAdau latA vibhrAjate na tu vibhrAjase ityAdi purussbhedH| 'gaGgeva pravahatu te sadaiva kiirtiH|' ityAdau gaGgA pravahati, na tu pravahatvityAdi // vidhyAdibhedazca yaH kenApyasyAM ha(pa)rihAryatvenoktaH, sa na kaizcana kovidairapi zakyaH parihartumupamAnopameyayoH prayANaikakAlamanutpayA sambodhanAzIrvAdAviSayatvena ca kavitAyAM nirviSayatAprasaGgAdinA'nupitaM parihAryatvAdabhidhAnam // 95 // athotprekSAdoSamAhanotprekSA kSamate vaktuM yathAzabda ivAdivat / tAM samarthayituM nArthAntaranyAso'pi yujyate // 96 // ivAdivat dhruvaM-zaGke-manye-prabhRtayaH zabdA yathotprekSAM vaktuM kSamante, na tathA yathAzabdastasya sAdRzyameva vaktuM kSamatvAt / yathA__ " udyayau dIdhikAgabhanmukulaM mecakopamam / nArIlocanacAturyazaGkAsaGkucitaM yathA / / 979 // " tathA tAmutprekSAM samarthayitumarthAntaranyAsAzrayaNamapi na yujyate / sambhAvitatvAdatAttvikarUpavatvenAkAzakusumaprAyAyAM tasyAmarthAntaranyAsasya bhramarasaMnivezatulyatvAt / yathA " divAkarAd rakSati yo guhAsu lInaM divA bhItamivAndhakAram / kSudre'pi nUnaM zaraNaM prapanna(ne) mamatvamuccaiHzirasAmatIva // 980 // " atrAcetanasya tamasaH sUryAt trAsa i(e)va na sambhavati / kutastaddhetukamadriNA paritrANam ? / sambhAvitena tu rUpeNa dvayamapi kimapya[pa]pAdayituM zakyate / tatsamarthanAya yatnastu vyartha i.e)va // 96 / / 43 For Private And Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 338 www.kobatirth.org alaGkAramahodadhau atha samAsoktimAha Acharya Shri Kailassagarsuri Gyanmandir tulyairvizeSaNaireva pratItapathacumbinaH / prayogazcopamAnasya samAso [ktau ] na sAmpratam // 97 // cakAraH pUrvasamuccaye / vizeSaNasAmyAdevopamAnasya pratItau tatprayogaH samAsoktau na yuktatAM cumbati, adhikaprasaGgAd | yathA " spRzati tigmarucau kakubhaH karairdayitayeva vijRmbhitatApayA / anumAnaparigrahayA sthitaM rucirayA cirayAyidina zriyA // 989 // atra yathA tigmarucaH kakubhAM ca vizeSaNasAmyAdeva nAyakatvapratItistathA nidAghadina zriyo'pi pratinAyakapratItirastyeveti dayitAzabdaprayogo na yuktaH / evamaprastutaprazaMsAmupameyaprayogo'pi naucitIM cumbati / yathA" AhUteSu vihaGgameSu mazako nAyAn puro vAryate 44 madhye vAyurivAvizaMstRNamapI (pi) dhatte maNInAM dhuram / khadyoto'pi na kampate pracalituM madhye'pi tejasvinAM dhik sAmAnyamacetanaM prabhumivAnAmRSTataccAntaram // 982 // aprabhumivetyupameyaM vizeSaNasAmyAdeva gamyate / prayogastvasya nocitaH ||17|| arthAlaGkArasamarthanArthamAha ityalaGkAravaicitryamuktamarthAzraye kiyat / anantA hi kavIndrANAM bhaGgIbhaNitayo'dbhutAH // 98 // ityamunA pUrvoktaprakAreNArthAzrayaNaM vAcyaniSThaM kiyadalpamalaGkAravaicitryamuktamabhihitam; sAmastyena vaktumazakyatvAt / hiryasmAt kAraNAt kavIndrANAmatA lokottarA bhaGgIbhaNitayo vicchittivizeSoktayo'nantAH saGkhyAtItA vartante / tA eva cAlaGkArAstatazcAnantyA devaitAH sarvA api vaktuM na zakyanta evetyartha iti // 98 // For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alngkaarmhoddhikaar-prshstiH| itthaM doSaparAGmukhI guNaparIrambhaikasaMrambhiNI nAnA'laGkatizAlinI rasaparisyandAmRtasyandinI / vaktre valgati vAk prasannamadhurA dhAmnIva sImantinI tasyaiva svaguroH prasIdati paraM yatrAMhipakeruham // 99 // ityalaGkAramahodadhau arthAlaGkAravarNano nAmASTamastaraGgaH // 8 // [granthakAra-prazastiH] gacche harSapurIye guNasevadhirabhayadevasurirabhUt / maladhArItyabhidhA'ntaramadhatta yaH karNabhUpakRtam // 1 // ziSyastadIyo'jani hemamUrirapAravidyArNava-karNadhAraH / zrIsiddharAjaH kila yasya vAcaM babhAra zeSAmiva mUrdhni zazvat // 2 // tasya bhuvanaprazasyaH ziSyaH zrIvijayasiMhamUrirabhUt / Antaravirodhikarikulavijaye siMhAyitaM yena // 3 // zrIcandrasUristadanu pradattamana pramodo'jani kovidAnAm / sArasva [ta]zro(sro tasi yasya khelan keSAM na harSAya yazo-marAlA ? // 4 // jajJe zamAmbunighirasya pade janAnAmAnandabhUH sa bhagavAn municandrasUriH / sAmyAmRtaM kimapi yatra tadA''virAsId yajanminAM sapadi bhaavruco'pyhaassiit| 5 zrImunIndraprabhogacchaM guNaistaistairabhUSayan / vakSo muktA iva strINAM zrIdevAnandasUrayaH // 6 // jaganmana:-kairava-zItarazmiH zrImAn yazobhadragurustato'bhUt / jAtA tapasyamyadhikaiva kAntiH kintvasya siddhAntasudhAmayasya // 7 // babhUva vidyA-bhramarI-sarojaM prabhuH sa devaprabhasUrirasmAt / prasAdasaurabhyamavApya yasya mAdRvidho'pyeSa satAM mude'bhUt // 8 // tato guNAnAmadhidaivataM paraM jayantyamI zrInaracandrasUrayaH / yadvAci vinyastabharA'dya bhAratI bibharti lA(bhA sukhasaGgamaM cirAt / / 9 / / For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhikAra-prazastiH / ete kAvyakalArahasyamatulaM ziSyaprakANDeSu yad vyAcakSurnaracandrasUriguravo vaatslykllolitaaH| tat kiJcit mudhiyAM camatkRtikRte vyutpacaye cAtmana statpAdadvayapaGkajAliralikhat sUrinarendraprabhaH // 10 // samApteyamamalaGkAramahodaghiTIkA / etasyAH pramANaM cedamnayana-vasu-sUra 1282 varSe niSpannAyAH pramANametasyAH / ajani sahasracatuSTayamanuSTubhAmupari pazcazatI // 11 // samApteyaM TIkA / granthAyaM 4500 // / For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhau athaitadgatAlaGkArAnukramabIjakaM yathA1 atizayoktiH 28 zleSaH 2 sahoktiH 29 virodhaH 3 upamA 30 asaGgatiH 4 ananvayaH 31 vizeSoktiH 5 upameyopamA 32 vibhAvanA 6 smaraNam 33 viSamam 7 saMzayaH 34 samam 8 bhrAntimAn 35 adhikam 9 ullekhaH 36 paryAyaH 10 rUpakam 37 vikalpaH 11 apaDhnutiH 38 vyAghAta 12 pariNAmaH 39 anyonyam 13 utprekSA 4. vizeSaH 14 tulyayogitA 41 kAraNamAlA 15 dIpakam 42 sAra: 16 nidarzanA 43 ekAvalI 17 prativastUpamA 44 dIpakam 18 dRSTAntaH 45 kAvyaliGgam 19 arthAntaranyAsaH 46 anumAnam 20 vyatirekA 47 yathAsaGgakhyam 21 vinoktiH 48 parivRttiH 22 parikaraH 49 parisaGkhyA 23 samAsoktiH 50 arthApattiH 24 aprastutaprazaMsA 51 samuccayaH 25 paryAyoktam 52 samAdhiH 26 AkSepaH 53 pratyanIkaH 27 vyAjastutiH 54 pratIpam For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 342 55 mIlitam 56 sAmAnyam 57 tadguNaH 58 atadguNaH www.kobatirth.org 59 uttaram 60 sUkSmam 61 vyAjoktiH 62 svabhAvoktiH alaGkArAnukrama - bIjakam / Acharya Shri Kailassagarsuri Gyanmandir 63 bhAvikam 64 udAttam 65 rasavat 66 preya: 67 Urjasvi 68 samAhitAdi 69 saMsRSTiH 70 saGkaraH iti saptatiralaGkArA mukhyA bhedAstu bahavaH || kk alaGkAra mahodadhiH saTIkaH samAptaH / For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org pariziSTam / bhAvadevamUriviracitaH Acharya Shri Kailassagarsuri Gyanmandir kAvyAlaGkArasAraH / zrIsarvajJaM natvA kAvyAlaGkArasAra saMGkalanAm / vakSye saGkSepeNa spaSTaM bAlAvabodhAya // 1 // iSTAniSTeSu tajjJAnAM pravartana nivartanAta / kAvyaM guru- suhRt-tulyaM kAryaM zreyo - yazaH zriye // 2 // zaktirvyutpattirabhyAsastasya heturiti trayam / sahajA devatA vA (cA) pi pratibhA zaktirucyate // 3 // vyutpattiH sA tu yacchAstre vyavahAre ca naipuNam / paunaHpunyatayA tattacchikSA'bhyAsaH sa ucyate // 4 // zabdArthau ca bhavet kAvyaM tau ca nirdoSa -sadguNau / sAlaGkArau satAmiSTAvata etannirUpyate // 5 // 343 iti zrIbhAvadevAcAryaviracite alaGkArasIre kAvya-phala- hetu svarUpanirUpaNo nAma prathamo'dhyAyaH // 1 atha dvitIyo'dhyAyaH / zabdo mukhya lakSaNako vyaJjaka tridhA mataH / vAcakAparaparyAyaM mukhyazabdaM vidurbudhAH / / 1 / / zabdasyArtho'pItyabhidhA - lakSaNA - vyaJjanAbhidhaiH / vyApArairgamyaH : syAd vAcyo lakSyo vyaGgyastridhA kramAt // 2 // For Private And Personal Use Only 1. a. pa. 0 maMgalAnAM / 2. kA. viva0 / 3. a. pa. sukha0 / 4. a. pa. NyAt yA yatra / 5. a. pa. 0bhyAsa u0 / 6. a. samASi0, pa. samAvi0 / 7. a. pa. eva ta0 8. a. pa. alaGkAre / 9. a. pa. prarU0 / 10. a. pa 0 vidhaH / 11. a. pa. vargargaH / Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 alngkaarsaarH| gaGgAyAM ghoSa ityatra gaGgAvAcyamatho taTam / lakSyaM vyaGgyaM punaH zaitya-pAvanatvAdyayaM kramaH // 3 // mukhyArthaniSTho yaH zabdavyApAraH sA'bhidhA mtaa| abhidhaiva hyamukhyArthA'nyArthagA lakSaNA bhavet / / 4 // vyaJjanaM vyajyate yenAnuktaM vyaGgyaM punardvidhA / gauNaM mukhyaM ca prAk kAkvAkSiptAdyamitarad dhvani // 5 // romAzcAdyaGkitAGgitvaM vApI snAtuM gatA saikhi ! / na tu tasyAdhamasyAnte rataM te'bhUditi ghaniH // 6 // aghaTaneto'nupayogAnmukhya'rthe bAdhite tadAsacyA / yo'nyArthAgamo rUDheH prayojanAd veti lakSaNA soktA // 7 // gaGgAyAM ghoSasyAnupapacyA''sattitastaTAvagamaH / yad bhavati lakSaNA sA prayojanaM pAvanatvAdi // 8 // kuzala spAnupapattyA karmaNi kuzalasya dakSa iti rUDhiH / vyaGgyena sA tu rahitA prayojanaM vyaGgyarahitaM tu // 9 // rAmo'smItyatrAkhyAnupayogAt lakSyate hi tadavasthA / nirvedAdhasamAnaM prayojanaM vyaGgyametat tu // 10 // SaDbhedA lakSaNA proktA zuddhau bhedau tadAdimau / vathopacAramizrAstu catvArastanirUpyate / / 11 / / kuntA vizantItyAdau yaH parAkSepaH svasiddhaye / paropAdAnataH sA''dyA smRtopAdAnalakSaNA / / 12 // gaGgAyAM ghoSa ityAdau parArtha svasamarpaNAt / lakSaNAllakSaNA yA syAdasau lakSaNalakSaNA / / 13 // guNato guNasAropA gaurvAhIko yathocyate / gorevAyamitIyaM tu gauNasAdhyavasAnikA // 14 // " 1.kA. kramAt / 2. kA. itaa| 3. a. pa. sakhe / 4. kA. 0lAnAnu0 / 5 a. pa. 0bhUdakSa / 6. kaa..tv0| 7. a. pa. disa. 18. a. pa. 0taH vi0| 9. kA. 0sya siH / 12. a. pa. tu / 11 kA, iti / For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 345 kAvyAlaGkArasArasaMgrahaH / sambandhAt zuddhasAropA ghRtamAyuridaM ythaa| AyurevedamityeSA zuddhasAdhyavasAnikA / / 15 / / / iti zrIbhAvadevAcAryaviracite'laGkArasAre zabdArthasvarUpanirUpaNo nAma dvitIyo'dhyAyaH // 2 // " atha tRtiiyo'dhyaayH| duSTaM padaM zrutikaTu syAt tathA cyutasaMskRti / zithilAnucitArthe ca neyArthamasamarthakam // 1 // kliSTaM nirarthaka grAmyaM sandigdhaM kathitaM tthaa| vikRtaM nihatArthaM ca viruddhamatikRt tathA // 2 // samApta-punarAttaM syaudazlIlaM cAprayuktakam / avimRSTavidheyAMzamatho paitatprakarSakam // 3 // syAtApahata-laptavisarge ca visandhyatha / ku~sandhi hatavRttaM ca syAnnyUnamadhikaM tathA // 4 // asthAnasthapadaM bhAnaprakrama garmitaM tthaa|| aprasiddhaM ca saGkIrNamamaM vAkyamapyasat // 5 // zrutikaveSa koyibhAjI tvadarzanAdabhUt / cyutasaMskRti | cchando-liGga-lakSaNa-dUSaNAt / / 6 // zithilitaM mukhAjazrIralaM lolaambkaalinii| ... anucitArtha ca yadyajJe sumaTAH pazutAM gatAH // 7 // neyArtha neyasApekSyaM na jale'lakSi kaaliyH| asamartha yathA hanti gatyartha na samarthayet / / 8 // kliSTaM vyavahitArtha yanirartha cAdipUraNAt / gromyaM tu kaTi-gallAdyaM sandigdhaM yAti khe khagaH // 9 // 1 a. pa. prarU0 / 2 a. pa. krtaa| 3 kA. sva. / 4 a. pa. yajajJe / a. pa. saapetN| 5 44 For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvadevAcAryaviracitaH kathitaM tIbraruk tIbro vikRtaM yadvadaiyaruH / nihatArtha tu rAgAthai zoNite rudhirArthataH // 10 // upahArastvayA devyA[:] zoNitaprasauH kRtH| SaTpadaH] viruddhamatikRt tu syAdaparAdhInatA yathA / samApta-punarAttaM syAt zaGkhAmA kIrtirindubhA // 11 // tridhA'zlIlamakalyANa-bIDA-nahIMkaroktibhiH / bAlA mRteva dRSTosAdhanA prakSaranmalA // 12 // aprayuktaM tu pulliGgasyADatirdaivate yathA / ssttpdH|] avimRSTavidheyAMzaM samAse kvAtra tannRpA 1 / pattatprakarSa hInAnuprAsAditve yathottaram // 13 // upahata-lupta visarge vIro dhIrAM ghanA janA bhavikA / mAle ime visandhiM tu ku~sandhi baTavAnayasva ghaTam // 14 / / hatavRttaM vicchandaH syAt svAdUtpalasugaMdhamiha nIram / nyUnaM hRdi guNa-kajavanamadhikaM sphaTikAkRtipratimam // 15 // asthAnasthaM sitA vizvaM kIrtiste vyApa padmavat / a~graprakramama'staM yote yAto dino'pi hi // 16 // garmitaM khalasaMsarga vadAmi tava mA kRthaaH| aMprasiddhaM ravaH siMhe da1re kUjitaM yathA / / 17 // saGkIrNaM kuru mAM raudraud deva ! rakSa dayAM bhayAt / akramaM tu zazI dRyo vadanaM dIyate'vate // 18 // arthadoSastvipuSTo'rthaH kaSTo vyAhata eva ca / viruddhAnucita-grAmya-sandigdha-punaruktakAH // 19 // 1 kA. nihi0 / 2 a. pa. rAge0 / 3 kA. zaMkhabhA / 4 kA. . kasA0 / 5 kA. dii| 6 kA. rotha mA / 7 a. pa. gNdhi| 8 a. pa. 0mAM / 9 kA. gate / 10 a. pa. durdre| 11 a. pa. raudra dai0| 12 a. pa. rayo / 13 a. pa. dayate ca / 14 a. dossH| For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyAlaGkArasArasaGgrahaH / apuSTo na viziSTo yaH kaSTo duHkhAvabodhakRta / vyAhatArtha mitho ghAtAda vizvIyastvaM ripUnahan // 20 // vidyayA ca prasiddhayA ca viruddho dvividho yathA / pratApo varNyate zvetaH ketakI haramUrdhani // 21 / / tathA sahacarAcAraviruddho'pi bhaved yathA / dhvAkSAH santazca manyante parasyApi sutaM nijam // 22 // zeSa sugamamanvarthAt kvacid doSo'pi hosytH| kavInAM samayAt zleSAdukto bhavati sadguNaH // 23 // ihodAharaNasyAdau grnthskssepmaatrtH|| yathAzando'prayukto'pi yojyaH pUrva-parAt padAt // 24 // iti zrIbhAvadevAcAryaviracite'laGkArasAre zabdArthadoSaprakaTano nAma tRtIyo'dhyAyaH // 3 // atha cturtho'dhyaayH| pUrva heyatayA kAvye doSAnAkhyAya kAMzcana / athAdeyatayA kecid varNyante sAmprataM guNAH // 1 // zleSaH prasAdaH samatA mAdhurya sukemAratA / arthavyaktiIMdAratvamojaH-konti-samAdhayaH // 2 // ileSaH saMzliSTavarNatvaM yathA zravyaM gurorvacaH / prasAdaH sphuTarUDhArtho yazaH kundendusodaram // 3 // samatA samavarNatvaM mukhaM smitasitadyuti / mAdhurya zruti-hRtprIti giraste dugdhabandhavaH // 4 // saukuMmArya tu lAlityaM nIraso'yaM punastaruH / arthavyaktiH samagrArtho hariH pAtu zriyaH patiH // 5 // ...1 a. pa. ripu0 / 2 a. pa. hyAsya0 / 3 a. pa. iti0 sh0| 4 a. pa. kazcit . kA. tasmin / 5 kA.. Sastu / 6 kA. rst0| 7 kA. pro'0 / For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 bhAvadevAcAryaviracitaH audArya tu vidagdhoktiH kvArthinastvayi dAtari ? / ojo'lpavaNaH prauDhoktirdharmaste'sau jagajayI / / 6 / / kAntiH sarvajanasyeSTaM janma me'dya tvadIkSaNAt / samAdhirarthamAhAtmyaM padmonmeSaH prabhodayaH // 7 // mAdhuyau~jaH-prasAdAkhyAstraya eva gugAH paraiH / khyAtAste tanmate zeSA evevAntamarvanti te // 8 // zobhA'bhimA(dhA)na-hetu-pratiSedha-nirukti-yukti-kAryAkhyam / siddhizca kAvya-nRpatelekSaNamidamuttamaM prAhuH // 9 // zobhA doSaniSedhAtmA yatra tvaM sa zubhaH kaliH / abhimA(dhA)nastu vastUhazcandrazcet tIvratA katham 1 // 10 // hetustyaktAnyadekoktirnendurnArko guruhyasau / pratiSedho na yuddhena tvaM dhruvAjayaH parAn // 11 // niruktaM vIdRzaiva tau jAne doSAkaro bhavAn / yuktivaiziSTyamandastvaM navo yad hema varSasi // 12 // kArya phaloktiH strImAnacchedAyendurudetyasau / siddhiH khyAteSu tulyAkhyA'bdhirjalastvaM calairmahAn // 13 // iti zrIbhAvadevAcAryaviracite'laGkArasAre guNaprakAzano nAma cturtho'dhyaayH||4|| atha pnycmo'dhyaayH| syAd vakroktiranuprAso yamakaM zleSa ityapi / citraM punaruktavadAmAsaH zabdeSvalaGkatiH // 1 // vakroktiH zleSa-kAkUbhyAM zleSe kenezI tava ? / nirmitA dAruNA buddhirna sA dArumayI kvacit // 2 // .1 a. pa. antaM / 2 kA. daye / 3 a. pa. 0stai / 4 kA. nyataH / 5 a. pa. *stavastu hazve0 / 6 a. pa. niyuH / 7 kA. tvAdRzama'taijano / 8 a, pa. iti gu0 / For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyAlaGkArasArasaGgrahaH / kAkvA tu gurunighanatvAt videzaM gntumudytH| kokilArAvamadhure samaye neSyati priyaH // 3 // varNasAmyamanuprAsA chekago loTago dvidhA / Aye vyaJjanasAdRzyaM sakRdanyatra bhUrizaH // 4 / / atrodAharaNe deva ! kevalAlokabhAsvate / tubhyaM namo'stu kandarpasapedapaMgarutmate // 5 // tatpadAkhyo'pi lATAnAmanuprAso bhaved yathA / tapasA kiM sarAgazcet tapasA kiM sa no yadi 1 // 6 // yamakaM yatra varNAnAM sadRzAnAM punaH zrutiH / zlokAdha-pada-pAdAnAmAvRtyA tadanekapA // 7 // vipadantapadaM tavaM dehi naH kamalAnana ! / kevalaM kevalaM ta(ya)tra dehinaH kamalAnana ! // 8 // sa zleSo yatra bhinnArthAH zabdAH zliSyantyabhinnavat / pRthukArtasvarasthAnaM gRhaM te me'dhunA vibho / // 9 // citraM maru(mura)jabandhAdi khaMga-cakrAtapatragam / vicitramuditaM tatra padmabandhagataM yathA // 10 // dakSatvadahanAmandadattAnanda ! dayAspada ! / darobheda davAmbhoda ! dadyA damadai ! me mudaH // 11 // na-Nau Da-lau ba-vAveko rai-lAvapyasvarau maitau / svacchA viduH svasaMyoge yamake zleSa-citrayoH // 12 // 1 a. pa. runize mitre ca sahajaprAkRtAvApi / 36 upkaan| 2 a. pa. vRttigo / 3 kA. klizyati / 4 a. pa. ratha c0| 5 a. pa. divaM / 6 a. pa. dadanA. bNdhmyaa0| 7 madada / 8 a. pa. valA0 / 9 kA. namau / 10 kA. biMdu / For Private And Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvadevAcAryaviracitaH punaruktavadAbhAsaH punarayamiha punaruktasadRzatA yatra / yasya sadA na tyAgo na tadantaH sumanaso vibudhAH // 13 // iti zrIbhAvadevAcAryaviracite'laGkArasAre zabdAlaGkAranirNayo nAma paJcamo'dhyAyaH / / 5 / / atha ssssttho'dhyaayH| upamotprekSA-rUpaka-jAti-vyatireka-dIpakAkSepAH / aprastutaprazaMsA vibhAvanA-'rthAntaranyAsaH // 1 // vyAjastutiH samAdhiH parivRttistunyayogitA zleSaH / cakra-vyAja-vinA-saha-paryAyastaduktayaH pazca / / 2 // hetu-virodhAsaGgati-dRSTAnta-samAsamatizayAtyuktI / bhrAnti-smRti-sandehApanurviSama-daivakottarodAttA // 3 // sArAnyonya-samuccaya-kAraNamAlA-''ziSo yathAsaGkhyam / tadguNa ekAvalikA rasavat preyazca parisaGkhyA // 4 // sUkSmollekha-vizeSa-pratIpa-saMsRSTi-bhAvika-pramukhAH / bahavo'rthAlaGkArAH svabhAva-vakroktibhedAbhyAm // 5 // kIrtitA ityalaGkArAsteSAM lakSaNamucyate / lakSyaM ca keSucit sArthAt keSu nAmnaiva lakSaNam // 6 // sAmyamupamA bahuvidhA lupta-prakaTeva vad yathA nAmi / zabdaiH sAmyAthairapi yathA zazIvAsyA~ bhAti mukham / / 7 / / ananvayA zazIvenduH pratIpo mukhavacchazI / prativastUpamA candra jyotsnA hRyA muno kSamA // 8 // ...anyonyA tu zazIvAsyamasyA vadanavacchazI / [SaTpadaH ] . , kA. * rukAbhA0 / 2 kA. daMte / 3 a. pa. iti za0 / 4 a, cakra0 / 5 a. pa. smRtaH / 6 kA. hutirviSamottaH / 7 kA. vAcyaiH za* / 8 a. pa. sya bhA0 / For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyAlaGkArasArasaMgrahaH / 10 // kalpa- tulya- suhRd bandhu- sparddha - dveSi - viDambinaH / saMvAdi - pratibimbAdyAH zabdAH sAdRzyasUcakAH // 9 // sambhAvanamutprekSA manye zaGke kila dhruvaM prAyaH / ivazabdazcAtra yathA giriH kSitermAnadaNDa iva gUDhotprekSA tu so na syAd yatrevAdyupalakSaNam / svaskIrtirbhuvana AntithAntA svargApagAmagAt // 11 // upamityupameyaikyaM rUpakamAsyendurudayate'sya puraH / rUpitarUpakameSA'GgayaSTiH kodaNDavallIti // 12 // svabhAvakathanaM jAtirmugdhAsyo'spaSTavAk puraH / mAtuH karAlIlagnaH zizuryAti skhaladgatiH // 13 // vyatireko vizeSo yadaupamyaisyopamAnataH / mukhaM te candravat saumyaM na tu mAlinyadUSitam // 14 // prakRtetaradharmANAM tulyatve sati dIpakam / uraH satyA ahe ratnaM jIvato na hi gRhyate // 15 // AkSepo vividha [:] ve (sve) noktasya yuktyA niSedhanAt / sudhe ! prakaTayAtmAnamathavA'sti satAM vacaH // 16 // aprastutaprazaMsA syAd yatrAsau prastutAnugA / sthalISu sulabhAhArA jIvanti hariNAH sukham // 17 // prasiddha hetvabhAve'pi phalavyaktivibhAvanA | kampate pavanAsaGgaM vinA'pyeSA sarojinI // 18 // bhavedarthAntaranyAso'rthAntaraM prastutAnugam | astaM prayAti sUro'pi daivaM hi balavattaram // 19 // vyAjastutirmukhe nindA stutizcartho'nyathA punaH / kiM jJAnaM tavaM yaccitte nAntaraM zatru - mitrayoH // 20 // For Private And Personal Use Only 7 351 1 kA. mAnaM syAd yatra vAcyu0 / 2 a. pa. 0rmuda0 / 3 a. pa. 0pamasyo0 / 4 a. pa. dhau sve0 / 5 a. pa. 0riNA / 6 kA 0 tirvA / 7 kA bata / 8 a pa nonta0 / Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvadevAcAryaviracitaH samAdhiH kurvataH kArya sukaratvaM vidhervazAt / diSTyA me gacchato grAmaM jajJe suzakunodayaH // 21 // parivRttirvinimayo nyUnAbhyadhikayomithaH / datvA ghAtaM dviSAmeSo yazo'gRNAccirArjitam // 22 // tulyatve satyanekasya kriyA''dyaistulyayogitA / vikasanti sarojAni prAtadAtRmukhAni ca // 23 // eka rUpamanekArtha yatra sa zleSa ucyate / vRttaramyo janaM rAjA prINAti mRdumiH karaiH // 24 // vakroktiH priya ! tatrAsyamondurApi tApakat / vyAjoktirgopanaM daSTaH sakhi ! bhRGgeNa me'dharaH // 25 // vinoktiH syAd yathA bhAti na vinA zazinA nishaa| sahoktiH syAd yathA rAtrivilInA saha cintayA // 26 // paryAyoktiryatra kArya bhaGgyantarata ucyate / anajitadRzaMzcakre sa rAjA dveSiyoSitaH // 27 // hetuzca malayodbhUtaH prINAti parano janam / virodhaH tvadyazaH zubhramAsyaM kRSNaM vyadhAd dviSAm // 28 // asaGgatirasau yatra kAryamanyatra kAraNAt / pratApastvayi rAjendra ! dAhastu hRdi vidviSAm / / 29 / / dRSTAnto'yaM yathA dRSTe tvayi hRSyati me manaH / vikasatyeva kumudamAloke zItadIdhiteH // 30 // samAsoktirabhipretya kiJcit ttsdRshaamidhaa| pazya pratIcyA yAte'rke prAcyA kRSNaM mukhaM kRtam // 31 // atizayoktistvatkIrtinarendra ! bhuvnaatigaa| atyuktistava dAnena jAtAH kalpadravo'rthinaH // 32 // 1 apa. duzAzca0 / 2 kA. mathAsya kRSNayet / For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyAlaGkArasArasamahaH / bhrAntimuktAbhramaM jyotsnA guJjAsu janayatyasau / smRtistu zazinaM dRSTvA yUnA tasyAH smRtaM mukham / / 33 // sandehaH kimidaM vaktraM ? kiM venduriti saMzayAt / apaDnutirayaM nendurimA aGgAravRSTayaH // 34 // viSamo daivakaM yasminnanaucityaM ca varNyate / kva tapaH karkazaM kvedaM sukumAraM vapustava ! // 35 // davamItyA vanaM hitvA lIlAsarasi padminI / tatra dagdhA hime nAle'sau (sAs)vazyaM bhAvi devakam / / 36 / / kiM sAraM dharma ityAdi syAt praznottaramuttaram / udAttaM dhIravRttaM yat karNo vApyadAnmudA // 37 // sAraH sAraM dhanaM yasya dAnaM tatra priyaM vcH| anyonyaM ca yathA bhAti guNairAtmA''tmanA guNAH // 38 // samuccayo vapurnagraM mitA vAg dhIstatA satAm / kAraNAlI zriyA dhamAd dhI nyAyAnnayaH zrutAt // 39 // AzIrAzIrvaca : khyAtaM ciraM jIvantu sjnaaH| yathAsaGkhyaM yati hI rAjate kSamayA zriyA // 40 // tadguNo yamunaudhe'pi zvetA eva sitcchdaaH| gRhIta-mukta-rItyuktaH paderekAvalI bhavet // 41 // rasavat tu rasotkarSAt vizve(zva) pazyAmi tanmukham / preyo'tiharSabhAvoktistvameva mama jIvitam // 42 // parisaGkhyA tu vastUktirekanAnyatra varjanAt / pure'smin kumaNo trAsaH tApaH svarNa jane na tu // 43 / / sUkSmaH parasmin saGketajJApanAyaGgitaM tu yat / - iSTaM dRSTvA janaM chekA lIlApanaM nyamIlayat // 44 / / bha. pa. riyaM / 2 kA. nalenAlo sA / 3 a. pa. raM dhIravattvaM / pa bhasma, bha. tasya / 5 kA. tu / 6 a. zritAt / . For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 bhaavdevaacaaryvircitH| ullekho'yaM yadekasyAne kadhA pratibhAsanam / sUro yudhi naye somo budhaH zAstre vibho ! bhavAn / / 45 / / vizeSoktistu kAryasyAkathanaM yatra satyapi / kAraNoghe yathA kAmA kAmaM dagdho'pi zaktimAn // 46 // pratIpamupamAyauM yadupameyaprakRSTatA / khalA yadi viSaM vyartha santazcedamRtena kim // 47 // saMsRSTiryatrAlaGkArabhedAbhedena bhUrizaH / limpatIva tamo'GgAni khalaseveva dRg qthoM // 48 // bhAvikaM yat sphuTA(TI)kAro bhAvanA(vAnAM) bhUta-bhAvinAm / acchaMtro'pyeSa sacchariva saMlakSyate baTaH // 49 // itizrIbhAvadevAcAryaviracite'laGkArasAre'rthAlaGkAradyotano nAma ssssttho'dhyaayH||6|| atha saptamo'dhyAyaH / caturantaiH pAzcAlI saptAntaH samasitaiH padailATI / aSTAyegauMDI punarasamastapadA tu vaidI // 1 // iti rItayazcatasraH kAvye zliSTAkSarA tu vaidI / gautI komalabandhA krameNa cAsAmudAhRtayaH // 2 / / vAdayati vitatavAcaM bhairtodittaarecaarupaanycaalii| nRtyati kRtajananayanAmRtarasamaranirbharaM lATI // 3 // gAyati madakalapikakulagalavimalAlApakomalaM gauddii| bhaktyA jinasya purataH stutiM vidhatte tu vaidI // 4 // 1 kA. nare / 2 kA. vidurbha0 / 3 pa. a. 0Naudhairya0 / 4 pa. a. 0mAnAnAM / 5 kA. vyathA / 6 pa. a. apa0 / 7 kA. vRtaH, a. pa. vtH| 8 pa. iti0 arvA0 / pa. a. smaasH| 1. a. pa. zlaSTA0 / 11 pa. bhirano0 / 12 pa. tAlarUpapaM0 / 13 ma. pa. c| For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyAlakkArasArasamahaH / mAdhuryAnuprAsau gauDe'dhvanyoja eva vaidarbha / prAyo'lpavAcya-zabdAnuprAsaparAM punarlATI // 5 // iti zrIbhAvadevAcAryaviracite'laGkAramAre rItisvarUpaprarUpaNo nAma saptamo'dhyAyaH // 7 // athaassttmo'dhyaayH| guNAlaGkArakalitamapi kAvyaM rasena sat / vibhAvairanubhAvaizca bhAvaiH sa ca vijRmbhate // 1 // vibhAvaH kAraNaM kAryamanubhAvo yathA rase / Aye vimAvo vadhvAdiH kaTAkSAdyo'nubhAvakaH / / 2 / / nArI-vidUSaka-suduHkhita-zatru-satva bhUyiSTha-siMha-zaba-veSakaraSi-mukhyAH / jJeyA raseSu navasu kramazo vibhAvA steSveva samprati punaH zRNutAnubhAvAn // 3 // lIlA-kaTAkSa-kuta(tu)keGgita-dainya-siMhA vaSTambha-nAda-kuthitAbhinaya-prasAdAt / rItyA'nayaitadavare'pi sudhIbhiruhyA digmAtrametaduditaM hi matipravRttyai // 4 // mAva[:] sthAyI vyabhicArI tatra ratyAdayaH kramAt / zRGgArAdirasAnAM syuH sthAyibhAvAH sahAyakAH / / 5 // nirvedAdhAstrayastriMzad bhAvAstu vyabhicAriNaH / vibhAvAcairimaivyaGgyaniSThe'rthe vyajyate rasaH // 6 // kAvyasyAGgaM zabdagumpho'padoSa statrAtmArthaH sadguNo divyarUpam / 1 kA. parAH / 2 kA. * laattaaH| 3 pa. iti0 rii0| 4 a. pa. vyaMjya0 / For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3564 www.kobatirth.org bhAvadevAcAryaviracitaH / dslaGkArA bhUSaNAni dhvaniH sat jyotirvizvAhlAdakatvaM rasazca 595 AcArya bhAvadevena prAcyazAstramahodadheH / AdAya sAraratnAni kRto'laGkArasaGgrahaH // 8 // iti zrIkAlikAcArya santAnIya zrI bhAvadevAcAryaviracite'laGkArasAre bhAvAvirbhAvo (vano) nAmASTamo'dhyAyaH samAptaH // 8 // kAvyAlaGkArasArasaGagrahaH samAptaH / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only // 7 // Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAramahodadhi-vyAkhyAyAmupayuktAnAm aitihAsikanAmnAM suucii| . ai. nAma 24 288 0 . abhinavagupta pRSThe ai. nAma agastya AzArAja aGgarAja indrasUnu atri ishaantu andhaka umA 81, 90, 165 andhakasUdana 209 umAdhava anye (apare) 35, 231, 247 | urvazI 61, 135 249, 295 abhayadeva sUri 339 (au)NDI abhijJAnazAkuntala kakutstha abhidhAnakoza kacchabhU 57, 58 | kaNAda muni abhimanyu 78 kapAla ambikA 330 kayyaTa arjuna 43, 250 karNa arjunacarita 30, 157, 279 183 karNa bhUpa alaGkArakAra 328 karpUramaJjarI alakAramahodadhi kavivarau ( vyAsa-vAlmIkI) .28 avantI 273 kAkutstha azvalakSaNa 162, 203, 336 asmanmatam ) kAdambarIkathA asmAkam / 35, 76, 190. kAmazAstra asmAbhiH / 193, 196, 247 kArNATI Agama 282 kArtavIrya Anandavarddhana 11 / kArtikeya For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 358 ai. nAma kAlarAtri kAlika (nAga) kAlindI kAvyAlaGkArasUtra kukha (ta) ka kumArasambhava kumbhakarNa kumbhasambhava kuru kuza kRtyA kRpa kRSNa kRSNaka kRSNA kecit kenacit } kezava kaiTabhAri kailAsa kozala kaGkaNI kauGgI kauntalI kaunteya kaurava kauravya kauzAmbI www.kobatirth.org alaGkAra mahodadhi- vyAkhyAyAmupayuktAnAm pRSThe ai. nAma 174 kauzika 173 |kaustubhabhRt 11, 293, 335 khara 3 gaGgA 201 gajalakSaNa 180 gajAsura 203 gAdhiputra 326 girijA 49, 202, 279 gRdha-gomAyusaMvAda } 157 | govardhana ( parvata ) gauDIyA gaurI caNDapa 127 godAvarI 174 golAI 67, 173, 284 17 128. 202 214, 231, 318 67, 161, 273, 285 300 126 86 caNDaprasAda candra sUri cANakya cANUra (malla) cAmuNDA citrakUTa Acharya Shri Kailassagarsuri Gyanmandir 213 212 212 / chando'nuzAsana 22 culukyazvara } caulukya bhUmipati jaTAyu janaka 125 132 janakasutA 26 janakAtmajA For Private And Personal Use Only } pRSThe 233 314 87 38, 172, 173 < 287 26 * 178, 325 110 53, 121 173 202 64, 168, 179 2 2 339 2, 8 249 174 260 2, 230 8 28, 247, 312 33, 233 69, 97 Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 282 . 109 w mslm 213 284 tripuravadhU aitihAsikanAmnAM suucii| 359 pe. nAma pRSThe ai. nAma jahukanyA (-sutA) 86, 179 | duhiNa : . jAmbavat | devaprabha sUri 1,339 jImUtavAhana 183 devAnanda munIndra (sUgi) . 1, 339 TIkAkRtaH ( nATyazAstrasya) 55 drupadatanubhU barkazAstra droNAtmaja tADakA dvAravatI tADakAri dhArtarASTra sApI dhvanikAra (-kRta) 123, 142, 163 tAmaliptikA 213 nandana tejapAla namucidviS trAvaNI narakAsura tripuraripu naracandra sUri 1, 3, 339, 340 narendraprabha sari 3, 340 trilocana _ 33, 12 trivikrama 312 nAgAnanda 178, 254 nAyaka bhaTTa dazakandhara (dahakandhara)) 22, 25, nArAyaNa 21, 229, 250 dazamukha (vadana) 97,136,162, nArAyaNIya dhanuH dazAnana naiyAyika pazcAlatanayA dAmodara 249 pazupati 64, 178, 315 dAruka 217 pAJcAlI 202 dAzarathi 27, 43,100,162, 293 pANDava 128, 161, 247, dilIpa 273, 279 168 | pANDavavadhU duryodhana 128, 180, 279 pANDaveya duHzAsana 121, 128 pANDya 63, 69 | pArtha 43, 48, 2.38 293 317 nala For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 360 pe, nAma pArvatI pinAkapANi ( pinAkI) 68, purANa purUravas pUrvAcArya pRthu pRthvIrAja pauNDrI pRSThe 80,91, 139, 168 179, 194, 226 157, 158 327 61. 249 39,77, 116, 223 33 262 mahiSAsura 330 mAgadhI 213 213 mAtsI 213 2 mAthurI 213 173 181 mAdhava 69, 92, 93, 136, 172 16 mAndhAtA 33 bharata 8. 33, 74, 149 mArI 174 bharata muni mAlatI 51 69, 92, 93, 231 bharga 168 mImAMsaka 16 bhavAnI 174, 209 mukunda 277 bhAnumatI 180 mukula 36 bhArgava 12, 19, 43, 169, 181, municandra sUri 233 | sunIndra (ndu) prabhu } 1, 339 - 173 29, 291, 332 67 66 247 prAgvATAnvaya balijit bAbhravya bauddha bhIma bhImasena bhUtapati bhUrizravas bhairavI www.kobatirth.org mathurA madhura mandAkinI : alaGkAramahodadhivyAkhyAyAmupayuktAnAM ai. nAma maru maladhArI gaccha malayavatI malladeva mahAkAla mahAdeva mahAbhASyakAra 49, 169 mura 202 | murAri 157 muzalI 184 meghanAda mainAka 209, 174 159 21 262 Acharya Shri Kailassagarsuri Gyanmandir yazobhadrasUri yudhiSThira raghu For Private And Personal Use Only puSTa 70 339 183 2 314 143 15. 16 339 250 39, 244 Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aitihAsikanAmnAM suucii| rAma 269 209 pe, nAma pRSThe | ai. nAma raghukula vatsarAja raghupati vaziSTha raghuvaMza vastupAla 19 vAkyapadIya ratnAvalI vAtsyAyana rAghava (rAhava) vAnavAsikA 70,91,97,181 213. vAmana rAjyavarddhana 304 19.. saMghA (rAdhikA) 21, 62, 64 vArANasI vAli 12, 21, 33, 43, vigraharAna 56, 66, 69, 89 113, 114, 151, vinAyaka 127,131,151,139, vindhyAdri 20,325 168,179,284,328 virATa rAmacarita rAvaNa 12,96, 97, 157,247 vizvakarma-tanaya rukmiNI 277 vizvanAtha rudraTa 220 viSNu 229, 288 24,154 vIracarita 181 revA 298 vRSalakSman 302 lakSmaNa 13, 136, 142 vRSNin lakSmI 121, 165, 193 veNIsaMhAra 27, 100, 127, 167 vedI 202 laGkApati vaidehI 100, 114, 127, 233 vyaktivivekakAra lATa 204, 213 vyAkaraNa 282 lATIya 214, 215 zakuntalA 63, 69, 111 lollaTa bhaTTa zaGkara 293 328 virUpAkSa reNukA 173 18. For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 362 ai. nAma zaGkuka zatrughna zabara yuvati zambhu zalya zAmbhava zAradA zArGgapANi ziva zizupAla zizupAlavadha zauri zrIkaNTha (janapada) zrIvallabha sarayU sarasvatI sAgarikA siprA sItA sunandA sunda suyodhana surASTra www.kobatirth.org alaGkAramahodadhi-vyAkhyAyAmupayuktAnAM nAmnAM sUcI / pRSThe ai. nAma 16 | saiMhikeya 33 soma 260 168 saumitri 279 sauri saugata 185 sthANu 268 63 86, 95, 181 128, 267 19, 43, 57, 69, 115, hanUmAn hammIra hayagrIva hayagrIvavadha 143 175, 181 181, 220 217 hara 22, 90, 118, 169, 172, 250 179, 199 229 hari 62, 64, 79, 121, 132, 86 175, 181, 207, 259 304 41, 162 harSa 250, 290, 304 harSacarita harSapurIya gaccha hArdikya 127, 283, 284 91 87 hUNa Acharya Shri Kailassagarsuri Gyanmandir himavAn himAlaya (himAdri ) 125 hUNataruNI 119 | hRdayadarpaNakAra For Private And Personal Use Only pRSThe 173, 203 2 172 66, 82, 260 193 43 151, 155 18 110, 181 181 1 157 268 174, 190 244 244 6 Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anyatra alaGkAramahodadhivivaraNodAhRtagadya-padyAnAM mUlasthalAdijJApikA suucii| padya-prArambhaH - atra pRSThe anyatra padya-prApti-sthalam akasmAdeva te caNDi ! 252 ( kAvyAdarza 2, 71) akuNThotkaNThayA pUrNam 131,197,334 ( kAvyaprakAze u. 7, zlo. 207) akSatrArikRtAbhimanyu- 78 ( sarasvatIkaNThAbharaNe 5, 41 ) akhaNDamaNDala! zrImAn 277 (kAvyaprakAze u. 10, zlo. 467) agre bInakhapATalaM kurabakam 195 (vikramorvazIye 2, 7) aGgAni candanarajaHparidhUsagaNi 75 (sarasvatIkaNThAbharaNe pa. 5, 154) azulImire (ri)va kezasaJcayam 98 (kumArasambhave aGgulyaH pallavAnyAsan 252 ( kAvyAdarza 2, 67) ajitvA sArNavAmumi 66 ( kAvyAdarza 2, 284) anur'aamlaa 104 (kAvyaprakAze atithiM nAma kAkutsthAt 336 (raghuvaMze 17, 1) attA ittha Numajai 52 116, 120 (gAthAsaptazasyAm 7, 67 ) atyAyatainiyama kAribhiH 235 ( kAvyaprakAze u, 10, lo. 394) atyucAH paritaH sphuranti 126, 230 ( kAvyaprakAze 1. (kAvyaprakAze 5, 118) atrAnugodaM mRgayAnivRttaH 88, 246 (raghuvaMze sa. 13, zlo. 35 ) atrAntare kimapi vAg 75 (mAlatImAdhave 1, 29 ) atrilocanasambhUta- 152 ( kAvyaprakAro u. 7, zlo. 158 ) atha nayanasamuttham 192 (raghuvaMze sa. 2, zlo0 75 ) atha paktimatAmupayivadbhiH 260 / atha sa viSayavyAvRttAtmA 194 ( raghuvaMze 3, 70) athAtmanA zabdaguNaM guNajJaH 175 (raghuro athopagUThe zaradA zazAke 283 ( adRzyanta purastena 245 (rAmacarite sa. 1, zlo. 19 ) For Private And Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 alaGkAramahodadhivivaraNodAhata padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam adyApi tatkanakakuNDala- .. 176 ( bihnaNapazcAzikAyAm 12) adyApi [ zravasI ] na kuNDala- 326 ( adyApi stanazailadurgaviSame 139 ( padyaveNyAm 5, hanUmannATake 2 ) adyAvaskandalIlAadrAturtha narendrA adrAvatra prajvalatyaniruH 189 (kAvyaprakAze u. 8, 345 ) adhikaratalatalpam 140 ( kAvyaprakAze 7, 223 ) adhyAsAmAsuruttuGga 25 (zizupAlavadhe sa. 2, zlo, 5 ) anamaH paJcabhiH pauSpaiH 290 ( alaGkAracUDAmaNo a. 2, 153 ) anaGgamaGgalagRhApAGga- 144 ( kAvyaprakAze u. 7, 141) anajaraGgapratimaM tadaGgam 197 ( kAvyaprakAze u. 8, zlo. 347 ) anaJjitA'sitA dRSTiH 297 ( kAvyAdarza 2, 201) anAghrAtaM puSpam 256 ( zAkuntale anidro duHsvapnaH 297 ( anuttamAnubhAvasya 148 ( sarasvatIkaNThAbharaNe pari. 1, 13) anughuSTaH zanaiH 124 ( anurAgavatI sandhyA 98,224 ( dhvanyAloke 1, 13) anena sArddha viharAmburAzeH 233 (raghuvaMze 6, 17) anaucityAd Rte nAnyad 182 ( dhvanikRtaH udyote 3) antraprotabRhatkapAla 171 ( mahAvIracarite aM. 1. 26) annaM(NaM) laDahattaNayaM 229 ( vakroktijIvite u. 1, 96 ) anyatra yUyaM kusumAvacAyam 51 ( kAvyaprakAze u. 3, zlo. 20) anyatra vrajatIti kA khalu 62 ( kAvyaprakAze u. 4, 33) anyAstA guNaratnarohaNa- 137 ( kAvyaprakAze u. 7, 218) apasAraya dhanasAraM kuru 188, 211 ( kuTTanImate 1 02) apAGgatarale dazau 321 ( kAvyaprakAze u. 10, 546) api janakasutAyAH 69 ( uttararAmacarite 6, 26 ) For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gadya-pathAnAM mUlasthalAdijJApikA suucii| 365 padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam apUrvamadhurAmoda- 164 ( kAvyaprakAze u. 7, 287 ) aprAkRtaH sa kathamastu 318 (sarasvatIkaNThAbharaNe pa, 4, 137 ) aprAkRtasya caritAtizayaizca 140 ( mahAvIracarite aM. 2, 39) +avindusundarI nityam 224 (udbhaTAlaGkAre abhavadavanIsAraGgAkSI 262 ( abhidhAya tadA tadapriyam 175 (zizupAlavadhe 16, 2) abhinavanalinIkisalaya- 292 (kAvyaprakAze ru. 10, 482 ) abhinavavadhUroSasvAduH 167 (aucityavicAracarcAyAM 123mAlavarudrasya) ( kAvyamImAMsAyAm a. 18, pR. 104 ) abhUd varaH kaNTAkitaprakoSThaH 91 ( raghuvaMze 7, 22) amitrakSetraSu prasabhamasi amuM kanakavarNAbham 111 ( mahAbhArate zAnti 0 a.153,zlo0 65) amuSmin lAvaNyAmRta- 258 ('sU0 rAmasya, kAvyaprakAze u. 10, 432) amRtamamRtaM kaH sandehaH - 137 (vAmanIye kA. 3, 2) amRtamamRtaM candrazcandraH 214 (ga. vijayapAlasyeti su0 sU0 ) ayaM padmAsanAsIna: 334 (marasvatIkaNThAbharaNe pa. 1, 51) ayaM mandadyuti svAn 272 ( bhAmahakAvyAlaGkAre 3, 34 ) ayaM mArtaNDaH kim 247 ( kAvyaprakAze u. 10, 418 ) ayaM sa razanotkarSI 126, 184 ( mahAbhArate strI. a. 24, 19 ) ayaM sarvANi zAstrANi 222 ( kAvyaprakAze u. 9, 373 ) ayamasau bhagavAnuta pANDavaH 247 (kirAtArjunIye 18, 9 ) ayamudayati mudrAbhaJjanaH 194 ( sarasvatIkaNThAbharaNe 1, 100; 2, 29) ayazobhidurAloke 218 (zizupAlavadhe 19, 58 ) ayi ! pazyasi saudhamAzritAm 136 ( alaGkAracUDAmaNau a. 3, 248 ) ara(la)sasiramaNI dhuttANa 108 ( kAvyaprakAze u. 4, 6.) arivadehazarIraH 226 ( udbhaTAlaGkAre va. 1 ) arthitve prakaTIkRte'pi 162 (mahAvIracarite aM. 2, zlo. 9) For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 aladvAramahAdadhivivaraNodAhatapadya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam alaM sthitvA smazAne'smin 110 ( mahAbhArate zAnti.Aa.153,zlo.11) alaGkAraH zaGkAkaranara- 221, 315 ( kAvyaprakAze u.9, 369) alaGkArAntarANAm 231 / alamaticapalatvAt 154 (bilhaNapazcAzikAyAm ) alamalamatimAtram 83 (ratnAvalyAm aM. 3, zlo0 17 ) alasaca( va )litaiH premAH 153 (amaruzatake zlo. 4 ) alasalu(va)litamugdhasnigdha- 69 ( mAlatImAdhave 1, 31 ) alasalu (ba) litamugdhAnyadhva- 78 ( uttararAmacarite aM. 1, zlo. 24) alivalayaira lakariva 240 (rudraTakAvyAlaGkAre 8, 30 ) avanthyakopasya nihanturApadAm 145 (kirAtArjunIye sa. 1, zlo. 33 ) avAptaH prAgalbhyam 258 (kAvyaprakAze 10, 430) avitathamanorathapatha- 236 ( kAvyaprakAze i. 10, 395) aviralakaravAlakampana: 329 (kAvyaprakAze u, 5, 120 ) aviralavilolajaladaH 310 (rudraTakAvyAlakAre 7,60) avyomavyatiSaGgamAnanamidam 295 ( aSTau sthAnAni varNAnAm 205 (nATyazAstre a. 14, zlo. 10 ) asaMzayaM kSatraparigrahakSamA 79 (abhijJAnazAkuntale a. 1, zlo. 19) asamasamarasampat asambhRtaM maNDanamaGgayaSTeH 297 (kumArasambhave 1, 31) asAraM saMsAram 176, 271 ( mAlatImAdhave 5, 30) asAvanupanIto'pi 159 ( kAvyAdarza 3, 178) asAvudayamArUDhaH 223, 225 ( kAvyAdarza pari. 2, zlo. 311) asimAtrasahAyasya 276 ( kAvyaprakAze i. 10, 463) asau maruccumbita- 151 (hanUmannATake a. 6, padyaveNyAm 5) astaM bhAsvAn prayAtaH 233 ( astyuttarasyAM dizi 190 (kumArasambhave sa. 1, zlo. 1) For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir padya-prArambha gadya-padyAnAM mUlasthalAvijJApikA suucii| 367 atra pRSThe anyatra padya-prApti-sthalam astrajvAlAvalIha 197 (veNIsaMhAre a. 3, zlo. 7) asthInyasthInyajina 215 ('dhanapAlasya' sarasvatIkaNThAbharaNe2, 235) asmAn sAdhu samIkSya 83 (abhijJAnazAkuntale aM. 4, zlo. 16) asyAH karNAvataMsena 164 ( kAvyaprakAze u. 7, 286 ) asyAH sargavidhau prajApatiH 229 (vikramorvazIye 1, 9) ahameva guruH sudAruNAnAm 320 (kAvyaprakAze u. 10, 556) ahayaM ujjuarUA tassa 124 (gAthAsaptazatyAm 2, 27) ahiNavamaNaharaviraiya- 335 (sarasvatIkaNThAbharaNe pari.1, 37 ) ahInabhujagAdhIza 226 ( aho ! kenedRzI buddhiH 226 (kAvyaprakAze u. 9, 353 ) Agatya samprati viyoga- 280 ( kAvyaprakAze u. 5, 125) AzA zakrazikhAmaNigraNayinI 157 (bAlarAmAyaNe aM. 1, zlo. 36 ) Atte sImantacihna ratne 331 (hanumatkaveH khaNDaprazastyAm ) AtmArAmA vihitaratayaH 172 (veNIsaMhAre 1, 23) AdAya cApamacalam 224 (kAvyaprakAze. u. 9, 383) AdAya vAri paritaH 285 (maddendurAjasya au.vi.ca.kA. 139,20) AdAvaJjanapuJjalita- 153 ( kAvyaprakAze 7, 200) Adityo'yaM sthito mUDhAH 111 ( mahAbhArate zAnti0 a. 153, 19) Anandamantharapurandara- 330 (kRttivArtike Anandamamandamimam . 299 (rudraTAlaGkAre 9,47) AnandasindhuraticApala- 148 ( kAvyaprakAze u. 7, 162) AnandAzru pravRtaM me 299 ( kAvyAdarza 2, 267) ApRSTAsi vyathayati manaH 98 (sarasvatIkaNThAbharaNe 5, 187) ArAddhaM kimu daivatam ArAddho mUbhiryat ArohatyavanIruhaH pravizati 193 ('vasundharasya' sa. ka. 1, 82) AlakSyadantamukulAn 101 (abhijJAnazAkuntale 5, 17) For Private And Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 368 . padya-prArambhaH alaGkAramahodadhi-vivaraNodAhRta ___ atra pRSThe . anyatra padya-prApti-sthalam AlAnaM jayakuJjarasya 255 ( vyaktiviveke ' bhadRzyAmalasya ' 72 kAvyaprakAze 10, 426) AvirbhavantI prathamaM priyAyAH 311 ( mAlatImAdhave 3, 4) Azu lacitavatISTakarAne 169 (zizupAlavadhe sa. 10, zlo. 64 ) AzliSTabhUmi rasitAramucaiH 80 (zizupAlavadhe sa. 3, zlo. 72) Azvapehi mama sIdhubhAjanAd 191 ( AsAiaM aNAeNa jittiaM 117 ( sarasvatIkaNThAbharaNe 4, 234 ) AsIdaJjanamatreti 327 ( kAvyaprakAze u. 10,500) AhAre viratiH samastaviSaya- 246 (zA. sU0 rAjazekharasya sa. ka.4, 73) ito vasa (ta: svapi)ti kezavaH 285 (nItizatake 7; sa. ka. 4, 95) ito vipinapaGktayaH ityudgate zazini pezala- 20 (kAvyamImAMsAyAm 13, 69) idaM te kenoktaM kathaya 16. (kAvyaprakAze u. 7, 264 ) idamanucitamakramazca 140 ( kAvyaprakAze u. 7, 222 ) i(e)dahamittatthaNiyA 44 ( kAvyaprakAze u. 2, 11) indubimbAdivotkIrNam . 242 ( indumUni zivasya zaila- 311 (sa. ka. 1, 117, 4, 208 ) indurlipta ivAJjanena 283 ( bAlarAmAyaNe 1, 42) indorlakSma smaravi(tripura)jayinaH 291 (rAjazekharasya ? imAstA vindhyAdreH ___ 325 ( sarasvatIkaNThAbharaNe iyaM gehe. lakSmIriyamamRta- 69 ( uttararAmacarite 1, 38) iyaM mahendraprabhRtInadhizriyaH 68 (kumArasambhave 5, 53) iyaM sunayanA dAsI 276 (udbhaTAladvAre iha muhurmuditaH kalabhaiH 218 (zizupAlavadhe uccAraNajJo'tha girAm 217 (zizupAlavadhe sa. 4, zlo. 18) uccIyante sma vezmanya- 327 ( ucchalanmatsyapucchAgra- 207 ( sarasvatIkaNThAbharaNe 2, 171 ) For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padya-prArambhaH ujjhasi piyAi samayaM 232 kampanI bhayapariskhalitAMzukAntA 110 67 utkRtyotkRtya kRttim utkSiptaM saha kauzikasya uttAnocchUnamaNDUkauttAlatAlIvanasampravRtta uttiSThantyA ratAnte uttiSThamAnastu paraH gadya-padyAnAM mUlasthalAdijJApikA sUcI / atra pRSThe uttuGge kRtasaMzrayas utpakSmaNornayanayorupa ruddha udantAM vAco madhurima udanvacchi (cha) nnA bhUH udayamayate digmAlinyam udeti savitA tAmra udgarbha hUNataruNI ramaNopamarda www.kobatirth.org udAmotkalikAM vipANDurarucam uddezo'yaM sarasakadali- uddhaccho piai jalaM 47 20 193 275 285 73 anyatra 101 133 291 133 244 233 ( ha. mahAnATake 173 ( kAvyaprakAze ( gAthA saptazatyA m ( tApavatsarAje a. 2, ( mAlatImAdhave aM. 5, ( zizupAlavadhe ( veNIsaMhAre ( zizupAlavadhe zAkuntale ( zAkuntale (zRGgAra prakAze ( bAlarAmAyaNe ( kAvyaprakAze ( kAvyaprakAze ( vAmanakA0 Acharya Shri Kailassagarsuri Gyanmandir 369 padya-prApti-sthalam 3. 75 ) 16 > zlo0 16 ) 1, 32) 96 ( ratnAvalyAm 50 ( kAvyaprakAze 304 ( gAthA saptazatyAm ( sarasvatIkaNThAbharaNe ( kAvyaprakAze ( zizupAlavadhe For Private And Personal Use Only 304 ) 3, 80 ) 1, 3 ) *) 4, 114 ) aM. 4.14 ) 10 ) aM. 1, zlo0 8 ) u. 10, 433 ) 7, 244 ) 4, 2, 2 ) aM. 2, zlo0 4 ) 21 3, 17) 2, 61 ) 1, 65 ) ( zA. 'sU0' bANasya, sa. ka. 2,219 ) ( .) ( su. vijjikAyAH, sa.ka. 1,123,1,85) ( kAvyaprakAze 1.60 udyatasya paraM hantum udyabarhiSi du(da) rdurAravapuSi unnatyainamati prabhum 211 301 unnamayya sakacagrahamAsyam 69, 166 unniddaM (oNi) dollaM 49 upakRtaM bahu ya ( ta ) tra kimucyate 38 upaplutaM pAtumado madoddhataiH 275 3, 14 ) 4, 24 ) 1, 38 ) ' upameyaM vyAghrAdyaiH sAmyAnuktau ' 332 ( siddhama a. 3, pA. 1, sU. 102.) 10 Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 370 alaGkAramahodadhivivaraNodAhRta-.... padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam upAdhvaM tat pAnthAH ! 285 (sU0 yAyAkasya ' sa. ka, 4, 97) upoDharAgeNa vilolatArakam 253 ( dhvanyAloke u. 1, pR. 35 ) ubhau bhuvanajaGghAlaubhau yadi vyAmni pRthak 192, 229 (zizupAlavadhe 3, 8) urapelliyavarakArallayAI 259 ( sarasvatIkaNThAbharaNe 4, 84 ) ullAsayati lokasya 276 ( e ehi ki pi koi 289 (kAvyaprakAze 10, 471) e ehi dAva sundari ! . 320 ( kAvyaprakAze 10, 554 ) ekacakro ratho yantA 297 (kAvyAdarza 2, 328 ) ekatridhA vasasi cetasi 311 ( kAvyaprakAze 10, 477) ekasmin zayane parAGmukhatayA 60 (amaruzatake zlo0 23) ekasmin zayane vipakSaramaNI 99 ( amaruzata ke zlo0 22) etat tasya mukhAt kiyat 284 ( malladazatake etAsAM rAjati sumanasAm. 136 ( alaGkAracUDAmaNau a. 3, 249 ) evaMvAdini devarSoM . 80 . ( kumArasambhave 6, 84 ) eka sajA yadA lakSmIm - 205 ( kAvyAdarza 1, 53) eSyatyutsukamAgate vicalitam 16, 179 ( ehi gaccha patottiSTha 185 ( paJcatantre, su.3168, dhvanyAloke 3 ) aindraM dhanuH pANDupayodhareNa 282 ( vyaktiviveke 75 ) osuyaha dinnapIDavakkha- 8 (sarasvatIkaNThA. . .. 5, 64 ) autsukyena kRtatvarA 179 (ratnAvalyAm a. 1, zlo0 2) kaikesarI payANaM 270 ( kaNThasya tasyAH stanabandhurasya 304 ( kumArasambhave 1, 42) kanakakalazasvacche rAdhA- 64 ( sa.ka.3, 111,9,17 ka.va.sa.49) kanyA kAcidihAvi kapA(po)le mArjAraH paya iti 248 ( 'bhAsasya',kAThayamImAMsAyAm a.13) kapolaphalakAvasyAH 265 ( udbhaTAlaGkAre, va. ko 3) For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gadya-padyAnAM mUlasthalAvijJApikA suucii| 371 padya-prArambhaH atra pRSThe anyatra padya-prApti-sthaLam kapole patrAlI 26 (ameruzatake : / kamalamanammasi 229 ( vyaktiviveke 84 'zaGkaragaNasya' ) (sa. ka. 4, 1015, 484 ) kamalamiva cAru vadanam 235 ( rudraTakAvyAlaGkAre 8,6) kamale iva locane ime 138 (vAmanIye pUrvArdhe . 2, 208) kari mari ayAlagajia! 72 (gAthAsaptazatyAm 1 ,65) kartA dyUtacchalAnAm 128 (veNIsaMhAre 6, 26) karpUra iva dagdho'pi 294, 295 ( bAlarAmAyaNe aM. 3, zlo. 11) karpUradhUlidhavalAti 179 ( kAvyaprakAze 7, 325 ) kalaGkinaH priye ! doSAkarasya 242 ( kallolavellitadRSat 161 ( mallaTazatake kazcit karAbhyAmupagUDha-- 84 (raghuvaMze 6, 13 ) kazcidaikSiSTa kastUrIkaskaH kutra na ghughurAyita- 140 ( kAvyaprakAze .. 7, 224 ) kastUrItilakanti bhAlakastvaM bhoH ! kathayAmi 286 (dhvanyAloke u, 3, 41) kasmin karmaNi sAmarthyam 153 ( kAvyaprakAze 7, 205) kasya no kurute mugdhe ! 70 ( kassa va na hoI roso 118, 120 ( nATyazAstravi. 18, 467, ... dhvanyAloke 1, 4) kAJcipratolImanu kAminInAm 217 ( kAtartha kevalA nItiH 150 (raghuvaMza sa. 17, 47) kAnte ! kuTilamAlokya 212 ( sarasvatIkaNThAbharaNe 2, 178) kAnte talpamupAgate 89 (amaruzatake kAmaM pratyAdiSTAM smarAmi 69 ( zAkuntale 5, 30) kAmopabhogasAphalya- 159 (vAmanAye kArAviUNa kharaM gAmauDo / 156 ( sarasvatIkaNThAbharaNe . 1, 55) For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhivivaraNodAmRta-- padya-prArambhaH . .. atra pRSThe anyatra padya-prApti-sthalama kAlaM kapAlamAlAkam 209 ( kA visamA dibbaI 323 ( kAvyaprakAze 10, 529) 'kAvyazobhAyAH kartAro dharmA guNAH' 189 (vAmanIye kA.a.1,adhi. 3.sU.1 ) kAvyasyAtmA dhvaniriti 122 ( dhvanyAloke u. 1, zlo01) katAruNyataroriyam 256 (vakrokinajIvite 1,92, 1 0 3,3,19) kiM padmasya ruciM na hanti 254 ( ratnAvalyAm a. 3, zlo0 13) kiM brUmo jaladheH zriyam kiM bhASitena bahunA 144 (vAmanAye 2, 1.8) ki lobhena vilalitaH 149 (kAvyaprakAze 7, 195) ki hAsyena na me 328 (vanyAloke 2,5;vyaktiviveke 34 ) kinsvasti kAcidaparA'pi kimAsevyaM puMsAM savidham 314 ( kAvyaprakAze 10, 521) kimiti na pazyasi kopam 136 ( rudraTAlaGkAre 6, 42) kimityapAsyAmaraNAni yauvane 313 (kumArasambhave 5,44) kimucyate'sya bhUpAla- 154 ( kAvyaprakAze 7, 206) kivaNANa dhaNaM nAgANa 270 ( kAvyaprakAze 10,457) kisalayakarailatAnAm 297 (rudraTAlaGkAre . 8,50) kisalayamiva mugdham 82 ( uttararAmacarite aM. 3, zlo. 5) kutaH kuvalayaM karNe 290 ( kAvyAdarza 2, 123) 'kupatimapi kalatravallabham' 293 ( kAdambayA~ pUrvabhAge pR. 19 ) kuberaguptAM dizamuSNarazmI 265 ( kumArasambhava 3, 25) kumudavanamapatri 313 (zizupAlavadhe sa. 11,zlo064) kumbhakUTATTakuTTAka 213 (sarasvatIkaNThA bharaNe 2, 180) kuraGgIvAnAni stimitayati 253 ( kAvyaprakAze 10, 423) kurvanto'mI kalakalam 214 ( sarasvatIkaNThAbharaNe 2, 228 ) kulamamalinaM bhadrA mUrtiH 316 (sa.ka.5,369 kAvyaprakAze 10,508) kuvindastvaM tAvat 145 ( kAvyaprakAze 7,173 ) For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gadya-padyAnAM mUlasthalAvijJApikA suucii| 373 padya-prArambhaH atra pRSThe. anyatra padya-prApti-sthaLam kUjitaM rAjahaMsAnAm 293 . ( kRtaM ca vargA(ga )bhimukham 274 (kAvyaprakAze 4,108) kRSNenAmba ! gatena 67 (aucitya0 kRSNakarNAmRte 2, 64) kailAsAlayamAlalocanarucA 126 ( kAvyaprakAze 5, 117) kokilAlApamadhurAH 232 (kAvyAdaroM 2, 354) kodaNDaM yasya gANDIvam __43 ( alaGkAracUDAmaNI a. 1, 44 ) ko nAma kezavaH ke vA 273 ( kopAt komalalolabAhu 95 (amaruzatake kopo yatra bhrakuTighaTanA 93 ( amaruzatake ko'laGkAraH satAM zIlama 314 ( alaGkAracUDAmaNau a. 6, 649) kauTilyaM kacanicaye 314 ( rudraTAlaGkAre a. 7, zlo0 81) kaunteyAdipurANapArthiva 29 ( kauzAmbI paribhUya 26 (tApasavatsarAje,nATyazAstravi.a.16) kramAdeka-dvi-triprabhRti 47 ( vakroktijIvite : 1, 14) krameNa cArboditamindu- 271 ( krAmantyaH kSatakomalAguli- 185 ( dhvanyAloke u. 3, zlo. 20) krIDArasena rahasi smita- 18 (vakroktijIvite 1,81) koDe mA DimbhamAdAya 207 (sarasvatIkaNThAbharaNe 2, 172) krodhaM prabho ! saMhara saMhareti 181 (kumArasambhave sa, 3, zlo0 72 ) kvacijaTAvalkalAvalambinaH 257 ( ka sUryaprabhavo vaMzA 271 ( raghuvaMze sa. 1, zlo. 2) kAkArya zazalakSmaNaH 100, 182 (vikramorvazIye 4, 33-34) kSipta puro na jagRhe 20 (zizupAlavadhe . 5, 50 ) kSipto hastAvalamaH 185 ( amaruzatake zlo. 2) kSINA kSINo'pi zazI 278 (rudraTAlaGkAre a. 7, zlo0 90) kSudAH santrAsamete 66 ( kAvyAdarza 2, hanUmannATake ) khamiva jalaM jalamiva kham 245 (bAmanAye 1, 3, 15) For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 374 padya-prArambhaH gaGgAtIre himagirizilAgaGgI sitApA gaccha gacchasi cet kAnta ! XXXgajairasambAdhamayAmbabhUve gatAsu tIraM timighaTTanena gaya (a) NaM ca mattame dhArAgarvasaMvAhyamimam gADhakAntadazanakSatavyathA gADhA liMgaNa rahasujjayaMmi gAmbhIrya garimA tasya gAmbhIryeNa samudro'si gAhantAM mahiSA nipAna guNaH kRtAtmasaMskAraH guruaNaparavasa piya ! gurugarbhabharakAntAH guru[jana] paratantratayA bata gururvaca pRthururasi gRhANi nAma tAnyeva gRhItaM yenAsI: paribhava geyaM zrotraikam pradhnAmi kAvya - zazinam pranthimuprathayituM hRdayeze grAmataruNaM taruNyA navaprAmairakramalUyamAnakalamai grIvAbhaGgAbhirAmam ghariNighaNasthaNapekSaNacittuM mumbai aharo www.kobatirth.org alaGkAramahodadhi-- vivaraNodAhRta atra pRSThe anyatra 68 ( bha. vairAgyazatake 238 ( ) 290 ( kAvyAdarza 2, 141, zR. pra. 10 ) 175 ( zizupAlavadhe 3, 67) 134 186 51 99 267 ( > 104 ( dhvanyAloke 2, 1; vyaktiviveke 119) 320 ( rudraTAlaGkAre 8, 78 ) 109 ( kAvyaprakAza 4, 63 ) 109 4, 66 ) 236 10, 396 ) 257 101 1.63 11 225 250 ( 336 63 Acharya Shri Kailassagarsuri Gyanmandir ( kAvyaprakAze ( kAvyaprakAze ( ( zAkuntale ( > ( sa. za. 891, kAvyaprakAze 3,21 ) ( alaGkAracUDAmaNI ( kAvyaprakAze (vAmanIye ( zizupAlavadhe ( rudraTAlaGkAre 124 193 ( (padya-prApti-sthalam lo0 a. 2,159 ) 9, 354 ) > ( kAvyAdarza 1, 86 ) ( veNIsaMhAre aM. 3, zlo0 19 ) ( > 67 ( zAkuntale 82 ( gAthAsaptazatyAm 301 ( For Private And Personal Use Only ro 18 ) aM. 2, lo 0 6 ) 4, 2 ) 10, 63 ) a. 7, zlo. 39 ) > aM. 1, zlo0 7 ) 3, 61 ) ); Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ gadya-padyAnAM mUlasthalAdijJApikA suucii| 375 padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam ghUrNamAnanayanaM skhalatkatham 81 ( sarasvatIkaNThAbharaNe 5,45) cakAra kAcit sitacandanAGke ___75 ( sarasvatIkaNThAbharaNe 5, 155 ) cakAse panasaprAyaH 139 (alaGkAra cUDAmaNau a. 3, 209) cakitahariNalolalocanAyA: 236 ( kAvyaprakAze 10, 393) cakorya eva caturA: 273 ( cakrAbhidhAtaprasabhAjJayava 287 (dhvanyAloke u. 2, zlo. 23) cakrI cakrArapaktim 333 (sUryazatake zlo0 .71) cazcatkAJcanakAntayo lyclt| 212 (paJcastavyAm caNDAlerikha yuSmAbhiH 334 (vAmanIye 4, 2) caturasakhIjanavacanaiH 172 (alaGkAracUDAmaNau a. 3, 329) catvAro vayamRtvijaH 132 (veNIsaMhAre candanAsaktabhujaga 261 ( dhvanyAloke u. 2, 30) caMdamaUhehiM nisA naliNI 110 ( dhvanyAloke u. 2, 30) candraM gatA padmaguNAnna 165 ( kumArasambhave sa. 1, zle. 43) candrAravindayoH kakSAm 243 ( kAvyAdarza . . 2) candrAstatra calanti khelati caraNatraparitrANahitAbhyAmapi 141 ( kAvyaprakAze 7, 293) caranti caturambhodhi- 271 ( kAvyAdarza 2, 99) calApAGgAM dRSTiM spRzasi _ 94 (zAkuntale .. a. 1, zlo. 20) cApaM puSpitacUtapAdapalatA cApAcAryatripuravijayI 24, 154 (bAlarAmAyaNe a. 2, zlo0 37) citte cahuTTadi na khuTTadi 18 (karpUramaJjaryAm citte nivezya parikalpita- 85 (zAkuntale ... 2, 9) citraM citraM bata bata mahat 300 ( kAvyaprakAze 10, 536 ) ciMtA (cittA) NiyadaiyasamAgamami 87 (gAthAsaptazatyAm 1,60) ciravirahiNoruskaNThAyA 63 ( amaruzatake cUaMkurAvayaMsa chaNapasara 106 (dhvanyAloke io hili in llilii For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 376 alaGkAramahodadhivivaraNodAhRtapadya-prArambhaH - atra pRSThe anyatra padya-prApti-sthalam cUDAmaNipadaM dhatte cyutasumanasaH kundAH 196 (vAmanIye 3,2 au. mAlava kuvalayasya) chaNapAhuNiyA deyara ! 115 ( jaM jaM karesi jaM jaM __75 (gAthAsaptazatyAm 4, 78) jagati jayinaste te 157 (mAlatImAdhave aM. 1, zlo0 36 ) jagAda madhurAM vAcam 141 (kAvyaprakAze 7, 292) janasthAne bhrAntaM ka ka 127 ( 'bhaTTavAcaspateH', kavikaNThAbharaNe ) jayati kSuNNatimiraH 169 (sarasvatIkaNThAbharaNe 2, 245) jayati jayati devaH 215 ( sarasvatIkaNThAbharaNe. 2, 233) jayati bhujagarajjupranthi- 192 ( sarasvatIkaNThAbharaNe 1,84) jayanti varSAsthiva bharga-durgayoH 168 ( jarA-maraNa-dAgatya 89 (su. 4, 99 jaha gaMbhIro jaha rayaNa- . 331 ( kAvyaprakAze . 10, 573) jahAtu nainaM kathamarthasiddhiH 30 (kirAtArjunIye sa. 3, zlo. 14) jAtasya te piturapIndra 77 ( uttararAmacarite 5, 24, 306) jAne kopaparAGmukhI 101 (su. sa0, nidrAdaridrasya ) jAne sakhyAstava mayi manaH 28 ( kAvyaprakAze 7,316,10,725) jitendriyatvaM vinayasya kAraNa(sAdhana)m 170 (bhAraveH ki. su. 2917) jugupsata smainamaduSTabhAvam 167 ( jugopAtmAnamatrasta 149 (raghuvaMze sa01, zlo0 21) jyAbandhaniSpandabhujela 165 (raghuvaMze 6, 40 ) jyotsnA tamaH pikavacastuSAra: jyotsnAbhasmaccharaNadhavalA 251 ( kAvyaprakAze 10, 421) jyotsnA mauktikadAma 289 (kAvyaprakAze 10, 472) jyotsnA limpati candanena 132 ( kAvyamImAMsAyAm a. 8, 40 ) jyotsnAvallinavAGkuraH 255 ( jabalajaTiladIpArthiH 289 For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 gadya-padyAnAM mUlasthalAdijJApikA suucii| padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam DhuMdullaMtu magahisi 237 ( kAvyaprakAze 10,407) gullei aNullamaNA 50 ( kAvyaprakAze 3, 18) taM tANa sirisahomara 106 (viSamabANalIlAyAM dhvanyAloke u. 2) taM tANa iyacchAyaM 72 (viSamavANalIlAyAm ? taM vIkSya vepathumatI 92 (kumArasambhave sata udita udArahArahAri 138 ( kAvyaprakAze 7, 212) tataH prahasyAha puna: purandaram 39 (raghuvaMze 3, 11) tataH sunandAvacanAvasAne 91 (raghuvaMze 5, 85) tato'ruNaparispanda- 208 (kAvyamImAMsAyAm 12 vAlmIkimuneH) tat tAdRzaM kathamudeti tathAbhUtAM dRSTvA 49 (veNIsaMhAre aM. 1, zlo0 11) tadidamaraNyaM yasmin 328 (rudraTAlaGkAre 7, 104 ) khad gehaM nabhittimandira- 301 (vanyAloke u. 3, 158 ) tastrAmRtapAnadurlalitayA 328 ( . tadveSa:(SoDa)sadRzo'nyAbhiH 336 (kAvyaprakAze - 10, 593) tanvI manoramA bAlA 280 (. . vaLyA yat suratAntakAnta- 44 ( 1) tapasvibhiryA sucireNa labhyate 144 ( kAvyaprakAze vamantya nubadhnAti 27 ( samAlazyAmalaM kSAram 155 (mahendrasya 2.485 ) tamevamuktvA maghavantamunmukhaH 27 (raghuvaMze ___3, 52) tayorapAGgapravicAritAni 91 (raghuvaMze 7, 23) taraGgaya dRzo'GgaNe (ne) pasatu 134 (viddhazAlabhaJjikAyAm 3, 27; bAlarAmAyaNe 3, 25) tarantIvAGgAni skhaladamala- 74 (he.kA. alaGkAracUDAmaNo a. 7, 695 ) vakroktijIvite 2, 91sU. 'kumbhakasya' For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 378 padya-prArambhaH taruNimani kRtAvalokanA tava prasAdAt kusumAyudho'pi taba priyA sacaritApramatta tavAnanamidaM pUrNam vAIto nAgamanena tRptam tasminnabhyudite vizva - tasminnumaripuvargajaye tasmai himAdreH prayatAm tasya ca pravayaso jaTAyuSaH 'tasya tulye kaH saMjJA-pratikRtyoH ' tasyAH praviSTA matanAbhirandhaM tasyAH pravRddhalIlAbhiH guNagaNANaM vApI neyaM niyatamathavA tAmbUlabhRgo'yam tAM bhavAnIM (nI) bhramAd tA rAghavaM dRSTibhirApibantyaH tAlA jAyanti guNA tigmarucirapratApaH www.kobatirth.org alaGkAra mahodadhivivaraNodAhRta atra pRSThe anyatra 237 ( kAvyaprakAze 118 ( kumArasambhave sa 218 ( kAvyAdarza 142 ( ( raghuvaMze 262, 265 70 36, 170 42 tiSThet kopavazAt prabhAva - 61,99, 177 tIrtvA bhUtezamauli 260 vantareSu malapaGkavatI: 299 tIrthAntareSu snAnena tI toyavyatikarabhave tatrAbhiSaGgaprabhavena (Na) turaGgamatha mAtaGgam tui bajJaharasa gosami Acharya Shri Kailassagarsuri Gyanmandir 30 263 ( 269 ( 174 ( kumArasambhave 3, 166 ) 312 ( rAmacarita 2, 7 ) 319 261 ( siddhemacandre a. 7, pA. 1, sU. 108 ) ( kumArasambhave 1, 38 ) 312 (vAmanIye 4, 6, 17; sa.ka.4, 207) 112 ( kAvyaprakAze 4, 102 ) 109 ( alaGkAra cUDAmaNau a. 1, lo. 71 ) 143 ( kAvyaprakAze 7, 180 ) > 73, 89 139 106 ( vikramorvazIye ( anargha rAghave 130 ( kAvyaprakAze 86 ( raghuvaMze ( ( raghuvaMze 7, 12 ) ( viSamabANalI lAyAM dhvanyAloke u. . 1 ) (kAvyaprakAze padya-prApti-sthalam 10, 409 ) 3, zlo. 10 ) 3, 41 ( kumArasambhave (vAmanIye ( kAvyaprakAze For Private And Personal Use Only 5, 11 ) 4, 55 ) aM. 4, zlo. 2 ) naM. 1, zlo. 2 ) 7, 144 ) sa. 8, zlo. 99 ) sa, 3, zlo. 73 ) 2. 2, 22 ) 4, 83 ) Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padya-prArambhaH tena sArddha vigRhNAti te'nyairvAntaM samaznanti ratnAkarasImabhUtala - viralA saprasA tyaja karikalabha ! 27 146 ( kAvyaprakAze 23 274 165 'trirUpAlliGgA liGgini jJAnamanumAnam' 121 25 29, 261 319 278 225 gadya-padyAnAM mUlasthalAdijJApikA sUcI / atra pRSThe anyatra tvaM tAstAH smRtavAn tvaM rakSasA bhIru ! yataH tvaM vinirjitamanobhavarUpaH tvaM samudrazca durvAro svaM hAlAhalabhRt karoSi tvak tAravI nivasanaM mRgacarma vaskaTAkSabalolIlAm tvadaGgamArdavaM draSTuH vanmukhaM tvanmukhamiva svanmukhaM puNDarIkaM ca tvamevaM saundaryAca tvayi dRSTa eva tasyAH tvayyeva tvanmukhaM dRSTam daNDe cumbati padminyA: dadhatamAkaribhiH karibhiH dadhatyAcaM sukhAkartum dantakSatAni karajaizyaM www.kobatirth.org dantaprabhA puSpacitA darpaNa haradehasthA darpAndhagandhagajakumbha dAmodarakarAghAta Acharya Shri Kailassagarsuri Gyanmandir ( raghuvaMze ( kAvyaprakAze (setubandhe 3, 9) ( alaGkAra cUDAmaNau a. 3, 394 ) ( pramANasamucvaye ? a. ( alaGkAracUDAmaNau a. 379 padya-prApti-sthalam 132, 196 ( vAmanIye 150 98 269 ( udbhaTakAvyAlaGkAre 244 ( sa. ka. 2, 241; 237 ( kAvyAdarza ( vyaktiviveke 2 ) (alaGkAracUDAmaNau a. 2, zlo. 164 ) 9, 5 ) 4, 24 ) 2, 190 ) ( 263 ( 109 ( kAvyaprakAze 249 ( 7, 176 ) For Private And Personal Use Only 13, 24 ) 10, 544 ) 5,663 ) 3, 2, 13 ) 273 ( rudraTIye 8, 99; udbhaToye 2 ) 242 152 ( kAvyAdarza 217 ( kirAtArjunIye sa. 274 ( 184 ( dhvanyAloke 280 3, 110 ) lo0 7 ) T. 2,) > 4, 62 ) Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 alaGkAramahodadhi-vivaraNodAhRtapadya-prArambhaH atra pRSThe . anyatra padya-prApti-sthalam dAruNaraNe raNantam 197. (sarasvatIkaNThAbharaNe 2, 197 ) digmAtaGghaghaTAvibhakta-... 168 ( bhaTTaprabhAkarasya au. pR. 138) dine dine sA parivardhamAnA 240 (kummArasambhave 1, 25) divamapyupayAtAnAm 309. ( rudraTAlaGkAre divo jAgarti rakSAya... 241 ( kAvyAdarza 2, 49) diza: priyAH svA iva dIdhIG-vevoGsamaH kazcid 171 ( kAvyaprakAze 7, 296 ) dArthIkurvan paTu madakalam .. 128 (meghadUte zlo. 31) durmedhasA'pi bhUdhavadurvacaM tadatha mA ca * 22 (kirAtArjunIye sa. 13, zlo. 49 ) durvArAH smaramArgaNAH 316 (zA. 'zaGkukasya ' sU0 'bhaTTamayUra. zaGkarasya') dUrAd davIyo dharaNIdharAbham 80 (mahAvIracarite aM. 2, zlo. 1) dazA dagdhaM manasijam 303 (viddhazAlabhakSikAyAm 1, zlo. 2) dRSTiM he prativezini ! 52 (sU0 'vijAkAyAH' dazarUpake 2,19) dRSTa locanavanmanAm 100 (sarasvatIkaNThAbharaNe 5, 15, 496) dRSTaH(STiH) sAlasatAM bibharti 74 (dazarUpakAvaloke 2.76) dRSTvaikAsanasaMsthite 191 (amaruzatake 19; vAmanIye 3, 2) de A pasia niattasu 118 (dhvanyAloke de ! tvadazvIyakhurakSata- 264 ( ) deva ! tvadyazasi svairam 263 ( devvAyattami phale ki kIrau 105 (gAthAsaptazatyAm 3, 79) deza: so'yamarAtizoNita- 131, 200 (veNIsaMhAre aM. 3, zlo. 33 ) dobhyAM titIrSati 272 ( kAvyaprakAze 10, 437) doSAkaraNa sambadhnan 221 ( kAvyAdarza 2, 312 ) dyAmAliliGga mukhamAzu 281 ( 'dyUtaM hi nAma puruSasya' 296 ( mRcchakaTike 2; vAmanIye, 4, 3,) For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gadya-padyAnAM mUlasthalAdijJApikA suucii| 381 padya-prArambhaH . atra pRSThe anyatra padya-prApti-sthalam dyauratra kvacidAzritA 30 ( dvayaM gataM samprati 17, 135, 15.. (kumArasambhave sa. 1, zlo. 71) dvayorguNatve vyApAradvAropAtanirantare 52 (kAvyaprakAze - 3, 22) vitraH pANisaroruham dviruktiH kSIrodaH sphurati 22 ( dhatte patyuH pramANAm 234 ( dhanyAH khalu vane vAtA: 284 ( dhavalo si jai vi suMdara ! 322 (gAthAsaptazatyAm 7, 69) dhAtuH zilpAtizayanikaSa- 299 (kAvyaprakAze 10, 135) dhI( vI )rANaM ramA ghusiNAruNami 106 (dhvanyAloke 2, 111) dhIreNa samaM jAmA . 232 (setubandhe 5, 7) dhRtadhanuSi bAhuzAlini dhRtAyudho yAvadahama 90 (veNIsaMhAre 3, 46 ) dhehi dharme dhanadhiyam dhairyeNa vizvAsyatayA maharSeH 133 (kirAtArjunIye sa. 3, zlo. 31 ) dhvAntAnAM daNDadhAraH 254 ( na kaThoraM na vA tIkSNam 296 ( kAvyAdarza 2, 324 ) na tajjalaM yanna sucAru- __306 (bhaTTikAvye sa. 2, zlo. 19 ) na tvA(vA)zrayasthitiriyam 302 (bhallaTazatake zlo. 4) na devakanyakA nApi 296 ( kAvyAdarza 2, 325) na nAmnAmAvRttyA na baddhA bhrakudinApi 296 (kAvyAdarza 'namantu zirAMsi dhanUMSi vA 302 ( harSacarite u. 6, 264) namastuGgazirazcumbi- 252 (harSacarite na mAlatIdAma vimaIyogyam 210 (sarasvatIkaNThAbharaNe 2,205,4,67) 2, 326) For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 alaGkAramahodadhivivaraNodAhRtapadya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam navajaladharaH sannaddho'yam / 135, 149 (vikramorvazIya 4, ) navapalAzapalAzavanaM puraH 216 (zizupAlavadhe 6, 2) navavisalatAkoTikuTilaH 265 ( nAbhiyoktumanRtaM tvamidhyase 18 (kirAtArjunIye sa. 13, zlo. 58) nAmApyanyataronimAlita- 291 (vakroktijIvite . 1,91, 105) nArAyaNu(go)tti pariNayavayAhi 229,250 ( nAlasyaprasaro jaDeSvapi 286 ( sarasvatIkaNThAbharaNe 4,96) nAlpakaviriva svalpazlokaH 224 ( kAvyaprakAze 9, 381) nijadoSAvRtamanasAm 274 (kAvyaprakAze . 10, 478) nitambagurvI guruNA prayuktA 208 (raghuvaMze sa. 7, zlo. 25) nihAlasaparighummira 88 (gAthAsaptazatyAm 2, 48) nidrAnimIlitahazaH - 21 (cakroktijIvite 1,51sU. kalazakasya) nidrAnivRttAvudite 294 ( kAvyaprakAza 10,474) nipItaH pAtAleH pazupati- 230 ( nipIyamAnastabakA 241 (kirAtArjunIye sa. 8, zle. 6) nipeturAsyAdiva tasya . 336 ( kAvyaprakAze 10, 598 ) nimUlakASaM kaSati 215 ( sarasvatIkaNThAbharaNe 2, 234 ) nirarthakaM janma gataM nalinyAH 279 (sarasvatIkaNThAbharaNe 2, 341 ) nirAnandaH kaunde madhuni 192 (vAmanIye 3, 1,13 'sU. chittapasya') nirmAlyaM nayanazriyaH 97 ( bAlarAmAyaNe 1, 40) nirmokamuktimiva gaganorugasya 255 ( alaGkAracUDAmaNau a. 3, 228 ) ninAnyalakAni pATitamuraH 281 ( nirvibhujya dazanacchadaM tataH 76 (kumArasambhave 8, 49) nivezayati vAgdevI niHzeSacyutacandanam 54, 327 (amaruzatake niSkandAmaravindinIm 285 (sarasvatIkaNThAbharaNe . 4,94 ) nIte niyAjadIrghAmaghavati 210 (caNDIzatake For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padya-prArambhaH gadya-padyAnAM mUlasthalAdijJApikA sUcI / atra pRSThe anyatra mIrAgA mRgalAJchane nIlalohitamUrtirya : niosisrazaGkayA nayanayoH nRttArambhAd viratarabhasraH netrAmbhoruha vibhrameSu netrendIvaraNa mukhAmburuhiNI netrairivotpalaiH padmaH yatkuJcitamutsukam kucitamunmukham paGkau vizantu gaNitAH prati patyuH zirazcandrakalA manena padaM sapadikasya na padArthe vAkyavacanam padbhyAM gatA yauvaninazca padmAnyaka zuniSThyUtAH padminI naktamunidrA paricchedAtItaH sakala parimRditamRNAlI parimlAnaM pInastanajaghana www.kobatirth.org parisphuranmInavighaTTitoravaH pariharati raviMga (ma) tiM lunIte paryAptapuSpastavakastanAbhyaH pazupatirapi tAnyahAni pazcAt paryasya kiraNAn pazyataiSa gavityAha pazyantI payeva yatra pANau kaGkaNamutkaNaH 308 ( ' bilhaNasya ' sU. 143 ( sarasvatIkaNThAbharaNe 249 317 126 76 ( kumArasambhave ( sarasvatIkaNThAbharaNe ( vakroktijIvite 21 127 ( 32 ( 282 ( udbhaTIye kAvyAlaGkAre 99 ( alaGkAracUDAmaNau a. 1, ( 28 ( 192 ( 112, 292 19 ( 173 ( kAvyAdarza 199 ( kAvyAdarza Acharya Shri Kailassagarsuri Gyanmandir ( mAlatImAdhave 58 ( mAlatImAdhave 201 ( ratnAvalyAm (kirAtArjunIye 383 padya-prApti-sthalam 87 180 (kAvyaprakAze 98 ( kumArasambhave 319 ( kumArasambhave 175 ( kAvyAdarza 166 ( > (alaGkAracUDAmaNau a. 2, zlo. 178) .7, 19 ) For Private And Personal Use Only > 1, 12 ) 3, 116 ) 2, 93 ) 1, zlo. > 19 ) 12) 1,96 ) 3, 167 ) aM. 1 ) aM. 1 ) a. 2, zlo. 12 ) <,89) 7, 326 ) 3, 39 ) 6, 95 ) 2, 257 ) > > 282 ( 64 ( alaGkAra cUDAmaNau a. 2, 109 rudrasya) Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 384 alaGkAramahodadhivivaraNodAhRta padya-prArambhaH atra pRSThe pANDukSAmaM vaktraM hRdayam 182, 72, 69 pANDyo'ya maMsArpitapAtAlamiva nAbhiste pAtre purovartini pAyAt sa zItakiraNApAyAd vo racitatrivikrama pAjalaM nIraniverapazyan pinaSTIya taraGgAyaiH pipi priya ! sa sa svayam piban madhu yathAkAmam pInazroNi ! gabhIranAbhi purANi yasyAM sabarAGganAni purImavaskanda lunIhi puruSAyuSajIvinyaH pulayaM jaNaMti vahakaMdharassa pUrNendukalpavadanA www.kobatirth.org pRthurasi guNairmUtyAM rAmaH prajJA navanavollekha praNayisakhI salIla - praNavaH pravaNo (Ne ) yatra pratigRhItuM praNayipriyatvAt pratItyAzokIm pratyamonmeSa -jihyA 165, 240 335 anyatra padya-prApti-sthalam ( kAvyaprakAze 7, 332; 10, 460 ) 6, 60 ) 4, 2 ) 66 (sa0 ka0 1, 107 ) 158 ( alaGkAracUDAmaNI a. 3, zlo. 386) 312 (sa0 ka 0 4, 210 ) 25 ( zizupAlavadhe 3, 70 ) 330 72 284 pUrNendostava saMvAdi 'pUrvA pratipattimuttarA pratipattidhate' 177 pRthukArttasvarapAtram 171 ( raghuvaMze (vAmanIye Acharya Shri Kailassagarsuri Gyanmandir 92 ( sa0 ka0 306 ( navasAhasrAcarite 30 ( zizupAlabadhe 29 ( raghuvaMze ( sa0 ka02, ( sa0 ka0 ( kAvyAdarza 241 ( 33 97 (setubandhe 238 ( sarasvatIkaNThAbharaNe 7 1986 4, 238 ) 2, 42; 5, 26 ) 2, 206 . ) For Private And Personal Use Only 3, 37; 5, 8 ) sa. 1,22 ) 1,11 ) 1, 63 ) ( ( kAvyaprakAze 7, 3069, 370 ) ( abhinavabhArasyAm 16, 9 ) ' > 79 ( mAlatImAdhave 5, 30 ) 2, 208 ) 209 ( sarasvatIkaNThAbharaNe 317 . ( ku . saM. sa. 3, zlo. 66 ) 193 (kA. mI. 1 ; sarasvatIkaNThAbharaNe 1,88) 79. ( mudrArAkSase 3, 21 ) sa0 ka0 9, 13 ) 4, 6 ) ) Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padya - prArambhaH pradhanAdhvani dhIra dhanuHprabhAmahatyA zikhayeva dIpa: gadya-padyAnAM mUlasthalAdijJApikA sUcI / atra pRSThe anyatra prayatna paribodhitaH pravAsayati yA kAntam pravRtta eva svayamujjhitazramaH pravRddhatApAzciraviprayogataH potanmadasurabhINi prasAde varttazva prakaTaya prasthAnaM valayaiH kRtam prasthe sthitAM himavato'pi prAptazrIreSa kasmAt prAptAH zriyaH sakalakAmadughAH prAbhrabhrADU viSNudhAmAdhya prAsAde sA pathi pathi ca www.kobatirth.org prezcindrapAdaiH preyAn khA (so'yamapAkRta: prauDhacchedAnurUpaH phulukaraM kalamakUrasamaM batakha ! kiyadetat nannaGgeSu romAJcam bandIkRtya nRpa ! dviSAm sarvante ramaNISu vibhramam 49 Acharya Shri Kailassagarsuri Gyanmandir 113 ( kAvyaprakAze 239 ( kumArasambhave 161 ( veNIsaMhAre 147 ( sarasvatIkaNThAbharaNe 24 (zizupAlavaghe 23 312 (kirAtArjunIye 180 268 ( prahitaH pradhanAya mAdhavAn 'prAkaraNikAprAkaraNikayorvA ' 241 (zizupAlavadhe 224 prAgaprApta nizumbhazAmbhava- 169, 177 prANezvarapariSvaGga 164 50, 277 62 ( amaruzatake 385 padya-prApti sthalam 4, 105 ) 1,28 ) aM. 3, zlo. 34 ) 1,20 ) 7, 35 ) ( zA. sU0 candrakasya kA. pra. 7, 327) 35 ) 1, 40 198 ( bha0 vairAgyazatake 146 ( kAvyaprakAze 305 ( amaruzatake 13 For Private And Personal Use Only 16, 52 ) ( > ( mahAvIracarite aM. 2, zlo. 33 ) (vAmanIye 2,2;kAvyaprakAze 7,290 ). ( dhvanyAloke > 2, 30 ) zlo. 67 ) " 174 78 ) 102 ) > ( 111 (vAmanIye 3, 2, 15 ) 203 ( chalitarAme sU0 ' yazovarmaNaH ' > ( karpUramaJjayam javanikA 1, zlo. 19) 170 258 ( kAvyaprakAze 10, 431 ) 70 ( kAvyAdarza 2, 11 ) 329 ( kAvyaprakAze 1, 199 ) 217 Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alakAramahodadhivivaraNodAhatapadya-prArambhaH - atra pRSThe anyatra padya-prApti-sthalam babhUva bhasmaiva sitAGgarAgaH 134 ( kumArasambhave sa. 7, zlo. 32) bahalatamA hayarAI 117 (gAthAsaptazatyAm 4, 35) bANaiH kSuNNeSu sainyeSu 207 (sarasvatIkaNThAmaraNe 2,175) 'pAla iti sutarAmaparityAjya: 290 (harSacarite bAlaya ! nAhaM dUI 288 bAlasya yad bhItipalAyitasya 265 bAle ! nAtha ! vimuzca mAnini ! 167 (amaruzatake 57) bAlenduvakrANyavikAsa 282 (kumArasambhave ____3, 29) bAle / mAleyamucaina 198 (su. 1716 dhArAkaramyasya ) vimati yazca dehArthe 130 (sarasvatIkaNThA bharaNe 1,4) vibhrANA hRdaye tvayA 317 budho bhaumazca tasyoH 43 ( alaGkAracUDAmaNau a. 1, zlo. 40) brahmANDakAraNaM yo'psu 174 bhaktipravilokanapraNayinI 221, 303 ('su. sU.' bhAgavatAmRtadatta(vardhana)sya) bhadrAtmano duradhirohatanoH 120 (kAvyaprakAze bhadre mAri ! prazastaM vada 1.4 (sarasvatIkaNThAbharaNe 1, 144) bhama pammi! vIsatyo 53, 116, 120 (gAthAsaptazatyAm 2, 75) bhasmodhUlana ! bhadramastu 308 (kAvyaprakAze 10, 503) bhittvA sadyaH kizalaya68 (meghadUte 110) bhISmaprISmapraguNitavapuH 25 ( bhujaGgakuNDalI vyaktaH bhujaGgamasyeva maNiH 334 ( kAvyaprakAze 10, 583) bhujaviTapamadena vyarthabhuvanazriyamaGkharayati bhUpaterupasarpantI 147 (kAvyaprakAze 7, 179) mur'imaar'gr'aanggaal ! 129 (sarasvatIkaNThAbharaNe 1,1) bhUreNudigdhAn navapArijAta- 184 (vanyAloke 3, 27) For Private And Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 387 2, 3) gadya-padyAnAM mUlasthalAdizApikA suucii| padya-prArambha atra pRSThe anyatra padya-prApti-sthalam bhramimaratimalasahRdayatAm 129 (dhvanyAloke bhrazyadvizvambharANi bhrAtaH koka ! vimuJca bhramede sahasodate'pi 190 (ratnAvalyAma; a, 2, zlo. 20) maNDalIkRtya boNi 191 (kAvyAdarza 1,7. kA.mI. 14) madhnAmi kauravazatam 125 (veNIsaMhAre aM. 1, zlo. 15) madanadAruNa usthita 217 (sarasvatIkaNThAbharaNe 2, 109) madhu dvirephaH kusumaikapAtre 97 (kumArasambhave 3, 36) madhu[ga] rAga[vi]varddhinyaH 224 ( kAvyAdarza 2, 317) madhurimaruciraM vacaH 302 ( kAvyaprakAze 10, 516) madhumedhUni gAndharvam 213 ( sarasvatIkaNThAbharaNe 2, 181) manaH samAdhisthiratAm 24 ( manISitAH santi gRhe'pi 198, 309 (kumArasammave manorapriyAloka 157 (kAvyAdarza 3, 140) manorAgastIvram 188 (mAlatImAdhave naM. 2, zle. 1) ' mantrI hInaH svarato varNato vA' 44 (pA. mahAbhASye 1, 1, 1) manthAyastArNavAmbhaH 202 (veNIsaMhAre aM. 1, zlo. 22) manye kalpadrumAvibhyaH 268 ( mayyevAsyA mukhazrIH 243 ( kAvyAdaroM . 2, 23) malayajarasaviliptatanavaH 321 (vAmanIye mahati samare zatrughnastvam 39 ( mahade surasaMdhame tamavasamA- 221 (devIzatake ___76) mahilAsahassabharie 125 (gAthAsaptazatyAm 2, 82) mahendramAsthAya mahokSarUpam 228 (raghuvaMze 6,72) mAe ! gharovayaraNaM 49 (kAvyaprakAze 2, 26) mAkandAlImarandaprasarabharamA garvamubaha kapolatale 73 (dazarUpake . 2, 22) 1 uilili lilli niill i For Private And Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 alaGkAramahodadhi-vivaraNodAhRtapadya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam , mAtA naMtAnAM saMghaTTaH 219 ( rudraTAlaGkAre mAtsaryamutsArya vicArya 118 (bha. zRGgArazatake 36) mAdhuryavyaJjakairvaNaH 202 (kAvyaprakAze 9,80) mAnamasyA nirAkartum 318 ( kAvyAdarza 2, 299) mAninIjanavilocana 47 (kirAtArjunIye 9, 26) mA bhavantamanalaH pavano vA 167 (vAmanIye 5, 1, 14) mArArizakrarAmebha 219 (rudraTAlaGkAre 5, 6) mitA bhUH patyA'pAm 133 ( mitre kApi gate saroruha- 189 ('bhaTTavAmanasya' kA. pra. 8, 344) muktimuktikadakAnta 105 (alaGkAracUDAmaNau a.1, zlo. 58 ) mukhapaGkajaraGge'smin- 256 (kAvyAdarza 2, 93;sa. ka. 4, 32) mukhamambhoruhaM tAvat 242 ( mukhamahaha ! mRgAkSyAH mukhamindusundaraM te 237 ( rudraTakAvyAlaGkAre 8, 18 ) mukhaM te zazinavedam 242 ( mukhaM vikasitasmitam 37 (sU. rumasya, kAvyaprakAze 2,9) mukhAMzavantamAsthAya 142 ( sarasvatIkaNThAbharaNe 1, 11) mugdhe ! mugdhatayaiva netumakhilaH 105 ( amaruzatake munirapi gururdivyAstrANAm munirjayati yogIndraH 326 (dhvanyAloke u. 4) murArinirgatA nUnam mRgalaucanayA vinA 279 ( kAvyaprakAze 10, 497 ) mRgA(gya)zva darbhAGkuraniyaMpekSAH23,309 (raghuvaMze 13, 25) mRdupavanavibhinnaH 146 (vikramorvazIye a. 4, zlo. 10) mRdhe nidAghaghamAMzu238 ( kAvyaprakAze 10, 404 ) meghAnilena amunA 138 (vAmanIye 2, 2, 8) mainAkaH kimayaM ruNaddhi 247 (mahAnATake 3,73; dazarUpake 4,29) For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gadya-padyAnAM mUlasthalAdijJApikA sUtrI / atra pRSThe padya-prArambhaH maulau dhAraya puNDarIka yaH kaumAraharaH sa eva yaH kSatradehaM paritakSya yacandra koTikarakoraka yat tadUrjitamatyupram " yat - tadornityamamisambandhaH ' yat tvannetra samAnakAnti ' yatra kicit sAmAnyam' yatrAnullikhitAkSa (rtha ? rUya ) meva yatraitA laharIcalAcaladRzaH yathA'yaM dAruNAcAraH yathA randhaM vyomnaH yathAruci yathArthitvam yathA lIlAmabhyasyati yadA tvAmahamadrAkSam yadi kiJcid bhavet padmam yadi dahatya losa yadi bhavati vacayutam yadIyo'si kAlaH yaduvAca na tanmithyA nAhitamatiH yazo'dhigantuM sukha lipsayA yazcApsarovibhrama www.kobatirth.org yaH samunmIlayan nyAyam yasminnasti na vastu yasya prakopazikhinA yasya bhRtyA balotsiktA 259 298 26 199 152 150 241, 309 234 162 1, 22 ) ( kAvyamImAMsAyAm 7; sa. ka. 1, 77 ) ( veNIsaMhAre 1, 13 ) ( > ( suvRttAtila ke 2, 39; mahAnATake 1, 2) ( ' sU. yazovarmaNaH ', > kAvyaprakAze 7, 273 ) 310 ( kAvyaprakAze 10, 118 ) 145 ( kAvyaprakAze 7, 143 ) 310 ( > 250 ( ) > 7, 297 ) 2, 24 ) ( devIzatake ? > (vAmanIyakA. bR.a. 1, adhi. 3, sU. 2) ( (vyaktiviveke 2; a. cU. 3, 352 ) ( dhvanyAloke ) 40 ( 171 ( kAvyaprakAze 242 ( kAvyAdarza 118, 273 187 45 Acharya Shri Kailassagarsuri Gyanmandir anyatra padya-prApti-sthalam ( sa. ka. 1, 90. sU. . ci (bi) tapasya ) (zA. sU. zIlA bhaTTArikAyAH kA.pra. 1,1) ( anargha rAghave 190 170 134 ( kirAtArjunIye 194 ( kumArasambhave 261 ( 116 ( vanyAloke 111 131 For Private And Personal Use Only 389 3, ( alaGkAracUDAmaNau a. 3, zlo. ( 40 > 1, 4 ) > 1 ) 35.8) Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 alakAramahodadhivivaraNodAhRta-- padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam yasya mitrANi mitrANi 104 ( kAvyaprakAze 4, 73) yasyAH kusumazayyA'pi 65 (kAvyAva" 2,286, rudraTIye, sa.ka.) yAcyAM denyaparigraha 24 ( vakroktijIvita. 2, 97 ) yAtAH kina milanti 283 (amaruzatake 10) yAve dvAravIM tadA 21, 178 (dhvanyAlokalocane yAto vikramabAhurAtma- 86 ( yAntyA muhUrvalitakandhara- 91, 239 ( mAlatImAdhaSe aM. 1, zlo. 32) yA vibharti kalaballa kIguNa- 216 (zizupAlavadhe 4, 57) yAmi mano-vAk-kAyaiH 255 / yAvakarasAIpAdaprahAra- 142 (kAvyaprakAze 7, 146) yAvadarthapadAM vAcam 136 (zizupAlavadhe sa. 2, zlo. 13) yA zritA pAvanatayA 220 / yugAntakAlapratisaMhRtAtmanaH 300 (zizupAlavadhe 1, 23 ) yudhiSThiraH satyavacasi 250 ( yuvatariva rUpamaGga ! kAvyam 204 (vAmanIyavRttau adhi. 3, a.1, sU. 2) ye kandarAsu nivasanti 321 (kAvyaprakAze 10, 517) yena astamanobhavena 172 (dhvanyAloke 2,25; kA. mI. 16;kA. pra, 7, 302, su0 candrakasya ) yena lambAlakaH sAzruH 287 ( udbhaTIye kA. 4, 12) ye nAma kecidiha naH 151 ( mAlatImAdhave aM. 1, zlo. 8) yeSAM tAstridazebhadAna- 131 ( kAvyaprakAze 7, 227) yeSAM dobalameva durbalatayA 112 ( kAvyaprakAze 4, 104 ) yerekarUpamakhilAsvapi yogapaTTo jaTAjAlam 268 ( udbhaTIye kA. 5, 13) yogyo yaste putraH so'yam 136 (rudra.5,44,sarasvatIkaNThAbharaNe1,32) yo'vikalpamidamartha- 152 ( utpalAcAryasya, kA. pra. 7, 192) yoSitAmatitarAM nasalUnam 166 (zizupAlavadhe sa. 10, mo. 90) For Private And Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padya-prArambhaH yosukRt paragotrANAm raike lihiniyaMtraNa raktastvaM navapallavairamapi raktAzoka ! kRzodarI ka nu gatA gadya-padyAnAM mUlasthalAdijJApikA sUcI / atra pRSThe rajaniramaNamaule rajobhisturagotkIrNaH raJjitA nu vividhAsta ruzailAH raNanti pakSiNaH Dam ratikrIDAdyate kathamapi raMdhaNakammasu ni ! ramiNa paryapi o rAI caMdavalA rAkA varddhayate vidhum rAkAvibhAvarIkAnta rAjati taTIyamabhihata rAjIvamiva te vaktram rAjIva rAjIvazalolabhRGgam rAjJo mAnadhanasya rAjye sAraM vasudhA rAmamanmathazareNa tADitA rAmArjunavyatikaraH www.kobatirth.org rAmasai bhuvaneSu rAhocandrakalA mivAnanarUpamapratividhAnamanoham rehas mihareNa naha rohanmUlAtigauraiH lagnaM rAgAvRtAdagyA 223 17 96 172 222 331 247 140 75 113 Acharya Shri Kailassagarsuri Gyanmandir anyatra ( kAvyaprakAze ( gAthA saptazatyAm ( dhvanyAloke u. 2 ) (vikramorvazIye aM. 4, sU0 'vasunAgasya' ) ( kAvyaprakAze 9, 374 ) 4, 29 ) 9, 15 ) > 139 ( raghuvaMze 43 ( ( raghuvaMze ( kirAtArjunIye ( ( dazarUpakAvaloke pra. 2, sU. 39 ) 1, 14 ) 1, 98 ) 4, 84 ) > 7, 156 ) 70 ( gAthAsaptazatyAm 63 ( gAthAsaptazatyAm 107 ( kAvyaprakAze 307 ( 143 ( kAvyaprakAze 331 ( haravijaye 5 ) 236 ( kAvyAdarze 2, 16; sa. ka. 4, 11) 217 ( zizupAlabadhe 9 ) 279 ( veNIsaMhAre 306 ( rudraTAlaGkAre 391 padya-prApti-sthaLa m 9, 376 ) 9, 55 ) 93 ( mAlatImAdhave 318 ( zizupAlavadhe 270 ( 332 (rAghavAnande, vakro. 1, 2 kA. pra.4,109) For Private And Personal Use Only " 37. 8, lo. 1 ) 7, 97 ) sa. 11, zlo. 20 ) > 5, 27 ) 10, 37 ) 160, 163 (padyaveNyA, kAvyaprakAze 7, 241, 213,280,284 su. harSadattasya ) Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 392 padya-prArambhaH lagnaH kelikacamahalatha lAkSAgRhAnala - viSAnna lAvaNyakAntiparipUritalAvaNyasindhuraparaiva hi lAvaNyaukasi sapratApalikhannAste bhUmiM bahiravanataH limpatIva tamo'GgAni lITa - vyasra - vipANDurAgralInaM vastuni yena sUkSmaafneva pratibimbiteva lIlAi tuliase lo lIlAtAmarasAito'nya www.kobatirth.org lIlAvadhUtapadmA prathayantI locanAdhara kRtA gatarAgA lo lallavaGgalavalIvalayA vaktrasyadisveda binduprabandhe vaktrAmbhojaM sarasvatyadhivasati vaktrodare vahasi divyavadanasorabhalobhaparibhramadvada vada jita: va zatrurna vanamidamabhayamidAnIm vapurvirUpAkSama lakSyajanmatA - valgitabhru galadU dharma - balmIkaH kimutoddhRtaH vaziSThamaMtra alaGkAra mahodadhivivaraNodAhRta atra pRSThe 139 79 109 287 319 111 2.64 Acharya Shri Kailassagarsuri Gyanmandir anyatra ( kAvyaprakAze ( veNIsaMhAre ( jayavardhanasya su. ( vAmanIye 3, 146 94 62 ( 329 28 268 ( mAlatImAdhave padya-prApti-sthalam 7, 237 ) 1,8 ) dhvanyAloke u. 2 ) vanyAloke 3 ) 'sU. vikramAdityasya ' ) 4 ( khaNDaprazastau, kA. pra. ( amaruzatake ( mRcchakaTike 1, 32, 2, 362 'sU0 vikramAdityasya ' ) ( > (vakroktijIvitavR. 2,107; 3, 10 ) 1, 10) .) 72) 8 ) *) 2, 206 ) For Private And Personal Use Only 10,513 ) zlo. 7 ) kAvyAdarze ( amaruzatake ( ratnAvalyAm aM. 313 ( kirAtArjunIye 210 ( sarasvatIkaNThAbharaNe 324 ( kAvyaprakAze 10, 130 ) 162 ( kAvyaprakAze 7, 274 ; bhojaprabandhe ) 277 ( 330 ( zizupAlavadhe 2, lo. 9, 60 ') 6, 14 ) 6, 30 ) 170 ( rudraTAlaGkAre 43 ( > 5, 72 ) 148 ( kumArasambhave 253 ( kAvyAdarze 2, 73 ) 11 ( alaGkAracUDAmaNau a. 2, zlo. 170) 21 ( ) Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gadya-padyAnAM mUlasthalAdizApikA sUcI / 393 padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam / bahisphuliGga iva 334 (vAmanIye 1, 2, sarbheTIye 1, 38) vAgarthAviva sampRktI 194 (raghuvaMze sa.1, zlo. 1) vANiaya ! hasthiratA 623 (vanyAloke 3, sa.zaH 911) vANIra kuhaMgoDoNa 12 (dhvanyAloke 2, ma. za. (74) vApIva vimalaM vyoma 335 (sarasvatIkaNThAbharaNe 1,34) vikasitasahakAratArahAri- 137 ( kAvyaprakAze 7, 217) vikkiNa mAhamAsami 98 (gAthAsaptazatyAm 3,38) vikSiptAdhokSajA lakSmI 295 / viDambayati sandhatte 27 (kAvyAdarza 2, 62) vidalitasakalArikulam 317 (rudraTAlaGkAre a. 7, zlo. 28) vidIrNAbhimukhArAti 164 ( kAvyaprakAze 7,288) vidyudvalaya kakSANAm 253 vidrANe rudravRnde savitari 209 (caNDIzatake vidvanmAnasahaMsa ! vairikamalA- 294 ( kAvyaprakAze 10, 425) vidhAya dUre keyUram 159 (kAvyaprakAze 7, 269) vinayena vinA kA zrIH 278 vinA sItAM rAmaH pineyAnunmukhIkartum 183 (dhvanyAloke 3, 30) vindhyasya saMstambhayitA vipulena sAgarazayasya 299 (zizupAlavadhe sa. 13, zlo. 40) vibhAvAnubhAva-vyabhicAri-' 55 ( nATyazAne- a. 6) vibhinnavarNA garuDApajena 208, 322 (zizupAlavadhe 4, 14) vimAnaparyaGkatale niSaNNAH 184 (dhvanyAloke 3, 27; 'sU. vyAsasya') vimucya sA''hAramahAyanizcayA 206 (kumArasambhave viyati visarpatIva 264, 265 ( alaGkAracUDAmaNau a.6, zlo.529) vilayanti zruta(ti)vama yasyAm 314 (navasAhamAcarite. 1, 46) For Private And Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alAramahodadhi-vikaraNodAhRtapadya-prArambhaH atra pRSThe anyatra padya-prApti-sthalama vikAsamasRNonasat 70 (ma.ka. 1,87,vijAkAyAH su.20) vilikhati kucAvuccaiH 281 vivarIyarae lacchI 121 (kAvyaprakAze 5,135ma.za. 815) vivRNvatI zailasutA'pi 91 (kumArasambhave 3, 68) viSaM nijagale yena 222 (sarasvatIkaNThAbharaNe 2, 156) vihalaM khalaM turva(ma) sahi ! 107 (kAvyaprakAze vRddhAste na (stana) vicAraNIya- 7 ( uttararAmacarite aM. 1, zlo. 35) vRSapuGgavalakSmANam 226 vegAduDoya magane 138 (kAvyaprakAze 7, 213) beNIbhUtapratanusalilA 99 (meghadUte zlo. 29) vetratvakA tulyarucAm 322 (kAvyaprakAze 10, 558) vezyA hi nAma mUrtimatyeva' 296 (vAmanIye 'vaidarbhI gauDIyA pAJcAlIti' 202 (vAmanAye 1, 2, 9) vyajyante vastumAtreNa 123 (dhvanyAloka 2, 32) vyaktisindhumanArazanaiH 217 (kirAtArjunIye 5, 11) vyartha yatra kapIndrasakhya- 82 ( uttararAmacarita 3, 45-6) vyAnamrA dayitAnane 179 ('mU0mAyasya' kAvyaprakAze 7,321) zaciniviMzajeyam 135 ( kAvyaprakAro . 5, 253) zaniszaniza tamucaH 42 (kAvyaprakAze 4,59) zabdaprAdhAnyamAbhitya 6 (hRdayadarpaNe zambhu(mbhau)yadguNavallarI- 293 (anargharAghave 4, 21) zathane yasya zeSAhika 207 (sarasvatIkaNThAbharaNe 2, 174 ) zathyA zA()valamAsanam 149 (nAgAnande aM. 4, zlo. 2) zaradIva prasarpantyAm 332 ( navasAisAicarite 2, 26) zazI divasadhUsara 316 (bha0 nItizatake zlo. 45) zapAyo me bhujagazayanAta 63 (meghadate zithilazithilaM nyasya 81 (mahAnATake ya . . For Private And Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra padya-prArambha zirISAdapi mRdaGgI zizirAMzu pratidvandvi titaizora mRtacchaTA yadi ra zIrNaprANahipANIn zukAlamUrkhANAm zUnyaM vAsagRhaM vilokya zRGgArI girijAnane zailAlaGkRtametadAzramapadam zailendrapratipAdyamAna gadya-padyAnAM mUlasthalAvijJApikA sUcI / 395 atra pRSThe anyatra padya-prApti-sthalam 299 (navasAhasAGkacarite sa. 16, lo. 28) ( kAvyAdarza 242 2, 28 ) 176 ( abhinavabhAratyAm 16, 8 zaile zaile na mANikyam zyAmAM zyAmalimAna mAnayata zyAmAsvaGgaM cakitahariNI - zrIparicayAjjaDA api zrutena buddhirvyasana zrutvA dAzarathI subelazroNIbandhastyajati yA zeSatanum www.kobatirth.org mRgadRzA sa ekatrINi jayati saphalakalaM purametajA sam sa gataH kSitimuSNasaguNIbhUtavyaH saGketa kAlamanasaM viTam khaGmAmasImti subhaTAH mAmAGgaNamAgatena 177 ( sUryazatake 168 ( sa. ka. 60 178 258 324 ( amaruzatake 214 84, 161 95 ( zRGgAratila ke ( Acharya Shri Kailassagarsuri Gyanmandir 'abhinavagupta ) zlo. 6 ) For Private And Personal Use Only > (alaGkAracUDAmaNau a. 6 . 628 ) (sa. ka. 2, 230 cANakyazatake 15 ) ( viddhazAlabhaJjikAyAm a. 3. lo. 1) ( meghadUte u. lo. 41 ) 124 (ala. cU. 2,176, subhA. sU0 raviguptasya ) 163 ( kAvyaprakAze 7, 279) 100 ( anargha rAghave 6, 17 ) 302 ( rAja. bAlabhArate ( pracaNDapANDave 1) 277 ( dhvanyAloke 2) 215 ( sarasvatIkaNThAbharaNe 2,23-2) 299 kAvyaprakAze 10,476) 223 ( kAvyaprakAze 85 ( kirAtArjunIye 9, 378 ) 13, 31 ) 127 ( dhvanyAloke u. 3, zlo. 44 ) 324 ( dhvanyAloke u. 2,26 ) 1,154) 82 ) pa. 1,010) 275 307 ( 60 khaNDaprazastau; satutikarNAmRte, kAvyaprakAze 7, 129, 10,459) Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abakAramahodadhivivaraNodAhRta* padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam sacchAyAmbhojavadanAH 245 saJcArapUtAni digantarANi 269 ( raghuvaMze saNi vaca kisrothari ! 117 ( alaGkAracUDAmaNau a. 1, zlo.21) satataM musalAsaktAH 292 ( kAvyaprakAze 10,486) ++sa se'nuneyaH subhagA 174 ( sarasvatIkaNThAbharaNe 1,142) satyaM manoramA rAmAH 183 ('vyAsasya'aucijanyAlokesa.3,30) sa vArambharato'vazyam (2) 218 (rudraTAlaGkAre a. 3,18,19 ) sa dakSiNApAGganiviSTa- . 325 (kumArasambhave sadA madhye yAsAmiyam 156 ( kAvyaprakAze 7,256) sadyaH karasparzamavApya 298 (navasAhasAGkacarite 1, 62) sadyomuNDitamattahUNa- 244 (vAmanIye 4,2,2) "sadazamuktAmaNiH / 224- (kAvyaprakAze 9,380) sa dhUrjaTejUMTataTIsanti tatra trayo mArgAH sandaSTAdharapallavA 61 ( amaruzatake 36) 'mannihitabAlAndhakArA' 293 sabhramakaM karaphisalayA 76 (dazarUpakAvaloke pra. 2,sU.42 ) samaprasaGkalpaphale'nusamadamataGgajamadajala 293 ( kAvyaprakAze 1.491) samameva samAkrAntam 231 (raghuvaMze samarthaye yat prathamam 2.9 (vikramorvazIye 4, 39) samutthite bhayAvahe samUlaghAtamadhnantaH 19 (zizupAlavadhe 2,33) samprahAre praharaNaH 178 ( kAvyaprakAze 7,324) samprApte'vadhivAsare 86 sambandhI raghubhUbhujAm 244 . ( bAlarAmAyaNe 10,41) 'sambAdhaH mahaTe bhage'yukta 175 ( 263 .202 For Private And Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaya-padyAnAM mUlasthalAvijJApikA suucii| 397 padya-prArambhaH atra pRSThe anyatra padya-prApti-sthakam samyagjJAnamahAjyotiH 144 (kAvyaprakAze 7, 155) saMrambhaH karikITamegha- 150, 151 (vakroktijIvite 1,28) sarasijamanuvidvam 275 (zAkuntale 1, 20) sarasvatI svAdu tadartha41 ( dhvanyAloke 1,6) sa rAtu vo duzcyavanaH 145 ( kAvyaprakAze 7, 171) sarAMsIvAmalaM vyoma 336 ( sarasvatIkaNThAbharaNe 1, 35 ) sarvakAryazarIreSu 172 (zizupAlavadhe sa. 2, zlo. 28) sarvadA sarvado'sIti 118 ('siddhasenadivAkarasya' ) sarvAzArudhi dagdhavIruSi 211 (sa. ka. 2, 214, 5,463, bANasya 110 ( dhvanyAlokesa .2) 262 . ( vAmanIye 4, 3, 9) 280 (siddhahemacandre a. 1, pA. 1, sa. 26) 174 (nAmanIyakA.adhi.2, a.1, sa. 18 ) 326 178 ( kAvyaprakAze 7, 321) 184 ( dhvanyAloke 3, 27 ) sa vaktumakhilAn zakkA sa vaH pAyAvindurnava'savizeSaNamAkhyAtaM vAkyam' saMvItasya hi lokena saMvRtte subhageSTasaGgamasabrIDA dayitAnane sazoNitaiH kanyabhujAm ma sainyasaindhavo'dhUtaiH sasnuH payaH papuranenijuH saMhayacakkAyajuA * saMhitA hyekapadavat / saha dIrghA mama zvAsaiH sahamA mA sAhijjata sahasrakSaraganamasitari sahiAhiM bhannamANI sahi ! navanihuaNasamaraMmi 134 (zizupAlavadhe sa. 5, zlo. 28 ) 335 (sarasvatIkaNThAbharaNe 1,36) 2, 352) 5, 14) 233 ( kAvyAdarza 81 (sarasvatIkaNThAbharaNe 147 (anargharAghave 325 (gAthAsaptazatyAm 2, 15) For Private And Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mU alaGkAramahodaSivivaraNovAhatapadya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam sahi ! sAhasu teNa samaM 73 ( sarasvatIkaNThAbharaNe 5, 29) sAdhanaM sumahad yasya 147 ( kAvyaprakAze +sAdhu candramasi puSkaraiH 151 (rAmacarite 2,95) 'sAdhyaM vyApakamityAhuH 121 (sU. ' abhinandasya ) srA patyuH prathame'(mA)parAdha- 62 ( amaruzatake 29) sA bAlA vayamapragalbhavacasaH 295 (amaruzatake sAhaMtI sahi ! suhayam 53 (alaGkAracUDAmaNau 1,36;sa.rA.860) sitakarakararuciravimA 213 ( kAvyaprakAze 7,314,9, 399) sidhyanti karmasu mahattvapi 275 (abhijJAnazAkuntale 7,4) sihipicchakaNNaUrA 108 ( dhvanyAloke u. 2, 3) sImAnaM na jagAma 282 sudustyajA yadyapi 175 ( sarasvatIkaNThAbharaNe 1, 142 ) surAlayollAsaparaH 143 ( kAvyaprakAze 7, 178) surASTradhvasti nagarI 159 (sarasvatIkaNThAbharaNe 1,66) subaha samAgamissaha 51 (sa. za. 962; a. cU. 1, 32 ) suhRdvadhUbASpajala 284 (udbhaTIye9,15; kAvyaprakAze 10,442) sUryAyavi sudhArazmiH 238 (sarasvatIkaNThAbharaNe 4, 7) seyaM kiM kAlarAtri 1 246 seyaM svadehArpaNaniSkrayeNa 66 (raghuvaMze 2, 55) saiSA sarvA'pi vakroktiH 231 ( bhAmahAlakAre 2, 85) saiSA sthalI yatra vicinvatA 266 ( raghuvaMze 13, 23) sro'dhyaiSTa vedAMtridazAnayaSTa 144 (bhaTTikAvye 1, 2) sopavAdamupazAntavicAram so'pUrvo rasanAviparyaya- 286 ( bhallaTazatake zlo. 18) so mukhamao mAhiAhiM 249 (sarasvatIkaNThAbharaNe 3, 112) so muddhasAmalaMgo dhammillI 108 ( kAvyaprakAze saujanyAmbumarusthalI 256 For Private And Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gadha-padyAnAM mUlasthalAdizApikA suucii| 399 padya-prArambhaH atra pRSThe anyatra padya-prApti-sthalam saundaryasampat vAruNyam 164 ( kAvyaprakAze . 7, 291) stanadvandvaM mandaM snapati 29 (vakroktijIvite 1,65, 2, 98) stanayorjaghanasyApi 230. (kAvyAdarza 2, 217) stokenonnatimAyAti 223 ( kAvyaprakAze 9, 378 ) strIvarga rUpasargastamapi sthitamuravi vizAlam 84 (ratnAvalyAm a. 2, zlo. 13) sthitaH sthitAmuJcalita: 243 (raghuvaMze 2, 6) sthitAH kSaNaM pakSmasu 206 (mArasambhave 5, 24) snigyazyAmalakAnti 114 ( dhvanyAloke snehanirbharamada(pa)tta vadhUnAm __72 (zizupAlavadhe 10, 49) + spardhate jayati dveSTi 27 (kAvyAdarza 2,61) spaSTocchra(la)sakiraNa kesara- 332 (haravijaye 19) spRzani tigmarucau kakumaH 141 (haravijaye sa, 3, zlo. 37) spRSTa(pRSThe)Su zaGkhazakalacchaviSu 195 (vAmanAye 3, 2, 14) sphuTamarthAlaGkArA223 ( rudraTIye 4, 22) sphurabadbhutarUpamutpratApa- 305 ( kAvyaprakAze 10, 561) smaratyado dAzarathiH 2. (zizupAlavadhe 1, 68 ) smaradavathunimittam 76 (dazarUpakAvaloke pra. 2, sU. 40) smaranavanadIpUreNoDhA 61 ( amaruzatake zlo. 104 ) smitaM kiJcinmugdham 74 (dhvanyAloke u. 4; vakrokti0 3,2) smitaM mukhendau(nyoH) jyotsnA te 212 (sarasvatIkaNThAbharaNe4,27.kA.da.2,68) smRtibhUrvihito yenAsau 152 srastaH nagdAmazobhAm 94 (ratnAvalyAm aM. 1, zlo. 16) sastA nitambAdavalamba- 148 (kumArasambhave sa, 3, zlo. 54 ) svacchandocchaladaccha 333 ( kAvyaprakAze 1, 4) sva(sa)zcitapakSamakapATam 95 (svapnavAsavadatte dhvanyA0 3, 15) svapiti yAvazyaM nikaTo(Te) janaH 162 (vAmanIye 3,2,13; kA. pra.7,261) For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abadhAramahodadhivivaraNodAhasa suucii| atra pRSThe anyatra padya-prApti-sthalam 224 8, 346) 189 ( kAvyaprakAze 27. (alaGkAracUDAmaNau a. 6, zlo. 156) padya-prArambhaH svabhAvamadhurAH snigdhAH svargaprAptiramenaiva svidyAti kUNati vejati svachopajAtaviSayo'pi hanyate sA varArohA haravanna viSamadRSTiH harastu kiJcitparivRttaharerlavitadharmAzuH haMsAnAM ninadeSu yaH 169 (kAvyAdarza 3, 138) 277 (kAvyaprakAze 10,468) 90 (kumArasambhave 207 ( sarasvatIkaNThAbharaNe 2, 170) 243 ( vakroktijIvite 1,73,10872, 23,3,6. dhvanyAloke 4, .) 238 ( sarasvatIkaNThAbharaNe , 5) 248 (gAthAsaptazatyAm 296 (bAmanIye 138 (kAvyaprakAze 7, 219) haMso vAkSavirAvI hasiyaM sahatyayAlaM 'hastI hi jaGgamaM durgam' hA nRpa! hA budha ! hA kavi- samAtA For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ne ... .. ... . pariziSTam [4] maladhArizrInaracandrasUriracitA vastupAla-prazastiH (1) sa vaH zreyaH zatruJjayazikhara(ri)zIkamukuTaH pradoSAntadhvAntavyatikaranikArAmbaramaNiH / bhavabhrAntizrAntivyapanayanadISNAmRtasaraHsanAbhiH zrInAbhiprabhavajinanAthaH prathayatu // 1 // zrIprAgvATakule'tra caNDapasutAccaNDaprasAdAdabhUt __putraH soma iti prasiddhamahimA tasyAzvarAjo'GgajaH / tasmAllUNiga-malladeva-sacivau zrIvastupAlastathA tejaHpAla iti zrutAstanubhuvazcatvAra ete'bhavan // 2 // cetaH ! ki kalikAlasAlasamaho ! kiM moha ! no hasyate ? tRSNe ! kRSNamukhA'si kiM kathaya kiM vighnaudha ! mogho bhavAn ? / bamaH kiM nu sakhe ! na khelati kimapyasmAkamujjRmbhitaM sainyaM yat kila vastupAlakatinAM dharmasya saMvarmitam // 3 // durgaH svargagiriH sa kalpatarubhirbheje na cakSuppathe tasthau kAmagavIM jagAma jaladherantaH sa cintAmaNiH / kAle'sminnavalokya yAcakacamU tiSTheta ko'nyastataH ? - stutyaH so'stu na vastupAlasulatI dAnaikavIraH katham ? // 4 // sa zrIjinAdhipatidharmadha(dhu)rAdhurINaH ilAdhyA(ghA)''spadaM kamivAstu na. vastupAlaH / / zrI-zAradA-sukRtakIrtimaya-triveNyAH puNyaH parisphurati jaGgamasaGgamo yaH // 5 // svacchandaM hari-zaGkaraH sa bhagavAn yatkIrtivisphUrtibhi bibhrada bhasmakatAGgarAgamiva tad bhUtezabhUtaM vapuH / sarvAGgaM ghaTitAM girIzvarasutA dugdhAbdhiputrIM jabAda vyAvRttAM ca sahastatAlahasitailakSyamadhyApayat // 6 // .' dAyAdA kumudAvaliviMcakilazreNI sahAdhyAyinI sadhrIcI surasindhuvIcivitati..........kI candrikA | ... For Private And Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 402 www.kobatirth.org alaGkAra mahodadhi-pariziSTam ( 4 ) zItAMzuH sahapAMzukhelanasuhRt sabrahmacArI haraH prAleyAdvitaTo ca kautukanaTI yatkIrti - vAma dhruvaH Acharya Shri Kailassagarsuri Gyanmandir pratApasyAdvaitaM ripunRpatilakSmyA: kSaNikatAM vibhuM nityAM sa (tR) SNAM girizagirigaurasya yazasaH / kuSo'nekAntatvaM mahima nijabuddhezva dadhatA vitene yenAtmA kila sakalasaddarzanamayaH // 8 // preyasyapi nyAyavidA'pyanena doSaM vinA'haM nihitA'smi dUre | itIva doSAda guNaratnakozaM yasyAribhigrahayate sma kIrti: // 9 // pratApa - tapano yasya pratapannavanItale / vipakSavAhinI khaDgadhArAnIrANyazoSayat // 10 // yenArinArInetrAmbhaHsambhArodgArasambhRtam / vizvasaurabhyakRccakre yaza:-kusuma-pAdapam / / 11 / / bhramantI bhRzamanyAyatapanottApitA'dhunA / nyAyalakSmIrvizazrAma yadbhujAdaNDamaNDape // 12 // sa vaikuNThaH kuNThaH kaluSadhiSaNaH so'pi dhiSaNa: kSatArambhaH zambhurna timiraharaH so'pi mihiraH / dharAbhAroddhAre vacanaracanAyAM parapura sthitiploSe doSodayavidalane cAsya purataH // 13 // raNe vitaraNe cAtra zastrairvastraizca varSati / amitra - mitrayoH sadyo bhidyate hRdayAvaniH // 14 // imAM samayavaiSampAd bhrazyantIM gUrjara kSitim / dordaNDenoddharan vIraH saiSa zeSaM vyazoSayat // 15 // etasmin vasudhAsudhAjaladhare zrIvastupAle jaga 1 jIvAtau sicayoccayairnava navairnaktaMdivaM varSati / AstAmanyajano ghanojjhitazazijyotsnA cchavalgadguNoMd bhUtairadya digambarAyapi yazo - vAsobhiracchAditam vizvasminnapi vastupAla ! jagati tvatkIrtivisphUrtibhiH zvetadvIpati kAlikA kalayati svarmAlikAnAM mukham / yAne ( yatte )stAvakakIrtisaurabhamadAnmandAramandAdare yayAtrAsu turaGganiSThurakhuraiH kSoNItalaM tADitaM // 7 // varge svargasadAM sadA cyutanijavyApAraduH sthaiH sthitam // 17 // bhAgyabhUH kimasAvastu vastupAlaH stuteH padam ? | yenArtha - kAmAvapyetau dharmakarmakRtau kRtau // 18 tamaH sarvAnnIne pra[ma] dalaharInartitabhujaM bhujaGgIbhirgIte nitasitakare yasya yazasi | ziraH kroDakrIDadU dharaNibharabhugno'pi bhajate bhujaGgezaH klezavyayamudayadAnandamuditaH || 19|| kampaH sampadamAsasAda hRdaye kintu pratikSmAbhRtAm | For Private And Personal Use Only // 16 // Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vastupAla-prazastiH (1) udbhUtAni rajAMsi mAMsalatamAnyAkAzamAzizriyu steSAmeva mukhAvanau punaraho ! mAlinyamunmIlitam // 20 // kAle yatkhaDgadaNDe ripukaraTiziraHsyandasindUrapUraiH ___sandhyAbandhaM dadhAne viracitamucitaM mauktikaistArakatvam / zotajyoti:prakAzaM tadanu samuditaM tadyazo yena tene zazvavistAri rAkArajanimahamaho ! vizvato vizvametat // 21 // caNDAMzorapi caNDatAmagamayadU yasya pratApodayaH zItAMzorapi zIta(ti)mAnamabhajad yasya prasAdotsavaH / brahmAsvAdanato'pi toSamapuSad yasyAvadAtaM yaza- . stallokottaramasya kasya vacasAM pAtraM caritrAdbhutam ? // 22 // yasmin dharma puraskRtya vipadbhyo rakSati kSitim / jane janyamajanyaM ca dvayamaprApyatAM gatam // 23 // tasmin kAJcanakoTibhiH praNayinAM dAridyamudrAguhi. vyaktaM kAJcanazailakhaNDanavidhAvAkhaNDala: zaGkitaH / bhrAmyatyeva nidezato'sya tadayaM rAjA sasUraH sadA nakSatraiH parivAritazca parito'pyadyApyamuM rakSati // 24 // nabhasye nirdRSTAH zaradi nahi varSanti jaladAH phalabArAttaina khalu phalavRkSAzca phalinaH / pradugdhA vA gAvaH punarapi na dugdhAni dadate .. kadA'pyetasyoccaina tu vitaraNe zrAmyati matiH // 25 // : dIpaH sphUrnati sajjakajjalamalaH snehaM muhuH saMhara nindumaNDalavRttakhaNDanaparaH praveSTi mitrodayam / sUraH krUrakaraH parasya sahate tejo na tejasvina stat kena pratimaM bruvImahi mahaH zrIvastupAlAbhidham ? // 26 // iti maladhArizrInaracandrasUrikRtA zrIvastupAlaprazastiH / For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1 // pariziSTam [5] maladhArizrInarendraprabhasUrinirmitA vastupAlaprazastiH (2) sa maGgalaM vo vRSabhadhvajaH kriyAjaTAvalIsaMvalitAMsamaNDalaH / yadoyamaGga kila sarvamaGgalAzritaM pramodAya na kasya jAyate ? samUlamunmUlayituM suradruhaH sandhyAsamAdhau culukIkRte'mbhasi / dUraMbha( svayambhu )vA yaH [sa]sRje bhaTAgraNI: samagrazaktiH sa culukya [itybhuut||2|| tadanvayAmbhodhividhurvidhUtavirodhimUlo'jani mUlarAjaH / na kvApi doSoktirabhUt tu yasya yazaHprakAzairvizade'pi vizve // 3 // ya( ta )syAtmabhUH samabhavad bhujadaNDacaNDazcAmuNDarAja iti rAjakamauliratnam / bhUvallabhastadanu vallabharAjadevastannandano mudamudazcitavAn prajAnAm tasyAnunanmA samabhUt parastrIsudurlabho durlabharAjadevaH / babhUva bhImo raNabhUmibhImastato'pi sImA jagatIpatInAm tadAtmanaH saMyati labdhavarNaH karNo'bhavat karNasamapratApaH / zrIsaGgamAd vIraraso'pi yasya babhAra zRGgAramayatvameva sUnustadIyo'jani vairivIradipendrasiMho jayasiMhadevaH / navendu-kunda tibhirdharitrI yaH kIrtimuktAbhiralaJcakAra ayaM hi rAkAsu vilAsakautukI ripustadasyAstu viparyayo'dhunA / itIba yo mAlavamedinIzvaraM cakAra kArAvinivezaduHsthitam tato'bhavat kIrtilatAlavAla; kumArapAlaH kSitipAlabhAsvAn / yasya pratApaH zizire'pyarINAM svedodabindUnadhikAMzcakAra udagratenAsukataikamandiraM dharAdharendraH sa girAmagocaraH / vyadhatta ya: zatrukalatramaNDalI mahImazeSAM ca vihArabhUSaNAm // 6 // // 7 // // 8 // For Private And Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vastupAla - prazastiH (2) tasmAdabhUda jayapAla iti kSitIzaH pratyarthipArthivakulapralayAzrayAzaH / zrImUlarAja iti vairisamAsarAjannirvyAjavikramanayastanayastadIyaH 405 // 11 // bandhuH kanIyAn vijayI tadIya: zrIbhImadevo'sti mahImahendraH / pravAsadAyinyapi vaizvirgo babhUva yasminnavanAbhilASI // 12 // zriyaM caulukyAnAM prakRtimatibhedena vivazAM vazIkRtyAmuSminnasamavinivezA [ma] kRta yaH / sa netA'NairAjaH samabhavadihaivAnvayavare vareNyazrIzAkhA[mbarama]NiradvaitasubhaTaH // 13 // bhUyAMsa eva prathitapratApA yazasvinastasya sutA babhUvuH / pradIpyate teSu jayI vinidrarudraprasAdo lavaNaprasAdaH asya zauNDIryamadaM pareSAM yadvikramo mAnasamadhyuvAsa / tadaGganAnAM ca dRzo vikRSya balAn vilAsAn vidadhe'zruvAri // 15 // tannandanaH kumudakundanibhairya zobhirvizvAni vIradhavalo dhavalIkaroti / yadvikramaH kramanirasta samastazatrurmanye'dya tAmyatitamAmahitAnapazyan // 16 // citraM trivannapi yatpratApaH pracaNDa mArtaNDamahomahIyAn / virodhivargasya nisargasiddhaM bhujA mahoSmANamapAkaroti itazca - prAgvATavaMzadhvajakalpakIrtiH zrIcaNDapaH khaNDita caNDimA'bhUt / uvAsa yasmin guNavArirAzau cirAya lakSmIprabhureva dharmaH guNaughahaMsAlisarojakhaNDa zvaNDaprasAdo'sya suto babhUva / yatkIrti saurabhyataraGgitAni jaganmude'dyApi digantarANi patyurna dInAmiva vizvanandano babhUva somo'sya sutaH kalAnidhiH / ekASpi.. AzArAjaH zasyadhIstasya sUnurjajJe vijJazreNisImantaratnam / yenAsstene [na] kvacid vAlasaGgazcitraM cakre nApyalIkaprasaktiH // 21 // // 17 // // 19 // For Private And Personal Use Only // 14 // // 18 // .112011 tasyAbhavannirmalakarmakAriNI kumAradevIti sadharmacAriNI / asUta sA nItirivAtivAJchitamadAnupAyAMzcaturastanUruhAn // 22 // lUNigaH prathamasteSu malladevastato'paraH / vastupAlaH sudhIrasmAt tejaH pAlo'tha dhInidhiH // 23 vaMza bhImaulidhammillaM malladevaM kathaM stuve ? | yasya dharmadhurINasya vivekaH sArathIyate // 24 // Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 406 www.kobatirth.org alaGkAra mahodadhi- pariziSTam ( 5 ) sarasvatI kelikalAmarAlaH sa vastupAlaH kimutAbhinandyaH ? | jitA: padanyAsamananyatulyaM vitanvatA ke kavayo na yena ? // 25 // dAnaM durgatavargasargalalitavyatyAsavaihAsikaM Acharya Shri Kailassagarsuri Gyanmandir zauNDIryaM bhujadaNDacaNDimakathA sarvaGkaSaM vidviSAm / buddhiryasya rigantabhUtalabhuvAmAkRSTividyA zriyAM kasyAsau na jagatyamAtya tilakaH zrIvastupAlo muMde ? // 26 // tejaHpAlaH saciva tilako nandatAd bhAgyabhUmiryasminnAsId guNaviTapinAmavyapoha : [ prarohaH ] | yacchAyAsu tribhuvanavana preGkhaNISu pragalbhaM prakrIDanti 'prasRmaramudaH kIrttayaH paH zrIsahAyAH ||27|| dhanyaH sa vIradhavalaH kSitikaiTabhAriryasyedamadbhutamaho mahimapraroham / doproSNadIdhiti-sudhAkiraNapravINaM mantridvayaM kila vilocanatAmupaiti prekSyAsthairyaM prabhuprIti - vibhUti - vapurAyuSAm / vastupAlaH sthire dharmakarmaNyeva dhiyaM dadhau // 29 // agaNyapuNyodaya zasyakAzyapImaghaughanirghAtana karmakarmaThAm / // 28 // sana namasyakarmaNA yastIrthayAtrAmakaronmahAmatiH 11 30 11 // 32 // abhyarcya devAn rathi sAdhumaNDalImArAdhya zuddhAzana-pAnakAdibhiH / uddhRtya dInAnupakRtya dhArmikAn yo yAtrayA prApa pavitratAM parAm // 31 // uddhRtya paJcAsara jaina vezma yastatra saMsthApya ca pArzvanAtham / cakAra caulukyapure svakIrti - sakhItvasusthAM vanarAjakIrtim zrIyugAdiprabhorvezmanyarbudAcalamUrdhni yaH / zreyase malladevasya mallidevamatiSThipat // 33 // bibhrANaM parito jinendrabhavanAnyuccaizcaturviMzarti tApottIrNasuvarNadaNDa kalazAlaGkAratArazriyam / yaH zatruJjayadeva sevanamanAH zatruJjayAkhyaM jinaprAsAdaM dhavalakanAmani pure nirmApayAmAsivAn gograhaprojjhitAsUnAM devabhUyamupeyuSAm / rANabhaTTArakANAM yastatrAgAramakArayat // 35 // vArSaM (pArzve) tasya para: smerapadmAM pIyUSabAndhavIm / prapAM cApratimAM vizvaprItizaM yo vyadhApayat 3 6 pauSadhazAlAhitayaM yasyAste tatra munibhaTAkIrNam / kalizatrubhItibhaGgaradharmadhara / dhIzadurganibham 3 7 For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vastupAla-prazastiH (2) purottame stambhanakAbhidhAne nivezane pArzvajinezvarasya / yo'kArayat kAzcanakumbhadaNDamakhaNDadharmA zikharaM garIyaH // 38 // nAmeyaM neminAthaM ca tadIye gUDhamaNDape / sarasvatI jagatyAM ca sthApayAmAsa yaH kRtI // 39 // akArayannagAkAraM prAkAraM parito'tra yaH / nidAghadamanakrIDApravRttaM ca prapAdvayam // 40 // yazcakAra navoddhAradhA(vA)ri[m ]dbhutvaibhvaam|sudhaashcrii tatra vApI vyaakoshpngkjaam||4|| bhRgunagaramaulimaNDanamunisuvratatIrthanAthabhavane yaH / .. devakulikAsu vizatimitAsu haimAnakArayad dnnddaan|| 42 // tasya garbhagRhotsaGge yastrailokyadivAkaraurIpArzvanAtha- mahAvIrau kSAntidhIro nyviivisht||43|| nagarAkhye mahAsthAne caitymaadyjineshituH| yenoddhRtya samuddadhe kIrtirbharatacakriNaH // 44 // vyAghraro(pa)llyabhidhe grAme pUrvajaiH kAritaM purA / yena tatpuNyavRddhayarthamudhdhRtaM jinmndirm||45|| nirIndragrAme voDAkhyabAlInAthasya mndirm| vighnasacAtaghAtAya prajAnAmuddadhAra yH||46|| sthApayan sIMhulagrAmamaNDane jinaveza(zma)ni / yaH zrIvIrajinaM vizvapramodamudajIvayat // 47 // zrIvaidyanAthavaravezmani darbhavatyA yAn durmadI subhaTavarmanRpo jhaar| . tAn viMzatiM dyutimatastapanIyakumbhAnAropayat pramudito hRdi vastupAlaH // 48 / / zrIvIradhavalamUrtirjayataladevyAzca muurtirsmshriiH|shriimlldevmuurtiH svamUrtiranujasya muurtishc||49 zrIvaidyanAthagarbhadvArabahibhitisambhave nilye|antrbhktinimiilitkrkmlaa: kAritA yen|yugmm svavirodhinI zucirbhuvamumArazayye ca badarakUpe c| yasya prapA prapazyan kalayatyadhikAdhika taapm|| uddadhArAnujo yasya tIrthe kAsadAbhidhe / nAbheyabhavanaM tujhaM svayamambA''yaM pun:|.52|| stambhatIrthe nagottuGge dhAmni bhImezvarasya yH| zAtakumbhamayaM kumbha ketane caadhyropyt||53|| tatra lolAkRti dolA(lAM) kAlAMdho(kAladhau)tI ca mekhalAm / yo pRSaM ca tuSArAMzukAntikalpamakalpayat // 54 // yaH sphuranmedurAmode tasya garbhagRhodare / murtI nyavezayad dhImAnAtmanazcAnujasya ca // 55 // 14 For Private And Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 408 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkAra mahodadhi - pariziSTam (4) tasya jagatyAM prItyai lalitAdevyAH svavallabhAyA yaH / sUtrayati sma pavitrAM vaTasAvitrIM sadana sahitAm // 56 // kiM ca kArayatA tatra tatravikrayavedikAm / strasya prakaTitA yena kRtyAkRtyavivekitA udhRtya vaidyanAthasya vezma yo'traiva maNDape / mRti zrImalladevasya zasyakIrttiratiSThipat puNyaM pratApasiMhasya yaH svapautrasya vardhayan / tatraiva racayAmAsa dhvasta grISmAtapAM prapAm prabhUtabhUtarAjasya yazorAjasya mandiram / ramyaM nirmApayAmAsa kIrttIinAM vAsavezma yaH asau bhuvanapAlasya zivAya zivamandiram / asthApayat samaM ramyairdazabhirdevatA''layaiH tajjagatyAM ca yaH kAmyaM caNDikAyatanaM navam / ds ratnAkarasyApi nissapatnama sUtrayat... paJca paudhazAlAca tatra yena vitanvatA / paJcottara vimAna zrIpAtramAtmA vyatanyata puNyAyAjayasiMhasya rohaDI jinadhAni yaH / nAyapratimAM tasya mUrttica niramApayat haivASTApadoddhAra zrIzAligajinAlaye / lakSmIdhara [s] puNyArthamupakArI cakAra yaH tatraikaM rANaka zrImadambasya tathA'param / puNyArthaM vairisiMhasya yastIrthezaM nyavIvizat zrIkumAravihAre'tra vRtrArAtinatakramau / pArzvanAtha - mahAvIrau prItyA yaH pratyatiSThipat For Private And Personal Use Only // 57 // 1198 11 // 59 // // 60 // // 61 // // 62 // // 63 // // 64 // / / 69 / / // 66 // // 67 // Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org mantrIzvaravastupAla - prazasti: ( 2 ) grAme'rkapAlitakanAmni jinezvarasya vIrasya mandira mudAramakAri yena / bhUtezavezma ca manoharamadhvanona - saMjIvinI tapanatAparipuH prapA ca // 68 // yenAtraiva viyaccumbivIcivA cAlakUlabhUH / kAsAraH kArayAJcakre kSIranIradhibAndhavaH // 69 manye'sminnamRtAmbudena vavRSe pIyUSa varSermuhu: kenApyetadavazyamambarasaritpaGkeruhaiH pUritam / vyaktaM brahmasutA marAla kulajaiH kIrNaM marAlairidaM tenaitasya na vastupAlasarasaH stotuM guNAnIzmahe // valabhyAM puNyalabhyazrIH prAsAdo vRSabhaprabhoH / yenodadhre mudA malladevasya sukRtazriye // 71 lalitAdevyAH patnyAH sukRtAya jinendrabhavanabhAsitaTam / tatra navakamalalalitaM lalitasaraH kAritaM yena / / 72 / / zatruJjanagotsaGge zrIyugAdijinezituH / kArtasvaramayaM ramyaM pRSThapaTTamatiSThipat // 73 // tasyaivA''dyavibhozcaityapraveze yena vAmataH / suvratasvAminaM nyasya bhRgukacchavibhUSaNam // 74 vIraM dakSiNataH satya purAdhIzaM nivezya ca / tadante bhAratIdevI vizvArAdhyA nyadhIyata 75 yugmam tatraivAkArayaddhAni kAJcanAn maNDapatraye / pautrapratApasiMhasya zreyase kalazAnasau // 76 // - stotuM nAbhinarendranandanaguNAn gotraM ca kIrti samaM vyAhAraM sacivAravindataraNeretasya dAnAmbudheH / yovAsa vikasvarobhayamukhI prItyaiva devIndirA 52 Acharya Shri Kailassagarsuri Gyanmandir tad yenAsya vibhorakAryaMta puro dukUpAraNaM toraNam // 77 // atraiva racayAJcakAra manojJamAkhaNDamaNDapaM yaH / prayAnti vailakSyamavekSya yasya lakSmIM sahasrAkSadRzo'pyavazyam 11.92 11 tatra raivatakAdhIzaH prabhuzca stambhanezvaraH / vastupAle vidhRtyeva prItimAgatya tasthatuH // 79 // zrIvastupAlasya kayA'tibhaktyA nemiH samAkRSyata kautukaM naH / - itIva tasminnavalokanA'mbA - pradyumna - zAmbAH samamabhyupeyuH // 80 // tatrA''tmasvAmino vIradhavalasya gharApateH / svadvipAbhadvipArUDhAM mUrti sthApayati sma yaH // 81 // zatru maulau nandIzvaradvIpagatAn jinendrAn / tasyAnujaH sthApayati sma tejaHpAlAbhidhAno yazasAM nidhAnam // 82 // For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 410. www.kobatirth.org alaGkAra mahodadhi - pariziSTam (5) dharmasthAnamidaM vilokya jagatAmAnandakandodaya Acharya Shri Kailassagarsuri Gyanmandir prAvRTkalpamanalpasambhramabharAnnandIzvarAkhyaM janaH / tejaHpAlayazAMsi mAMsalarasaM gAyan muhurgAyate manye nUtanavastusaMstavavazodbhUtAM prabhUtAM mudam // 84 // anupamadevyAstena svapreyasyAH prabhUtasukRtAya / Adijinezvarapurato vidadhe'nupamAsarazca navam vizeSake raivatakasya bhUbhRtaH zrInemicatye jinavezmasu triSu / zrIvastupAlaH prathamaM jinezvaraM pArzva ca vIraM ca muddA nyavIvizat // 85 // tadantike ca niHzeSasurAsuraniSevitAm / kArayAmAsa yaH kAvya- - kAmadhenuM srsvtiim|| 86 yenAsstmanaH sa (sva) patnyAzca svasya bhrAtuH kanIyasaH / tadbhAryAyAzca zaiveyacaitye'kAryanta mUrttayaH // 87 // ambikAmavane yena mUrttiH strasyAnujasya ca / jagannetra sudhA vRSTiH kAritA cArimAspadam // 88 tadIye zikhare nemiM caNDapa zreyase ca yaH / mUrti ramyAM tadIyAM ca malladevasya ca vyadhAt // 89 caNDaprasAdapuNyaM varddhayituM yo'valokanA zikhare / sthApitavAn nemijinaM tanmUrtti svasya mUrti ca // 90 // pradyumnazikhare somazreyase neminaM jinam / somamUrti tathA tejaH pAlamUrtti ca yo'tanot // 91 yaH zAmbazikhare nemijinendraM zreyase pituH / tanmUrti ca kArayAmAsa bhaktitaH // 92 // vastrApathe jagatyAM bhavanAmnaH zUlino bhavanamatulam | uddharati sma vivekI tejaHpAlastadanujanmA // 93 // purataH kAlameghasya kSetrapAlasya kAritaH / Ava (azvi) normaNDapastatra te naiva matizAlinA // 94 prIto vastrApathabhuvi purA yad dadau tApasAnAM saGghaH kiJcit tadidamadhunA prApitaM taiH karatvam / . grAmoddhArAdakhilamapi tanmocayAmAsa temya svejaHpAlaH sukRtakRtadhIrvastupAlAnujanmA // 95 // For Private And Personal Use Only // 83 // Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 manazvara vastupAla - prazastiH (2) svavaMzya mUrttibhiH zrImaneminAthena cAnvitaH / mukhodghATana kastamme vastupAlena nirmame // 96 // AzArAjasya pituH pitAmahasyApi somarAjasya / mUrttiyugamatra mantrI vyadhApayat turaMga pRSThastham // 97 // Acharya Shri Kailassagarsuri Gyanmandir dvAre yat kila dakSiNAmanugataM yacca pratIcyAM sthitaM yat kauberadigAzritaM ca sadanaM zrIneminAthaprabhoH / kAmaM maNDayati sma tAni sacivottaMsaH sa yaistoraNai // 99 // dRSTistadvibhavaM vibhAvya jagato nAnyatra vizrAmyati // 98 // guruH kule'sya nAgendragacchavyomAryamA'bhavat / zrImahendraprabhaH zrImAn zAntisUristataH zrutaH AnandAmarasUrI tadIyagacchAbdhikaustubhapratimau / tadanu haribhadravariH zamaratnamahodadhiH samabhUt // 100 // tatpade vijaya sena sUrayaH pUrayanti kRtinAM manorathAn / vastupAla - jinabimbapaddhatirjumbhate jagati yatpratiSThitA // 101 // atyadbhutaiH katyatirajayo'sAdhyad dharmamatulyakarma / zrIvastupAlaH sacivAvataMsaH prakalpatAM kalpazatAyureSaH // 102 // yo vidvadbhirapyevaM stUyate - tyAgArAdhini rAdheye'pyeka karNaiva bhUrabhUt / udite vastupAle tu dvirNA varNyate'dhunA // 103 // jajJe harSapurIya gacchatilakaH zrImanmunInduprabhudevAnanda gurustatastadapara: sUrizva devaprabhaH / tacchpyaiirna ra candrasUrigurubhirdatapratiSThodaya 411 For Private And Personal Use Only stAmetAmatanot prazastimatulAM sUrirnarendraprabhaH // 104 // iti mantrIzvaravastupAlaprazastiH zrInarendraprabhasUriviracitA / Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir abakAramahodadhi-pariziSTham (6) pariziSm [6].. narendraprabhasUrinirmitA mantrIzvaravastupAlaprazastiH (3) svasti zrovalisAlAya vastupAlAya mantriNe / yadyazaHzazinaH zatruduSkI. shrvriiyitm||1|| zauNDIro'pi vivekavAnapi jagattrAtA'pi dAtA'pi vA sarvaH ko'pi pathIha mantharagatiH zrIvastupAlAzrite / svajyotirdahanAhutIkRtatamaHstomasya tigmadyuteH __ kaH zItAMzupura:saro'pi padavImanvetumutkandharaH ? // 2 // zrIvastupAlasacivasya yaza:prakAze vizvaM tirodadhati dhUrjaTihAsabhAsi / manye samIpagatamapyavibhAvya haMsaM devaH sa pa]avasatizcalitaH samAdheH // 3 // vAstavaM vastupAlasya vetti kazcaritAdbhutam ? / yasya dAnamavizrAntamarthiSvapi ripuSvapi // 4 // zUnyeSu dviSatAM pureSu vipulajvAlAkarAlodayA: khelanti sma davAnalacchalabhUto yasya pratApAgnayaH / z2ambhante sma ca parvagarvitasitajyotiHsamutsekita jyotsnAkandalakomalAH zaravaNavyAjena yatkIrtayaH kundaM mandapratApa girizagirirapAhaGkRtiH sAzrubinduH pUrNenduH siddha.........vidhurimA pAJcajanyaH samanyuH / zeSAhirnirvizeSaH kumudamapamadaM kaumudI niSpramodA kSIrodaH sApanodaH kSatamahima himaM yasya kIrteH purastAt yasyo:tilakasya kinnaragaNodgItairyazobhirmuhuH smeradUvismayalolamaulivigalaJcandrAmRtojjIvinAm / sRSTi bhavadIdRzI mama na me'pya.......vApyeti gAM . .. muNDasrakpariNaddhadhAtRzirasAM zambhuH paraM pipriye rAkAtANDavitendumaNDalamahaHsandohasaMvAdibhi yatkIrtiprakarairjagattrayatiraskAraikahevAkibhiH / anyonyAnavalokanAkulitayoH zailAtmajA-zUlino: For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantrIsvaramAnupAsa-prazastiH (3) kva tvaM kva tvamiti pragasmarabhasaM vAco vicakarmiyaH bADhaM prauDhayati pratApazikhinaM kAma yazAkaumudI : sAmodAM tanute satAM vikacapatyAsvAravindAkarAn / zatrustrIkucapatravallivipinaM niHzeSataH zoSaya---- ... tyanyaH ko'pyudito raNAmbaratale yasyAsi-dhArAvaraH // 9 // tat satyaM kRtibhiryadeSa bhuvanoddhArakaidhaureyatAM bibhrANo bhRzamacyutasthitiriti premottaraM gIyate / / yatra prema nirargalaM kamalayA sarvAGgamAliGgite keSAM nAma na jajJire sumanasAmaurjityavatyo mudaH ? // 10 // na yasya lakSmIpatirapyupaiti janArdanatvAt samatA mukundaH / vRSapriyo'pyugra iti prasiddhiM dadhat trinetro'pi na cAsya tulyaH // 11 // svasti zrIbalaye namo'stu nitarAM kAya dAne yayo raspaSTe'pi dizAM yazaH kiyadidaM vandyAstadetAH prnaaH| . dRSTe samprati vastupAlasacivatyAge kariSyanti tAH . kIrti kAzcana yA punaH sphuTamiyaM vizve'pi no mAsyati // 12 // yasmin vizvajanInavaibhavabhare vizvambharAM nirbhara zrIsambhAravibhAvyamAnaparamapremottarAM tanvati / prANipratyayakAri kevalamabhUda dehIti saGkIrtanaM lokAnAM na kadA'pi dAnaviSayaM nAprArthanAgocaram // 13 // dRzyante maNi-mauktikastabakitA yad vidvadeNIzo yajjIvantyanunIvino'pi jagatazcintAzmavismAriNaH / yacca dhyAnamucaH smaranti guravo'pyazrAntamAzIrgiraH prAdupSantyamalA yazaHparimalAH zrIvastupAlasya te koTIraiH kaTakAGgulIya-tilakaiH keyUra-hArAdibhiH kauzeyaizca vibhUSyamANavapuSo yatpANivizrANiteH / vidvAMso gRhamAgatAH praNayinIrapratyabhijJAbhRta staistaiH svaM zapathaiH kathaM kathamapi pratyAyayAzcakrire For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 414 alaGkAramahodadhi-pariziSTam (6) taistairyena janAya kAJcanacayairazrAntavizrANilerAninye bhuvanaM tadetadabhito'pyaizvaryakASThAM tathA / dAnaikavyasanI sa eva samabhUdatyantamantaryathA kAmaM durdhRtidhAmayAcakacamUM bhUyo'pyasambhAvayan tyAgo vasu - vArivAritajagaddAridryadAvAnalazcetaH kaNTakakuTTanaikarasikaM varNAzrameSvanvaham / saGgrAmazca samagravairivipadAmadvaita vaitaNDika R stanmadhye vasati tridhA'pi sacivottaMse'tra voro rasaH AzcaryaM vasuvRSTibhiH kRtamanaH kautUhalA kRSTibhi - yasmin dAna: ghanAghane tata ito varSatyapi pratyaham / dUre durdinasaGkathAspi sudinaM tat kiJcidAsIt puna norvIvalaye'tra ko'pi kamalollAsaH paraM nirmitaH sAkSAd brahma paraM gharAgatamiva zreyovivarteH satAM tejaHpAla iti pratItamahimA tasyAnujanmA jayI / yo dhatte na dazAM kadApi kalitAvadyAmavidyAmayIM yaM copAsya parispRzanti kRtinaH sadyaH parAM nirvRtim saGgrAmaH kratubhUmiratra satato ddIpraH pratApo'nalaH Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only // 16 // // 17 // // 18 // // 19 // zrUyante sma samantataH zrutisukhodgArA vidhInAM giraH / mantrIzo'yamazeSa karmanipuNaH karmopadeSTA dvipo 11 2011 hotavyAH phalavAMstu vIradhavalo yajvA yazorAzibhiH ilAghyaH sa vIradhavalaH kSitipAvataMsaH kairnAma vikrama - nayAviva mUrtimantau ? | zrIvastupAla iti dhIralalAma tejaH pAlazca buddhinilayaH sacivau yadIyau // 21 // anantaprAgalbhyaH sa jayati balI vIradhavalaH sazailAM sAmbhodhi bhuvamanizamuddhartumanasaH / imau mantripraSThau kamaThapati-kolAdhipakalAmadabhrAM bibhrANau mudamudayinIM yasya tnutH|| 22 // yuddhaM vAridhireSa vIradhavalaH kSmAzakradorvikramaH potastatra mahAn yazaH zatapaTa | TopIna pInadyutiH / Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mantrIzvaravastupAlaprazasti: ( 3 ) so'yaM sAramarudabhiraJcatu paraM pAraM kathaM na kSaNAd yatrAzrAntamaritratAM * * kalayataH svAveva mantrIzvarau svairaM bhrAmyatu nAma vIradhavalakSoNIndukIrtirdivaM pAtAlaM ca mahItalaM ca jaladherantazca naktaMdivam / dhIsidvAJjananirmalaM vijayate zrIvastupAlAkhyayA tejaHpAlasamAhvayA ca tadidaM yasyA dvayaM netrayoH zrImantrIzvaravastupAlaya zasA muccAvacaivacibhiH sarvasminnapi lambhite dhavalatAM kallolinImaNDale / gaGgaiveyamiti pratItivikalAstAmyanti kAmaM bhuvi bhrAmyantastanusAdamanditamudo mandAkinI - dhArmi ( yAtri) kA ho rohaNa ! rohati tvayi muhuH kiM pInateyaM zRNu bhrAtaH ! samprati vastupAlasacivatyAgairjagat prIyate ! tannAstyeva mamArthikuTTakathA- prItidarIkinnarI gItastasya yazo'mRtezca tadiyaM medavitA me'dhikam deva ! svarnAtha ! kaSTaM nanu ka iva bhavAn nandanodyAnapAlaH khedastat kaise kenApyahaha ! hRta itaH kAnanAt kalpavRkSaH / hu~ mA vAdIstadetat kimapi karuNayA mAnavAnAM mayaiva prItyA''diSTo'yamurvyAstilakayati talaM vastupAlacchalena karNAyAstu namo namo'stu balaye tyA caika bAki yau dvAvapyupamAnasampadamiyatkAlaM gatA tyAginAm / bhAbhyAmbhoSirataH paraM punarayaM zrIvastupAlazciraM manye dhAsyati dAnakarmaNi parAmaupamyadhaureyatAm vyomotsaGgarUpaH sudhAdhavalitA : kakSA - gavAkSAGkitAH divyAH stambhazreNivijRmbhamANamaNayo muktAvacUlojjvalAH / 1: kalpamRgIdRzazca viduSAM yat-tyAgalIlAyitaM vyAkurvanti gRhAH sa kasya na mudde zrIvastupAlaH kRtI ? yad dUrIkriyate sma nItiratinA zrIvastupAlena tat kAzcit saMvananauSadhImiva vazIkArAya tasyekSitum / For Private And Personal Use Only 415 // 23 // // 24 // / / 25 / / // 26 // // 27 // // 28 // // 29 // Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alaGkArasajheSi-pariziSTam (6) kIrtiH kaujanikuJjamaanagiri prAkchailamastAcalaM . vindhyovIMdhara-zarvaparvata-mahAmerUnapi bhrAmyati // 30 // devaH paGkajabhUvibhAvya bhuvanaM zrIvastupAlodbhavaiH zubhrAMzudyutibhiryayobhirabhito'lakSyairvalakSIkRtam / kalpAnto'dhutadugdhanIradhipayaHsantApazaGkAkula: zake vatsara-mAsa-vAsaragaNa(NaiH) saGkhyAti sargasthiteH // 31 // citraM citraM samudrAt kimapi nirag2amad vastupAlasya pANe ryo dAnAmbupravAhaH sa khalu samabhavat kIrti-sihasravantI / sA'pi svacchandamArohati gaganatalaM khelati kSmAdharANAM zRGgotsaGgeSu raGgasyamarabhuvi muhurgAhate khecarovIm puNyArAmaH saMkalasumanAsaMstuto vastupAlA tatra smerA guNapaNamayI ketakIgulmapaGktiH / tasyAmAsIt kimapi tadidaM saurabhaM kIrtidambhAdU yena prauDhaprasarasuhRdA vAsi[tA] digvibhAgAH / // 33 // secaM seMcaM sa khalu vipulavAsanA-vAripUraiH sphItAM sphAti vitaraNa-tarvastupAlena niitH|| tacchAyAyAM bhuvanamakhilaM hanta ! vizrAntametad dolAkeli zrayati paritaH kortikanyA ca tasmin // 34 // zrIvastapAlayazasA vizadena dUrAvanmonyadarzanadaridradRzi trilokyAm / .... nAbhau svayambhuvi vizatyapi nizikaM zaMke sa cumbati hariH kamalAmukhendum / / 35 sa eSa niHzeSavipakSakAlaH zrIvastupAlA pravamabhutAnAm / yaH zaGkaro'pi praNamigrajasya vibhAti lakSmoparirambhayomyaH // 36 // cItkAraiH zakaTavanasya vikaTairavIyahepAravai . rArAvai ravaNotkarasya bhlaibndiindrkolaahlaiH| . nArINAmatha caccarIbhirazubha-pretasya vitrastake - mantroccAramivAcacAra caturo yastIrthayAtrAmaham . . // 37 / / iti maladhArizrInarendrasamasUrikRstA vastupAlAvAritaH / For Private And Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhi-patrakam / 'khale -layA-sAliNo zuddham 'khile -lAyAsAliNI 129. -li-jaina-- -rthala-jaina-pacanyU -bhata [2] -gadgaga-raspado -gadagada-ratyadoparuSI puruSI 102 caturSAH caturdhA vyaJjana 111 114 117 123 vyajjana-saubhaji-asta -rasaibhagni For Private And Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (418) zuddhipatrakam / 192 195 " 196 -maujasaH -mISTo -SaNanAdurdurA-tveyaM -tpreSita -monasaH -miSTo -SaNAnA-dardurA -tyevaM -tprekSita 211 299 -( ~ 318 339 / sati nna gu0 . -yityA-munIndra -neto -khya'rthe -syalam -taka santi nyUnagu. -yitvA -munIndra(ndu) -nato-khye'rthe -sthalam ~ 2 369, 383 380 395 wr 413 -bhiti-rakaigatA -bhitti-raikagatau For Private And Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ECCE * Gaekwad's Oriental Series ) CATALOGUE OF BOOKS 1942 ORIENTAL INSTITUTE, BARODA For Private And Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SELECT OPINIONS Sylvain Levi: The Gaekwad's Series is standing at the head of the many collections now published in India. Asiatic Review, London: It is one of the best series issued in the East as regards the get up of the individual volumes as well as the able editorship of the series and separate works. Presidential Address, Patna Session of the Oriental Conference: Work of the same class is being done in Mysore, Travancore, Kashmir, Benares, and elsewhere, but the organisation at Baroda appears to lead. Indian Art and Letters, London: The scientific publications known as the " Oriental Series" of the Maharaja Gaekwar are known to and highly valued by scholars in all parts of the world. Journal of the Royal Asiatic Society, London: Thanks to enlightened patronage and vigorous management the "Gaekwad's Oriental Series" is going from strength to strength. Sir Jadunath Sarkar, Kt.: The valuable Indian histories included in the "Gaekwad's Oriental Series" will stand as an enduring monument to the enlightened liberality of the Ruler of Baroda and the wisdom of his advisers. The Times Literary Supplement, London: These studies are a valuable addition to Western learning and reflect great credit on the editor and His Highness. For Private And Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GAEKWAD'S ORIENTAL SERIES Critical editions of unprinted and original works of Oriental Literature, edited by competent scholars, and published at the Oriental Institute, Baroda Parthaparabrovery of the coyo Palanpur: edite Onit of print. I. BOOKS PUBLISHED. Rs. A. 1. Kavyamimamsa ( HET): a work on poetics, by Rajasekhara (880-920 A.D.): edited by C. D. Dalal and R. Anantakrishna Sastry, 1916. Reissued, 1924. Third edition revised and enlarged by Pandit K. S. Ramaswami Shastri, 1934, pp. 52+314 .. .. 2-0 2. Naranarayanananda (acartR ): a poem on the Pauranic story of Arjuna and Krsna's rambles on Mount Girnar, by Minister Vastupala : edited by C. D. Dalal and R. Anantakrishna Sastry, 1916, pp. 11+92+12. Out of print. 3. Tarkasangraha ( os): a work on Philosophy (refutation of Vaisesika theory of atomic creation) by Anandajnana or Anandagiri (13th century): edited by T. M. Tripathi, 1917, pp. 36+142+13 .. Out of print. 4. Parthaparakrama (ETH): drama describing Arjuna's recovery of the cows of King Virata, by Prahladanadeva, the founder of Palanpur: edited by C. D. Dalal, 1917, pp. 8+29 .. .. Out of print. 5. Rastraudhavamsa (tretcax): an historical poem (Mahakavya) describing the history of the Bagulas of Mayuragiri, from Rastraudha, the originator to Narayana Shah, by Rudra Kavi (A.D. 1596): edited by Pandit Embar Krishnamacharya with Introduction by C. D. Dalal, 1917, pp. 24+128+4 .. Out of print. 6. Linganusasana (fea197): on Grammar, by Vamana (8th-9th century): edited by C. D. Dalal, 1918, pp. 9+24 .. Out of print. 7. Vasantavilasa (a fate): a contemporary historical poem (Mahakavya) describing the life of Vastu pala and the history of Gujarat, by Balachandrasuri (A.D. 1240): edited by C. D. Dalal, 1917, pp. 16+ 114 +6 Out of print. For Private And Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2-0 Rs. A. 8. Rupakasatka (4 ): six dramas by Vatsaraja, minister of Paramardideva of Kalinjara (12th-13th century): edited by C. D. Dalal, 1918, pp. 127-191 Out of print. 9. Mohaparajaya (#**1972): an allegorical drama de scribing the overcoming of King Moha (Temptation), or the conversion of Kumara pala, the Chalukya King of Gujarat, to Jainism, by Yasahpala, an officer of King Ajayadeva, son of Kumara pala (A.D. 1229 to 1232): edited by Muni Chaturvijayaji with Introduction and Appendices by C. D. Dalal, 1918, pp. 32+135+20. Out of print. 10. Hammiramadamardana ( CHEHER): a drama glorify. ing the two brothers, Vastupala and Tejahpala, and their King Viradhavala of Dholka, by Jayasimhasuri : edited by C. D. Dalal, 1920, pp. 15+.98 .. 11. Udayasundarikatha (urday): a Campu, by Soddhala, a contemporary of and patronised by the three brothers, Chchittaraja, Nagarjuna, and Mummuoiraja, successive rulers of Konkan: edited by C. 'D. Dalal and Embar Krishnamacharya, 1920, pp. 10+158+7 .. .. .. 2-4 12. Mahavidyavidambana ( fanfarra): a work on Nyaya Philosophy, by Bhatta Vadindra (13th century): edited by M. R. Telang, 1920, pp. 44+189+7 2-8 13. Pracinagurjarakavysangraha (9 ): a collection of old Gujarati poems dating from 12th to 15th centuries A.D.: edited by C. D. Dalal, 1920, pp. 140+30 .. .. 14. Kumarapalapratibodha ( W at): a bio graphical work in Prakrta, by Somaprabhacharya (A.D. 1195): edited by Muni Jinavijayaji, 1920, pp. 72 +478 .. .. .. 15. Ganakarika (raft): a work on Philosophy (Pasupata School), by Bhasarvajna (10th century): edited by C.D. Dalal, 1921, pp. 10+57 .. 16. Sangitamakaranda ( TR): a work on Music, by Narada : edited by M. R. Telang, 1920, pp. 16+64 Out of print. 17. Kavindracarya List ( ET): list of Sanskrit works in the collection of Kavindracarya, a Benares Pandit (1656 A.D.): edited by R. Anantakrishna Sastry, with a Foreword by Dr. Ganganatha Jha, 1921, pp. 20+34 .. 18. Varahagrhyasutra (70TERVE): Vedic ritual of the Yajurveda: edited by Dr. R. Shamasastry, 1920, pp. 5+24 1-4 .. 0-12 .. 0-10 For Private And Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rs. A. 6- 0 19. Lekhapaddhati (euefa): & collection of models of State and private documents (8th to 15th centuries): edited by C. D. Dalal and G. K. Shrigondekar, 1926, pp. 11+130 20. Bhavisayattakaha or Pancamikaha (Hf97 ): a romance in Apabhramba language, by Dhanapala (c. 12th century): edited by C. D. Dalai and Dr. P. D. Gune, 1923, pp. 69+148+174 21. A Descriptive Catalogue of the Palm-leaf and Im portant Paper MSS. in the Bhandars at Jessalmere (CCMTBTTTTT-ET), compiled by C. D. Dalal and edited by Pandit L. B. Gandhi, 1923, pp. 70+101 .. 22. Parasuramakalpasutra ( 9(TH ) : & work on Tantra, with the commentary of Ramesvara : edited by A. Mahadeva Sastry, 1923, pp. 23+390. Out of print. 23. Nityotsava (forma): a supplement to the Parasurama kalpasutra by Umanandanatha : edited by A. Mahadeva Sastry, 1923. Second revised edition by Swami Trivikrama Tirtha, 1930, pp. 22+252 .. 24. Tantrarahasya (17 ): a work on the Prabhakara School of Purvamimamsa, by Ramanujacarya : edited by Dr. R. Shamasastry, 1923, pp. 15+84.. Out of print. 25, 32. Samarangana (FACIE): a work on architecture, town-planning, and engineering, by King Bhoja of Dhara (11th century): edited by T. Ganapati Shastri, 2 vols., vol. I, 1924, pp. 39+290 (out of print) ; vol. II, 1925, pp. 16+324 .. 10-0 26, 41. Sadhanamala ( HI): a Buddhist Tantric text of rituals, dated 1165 A.D., consisting of 312 small works, composed by distinguished writers : edited by Dr. B. Bhattacharyya. Illustrated. 2 vols., vol. I, 1925, pp. 23+342; vol. II, 1928, pp. 183+295 27. A Descriptive Catalogue of MSS. in the Central Library, Baroda (TETETT G ): compiled by G. K. Shrigondekar and K. S. Ramaswami Shastri, with a Preface by Dr. B. Bhattacharyya, in 12 vols., vol. I (Veda, Vedalaksana, and Upanisads), 1925, pp. 28+264 6-0 28, 84. Manasollasa or Abhilasitarthacintamani (Hirit Fie): an encyclopaedic work treating of one hundred different topics connected with the Royal household and the Royal court, by Somesvaradeva, a Chalukya king of the 12th century: edited by G. K. Shrigondekar, 3 vols., vol. I, 1925, pp. 18+146; vol. II, 1939, pp. 50+304 7-12 For Private And Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rs. A. 29. Nalavilasa (wwfawre): a drama by Ramachandrasuri, pupil of Hemachandrasuri, describing the Pauranika story of Nala and Damayanti: edited by G. K. Shrigondekar and L. B. Gandhi, 1926, pp. 40+91 .. 2-4 30, 31. Tattvasangraha (1299): a Buddhist philo sophical work of the 8th century, by Santaraksita, with Panjika by his disciple Kamalasila : edited by Pandit Embar Krishnamacharya, with & Foreword by Dr. B. Bhattacharyya, 2 vols., 1926, vol. I, pp. 157+80+582; vol. II, pp. 4+353+102 .. 24-0 33. 34. Mirat-i-Ahmadi (fHTIT.99): by Ali Maham mad Khan, the last Moghul Dewan of Gujarat : edited in the original Persian by Syed Nawab Ali, Professor of Persian, Baroda College, 2 vols., illustrated, vol. I, 1926, pp. 416; vol. II, 1928, pp. 632.. 19-8 35. Manavagrhyasutra (TRY ): a work on Vedio ritual of the Yajurveda with the Bhasya of Astavakra : edited by Ramakrishna Harshaji Sastri, with a Preface by B. C. Lele, 1926, pp. 40+264 . 5-0 36, 68. Natyasastra ( ): of Bharata with the com mentary of Abhinavagupta of Kashmir: edited by M. Ramakrishna Kavi, 4 vols., vol. I, illustrated, 1926, pp. 27+ 397 (out of print); vol. II, 1934, pp. 23+25+464 .. 37. Apabhramsakavyatrayi : ( a) consisting of three works, the Carcari, Upadesarasayana, and Kalasvarupakulaka, by Jinadatta Suri (12th century), with commentaries : edited by L. B. Gandhi, 1927, pp. 124+115 38. Nyayapravesa (19u), Part I (Sanskrit Text): on Buddhist Logic of Dionaga, with commentaries of Haribhadra Suri and Parsvadeva: edited by A. B. Dhruva, 1930, pp. 39+104 .. Out of print. 39. Nyayapravesa (1999), Part II (Tibetan Text): edited with introduction, notes, appendices, etc. by Vidhusekhara Bhattacharyya, 1927, pp. 27+67 .. 1-8 40. Advayavajrasangraha (4 ): consisting of twenty short works on Buddhism, by Advayavajra : edited by Haraprasad Sastri, 1927, pp. 39+68 2-0 42. 60. Kalpadrukosa ( a ) : standard work on Sanskrit Lexicography, by Kesava : edited by Ramavatara Sharma, with an index by Shrikant Sharma, 2 vols., vol. I (text), 1928, pp. 64+485 ; vol. II (index), 1932, pp. 283 14-0 For Private And Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5 43. Mirat-i-Ahmadi Supplement (fact fafne): by Ali Muhammad Khan. Translated into English from the original Persian by C. N. Seddon and Syed Nawab Ali. Illustrated. Corrected reissue, 1928, pp. 15+222 Acharya Shri Kailassagarsuri Gyanmandir 44. Two Vajrayana Works (i): comprising Prajnopayaviniscayasiddhi of Anangavajra and Jnanasiddhi of Indrabhuti: edited by Dr. B. Bhattacharyya, 1929, pp. 21+118 45. Bhavaprakasana (ESETIG) : of Saradatanaya, a work on Dramaturgy and Rasa (A.D. 1175-1250); edited by His Holiness Yadugiri Yatiraja Swami, Melkot, and K. S. Ramaswami Sastri, 1929, pp. 98-+410 46. Ramacarita (ft): of Abhinanda, Court poet of Haravarsa, probably the same as Devapala of the Pala Dynasty of Bengal (c. 9th century A.D.): edited by K. S. Ramaswami Sastri, 1929, pp. 29-+-467 47. Nanjarajayasobhusana (GenyPP): by Nrsimhakavi alias Abhinava Kalidasa, a work on Sanskrit Poetics relating to the glorification of Nanjaraja, son of Virabhupa of Mysore: edited by E. Krishnamacharya, 1930, pp. 47+270 .. .. .. 48. Natyadarpana (): on dramaturgy, by Ramacandra Suri with his own commentary: edited by L. B. Gandhi and G. K. Shrigondekar, 2 vols., vol. I, 1929, pp. 23+228 49. Pre-Dinnaga Buddhist Texts on Logic from Chinese Sources (:): containing the English translation of Satasastra of Aryadeva, Tibetan text and English translation of Vigraha-vyavartani of Nagarjuna and the re-translation into Sanskrit from Chinese of Upayahrdaya and Tarkasastra: edited by Giuseppe Tucci, 1930, pp. 30+40+32+77+89+91 50. Mirat-i-Ahmadi Supplement (mirAta dra- SahammadI pariziSTa ) : Persian text giving an account of Gujarat, by Ali Muhammad Khan: edited by Syed Nawab Ali, 1930, pp. 254 51,77. Trisastisalakapurusacaritra (faufenau gwefce): of Hemacandra: translated into English with copious notes by Dr. Helen M. Johnson, 4 vols., vol. I (Adisvaracaritra), 1931, pp. 19+530, illustrated; vol. II, 1937, pp. 22+396 For Private And Personal Use Only 52. Dandaviveka (zufaaa): a comprehensive Penal Code of the ancient Hindus by Vardhamana of the 15th century A.D. edited by Mahamahopadhyaya Kamala Krsna Smrtitirtha, 1931, pp. 34+380 Rs. A. 6-8 3-0 7-0 7-8 5-0 4-8 9-0 6-0 26-0 8-8 Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2-0 3-8 Rs. A. 53. Tathagataguhyaka or Guhyasamaja (JW ): the earliest and the most authoritative work of the Tantra School of the Buddhists (3rd century A.D.): edited by Dr. B. Bhattacharyya, 1931, pp. 39+210 . 4-4 54. Jayakhyasamhita ( Teefeat): an authoritative PAnoaratra work of the 5th century A.D.: edited by Pandit E. Krishnamacharya of Vadtal, with a Foreword by Dr. B. Bhattacharyya, 1931, pp. 78+47+454 .. 12-0 55. Kavyalankarasarasamgraha (*1214FICE ): of Udbhata with the commentary, probably the same as Udbhata viveka, of Rajanaka Tilaka (11th century A.D.): edited by K. S. Ramaswami Sastri, 1931, pp. 48+62 .. 56. Parananda Sutra (ITR ): an ancient Tantric work of the Hindus in Sutra form : edited by Swami Trivikrama Tirtha. with a Foreword by Dr. B. Bhatta charyya, 1931, pp. 30+106 .. .. 57, 69. Ahsan-ut-Tawarikh ( 787-9-afcc): history of the Safawi Period of Persian History, 15th and 16th centuries, by Hasani-Rumlu : edited by C. N. Seddon, 2 vols. (Persian text and translation in English), vol. I, 1932, pp. 36+510; vol. II, 1934, pp. 15+301 .. 19-8 58. Padmananda Mahakavya ( 18x719 ): giving the life-history of Rsabhadeva, the first Tirthaukara of the Jainas, by Amarachandra Kavi of the 13th century: edited by H. R. Kapadia, 1932, pp. 99+667 14-0 59. Sabdaratnasamanvaya (451a4a7): an interesting lexicon of the Nanartha class in Sanskrit, compiled by the Maratha King Sahaji of Tanjore: edited by Vitthala Sastri, with a Foreword by Dr. B. Bhattacharyya, 1932, pp. 31+605 .. .. 11-0 61, 91. Saktisangama Tantra (afp ): comprising four books on Kali, Tara, Sundari, and Chhinnamasta : edited by Dr. B. Bhattacharyya, 4 vols., vol. I, Kalikhanda, 1932, pp. 13+179; vol. II, Tarakhanda, 1941, pp. 12+271 .. 5-8 62. Prajnaparamitas (579fat): commentaries on the Prajnaparamita, a Buddhist philosophical work: edited by Giuseppe Tucci, 2 vols., vol. I, 1932, pp. 55+589 .. .. .. 12-0 63. Tarikh-i-Mubarakhshahi (fra--TATT ): con temporary account of the kings of the Saiyyid Dynasty of Delhi: translated into English from original Persian by Kamal Krishna Basu, with a Foreword by Sir Jaduath Sarkar, Kt., 1932, pp. 13+299 64. Siddhantabindu (framifre) : on Vedanta philosophy, by Madhusudana Sarasvati with the commentary of Purusottama: edited by P. C. Divanji, 1933, pp. 142+93+306 7-8 .. 11-0 For Private And Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 7 67. on 65. Istasiddhi (refefs): Vedanta philosophy, by Vimuktatma, disciple of Avyayatma, with the author's own commentary: edited by M. Hiriyanna, 1933, pp. 36+697 66, 70, 73. Shabara-Bhasya (H): on the Mimamsa Sutras of Jaimini: translated into English by Dr. Ganganath Jha, in 3 vols., 1933-1936, vol. I, pp. 15+705; vol. II, pp. 20+708; vol. III, pp. 28+ 1012 Acharya Shri Kailassagarsuri Gyanmandir Sanskrit Texts from Bali ( bAliDaupagranthAH ) : comprising religious and other texts recovered from the islands of Java and Bali: edited by Sylvain Levi, 1933, pp. 35+112 .. 71. Narayana Sataka (4): a devotional poem by Vidyakara with the commentary of Pitambara: edited by Shrikant Sharma, 1935, pp. 16+91 72. Rajadharma-Kaustubha (val): an elaborate Smrti work on Rajadharma, by Anantadeva: edited by the late Mahamahopadhyaya Kamala Krishna Smrtitirtha, 1935, pp. 30+506 74. Portuguese Vocables in Asiatic Languages ( ): translated into English from Portuguese by Prof. A. X. Soares, 1936, pp. 125+520 75. Nayakaratna (1): a commentary on the Nyayaratnamala of Parthasarathi Misra by Ramanuja of the Prabhakara School: edited by K. S. Ramaswami Sastri, 1937, pp. 69+346 .. 76. A Descriptive Catalogue of MSS. in the Jain Bhandars at Pattan ( pattanabhANDAgArauya pranyasUcI ) : edited from the notes of the late Mr. C. D. Dalal by L. B. Gandhi, 2 vols., vol. I, 1937, pp. 72+498 78. Ganitatilaka (affa) of Sripati with the commentary of Simhatilaka, a non-Jain work on Arithmetic with a Jain commentary: edited by H. R. Kapadia, 1937, pp. 81+116 79. The Foreign Vocabulary of the Quran (a): showing the extent of borrowed words in the sacred text: compiled by Professor Arthur Jeffery, 1938, pp. 15+311 80, 83. Tattvasangraha (): of Santaraksita with the commentary of Kamalasila: translated into English by Dr. Ganganath Jha, 2 vols., vol. I, 1937, pp. 8+739; vol. II, 1939, pp. 12+854 For Private And Personal Use Only 81. Hamsa-vilasa (f): of Hamsa Mitthu: on mystic practices and worship: edited by Swami Trivikrama Tirtha and Mahamahopadhyaya Hathibhai Shastri, 1937, pp. 13+331 Rs. A. 14-0 48-0 3-8 2-0 10-0 12-0 4-8 8-0 4-0 12-0 37-0 5-8 Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 82. .. 15-0 .. 8-0 Rs. A. Suktimuktavali (amin ): on Anthology, of Jalhana, a contemporary of King Krona of the Northern Yadava Dynasty (A.D. 1247): edited by E. Krishnamacharya, 1938, pp. 66+463+85 .. . 11-0 85. Bshaspati Smrti (Ureforefa): a reconstructed text of the now lost work of Bshaspati: edited by K. V. Rangaswami Aiyangar, 1941, pp. 186+546 86. Parama-Samhita (Hera): an authoritative work of the Pancharatra system : edited by S. Krishnaswami Aiyangar, 1940, pp. 45+208 +230 .. 87. Tattvopaplava (a ): a masterly criticism of the opinions of the prevailing Philosophical Schools by Jayarabi: edited by Pandit Sukhalalji and R. C. Parikh, 1940, pp. 21 +144 .. 40 88. Anekantajayapataka (gaire ) : of Haribhadra Suri (8th century A.D.) with his own commentary and Tippanaka by Munichandra, the Guru of Vadideva Suri: edited by H. R. Kapadia, in 2 vols., vol. I, 1940, pp. 32+404 .. .. 10-0 89. Sastradipika (alfat): a well-known Mimarsa work: the Tarkapada translated into English by D. Venkatramiah, 1940, pp. 29+264 90. Sekoddesatika (gemetar): a Buddhist ritualistic work of Naropa describing the Abhiseka or the initiation of the disciple to the mystic fold: edited by Dr. Mario Carelli, 1941, pp. 35+78 . . . . . 2-8 92. Krtyakalpataru (prata): of Laksmidhara, Minister of King Govindacandra of Kanauj; one of the earliest Law Digests: edited by K. V. Rangaswami Aiyangar, 10 vols., vol. V, Dana-Kanda, 1941 .. .. 9-0 93. Madhavanala-Kamakandala (W1987R): & romance in old Western Rajasthani by Ganapati, a Kayastha from Amod: edited by M. R. Majumdar, 1942 .. 94. Tarkabhasa (HOT): a work on Buddhist Logic, by Moksakara Gupta of the Jagaddala monastery: edited with & Sanskrit commentary by Embar Krishnamacharya, 1942 .. 2-0 95. Alamkaramahodadhi ( FIFPICTU): on Sanskrit Poetics composed by Narendraprabha Suri at the request of Minister Vastupala in 1226 A.D.: edited by L. B. Gandhi, 1942 ala (sthani R. Maju . 1040 .. 7-8 II. BOOKS IN THE PRESS. 1. Natyasastra (1 ): edited by M. Ramakrishna Kavi, 4 vols., vol. III. For Private And Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rs. A. 2. Dvadasaranayacakra (TERH9#): an ancient polemical treatise of Mallavadi Suri with a commentary by Simhasuri Gani: edited by Muni Caturvijayaji. 3. Kstyakalpataru ( 717): of Laksmidhara, minister of King Govindachandra of Kanauj: edited by K. V. Rangaswami Aiyangar, vols. I-IV. 4. A Descriptive Catalogue of MSS. in the Oriental Institute, Baroda (75151TT1uat): compiled by K. S. Ramaswami Shastri, 12 vols., vol. II (Srauta, Dharma, and Grhya Sutras). 5. Anekantajayapataka (velua): of Haribhadra Suri (c. 1120 A.D.) with his own commentary and Tippanaka by Munichandra, the Guru of Vadideva Suri : edited by H. R. Kapadia, in 2 vols., vol. II. 6. Samrat Siddhanta (UICFCEF): the well-known work on Astronomy of Jagannatha Pandit: critically edited with numerous diagrams by Kedar Nath, Rajjyotisi. 7. Vimalaprabha (far91): the commentary on the Kalacakra Tantra and an important work of the Kalacakra School of the Buddhists : edited by Giuseppe Tucci, 8. Aparajitaprccha (cfTATET): a voluminous work on architecture and fine-arts: edited by P. A. Mankad. 9. Parasurama Kalpa Sutra (T TT ): a work on Hindu Tantra, with commentary by Ramesvara: second revised edition by Sakarlal Shastri. 10. An Alphabetical List of MSS. in the Oriental Insti tute, Baroda (warna ): compiled from the existing card catalogue by Raghavan Nambiyar Siromani, 2 vols., vol. I. 11. Vivada Cintamani (farsfeft): of Vachaspati Misra: an authoritative Smrti work on the Hindu Law of Inheritance: translated into English by Dr. Ganganath Jha. 12. Hetubindutika (gfarta): commentary of Arcata on the famous work of Dharmakirti on Buddhist logic : edited from a single MS. discovered at Pattan, by Sukhalalji. 13. Gurjararasavali ( Trad): a collection of several old Gujarati Rasas : edited by B. K. Thakore, M. D. Desai, and M. C. Modi. For Private And Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 : eaveu u III. BOOKS UNDER PREPARATION. Rs. A. 1. Prajnaparamitas (919fHAT): commentaries on the Prajnaparamita, a Buddhist philosophical work: edited by Giuseppe Tucci, 2 vols., vol. II. 2. Saktisangama Tantra ( FH ): comprising four books on Kali, Tara, Sundari, and Chhinnamasta : edited by Dr. B. Bhattacharyya, 4 vols., vols. III-IV. 3. Natyadarpana (1973 ): introduction in Sanskrit on the Indian drama, and an examination of the problems raised by the text, by L. B. Gandhi, 2 vols., vol. II. 4. Kftyakalpataru (2 ): one of the earliest Nibandha works of Laksmidhara: edited by K. V. Rangaswami Aiyangar, 8 vols., vols. VI-VIII. 5. A Descriptive Catalogue of MSS. in the Oriental Institute, Baroda (PGIFTTTHEREN): compiled by the Library Staff, 12 vols., vol. III (Smoti MSS.). 6. Manasollasa (1999 ): or Abhilasitarthacintamani : edited by G. K. Shrigondekar, 3 vols., vol. III. 7. Nitikalpataru (antrament): the famous Niti work of Ksemendra: edited by Sardar K. M. Panikkar. Chhakkammuvaeso ( a ): an Apabhramsa work of the Jains containing didactie religious teachings : edited by L. B. Gandhi. 9. Nispannayogambara Tantra (faquiACA ): de scribing a large number of mandalas or magic circles and numerous deities : edited by Dr. B. Bhattacharyya. 10. Basatin-i-Salatin ( faq--refaa): a contem porary account of the Sultans of Bijapur: translated into English by M. A. Kazi and Dr. B. Bhattacharyya. 11., Madana Maharnava (Tanga): a Smrti work principally dealing with the doctrine of Karmavipaka composed during the reign of Mandhata, son of Madanapala : edited by Embar Krishnamacharya. 12. Trisastisalakapurusacaritra (fofexoraga fra): of Hemacandra: translated into English by Dr. Helen Johnson, 4 vols., vols. III-IV. 13. Behaspatitattva (rufaae): a Saiva treatise belonging to an early stratum of the Agamic literature written in old Javanese with Sanskrit Slokas interspersed in the text: edited by Dr. A. Zeiseniss. . 14. Anu Bhasya (WHO): a standard work of the Suddhadvaita School : translated into English by G, H, Bhatt. mbara Tantra andalas of magicharyya. For Private And Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Il Acharya Shri Kailassagarsuri Gyanmandir 15. A Descriptive Catalogue of MSS. in the Jain Bhandars at Pattan ( pattanabhANDAgArIya granyasUcI): edited from the notes of the late Mr. C. D. Dalal, by L. B. Gandhi, 2 vols., vol. II. 16. An Alphabetical List of MSS. in the Oriental Institute, Baroda (): compiled from the existing card catalogue by Raghavan Nambiyar Siromani, 2 vols., vol. II. 17. Natyasastra (): of Bharata with the commentary of Abhinava Gupta: second revised edition by K. S. Ramaswami Shastri Siromani, vol. I. 18. Natyasastra (a): of Bharata with the commentary of Abhinava Gupta: edited by M. Ramakrishna Kavi, 4 vols., vol. IV. 19. Bhojanakutuhala (ge): on the methods of preparing different dishes and ascertaining their food value written by Raghunatha Suri, disciple of Anantadeva in the 16th century A.D.: edited by Ananta Yajneswar Shastri Dhupkar. 20. Tattvacintamani (aff): with the Aloka and Darpana commentaries: edited by Dr. Umesh Misra. 21. Rasasangraha (tree): a collection of 14 old Gujarati Rasas, composed in the 15th and 16th centuries: edited by M. R. Majumdar. 22. Parasikakosasangraha (real): a collection of four Persian Sanskrit lexicons: edited by K. M. Zaveri and M. R. Majumdar. 23. Dhurtasvami Bhasya (fine): a commentary on the Asvalayana Grhyasutra: edited by A. Chinnaswami Shastri. 24. Kodandamandana (a): a work on archery attributed to Mandana Sutradhara: edited by M. Ramakrishna Kavi. 25. Matangavrtti (warefw): a commentary on the Matanga Paramesvara Tantra by Ramakantha Bhatta: edited by Mahamahopadhyaya Jogendranath Bagchi. 26. Upanisat-Sangraha (oeufagajuV): a collection of unpublished Upanisads: edited by Shastri Gajanan Shambhu Sadhale. For further particulars please communicate with THE DIRECTOR, Oriental Institute, Baroda. For Private And Personal Use Only Rs. A. Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2. 12 Acharya Shri Kailassagarsuri Gyanmandir THE GAEKWAD'S STUDIES IN RELIGION AND PHILOSOPHY. 1. The Comparative Study of Religions: [Contents: I, the sources and nature of religious truth. II, supernatural beings, good and bad. III, the soul, its nature, origin, and destiny. IV, sin and suffering, salvation and redemption. V, religious practices. VI, the emotional attitude and religious ideals]: by Alban G. Widgery, M.A., 1922 Goods and Bads: being the substance of a series of talks and discussions with H.H. the Maharaja Gaekwad of Baroda. [Contents: introduction. I, physical values. II, intellectual values. III, aesthetic values. IV, moral value. V, religious value. VI, the good life, its unity and attainment]: by Alban G. Widgery, M.A., 1920. (Library edition Rs. 5) 3. Immortality and other Essays: [Contents: I, philosophy and life. II, immortality. III, morality and IV, Jesus the psychology of Christian motive. VI, free Catholicism and non-Christian Religions. VII, Nietzsche and Tolstoi on Morality and Religion. VIII, Sir Oliver Lodge on science and religion. IX, the value of confessions of faith. X, the idea of resurrection. XI, religion and beauty. XII, religion and history. XIII, principles of reform in religion]: by Alban G. Widgery, M.A., 1919. (Cloth Rs. 3) 4. Confutation of Atheism: a translation of the Hadis-iHalila or the tradition of the Myrobalan Fruit: translated by Vali Mohammad Chhanganbhai Momin, 1918 .. Conduct of Royal Servants: being a collection of verses from the Viramitrodaya with their translations in English, Gujarati, and Marathi: by B. Bhattacharyya, M.A., Ph.D. For Private And Personal Use Only Rs. A. 15-0 3-0 2-0 0-14 0-6 Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only