________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ
अथ वीडावैवादिकरी ब्रीडा दुष्कृत्यकरणादिजा ॥ ३४ ॥ दुष्कृत्यकरण-प्रतिज्ञाभङ्गादेर्जायमानश्चित्तसङ्कोचो व्रीडा । सा च वैवर्याधोमुखत्व-भूविलेखनादीनि करोति । यथा" अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः
पार्थस्याकृत शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः । कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा ! वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठान बहिः ॥१६५॥३४।।"
अथ श्रमःव्यायामादिभवो गात्रभङ्गादिजनकैः श्रमः । व्यायाम-मार्गगत्यादिप्रभवः श्रमो मनः-शरीरखेदः। स च गात्रभङ्गमन्दक्रमणास्यविकणितादीनां जनकः । यथा" अलसललितमुग्धान्यध्वसम्पातखेदा
दशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥ १६६ ॥"
अथामर्षःक्षेपादिप्रभवोऽमर्षः स्वेद-कम्पादिकारणम् ॥ ३५॥ विद्यैश्चर्य-बलाधिकविहितक्षेपावमानादिजनितोऽमर्षः प्रतिचिकीर्षा । स च स्वेद-कम्प-ध्यानोपायान्वेषणादीनां कारणम् । यथा
१ अ. ब्रीडा यथा । २ प. नितः । ३ प. दिभः । ४ प. ङ्क्र० । ५ व, संप्रांत० । ६ अ. खेदशि. ।
For Private And Personal Use Only