________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। ३७५ पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् घूर्णमाननयनं स्खलत्कथम् ८१ ( सरस्वतीकण्ठाभरणे ५,४५) चकार काचित् सितचन्दनाङ्के ___७५ ( सरस्वतीकण्ठाभरणे ५, १५५ ) चकासे पनसप्रायः
१३९ (अलङ्कार चूडामणौ अ. ३, २०९) चकितहरिणलोललोचनाया: २३६ ( काव्यप्रकाशे १०, ३९३) चकोर्य एव चतुरा:
२७३ ( चक्राभिधातप्रसभाज्ञयव २८७ (ध्वन्यालोके उ. २, श्लो. २३) चक्री चक्रारपक्तिम्
३३३ (सूर्यशतके श्लो० .७१) चश्चत्काञ्चनकान्तयो लयचलत्। २१२ (पञ्चस्तव्याम् चण्डालेरिख युष्माभिः ३३४ (वामनीये
४, २) चतुरसखीजनवचनैः १७२ (अलङ्कारचूडामणौ अ. ३, ३२९) चत्वारो वयमृत्विजः १३२ (वेणीसंहारे चन्दनासक्तभुजग
२६१ ( ध्वन्यालोके उ. २, ३०) चंदमऊहेहिं निसा नलिणी ११० ( ध्वन्यालोके उ. २, ३०) चन्द्रं गता पद्मगुणान्न
१६५ ( कुमारसम्भवे स. १, श्ले. ४३) चन्द्रारविन्दयोः कक्षाम् २४३ ( काव्यादर्श . . २) चन्द्रास्तत्र चलन्ति खेलति चरणत्रपरित्राणहिताभ्यामपि १४१ ( काव्यप्रकाशे ७, २९३) चरन्ति चतुरम्भोधि- २७१ ( काव्यादर्श
२, ९९) चलापाङ्गां दृष्टिं स्पृशसि _ ९४ (शाकुन्तले .. अ. १, श्लो. २०) चापं पुष्पितचूतपादपलता चापाचार्यत्रिपुरविजयी २४, १५४ (बालरामायणे अ. २, श्लो० ३७) चित्ते चहुट्टदि न खुट्टदि १८ (कर्पूरमञ्जर्याम् चित्ते निवेश्य परिकल्पित- ८५ (शाकुन्तले ... २, ९) चित्रं चित्रं बत बत महत् ३०० ( काव्यप्रकाशे १०, ५३६ ) चिंता (चित्ता) णियदइयसमागममि ८७ (गाथासप्तशत्याम् १,६०) चिरविरहिणोरुस्कण्ठाया ६३ ( अमरुशतके चूअंकुरावयंस छणपसर १०६ (ध्वन्यालोके
io hili in llilii
For Private And Personal Use Only