________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६ अलङ्कारमहोदधिविवरणोदाहृतपद्य-प्रारम्भः
- अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् चूडामणिपदं धत्ते च्युतसुमनसः कुन्दाः
१९६ (वामनीये ३,२ औ. मालव कुवलयस्य) छणपाहुणिया देयर !
११५ ( जं जं करेसि जं जं
__७५ (गाथासप्तशत्याम् ४, ७८) जगति जयिनस्ते ते
१५७ (मालतीमाधवे अं. १, श्लो० ३६ ) जगाद मधुरां वाचम्
१४१ (काव्यप्रकाशे ७, २९२) जनस्थाने भ्रान्तं क क
१२७ ( 'भट्टवाचस्पतेः', कविकण्ठाभरणे ) जयति क्षुण्णतिमिरः
१६९ (सरस्वतीकण्ठाभरणे २, २४५) जयति जयति देवः
२१५ ( सरस्वतीकण्ठाभरणे. २, २३३) जयति भुजगरज्जुप्रन्थि- १९२ ( सरस्वतीकण्ठाभरणे १,८४) जयन्ति वर्षास्थिव भर्ग-दुर्गयोः १६८ ( जरा-मरण-दागत्य
८९ (सु. ४, ९९ जह गंभीरो जह रयण- . ३३१ ( काव्यप्रकाशे . १०, ५७३) जहातु नैनं कथमर्थसिद्धिः ३० (किरातार्जुनीये स. ३, श्लो. १४) जातस्य ते पितुरपीन्द्र
७७ ( उत्तररामचरिते ५, २४, ३०६) जाने कोपपराङ्मुखी १०१ (सु. स०, निद्रादरिद्रस्य ) जाने सख्यास्तव मयि मनः २८ ( काव्यप्रकाशे ७,३१६,१०,७२५) जितेन्द्रियत्वं विनयस्य कारण(साधन)म् १७० (भारवेः कि. सु. २९१७) जुगुप्सत स्मैनमदुष्टभावम् १६७ ( जुगोपात्मानमत्रस्त
१४९ (रघुवंशे स०१, श्लो० २१) ज्याबन्धनिष्पन्दभुजेल
१६५ (रघुवंशे ६, ४० ) ज्योत्स्ना तमः पिकवचस्तुषार: ज्योत्स्नाभस्मच्छरणधवला २५१ ( काव्यप्रकाशे १०, ४२१) ज्योत्स्ना मौक्तिकदाम २८९ (काव्यप्रकाशे १०, ४७२) ज्योत्स्ना लिम्पति चन्दनेन १३२ ( काव्यमीमांसायाम् अ. ८, ४० ) ज्योत्स्नावल्लिनवाङ्कुरः
२५५ ( जबलजटिलदीपार्थिः
२८९
For Private And Personal Use Only