________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
২৩৩
गद्य-पद्यानां मूलस्थलादिज्ञापिका सूची। पद्य-प्रारम्भः
अत्र पृष्ठे अन्यत्र पद्य-प्राप्ति-स्थलम् ढुंदुल्लंतु मगहिसि २३७ ( काव्यप्रकाशे १०,४०७) गुल्लेइ अणुल्लमणा ५० ( काव्यप्रकाशे
३, १८) तं ताण सिरिसहोमर १०६ (विषमबाणलीलायां ध्वन्यालोके उ. २) तं ताण इयच्छायं
७२ (विषमवाणलीलायाम् ? तं वीक्ष्य वेपथुमती ९२ (कुमारसम्भवे सत उदित उदारहारहारि १३८ ( काव्यप्रकाशे ७, २१२) ततः प्रहस्याह पुन: पुरन्दरम् ३९ (रघुवंशे
३, ११) ततः सुनन्दावचनावसाने ९१ (रघुवंशे
५, ८५) ततोऽरुणपरिस्पन्द- २०८ (काव्यमीमांसायाम् १२ वाल्मीकिमुनेः) तत् तादृशं कथमुदेति तथाभूतां दृष्ट्वा
४९ (वेणीसंहारे अं. १, श्लो० ११) तदिदमरण्यं यस्मिन् ३२८ (रुद्रटालङ्कारे ७, १०४ ) खद् गेहं नभित्तिमन्दिर- ३०१ (वन्यालोके उ. ३, १५८ ) तस्त्रामृतपानदुर्ललितया ३२८ ( . तद्वेष:(षोड)सदृशोऽन्याभिः ३३६ (काव्यप्रकाशे - १०, ५९३) तन्वी मनोरमा बाला २८० (. . वळ्या यत् सुरतान्तकान्त- ४४ (
१) तपस्विभिर्या सुचिरेण लभ्यते १४४ ( काव्यप्रकाशे वमन्त्य नुबध्नाति
२७ ( समालश्यामलं क्षारम् १५५ (महेन्द्रस्य २.४८५
) तमेवमुक्त्वा मघवन्तमुन्मुखः २७ (रघुवंशे
___३, ५२) तयोरपाङ्गप्रविचारितानि ९१ (रघुवंशे
७, २३) तरङ्गय दृशोऽङ्गणे (ने) पसतु १३४ (विद्धशालभञ्जिकायाम् ३, २७;
बालरामायणे ३, २५) तरन्तीवाङ्गानि स्खलदमल- ७४ (हे.का. अलङ्कारचूडामणो अ. ७, ६९५ )
वक्रोक्तिजीविते २, ९१सू. 'कुम्भकस्य'
For Private And Personal Use Only