________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ परित्यक्तं सर्व हसित-पठितं पञ्जरशुकै
स्तवावस्था चेयं विसज कठिने ! मानमधुना ॥ २६५ ॥" अत्र न लिखतीति किन्तु लिखन् प्रसादपर्यन्तमास्ते । तथाऽऽस्त इति, न त्वासितः । भूमिमिति, न तु भूमौ । न हि बुद्धिपूर्वकं रूपकं किश्चिल्लिखति, किन्तु चिन्ताशून्यतया निरभिप्रायं भूमिमेवोल्लिखतीति कर्मत्वेन प्रतीयते ।
वचनस्य यथा* " ताण गुणग्गहणाणं ताणुकंठाण तस्स पेमस्स ।
ताण भणियाण सुंदर ! एरिसयं जायमवसाणं ॥ २६६ ॥" अत्र 'ताण त्ति' तत्तद्भावगर्मितत्वेन मम प्रसिद्धानां गुणग्रहणानामुस्कण्ठानां च बहुवचनेनं बहुत्वं ' तस्स त्ति' तस्य वचनानभिधेयस्य प्रेम्णश्चैकवचनेनैकरूपत्वं रसप्रकर्षकारि द्योत्यते ।
पूर्वनिपातस्य यथा" येषां दोबलमेव दुर्वलतया ते सम्मतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्य किमुर्वीश्वरैः ।। ये माशक ! पुनः पराक्रम-नयस्वीकारकान्तक्रमा
स्ते स्युनैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ।। २६७॥" अत्र पराक्रमस्य प्राधान्यम् ।
उपसर्गस्य यथा" परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ २६८ ॥ " * तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः ।
तेषां भणितानां सुन्दर ! ईदृशं जातमवसानम् ।। १ . भाण | १ . न त ।
For Private And Personal Use Only