________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
"
" आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्त्ताऽयं जीवेदपि कदाचन ।। २६२ ॥ असं कनकवर्णाभं बालमप्राप्तयौवनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
37
गृध्रवाक्यात् कथं बालास्त्यक्षेध्वमविशङ्किताः १ ।। २६३ ॥ त्यक्षध्वमित्यार्षम् । इति निशि विजृम्भमाणस्य गोमायोर्जन व्यावर्त्तननिष्ठं चेति प्रबन्धप्रतिपद्येन वस्तुना गृध्र-गोमा वोर्भक्षणाभिप्रायरूपं वस्तु व्यज्यते । एवमन्योदाहरणान्यपि ज्ञेयानि ।
अथ रसादीनां व्यञ्जनास्पदान्याह-
रसादयः पदे वाक्ये प्रबन्धेऽन्तेः पदस्य च ॥ ६२ ॥ रचनासु च वर्णेष्वप्यभिव्य अनगोचरः ।
रसादयो रस - भावादयः पदादिष्वभिव्यञ्जर्नस्य व्यजनव्यापारस्य गोचरो विषयो भवति । तत्र तेषां पद- वाक्यव्यङ्ग्यत्वं पूर्वमुदाहृतम् । प्रबन्धव्यङ्ग्यत्वं तु शकुन्तलादिप्रबन्धेषु ज्ञेयम् । पदान्तर्व्यङ्ग्यत्वे तु प्रकृतेर्व्यञ्जकत्वम् । यथा—
70
प्रत्ययस्य यथा
" लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
१११
66
प्रेयान् सायमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वास भवनाद् यावन्न यात्युन्मनाः । तावत् प्रत्युत पार्णिसेम्पुटलसभी वीनिबन्धं घृतो
धावित्वैव कृतप्रणामकमहो ! प्रेम्णो विचित्रा गतिः ! || २६४ ॥
19
अत्र पदानीति, न तु द्वारादीनि । एवं हि रसविशेषप्रतीतिर्न स्यात् ।
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
For Private And Personal Use Only
११. क्ष्यध्वमव० । २ अ व्पादन० । ३ प ०मायो । ४ अ. अत्र, व. व्यंजनादीनां रसास्पदाना० । ५ ५ व ०तः । ६ प रसना० । ७ प ० व्यंग्यन० । ८ अ ०भिव्यजनव्या० । ९ प. ०बंधादिषु । १० अ ० ते व्य० । ११ अ. सोयमुपागतः । १२ व. ० समुल्लस ० |