________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
. महकारमहोदधौ अत्रोतोक्षया प्रत्यालिङ्गनादि तत्र जृम्भत इति वस्तु घोत्यते । " स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । __ योऽम्बु कुम्भैः परिच्छेदं कर्तुं शक्तो महोदधेः ॥ २५९ ॥"
अत्र निदर्शनया हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपः प्रकाश्यते । दीपक-रूपकादिषु या काचिदुपमाद्यलकारान्तरप्रतीतिस्तत्र न व्यङ्ग्यव्यवहारः कविव्यापारसंरम्भाभावात् । यत्र हि कविर्विशेषतः संरभते तत्र व्यङ्गयव्यपदेशः । तत्कृतश्च काव्यचारिमा दीपकादिषु पुनरुपमादीन् प्रति न कविसंरम्भो न च तत्कृतश्चारिमा, किन्तु दीपकादिकृत एव । यथा* " चंदँमऊहेहिं निसा नलिणी कमलेहि कुसुमगुच्छेहि लया ।
हंसेहिं सरयसोहा कव्वकहा सजहिं कीरइ गुरुई ।। २६० ॥" अत्र दीपकेनैव काव्यव्यवहारो नौपम्येन ॥ ६१ ॥
अथार्थशक्तिमूलस्य रूपान्तरमाहपदे वाक्ये प्रबन्धे च भवत्यर्थोद्भवः पुनः ।
अर्थोद्भवोऽर्थशक्तिमूलानुरणनरूपो ध्वनिः पदे वाक्ये प्रबन्धे च भवति । तत्र पद-वाक्ययोः पूर्वमुदाहृत एव । प्रबन्धे यथा गृध्र-गोमायुसंवादादौ । तथा च- " अलं स्थित्वा स्मशानेऽस्मिन् गृध्र-गोमायुसङ्कुले ।
न चेह जीवितः कश्चित् कालधर्ममुपागतः ।। २६१ ॥" इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ।
* चन्द्रमयूखैनिशा नलिनी कमलैः कुसुमगुच्छलता । हंसः शरच्छोभा काव्यकथा सजनैः क्रियते गुर्वी ॥
१ अ. प. शक्तः कर्तुं । २ प. ०मनव० । ३ प. ०वाभा० । ४ प. रिंभ० । ५ प. तचारिमाय० । ६ अ. ०दनमः । ७ व. कुसुमेहिं । ८ प. ०एहिं । ९ अ. स्वरू० । १० अ. स्यात् । ११ प. दृद एव, भ. तमेव । १२ प. यथा । १३ प. प्रसादे ।
For Private And Personal Use Only