________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
१०९
वनव्यापाराभावाद् बलवान् करिविदारणसमर्थोऽभूत्, ततो भवत्यो मुक्ताफलभूषणाः, इदानीं तु मदेकानुरागी निरन्तररतिव्यापाराद् दुर्बलीभूतो मयूरानेव इन्तुमीश्वरस्ततो मयूरपिच्छाभरणैवाहमिति भवतीभ्यो ममैव सौभाग्यातिशय इति व्यतिरेकः प्रकाश्यते ।
64
"दर्पान्धगन्ध गर्जकुम्भकपाटकूटसङ्कान्त निघ्नघनशोणितशोणशोचिः । वीरैर्व्यलोक युधि को पकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः । " अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात् करिष्यत इति वस्तु व्यज्यते । गाढकान्तदशनक्षतव्यथासङ्कटादविधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचय निर्देशन् युधि रुषा निजाधरम् ॥ २५५ ॥ " अत्र विरोधालङ्कारेणाधरनिर्देशन समकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता द्योत्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ कविप्रौढिनिर्मितः" तापी नेयं नियतमथवा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ नेहि तद् वारि वेल्लद्बलाकं
19
यत् तत् पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् || २५६ ॥ अत्र वस्तुना स्पृहणीयजनकृतमेव भावानां सौन्दर्य, न स्वत इति वस्तु प्रकाश्यते ।
-
95
" लावण्य - कान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि ।। क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः || अत्र वस्तुना मुख इत्यत्र मुखचन्द्रमसीति रूपकं ध्वन्यते ।
* " गाढालिंगणरहर्सुजयंमि दहए लहू समोसरह ।
मासिणीण माणो पीलणभीउ व्व हियँयाहिं ॥ २५८ ॥ "
* गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विनीनां मान: पीडनभीत इव हृदयात् ॥
११. ०ज० । २ प ०न् द० । ३ प ० योग्यता । ४ व. ०यमित० । ५प निहितद्वारि । ६ अ. प. ०हस्सुज्ज० । ७ अ. हिभया० ।
For Private And Personal Use Only