________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ उपनागरिकाऽऽदीनां वृत्तीनामनुरोधतः । वैविध्यजुषि वर्णानामकताऽनेकतावताम् ॥ १० ॥ यस्मिन्नसकृदावृत्तिदृश्यते तं विपश्चितः। वृत्त्यनुप्रासमिच्छन्ति त्रिविधोऽपि द्विधा च सः ॥ ११॥' उपनागरिकाऽऽदयस्तिस्रो वृत्तयः पूर्वमुक्तास्तासामनुरोधात् त्रैविध्यजुषि त्रिविधत्वभाजि यत्र यस्मिन्बलङ्कारविषये कचिदेकत्वमाजां कचिदनेकत्वमाजां वा वर्णानामसकदैनेकवारमावृत्तिदृश्यते, तमलकारं विपधितो विद्वांसो पृश्यनुप्रासाख्यमिच्छन्ति मन्यन्ते वृच्याऽऽश्रितत्वात् ।
तत्रोपनागरिकाऽनुप्रासो यथा" न मालतीदाम विमईयोग्यं न प्रेम नव्यं सहतेऽपराधान् । म्लानाऽपि न म्लायति केसरस्रक देवी न खण्यप्रणया कथश्चित् ।। ५५२॥" अत्र प्रथमपादे मकारस्यासकदावृत्तिः ।
परुषानुप्रासो यथा-- " नीते निर्व्याजदीर्घामघवति मघवद्वज्रलज्जानिदाने ___ निद्रा द्रागेव देवद्विषि मुषितरुषः संस्मरन्त्याः स्वभावम् । देव्या ग्भ्यस्तिसभ्यस्त्रय इव गलिता राशयो रक्तताया। : रक्षन्तु त्वां त्रिशूलक्षैतिकहरभुवो लोहिताम्मासमुद्राः ॥ ५५३ ।। " अत्र दीर्घामघवदित्यादिरसकूदनेकवर्णावृत्तिः ।
कोमलानुप्रासो यथा" लोलल्लवङ्ग-लवलीवलया निकुञ्जकूजत्कपिञ्जलकुला वंकुलावनद्धाः । अध्यूपिरे कनकचम्पकराजिकान्ता येनापरान्तविजये जलधेरुपान्ताः ।।५५४॥'
।
१५. युग्मं । २ अ. त्रिधात्व० । ३ . ०कृदा०, व. ०दे२० । ४ अ. व. दिग्भ्यः ५ अ.व. क्षितिः । ६ प. देकवर्ण० । ७ ५. वन० ।
For Private And Personal Use Only