________________
Shri Mahavir Jain Aradhana Kendra
"
www.kobatirth.org
अत्र स्फुटैव यमकच्छाया ।
46
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
यथा वा
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ? | अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ।। ५५५ ।। "
Acharya Shri Kailassagarsuri Gyanmandir
स चैवं त्रिविधोऽपि प्रत्येकं द्विप्रकारश्च भवति ।। १०-११ ॥ तावेव प्रकाशवाई -
चित्रो विचित्रश्च तयोराद्यो यमकसन्निभः । द्वितीयस्त्वाय एवानुप्रासान्तरतरङ्गितः ॥ १२ ॥ व्यक्त एव श्लोकार्थः । तत्रोपनागरिकानुप्रासश्चित्रो यथा - " सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धकुधि
क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दइदि ( दुहि ) | शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि
ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ ! व्रजन् जीवसि ? ॥ ५५६ ॥ "
२११
विचित्रो यथा
उद्यद्बर्हिषि दुर्दुरारखपुषि प्रक्षीणपान्थार्युषि इच्योतद्विषि चन्द्ररुषि सखे ! इंसद्विषि प्रावृषि । मा मुश्वोच्चकुचान्तसन्ततगलद्वाष्पाकुलां बालिकां
99
काले कालकरालनीलजलदव्या लुप्तभास्वविषि ।। ५५७ ॥
अत्र मा मुञ्चोच्चकुचान्तेत्याद्यनुप्रासान्तरानुप्रवेशः । एवं पैरुष - कोमला - नुप्रासावपि द्रष्टव्यौ ॥ १२ ॥
अथ प्रकारान्तरेण विचित्रमाह
For Private And Personal Use Only
१५. युग्मम् । २ प ०कारमा० । ३ प ०ईषि दुर्दराव० । ४ प ०जुषि । ५ अ.
० मुखि । ६ अ ० बाकु० । ७ प ० प्रासप्र० ८ अ व पुरु० ।
1