________________
Shri Mahavir Jain Aradhana Kendra
२१२
www.kobatirth.org
coङ्कार महोदधौ
आवृत्तेरेकवर्णाया वाक्यव्यापकता जुषः । यद् वर्णान्तरवैचित्र्यं तं विचित्रं वदन्ति वा ॥ १३ ॥
एक एव वर्णो यस्यां सा तथा तस्याः समग्रवाक्यव्यापकता भाज आवृत्तेर्यदन्तरान्तरा वर्णान्तरवैचित्र्यं तं वा विचित्राख्यं वृभ्यनुप्रासं वदन्ति । अत्र वाशन्दोऽथवार्थे । यथा
Acharya Shri Kailassagarsuri Gyanmandir
44 चश्चत्काश्चनकान्तयो लयचलचेलाश्चलैरश्चितावारीसञ्चरणैकचारुचरणाः सिश्चन्ति चित्तं मम ।
लीलाचचुरचश्चरीकरुचिभिश्चूडाल कैश्वचिताः
किश्चिच्चन्दन-चन्द्र- चम्पकरुचां चौर्यो मृगीलोचनाः ।। ५५८ ।।" अत्र समग्रेऽपि वाक्ये ककारादिवर्णान्तरिता चकारावृतिः ॥ १३ ॥ अथास्यैव प्रभेदान्तरमाह
यदि वा यत्र वग्र्याणां वयैरावर्त्तनं निजैः । वृत्त्यनुप्रासमिच्छन्ति तं कवित्वैकजीवितम् ॥ १४ ॥
यदि वेति प्रकारान्तर सूचनार्थः । यत्र यस्मिन् वर्याणां कवर्गादिवर्गाच राणां निजैरेव वर्णाक्षरे वर्त्तनं पृतीनां कार्णाटीप्रभृतीनामनुप्रास तं कविताया एक चैतन्यभूतमिच्छन्ति । तत्र कवर्गावृक्ष्या कार्णाटी यथा
“ कान्ते ! कुटिलमालोक्य कर्णकण्ट्यनेन किम् १ |
कामं कथय कल्याणि ! किङ्करः करवाणि यत् ।। ५५९ ॥ "
44
चवर्गाच्या कौन्तली यथा
-
ज्वलञ्जटिलदीपार्चिरञ्जनोच्चयचारवः ।
चम्पकेषु चकोराक्षि ! चश्वरीकाचकासति ॥ ५६० ॥ " टवर्गावृष्या कौड़ी यथा
१ प. ०जश्चा० । २ प. ०चुंचु० । ३ अ. कर्णा० १४ अ. एकं चै० । ५ अ. कर्णा० ।
For Private And Personal Use Only