________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ।
66
“ कुम्भकूटाडकुड्डा केकुटिलोत्कटपाणिरुद् ।
हरि करटिपेटेन न द्रष्टुमपि चेष्टयते ॥ ५६१ || ” वर्गाश्या कौङ्कणी यथा
“ मधुर्मधूनि गान्धर्व मन्दिरं मदिरेक्षणा ।
66
Acharya Shri Kailassagarsuri Gyanmandir
-
17
इन्दुरैन्दीवरं दाम काममानन्दयन्ति नः || ५६२ ।।
एवं पवर्गाच्या वानवासिका । अन्तःस्थावस्था श्रावणी । ऊष्मावृष्या माथुरी | द्वित्रिवर्गावृष्या मात्सी । एकवर्गोत्थवर्ग्यद्वयावृत्या मागधी । स्वान्त्यसंयोगिवैर्ग्यावृश्या तामलिप्तिका । संरूपसंयुक्ता वृच्या ऊंड्री । असरू पसंयुक्ताच्या पौण्ड्री वृत्तिरिति द्वादशधा वृभ्यनुप्रासः ॥ १४ ॥
-X
अथ लाटानुप्रासमाह -
एकवृत्ति - पृथवृत्ति - वृत्त्यवृतिस्थितिस्पृशाम् ।
२१३
भूयः साम्येऽपि तात्पर्यमात्रतो भेदशालिनाम् ॥ १५ ॥ नाम्नां यदियमावृत्तिर्वृत्तिवर्ज पदस्य च । पदानां च स लाटानामनुप्रासः प्रकीर्त्यते ॥ १६ ॥
एकस्मिन् समासे पृथग् विभिन्ने समासे समासासमासे वा स्थितिमतां भूयो बाहुल्येन साम्पेऽपि तात्पर्यमात्रते ऐदम्पर्यमात्राद् भेदवती नाम्नां तथा समासं विना पदस्य विभक्त्यन्तस्य पदानां च तादृशानामेव यदियमावृत्तिः स लाटानां देशविशेषसम्भूतनराणामनुप्रासस्तदभीष्टत्वात् प्रकीर्त्यते कथ्यते । तत्र क्रमेण नाम्नां यथा
" सितकर कररुचिरविभा विभाकराकार ! धरणिधव ! कीर्तिः । पौरुषकमला कमला सापि तत्रैवास्ति नान्यस्य ॥ ५६३ ॥ "
For Private And Personal Use Only
अत्र सितकर करेत्येकः समासः, विभा विभाकरेति पृथक् समासः । कमलाकमलेति समासासमासः” । १५-१६ ॥
१ प. च. ०कः कु० । २ प नष्टु० । ३ पं.व. ०रिंदी० । ४ अ ० त्रिप० । ५ व वर्णावु । ६ अ स्वरू० उ० । ७प०म्येन । ८ अ ०नां स । ९ अ ०त्र ऐ० । १० प ०तां त० । 1 ११ प. युगली ।