________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठे
अलकारमहोवर्विषयानुक्रमः । विषयः
पृष्ठे
विषयः अव्ययीभावसमासग्रथितोदयम् २५ | शब्दस्य व्यञ्जकत्वम् अलुप्समासोत्थम्
अभिधामूलम् अन्यसमासजम्
अलङ्कारध्वनिः सङ्ख्याया विपर्यासवशम्
तृतीयस्तरङ्गो ध्वनि-निर्णयः
४१-१२२ पुरुषस्य ॥
अर्थवैचित्र्यमभिधेयम् कालान्तरविभक्तिजम्
अर्थवैचित्र्यभेदाः धातुस्थाप्योपमानजम् प्रत्ययान्तेभ्यः प्रत्ययान्तरनिर्मितम्
व्यङ्ग्यार्थस्वरूपम्
मुख्याद्यर्थानां व्यञ्जकत्वम् मागमोन्मीलितम्
वक्तृवैशिष्ट्याद , समासान्तकृतम्
प्रतिपाद्यवैशिष्ट्याद् , अचेतनस्यापि चेतनव्यवहारजम्
काकुवैशिष्टयाद् , सुप्-तिङ्-व्युत्पत्तिनम्
वाक्यवैशिष्टया , बन्धनिबन्धनम्
वाच्यवैशिष्टया ,. बन्धः
अन्यसन्निधिवैशिष्ट्याद , उपचारमूलं शन्दवैचित्र्यम्
प्रस्ताववैशिष्ट्या , प्रत्यासत्तिभेदाः
देशवैशिष्टयाद " उपचारविचित्रताभेदाः
३४
कालवैशिष्ट्याद , शुद्धाया भेदद्वयम्
चेष्टावैशिष्ट्याद् , उपचारव्यापारे वाच्यार्थस्य काव्यावस्था ३६
वक्तृ-बोधव्ययों वैशिष्टयाद् , ५२ अर्थान्तरसक्रान्तस्यात्यन्ततिरस्कृतस्य ।
उपचरितार्थस्य व्यञ्जकत्वम् ,, , च वाच्यस्य विषयविभागा
वक्तृवैशिष्ट्याद् । वैपरीत्ये
व्यङ्ग्यार्थव्यञ्जकत्वम् अतिशयप्रतिपत्तिस्वरूपम्
| वक्तृवैशिष्ट्यादं । गूढः
बोद्धव्यवैशिष्ट्याद ।" " अगूढः
४१ | व्यञ्जकत्वापन्नमुख्यार्थस्य स्थितिः . ५४
३७
सादृश्ये
९२-९३
बोद्धव्यवैशिष्टया । "
For Private And Personal Use Only