________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधविषयानुक्रमः। विषय:
पृष्ठे विषयः व्यङ्मयार्थस्य द्वैविध्यम्
| (६) भयानका असंलक्षितक्रमः
(७) बीमत्सः रसस्वरूपम्
(८) अद्भुतः रसभेदाः
(९) शान्ता (१) शृङ्गारः
स्थायिभावाः सम्भोगः ।
नैसर्गिकी रतिः विप्रलम्भः ।
सांसर्गिकी , स्पृहातः
औपमानिकी , शापात्
आध्यात्मिकी , वियोगात् विप्रलम्भा
आभियोगिकी , ईर्ष्यातः
साम्प्रयोगिकी , प्रवासात्
आभिमानिकी , स्पृहानन्तरः
वैषयिकी , शापानन्तरः वियोगानन्तरः । सम्भोगः
शब्दाद् । ईर्ष्यानन्तरः
स्पर्शाद् । प्रवासानन्तरः ।
रूपाद् ? " करुणविप्रलम्भः
रसाद
गन्धाद् । (२) हास्यः (हासः)
आलम्बनविभावाः . आत्मस्थः।
उद्दीपनविभावाः
अनुभावाः (३) करुणः
साचिका भावाः [८] (४) रौद्रः
(१) स्तम्भः (५) वीरः
(२) स्वेदः दानभेदः । युद्धभेदः
(३) रोमाञ्चः धर्मभेदः ।
(४) स्वरभेदः त्रिभेदोऽपि
(५) वेपथुः
परस्थः
For Private And Personal Use Only