________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३८
अलङ्कार महोद
अत्र मृगनयने इव नयने यस्या इति समासे धर्मोपमानद्योतकानां लोपः । प्रत्यये यथा
Acharya Shri Kailassagarsuri Gyanmandir
" सूर्ययति सुधारश्मिमनाथति मृतायते ।
मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकायते ।। ६४७ ।।
अत्र द्योतकलोपः । अनाथतीत्यत्र तु द्योतकसामान्ययोर्द्वयोर्लोपः ।
यथा वा---
66
हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः ।
खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्मिनि ! || ६४८ ॥
7)
अत्रापि ' कर्तुर्णिन् ' [ हैम ५ | १ | १५३ ] इति णिनि प्रत्यये द्योतक लोपः।
यथा वा
अत्र द्योतकलोपः ।
" मृधे निदाघधर्मांशुदर्श पश्यन्ति तं परे ।
स पुनः पार्थसञ्चारं सञ्चरत्यवनीपतिः || ६४९ | "
यथा वा
पूर्णेन्द्र कल्पवदना मृणालीदेश्य दोलता ।
चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते ।। ६५० ।।
97
अत्र धर्मलोपो द्योतकार्थस्तु कल्पत्वादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थः । न तु पूर्णेन्दुरेवेति रूपकं नाशङ्कनीयम् ।
द्विलोपे यथा
" गङ्गीयत्यसितापगा फणिगणः शेषीयति श्रीपतिः
श्रीकण्ठयति कैरवयति दलनीलोत्पलानां वनम् ।
१ व ०तकलो० । २ प. मृगाय० । ३ अ च । ४ प सा न स्व० । ५ प दीपकं ।
For Private And Personal Use Only