________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २३९ करीयति कजलं पिककुलं लीलामरालीयति
स्वाकुम्भीयति कुम्मिनामपि घटा यत्कीर्तिसम्पर्कतः ॥६५१॥" अत्र गङ्गामिवात्मानमाचरत्यसितापगेत्यांदिष्वात्मनो द्योतकस्य च लोपः । इयं लुप्तोपमाऽपि यथायोगं श्रौती चार्थी च ज्ञातव्या ।
अथोपमाया एव मेदानाहधर्मस्य तस्यामेकत्वं सर्वानुगतया क्वचित् ॥ १० ॥ तस्यामुपमायां क्वचित् कस्मिंश्चित् कविप्रौढिनिर्मिते काव्ये सर्वानुगतया सर्वोपमानानामुपमेयस्य चानुगामित्वेन धर्मस्यैकत्वमेकरूपत्वम् । यथा
" प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। ६५२ ॥"
अत्र पूतश्च विभूषितश्चेत्येक एव धर्मः सर्वाननुगच्छति । इयमेव मालोपमा ॥ १० ॥
तथा---
क्वचित् पृथग्विनिर्देशः प्रतिवस्तृपमानवत् । यथा प्रतिवस्तूपमायां तथा क्वचित् कस्यांचित् उपमायामुपमाने उपमेये च धर्मस्य पृथक् पृथग् निर्देशः । यथा
" यान्त्या मुहुर्वलितकन्धरमाननं त--
दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्षमलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ।। ६५३॥" अत्र बलितव्यावृत्तत्वे द्वयोरप्युपमानोपमेययोरेकार्थों पृथक् पृथग्धौं निबद्धौ।
१ प. पगामिः । २ प. च्यात्म० । ३ व. कस्मिश्चि०। ४ प. ०तत्वावृ०
For Private And Personal Use Only