________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावदेवाचार्यविरचितः समाधिः कुर्वतः कार्य सुकरत्वं विधेर्वशात् । दिष्ट्या मे गच्छतो ग्रामं जज्ञे सुशकुनोदयः ॥ २१ ॥ परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोमिथः । दत्वा घातं द्विषामेषो यशोऽगृणाच्चिरार्जितम् ॥ २२ ॥ तुल्यत्वे सत्यनेकस्य क्रियाऽऽद्यैस्तुल्ययोगिता । विकसन्ति सरोजानि प्रातदातृमुखानि च ॥ २३ ॥ एक रूपमनेकार्थ यत्र स श्लेष उच्यते । वृत्तरम्यो जनं राजा प्रीणाति मृदुमिः करैः ॥ २४ ॥ वक्रोक्तिः प्रिय ! तत्रास्यमोन्दुरापि तापकत् । व्याजोक्तिर्गोपनं दष्टः सखि ! भृङ्गेण मेऽधरः ॥ २५ ॥ विनोक्तिः स्याद् यथा भाति न विना शशिना निशा। सहोक्तिः स्याद् यथा रात्रिविलीना सह चिन्तया ॥ २६ ॥ पर्यायोक्तिर्यत्र कार्य भङ्ग्यन्तरत उच्यते । अनजितदृशंश्चक्रे स राजा द्वेषियोषितः ॥ २७ ॥ हेतुश्च मलयोद्भूतः प्रीणाति परनो जनम् । विरोधः त्वद्यशः शुभ्रमास्यं कृष्णं व्यधाद् द्विषाम् ॥ २८ ॥ असङ्गतिरसौ यत्र कार्यमन्यत्र कारणात् । प्रतापस्त्वयि राजेन्द्र ! दाहस्तु हृदि विद्विषाम् ।। २९ ।। दृष्टान्तोऽयं यथा दृष्टे त्वयि हृष्यति मे मनः । विकसत्येव कुमुदमालोके शीतदीधितेः ॥ ३० ॥ समासोक्तिरभिप्रेत्य किञ्चित् तत्सदृशामिधा। पश्य प्रतीच्या यातेऽर्के प्राच्या कृष्णं मुखं कृतम् ॥३१॥ अतिशयोक्तिस्त्वत्कीर्तिनरेन्द्र ! भुवनातिगा। अत्युक्तिस्तव दानेन जाताः कल्पद्रवोऽर्थिनः ॥ ३२ ॥
१ अप. दुशाश्च० । २ का. मथास्य कृष्णयेत् ।
For Private And Personal Use Only