________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यालङ्कारसारसंग्रहः ।
१० ॥
कल्प- तुल्य- सुहृद् बन्धु- स्पर्द्ध - द्वेषि - विडम्बिनः । संवादि - प्रतिबिम्बाद्याः शब्दाः सादृश्यसूचकाः ॥ ९ ॥ सम्भावनमुत्प्रेक्षा मन्ये शङ्के किल ध्रुवं प्रायः । इवशब्दश्चात्र यथा गिरिः क्षितेर्मानदण्ड इव गूढोत्प्रेक्षा तु सो न स्याद् यत्रेवाद्युपलक्षणम् । स्वस्कीर्तिर्भुवन आन्तिथान्ता स्वर्गापगामगात् ॥ ११ ॥ उपमित्युपमेयैक्यं रूपकमास्येन्दुरुदयतेऽस्य पुरः । रूपितरूपकमेषाऽङ्गयष्टिः कोदण्डवल्लीति ॥ १२ ॥ स्वभावकथनं जातिर्मुग्धास्योऽस्पष्टवाक् पुरः । मातुः करालीलग्नः शिशुर्याति स्खलद्गतिः ॥ १३ ॥ व्यतिरेको विशेषो यदौपम्यैस्योपमानतः । मुखं ते चन्द्रवत् सौम्यं न तु मालिन्यदूषितम् ॥ १४ ॥ प्रकृतेतरधर्माणां तुल्यत्वे सति दीपकम् । उरः सत्या अहे रत्नं जीवतो न हि गृह्यते ॥ १५ ॥ आक्षेपो विविध [:] वे (स्वे) नोक्तस्य युक्त्या निषेधनात् । सुधे ! प्रकटयात्मानमथवाऽस्ति सतां वचः ॥ १६ ॥ अप्रस्तुतप्रशंसा स्याद् यत्रासौ प्रस्तुतानुगा । स्थलीषु सुलभाहारा जीवन्ति हरिणाः सुखम् ॥ १७ ॥ प्रसिद्ध हेत्वभावेऽपि फलव्यक्तिविभावना | कम्पते पवनासङ्गं विनाऽप्येषा सरोजिनी ॥ १८ ॥ भवेदर्थान्तरन्यासोऽर्थान्तरं प्रस्तुतानुगम् | अस्तं प्रयाति सूरोऽपि दैवं हि बलवत्तरम् ॥ १९ ॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिश्चर्थोऽन्यथा पुनः । किं ज्ञानं तवं यच्चित्ते नान्तरं शत्रु - मित्रयोः ॥ २० ॥
For Private And Personal Use Only
7
३५१
१ का. मानं स्याद् यत्र वाच्यु० । २ अ. प. ०र्मुद० । ३ अ. प. ०पमस्यो० । ४ अ. प. धौ स्वे० । ५ अ. प. ०रिणा । ६ का ० तिर्वा । ७ का बत । ८ अ प नोन्त० ।