________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
अलकारमहोदधौ अत्र रात्रौ पासकोचो दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति 'न भुते' इति पदं हेतुं नापेक्षते ॥ १६ ॥
अन्यस्याप्यनुकारे तु अनुकारे त्वनुकरणे पुनर्न केवलं निर्हेतोरन्यस्याप्यसंस्कारत्वादिदोषस्यादुष्टता दोषत्वाभावः । यथा" पश्यतैष गवित्याह सुत्रामाणं यजेति च ।
मृगचक्षुषमद्राक्षीद् इत्यादि च वदत्ययम् ॥ ४३१ ॥" अत्रासंस्कारप्रयुक्तः । दुःश्रवाणामदोषत्वम् ।
वक्त्रायौचित्यतः पुनः। दोषोऽपि स्याद् गुणः क्वापि वक्त्रादीनां वक्त-प्रतिपाद्य-व्यङ्ग्य-वाच्य-प्रकरणादीनांमौचित्यात् परिस्पन्दविशेषात् पुनरसंस्कारत्वादिर्दोषोऽपि क्वापि काव्ये गुणो भवेत् । तत्रासंस्कारस्य गुणत्वं पदे यथा" उनमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्या ।
हुं हु मुश्च म म मेति च मन्दं जन्पितं जयति मानवतीनाम् ।।४३२।।" अत्र हुं हु म म मेति पदद्वयं सकोपस्त्रीरूपवक्तृविशेषादसंस्कारमपि गुणत्वं भजते ।
निरर्थकस्य यथा" योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
क्षोभमाशु हृदयं नयनां रागवृद्धिमकरोन्न यदूनाम् ॥ ४३३ ॥" अत्र खलुशब्दस्य निरर्थकत्वेऽपि यमकत्वाद् गुणत्वम् ।
भग्नक्रमस्य यथा
१ व, प्रकारा• । २ प. नामनौ० । ३ ५. ०र्थस्य ।
For Private And Personal Use Only