________________
Shri Mahavir Jain Aradhana Kendra
66
www.kobatirth.org
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
66
उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग ! तस्य वचसा श्लाघासु पर्याप्यते । बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां सञ्चयो
मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति ।। ८१४ ।। "
Acharya Shri Kailassagarsuri Gyanmandir
निन्दारूपं यथा
आदाय वारि परितः सरितां शेतेभ्यः किं तावदर्जितमनेन दुरर्णवेन ? | क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरेषु निवेशितं च ||८१५ || " उभयरूपं यथा
―
" निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां केमेरुस्थली जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलै प्लावितायामियं
यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥ ८१६ ॥ " अत्र पूर्वार्द्ध निन्दा, उत्तरार्द्धे स्तुतिः ।
यथा वा
"उपाध्वं तत् पान्थाः ! पुनरपि सरो मार्गतिलकं
यदासाद्य स्वेच्छं विलसथ विलीनक्लममराः ।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो
निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥ ८१७ ।। "
अत्र पूर्वार्द्धे स्तुतिरुत्तरार्द्धे निन्दा |
२८५
For Private And Personal Use Only
अनुभयरूपं यथा
" इतो वसति केशवः पुरमितस्तदीयद्विषा -
मितोऽपि शरणागताः शिखरि पक्षिणः शेरते । sarsaat: सह समस्त संवर्त्तकै
रहो ! तिमूर्जितं भरसहं च सिन्धोर्वपुः ।। ८१८ ।। "
१ व मुखेभ्यः । २ प. कुशेरु० । ३ व. ०राप्ला० । ४ प. पत्रिणः । ५ व. सहस्रस० ।