________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
अलङ्कार महोदधौ
अत्र स्तुतिर्निन्दा वा विस्मयोक्तावेवास्तमयते । श्लेषेऽप्येषा भङ्गिः सम्भवति । यथा
44
Acharya Shri Kailassagarsuri Gyanmandir
नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि - दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसङ्ग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ।। ८१९ ॥ " अत्र पद्मे प्रस्तुते सत्पुरुषस्तुतिर्गम्या |
अथास्यामेव वाच्यार्थस्वरूपमाह -
वाच्यो scrर्थत्रिधैवास्यां सम्भवासम्भवोभयैः ॥ ४४ ॥ अस्यामप्रस्तुतप्रशंसायां सम्भवेनासम्भवेन सम्भवासम्भवेन चत्रिधैव वाच्योऽर्थस्तत्र सम्भवेनोदाहृतमेव ।
असम्भवेन यथा
" कस्त्वं भोः ! कथयामि दैवहतकं मां विद्धि शाखोर्टक वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ? | वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
91
न च्छायापि परोपकारकृतये मार्गस्थितस्यास्ति मे ||८२० ||
अत्राचेतनेन सह प्रश्नोत्तरिकाऽनुपपन्नेति वाच्यस्यासम्भवः । प्रमुख एव प्रस्तुताध्यारोपप्रतीतेस्तु सा युक्तैव ।
सम्भवासम्भवेन यथा -
“ सोऽपूर्वी रैंसनाविपर्ययविधिस्तत् कर्णयोश्चापलं
दृष्टिः सा मदविस्मृत स्वपरदिक् किं भूयसोक्तेन वा ? |
सर्व विस्मृतवानसि भ्रमर हे ! यद् वारणोऽद्याप्यसावन्तः शून्यकरो निषेव्यत इति भ्रातः ! क एष ग्रहः १ ॥ ८२२१ || "
१ प. युगलं । २ अ. ०दकं । ३ प ० वि० ।
For Private And Personal Use Only