________________
Shri Mahavir Jain Aradhana Kendra
२८४
www.kobatirth.org
अलङ्कारमहोदधौ
अत्रोत्प्रेक्षितैरिन्द्वादिगतैरञ्जन लिप्तत्वादिकार्थैर प्रस्तुतैर्लोकोत्तरं सीतावदना
दिगतं सौन्दर्य कारणभूतं प्रस्तुतं प्रतीयते ।
Acharya Shri Kailassagarsuri Gyanmandir
66
सामान्ये विशेषस्य यथा
44
एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै
स्तत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥। ८१० ॥ " अत्र जडानामस्थाने महस्वसम्भावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः ।
विशेषे सामान्यस्य यथा
सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैर-प्रतियातनेन यः ।
स एव पूज्यः स पुमान् स नीतिमान् सुजीवितं तस्य सं भाजनं श्रियः॥ ८११ ॥ ।” अत्र कृष्णं निहत्य, नरकासुरवधूनां यदि दुःखं शमयसि तत् त्वमेव श्लाघ्य इति विशेषे प्रस्तुते सामान्यमुक्तम् ।
तुल्ये प्रस्तुते तुल्याभिधानं साधम्र्येण यथा
-
(6
पिबन् मधु यथाकामं भ्रमरः फुल्लपङ्कजे । अध्य सन्नद्धसौरभ्यं पश्य चुम्बति कुलम् || ८२२ ।। "
अत्र भ्रमरः कामितुल्यः, पङ्कजं प्रौढाङ्गनातुन्यं, कुङ्खलं च मुग्धाङ्गनातुल्यम् । वैधर्येण यथा
46
धन्याः खलु वने वाताः कल्दारस्पर्शशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ।। ८१३ ॥
For Private And Personal Use Only
ܕܪ
अत्र वाता धन्या इत्यप्रस्तुतादहमधन्य इति प्रस्तुतं वैधम्र्येण प्रतीयते । एतच्च तुल्ये तुल्याभिधानं क्वचित् स्तुतिरूपं क्वापि निन्दारूपं क्वचिचोभयरूपं क्वचिदनुभयरूपं च दृश्यते । तत्र स्तुतिरूपं यथा -
१ प. ०सुभा० | २ अ. ०पं च दृ० ।