________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
66
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
इत्यादायुत्प्रेक्षाऽलङ्कारालङ्कृता समासोक्तिः ।
क्वचिदर्थान्तरन्यासान्तर्गताऽपि दृश्यते । यथा
अथोपगूढे शरदा शशाङ्के प्रावृद् ययौ शान्ततडित् - कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ? ॥ ८०७ ॥" एवमानन्त्यमस्या इति ॥४१-४२ ॥ '
अथ प्रस्तुत गम्यत्वेन समासोक्तिविपरीतामप्रस्तुतप्रशंसामाह - अप्रस्तुतप्रशंसा सा यत्र कार्ये प्रकारणे । सामान्ये च विशेषे च प्रस्तुतेऽन्यस्य शंसनम् ॥४३॥
तुल्ये तुल्यस्य साधर्म्य - वैधर्म्याभ्यां तु तद् द्विधा ।
सा अप्रस्तुतप्रशंसेत्यलङ्कृतिर्यत्र यस्यां कार्ये प्रस्तुतेऽन्यस्य कारणस्य, कारणे वा कार्यस्य, सामान्ये च प्रस्तुते विशेषस्य, विशेषे वा सामान्यस्य शंसनं प्रशंसनम् । यत् पुनस्तुल्ये सदृशे प्रस्तुते तुल्यस्य सदृशस्य शंसनं तत् साधर्म्य - वैधर्म्याभ्यां द्विधा । तत्र कार्ये प्रस्तुते कारणस्य यथा
Acharya Shri Kailassagarsuri Gyanmandir
64
याताः किं न मिलन्ति सुन्दरि ! पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कुशाऽसि कथयत्येवं सवाष्पे माये । लखामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन माविमैंरणोत्साहस्तया सूचितः || ८०८ ।। " अत्र प्रस्थानात् किं निवृत्तोऽसीति कार्यप्रश्ने प्रस्तुते कारणमुक्तम् । कारणे कार्यस्य यथा
" इन्दुर्लिप्त इवाञ्जनेन त ( ज )डिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलयाऽपि कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतच हन्त ! शिखिनां बहः सगर्दा इव ॥ ८०९ || "
पीना० । ६
१ प. न. ब्लंकृ० । २ प. युगली । ३ व वा । ४ प च वि० । ५ व वं. ०रमणो० ।
For Private And Personal Use Only
२८३