________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८२
अलङ्कारमदोद
“ यैरेकरूपमखिलास्त्रपि वृत्तिषु त्वां पश्यद्भिरव्ययममङ्ख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्तेस्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥८०१ ॥ " अत्रागमप्रसिद्धे वस्तुनि व्याकरणव्यवहारसमारोपः । तृतीयो यथा
Acharya Shri Kailassagarsuri Gyanmandir
" सीमानं न जगाम यन्नयनयोर्नान्येन यत् सङ्गतं
न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् । अर्थादापतितं न यत्र च यत् तत् किश्चिदेणीदृशो लावण्यं जयति प्रमाणरहितं चेतश्वमत्कारकृत् ।। ८०२ || " अत्र लावण्ये लौकिके तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । चतुर्थो यथा-
" पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरी यत्र त्रुट्यति मध्यमाऽपि मधुरध्वन्युखिगासारसाद । चाटूच्चारणचापलं वितनुतां वाक् तल बाह्या कथं
देव्या ते परया प्रभो ! सह रह क्रीडा - दृढालिङ्गने ।। ८०३ ॥ " अत्रागमप्रसिद्धे वस्तुनि लौकिक वस्तु व्यवहारसमारोपः ।
" ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानाऽऽर्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं वेरप्यधिकं चकार ॥ ८०४ ।। " इत्यादी विशेषणसाम्यामावादेकदेशविवर्त्तिन्युपमा । यदि वा प्रसादयन्तीत्यादिकार्यसाम्यादुपमोपस्कृता समासोक्तिरेव ।
“ नेत्रैरिवोत्पलैः पचैर्मुखैरिव सरः श्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ ८०५ ॥ " इत्यादी पुनरेकदेशविवर्त्तिन्युपमैव गत्यन्तराभावादनुक्ताऽपि मन्तव्या ।
66
बालेन्दुवक्त्राण्यविकासभावाबू बभ्रुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ ८०६ ॥ "
१ प. ० जगा० । २ प ० कव्य०, व. ० कस्तुल्यव्य० । ३ अ. व. ०रभ्य० ।
For Private And Personal Use Only