________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । २८१ अत्र तनुत्वादिविशेषणसाधारण्यात् लोलाक्ष्या लताध्यपहारप्रतीतिलतेकगामित्वाच्च विकासोन कारणं विकासश्च प्रकृते उपचरितो ज्ञेयः।
कार्यसाम्येन यथा" विलिखति कुचावुच्चैर्गाढं करोति कंचग्रह
लिखति ललिते वक्त्रे पत्रावलीमसमञ्जसम् । क्षितिप! खदिरैः श्रोणीबिम्बाद् विकर्षति चांशुकं
मरुभुवि हठान्नश्यन्तीनां तवारिमृगीदृशाम् ॥ ७९८ ॥" अत्र कुचविलेखनादिकार्यसाम्येन हठकामुकन्यवहारप्रतीतिः।
उभयसाम्येन यथा" निल्नान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कर्णे रुग् जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसैः ।
किं किं कण्टकिभिः कृतं न तरुमिस्त्ववैरिवामध्रुवाम् ? ॥ ७९९॥" अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निलनान्यलकानीत्यादि च कार्यसाम्यम् । व्यवहारसमारोपश्चात्र सर्वत्र जीवितम् । स च लौकिके वस्तुनि लौकिकस्य वस्तुनः, शास्त्रीये शास्त्रीयस्य, लौकिक शास्त्रीयस्य, शास्त्रीये वा लौकिकस्येति चतुर्धा।
__ तत्राधो यथा"यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरं शशिकलामलिखत् कराप्रैः ।। अन्तर्निमग्नचरपुष्पशरोऽतितापात् किं किं चकार तरुगो न यदीक्षणाग्निः।।८००॥" अत्रेक्षणाग्नौ कामुकव्यवहारसमारोपः ।
द्वितीयो यथा
-
-
-
१ व. कुच० । २ व. विलिः । ३ प. ०रश्रो० । ४ अ. . म्ये ह. । ५ प. लोला। ६ व. सर्वजी० । ७ अ. यामा० । ८ प. ०र: शि०, व. ०वरपु० ।
For Private And Personal Use Only