________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः । ५ वाच्या अर्था वाचकाः शब्दास्तेषां वैचित्र्याणि लोकोत्तरचारुताकारणानि तान्येव रत्नानि तेषां सम्भारः समूहस्तेन निर्भरः परिपूर्णः । सागरी हि रत्नपरिपूर्णो भवत्ययं ग्रन्थः शब्दार्थवैचित्र्यपूरित इत्यनयोः साम्यमिति . २॥
अथ शास्त्रप्रस्तावनामाहहेमहाङ्गणक्रीडकलभाः सुलभाः श्रियः। दुर्लभास्तद्विदानन्दकादम्बिन्यो गिरः पुनः ॥ ३ ॥ काञ्चनमन्दिराजिरविलसत्करिपोता अपि श्रियः सम्पदः सुलभाः सुप्रापा एव । गिरो वाचः पुनर्दुर्लभा दुःखसमासाद्याः । कीदृश्यः १ तद्विदां भारतीसौरभ्यवेदिनामानन्दः प्रमोदः स एव पीयूषवर्ष तस्य कादम्बिन्यो नवमेघपतयः । अत्राप्येकदेशविवति परम्परितमेव रूपकम् । यथा कादम्बिन्यः सुधावर्षिण्यो दुर्लभास्तथा तद्विदानन्ददायिन्यो गिरोऽपि । तथाविधवाग्विलासालतानामल्पीयसामेव दृश्यमानत्वात् । विश्वश्रेयःश्रियस्तु राजादयो भूयांस एव दृश्यन्ते इत्यदृशीनां गिरां दुर्लभत्वमेवेति ॥ ३॥
तत् किमित्याहताश्च सम्भाव्य भूयोभः प्राक्तनैर्भाग्यवैभवैः। काव्ये बद्धादरैर्भाव्यमजस्रमपरिश्रमैः॥ ४ ॥ ताश्च सहृदयानन्दिनीर्वाचो भूयोभिरनल्पैः प्राक्तनः प्राच्यैर्भाग्यवैभवैः पुण्याग्मारैः सम्भाव्य प्राप्य । प्रारजन्मार्जितसुकृतसम्भारमन्तरेण तादृशीनां गिरामनासाद्यत्वात् । यदुक्तम्" न नाम्नामावृत्त्या परिचयवशाच्छन्दसि न वा
न शब्दव्युत्पत्त्या निभृतमुपदेशान्न च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुमुचो
विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥ १॥" १ व. ० पूर्णो भ० । २ व. ०मंदरा० । ३ प. सुप्राप्ता । ४ व. ०वर्तप० । ५ प. न्योऽमृतव० । ६ प. ०दृशां गि०। ७ प. अमन्दानन्दसन्दोहप्राप्त.८ व. प्रागसारैः संप्राप्य । ९ प. स्वाय वात् न ।
For Private And Personal Use Only