________________
Shri Mahavir Jain Aradhana Kendra
२३०
www.kobatirth.org
अलङ्कारमहोदधौ
अत्र व्योम्नो गङ्गाप्रवाहद्वयस्य च सम्भावितः सम्बन्धः ।
यथा वा
16 चन्द्रास्तत्र चलन्ति खेलति यतस्तन्ध्या मुखं चेष्टते दृष्टिर्यत्र ततोsपि कन्दलयति प्रस्तारमिन्दीवरम् । यत्रोन्मीलति दन्तदीधितिरितोऽध्यामोदते कौमुदी
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन् बाहुलताsपि वन्गति ततो वेलन्ति कल्यः ॥ ६२० ।।
अत्र मुखादिखेलनस्थानानां चन्द्रभूयस्त्वादिभिरसम्बन्धे सम्बन्धारोपः । तथा गुणानां क्रियाणां च लोकंमर्यादोल्लङ्घिनी सातिशयप्रतिभोन्मीलनाद् या काचिदुत्कर्षभणितिरतिप्रौढिख्यापनम् ।
तत्र गुणानां यथा
" निपीतः पातालैः पशुपति कपालैः कवलितः समन्तादाचान्तस्तु द्दिन गिरिपर्यन्तकुहरेः । निमग्नो दिनागश्रुतिषु च तनोति स्म तदपि
प्रभो ! शब्दाद्वैतं जगति तव कीर्तेः कलकलः ॥ ६२१ ।। " अत्र कीर्ति कोलाहलमहस्वस्योत्कर्षः ।
यथा व
-
" स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये ! तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ॥ ६२२ ॥
27
अत्र तु मध्यतानवस्य ।
यथा वा-
“अत्युच्चाः परितः स्फुरन्ति गिरयः " इत्यादि । अत्र पुनर्भूपाल भुजबलस्य । क्रियाणां यथा
64
अतः ! कोक ! विमुञ्च शोकमसमं कान्तावियोगोद्भवं यश्यागप्रणयी तथाऽयमभवद् देवश्चुलुक्येश्वरः ।
१ अ. ० के म० । २ प ०भिरिति । ३ प. ०घु त० । ४ अ. च, प तथा च ।
For Private And Personal Use Only