________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः शैला सोऽपि यथा हिरण्मयवपुः स्मर्तव्यतामेष्यति ___ व्यक्तं तन चिराद् भविष्यति दिनाद्वैतावदातं जगत् ॥६२४॥" अत्र त्यागक्रियोत्कर्षः । तत्र कारणस्य प्राकालभावित्वं कार्यस्य चोचरकालभावित्वमित्यस्ति पौर्वापर्यक्रमनियमस्तस्य च यो विपर्यासः कालव्यत्यासात् तुल्यकालत्वाद् वा विध्वंसो यथा" हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ॥ ६२५ ।।" अत्र कामुकाधिष्ठानस्य कारणस्य कामबाणाधिष्ठानस्य च कार्यस्य पूर्वा. परकालव्यत्यासः।
यथा वा" सममेव समाकान्तं द्वयं द्विरदगामिना ।
तेन सिंहासनं पैञ्यमखिलं चारिमण्डलम् ।। ६२६ ॥" अत्र सिंहासनाक्रमणस्य कारणस्यारिचक्राक्रमणस्य॑ कार्यस्य च कालतुन्यत्वमुक्तम् ।
वामेतां सर्वामप्यतिशयोक्तिं वदन्ति विद्वांसो ब्रुवते । कीदृशीम् ? सर्वालङ्कारजीवितम् । अलङ्कारा हि सर्वेऽप्यनयैव स्फुरद्रूपाः क्रियन्ते । एतां विना तु प्रमीतकन्पा एव । अत एवोक्तं केनापि" सैषा सर्वाऽपि वक्रोक्तिरनयाँऽर्थो विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ? ॥ ६२७ ॥"
अपरोऽप्याह" अलङ्कारान्तराणामप्याहुरेकं परायणम् ।
वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥ ६२८ ॥" अत एवास्याः सर्वेभ्यः प्रथमं लक्षणारम्भः । देवता-मुनि-मन्त्रादिप्रभावोस्कर्षोऽपि गुणोत्कर्ष एवेति । त्रिभिर्विशेषकम् ।। २-४ ॥
१ प. हरिम० । २ प. •स्य यो । ३ प. •त्वाद् वि० । ४ प. •स्य का०। ५
प. कारख्याच कार्यस्य का०; प. .स्य काल . प. ज्या वि। ८ प. कपन
For Private And Personal Use Only