________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२९
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः " कमलमनम्मसि कमले , कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगत्युत्पातपरम्परा केयम् ? ॥ ६१५ ॥"
अत्र मुखादीनां कमलाद्यैर्मेदेऽप्यभेदाध्यवसायः । इयं चातिशयोक्तिः साध्यवसानोपचारमूलेति ।
तथाऽभेदे वस्त्वैक्येऽपि तद्विपर्ययो भेदमणनम् । अथा*" असं लडहत्तणयं अन्न चिअ (य) का वि वत्तणच्छाया ।
सामा सामनपयावइस्स रेह चिअ न होइ ।। ६१६॥" अत्र लटभत्वादीनामभेदेऽप्यन्यत्वेन भेदः ।
यथा वा+ " नारायणो त्ति परिणयवयाहि सिरिवल्लहो ति तरुणीहि ।
बालाहिं पुण कोऊहलेण एमेव सच्चविओ ॥ ६१७ ॥" अत्र विष्णोरेकस्यैव विषयविभागाद् भेदेनोपनिबन्धः । तथा सम्बन्धे योगेऽपि तद्विपर्ययोऽसम्बन्धनिबन्धो यथा" अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तद्युतिः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ६१८ ॥" अत्र पुराणप्रजापतिनिर्माणसम्बन्धेऽप्यसम्बन्धो निबद्धः । तथाऽसम्बन्धे योगाभावेऽपि सति तद्विपर्ययः सम्बन्धो यथा" उभौ यदि व्योग्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तेनोपर्मायेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ६१९ ॥"
* अन्यत् लदभत्वमन्या काऽपि वर्त (द)नच्छाया।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥ + नारायण इति परिणतवयस्काभिः श्रीवल्लभ इति तरुणीभिः । बालामिः पुनः कुतूहलेनैवमेव दृष्टः ॥
For Private And Personal Use Only