________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथाष्टमस्तरङ्गः ।
2006
अथार्थालङ्कारप्रस्तावनामाहशब्दालङ्कृतिभिः कामं सरस्वत्येककुण्डला । द्वितीयकुण्डलार्थं तद् बमोऽर्थालङ्कृतीरिमाः ॥ १॥ .. .. शब्दालकृतिभिः पूर्वप्रतिपादितः शब्दनिविष्टालङ्कारैरेककुण्डलैव देवी सरस्वती । तादृश्याश्च तस्यास्तथाविधं न शोभाशालित्वम् । तत् तस्मात् कारणाद् द्वितीयकुण्डलार्थ द्वितीयताडङ्कहेतोरिमा वक्ष्यमाणस्वरूपा अर्थालङ्कृती. रावस्थितालङ्कारान् ब्रूमः कथयाम इति ॥ १॥
अथ सर्वालङ्कारचैतन्यभूतत्वात् प्रथममतिशयोक्ति विशेषतो लक्षयतिभेदे वा सत्यभेदे वा प्रस्तुताप्रस्तुतात्मनाम् । सम्बन्धे वाऽप्यसम्बन्धे यो भवेत् तद्विपर्ययः ॥ २॥ गुणानां च क्रियाणां च लोकसीमातिवर्तिनी । प्रेगल्भप्रतिभोल्लासादुत्कर्षभणितिश्च या ॥३॥ पौर्वापर्यविपर्यासो यश्च कारण-कार्ययोः । वदन्त्यतिशयोक्तिं तां सर्वालङ्कारजीवितम् ॥ ४ ॥ प्रस्तुतानि वर्ण्यमानवस्तूनि अप्रस्तुतानि तत्प्रतियोगीनि आत्मशब्दोऽत्र स्वरूपवाची । तेषां भेदे मिथः पृथक्त्वे सति यस्तद्विपर्ययः कश्चिदंभेदो निबद्धो भवति । यथा
१३. शब्दनिष्ठा० । २ प. ०लीव । ३ प. ०मः । ४ ष. व. •क्ति ल० । ५ व. प्रागल्भ्यः । ६ प. वदत्य० । ७ व. मानानि व० । ८ प. अतिः । ९ प. ०द् भे० । १० प. व. बकुलब।
For Private And Personal Use Only