________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः
त्याद्यन्तापेक्षया यथा—
“ भुजङ्गकुण्डली व्यक्तेः शशिशुभ्रांशुशीतगुः । जगन्त्यपि सदा पायादव्याचे तोहरः शिवः ।। ६१४ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादावेकस्मिन् पदे परिवर्तिते नालङ्कार इति शब्दनिष्ठोऽपरस्मिंस्तु परिवर्तितेऽप्यलङ्कारं इत्यर्थाश्रय इत्युभयालङ्कारोऽयम् । अत एव शब्दालङ्का राणामर्थालङ्काराणां चान्तराले निवेशित इति ॥ २४ ॥
१ प. ०क्तश० । २ १ ० इत्यु० ।
२२७
इति शब्दगतामलङ्कृतिं दधती भात्यरसापि भारती । कटकादिविभूषणाङ्किता हरते कृत्रिमपुत्रिकाऽप्यलम् ॥ इत्यलङ्कार महोदधौ शब्दालङ्कारवर्णनो नाम सप्तमस्तरङ्गः ॥ ७ ॥
For Private And Personal Use Only