________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
" द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकवरीस्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भारपरम्परामिति जवात् त्वां देव ! संवीक्षितुं तन्वङ्गी निरपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥ १८५ ॥
""
अथ वितर्क:वितर्कः संशयादिभ्यः शिरःकम्पादिकारणम् ॥ ४४ ॥
संशय-विमर्श - विप्रतिपन्यादिभ्य ऊहविशेषो वितर्कः । स च शिरःकम्पभ्रूत्क्षेपादीनां कारणम् । यथा
८५
" चित्ते निवेश्य परिकल्पित सच्च योगाद्
रूपोश्चयेन घटिता मनसा कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः || १८६ ।। ४४ ॥ अथ मृति:जाता व्याध्यभिघाताभ्यां कृशतादिकरी मृतिः ।
व्याधिर्ज्वरादिः, सर्प - विष - शस्त्र - गजादिसम्भवोऽभिघातस्ताभ्यां जाता मृतिर्मृत्योः प्रागवस्था; साक्षान्मृतौ त्वनुभावाभावात् । सा च व्याधिजा हिकाश्वासादीन्यभिघातजा तु कार्श्य - वेपथु- दाहादीनि करोति । तत्र व्याधिजायां न तथा चमत्कार इतीयं नोदाहृता । अभिघातजा यथा
For Private And Personal Use Only
97
“ स गतः क्षितिमुष्णशोणितार्द्रा खुरदंष्ट्रा ग्रनिपातदारिताश्मा | असुभिः क्षणमीक्षिनेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ १८७ ॥ शृङ्गारे तु मरणाध्यवसाय मरणादूर्ध्व झटिति पुनर्योगो वा निबध्यते । अन्यत्र तु स्वेच्छा | तत्र मरणाध्यवसायो यथा
१ प. हत्वा । २ प ०त्र स्वे० ।