________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनहारमहोदवी " सम्प्राप्तेऽवधिवासरे श्रणममुं तद्धर्मवातायनं ___ वारं वारमुपेत्य निष्क्रियतया निश्चित्य किश्चिचिरम् । सम्प्रत्येव निवेद्य केलिकुररीः साश्रुः सखीभ्यः शिशोमाधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ।। १८८॥"
पुनर्योगो यथा" तीर्थे तोयव्यतिकरभवे जङ्गकन्या-सरय्वो
देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्णकाराधिकतररुचा सङ्गतः कान्तयाऽसौ लीलागारेश्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ १८९ ॥" ४५ ॥
अथ धृति:इष्टलाभादिजनिता धृतिरव्यग्रभोगदा ॥ ४५ ॥ इष्टलाभ-ज्ञान-बाहुश्रुत्यादिमिर्जनिता ससन्तोषता धृतिः । सा च लन्धानामुपभोगेन नष्टानामननुशोचनेनं च योऽव्यग्रो भोगस्तं ददाति । यथा
" यातो विक्रमबाहुरात्मसमता प्राप्तेयमुर्वीतले ___ सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया । देवी प्रीतिमुपागता च भगिनीलाभाजिताः कोशलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम् ।।" ४५।।
अथ चिन्तादारियादिकृता चिन्ता सन्तापायुदयैकभूः। दारिद्येष्टवियोगैश्वर्यभ्रंशादिकृतो ध्यानविशेषश्चिन्ता । सा च स्मृतेरन्या प्रसनाददनवस् । इयं च वितर्कात् ततो वा वितर्क इति वितर्कादप्यपरैव । सा च सन्ताप--शून्यचिचत्व-कार्य-श्वासादीनामुदयकभूमिः । यथा
१ प. ०न यो०। २ रोति । ३ अ. कार्य० ।
For Private And Personal Use Only