________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ
पुनरुक्तस्य यथा" असारं संसार परिमषितरत्नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्प कन्दर्प जननयननिर्माणमफलं
जगजीारण्यं कथमसि विधातुं व्यवसितः १ ॥ ४६९ ॥" अत्रासारं संसारमित्यस्यैव प्रकारान्तराऽभिहितः शेषेष्वप्यर्थ इत्यर्थपौनरुक्त्यस्यापि वक्तुः शोकरसाक्षिप्तत्वेन गुणत्वम् । अत्रै च 'मरणशरणं बान्धवजनम् ' इति वाक्यं सुन्दरत्वादन्यवाक्यपऊरनर्ह इति सहचरभिन्नत्वं 'विधिमाप विपनाद्भुतविधिम् ' इति तु युक्तः पाठः ।
___ अश्लीलस्य यथा" अद्यापि तत् कनककुण्डलघृष्टैगण्ड___ मास्यं स्मरामि विपरीतरताभियोगे। अन्दोलनश्रमजलस्फुटसान्द्रबिन्दु
मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ४७० ॥" अत्राश्लीलस्वाप्यर्थस्य कविमिरादृतत्वाद् गुणत्वम् ।
विमुक्तपुनरादृतस्य यथा" शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं __ संप्लुष्यन्त्यैथ कालकूटपटलीसंवाससंक्षिताः । किं प्राणान् न हरन्स्युत प्रियतमाः संन्पमन्त्राक्षरै
रक्षन्ते किमु मोहमेमि हहहा! नो वेषि का मे गतिः ॥ ४७१ ॥" - अत्र सन्देहालङ्कारस्य त्यच्चा त्यक्त्वा पुनरुपातस्य रसपोषकत्वाद् गुणत्वम् ।
१ अ. वक्तुं । २ . ०३ म० । ३ व. घृटमा०। ४ प. साम्यं । ५ व. अ. त्यथ । प. कुल्प. | ७ भ. रक्ष्य० । ८. मह० । पससन्देहालस्य । १० व. •तर० ।
For Private And Personal Use Only