________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । न दोषो न गुणः क्वचित् ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
क्वापि काव्ये पुनरसंस्कारादीनां न दोषत्वं न गुणत्वम् । तत्र समाप्तपुनरारब्धस्य यथा- प्रागप्राप्तनिशुम्भशाम्भव -' इत्यादि । यत्र हि विशेषणमात्रं तच्छब्दालङ्कृतं वाक्यान्तरं वा पुनरुपादीयते तत्र दुष्टत्वम् । यत्र तु यच्छब्देन स्वरूपमात्रकथनाय पुनर्वाक्यान्तरमारभ्यते तत्र न दोषो नापि गुणः कश्चित् ।
न्यूनस्य यथा
'
तिष्ठेत् कोपवशात् प्रभावपिहित - ' इत्यादि । अत्र ' पिहित ' इति पदाद् ' भवेद्' इति पदाच्चानन्तरं नैतद् यते ' इत्येतैः पदैर्न्यनैर्विशेषबुद्धेरकरणान्न गुणः । ' पूर्वां प्रतिपत्तिमुत्तरा प्रतिपत्तिर्वाधते ' इति न दोषः ।
दुःश्रवस्य यथा—
" शीर्णघ्राणांहि - पाणीन् घृणिभिरपघनै घर्घराव्यक्तघोषोन् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । घर्माशोस्तस्य वोऽन्तर्द्विगुण घन घृणा निघ्ननिर्विघ्नवृत्ते
१७७
दत्ताः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥ ४७२ ॥
"
१ व ०त या १ २ प. व. ०घोरान् ।
१३
अत्र नीरसत्वादेव दोष - गुणत्वाभावः ॥ १७ ॥
अथ रसदोषानाह
रसादीनां स्वशब्दोक्तिर्विना सञ्चारिभिः क्वचित् । या च क्लेशकृता व्यक्तिरनुभाव-विभावयोः ॥ १८ ॥ विभावादिप्रतीपत्वं भूयो भूयश्च दीपनम् । अप्रस्तावे प्रथा - च्छेदौ कचिदङ्गातिविस्तृतिः ॥ १९ ॥
For Private And Personal Use Only