________________
Shri Mahavir Jain Aradhana Kendra
"
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
गुप्तं यथा
1 अत्र
गजैरसंम्बाधमयाम्बभूवे । ' सम्बाधः सङ्कटे भगेऽप्युक्तः ' इति वचनादुभयार्थस्य सम्बाधशब्दस्यासभ्योऽर्थः प्रसिद्धेन सङ्कटार्थेन तिरोहितः ।
4
लक्षितं यथा
सुदुस्त्यजा यद्यपि जन्मभूमि: । ' अत्र जन्मभूमिशन्दस्य प्रतीयमानोऽसभ्योऽर्थोऽलाक्षणिक इत्यसम्यस्मारकत्वेऽपि न दोषत्वम् । एवं दोहदाभिप्रेतकुमारीप्रभृतिशब्देष्वपि ज्ञेयम् ।
विरुद्धमतितो यथा—
www.kobatirth.org
" अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवर्तोऽभिमॅनाः सर्म।हते सँरुषः कर्तुमुपेत्य माननाम् ।। ४६६ ।।
"
Acharya Shri Kailassagarsuri Gyanmandir
अत्र विपक्षदृतोक्तिः प्रथमं सन्धिविषयाऽपि द्वयर्थत्वात् पर्यन्ते विरुद्धस्य विग्रहस्य मतिं करोतीति वक्तृवैदग्ध्य प्रकाशकत्वात् तस्या गुणत्वम् ।
क्लिष्टस्यै गुणत्वं यथा
अत्र गुणत्वम् ।
66 अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः सजायं रामाभिधानो हरिरित्युवाच ||४६७ || "
अत्र शब्दगुणमात्मनः पदमित्यनेन झगित्याकाशप्रतीतौ गुणत्वम् । अथार्थदोषाणां गुणत्वमाह । तत्र दुष्क्रमस्य यथा -
"
६ अ स पुरु०
प. • दीये ।
१७५
पश्चात् पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
"
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः || ४६८ ।।
-
कारण कार्ययोः पौर्वापर्यक्रम अंशस्यातिशयोक्तिपर्यवसायित्वाद्
१ अ. ना० य० । २ व. संबोध० । ३ अ. ०मत० । ४ व व्वोभि० । ५ अ. ० मानाः | ७. व. ०स्य य० । ८ अ व प. ०जायां । ९ व ०र्ययस्य । १०
For Private And Personal Use Only