________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७४
अलङ्कारमहोदमौ
44
भद्रे ! मारि ! प्रशस्तं वद सदसि मुदा नृत्य कृत्ये ! मुहूर्त मृत्यो ! रेत्नैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि ! चामुण्डे ! मुण्डमालामुपनय विनय स्वायतां भैरवीर्ष्या
1
मेवं देवे भवानीं वहति परिजनव्याहृतिस्त्रायतां चः || ४६१ ।। ” अत्र मारी - कृत्यादीनां पदानाममङ्गलानामप्यखिलमङ्गलाश्रयस्य देव - स्य पुरारेः सम्बन्धित्वेनोक्तत्वाद् गुणस्वम् ।
Acharya Shri Kailassagarsuri Gyanmandir
संवीत - गुप्त - लक्षितस्य व्रीडाऽश्लीलस्यापि गुणत्वम् । तत्र संवीतं लोकर्मवृत्तम् । गुप्तं तु यस्योभयार्थस्य प्रसिद्धेनार्थनाप्रसिद्धोऽसभ्योऽर्थस्तिरोधीयते । लक्षितं पुनर्यलक्षणया सम्यार्थं न तु मुख्यया वृथ्या । तेषु संवीतं यथा
" तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मवोपदिष्टम् ॥ ४६२ ॥ " अत्र तद्वीर्यनिषेकभूमिरित्यस्य संवर्तत्वाद् गुणत्वम् ।
यथा वा
" ब्रह्माण्डकारणं योऽप्सु निदधे वीर्यमात्मनः ।
उपस्थानं करोम्येष तस्मै शेषा हिशायिने ।। ४६३ ॥
"
तथा-
66
'से तेऽनुनेयः सुभगोऽभिमानी भगिन्ययं नः प्रथमोऽभिसन्धिः ॥ ४६४ || " अत्र पूर्वस्मिन् श्लोकेऽपरस्मिन् वृत्तार्द्धे च ब्रह्माण्डोपस्थान- सुभग-भगिनीशब्दानामेकदेशेनास म्यार्थस्मृतिहेतुत्वेऽपि संवीतत्वाद् गुणत्वम् । यदाह
" संवीतस्य हि लोकेन न दोषान्वेषणं कृतम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावनम् ? ।। ४६५ ।। "
१ प. रात्ते० । २ व. ०त्वं तत्र । ३ व. ०तलो० । ४ व न मु० । ६ व. ०मार्थे । ७ व याता० । ८ प ० तस्य । ९ व १० व. ० मो न स० ।
For Private And Personal Use Only
०द्धो नार्थमाप्र० । ५ व.
सुते, अ. स तेन ने० ।