________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दवैचित्र्यवर्णनो नाम द्वितीयस्तरङ्गः ।
यथा वा" समूलघातमघ्नन्तः परान् नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ १६ ॥" अनयोरिष्णु-णम्प्रत्ययौ।
नामरूपाया स्यादिप्रत्ययाद् यथा" पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिं द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ॥ १७॥" अत्र पयामिति तृतीया ।
यथा वा" आराधो मूर्द्धमिर्यत् तुहिनकरकलालङ्कृतिविंशतिर्यद्
दोष्णामुष्णांशुमित्रं भुवनपरिभवी यत्प्रतापप्ररोहः । यत् तत् कैलाश(स)शैलोद्धरणमपि मृषा तत् समस्तं तवाभूत्।
विभ्रल्लुण्टाकलीला यदपहरसि नः पङ्कजाक्षी परोक्षे ॥१८॥" अत्र दोष्णामिति षष्ठी।
डीप्रत्ययाद् यथा" कन्या काचिदिहापि कर्मणि पणः स्यादित्यस्याचलैत्
सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलुप्ती दिवम् । कुर्वाणेन रघूद्वहेन चषे नारायणीयं धनुः सन्धायाथ शरथ भार्गवगतिच्छेदादमोपीकृतः ॥ १९ ॥":
यथा च"मुनिरपि गुरुर्दिव्याखाणां बभूव दिवौकसा
मजगवधनुर्मङ्गे तावानहो ! स महोत्सवः । १ अ. रार्धमू० । २ . तिर्य० । ३ व. च यत् सीतोपां० ।
For Private And Personal Use Only