________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
Hoङ्कारमहोदधौ
यथा वा-
"क्रीडारसेन रहसि स्मितपूर्वमिन्दोर्लेखां विकृष्य विनिवध्य च मूर्ध्नि गौर्या । किं शोभिताऽहमनयेति पिनाकपाणेः पृष्टस्य पातु परिचुम्बनमुत्तरं वः ॥ ११॥”
Acharya Shri Kailassagarsuri Gyanmandir
अत्र चुम्बनादन्यन्न समर्थमुत्तरमिति चुम्बिप्रकृतेरेव वैचित्र्यावहत्वम् । तथा प्रकरणादिसहाया काचिन्नामप्रकृतिरपि वैचित्र्यकारिणी । यथा—
46
“ नाभियोक्तुमनृतं त्वमिष्यसे केस्तपस्विविशिखेषु चादरः । सन्ति भूभृति हि नः शराः परे ये पराक्रमवसूनि वज्रिणः ॥ १२ ॥ " अत्र सत्यपि वज्रे शक्रस्य त एव पराक्रमवसूनीति शराणामुत्कर्ष द्योतयन् वज्रशब्दो वैचित्र्यकृत् ।
तथा-
धातु - नामात्मनस्तस्याः किमपि प्रत्ययोद्भवम् ॥ ८ ॥
प्रकृतिर्द्विधा धातुरूपा नामरूपा च । तस्या द्विरूपाया अपि किमपि किञ्चित् प्रत्ययादुद्भवतीति । तत्र धातुरूपाया आख्यातप्रत्यया यथा
असमसमरसम्पल्लम्पटानां भटानामवधिरवधि युद्धे येन हम्मीरवीरः । सकिल सकलदूतक्षत्र नक्षत्र लक्ष्मी हरण किरणमाली कस्य न स्यान्नमस्यः १ ॥ १३ ॥
यथा वा-
" सोपवादमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्त्तमपीप्यन् प्रेममानमवधूय वधूः स्वाः ॥ १४ ॥” अनयोर्द्वयोरपि हन्तेः पाययतेश्वाद्यतन्यां वधि - पीप्यादेशौ ।
कृत्प्रत्ययाद् यथा---
" दिशः प्रियाः स्वा इव कान्तिमद्भिरलङ्करिष्णुर्नवमौक्तिकौघैः । देव: प्रभाणामधिभूर्विवेश नीरेशितुर्मध्यमुदग्ररागः ॥ १५ ॥ "
१ अ. ०पाणिः । २ अ. यस्त० । ३ प ० शिशेषु, व. ०शेषेषु ।
For Private And Personal Use Only